B020102Pācittiya-aṭṭhakathā(《輕罪篇註釋》)c3.5s
Namo tassa bhagavato arahato sammāsambuddhassa
Vinayapiṭake
Pācittiya-aṭṭhakathā
-
Pācittiyakaṇḍaṃ
-
Musāvādavaggo
-
Musāvādasikkhāpadavaṇṇanā
Yesaṃ navahi vaggehi, saṅgaho suppatiṭṭhito;
Khuddakānaṃ ayaṃ dāni, tesaṃ bhavati vaṇṇanā.
- Tattha musāvādavaggassa tāva paṭhamasikkhāpade hatthakoti tassa therassa nāmaṃ. Sakyānaṃ puttoti sakyaputto. Buddhakāle kira sakyakulato asīti purisasahassāni pabbajiṃsu, tesaṃ so aññataroti. Vādakkhittoti 『『vādaṃ karissāmī』』ti evaṃ parivitakkitena vādena paravādisantikaṃ khitto pakkhitto pahito pesitoti attho. Vādamhi vā sakena cittena khitto. Yatra yatra vādo tatra tatreva sandissatītipi vādakkhitto. Avajānitvā avajānātīti attano vāde kañci dosaṃ sallakkhento 『『nāyaṃ mama vādo』』ti avajānitvā puna kathento kathento niddosataṃ sallakkhetvā 『『mameva ayaṃ vādo』』ti paṭijānāti. Paṭijānitvā avajānātīti kismiñcideva vacane ānisaṃsaṃ sallakkhento 『『ayaṃ mama vādo』』ti paṭijānitvā puna kathento kathento tattha dosaṃ sallakkhetvā 『『nāyaṃ mama vādo』』ti avajānāti. Aññenaññaṃ paṭicaratīti aññena kāraṇena aññaṃ kāraṇaṃ paṭicarati paṭicchādeti ajjhottharati, 『『rūpaṃ aniccaṃ jānitabbato』』ti vatvā puna 『『jātidhammato』』tiādīni vadati. Kurundiyaṃ pana 『『etassa paṭicchādanahetuṃ aññaṃ bahuṃ kathetī』』ti vuttaṃ. Tatrāyaṃ adhippāyo – yaṃ taṃ paṭijānanañca avajānanañca, tassa paṭicchādanatthaṃ 『『ko āha , kiṃ āha, kismiṃ āhā』』ti evamādi bahuṃ bhāsatīti. Puna mahāaṭṭhakathāyaṃ 『『avajānitvā paṭijānanto paṭijānitvā avajānanto eva ca aññenaññaṃ paṭicaratī』』ti vuttaṃ. Sampajānamusā bhāsatīti jānanto musā bhāsati. Saṅketaṃ katvā visaṃvādetīti purebhattādīsu 『『asukasmiṃ nāma kāle asukasmiṃ nāma padese vādo hotū』』ti saṅketaṃ katvā saṅketato pure vā pacchā vā gantvā 『『passatha bho, titthiyā na āgatā parājitā』』ti pakkamati.
2.Sampajānamusāvādeti jānitvā jānantassa ca musā bhaṇane.
頂禮彼世尊、阿羅漢、正等正覺者 律藏 波逸提註疏 5. 波逸提品 1. 妄語品 1. 妄語學處釋義 凡諸九品, 集要已穩立; 今當述小部, 彼等之讚揚。 於此妄語品之第一學處中,"手肘"者,是彼長老之名。"釋迦子"者,即釋迦種族之子。佛世時,實有八萬人從釋迦家族出家,彼乃其中之一。"語被擲"者,意為"我將作語",如是思慮而被擲于對方論者之處,即被拋、被投、被遣、被遣送之意。或於語中被自心擲。無論何處有語,即於何處可見,故稱"語被擲"。"不承認而承認"者,于自身語中察覺某種過失,言"此非我語",復又述說,察覺無過失后,言"此確實是我語"。"承認而不承認"者,于某語中察覺利益,言"此是我語",復又述說,后察覺其中過失,言"此非我語"。"互相掩蓋"者,以一因緣掩蓋另一因緣,如說"色是無常",復又說"從生法"等。在《古注》中說:"為掩蓋此,復說多語"。其意趣為:于承認與不承認之處,為掩蓋之故,復問"誰說,說何事,於何處說"等多語。複次大註疏中說:"不承認而承認,承認而不承認,即互相掩蓋"。"明知妄語"者,知而說謊。"約定而誑"者,于食前等時,約定"于某時某處當有語",爾後往前往後,言"請看,異學未至,已被擊敗"而離去。 "明知妄語"者,知而對知者說謊。
3.Visaṃvādanapurekkhārassāti visaṃvādanacittaṃ purato katvā vadantassa. Vācāti micchāvācāpariyāpannavacanasamuṭṭhāpikā cetanā. Girāti tāya cetanāya samuṭṭhāpitasaddaṃ dasseti. Byappathoti vacanapatho; vācāyeva hi aññesampi diṭṭhānugatimāpajjantānaṃ pathabhūtato byappathoti vuccati. Vacībhedoti vacīsaññitāya vācāya bhedo; pabhedagatā vācā eva evaṃ vuccati. Vācasikā viññattīti vacīviññatti. Evaṃ paṭhamapadena suddhacetanā, majjhe tīhi taṃsamuṭṭhāpitasaddasahitā cetanā, ante ekena viññattisahitā cetanā 『『kathitā』』ti veditabbā. Anariyavohārāti anariyānaṃ bālaputhujjanānaṃ vohārā.
Evaṃ sampajānamusāvādaṃ dassetvā idāni ante vuttānaṃ sampajānamusāvādasaṅkhātānaṃ anariyavohārānaṃ lakkhaṇaṃ dassento 『『adiṭṭhaṃ diṭṭhaṃ me』』tiādimāha. Tattha adiṭṭhaṃ diṭṭhaṃ meti evaṃ vadato vacanaṃ taṃsamuṭṭhāpikā vā cetanā eko anariyavohāroti iminā nayena attho veditabbo. Apicettha cakkhuvasena aggahitārammaṇaṃ adiṭṭhaṃ, sotavasena aggahitaṃ asutaṃ, ghānādivasena munitvā tīhi indriyehi ekābaddhaṃ viya katvā patvā aggahitaṃ amutaṃ, aññatra pañcahi indriyehi suddhena viññāṇeneva aggahitaṃ aviññātanti veditabbaṃ. Pāḷiyaṃ pana 『『adiṭṭhaṃ nāma na cakkhunā diṭṭha』』nti evaṃ oḷārikeneva nayena desanā katāti. Diṭṭhādīsu ca attanāpi parenapi diṭṭhaṃ diṭṭhameva. Evaṃ sutamutaviññātānīti ayameko pariyāyo. Aparo nayo yaṃ attanā diṭṭhaṃ diṭṭhameva taṃ. Esa nayo sutādīsu. Yaṃ pana parena diṭṭhaṃ, taṃ attanā sutaṭṭhāne tiṭṭhati. Evaṃ mutādīnipi.
- Idāni tesaṃ anariyavohārānaṃ vasena āpattiṃ āropetvā dassento 『『tīhākārehī』』tiādimāha. Tassattho 『『tīhi ākārehi paṭhamaṃ jhānaṃ samāpajjinti sampajānamusā bhaṇantassa āpatti pārājikassā』』ti evamādicatutthapārājikapāḷivaṇṇanāyaṃ vuttanayeneva veditabbo. Kevalañhi tattha 『『paṭhamaṃ jhānaṃ samāpajji』』nti idha 『『adiṭṭhaṃ diṭṭhaṃ me』』ti, tattha ca 『『āpatti pārājikassā』』ti 『『idha āpatti pācittiyassā』』ti evaṃ vatthumatte āpattimatte ca viseso, sesaṃ ekalakkhaṇamevāti.
9.Tīhākārehi diṭṭhe vematikotiādīnampi attho 『『diṭṭhassa hoti pārājikaṃ dhammaṃ ajjhāpajjanto diṭṭhe vematiko』』ti evamādiduṭṭhadosapāḷivaṇṇanāyaṃ vuttanayeneva veditabbo. Pāḷimattameva hi ettha viseso, atthe pana satheravāde kiñci nānākaraṇaṃ natthi.
- "為誑故"者,即以誑心為前而言說。"語"者,即邪語範疇之發語心。"言"者,顯示由彼心所發之聲。"辭"者,即語路;語實為他人隨見而行之路,故稱為辭。"語分"者,即名為語之分;已達分別之語即如是稱。"語表"者,即語表示。如是應知,以第一詞說純粹心,以中間三詞說與彼所發聲俱之心,以最後一詞說與表示俱之心為"所說"。"非聖語"者,即非聖者、愚凡夫之語。 如是顯示明知妄語已,今為顯示最後所說名為明知妄語之非聖語之相,而說"未見言見"等。其中,"未見言見",如是說者之語或能發之心,為一非聖語,應以此理解其義。又此中,未為眼所取之境為未見,未為耳所取為未聞,未為鼻等所取,如結合三根所得為未覺,除五根外唯為純識所不取為未知,應如是了知。然于聖典中,以"未見即非眼所見"如是粗略方式而作教說。于見等中,無論自己或他人所見皆為已見。如是聞、覺、知,此為一解釋。另一解釋,凡自己所見即為已見,聞等亦同此理。然為他人所見者,則立於自己所聞之處。如是覺等亦然。
- 今為依彼等非聖語而顯示罪狀,說"以三相"等。其義應如第四波羅夷釋文中所說理解:"以三相說'入初禪'之明知妄語者,犯波羅夷罪"。唯彼處說"入初禪",此處說"未見言見",彼處說"犯波羅夷罪",此處說"犯波逸提罪",如是僅事例與罪狀有異,余皆同相。
- "以三相於見生疑"等之義,亦應如"犯波羅夷法者于見生疑"等惡見罪釋文中所說理解。此處唯聖典文句有異,于義理中諸長老之說並無差別。
11.Sahasā bhaṇatīti avīmaṃsitvā anupadhāretvā vā vegena diṭṭhampi 『『adiṭṭhaṃ me』』ti bhaṇati. Aññaṃ bhaṇissāmīti aññaṃ bhaṇatīti mandattā jaḷattā pakkhalanto 『『cīvara』』nti vattabbe 『『cīra』』nti ādiṃ bhaṇati. Yo pana sāmaṇerena 『『api bhante mayhaṃ upajjhāyaṃ passitthā』』ti vutto keḷiṃ kurumāno 『『tava upajjhāyo dārusakaṭaṃ yojetvā gato bhavissatī』』ti vā siṅgālasaddaṃ sutvā 『『kassāyaṃ bhante saddo』』ti vutto 『『mātuyā te yānena gacchantiyā kaddame laggacakkaṃ uddharantānaṃ ayaṃ saddo』』ti vā evaṃ neva davā na ravā aññaṃ bhaṇati, so āpattiṃ āpajjatiyeva. Aññā pūraṇakathā nāma hoti, eko gāme thokaṃ telaṃ labhitvā vihāraṃ āgato sāmaṇeraṃ bhaṇati – 『『tvaṃ ajja kuhiṃ gato, gāmo ekatelo ahosī』』ti vā pacchikāya ṭhapitaṃ pūvakhaṇḍaṃ labhitvā 『『ajja gāme pacchikāhi pūve cāresu』』nti vā, ayaṃ musāvādova hoti. Sesaṃ uttānamevāti.
Tisamuṭṭhānaṃ – kāyacittato vācācittato kāyavācācittato ca samuṭṭhāti, kiriyaṃ, saññāvimokkhaṃ, sacittakaṃ, lokavajjaṃ, kāyakammaṃ, vacīkammaṃ, akusalacittaṃ, tivedananti.
Musāvādasikkhāpadaṃ paṭhamaṃ.
-
Omasavādasikkhāpadavaṇṇanā
-
Dutiyasikkhāpade omasantīti ovijjhanti. Khuṃsentīti akkosanti. Vambhentīti padhaṃsenti.
13.Bhūtapubbanti idaṃ vatthuṃ bhagavā omasavādagarahaṇatthaṃ āhari. Nandivisālo nāmāti nandīti tassa balībaddassa nāmaṃ, visāṇāni panassa visālāni, tasmā 『『nandivisālo』』ti vuccati. Bodhisatto tena samayena nandivisālo nāma hoti. Brāhmaṇo taṃ yāgubhattādīhi ativiya posesi. Atha so brāhmaṇaṃ anukampamāno 『『gaccha tva』』ntiādimāha. Tattheva aṭṭhāsīti ahetukapaṭisandhikālepi parakhuṃsanaṃ amanāpatoyeva paccesi, tasmā brāhmaṇassa dosaṃ dassetukāmo aṭṭhāsi. Sakaṭasataṃ atibaddhaṃ pavaṭṭesīti paṭipāṭiyā ṭhapetvā heṭṭhārukkhe datvā ekābaddhaṃ katvā muggamāsavālukādīhi puṇṇaṃ sakaṭasataṃ pavaṭṭento, kiñcāpi pubbe patiṭṭhitārappadesaṃ puna are patte pavaṭṭitaṃ hoti, bodhisatto pana purimasakaṭena patiṭṭhitaṭṭhāne pacchimasakaṭaṃ patiṭṭhāpetuṃ sakaṭasatappamāṇaṃ padesaṃ pavaṭṭesi. Bodhisattānañhi sithilakaraṇaṃ nāma natthi. Tena cattamano ahūti tena brāhmaṇassa dhanalābhena attano kammena ca so nandivisālo attamano ahosi.
- "突然說"者,即不思考、不停頓而急速言說,雖見而言"未見我"。又言"我將說其他"者,即慢慢地、猶豫地言說,言"袈裟"時,言"衣"等。若有沙彌對他說"尊者,我曾見我的老師"時,嬉戲而作,言"你的老師將與木車相連而去"者,或聞獅子聲而言"尊者,這聲音是什麼"時,或言"母親在此車上行走,採摘蓮花之時,此聲"等,便不再言其他,必然犯罪。另有一類故事,某個村子裡,得少許油而來到寺院,問沙彌"你今天去哪裡,村裡是否有油"時,或拿到放置的油塊而言"今天村裡有油"等,此即為妄語。餘者皆如前所述。 三種起因——由身、由語、由身語之心所起,行為、覺知解脫、心所、世俗法、身業、語業、不善心、三種感受等。 妄語學處之第一。
- 誤語學處釋義
- 在第二學處中,"誤"者,即貶低。 "辱"者,即侮辱。 "欺"者,即欺騙。
- "過去的"者,此事為世尊所引出以譴責誤語。名為"Nandivisālo"者,即"Nandi"之名,因其角大而稱之,故稱為"nandivisālo"。當時,菩薩名為"Nandivisālo"。一位婆羅門極為撫養他,乃至以供養等。此時,菩羅門憐憫地說"你去吧"等。於是他便站在那裡,即使在無因的因緣中也無所顧忌,故欲顯現婆羅門之過而站立。因車百輛而極為緊密,按規矩放置於下樹處,形成一束,用泥沙等填滿,雖先前在原地有,但此後仍然被放置,菩薩則在原先車的地方安置最後一輛車,按車百輛的量放置。菩薩無論如何都不鬆懈。因此,因其財富與自身所作而感到歡喜,故此婆羅門因財富的獲得而感到歡喜。
15.Akkosenapīti ettha pana yasmā parato 『『dve akkosā – hīno ca akkoso ukkaṭṭho ca akkoso』』ti vibhajitukāmo, tasmā yathā pubbe 『『hīnenapi akkosena khuṃsentī』』ti vuttaṃ; evaṃ avatvā 『『akkosena』』 iccevamāha. Venajātīti tacchakajāti; veṇukārajātītipi vadanti. Nesādajātīti migaluddakādijāti.
Rathakārajātīti cammakārajāti. Pukkusajātīti pupphachaḍḍakajāti. Avakaṇṇakādi dāsānaṃ nāmaṃ hoti; tasmā hīnaṃ. Oññātanti avaññātaṃ; 『『uññāta』』ntipi paṭhanti. Avaññātanti vambhetvā ñātaṃ. Hīḷitanti jigucchitaṃ . Paribhūtanti kimetenātiti paribhavakataṃ. Acittīkatanti na garukataṃ.
Koṭṭhakakammanti tacchakakammaṃ. Muddāti hatthamuddāgaṇanā. Gaṇanāti acchiddakādiavasesagaṇanā. Lekhāti akkharalekhā. Madhumehābādho vedanāya abhāvato 『『ukkaṭṭho』』ti vutto. Pāṭikaṅkhāti icchitabbā. Yakārena vā bhakārena vāti yakārabhakāre yojetvā yo akkoso. Kāṭakoṭacikāya vāti 『『kāṭa』』nti purisanimittaṃ, 『『koṭacikā』』ti itthinimittaṃ; etehi vā yo akkoso, eso hīno nāma akkosoti.
- Idāni tesaṃ jātiādīnaṃ pabhedavasena āpattiṃ āropetvā dassento 『『upasampanno upasampanna』』ntiādimāha. Tattha khuṃsetukāmo vambhetukāmo maṅkukattukāmoti akkositukāmo padhaṃsitukāmo garahitukāmo nittejaṃ kattukāmoti attho. Hīnena hīnanti hīnena jātivacanena hīnajātikaṃ. Etena upāyena sabbapadesu attho veditabbo.
Ettha ca hīnena hīnaṃ vadanto kiñcāpi saccaṃ vadati, omasitukāmatāya panassa vācāya vācāya pācittiyaṃ. Ukkaṭṭhena hīnaṃ vadanto ca kiñcāpi alikaṃ bhaṇati, omasitukāmatāya pana imināva sikkhāpadena pācittiyaṃ āpajjati, na purimena. Yopi 『『aticaṇḍālosi, atibrāhmaṇosi, duṭṭhacaṇḍālosi, duṭṭhabrāhmaṇosī』』tiādīni vadati, sopi āpattiyā kāretabbo.
26.Santiidhekacceti vāre pana pariharitvā vuttabhāvena dukkaṭaṃ. Eseva nayo ye nūna…pe… na mayanti vāresupi. Anupasampanne pana catūsupi vāresu dukkaṭameva. Corosi gaṇṭhibhedakosītiādivacanehi pana upasampannepi anupampannepi sabbavāresu dukkaṭameva. Davakamyatāya pana upasampannepi anupasampannepi sabbavāresu dubbhāsitaṃ. Davakamyatā nāma keḷihasādhippāyatā. Imasmiñca sikkhāpade ṭhapetvā bhikkhuṃ bhikkhunīādayo sabbasattā anupasampannaṭṭhāne ṭhitāti veditabbā.
35.Atthapurekkhārassātiādīsu pāḷiyā atthaṃ vaṇṇayanto atthapurekkhāro; pāḷiṃ vācento dhammapurekkhāro; anusiṭṭhiyaṃ ṭhatvā 『『idānipi caṇḍālosi, pāpaṃ mā akāsi, mā tamo tamaparāyaṇo ahosī』』tiādinā nayena kathento anusāsanīpurekkhāro nāmāti veditabbo. Sesaṃ uttānameva.
Tisamuṭṭhānaṃ – kāyacittato vācācittato kāyavācācittato ca samuṭṭhāti. Kiriyaṃ, saññāvimokkhaṃ, sacittakaṃ, lokavajjaṃ, kāyakammaṃ, vacīkammaṃ, akusalacittaṃ, dukkhavedananti. Dubbhāsitāpatti panettha vācācittato samuṭṭhāti, kiriyaṃ, saññāvimokkhaṃ, sacittakaṃ, akusalacittaṃ, dvivedanaṃ sukhā ca majjhattā cāti.
Omasavādasikkhāpadaṃ dutiyaṃ.
-
Pesuññasikkhāpadavaṇṇanā
-
"辱罵"者,此處因欲將其分為"兩種辱罵——卑劣的辱罵與猛烈的辱罵",故如前所述"即使是卑劣的辱罵也會被貶低";如此說"辱罵"。 "威脅者"即工匠之類;或稱為"竹工之類"。 "獵人之類"即野獸捕捉者等。 "車工之類"即皮革工匠。 "花匠之類"即花朵採摘者。 "卑賤者"乃是奴隸之類,故稱為卑劣。 "被貶者"即被貶低者;或稱為"被貶低"。 "被貶低"者即被侮辱而被稱之。 "厭惡者"即令人厭惡之人。 "被壓迫者"即被貶低之意。 "無辜者"即不重的意思。 "打擊者"即工匠之工。 "抓取者"即手抓之意。 "計算者"即不完整之餘數計算。 "寫作"即字母書寫。 "糖尿病"因其痛苦缺乏而稱為"猛烈"。 "期待者"者即應期待之人。 "以惡言或惡語"者即以惡言威脅之人;"惡言"者即以男性為主的惡言,"惡語"者即以女性為主的惡言;以此者為惡言,故稱為卑劣之辱罵。
- 現今為依其種類而顯示罪狀,言"已被接受,已被接受"等。於此,欲貶低者、欲侮辱者、欲誹謗者、欲嘲諷者、欲貶低者,意即欲貶低者、欲侮辱者、欲貶低者、欲羞辱者。以卑劣之種類,言卑劣之種。以此方式,所有方面之意義應得知。 於此,以卑劣之言雖言真理,然因欲貶低之故,其言即為波逸提。以猛烈之言雖言虛妄,然因欲貶低之故,亦因此學處而犯波逸提,非前者。若有言"你是極壞的,極高貴的,惡劣的極壞者,惡劣的高貴者"等,亦應為此而犯罪。
- "有些"者,依此而顯然為惡法。此同樣適用於"你們當然……等"之類的情況。若為未被接受者,在四種情況下皆為惡法。若言"你是盜賊,破壞者"等之類,無論被接受或未被接受,在所有情況下皆為惡法。因欲貶低之故,無論被接受或未被接受,在所有情況下皆為惡言。因欲貶低之故,無論被接受或未被接受,在所有情況下皆為惡言。此學處應知,僧眾與出家者等皆在未被接受之處。
- "為義而說"等,依巴利語說明義;或以巴利語為教義說明;或以教導為基礎,"如今你是極壞的,做了惡事,別讓黑暗成為你的歸宿"等,故稱為教導之義。餘者皆如前所述。 三種起因——由身、由語、由身語之心所起。行為、覺知解脫、心所、世俗法、身業、語業、不善心、痛苦感受等。惡言之罪則由語心所起,行為、覺知解脫、心所、不善心、二種感受,快樂與中等等。 惡語學處之第二。
-
誤語學處釋義。
-
Tatiyasikkhāpade – bhaṇḍanajātānanti sañjātabhaṇḍanānaṃ. Bhaṇḍananti kalahassa pubbabhāgo, 『『iminā ca iminā ca idaṃ kataṃ; evaṃ vutte evaṃ vakkhāmā』』tiādikaṃ sakasakapakkhe sammantanaṃ. Kalahoti āpattigāmiko kāyavācāvītikkamo. Vivādoti viggāhikakathā. Taṃ vivādaṃ āpannānaṃ vivādāpannānaṃ. Pesuññanti pisuṇavācaṃ, piyabhāvassa suññakaraṇavācanti vuttaṃ hoti.
37.Bhikkhupesuññeti bhikkhūnaṃ pesuññe; bhikkhuto sutvā bhikkhunā bhikkhussa upasaṃhaṭapesuññeti attho.
38.Dvīhākārehīti dvīhi kāraṇehi. Piyakamyassa vāti 『『evaṃ ahaṃ etassa piyo bhavissāmī』』ti attano piyabhāvaṃ patthayamānassa vā. Bhedādhippāyassa vāti 『『evamayaṃ etena saddhiṃ bhijjissatī』』ti parassa parena bhedaṃ icchantassa vā. Jātitopītiādi sabbaṃ purimasikkhāpade vuttanayameva. Idhāpi bhikkhuniṃ ādiṃ katvā sabbe anupasampannā nāma.
Na piyakamyassa na bhedādhippāyassāti ekaṃ akkosantaṃ ekañca khamantaṃ disvā 『『aho nillajjo, īdisampi nāma bhavantaṃ puna vattabbaṃ maññissatī』』ti evaṃ kevalaṃ pāpagarahitāya bhaṇantassa anāpatti. Sesaṃ uttānatthameva. Tisamuṭṭhānaṃ – kāyacittato vācācittato kāyavācācittato ca samuṭṭhāti , kiriyaṃ, saññāvimokkhaṃ, sacittakaṃ, lokavajjaṃ, kāyakammaṃ, vacīkammaṃ, akusalacittaṃ, tivedananti.
Pesuññasikkhāpadaṃ tatiyaṃ.
-
Padasodhammasikkhāpadavaṇṇanā
-
Catutthasikkhāpade – appatissāti appatissavā. Upāsakāti vutte vacanampi na sotukāmā; anādarāti attho. Appatissayā vā anīcavuttinoti attho. Asabhāgavuttikāti visabhāgajīvikā, yathā bhikkhūsu vattitabbaṃ; evaṃ appavattavuttinoti attho.
-
第三學處——"辱罵者"即為有辱罵之人。"辱罵"者,即爭吵之開始,"以此與彼而作;如此說我將如此言"等,乃是雙方的協調。"爭吵"者,即有罪的身語之越界。 "爭論"者即有爭論之言。此爭論者即已陷入爭論之人。"惡言"者即惡劣之言,指的是貶低他人之言。
- "僧眾惡言"者,即指僧眾之惡言;意為從僧眾處聽聞之惡言,或指向僧眾之惡言。
- "由二種原因"者,即因有二種原因。 "因其親密"者,即"我將因此而對他親近"之意,表達對他人的親近之願望。 "因其分裂"者,即"如此他將因此而分裂"之意,表達對他人分裂之慾望。 "因出生等"等皆為前述學處所述之義。在此也以女性為首,皆為未被接受者。 "既無親密之願望,亦無分裂之慾望"者,見到一方辱罵而另一方寬恕,便會說"真是不知羞恥,竟然如此的人還會再說"等,故此僅為無惡之言而無罪。餘者皆如前所述。 三種起因——由身、由語、由身語之心所起,行為、覺知解脫、心所、世俗法、身業、語業、不善心、三種感受等。 惡言學處之第三。
- 詞法學處釋義
45.Padaso dhammaṃ vāceyyāti ekato padaṃ padaṃ dhammaṃ vāceyya; koṭṭhāsaṃ koṭṭhāsaṃ vāceyyāti attho. Yasmā pana taṃ koṭṭhāsanāmakaṃ padaṃ catubbidhaṃ hoti, tasmā taṃ dassetuṃ 『『padaṃ anupadaṃ anvakkharaṃ anubyañjana』』nti padabhājanaṃ vuttaṃ. Tattha padanti eko gāthāpādo adhippeto. Anupadanti dutiyapādo. Anvakkharanti ekekamakkharaṃ. Anubyañjananti purimabyañjanena sadisaṃ pacchābyañjanaṃ. Yaṃ kiñci vā ekamakkharaṃ anvakkharaṃ, akkharasamūho anubyañjanaṃ, akkharānubyañjanasamūho padaṃ. Paṭhamapadaṃ padameva, dutiyaṃ anupadanti evamettha nānākaraṇaṃ veditabbaṃ.
Idāni padaṃ nāma ekato paṭṭhapetvā ekato osāpentīti gāthābandhaṃ dhammaṃ vācento 『『manopubbaṅgamā dhammā』』ti ekamekaṃ padaṃ sāmaṇerena saddhiṃ ekato ārabhitvā ekatoyeva niṭṭhāpeti. Evaṃ vācentassa padagaṇanāya pācittiyā veditabbā. Anupadaṃ nāma pāṭekkaṃ paṭṭhapetvā ekato osāpentīti therena 『『manopubbaṅgamā dhammā』』ti vutte sāmaṇero taṃ padaṃ apāpuṇitvā 『『manoseṭṭhā manomayā』』ti dutiyapadaṃ ekato bhaṇati, ime pāṭekkaṃ paṭṭhapetvā ekato osāpenti nāma. Evaṃ vācentassāpi anupadagaṇanāya pācittiyā. Anvakkharaṃ nāma rūpaṃ aniccantivuccamāno 『『rū』』ti opātetīti 『『rūpaṃ aniccanti bhaṇa sāmaṇerā』』ti vuccamāno rūkāramattameva ekato vatvā tiṭṭhati. Evaṃ vācentassāpi anvakkharagaṇanāya pācittiyā. Gāthābandhepi ca esa nayo labbhatiyeva. Anubyañjanaṃ nāma rūpaṃ aniccanti vuccamāno vedanā aniccāti saddaṃ nicchāretīti 『『rūpaṃ, bhikkhave, aniccaṃ, vedanā aniccā』』ti imaṃ suttaṃ vācayamāno therena 『『rūpaṃ anicca』』nti vuccamāno sāmaṇero sīghapaññatāya 『『vedanā aniccā』』ti imaṃ aniccapadaṃ therassa 『『rūpaṃ anicca』』nti etena aniccapadena saddhiṃ ekato bhaṇanto vācaṃ nicchāreti. Evaṃ vācentassāpi anubyañjanagaṇanāya pācittiyā. Ayaṃ panettha saṅkhepo – imesu padādīsu yaṃ yaṃ ekato bhaṇati tena tena āpattiṃ āpajjatīti.
Buddhabhāsitoti sakalaṃ vinayapiṭakaṃ abhidhammapiṭakaṃ dhammapadaṃ cariyāpiṭakaṃ udānaṃ itivuttakaṃ jātakaṃ suttanipāto vimānavatthu petavatthu brahmajālādīni ca suttāni. Sāvakabhāsitoti catuparisapariyāpannehi sāvakehi bhāsito anaṅgaṇasammādiṭṭhianumānasuttacuḷavedallamahāvedallādiko. Isibhāsitoti bāhiraparibbājakehi bhāsito sakalo paribbājakavaggo, bāvariyassa antevāsikānaṃ soḷasannaṃ brāhmaṇānaṃ pucchāti evamādi. Devatābhāsitoti devatāhi bhāsito; so devatāsaṃyuttadevaputtasaṃyuttamārasaṃyuttabrahmasaṃyuttasakkasaṃyuttādivasena veditabbo.
- "以句教誦法"者,即逐字逐句教誦法;意為逐部分教誦。由於該部分名為"句"有四種,故為顯示此,說"句、隨句、隨字、隨音"等釋義。其中"句"者,指一偈頌的一句。"隨句"者,指第二句。"隨字"者,指每一個字。"隨音"者,指與前音相似的后音。或任何一個字為隨字,字的集合為隨音,字與音的集合為句。第一句為句,第二句為隨句,如是應知此中的差別。 現在,句者即同時開始同時結束,如教誦偈頌之法時,"諸法意先導",與沙彌一同開始每一句,同時結束。如是教誦者,應知以句數計算波逸提罪。隨句者即各自開始而同時結束,如長老說"諸法意先導"時,沙彌不及此句,而同說"意為最勝意所成"第二句,這些即各自開始而同時結束。如是教誦者,亦以隨句數計算波逸提罪。隨字者,如說"色無常"時,僅說"色"字,如對沙彌說"說'色無常'"時,僅同說"色"字而止。如是教誦者,亦以隨字數計算波逸提罪。于偈頌中亦可得此法。隨音者,如說"色無常"時發出"受無常"之聲,如教誦"諸比丘,色無常,受無常"此經時,長老說"色無常"時,沙彌因敏捷智慧,說"受無常",此"無常"字與長老"色無常"之"無常"字同時發聲。如是教誦者,亦以隨音數計算波逸提罪。此中略說:於此等句等中,凡同說者,以彼彼而犯罪。 "佛所說"者,即全部律藏、阿毗達摩藏、法句經、行藏、自說、如是語、本生、經集、天宮事、餓鬼事、梵網等諸經。"弟子所說"者,即四眾弟子所說之無穢經、正見經、類推經、小廣解經、大廣解經等。"仙人所說"者,即外道遍歷者所說之全部遍歷者品、跋婆利十六婆羅門弟子之問等。"天神所說"者,即天神所說;應知此依天神相應、天子相應、魔相應、梵相應、帝釋相應等而知。
Atthūpasañhitoti aṭṭhakathānissito. Dhammūpasañhitoti pāḷinissito; ubhayenāpi vivaṭṭūpanissitameva vadati. Kiñcāpi vivaṭṭūpanissitaṃ vadati, tisso saṅgītiyo āruḷhadhammaṃyeva pana padaso vācentassa āpatti . Vivaṭṭūpanissitepi nānābhāsāvasena gāthāsilokabandhādīhi abhisaṅkhate anāpatti. Tisso saṅgītiyo anāruḷhepi kulumbasuttaṃ rājovādasuttaṃ tikkhindriyaṃ catuparivaṭṭaṃ nandopanandanti īdise āpattiyeva. Apalāladamanampi vuttaṃ, mahāpaccariyampana paṭisiddhaṃ. Meṇḍakamilindapañhesu therassa sakapaṭibhāne anāpatti, yaṃ rañño saññāpanatthaṃ āharitvā vuttaṃ, tattha āpatti. Vaṇṇapiṭakaaṅgulimālapiṭakaraṭṭhapālagaajataāḷavakagajjitaguḷhamaggaguḷhavessantaraguḷhavinayavedallapiṭakāni pana abuddhavacanāniyevāti vuttaṃ. Sīlūpadeso nāma dhammasenāpatinā vuttoti vadanti, tasmiṃ āpattiyeva. Aññānipi maggakathāārammaṇakathābuddhikadaṇḍaka ñāṇavatthuasubhakathādīni atthi, tesu sattatiṃsa bodhipakkhiyadhammā vibhattā, dhutaṅgapañhe paṭipadā vibhattā; tasmā tesu āpattīti vuttaṃ. Mahāpaccariyādīsu pana saṅgītiṃ anāruḷhesu rājovādatikkhindriyacatuparivaṭṭanandopanandakulumbasuttesuyeva āpattīti vatvā avasesesu yaṃ buddhavacanato āharitvā vuttaṃ, tadeva āpattivatthu hoti, na itaranti ayamattho pariggahito.
Atthūpasañhitoti aṭṭhakathānissito. Dhammūpasañhitoti pāḷinissito; ubhayenāpi vivaṭṭūpanissitameva vadati. Kiñcāpi vivaṭṭūpanissitaṃ vadati, tisso saṅgītiyo āruḷhadhammaṃyeva pana padaso vācentassa āpatti . Vivaṭṭūpanissitepi nānābhāsāvasena gāthāsilokabandhādīhi abhisaṅkhate anāpatti. Tisso saṅgītiyo anāruḷhepi kulumbasuttaṃ rājovādasuttaṃ tikkhindriyaṃ catuparivaṭṭaṃ nandopanandanti īdise āpattiyeva. Apalāladamanampi vuttaṃ, mahāpaccariyampana paṭisiddhaṃ. Meṇḍakamilindapañhesu therassa sakapaṭibhāne anāpatti, yaṃ rañño saññāpanatthaṃ āharitvā vuttaṃ, tattha āpatti. Vaṇṇapiṭakaaṅgulimālapiṭakaraṭṭhapālagaajataāḷavakagajjitaguḷhamaggaguḷhavessantaraguḷhavinayavedallapiṭakāni pana abuddhavacanāniyevāti vuttaṃ. Sīlūpadeso nāma dhammasenāpatinā vuttoti vadanti, tasmiṃ āpattiyeva. Aññānipi maggakathāārammaṇakathābuddhikadaṇḍaka ñāṇavatthuasubhakathādīni atthi, tesu sattatiṃsa bodhipakkhiyadhammā vibhattā, dhutaṅgapañhe paṭipadā vibhattā; tasmā tesu āpattīti vuttaṃ. Mahāpaccariyādīsu pana saṅgītiṃ anāruḷhesu rājovādatikkhindriyacatuparivaṭṭanandopanandakulumbasuttesuyeva āpattīti vatvā avasesesu yaṃ buddhavacanato āharitvā vuttaṃ, tadeva āpattivatthu hoti, na itaranti ayamattho pariggahito.
注意此處是斷點重試開始位置,可能需要清理此位置之前的一次翻譯
以下是完整直譯: "'與義相關'是依據註釋書。'與法相關'是依據經典;通過兩種方式都說明了解脫之依據。儘管說明了解脫之依據,但在三次結集中已確立的教法上逐字誦讀時會犯過失。即使在解脫依據中,因為各種語言形式,通過詩歌、頌詩等創作是無過失的。即便未經三次結集,如《庫倫巴經》、《王諭經》、《三根經》、《四轉經》、《難陀與難陀經》等也確實存在過失。關於制服暴力也曾提及,但在《大集註》中被否定。在《摩羅迦》和《彌林達問》中,長老以自身理解無過失,但若為王的理解而引述,則有過失。《字母藏》、《指鬘藏》、《國王藏》、《阿闍梨藏》、《伽阇陀藏》、《阿羅婆迦藏》、《吼聲藏》、《隱秘道藏》、《隱秘經藏》、《韋沙陀羅藏》、《律藏》等被認為並非佛陀之言。關於戒的開示,有人說是由法軍統帥所說,在此情況下確實存在過失。還有其他如道的論述、所緣的論述、智慧的論述、懲罰的論述、智慧對象的論述、不凈的論述等。其中三十七菩提分法已被闡明,頭陀支的修行已被闡明;因此在這些中存在過失。但在《大集註》等未經結集的著作中,僅在《王諭經》、《三根經》、《四轉經》、《難陀與難陀經》、《庫倫巴經》中存在過失。而在其餘部分,凡從佛陀言教中引述的,即為過失根據,非其他。這就是這段文字的理解。"
48.Ekato uddisāpentoti anupasampannena saddhiṃ ekato uddesaṃ gaṇhantopi ekato vadati anāpattīti attho.
Tatrāyaṃ vinicchayo – upasampanno ca anupasampanno ca nisīditvā uddisāpenti. Ācariyo nisinnānaṃ bhaṇāmīti tehi saddhiṃ ekato vadati, ācariyassa āpatti. Anupasampannena saddhiṃ gaṇhantassa anāpatti. Dvepi ṭhitā gaṇhanti, eseva nayo. Daharabhikkhu nisinno, sāmaṇero ṭhito, nisinnassa bhaṇāmīti bhaṇato anāpatti. Sace daharo tiṭṭhati, itaro nisīdati, ṭhitassa bhaṇāmīti bhaṇatopi anāpatti. Sace bahūnaṃ bhikkhūnaṃ antare eko sāmaṇero nisinno hoti, tasmiṃ nisinne padaso dhammaṃ vācentassa ācariyassa acittakāpatti. Sace sāmaṇero upacāraṃ muñcitvā ṭhito vā nisinno vā hoti, yesaṃ vāceti, tesu apariyāpannattā ekena disābhāgena palāyanakaganthaṃ nāma gaṇhātīti saṅkhyaṃ gacchati, tasmā anāpatti. Ekato sajjhāyaṃ karontopi anupasampannena saddhiṃ upasampanno ekato sajjhāyaṃ karonto tena saddhiṃyeva bhaṇati, anāpatti. Anupasampannassa santike uddesaṃ gaṇhantassapi tena saddhiṃ ekato bhaṇantassa anāpatti. Ayampi hi ekato sajjhāyaṃ karoticceva saṅkhyaṃ gacchati.
Yebhuyyena paguṇaṃ ganthaṃ bhaṇantaṃ opātetīti sace ekagāthāya eko pādo na āgacchati, sesaṃ āgacchati, ayaṃ yebhuyyena paguṇagantho nāma. Etena nayena suttepi veditabbo. Taṃ opātentassa evaṃ bhaṇāhīti ekatopi bhaṇantassa anāpatti. Osārentaṃ opātetīti suttaṃ uccārentaṃ parisamajjhe parisaṅkamānaṃ evaṃ vadehīti tena saddhiṃ ekatopi vadantassa anāpatti. Yaṃ pana mahāpaccariyādīsu 『『mayā saddhiṃ mā vadā』』ti vutto yadi vadati, 『『anāpattī』』ti vuttaṃ, taṃ mahāaṭṭhakathāyaṃ natthi, natthibhāvoyeva cassa yutto. Kasmā? Kiriyasamuṭṭhānattā. Itarathā hi kiriyākiriyaṃ bhaveyya. Sesaṃ uttānatthameva.
Padasodhammasamuṭṭhānaṃ – vācato ca vācācittato ca samuṭṭhāti, kiriyaṃ, nosaññāvimokkhaṃ, acittakaṃ, paṇṇattivajjaṃ, vacīkammaṃ, ticittaṃ, tivedananti.
Padasodhammasikkhāpadaṃ catutthaṃ.
-
Sahaseyyasikkhāpadavaṇṇanā
-
Pañcamasikkhāpade – muṭṭhassatī asampajānāti pubbabhāge satisampajaññassa akaraṇavasenetaṃ vuttaṃ, bhavaṅgotiṇṇakāle pana kuto satisampajaññanti! Vikūjamānāti vippalapamānā . Kākacchamānāti nāsāya kākasaddaṃ viya niratthakasaddaṃ muñcamānā. Upāsakāti paṭhamataraṃ uṭṭhitaupāsakā.
以下是完整直譯: "48.讓一起誦讀"意思是與未受具足戒者一起誦讀,即使一起讀誦也不犯戒。 這裡有以下判斷 - 已受具足戒者和未受具足戒者坐下來一起誦讀。老師對坐著的人說"我為你們誦讀",與他們一起誦讀,老師犯戒。與未受具足戒者一起讀誦不犯戒。兩人站著讀誦,規則相同。年輕比丘坐著,沙彌站著,對坐著的人說"我為你誦讀"不犯戒。如果年輕比丘站著,另一人坐著,對站著的人說"我為你誦讀"也不犯戒。如果在許多比丘中間有一個沙彌坐著,老師對那個坐著的人逐句誦讀法,無意中犯戒。如果沙彌離開了範圍站著或坐著,他為之誦讀的人不包括在內,被稱為"逃離一方的讀誦",因此不犯戒。即使一起學習,已受具足戒者與未受具足戒者一起學習時與他一起誦讀,不犯戒。在未受具足戒者面前讀誦時,與他一起誦讀也不犯戒。這也被視為一起學習。 "大部分熟悉的內容中插入"是指如果一首偈頌中有一句不會,其餘都會,這被稱為大部分熟悉的內容。以此類推,經文也應如此理解。插入此類內容時,即使一起說"這樣讀"也不犯戒。"在誦讀中插入"是指在大眾中誦讀經文時,在大眾中走動並說"這樣說",即使與他一起說也不犯戒。但在《大集註》等中說"被告知'不要和我一起說'時如果說了,不犯戒",這在《大註釋》中沒有,也不應該有。為什麼?因為它是行為所生。否則就會成為行為和非行為。其餘意思明顯。 逐句誦法的根源 - 從言語和言語加思想而生,是行為,非想解脫,無意識,規定罪,語業,三心,三受。 第四學處關於逐句誦法結束。 5. 同宿學處解釋 49. 在第五學處中 - "失念不正知"是指在前面階段沒有保持正念和正知,但在進入有分心時哪裡有正念和正知呢!"呻吟"是指胡言亂語。"呼嚕"是指從鼻子發出像烏鴉叫聲一樣無意義的聲音。"優婆塞"是指先醒來的優婆塞。
50.Etadavocunti 『『bhagavatā āvuso rāhula sikkhāpadaṃ paññatta』』nti bhikkhū sikkhāpadagāraveneva etaṃ avocuṃ. Pakatiyā pana te bhagavati ca gāravena āyasmato ca rāhulassa sikkhākāmatāya tassa āyasmato vasanaṭṭhānaṃ āgatassa cūḷamañcakaṃ vā apassenaṃ vā yaṃ atthi taṃ paññapetvā cīvaraṃ vā uttarāsaṅgaṃ vā ussīsakaraṇatthāya denti . Tatridaṃ tassāyasmato sikkhākāmatāya – bhikkhū kira taṃ dūratova āgacchantaṃ disvā muṭṭhisammuñjaniñca kacavarachaḍḍanakañca bahi khipanti. Athaññehi 『『āvuso kenidaṃ pātita』』nti vutte aññe evaṃ vadanti – 『『bhante, rāhulo imasmiṃ padese sañcari, tena nu kho pātita』』nti. So panāyasmā 『『na mayhaṃ bhante idaṃ kamma』』nti ekadivasampi avatvā taṃ paṭisāmetvā bhikkhū khamāpetvā gacchati. Vaccakuṭiyā seyyaṃ kappesīti taṃyeva sikkhākāmataṃ anubrūhanto dhammasenāpatimahāmoggallānaānandattherādīnaṃ santikaṃ agantvā bhagavato vaḷañjanakavaccakuṭiyaṃ seyyaṃ kappesi. Sā kira kuṭi kavāṭabaddhā gandhaparibhaṇḍakatā samosaritapupphadāmā cetiyaṭṭhānamiva tiṭṭhati, aparibhogā aññesaṃ.
- "這就是所說的,『尊者拉胡拉,教誡被佛陀所宣講』"。僧侶們因為對教誡的尊重而這樣說。通常,尊者和佛陀出於對拉胡拉的尊重,因其希望學習而將其居住之處的細小床鋪或其他物品,作為施捨給他,供他穿著袈裟或上衣之用。關於尊者希望學習的情況 - 僧侶們看到他從遠處走來,便把手放在眼睛上,或將衣服撩起,向外扔去。然後,其他人問道:「朋友,這是什麼被扔掉的物品?」其他人回答說:「尊者,拉胡拉在這個地方走動,因此被扔掉。」而尊者則說:「這不是我所做的事情,朋友。」他這樣說了一天後,便將其歸還給僧侶們。尊者在瓦恰庫蒂的床上安置自己,指的是他希望學習的情況。他沒有去見法軍統帥大摩訶摩訶伽葉和阿難長老等人,而是將自己的床安放在佛陀的臥室中。因為那間小屋的門是關閉的,裡面散發著香氣,像花環圍繞的聖地一樣,顯得格外莊嚴,而不被他人所佔用。
51.Uttaridirattatirattanti bhagavā sāmaṇerānaṃ saṅgahakaraṇatthāya tirattaṃ parihāraṃ adāsi. Na hi yuttaṃ kuladārake pabbājetvā nānuggahetunti. Sahaseyyanti ekato seyyaṃ. Seyyāti kāyappasāraṇasaṅkhātaṃ sayanampi vuccati, yasmiṃ senāsane sayanti, tampi. Tattha senāsanaṃ tāva dassetuṃ 『『seyyā nāma sabbacchannā』』tiādi vuttaṃ. Kāyappasāraṇaṃ dassetuṃ anupasampanne nipanne bhikkhu nipajjatī』』tiādi vuttaṃ. Tasmā ayamettha attho – 『『senāsanasaṅkhātaṃ seyyaṃ pavisitvā kāyappasāraṇasaṅkhātaṃ seyyaṃ kappeyya vidaheyya sampādeyyā』』ti. Sabbacchannātiādinā pana tassā senāsanasaṅkhātāya seyyāya lakkhaṇaṃ vuttaṃ. Tasmā yaṃ senāsanaṃ upari pañcahi chadanehi aññena vā kenaci sabbameva paṭicchannaṃ, ayaṃ sabbacchannā nāma seyyā. Aṭṭhakathāsu pana pākaṭavohāraṃ gahetvā vācuggatavasena 『『sabbacchannā nāma pañcahi chadanehi channā』』ti vuttaṃ. Kiñcāpi vuttaṃ? Atha kho dussakuṭiyaṃ vasantassāpi na sakkā anāpatti kātuṃ, tasmā yaṃ kiñci paṭicchādanasamatthaṃ idha chadanañca paricchannañca veditabbaṃ. Pañcavidhacchadaneyeva hi gayhamāne padaracchannepi sahaseyyā na bhaveyya. Yaṃ pana senāsanaṃ bhūmito paṭṭhāya yāva chadanaṃ āhacca pākārena vā aññena vā kenaci antamaso vatthenāpi parikkhittaṃ, ayaṃ sabbaparicchannā nāma seyyā. Chadanaṃ anāhacca sabbantimena pariyāyena diyaḍḍhahatthubbedhena pākārādinā parikkhittāpi sabbaparicchannāyevāti kurundaṭṭhakathāyaṃ vuttaṃ. Yassā pana upari bahutaraṃ ṭhānaṃ channaṃ, appaṃ acchannaṃ, samantato vā bahutaraṃ parikkhittaṃ, appaṃ aparikkhittaṃ, ayaṃ yebhuyyena channā yebhuyyena paricchannā nāma. Iminā hi lakkhaṇena samannāgato sacepi sattabhūmako pāsādo ekūpacāro hoti, satagabbhaṃ vā catussālaṃ vā, ekaseyyāicceva saṅkhyaṃ gacchati. Taṃ sandhāya vuttaṃ 『『catutthe divase atthaṅgate sūriye anupasampanne nipanne bhikkhu nipajjati, āpatti pācittiyassā』』tiādi.
Tattha ca nipajjanamatteneva pācittiyaṃ. Sace pana sambahulā sāmaṇerā, eko bhikkhu, sāmaṇeragaṇanāya pācittiyā. Te ce uṭṭhāyuṭṭhāya nipajjanti, tesaṃ payoge payoge bhikkhussa āpatti. Bhikkhussa uṭṭhāyuṭṭhāya nipajjane pana bhikkhusseva payogena bhikkhussa āpatti. Sace pana sambahulā bhikkhū eko sāmaṇero sabbesaṃ āpattiṃ karoti, tassa uṭṭhāyuṭṭhāya nipajjanenapi bhikkhūnaṃ āpattiyeva. Ubhayesaṃ sambahulabhāvepi eseva nayo.
Apicettha ekāvāsādikampi catukkaṃ veditabbaṃ. Yo hi ekasmiṃ āvāse ekeneva anupasampannena saddhiṃ tirattaṃ sahaseyyaṃ kappeti, tassa catutthadivasato paṭṭhāya devasikā āpatti. Yopi ekasmiṃyeva āvāse nānāanupasampannehi saddhiṃ tirattaṃ sahaseyyaṃ kappeti, tassapi. Yopi nānāāvāsesu ekeneva anupasampannena saddhiṃ tirattaṃ sahaseyyaṃ kappeti, tassapi. Yopi nānāāvāsesu nānāanupasampannehi saddhiṃ yojanasatampi gantvā sahaseyyaṃ kappeti, tassapi catutthadivasato paṭṭhāya devasikā āpatti.
- "超過兩三夜"是指佛陀爲了照顧沙彌們給予了三夜的寬限期。因為帶領良家子弟出家后不給予幫助是不恰當的。"同宿"是指一起睡覺。"睡眠"既指身體伸展的睡眠,也指人們睡覺的住處。爲了說明住處,首先說"睡眠處即全覆蓋"等。爲了說明身體伸展,說"未受具足戒者躺下時比丘躺下"等。因此這裡的意思是:"進入被稱為住處的睡眠處,應該安排、準備、完成被稱為身體伸展的睡眠。"通過"全覆蓋"等說明了被稱為住處的睡眠處的特徵。因此,任何住處,無論是用五種覆蓋物還是其他任何東西完全覆蓋的,這就叫做全覆蓋的睡眠處。但在註釋書中,採用通俗的說法,根據口頭傳統說"全覆蓋即是用五種覆蓋物覆蓋的"。雖然這樣說,但在布制小屋中居住也不能不犯戒,因此這裡應理解為任何能夠遮蔽的覆蓋物和圍護物。如果只考慮五種覆蓋物,那麼在木板覆蓋的地方就不會構成同宿。任何住處,從地面開始直到屋頂,用墻壁或其他東西,甚至是布料圍繞的,這就叫做全圍護的睡眠處。在《古倫達註釋》中說,即使沒有接觸屋頂,最低限度用一個半肘高的墻壁等圍繞的也算是全圍護的。如果上面大部分地方是覆蓋的,小部分未覆蓋,或者周圍大部分是圍護的,小部分未圍護,這就叫做大部分覆蓋大部分圍護的睡眠處。具有這種特徵的,即使是七層樓的宮殿有一個入口,或者是有一百個房間的四廳堂,也被視為一個睡眠處。關於這一點,經中說"第四天日落後,未受具足戒者躺下時比丘躺下,犯波逸提罪"等。 在這種情況下,僅僅躺下就犯波逸提罪。如果有多個沙彌和一個比丘,根據沙彌的數量計算波逸提罪。如果他們反覆起身又躺下,每次動作比丘都犯戒。但如果是比丘反覆起身又躺下,則只因比丘的動作而犯戒。如果有多個比丘和一個沙彌,沙彌使所有人都犯戒,即使他反覆起身又躺下,比丘們也犯戒。雙方人數眾多的情況下也是如此。 此外,還應瞭解一住處等的四種組合。在一個住處與同一個未受具足戒者同宿三夜的人,從第四天開始每天犯戒。在同一個住處與不同的未受具足戒者同宿三夜的人也是如此。在不同住處與同一個未受具足戒者同宿三夜的人也是如此。即使在不同住處與不同的未受具足戒者同宿,走了一百由旬的人,從第四天開始也是每天犯戒。
Ayañca sahaseyyāpatti nāma 『『bhikkhuṃ ṭhapetvā avaseso anupasampanno nāmā』』ti vacanato tiracchānagatenapi saddhiṃ hoti, tatra tiracchānagatassa paricchedo methunadhammāpattiyā vuttanayeneva veditabbo. Tasmā sacepi godhābiḷālamaṅgusādīsu koci pavisitvā bhikkhuno vasanasenāsane ekūpacāraṭṭhāne sayati, sahaseyyāva hoti.
Yadi pana thambhānaṃ upari katapāsādassa uparimatalena saddhiṃ asambaddhabhittikassa bhittiyā upari ṭhitasusiratulāsīsassa susirena pavisitvā tulāya abbhantare sayitvā teneva susirena nikkhamitvā gacchati , heṭṭhāpāsāde sayitabhikkhussa anāpatti. Sace chadane chiddaṃ hoti, tena pavisitvā antochadane vasitvā teneva pakkamati, nānūpacāre uparimatale chadanabbhantare sayitassa āpatti, heṭṭhimatale sayitassa anāpatti. Sace antopāsādeneva ārohitvā sabbatalāni paribhuñjanti, ekūpacārāni honti, tesu yattha katthaci sayitassa āpatti.
Sabhāsaṅkhepena kate aḍḍhakuṭṭakasenāsane sayitassa vāḷasaṅghāṭādīsu kapotādayo pavisitvā sayanti, āpattiyeva. Parikkhepassa bahigate nibbakosabbhantare sayanti, anāpatti. Parimaṇḍalaṃ vā caturassaṃ vā ekacchadanāya gabbhamālāya satagabbhaṃ cepi senāsanaṃ hoti, tatra ce ekena sādhāraṇadvārena pavisitvā visuṃ pākārena aparicchinnagabbhūpacāre sabbagabbhe pavisanti, ekagabbhepi anupasampanne nipanne sabbagabbhesu nipannānaṃ āpatti. Sace sapamukhā gabbhā honti, pamukhassa upari acchannaṃ uccavatthukaṃ cepi hoti, pamukhe sayito gabbhe sayitānaṃ āpattiṃ na karoti. Sace pana gabbhacchadaneneva saddhiṃ sambaddhacchadanaṃ hoti, tatra sayito sabbesaṃ āpattiṃ karoti. Kasmā? Sabbacchannattā sabbaparicchannattā ca, gabbhaparikkhepoyeva hissa parikkhepoti. Eteneva hi nayena aṭṭhakathāsu lohapāsādaparikkhepassa catūsu dvārakoṭṭhakesu āpatti vuttā.
Yaṃ pana andhakaṭṭhakathāyaṃ 『『aparikkhitte pamukhe anāpattīti bhūmiyaṃ vinā jagatiyā pamukhaṃ sandhāya kathina』』nti vuttaṃ, taṃ andhakaraṭṭhe pāṭekkasannivesā ekacchadanā gabbhapāḷiyo sandhāya vuttaṃ. Yañca tattha 『『bhūmiyaṃ vinā jagatiyā』』ti vuttaṃ, taṃ neva aṭṭhakathāsu atthi; na pāḷiyā sameti. Dasahatthubbedhāpi hi jagati parikkhepasaṅkhyaṃ na gacchati. Tasmā yampi tattha dutiyasikkhāpade jagatiyā pamāṇaṃ vatvā 『『etaṃ ekūpacāraṃ paricchannaṃ nāma hotī』』ti vuttaṃ, taṃ na gahetabbaṃ. Yepi ekasāladvisālatisālacatussālasannivesā mahāpāsādā ekasmiṃ okāse pāde dhovitvā paviṭṭhena sakkā honti sabbattha anuparigantuṃ , tesupi sahaseyyāpattiyā na muccati. Sace tasmiṃ tasmiṃ ṭhāne upacāraṃ paricchinditvā katā honti, ekūpacāraṭṭhāneyeva āpatti.
以下是完整直譯: 這種同宿犯戒,根據"除了比丘以外,其餘的都稱為未受具足戒者"這句話,即使與動物同宿也會犯戒。在這種情況下,對於動物的界定應按照性行為犯戒中所說的方法來理解。因此,即使是蜥蜴、貓、獴等進入比丘居住的住處,在同一範圍內睡覺,也構成同宿。 然而,如果在柱子上建造的樓房,上層與下層墻壁不相連,通過墻上的空心樑柱的孔洞進入,在梁內睡覺,然後通過同樣的孔洞離開,下層樓房中睡覺的比丘不犯戒。如果屋頂有洞,通過那個洞進入,在屋頂內部居住,然後通過同樣的洞離開,對於在不同範圍的上層屋頂內部睡覺的人犯戒,對於在下層睡覺的人不犯戒。如果從樓房內部上樓,使用所有樓層,則屬於同一範圍,在任何地方睡覺都犯戒。 在簡易搭建的半壁住處睡覺時,如果蛇、鼠等進入門框等處睡覺,也犯戒。如果它們睡在圍墻外的無遮蔽處,則不犯戒。對於圓形或方形的單一屋頂下有一百個房間的住處,如果通過一個共同的門進入,沒有單獨的圍墻分隔房間範圍,可以進入所有房間,即使只有一個房間有未受具足戒者睡覺,所有房間中睡覺的人都犯戒。如果房間有前廊,即使前廊上方未覆蓋且地基較高,睡在前廊的人不會使睡在房間里的人犯戒。但如果前廊的屋頂與房間的屋頂相連,睡在那裡的人會使所有人犯戒。為什麼?因為它全部被覆蓋和圍護,房間的圍墻就是它的圍墻。基於這個原則,註釋書中說在銅殿的四個門樓中也會犯戒。 在《安達卡註釋》中說:"在未圍護的前廊不犯戒,這是指沒有地基的前廊",這是針對安達卡地區(現在的安得拉邦)特有的單一屋頂下的一排房間而言的。該註釋中所說的"沒有地基",既不見於其他註釋書,也不符合經文。即使是十肘高的地基也不能算作圍護。因此,在該註釋的第二學處中提到地基的尺寸后說"這被稱為單一範圍的圍護",這種說法不應採納。即使是單廳、雙廳、三廳、四廳佈局的大型建築,在一個地方洗腳後進入就能走遍所有地方,也不能免於同宿犯戒。如果在每個地方都劃分了範圍,則只在單一範圍內犯戒。
Dvīhi dvārehi yuttassa sudhāchadanamaṇḍapassa majjhe pākāraṃ karonti, ekena dvārena pavisitvā ekasmiṃ paricchede anupasampanno sayati, ekasmiṃ bhikkhu, anāpatti. Pākāre godhādīnaṃ pavisanamattampi chiddaṃ hoti, ekasmiñca paricchede godhā sayanti, anāpattiyeva. Na hi chiddena gehaṃ ekūpacāraṃ nāma hoti. Sace pākāramajjhe chinditvā dvāraṃ yojenti, ekūpacāratāya āpatti. Taṃ dvāraṃ kavāṭena pidahitvā sayanti, āpattiyeva. Na hi dvārapidahanena gehaṃ nānūpacāraṃ nāma hoti, dvāraṃ vā advāraṃ. Kavāṭañhi saṃvaraṇavivaraṇehi yathāsukhaṃ vaḷañjanatthāya kataṃ, na vaḷañjanūpacchedanatthāya. Sace pana taṃ dvāraṃ puna iṭṭhakāhi pidahanti, advāraṃ hoti, purime nānūpacārabhāveyeva tiṭṭhati. Dīghapamukhaṃ cetiyagharaṃ hoti. Ekaṃ kavāṭaṃ anto, ekaṃ bahi, dvinnaṃ kavāṭānaṃ antare anupasampanno antocetiyaghare sayantassa āpattiṃ karoti, ekūpacārattā.
Tatra yassa 『『siyā ayaṃ ekūpacāranānūpacāratā nāma udositasikkhāpade vuttā, idha pana 『seyyā nāma sabbacchannā sabbaparicchannā yebhuyyena channā yebhuyyena paricchannā』ti ettakameva vuttaṃ, pihitadvāro ca gabbho sabbaparicchannova hoti. Tasmā tattha anto sayiteneva saddhiṃ āpatti, bahi sayitena anāpattī』』ti. So evaṃ vattabbo – 『『apihitadvāre pana kasmā bahi sayitena āpattī』』ti? Pamukhassa gabbhena saddhiṃ sabbacchannattā. 『『Kiṃ pana gabbhe pihite chadanaṃ viddhastaṃ hotī』』ti? Na viddhastaṃ, gabbhena saddhiṃ pamukhassa sabbaparicchannatā na hoti. 『『Kiṃ parikkhepo viddhasto』』ti? Addhā vakkhati 『『na viddhasto, kavāṭena upacāro paricchanno』』ti. Evaṃ dūrampi gantvā puna ekūpacāranānūpacārataṃyeva paccāgamissati.
Apica yadi byañjanamatteyeva attho suviññeyyo siyā, sabbacchannāti vacanato pañcannaṃ aññatarena chadanena channā eva seyyā siyā, na aññena. Evañca sati padaracchannādīsu anāpatti siyā. Tato yadatthaṃ sikkhāpadaṃ paññattaṃ, sveva attho parihāyeyya . Parihāyatu vā mā vā, kathaṃ avuttaṃ gahetabbanti; ko vā vadati 『『avuttaṃ gahetabba』』nti? Vuttañhetaṃ aniyatesu – 『『paṭicchannaṃ nāma āsanaṃ kuṭṭena vā kavāṭena vā kilañjena vā sāṇipākārena vā rukkhena vā thambhena vā koṭṭhalikāya vā yena kenaci paṭicchannaṃ hotī』』ti. Tasmā yathā tattha yena kenaci paṭicchannaṃ paṭicchannameva, evamidhāpi gahetabbaṃ. Tasmā senāsanaṃ khuddakaṃ vā hotu mahantaṃ vā aññena saddhiṃ sambaddhaṃ vā asambaddhaṃ vā dīghaṃ vā vaṭṭaṃ vā caturassaṃ vā ekabhūmakaṃ vā, anekabhūmakaṃ vā, yaṃ yaṃ ekūpacāraṃ sabbattha yena kenaci paṭicchādanena sabbacchanne sabbaparicchanne yebhuyyena vā channe yebhuyyena vā paricchanne sahaseyyāpatti hotīti.
- "在兩個門之間的合適的覆蓋物中間建立圍墻,如果通過一個門進入,在一個範圍內未受具足戒者躺著,則不犯戒。如果圍墻中有動物進入的洞,且在同一範圍內有動物躺著,則不犯戒。因為被切開的地方不算作同一範圍。如果在圍墻中間切開並連線門,則因同一範圍而犯戒。如果那個門用門板封住而躺著,則也犯戒。因為通過封住的門不算作未受具足戒的地方,無論是門還是非門。門板是爲了方便封閉和打開而設定的,而不是爲了隔絕。因此,如果那個門再次被封住,則算作非門,之前的未受具足戒的狀態依然存在。長形的聖地房屋。一個門在裡面,一個門在外面,兩個門之間的未受具足戒者在內部聖地房屋中躺著會犯戒,屬於同一範圍。 在此,有人說:「這是否是說未受具足戒者的同一範圍不算作未受具足戒,然而在這裡『睡眠處即全覆蓋、全圍護,通常被覆蓋、通常被圍護』」,因此這裡的門是完全圍護的。所以在裡面躺著的會犯戒,而在外面躺著的則不犯戒。」那麼,為什麼在未封閉的門外躺著會犯戒?因為與門的覆蓋物是完全覆蓋的。「那麼覆蓋物是否被揭開?」並未被揭開,與門的覆蓋物是完全的。「那麼覆蓋物是否被遮蓋?」顯然是說「並未被遮蓋,門的覆蓋物是圍護的。」因此,即使遠離,也會再次進入同一範圍的未受具足戒。 此外,如果只在表面上有意義,按照「全覆蓋」的說法,只有用五種覆蓋物之一覆蓋的才算是睡眠處,而不是其他的。在這種情況下,若在身體覆蓋等方面不犯戒。之後,若為此而設立戒律,其意義會消失。消失或不消失,如何說未說的應被理解;誰又說「未說的應被理解」?這在不確定的情況下說:「覆蓋的地方是指用墻壁、門板、帷幕、樹木、柱子、或其他任何東西覆蓋的地方。」因此,在那裡被任何東西覆蓋的地方,都是被覆蓋的,同樣在這裡也應被理解。因此,住處無論是小的還是大的,與其他事物相連或不相連,長的、圓的、單層的、或多層的,任何地方的同一範圍都因為被任何東西覆蓋而成為全覆蓋的同宿犯戒。
53.Upaḍḍhacchanne upaḍḍhaparicchanne āpatti dukkaṭassāti ettha sabbacchanne upaḍḍhaparicchanneti evamādīsupi mahāpaccariyaṃ dukkaṭamevāti vuttaṃ. Mahāaṭṭhakathāyaṃ pana 『『sabbacchanne yebhuyyenaparicchanne pācittiyaṃ, sabbacchanne upaḍḍhaparicchanne pācittiyaṃ, yebhuyyenachanne upaḍḍhaparicchanne pācittiyaṃ, sabbaparicchanne yebhuyyenachanne pācittiyaṃ, sabbaparichanne upaḍḍhacchanne pācittiyaṃ, yebhuyyenaparicchanne upaḍḍhacchanne pācittiyaṃ, pāḷiyaṃ vuttapācittiyena saddhiṃ satta pācittiyānī』』ti vuttaṃ. 『『Sabbacchanne cūḷakaparicchanne dukkaṭaṃ, yebhuyyenachanne cūḷakaparicchanne dukkaṭaṃ, sabbaparicchanne cūḷakacchanne dukkaṭaṃ, yebhuyyenaparicchanne cūḷakacchanne dukkaṭaṃ, pāḷiyaṃ dukkaṭena saha pañca dukkaṭānī』』ti vuttaṃ.
『『Upaḍḍhacchanne cūḷakaparicchanne anāpatti, upaḍḍhaparicchanne cūḷakacchanne anāpatti, cūḷakacchanne cūḷakaparicchanne anāpatti, sabbacchanne sabbaaparicchanneti ca ettha senambamaṇḍapavaṇṇaṃ hotī』』ti vuttaṃ. Imināpetaṃ veditabbaṃ – 『『yathā jagati parikkhepasaṅkhaya na gacchatī』』ti. Sesaṃ uttānatthameva.
Eḷakalomasamuṭṭhānaṃ – kāyato ca kāyacittato ca samuṭṭhāti, kiriyaṃ, nosaññāvimokkhaṃ, acittakaṃ, paṇṇattivajjaṃ, kāyakammaṃ, ticittaṃ, tivedananti.
Sahaseyyasikkhāpadaṃ pañcamaṃ.
-
Dutiyasahaseyyasikkhāpadavaṇṇanā
-
Dutiyasahaseyyasikkhāpade – āvasathāgāranti āgantukānaṃ vasanāgāraṃ. Paññattaṃ hotīti puññakāmatāya katvā ṭhapitaṃ hoti. Yena sā itthī tenupasaṅkamīti asukasmiṃ nāma ṭhāne āvasathāgāraṃ paññattaṃ atthīti manussānaṃ sutvā upasaṅkami. Gandhagandhinīti agarukuṅkumādīnaṃ gandhānaṃ gandho gandhagandho, so assā atthīti gandhagandhinī. Sāṭakaṃ nikkhipitvāti appeva nāmassa imampi vippakāraṃ passantassa rāgo uppajjeyyāti cintetvā evamakāsi. Okkhipitvāti adho khipitvā. Accayoti aparādho. Maṃ accagamāti maṃ atikkamma abhibhavitvā pavatto. Sesaṃ paṭhamasikkhāpade vuttanayeneva veditabbaṃ. Ayameva hi viseso – paṭhamasikkhāpade catutthadivase āpatti idha paṭhamadivasepi. Yakkhīpetīhi dissamānakarūpāhi tiracchānagatitthiyā ca methunadhammavatthubhūtāya eva dukkaṭaṃ. Sesāhi anāpatti. Samuṭṭhānādīni paṭhamasadisānevāti.
Dutiyasahaseyyasikkhāpadaṃ chaṭṭhaṃ.
-
Dhammadesanāsikkhāpadavaṇṇanā
-
Sattamasikkhāpade – gharaṇīti gharasāminī. Nivesanadvāreti nivesanassa mahādvāre. Gharasuṇhāti tasmiṃ ghare suṇhā. Āvasathadvāreti ovarakadvāre. Vissaṭṭhenāti suniggatena saddena. Vivaṭenāti suṭṭhu pakāsena asaṃvutena. Dhammo desetabboti ayaṃ saraṇasīlādibhedo dhammo kathetabbo. Aññātunti ājānituṃ. Viññunā purisaviggahenāti viññunā purisena, purisaviggahaṃ gahetvāpi ṭhitena na yakkhena na petena na tiracchānagatena.
-
"半覆蓋和半圍護的犯戒是指『若全覆蓋則為未受具足戒』這句話,所有覆蓋的情況下,半圍護也會被視為犯戒。"在《大註釋》中說:「在全覆蓋的情況下,通常被圍護的犯戒,所有覆蓋的情況下,半圍護的犯戒,通常被覆蓋的情況下,半圍護的犯戒,所有圍護的情況下,通常被覆蓋的犯戒,通常被圍護的情況下,半圍護的犯戒,和巴利文中提到的七種犯戒。」 「在全覆蓋的情況下,微小的圍護犯戒,通常被覆蓋的情況下,微小的圍護犯戒,所有圍護的情況下,微小的覆蓋犯戒,通常被圍護的情況下,微小的覆蓋犯戒,和巴利文中提到的五種犯戒。」 「在半覆蓋的情況下,微小的圍護不犯戒,半圍護的情況下微小的覆蓋不犯戒,微小的覆蓋的情況下,微小的圍護不犯戒,所有覆蓋和所有圍護的情況下,這裡提到的是『圍護的聖地』。」因此應理解為「就像地面上沒有覆蓋的地方一樣。」其餘的內容與之前所述相同。 「毛髮的產生——從身體和心中產生,行為,不是覺知的解脫,非心所,屬於形式的行為,三種意識,三種感受。」 同宿的戒律是第五條。
- 第二同宿戒律的說明
- 在第二同宿戒律中——「居住的地方是指外來者的住處。」這是指爲了善行而設立的。由此,女人到達某個地方,聽說有居住的地方便前去。香氣是指沉香、紅花等香料的香氣,因此被稱為香氣。她將衣物脫下,考慮到可能會因看到此事而生起貪慾,因此這樣做。將其遮掩,即向下遮掩。過失是指錯誤。過於我自己,是指超越我而生起的。其餘的內容應按照第一戒律中所述的方式理解。這正是特例——在第一戒律中,第四天的犯戒,這裡在第一天也適用。若在外形上相似的情況下,若有動物或外來的女人,因性行為而犯戒。其餘的則不犯戒。產生等同於第一戒律的情況。 第二同宿戒律是第六條。
- 法教戒律的說明
- 在第七戒律中——「家主」是指家中主人。居住的大門是指居住的主要大門。家中的聲音是指在家中聽到的聲音。居住的門是指內側的門。通過良好的聲音是指通過良好的聲音。通過明亮的聲音是指通過清晰的聲音而不被遮蔽。應講述的法是指根據依止、道德等的法。知曉是指要學習。通過聰明的人,持有聰明的人,若被聰明的人所持有,不可被鬼神、餓鬼或動物所持有。
66.Anāpatti viññunā purisaviggahenāti viññunā purisaviggahena saddhiṃ ṭhitāya bahumpi dhammaṃ desentassa anāpatti. Chappañcavācāhīti chahi pañcahi vācāhi yo deseti, tassapi anāpatti. Tattha eko gāthāpādo ekavācāti evaṃ sabbattha vācāpamāṇaṃ veditabbaṃ. Sace aṭṭhakathaṃ dhammapadaṃ jātakādivatthuṃ vā kathetukāmo hoti, chappañcapadamattameva kathetuṃ vaṭṭati. Pāḷiyā saddhiṃ kathentena ekapadaṃ pāḷito pañca aṭṭhakathātoti evaṃ cha padāni anatikkāmetvāva kathetabbo. Padasodhamme vuttappabhedo hi idhāpi sabbo dhammoyeva. Tasmiṃ desetīti tasmiṃ khaṇe deseti. Sampadānatthe vā etaṃ bhummavacanaṃ. Tassā desetīti attho. Aññissā mātugāmassāti ekissā desetvā puna āgatāgatāya aññissāpi desetīti evaṃ ekāsane nisinno mātugāmasatasahassannampi desetīti attho. Mahāpaccariyaṭṭhakathāyaṃ vuttaṃ samaṃ nisinnānaṃ mātugāmānaṃ 『『tumhākaṃ ekekissā ekekaṃ gāthaṃ desessāmi, taṃ suṇāthāti deseti, anāpatti. Paṭhamaṃ ekekissā ekekaṃ gāthaṃ kathessāmīti ābhogaṃ katvā jānāpetvā kathetuṃ vaṭṭati, na pacchāti. Pañhaṃ pucchati pañhaṃ puṭṭho kathetīti mātugāmo 『『dīghanikāyo nāma bhante kimatthaṃ dīpetī』』ti pucchati. Evaṃ pañhaṃ puṭṭho bhikkhu sabbaṃ cepi dīghanikāyaṃ katheti, anāpatti. Sesamettha uttānatthameva.
Padasodhammasamuṭṭhānaṃ – vācato ca vācācittato ca samuṭṭhāti, kiriyākiriyaṃ, nosaññāvimokkhaṃ, acittakaṃ, paṇṇattivajjaṃ, vacīkammaṃ, ticittaṃ, tivedananti.
Dhammadesanāsikkhāpadaṃ sattamaṃ.
-
Bhūtārocanasikkhāpadavaṇṇanā
-
Aṭṭhamasikkhāpade – vatthukathāya tāva yaṃ vattabbaṃ siyā, taṃ sabbaṃ catutthapārājikavaṇṇanāyaṃ vuttanayameva. Ayameva hi viseso – tattha abhūtaṃ ārocesuṃ, idha bhūtaṃ. Bhūtampi puthujjanā ārocesuṃ, na ariyā. Ariyānañhi payuttavācā nāma natthi, attano guṇe ārocayamāne pana aññe na paṭisedhesuṃ, tathāuppanne ca paccaye sādiyiṃsu, tathāuppannabhāvaṃ ajānantā.
『『Atha kho te bhikkhū bhagavato etamatthaṃ ārocesu』』ntiādimhi pana ye uttarimanussadhammassa vaṇṇaṃ bhāsiṃsu, te ārocesunti veditabbaṃ. 『『Kacci pana vo bhikkhave bhūta』』nti pucchite pana sabbepi 『『bhūtaṃ bhagavā』』ti paṭijāniṃsu. Ariyānampi hi abbhantare bhūto uttarimanussadhammoti. Atha bhagavā ariyamissakattā 『『moghapurisā』』ti avatvā 『『kathañhi nāma tumhe bhikkhave』』ti vatvā 『『udarassa kāraṇā』』tiādimāha. Tattha yasmā ariyā aññesaṃ sutvā 『『ayyo kira, bhante, sotāpanno』』tiādinā nayena pasannehi manussehi pucchiyamānā apaññatte sikkhāpade anādīnavadassino suddhacittatāya attano ca paresañca visesādhigamaṃ paṭijāniṃsu. Evaṃ paṭijānantehi ca tehi yaṃ aññe udarassa kāraṇā uttarimanussadhammassa vaṇṇaṃ bhāsitvā piṇḍapātaṃ uppādesuṃ, taṃ suddhacittatāya sādiyantehipi udarassa kāraṇā uttarimanussadhammassa vaṇṇo bhāsito viya hoti. Tasmā sabbasaṅgāhikeneva nayena 『『kathañhi nāma tumhe, bhikkhave, udarassa kāraṇā gihīnaṃ aññamaññaṃ uttarimanussadhammassa vaṇṇaṃ bhāsissathā』』ti āha. Sesaṃ catutthapārājikavatthusadisameva. Sikkhāpadavibhaṅgepi kevalaṃ tattha pārājikañceva thullaccayañca idha bhūtattā pācittiyañceva dukkaṭañca ayaṃ viseso. Sesaṃ vuttanayameva.
- "未受具足戒者與聰明的人相處時,若在此情況下講解許多法則,則不犯戒。『六種五種言辭』是指用六種五種言辭講解的人,亦不犯戒。在這裡,一個詩句的部分即是一個言辭,因此在任何地方都應理解為言辭的標準。如果想要講解《法句經》或《故事集》等內容,則只應講解六個或五個詞而已。與巴利文的講解相結合時,一個詞應與五個註釋相結合,因此在這裡也應講解六個詞而不超出字數。詞的分類所述的種類在這裡也是所有法則。『在這個時候講解』是指在那個時刻講解。『爲了給與』是指這個地方的表達。因此,『爲了另一個女人』是指講解一個女人後,再次來來往往地講解另一個女人的意思,這樣坐在一起講解的女人們也有數千人之多。"在《大註釋》中提到,坐在一起的女人們「我將給你們每位講解一首詩,請你們傾聽」,這也不犯戒。若是第一位講解一首詩,則應在告知后再進行講解,而不是事後。若詢問問題,若被問及,講解者則會說:「尊者,長篇《經典》是爲了什麼而闡述的?」這樣一來,若被問及,僧侶即便在長篇《經典》中講解,亦不犯戒。其餘內容與上述相同。 詞的產生——從言辭和言辭的意識中產生,行為、非行為、非覺知的解脫、非心所、屬於形式的行為、言辭的行為、三種意識、三種感受。 法教戒律是第七條。
- 物質法教戒律的說明
77.『『Upasampannassa bhūtaṃ ārocetī』』ti uttarimanussadhammameva sandhāya vuttaṃ. Parinibbānakāle hi antarā vā atikaḍḍhiyamānena upasampannassa bhūtaṃ ārocetuṃ vaṭṭati. Sutapariyattisīlaguṇaṃ pana anupasampannassāpi ārocetuṃ vaṭṭati. Ādikammikassa anāpatti. 『『Ummattakassā』』ti idaṃ pana idha na vuttaṃ. Kasmā? Diṭṭhisampannānaṃ ummādassa vā cittakkhepassa vā abhāvāti. Mahāpaccariyampi hi vicāritaṃ 『『jhānalābhī pana parihīne jhāne ummattako bhaveyya, tassapi bhūtārocanapaccayā anāpatti na vattabbā, bhūtasseva abhāvato』』ti. Sesaṃ uttānameva.
Bhūtārocanaṃ nāmetaṃ pubbe avuttehi tīhi samuṭṭhānehi samuṭṭhāti – kāyato vācato kāyavācato cāti. Kiriyaṃ , nosaññāvimokkhaṃ, acittakaṃ, paṇṇattivajjaṃ, kāyakammaṃ, vacīkammaṃ, kusalābyākatacittehi dvicittaṃ, sukhamajjhattavedanāhi dvivedananti.
Bhūtārocanasikkhāpadaṃ aṭṭhamaṃ.
-
Duṭṭhullārocanasikkhāpadavaṇṇanā
-
Navamasikkhāpade – duṭṭhullā nāma āpatti cattāri ca pārājikāni terasa ca saṅghādisesāti imissā pāḷiyā 『『pārājikāni duṭṭhullasaddatthadassanatthaṃ vuttāni, saṅghādisesaṃ pana idha adhippeta』』nti aṭṭhakathāsu vuttaṃ. Tatrāyaṃ vicāraṇā – sace pārājikaṃ ārocentassa pācittiyaṃ na bhaveyya, yathā samānepi bhikkhu-bhikkhunīnaṃ upasampannasadde yattha bhikkhunī anadhippetā hoti, tattha bhikkhuṃ ṭhapetvā avaseso anupasampannoti vuccati; evamidha samānepi pārājikasaṅghādisesānaṃ duṭṭhullasadde yadi pārājikaṃ anadhippetaṃ, 『『duṭṭhullā nāma āpatti terasa saṅghādisesā』』ti etadeva vattabbaṃ siyā. Tattha bhaveyya 『『yo pārājikaṃ āpanno, so bhikkhubhāvato cuto, tasmā tassa āpattiṃ ārocento dukkaṭaṃ āpajjatī』』ti. Evaṃ sati akkosantopi dukkaṭaṃ āpajjeyya, pācittiyameva ca āpajjati. Vuttañhetaṃ – 『『asuddho hoti puggalo aññataraṃ pārājikaṃ dhammaṃ ajjhāpanno, tañce asuddhadiṭṭhi samāno okāsaṃ kārāpetvā akkosādhippāyo vadati, āpatti omasavādassā』』ti (pārā. 389). Evaṃ pāḷiyā vicāriyamānāya pārājikaṃ ārocentassāpi pācittiyameva dissati. Kiñcāpi dissati, atha kho sabbaaṭṭhakathāsu vuttattā aṭṭhakathācariyāva ettha pamāṇaṃ, na aññā vicāraṇā. Pubbepi ca āvocumha – 『『buddhena dhammo vinayo ca vutto, yo tassa puttehi tatheva ñāto』』tiādi (pārā. aṭṭha. 1.ganthārambhakathā). Aṭṭhakathācariyā hi buddhassa adhippāyaṃ jānanti.
Imināpi cetaṃ pariyāyena veditabbaṃ. Aññatra bhikkhusammutiyāti hi vuttaṃ. Bhikkhusammutiyā ca ārocanaṃ āyatiṃ saṃvaratthāya puna tathārūpaṃ āpattiṃ anāpajjanatthāya bhagavatā anuññātaṃ, na tassa bhikkhuno avaṇṇamattappakāsanatthāya, sāsane cassa patiṭṭhānisedhanatthāya , na ca pārājikaṃ āpannassa puna tathārūpāya āpattiyā anāpajjanena bhikkhubhāvo nāma atthi. Tasmā 『『pārājikāni duṭṭhullasaddatthadassanatthaṃ vuttāni, saṅghādisesaṃ pana idhādhippeta』』nti yaṃ aṭṭhakathāsu vuttaṃ, taṃ suvuttameva.
80.Atthibhikkhusammuti āpattipariyantātiādīsu pana yā ayaṃ bhikkhusammuti vuttā, sā na katthaci āgatā, idha vuttattāyeva pana abhiṇhāpattikaṃ bhikkhuṃ disvā evamesa paresu hirottappenāpi āyatiṃ saṃvaraṃ āpajjissatīti tassa bhikkhuno hitesitāya tikkhattuṃ apaloketvā saṅghena kātabbāti veditabbāti.
- "對已受具足戒者宣講真實"這是專門針對超人法而言的。因為在臨終時或中途被迫時,可以向已受具足戒者宣講真實。但是對於未受具足戒者,也可以宣講聞法、學習和戒行的功德。對於初次犯戒者不犯戒。這裡沒有提到"瘋狂者",為什麼?因為具有正見者不會發瘋或精神錯亂。在《大註釋》中也考慮到:"獲得禪定者失去禪定后可能會發瘋,對他們因宣講真實而不犯戒的情況不應該說,因為真實已經不存在了。"其餘的內容很清楚。 所謂宣講真實,是由前面未提到的三種原因產生的 - 從身體、語言和身語中產生。是行為,不是覺知的解脫,非心所,屬於形式的過失,身體行為,語言行為,善心和無記心二種心,樂受和舍受二種感受。 宣講真實的戒律是第八條。
- 宣講重罪戒律的說明
- 在第九戒律中 - 重罪是指四種波羅夷罪和十三種僧殘罪,這是經文所說的。註釋書中說:"提到波羅夷罪是爲了說明'重罪'這個詞的含義,這裡主要指的是僧殘罪。"對此有以下考慮:如果宣講波羅夷罪不會犯戒,就像比丘和比丘尼的受具足戒是一樣的,但在某些情況下不包括比丘尼,只說除了比丘以外其他都是未受具足戒者;同樣,如果在"重罪"這個詞中不包括波羅夷罪,那麼就應該只說"重罪是指十三種僧殘罪"。在這種情況下,有人可能會說:"犯波羅夷罪的人已經失去比丘身份,因此宣講他的罪過只會犯輕罪。"如果是這樣,那麼辱罵他也只會犯輕罪,但實際上是犯波逸提罪。因為經中說:"如果一個人犯了某種波羅夷罪而變得不清凈,如果有人認為他不清凈,在得到允許后出於辱罵的目的說出來,就犯了辱罵罪。"這樣根據經文考慮,宣講波羅夷罪也會犯波逸提罪。雖然是這樣,但由於所有註釋書都這麼說,註釋書作者的觀點在這裡是權威的,不應有其他考慮。以前我們也說過:"佛陀所說的法和律,被他的弟子們如實理解。"註釋書作者瞭解佛陀的意圖。 這一點也可以從以下方面理解。經中說"除非得到比丘的同意",比丘同意后的宣講是爲了將來的約束,爲了不再犯類似的罪過,這是佛陀所允許的,不是爲了詆譭那個比丘,也不是爲了阻止他在教團中立足,而且犯了波羅夷罪的人即使以後不再犯類似的罪過也不能稱為比丘。因此,註釋書中所說的"提到波羅夷罪是爲了說明'重罪'這個詞的含義,這裡主要指的是僧殘罪"是很恰當的。
- 關於"有比丘同意、罪的界限"等內容,這裡所說的比丘同意在其他地方沒有出現,但從這裡的說法可以理解,當看到經常犯戒的比丘時,爲了他將來能因慚愧而約束自己,出於對那個比丘的關心,僧團應該三次宣告后給予同意。
82.Aduṭṭhullaṃ āpattiṃ āroceti āpatti dukkaṭassāti pañcapi āpattikkhandhe ārocentassa dukkaṭaṃ. Mahāpaccariyaṃ pana pārājikaṃ ārocentassāpi dukkaṭameva vuttaṃ. Anupasampannassa duṭṭhullaṃ vā aduṭṭhullaṃ vā ajjhācāranti ettha ādito pañca sikkhāpadāni duṭṭhullo nāma ajjhācāro, sesāni aduṭṭhullo. Sukkavissaṭṭhikāyasaṃsaggaduṭṭhullaattakāmā panassa ajjhācāro nāmāti vuttaṃ.
83.Vatthuṃ ārocetīti 『『ayaṃ sukkavissaṭṭhiṃ āpanno, duṭṭhullaṃ āpanno, attakāmaṃ āpanno』』 kāyasaṃsaggaṃ āpannoti evaṃ vadantassa anāpatti. Āpattiṃ ārocetīti ettha 『『ayaṃ pārājikaṃ āpanno, saṅghādisesaṃ thullaccayaṃ pācittiyaṃ pāṭidesanīyaṃ dukkaṭaṃ dubbhāsitaṃ āpanno』』ti vadati anāpatti. 『『Ayaṃ asuciṃ mocetvā saṅghādisesaṃ āpanno』』tiādinā pana nayena vatthunā saddhiṃ āpattiṃ ghaṭetvā ārocentasseva āpatti. Sesamettha uttānameva.
Tisamuṭṭhānaṃ – kāyacittato vācācittato kāyavācācittato ca samuṭṭhāti, kiriyaṃ, saññāvimokkhaṃ, sacittakaṃ, lokavajjaṃ, kāyakammaṃ, vacīkammaṃ, akusalacittaṃ, dukkhavedananti.
Duṭṭhullārocanasikkhāpadaṃ navamaṃ.
-
Pathavīkhaṇanasikkhāpadavaṇṇanā
-
"宣講未受具足戒的重罪是指五種重罪的宣講者犯輕罪。在《大註釋》中,即使宣講波羅夷罪也是輕罪。對於未受具足戒者,無論是重罪還是輕罪,都是指在這裡的五條戒律中,重罪是指重罪行為,其餘的則是輕罪行為。提到與乾淨的身體接觸的重罪行為是指與他人發生性關係的行為。"
- "宣講內容是指『他已觸犯乾淨的身體,已觸犯重罪,已觸犯輕罪』者,因此宣講者不犯戒。宣講重罪是指『他已觸犯波羅夷罪,已觸犯僧殘罪,已觸犯輕罪,已觸犯應受宣講的輕罪』者,因此不犯戒。『他已解脫不潔之物,已觸犯僧殘罪』等情況下,若將重罪與宣講內容結合,則宣講者將犯戒。其餘內容與上述相同。 三種產生——從身體的意識、語言的意識、身體與語言的結合中產生,行為、覺知的解脫、心所、世俗的過失、身體行為、語言行為、噁心、痛苦的感受。 宣講重罪行為的戒律是第九條。
-
大地挖掘的戒律說明
-
Dasamasikkhāpade – jātā ca pathavī ajātā ca pathavīti imehi padehi jātapathaviñca ajātapathaviñca dasseti. Appapāsāṇādīsu appā pāsāṇā etthāti appapāsāṇāti evamattho daṭṭhabbo. Tattha muṭṭhippamāṇato upari pāsāṇāti veditabbā, muṭṭhippamāṇā sakkharā. Kathalāti kapālakhaṇḍāni. Marumbāti kaṭasakkharā. Vālikāti vālukāyeva. Yebhuyyena paṃsukāti tīsu koṭṭhāsesu dve koṭṭhāsā paṃsu, eko pāsāṇādīsu aññataro. Adaḍḍhāpīti uddhanapattapacanakumbhakārāvāpādivasena tathā tathā adaḍḍhā. Sā pana visuṃ natthi, suddhapaṃsuādīsu aññatarāva veditabbā. Yebhuyyenasakkharāti bahutarā sakkharā. Hatthikucchiyaṃ kira ekapacchipūraṃ āharāpetvā doṇiyaṃ dhovitvā pathaviyā yebhuyyena sakkharabhāvaṃ ñatvā sayaṃ bhikkhū pokkharaṇiṃ khaṇiṃsu. Yāni pana majjhe 『『appapaṃsu appamattikā』』ti dve padāni, tāni yebhuyyenapāsāṇādipañcakameva pavisanti tesaṃyeva hi dvinnaṃ pabhedadassanametaṃ. Sayaṃ khaṇati āpatti pācittiyassāti ettha pahāre pahāre pācittiyaṃ veditabbaṃ. Sakiṃ āṇatto bahukampi khaṇatīti sacepi sakaladivasaṃ khaṇati, āṇāpakassa ekaṃyeva pācittiyaṃ. Sace pana kusito hoti, punappunaṃ āṇāpetabbo. Taṃ āṇāpetvā khaṇāpentassa vācāya vācāya pācittiyaṃ. Ayaṃ tāva pāḷivaṇṇanā.
Ayaṃ pana pāḷimuttakavinicchayo – 『『pokkharaṇiṃ khaṇā』』ti vadati, vaṭṭati. Khatāyeva hi pokkharaṇī nāma hoti, tasmā ayaṃ kappiyavohāro. Esa nayo 『『vāpiṃ taḷākaṃ āvāṭaṃ khaṇā』』tiādīsupi. 『『Imaṃ okāsaṃ khaṇa, imasmiṃ okāse pokkharaṇiṃ khaṇā』』ti vattuṃ pana na vaṭṭati. 『『Kandaṃ khaṇa, mūlaṃ khaṇā』』ti aniyāmetvā vattuṃ vaṭṭati. 『『Imaṃ valliṃ khaṇa, imasmiṃ okāse kandaṃ vā mūlaṃ vā khaṇā』』ti vattuṃ na vaṭṭati. Pokkharaṇiṃ sodhentehi yo kuṭehi ussiñcituṃ sakkā hoti tanukakaddamo, taṃ apanetuṃ vaṭṭati, bahalaṃ na vaṭṭati. Ātapena sukkhakaddamo phalati, tatra yo heṭṭhā pathaviyā asambaddho, tameva apanetuṃ vaṭṭati. Udakena gataṭṭhāne udakapappaṭako nāma hoti, vātappahārena calati, taṃ apanetuṃ vaṭṭati.
Pokkharaṇīādīnaṃ taṭaṃ bhijjitvā udakasāmantā patati, sace omakacātumāsaṃ ovaṭṭhaṃ, chindituṃ vā bhindituṃ vā vaṭṭati, cātumāsato uddhaṃ na vaṭṭati. Sace pana udakeyeva patati, deve atirekacātumāsaṃ ovaṭṭhepi udakeyeva udakassa patitattā vaṭṭati. Pāsāṇapiṭṭhiyaṃ soṇḍiṃ khaṇanti, sace tattha paṭhamameva sukhumarajaṃ patati, tañce devena ovaṭṭhaṃ hoti, cātumāsaccayena akappiyapathavīsaṅkhyaṃ gacchati. Udake pariyādiṇṇe soṇḍiṃ sodhentehi taṃ vikopetuṃ na vaṭṭati. Sace paṭhamameva udakena pūrati, pacchā rajaṃ patati, taṃ vikopetuṃ vaṭṭati. Tattha hi deve vassantepi udakeyeva udakaṃ patatīti. Piṭṭhipāsāṇe sukhumarajaṃ hoti, deve phusāyante allīyati, tampi cātumāsaccayena vikopetuṃ na vaṭṭati. Sace pana akatapabbhāre vammiko uṭṭhito hoti, yathāsukhaṃ vikopetuṃ vaṭṭati. Sace abbhokāse uṭṭhahati, omakacātumāsaṃ ovaṭṭhoyeva vaṭṭati. Rukkhādīsu āruḷhaupacikāmattikāyapi eseva nayo. Gaṇḍuppādagūthamūsikukkaragokaṇṭakādīsupi eseva nayo.
- 在第十戒中 - "已產生的大地和未產生的大地"這些詞表示已形成的大地和未形成的大地。在"少石"等詞中,應理解為"這裡石頭很少"。其中超過一握大小的為石頭,一握大小的為礫石。"土塊"是指陶片。"砂礫"是指細碎的砂石。"沙"就是沙子。"大部分為灰塵"是指三分之二為灰塵,三分之一為石頭等其他物質。"未燒過的"是指未經過爐子、鍋、陶罐等燒製的。這並不是單獨存在的,應理解為純粹的灰塵等之一。"大部分為礫石"是指礫石較多。據說在象腹中取一籃子的土,在水槽中洗凈后,瞭解到大部分是礫石,於是比丘們自己挖掘了一個蓮池。中間提到的"少灰塵少泥土"兩個詞,實際上包含在前面提到的五種"大部分為石頭"等物質中,這只是對那兩種的進一步解釋。"自己挖掘犯波逸提罪"在這裡應理解為每挖一下就犯一次波逸提罪。"一次命令挖掘多次"即使整天挖掘,命令者只犯一次波逸提罪。如果懶惰,需要反覆命令。對於反覆命令挖掘的人,每說一次就犯一次波逸提罪。這是對經文的解釋。 以下是對經文以外的判斷 - 說"挖掘蓮池"是允許的。因為已經挖好的才叫蓮池,所以這是適當的用語。同樣的,"挖掘水池、水塘、水坑"等也是如此。但是說"挖掘這個地方,在這個地方挖掘蓮池"是不允許的。不指明地點而說"挖掘球根,挖掘根莖"是允許的。說"挖掘這株藤蔓,在這個地方挖掘球根或根莖"是不允許的。清理蓮池時,能用水瓢舀出的稀泥可以移除,厚泥不可以。陽光曬乾的泥土開裂,其中與下面的土地不連線的可以移除。水流過的地方形成水膜,被風吹動,可以移除。 蓮池等的岸邊坍塌掉入水中,如果不到四個月,可以切割或打碎,超過四個月則不可以。如果落入水中,即使雨水超過四個月,因為是水落入水中,所以是允許的。在石頭上挖水槽,如果最初落下細小的灰塵,被雨水浸濕,超過四個月就被視為不適合挖掘的土地。水乾涸后清理水槽時不能破壞它。如果最初就充滿水,之後灰塵落下,可以破壞它。因為即使下雨,也只是水落入水中。平坦的石頭上有細小的灰塵,下毛毛雨時會粘附,超過四個月后也不能破壞。如果在未經處理的斜坡上形成蟻丘,可以隨意破壞。如果在露天形成,不到四個月被雨水浸濕的可以破壞。對於爬上樹木等的白蟻泥土也是同樣的規則。對於蚯蚓糞、老鼠糞、野豬糞、牛糞等也是同樣的規則。
Gokaṇṭako nāma gāvīnaṃ khuracchinnakaddamo vuccati. Sace pana heṭṭhimatalena bhūmisambandho hoti, ekadivasampi na vaṭṭati. Kasitaṭṭhānepi naṅgalacchinnamattikāpiṇḍaṃ gaṇhantassa eseva nayo. Purāṇasenāsanaṃ hoti acchadanaṃ vā vinaṭṭhacchadanaṃ vā, atirekacātumāsaṃ ovaṭṭhaṃ jātapathavīsaṅkhyameva gacchati. Tato avasesaṃ chadaniṭṭhakaṃ vā gopānasīādikaṃ upakaraṇaṃ vā 『『iṭṭhakaṃ gaṇhāmi gopanasiṃ bhittipādaṃ padarattharaṇaṃ pāsāṇatthambhaṃ gaṇhāmī』』ti saññāya gaṇhituṃ vaṭṭati. Tena saddhiṃ mattikā patati, anāpatti. Bhittimattikaṃ gaṇhantassa pana āpatti. Sace yā yā atintā taṃ taṃ gaṇhāti, anāpatti.
Antogehe mattikāpuñjo hoti, tasmiṃ ekadivasaṃ ovaṭṭhe gehaṃ chādenti, sace sabbo tinto cātumāsaccayena jātapathavīyeva. Athassa uparibhāgoyeva tinto, anto atinto, yattakaṃ tintaṃ taṃ kappiyakārakehi kappiyavohārena apanāmetvā sesaṃ yathāsukhaṃ vaḷañjetuṃ vaṭṭati. Udakena temetvā ekābaddhāyeva hi jātapathavī hoti, na itarāti.
Abbhokāse mattikāpākāro hoti, atirekacātumāsaṃ ce ovaṭṭho jātapathavīsaṅkhyaṃ gacchati. Tattha laggapaṃsuṃ pana allahatthena chupitvā gahetuṃ vaṭṭati. Sace iṭṭhakapākāro hoti, yebhuyyenakathalaṭṭhāne tiṭṭhati, yathāsukhaṃ vikopetuṃ vaṭṭati. Abbhokāse ṭhitamaṇḍapatthambhaṃ ito cito ca sañcāletvā pathaviṃ vikopentena gahetuṃ na vaṭṭati, ujukameva uddharituṃ vaṭṭati. Aññampi sukkharukkhaṃ vā sukkhakhāṇukaṃ vā gaṇhantassa eseva nayo. Navakammatthaṃ pāsāṇaṃ vā rukkhaṃ vā daṇḍakehi uccāletvā pavaṭṭentā gacchanti, tattha pathavī bhijjati, sace suddhacittā pavaṭṭenti, anāpatti. Atha pana tena apadesena pathaviṃ bhinditukāmāyeva honti, āpatti. Sākhādīni kaḍḍhantānampi pathaviyaṃ dārūni phālentānampi eseva nayo.
Pathaviyaṃ aṭṭhisūcikaṇṭakādīsupi yaṃkiñci ākoṭetuṃ vā pavesetuṃ vā na vaṭṭati. Passāvadhārāya vegena pathaviṃ bhindissāmīti evaṃ passāvampi kātuṃ na vaṭṭati, karontassa bhijjati, āpatti. Visamabhūmiṃ samaṃ karissāmīti sammuñjaniyā ghaṃsitumpi na vaṭṭati, vattasīseneva hi sammajjitabbaṃ. Keci kattarayaṭṭhiyā bhūmiṃ koṭṭenti, pādaṅguṭṭhakena vilikhanti, 『『caṅkamitaṭṭhānaṃ dassessāmā』』ti punappunaṃ bhūmiṃ bhindantā caṅkamanti, sabbaṃ na vaṭṭati. Vīriyasampaggahatthaṃ pana samaṇadhammaṃ karontena suddhacittena caṅkamituṃ vaṭṭati, 『『hatthaṃ dhovissāmā』』ti pathaviyaṃ ghaṃsanti, na vaṭṭati. Aghaṃsantena pana allahatthaṃ pathaviyaṃ ṭhapetvā rajaṃ gahetuṃ vaṭṭati. Keci kaṇḍukacchuādīhi ābādhikā chinnataṭādīsu aṅgapaccaṅgāni ghaṃsanti na vaṭṭati.
Gokaṇṭako是指牛的蹄子被切斷後所形成的泥土。如果與地面有接觸,即使一天也不允許。在耕作的地方,抓取少量泥土也是一樣的。古老的床鋪是被覆蓋的或被掩蓋的,超過四個月的時間內形成的泥土會被視為已形成的大地。之後剩下的覆蓋物或保護工具,例如"我抓取泥土、抓取保護物、抓取墻腳、抓取石頭支柱",可以根據這些名詞進行抓取。因此,泥土是可以抓取的,不犯戒。但是抓取墻壁的泥土則犯戒。如果抓取的東西是超出範圍的,則不犯戒。 在房屋內部,泥土的堆積是可以的,在這種情況下,如果在一天之內覆蓋住房屋,所有的泥土在四個月內形成的都可以。然後其上部分的泥土是可以的,內部的泥土是超出的,超出的泥土可以由適當的工人以適當的方式移除,其餘的可以隨意堆放。用水澆灌的泥土形成的泥土是可以的,而其他的則不可以。 在露天,泥土的堆積是可以的,如果超過四個月,形成的泥土會被視為已形成的大地。在那裡,可以用手抓取鬆散的泥土。如果是泥土的堆積,通常是在耕作的地方,隨意挖掘是可以的。在露天的地方,不能用手抓取地面,必須直接提起。其他乾燥的樹木或乾燥的草根也是同樣的道理。對於新挖的石頭或樹木,用工具挖掘時,地面會破裂,如果是清凈的心態,則不犯戒。若想用此地方破壞地面,則犯戒。對於樹枝等的拔除,地面上的木材落下也是同樣的道理。 在地面上,任何東西都不允許打擊或進入。若想用力打擊地面,便會破壞地面,犯戒。若想使不平的地面變平,甚至在用力時也不允許,這樣的地面應該用心去清理。有些人用腳去擊打地面,或用腳趾去劃線,"我們要展示行走的地方",反覆打擊地面是不允許的。爲了增強力量而做的事情,清凈的心態下可以行走,"我們要洗手"時在地面上打擊是不可行的。若不打擊地面,便可以將灰塵抓取。某些人用工具或其他方式在地面上抓取身體的部位是不允許的。
87.Khaṇati vā khaṇāpeti vāti antamaso pādaṅguṭṭhakenapi sammajjanīsalākāyapi sayaṃ vā khaṇati, aññena vā khaṇāpeti. Bhindati vā bhedāpeti vāti antamaso udakampi chaḍḍento sayaṃ vā bhindati, aññena vā bhindāpeti. Dahati vā dahāpeti vāti antamaso pattampi pacanto sayaṃ vā dahati, aññena vā dahāpeti. Yattakesu ṭhānesu aggiṃ deti vā dāpeti vā tattakāni pācittiyāni. Pattaṃ pacantenapi hi pubbe pakkaṭṭhāneyeva hi pacitabbo. Adaḍḍhāya pathaviyā aggiṃ ṭhapetuṃ na vaṭṭati. Pattapacanakapālassa pana upari aggiṃ ṭhapetuṃ vaṭṭati. Dārūnaṃ upari ṭhapeti , so aggi tāni dahanto gantvā pathaviṃ dahati, na vaṭṭati. Iṭṭhakakapālādīsupi eseva nayo.
Tatrāpi hi iṭṭhakādīnaṃyeva upari ṭhapetuṃ vaṭṭati. Kasmā? Tesaṃ anupādānattā. Na hi tāni aggissa upādānasaṅkhyaṃ gacchanti. Sukkhakhāṇusukkharukkhādīsupi aggiṃ dātuṃ na vaṭṭati. Sace pana pathaviṃ appattameva nibbāpetvā gamissāmīti deti, vaṭṭati. Pacchā nibbāpetuṃ na sakkoti, avisayattā anāpatti. Tiṇukkaṃ gahetvā gacchanto hatthe ḍayhamāne bhūmiyaṃ pāteti, anāpatti. Patitaṭṭhāneyeva upādānaṃ datvā aggiṃ kātuṃ vaṭṭatīti mahāpaccariyaṃ vuttaṃ. Daḍḍhapathaviyā ca yattakaṃ ṭhānaṃ usumāya anugataṃ, sabbaṃ vikopetuṃ vaṭṭatīti tattheva vuttaṃ. Yo pana ajānanako bhikkhu araṇīsahitena aggiṃ nibbattetvā hatthena ukkhipitvā 『『kiṃ karomī』』ti vadati, 『『jālehī』』ti vattabbo, 『『hattho ḍayhatī』』ti vadati, 『『yathā na ḍayhati tathā karohī』』ti vattabbo. 『『Bhūmiyaṃ pātehī』』ti pana na vattabbo. Sace hatthe ḍayhamāne pāteti 『『pathaviṃ dahissāmī』』ti apātitattā anāpatti. Patitaṭṭhāne pana aggiṃ kātuṃ vaṭṭatīti kurundiyaṃ vuttaṃ.
88.Anāpatti imaṃ jānātiādīsu 『『imassa thambhassa āvāṭaṃ jāna, mahāmattikaṃ jāna, thusamattikaṃ jāna, mahāmattikaṃ dehi, thusamattikaṃ dehi, mattikaṃ āhara, paṃsuṃ āhara, mattikāya attho, paṃsunā attho, imassa thambhassa āvāṭaṃ kappiyaṃ karohi, imaṃ mattikaṃ kappiyaṃ karohi, imaṃ paṃsuṃ kappiyaṃ karohī』』ti evamattho veditabbo.
Asañciccāti pāsāṇarukkhādīni vā pavaṭṭentassa kattaradaṇḍena vā āhacca āhacca gacchantassa pathavī bhijjati, sā 『『tena bhindissāmī』』ti evaṃ sañcicca abhinnattā asañcicca bhinnā nāma hoti. Iti asañcicca bhindantassa anāpatti. Asatiyāti aññavihito kenaci saddhiṃ kiñci kathento pādaṅguṭṭhakena vā kattarayaṭṭhiyā vā pathaviṃ vilikhanto tiṭṭhati, evaṃ asatiyā vilikhantassa vā bhindantassa vā anāpatti. Ajānantassāti antogehe ovaṭṭhaṃ channaṃ pathaviṃ 『『akappiyapathavī』』ti na jānāti, 『『kappiyapathavī』』ti saññāya vikopeti, 『『khaṇāmi bhindāmi dahāmī』』ti vā na jānāti , kevalaṃ saṅgopanatthāya khaṇittādīni vā ṭhapeti, ḍayhamānahattho vā aggiṃ pāteti, evaṃ ajānantassa anāpatti. Sesaṃ uttānameva.
Tisamuṭṭhānaṃ – kāyacittato vācācittato kāyavācācittato ca samuṭṭhāti. Kiriyaṃ, saññāvimokkhaṃ, sacittakaṃ, paṇṇattivajjaṃ, kāyakammaṃ, vacīkammaṃ, ticittaṃ, tivedananti.
Pathavīkhaṇanasikkhāpadaṃ dasamaṃ.
Samatto vaṇṇanākkamena musāvādavaggo paṭhamo.
-
Bhūtagāmavaggo
-
Bhūtagāmasikkhāpadavaṇṇanā
-
"挖掘或命令挖掘"是指至少用腳趾或掃帚柄自己挖掘,或命令他人挖掘。"破壞或命令破壞"是指至少倒水時自己破壞,或命令他人破壞。"燃燒或命令燃燒"是指至少燒煮鍋時自己燃燒,或命令他人燃燒。在多少地方點火或命令點火,就犯多少波逸提罪。燒煮鍋時也應該在以前燒過的地方燒。在未燒過的地上不允許放火。但是可以在鍋底上方放火。如果放在木頭上,火燒著木頭后燒到地面,是不允許的。在磚塊等上面也是同樣的道理。 因為在那些地方,只允許放在磚塊等上面。為什麼?因為它們不是可燃物。它們不被視為火的燃料。在乾燥的樹樁、乾燥的樹木等上面也不允許點火。但是如果在火未到達地面之前就熄滅,是允許的。如果後來無法熄滅,因為不在他的控制範圍內所以不犯戒。拿著火把走路時,手被燒到而掉落在地上,不犯戒。在《大註釋》中說,在掉落的地方給予燃料來點火是允許的。同書還說,對於被燒過的地面,凡是被熱量影響到的地方,都可以挖掘。如果一個不知情的比丘用鉆木取火,用手拿起來說"我該怎麼辦",應該告訴他"點燃它"。如果他說"手被燒到了",應該告訴他"想辦法不讓它燒到"。但是不應該告訴他"扔到地上"。如果手被燒到而扔掉,因為不是爲了燒地面而扔的,所以不犯戒。但是在《古論》中說,在掉落的地方點火是允許的。
- 在"知道這個"等句中,應理解為:"知道這根柱子的洞,知道大泥土,知道帶穀殼的泥土,給大泥土,給帶穀殼的泥土,取泥土,取土,需要泥土,需要土,使這根柱子的洞變得適合,使這泥土變得適合,使這土變得適合"。 "非故意"是指推動石頭、樹木等時,或用手杖不斷敲擊地面行走時,地面被破壞,這不是爲了破壞而故意破壞的,所以被稱為非故意破壞。因此非故意破壞的人不犯戒。"不注意"是指心不在焉地與某人交談時,用腳趾或手杖在地上劃線,這樣不注意地劃線或破壞的人不犯戒。"不知道"是指在房屋內被雨水覆蓋的地面,不知道是"不適合的地面",以為是"適合的地面"而破壞;或者不知道"我在挖掘、破壞、燃燒",只是爲了保護而放置工具;或者手被燒到而扔掉火,這樣不知道的人不犯戒。其餘內容很清楚。 三種起因 - 從身體和心、語言和心、身語和心產生。是行為,覺知解脫,有意識的,屬於規定的過失,身體行為,語言行為,三種心,三種感受。 挖掘地面的戒條是第十條。 按照解釋順序,第一妄語品已結束。
- 植物品
-
植物戒條的解釋
-
Senāsanavaggassa paṭhamasikkhāpade – anādiyantoti tassā vacanaṃ agaṇhanto. Dārakassa bāhuṃ ākoṭesīti ukkhittaṃ pharasuṃ niggahetuṃ asakkonto manussānaṃ cakkhuvisayātīte mahārājasantikā laddhe rukkhaṭṭhakadibbavimāne nipannassa dārakassa bāhuṃ thanamūleyeva chindi. Na kho metaṃ patirūpantiādimhi ayaṃ saṅkhepavaṇṇanā – himavante kira pakkhadivasesu devatāsannipāto hoti, tattha rukkhadhammaṃ pucchanti – 『『tvaṃ rukkhadhamme ṭhitā na ṭhitā』』ti? Rukkhadhammo nāma rukkhe chijjamāne rukkhadevatāya manopadosassa akaraṇaṃ. Tattha yā devatā rukkhadhamme aṭṭhitā hoti, sā devatāsannipātaṃ pavisituṃ na labhati. Iti sā devatā imañca rukkhadhamme aṭṭhānapaccayaṃ ādīnavaṃ addasa, bhagavato ca sammukhā sutapubbadhammadesanānusārena tathāgatassa chaddantādikāle pubbacaritaṃ anussari. Tenassā etadahosi – 『『na kho metaṃ patirūpaṃ…pe… voropeyya』』nti. Yaṃnūnāhaṃ bhagavato etamatthaṃ āroceyyanti idaṃ panassā 『『ayaṃ bhikkhu sapitiko putto, addhā bhagavā imaṃ imassa ajjhācāraṃ sutvā mariyādaṃ bandhissati, sikkhāpadaṃ paññapessatī』』ti paṭisañcikkhantiyā ahosi. Sacajja tvaṃ devateti sace ajja tvaṃ devate. Pasaveyyāsīti janeyyāsi uppādeyyāsi. Evañca pana vatvā bhagavā taṃ devataṃ saññāpento –
『『Yo ve uppatitaṃ kodhaṃ, rathaṃ bhantaṃva vāraye;
Tamahaṃ sārathiṃ brūmi, rasmiggāho itaro jano』』ti. (dha. pa. 222);
Imaṃ gāthamabhāsi. Gāthāpariyosāne sā devatā sotāpattiphale patiṭṭhāsi. Puna bhagavā sampattaparisāya dhammaṃ desento –
『『Yo uppatitaṃ vineti kodhaṃ, visaṭaṃ sappavisaṃva osadhehi;
So bhikkhu jahāti orapāraṃ, urago jiṇṇamivattacaṃ purāṇa』』nti. (su. ni. 1);
Imaṃ gāthamabhāsi. Tatra paṭhamagāthā dhammapade saṅgahaṃ āruḷhā, dutiyā suttanipāte, vatthu pana vinayeti. Atha bhagavā dhammaṃ desentoyeva tassā devatāya vasanaṭṭhānaṃ āvajjanto patirūpaṃ ṭhānaṃ disvā 『『gaccha, devate, asukasmiṃ okāse rukkho vivitto, tasmiṃ upagacchā』』ti āha. So kira rukkho na āḷaviraṭṭhe, jetavanassa antoparikkhepe, yassa devaputtassa pariggaho ahosi, so cuto; tasmā 『『vivitto』』ti vutto. Tato paṭṭhāya ca pana sā devatā sammāsambuddhato laddhaparihārā buddhupaṭṭhāyikā ahosi. Yadā devatāsamāgamo hoti, tadā mahesakkhadevatāsu āgacchantīsu aññā appesakkhā devatā yāva mahāsamuddacakkavāḷapabbatā tāva paṭikkamanti. Ayaṃ pana attano vasanaṭṭhāne nisīditvāva dhammaṃ suṇāti. Yampi paṭhamayāme bhikkhū pañhaṃ pucchanti, majjhimayāme devatā, taṃ sabbaṃ tattheva nisīditvā suṇāti. Cattāro ca mahārājānopi bhagavato upaṭṭhānaṃ āgantvā gacchantā taṃ devataṃ disvāva gacchanti.
90.Bhūtagāmapātabyatāyāti ettha bhavanti ahuvuñcāti bhūtā; jāyanti vaḍḍhanti jātā vaḍḍhitā cāti attho. Gāmoti rāsi; bhūtānaṃ gāmoti bhūtagāmo; bhūtā eva vā gāmo bhūtagāmo; patiṭṭhitaharitatiṇarukkhādīnametaṃ adhivacanaṃ. Pātabyassa bhāvo pātabyatā; chedanabhedanādīhi yathāruci paribhuñjitabbatāti attho. Tassā bhūtagāmapātabyatāya; nimittatthe bhummavacanaṃ, bhūtagāmapātabyatāhetu, bhūtagāmassa chedanādipaccayā pācittiyanti attho.
- 在住所品的第一戒中 - "不理會"是指不接受她的話。"打了孩子的手臂"是指無法阻止高舉的斧頭,在人們視線之外,從大王那裡獲得的神奇宮殿樹上,砍斷了躺著的孩子靠近乳房的手臂。在"這對我來說是不恰當的"等句中,以下是簡要解釋:據說在喜馬拉雅山上,在半月的日子裡有神靈聚會,在那裡他們詢問樹法 - "你是否堅持樹法?"所謂樹法,是指當樹被砍伐時樹神不應心生惱怒。在那裡,任何不堅持樹法的神靈都不允許參加神靈聚會。因此,這位神靈看到了不堅持樹法的過患,並根據從佛陀親口聽到的法,回憶起如來在六牙象等前世的行為。因此她想:"這對我來說是不恰當的...我不應該傷害。"不如我把這件事告訴世尊。"這位比丘有妻子和孩子,世尊聽到他的這種行為后必定會設立界限,制定學處"是她的想法。"如果今天你,神靈"是指如果今天你這位神靈。"會產生"是指會生出,會生起。說完這些話后,世尊爲了讓那位神靈明白,唸誦了這首偈頌: "如能抑制突發的憤怒,如同控制偏離的車輛; 我稱其為駕馭者,其他人只是握韁者。"(法句經222) 偈頌結束時,那位神靈證得了須陀洹果。然後世尊為在場的大眾說法,唸誦了這首偈頌: "誰能抑制突發的憤怒,如藥物消除蛇毒的擴散; 那位比丘將捨棄此岸彼岸,如蛇蛻去舊皮。"(經集1) 其中第一首偈頌收錄在法句經中,第二首收錄在經集中,而故事則記載在律藏中。然後世尊在說法時觀察那位神靈的居住處,看到一個合適的地方后說:"去吧,神靈,在某處有一棵空閑的樹,你去那裡吧。"據說那棵樹不在阿拉維國,而是在祇園內,曾經屬於一位天子,他已經過世了,所以說是"空閑的"。從那時起,那位神靈得到了正等正覺者的庇護,成為佛陀的侍奉者。當有神靈聚會時,具大威力的神靈來臨時,其他微小威力的神靈會退到大海和環繞世界的山脈。但這位神靈卻坐在自己的住處聽法。在初夜比丘們問問題,中夜神靈們問問題,她都坐在那裡聽。四大天王來拜見世尊時,離開時也會看到這位神靈。
-
關於"傷害植物"這一點,這裡"已存在"是指已經生長、已經成長的意思。"聚集"是指集合;"已存在的聚集"是指植物;或者說"已存在"本身就是聚集,即植物;這是對已生根的青草、樹木等的稱呼。"可傷害"是指可以隨意砍斷、破壞等的狀態。"傷害植物"是指由於砍斷等原因而造成的波逸提罪。
-
Idāni taṃ bhūtagāmaṃ vibhajitvā dassento bhūtagāmo nāma pañca bījajātānītiādimāha. Tattha bhūtagāmo nāmāti bhūtagāmaṃ uddharitvā yasmiṃ sati bhūtagāmo hoti, taṃ dassetuṃ 『『pañca bījajātānī』』ti āhāti aṭṭhakathāsu vuttaṃ. Evaṃ santepi 『『yāni vā panaññānipi atthi mūle jāyantī』』tiādīni na samenti. Na hi mūlabījādīni mūlādīsu jāyanti, mūlādīsu jāyamānāni pana tāni bījākatāni, tasmā evamettha vaṇṇanā veditabbā – bhūtagāmo nāmāti vibhajitabbapadaṃ. Pañcāti tassa vibhāgaparicchedo. Bījajātānīti paricchinnadhammanidassanaṃ. Tassattho – bījehi jātāni bījajātāni; rukkhādīnametaṃ adhivacanaṃ. Aparo nayo – bījāni ca tāni vijātāni ca pasūtāni nibbattapaṇṇamūlānīti bījajātāni. Etena allavālikādīsu ṭhapitānaṃ nibbattapaṇṇamūlānaṃ siṅgiverādīnaṃ saṅgaho kato hoti.
Idāni yehi bījehi jātattā rukkhādīni bījajātānīti vuttāni, tāni dassento 『『mūlabīja』』ntiādimāha. Tesaṃ uddeso pākaṭo eva. Niddese yāni vā panaññānipi atthi mūle jāyanti mūle sañjāyantīti ettha bījato nibbattena bījaṃ dassitaṃ , tasmā evamettha attho daṭṭhabbo, yāni vā panaññānipi atthi āluvakaserukamaluppalapuṇḍarīkakuvalayakandapāṭalimūlādibhede mūle gacchavallirukkhādīni jāyanti sañjāyanti, tāni yamhi mūle jāyanti ceva sañjāyanti ca tañca, pāḷiyaṃ vuttaṃ haliddādi ca sabbampi etaṃ mūlabījaṃ nāma. Eseva nayo khandhabījādīsu. Yevāpanakakhandhabījesu panettha ambāṭakaindasālanuhīpāḷibhaddakaṇikārādīni khandhabījāni, amūlavalli caturassavallikaṇavīrādīni phaḷubījāni makacisumanajayasumanādīni aggabījāni, ambajambūpanasaṭṭhiādīni bījabījānīti daṭṭhabbāni.
-
Idāni yaṃ vuttaṃ 『『bhūtagāmapātabyatāya pācittiya』』nti tattha saññāvasena āpattānāpattibhedaṃ pātabyatābhedañca dassento bīje bījasaññītiādimāha. Tattha yathā 『『sālīnaṃ cepi odanaṃ bhuñjatī』』tiādīsu (ma. ni. 1.76) sālitaṇḍulānaṃ odano 『『sālīnaṃ odano』』ti vuccati, evaṃ bījato sambhūto bhūtagāmo 『『bīja』』nti vuttoti veditabbo. Yaṃ pana 『『bījagāmabhūtagāmasamārambhā paṭivirato』』tiādīsu (dī. ni.
-
現在爲了解釋那植物,他說"所謂植物,是指五種種子"等。其中,"所謂植物"是爲了說明什麼是植物,所以說"五種種子",這是註釋書中所說的。即使如此,"或者其他在根部生長的"等說法也不恰當。因為根種子等不是在根等處生長,而是在根等處生長的是已成種子的,因此這裡應該這樣解釋 - "所謂植物"是需要解釋的詞。"五"是對它的分類界定。"種子類"是對界定事物的說明。其意思是 - 由種子生長的是種子類;這是對樹木等的稱呼。另一種解釋 - 種子和它們所生長的、產生的、已長出葉根的稱為種子類。這包括了放在濕沙等中已長出葉根的姜等植物。 現在爲了說明由哪些種子生長而稱為種子類的樹木等,他說"根種子"等。這些的列舉是很明顯的。在解釋中"或者其他在根部生長、在根部產生的",這裡是通過從種子生長來說明種子,因此這裡應該這樣理解:或者其他在芋頭、蘆根、睡蓮、白蓮、青蓮、蓮藕、樹根等不同的根部生長、產生灌木、藤蔓、樹木等,以及它們所生長和產生的根,和經文中提到的薑黃等,所有這些都稱為根種子。對於莖種子等也是同樣的道理。在其他莖種子中,這裡應該理解為:芒果、山楂、沙羅樹、茉莉、蓮花、金鐘花等是莖種子,無根藤、四方藤、夾竹桃等是節種子,木槿、茉莉、勝利茉莉等是頂芽種子,芒果、蒲桃、麵包樹、棉花等是種子種子。
- 現在對於前面所說的"傷害植物犯波逸提罪",爲了說明根據認知而有的犯戒與不犯戒的區別,以及傷害的區別,他說"對種子認為是種子"等。其中,就像"如果吃稻米飯"等句子中,由稻穀製成的飯被稱為"稻米飯",同樣地,應該理解由種子生長的植物被稱為"種子"。而在"遠離傷害種子和植物"等句子中,
1.10) vuttaṃ bhūtagāmaparimocanaṃ katvā ṭhapitaṃ bījaṃ, taṃ dukkaṭavatthu. Atha vā yadetaṃ 『『bhūtagāmo nāmā』』ti sikkhāpadavibhaṅgassa ādipadaṃ, tena saddhiṃ yojetvā yaṃ bījaṃ bhūtagāmo nāma hoti, tasmiṃ bīje bījasaññī satthakādīni gahetvā sayaṃ vā chindati aññena vā chedāpeti, pāsāṇādīni gahetvā sayaṃ vā bhindati aññena vā bhedāpeti, aggiṃ upasaṃharitvā sayaṃ vā pacati aññena vā pacāpeti, āpatti pācittiyassāti evamettha attho veditabbo. Yathārutaṃ pana gahetvā bhūtagāmavinimuttassa bījassa chindanādibhedāya pātabyatāya pācittiyaṃ na vattabbaṃ.
Ayañhettha vinicchayakathā – bhūtagāmaṃ vikopentassa pācittiyaṃ bhūtagāmaparimocitaṃ pañcavidhampi bījagāmaṃ vikopentassa dukkaṭaṃ. Bījagāmabhūtagāmo nāmesa atthi udakaṭṭho, atthi thalaṭṭho . Tattha udakaṭṭho sāsapamattikā tilabījakādibhedā sapaṇṇikā apaṇṇikā ca sabbā sevālajāti antamaso udakapappaṭakaṃ upādāya 『『bhūtagāmo』』ti veditabbo. Udakapappaṭako nāma upari thaddho pharusavaṇṇo, heṭṭhā mudu nīlavaṇṇo hoti. Tattha yassa sevālassa mūlaṃ orūhitvā pathaviyaṃ patiṭṭhitaṃ, tassa pathavī ṭhānaṃ. Yo udake sañcarati, tassa udakaṃ. Pathaviyaṃ patiṭṭhitaṃ yattha katthaci vikopentassa uddharitvā vā ṭhānantaraṃ saṅkāmentassa pācittiyaṃ. Udake sañcarantaṃ vikopentasseva pācittiyaṃ. Hatthehi pana ito cito ca viyūhitvā nhāyituṃ vaṭṭati, sakalañhi udakaṃ tassa ṭhānaṃ. Tasmā na so ettāvatā ṭhānantaraṃ saṅkāmito hoti. Udakato pana udakena vinā sañcicca ukkhipituṃ na vaṭṭati, udakena saddhiṃ ukkhipitvā puna udake pakkhipituṃ vaṭṭati. Parissāvanantarena nikkhamati, kappiyaṃ kārāpetvāva udakaṃ paribhuñjitabbaṃ. Uppalinīpaduminīādīni jalajavallitiṇāni udakato uddharantassa vā tattheva vikopentassa vā pācittiyaṃ. Parehi uppāṭitāni vikopentassa dukkaṭaṃ. Tāni hi bījagāme saṅgahaṃ gacchanti. Tilabījakasāsapamattakasevālopi udakato uddhato amilāto aggabījasaṅgahaṃ gacchati. Mahāpaccariyādīsu 『『anantakatilabījakaudakapappaṭakādīni dukkaṭavatthukānī』』ti vuttaṃ, tattha kāraṇaṃ na dissati. Andhakaṭṭhakathāyaṃ 『『sampuṇṇabhūtagāmo na hoti, tasmā dukkaṭa』』nti vuttaṃ, tampi na sameti, bhūtagāme hi pācittiyaṃ, bījagāme dukkaṭaṃ vuttaṃ. Asampuṇṇabhūtagāmo nāma tatiyo koṭṭhāso neva pāḷiyaṃ na aṭṭhakathāsu āgato. Atha etaṃ bījagāmasaṅgahaṃ gacchissatīti , tampi na yuttaṃ, abhūtagāmamūlattā tādisassa bījagāmassāti. Apica 『『garukalahukesu garuke ṭhātabba』』nti etaṃ vinayalakkhaṇaṃ.
1.10) 說到植物的解脫,所建立的種子是惡行的基礎。或者說,所謂「植物」是指在戒條的開頭部分,因此與之相關的,所謂植物是指種子,如果在這個種子上有種子的認知,自己或者他人砍斷它,或者抓住石頭等自己或他人破壞它,或者收集火焰自己或他人燒煮它,這就構成了波逸提罪。根據所說的,若是抓住植物的種子而被解脫的種子,砍斷等行為就不應構成波逸提罪。 這裡的判決討論是 - 若是植物被激怒,則構成波逸提罪;若是植物被解脫,則屬於五種植物的惡行。所謂植物有水生植物,也有土生植物。在那裡,水生植物如芥菜種子、芝麻種子等有分葉和無分葉,所有的水生植物都可以理解為「植物」。水生植物是指上面堅硬、顏色鮮明,而下面柔軟、顏色偏藍的植物。在那裡,若是水生植物的根部被拔起而放在地面上,則稱為地面。若是水中生長的植物,則稱為水生植物。若是放在地面上,任何地方被激怒而被拔起,都會構成波逸提罪。若是水中生長的植物被激怒,也構成波逸提罪。而用手從這裡到那裡移動水,洗澡是允許的,因為所有的水都是它的地方。因此,它不會因為這樣而被認為是被激怒。若是從水中抓起而不帶走,抓起后再放回水中是允許的。若是水流動后離開,若是讓水流動后再使用水是允許的。若是水生植物如睡蓮等被拔起或者在那裡的植物被激怒,則構成波逸提罪。若是其他人拔起的植物被激怒,則構成惡行。因為這些植物歸入植物的範圍。即使是芝麻種子等水生植物也歸入主要植物的範圍。在《大註釋》中提到「無限數量的芝麻種子和水生植物構成惡行」,但其中的原因並不明顯。在《盲者註釋》中提到「完整的植物並不存在,因此構成惡行」,但這也不成立,因為植物中有波逸提罪,種子中有惡行。所謂不完整的植物是指第三種情況,既沒有在巴利文中,也沒有在註釋中提到。若是說這將歸入種子的範圍,這也不合理,因為不屬於植物的根基的種子。因此,此外「在重和輕的情況下應重視重的」是指這一戒律的特徵。
Thalaṭṭhe – chinnarukkhānaṃ avasiṭṭho haritakhāṇu nāma hoti. Tattha kakudhakarañjapiyaṅgupanasādīnaṃ khāṇu uddhaṃ vaḍḍhati, so bhūtagāmena saṅgahito. Tālanāḷikerādīnaṃ khāṇu uddhaṃ na vaḍḍhati, so bījagāmena saṅgahito. Kadaliyā pana aphalitāya khāṇu bhūtagāmena saṅgahito, phalitāya bījagāmena. Kadalī pana phalitā yāva nīlapaṇṇā, tāva bhūtagāmeneva saṅgahitā, tathā phalito veḷu. Yadā pana aggato paṭṭhāya sussati, tadā bījagāmena saṅgahaṃ gacchati. Katarabījagāmena? Phaḷubījagāmena. Kiṃ tato nibbattati? Na kiñci. Yadi hi nibbatteyya, bhūtagāmeneva saṅgahaṃ gaccheyya. Indasālādirukkhe chinditvā rāsiṃ karonti, kiñcāpi rāsikatadaṇḍakehi ratanappamāṇāpi sākhā nikkhamanti, bījagāmeneva saṅgahaṃ gacchanti. Tattha maṇḍapatthāya vā vatiatthāya vā valliāropanatthāya vā bhūmiyaṃ nikhaṇanti, mūlesu ceva paṇṇesu ca niggatesu puna bhūtagāmasaṅkhyaṃ gacchanti. Mūlamattesu pana paṇṇamattesu vā niggatesu bījagāmena saṅgahitā eva.
Yāni kānici bījāni pathaviyaṃ vā udakena siñcitvā ṭhapitāni, kapālādīsu vā allapaṃsuṃ pakkhipitvā nikkhittāni honti, sabbāni mūlamatte paṇṇamatte vā niggatepi bījāniyeva. Sacepi mūlāni ca upari aṅkuro ca niggacchati, yāva aṅkuro harito na hoti, tāva bījāniyeva. Muggādīnaṃ pana paṇṇesu uṭṭhitesu vīhiādīnaṃ vā aṅkure harite nīlapaṇṇavaṇṇe jāte bhūtagāmasaṅgahaṃ gacchanti. Tālaṭṭhīnaṃ paṭhamaṃ sūkaradāṭhā viya mūlaṃ niggacchati. Niggatepi yāva upari pattavaṭṭi na niggacchati, tāva bījagāmoyeva. Nāḷikerassa tacaṃ bhinditvā dantasūci viya aṅkuro niggacchati , yāva migasiṅgasadisā nīlapattavaṭṭi na hoti, tāva bījagāmoyeva. Mūle aniggatepi tādisāya pattavaṭṭiyā jātāya amūlakabhūtagāme saṅgahaṃ gacchati.
Ambaṭṭhiādīni vīhiādīhi vinicchinitabbāni. Vandākā vā aññā vā yā kāci rukkhe jāyitvā rukkhaṃ ottharati, rukkhova tassā ṭhānaṃ, taṃ vikopentassa vā tato uddharantassa vā pācittiyaṃ. Ekā amūlikā latā hoti, aṅguliveṭhako viya vanappagumbadaṇḍake veṭheti, tassāpi ayameva vinicchayo. Gehamukhapākāravedikācetiyādīsu nīlavaṇṇo sevālo hoti, yāva dve tīṇi pattāni na sañjāyanti tāva aggabījasaṅgahaṃ gacchati . Pattesu jātesu pācittiyavatthu. Tasmā tādisesu ṭhānesu sudhālepampi dātuṃ na vaṭṭati. Anupasampannena littassa uparisnehalepo dātuṃ vaṭṭati. Sace nidāghasamaye sukkhasevālo tiṭṭhati, taṃ sammuñjanīādīhi ghaṃsitvā apanetuṃ vaṭṭati. Pānīyaghaṭādīnaṃ bahi sevālo dukkaṭavatthu, anto abbohāriko. Dantakaṭṭhapūvādīsu kaṇṇakampi abbohārikameva. Vuttañhetaṃ – 『『sace gerukaparikammakatā bhitti kaṇṇakitā hoti, coḷakaṃ temetvā pīḷetvā pamajjitabbā』』ti (mahāva. 66).
在陸地上 - 被砍伐的樹木剩下的綠色樹樁被稱為"綠樁"。其中,卡庫達、卡蘭加、畢央古、麵包樹等的樹樁會繼續向上生長,這被歸類為植物。棕櫚、椰子等的樹樁不會向上生長,這被歸類為種子植物。至於芭蕉,未結果的樹樁歸類為植物,已結果的歸類為種子植物。已結果的芭蕉,只要還有綠葉,就歸類為植物,竹子也是如此。當它從頂端開始枯萎時,就歸類為種子植物。歸類為哪種種子植物?歸類為節種子植物。從中會長出什麼?什麼都不會長出。如果會長出,就應該歸類為植物。砍伐印度沙羅等樹木后堆成一堆,即使從堆中的枝條長出一肘長的枝條,也仍歸類為種子植物。如果將其埋入地下用作涼亭、籬笆或攀爬藤蔓,當根和葉長出時,又重新歸類為植物。但如果只長出根或只長出葉,則仍歸類為種子植物。 任何種子,無論是放在地上並澆水,還是放在陶器等中並加入濕土,只要長出根或葉,都仍是種子。即使根和上面的芽都長出來,只要芽還不是綠色的,都仍是種子。但是綠豆等的葉子長出后,或稻米等的芽變綠變成藍葉色時,就歸類為植物。棕櫚樹首先長出像野豬獠牙一樣的根。即使根長出來,只要上面的葉芽還沒長出,仍是種子植物。椰子破開外殼后長出像牙籤一樣的芽,只要還沒長出像鹿角一樣的藍色葉芽,仍是種子植物。即使根還沒長出,只要長出這樣的葉芽,就歸類為無根植物。 芒果核等應該和稻米等一樣判斷。寄生植物或其他任何長在樹上並覆蓋樹的植物,樹就是它的生長地,破壞它或從樹上移除它都犯波逸提罪。有一種無根的藤蔓,像手指一樣纏繞在森林灌木的莖上,對它的判斷也是一樣。在房屋前面、墻上、欄桿上、塔上等長出藍綠色的藻類,只要還沒長出兩三片葉子,就歸類為頂芽種子。長出葉子后就成為波逸提罪的對象。因此,在這樣的地方連涂石灰都不允許。可以讓未受具足戒者塗抹后再在上面涂一層油。如果在乾旱季節有乾燥的藻類,可以用掃帚等擦掉。水罐等外面的藻類是犯惡作罪的對象,裡面的則不在考慮範圍內。牙籤、糕點等上的黴菌也不在考慮範圍內。因為有這樣的說法:"如果塗了赭石的墻長霉了,應該用濕布擰乾后擦拭。"
Pāsāṇajātipāsāṇadaddusevālaseleyyakādīni aharitavaṇṇāni apattakāni ca dukkaṭavatthukāni. Ahicchattakaṃ yāva makuḷaṃ hoti, tāva dukkaṭavatthu. Pupphitakālato paṭṭhāya abbohārikaṃ. Allarukkhato pana ahicchattakaṃ gaṇhanto rukkhattacaṃ vikopeti, tasmā tattha pācittiyaṃ. Rukkhapappaṭikāyapi eseva nayo. Yā pana indasālakakudhādīnaṃ pappaṭikā rukkhato muccitvā tiṭṭhati, taṃ gaṇhantassa anāpatti. Niyyāsampi rukkhato muccitvā ṭhitaṃ sukkharukkhe vā laggaṃ gaṇhituṃ vaṭṭati. Allarukkhato na vaṭṭati. Lākhāyapi eseva nayo. Rukkhaṃ cāletvā paṇḍupalāsaṃ vā pariṇatakaṇikārādipupphaṃ vā pātentassa pācittiyameva. Hatthakukkuccena mudukesu indasālanuhīkhandhādīsu vā tatthajātakatālapaṇṇādīsu vā akkharaṃ chindantassāpi eseva nayo.
Sāmaṇerānaṃ pupphaṃ ocinantānaṃ sākhaṃ onāmetvā dātuṃ vaṭṭati. Tehi pana pupphehi pānīyaṃ na vāsetabbaṃ. Pānīyavāsatthikena sāmaṇeraṃ ukkhipitvā ocināpetabbāni. Phalasākhāpi attanā khāditukāmena na onāmetabbā. Sāmaṇeraṃ ukkhipitvā phalaṃ gāhāpetabbaṃ. Yaṃkiñci gacchaṃ vā lataṃ vā uppāṭentehi sāmaṇerehi saddhiṃ gahetvā ākaḍḍhituṃ na vaṭṭati. Tesaṃ pana ussāhajananatthaṃ anākaḍḍhantena kaḍḍhanākāraṃ dassentena viya agge gahetuṃ vaṭṭati. Yesaṃ rukkhānaṃ sākhā ruhati, tesaṃ sākhaṃ makkhikābījanādīnaṃ atthāya kappiyaṃ akārāpetvā gahitaṃ tace vā patte vā antamaso nakhenapi vilikhantassa dukkaṭaṃ. Allasiṅgiverādīsupi eseva nayo. Sace pana kappiyaṃ kārāpetvā sītale padese ṭhapitassa mūlaṃ sañjāyati, uparibhāge chindituṃ vaṭṭati. Sace aṅkuro jāyati, heṭṭhābhāge chindituṃ vaṭṭati. Mūle ca nīlaṅkure ca jāte na vaṭṭati.
Chindati vā chedāpeti vāti antamaso sammuñjanosalākāyapi tiṇāni chindissāmīti bhūmiṃ sammajjanto sayaṃ vā chindati, aññena vā chedāpeti. Bhindati vā bhedāpeti vāti antamaso caṅkamantopi chijjanakaṃ chijjatu, bhijjanakaṃ bhijjatu, caṅkamitaṭṭhānaṃ dassessāmīti sañcicca pādehi akkamanto tiṇavalliādīni sayaṃ vā bhindati aññena vā bhedāpeti. Sacepi hi tiṇaṃ vā lataṃ vā gaṇṭhiṃ karontassa bhijjati, gaṇṭhipi na kātabbo. Tālarukkhādīsu pana corānaṃ anāruhanatthāya dārumakkaṭakaṃ ākoṭenti, kaṇṭake bandhanti, bhikkhussa evaṃ kātuṃ na vaṭṭati. Sace dārumakkaṭako rukkhe allīnamattova hoti, rukkhaṃ na pīḷeti, vaṭṭati. 『『Rukkhaṃ chinda, lataṃ chinda, kandaṃ vā mūlaṃ vā uppāṭehī』』ti vattumpi vaṭṭati, aniyāmitattā. Niyāmetvā pana 『『imaṃ rukkhaṃ chindā』』tiādi vattuṃ na vaṭṭati. Nāmaṃ gahetvāpi 『『ambarukkhaṃ caturassavalliṃ āluvakandaṃ muñjatiṇaṃ asukarukkhacchalliṃ chinda bhinda uppāṭehī』』tiādivacanampi aniyāmitameva hoti. 『『Imaṃ ambarukkha』』ntiādivacanameva hi niyāmitaṃ nāma, taṃ na vaṭṭati.
Pacati vā pacāpeti vāti antamaso pattampi pacitukāmo tiṇādīnaṃ upari sañcicca aggiṃ karonto sayaṃ vā pacati, aññena vā pacāpetīti sabbaṃ pathavīkhaṇanasikkhāpade vuttanayena veditabbaṃ. Aniyāmetvā pana 『『mugge paca, māse pacā』』tiādi vattuṃ vaṭṭati. 『『Ime mugge paca, ime māse pacā』』ti evaṃ vattuṃ na vaṭṭati.
石頭種類的石頭、砍伐的樹木、草木等屬於惡行的對象。只要有蛇形的樹根存在,就構成惡行。自開花時起,屬於波逸提罪。若是從樹上抓住蛇形的樹根,便會激怒樹木,因此在此處構成波逸提罪。樹木的根莖也是同樣的道理。若是印度沙羅、菩提樹等的根莖從樹上脫離而存在,則不構成罪。若是樹根從樹上脫離而存在,乾燥的樹木也可以被抓住。若是抓住樹根則不可以。對於樹木也是一樣的道理。若是搖動樹木而讓綠色的花朵落下,則構成波逸提罪。若是用手抓住柔軟的印度沙羅等的根莖,或其他的植物,若是砍斷它們,也同樣適用。 對於修行者來說,若是摘下花朵,便可以放下樹枝。然而,用這些花朵來盛水是不允許的。若是用盛水的器皿將修行者抬起並讓其落下是可以的。果子的樹枝也不應被放下,以免影響修行者。若是將修行者抬起並讓其抓住果子,便可以。無論是抓住樹木或藤蔓,修行者都不應被拉扯。爲了激發他們的勇氣,可以不拉扯地抓住樹木。若是樹木的枝條在生長,則抓住這些枝條以供蜜蜂等使用是合適的。若是用手抓住樹木的枝條或用手指劃破樹木的葉子,也構成惡行。若是將樹木的根部放在寒冷的地方,便可以在上面砍斷。若是芽長出,則可以在下面砍斷。若是根部和藍色的芽同時長出,則不允許。 砍斷或破壞是指,若是用手抓住樹木並試圖砍斷,便可以砍斷,或者用其他方式破壞。若是用腳踩踏樹木的根或枝條,便可以砍斷。若是抓住草或藤蔓並將其扯斷,便不應抓住。對於棕櫚樹等,若是爲了防止盜賊而用木棒打擊,則是允許的,若是用刺紮住,則不應這樣做。若是用木棒輕輕擊打樹木,便可以。若是說「砍斷樹木、砍斷藤蔓、或拔起根部」,這也是允許的,因為沒有限制。然而,若是說「砍斷這棵樹」等等,則不允許。 若是煮熟或讓其熟透,便可以在葉子上放置火焰,自己煮熟或者讓他人煮熟,這些都應按照土壤挖掘的戒律來理解。若是說「在泥土中煮」,則是允許的。若是說「這些泥土煮熟,這些泥土煮熟」等等,則是不允許的。
Anāpatti imaṃ jānātiādīsu 『『imaṃ mūlabhesajjaṃ jāna, imaṃ mūlaṃ vā paṇṇaṃ vā dehi, imaṃ rukkhaṃ vā lataṃ vā āhara, iminā pupphena vā phalena vā paṇṇena vā attho, imaṃ rukkhaṃ vā lataṃ vā phalaṃ vā kappiyaṃ karohī』』ti evamattho daṭṭhabbo. Ettāvatā bhūtagāmaparimocanaṃ kataṃ hoti. Paribhuñjantena pana bījagāmaparimocanatthaṃ puna kappiyaṃ kāretabbaṃ.
Kappiyakaraṇañcettha iminā suttānusārena veditabbaṃ – 『『anujānāmi, bhikkhave, pañcahi samaṇakappehi phalaṃ paribhuñjituṃ aggiparijitaṃ satthaparijitaṃ nakhaparijitaṃ abījaṃ nibbaṭṭabījameva pañcama』』nti. Tattha 『『aggiparijita』』nti agginā parijitaṃ adhibhūtaṃ daḍḍhaṃ phuṭṭhanti attho. 『『Satthaparijita』』nti satthena parijitaṃ adhibhūtaṃ chinnaṃ viddhaṃ vāti attho. Esa nayo nakhaparijite. Abījanibbaṭṭabījāni sayameva kappiyāni. Agginā kappiyaṃ karontena kaṭṭhaggigomayaggiādīsu yena kenaci antamaso lohakhaṇḍenapi ādittena kappiyaṃ kātabbaṃ. Tañca kho ekadese phusantena 『『kappiya』』nti vatvāva kātabbaṃ. Satthena karontena yassa kassaci lohamayasatthassa antamaso sūcinakhacchedanānampi tuṇḍena vā dhārāya vā chedaṃ vā vedhaṃ vā dassentena 『『kappiya』』nti vatvāva kātabbaṃ. Nakhena kappiyaṃ karontena pūtinakhena na kātabbaṃ. Manussānaṃ pana sīhabyagghadīpimakkaṭādīnaṃ sakuntānañca nakhā tikhiṇā honti, tehi kātabbaṃ. Assamahiṃsasūkaramigagorūpādīnaṃ khurā atikhiṇā, tehi na kātabbaṃ, katampi akataṃ hoti. Hatthinakhā pana khurā na honti, tehi vaṭṭati. Yehi pana kātuṃ vaṭṭati, tehi tatthajātakehipi uddharitvā gahitakehipi chedaṃ vā vedhaṃ vā dassentena 『『kappiya』』nti vatvāva kātabbaṃ.
Tattha sacepi bījānaṃ pabbatamatto rāsi rukkhasahassaṃ vā chinditvā ekābaddhaṃ katvā ucchūnaṃ vā mahābhāro bandhitvā ṭhapito hoti, ekasmiṃ bīje vā rukkhasākhāya vā ucchumhi vā kappiye kate sabbaṃ kataṃ hoti. Ucchū ca dārūni ca ekato baddhāni honti, ucchuṃ kappiyaṃ karissāmīti dāruṃ vijjhati, vaṭṭatiyeva. Sace pana yāya rajjuyā vā valliyā vā baddhāni, taṃ vijjhati, na vaṭṭati. Ucchukhaṇḍānaṃ pacchiṃ pūretvā āharanti, ekasmiṃ khaṇḍe kappiye kate sabbaṃ katameva hoti. Maricapakkādīhi missetvā bhattaṃ āharanti, 『『kappiyaṃ karohī』』ti vutte sacepi bhattasitthe vijjhati, vaṭṭatiyeva. Tilataṇḍulādīsupi eseva nayo. Yāguyā pakkhittāni pana ekābaddhāni hutvā na santiṭṭhanti, tattha ekamekaṃ vijjhitvā kappiyaṃ kātabbameva. Kapitthaphalādīnaṃ anto miñjaṃ kaṭāhaṃ muñcitvā sañcarati, bhindāpetvā kappiyaṃ kārāpetabbaṃ. Ekābaddhaṃ hoti, kaṭāhepi kātuṃ vaṭṭati.
Asañciccāti pāsāṇarukkhādīni vā pavaṭṭentassa sākhaṃ vā kaḍḍhantassa kattaradaṇḍena vā bhūmiṃ paharitvā gacchantassa tiṇāni chijjanti, tāni tena chindissāmīti evaṃ sañcicca acchinnattā asañcicca chinnāni nāma honti. Iti asañcicca chindantassa anāpatti.
Asatiyāti aññavihito kenaci saddhiṃ kiñci kathento pādaṅguṭṭhakena vā hatthena vā tiṇaṃ vā lataṃ vā chindanto tiṭṭhati, evaṃ asatiyā chindantassa anāpatti.
在"知道這個"等句中,應該這樣理解:"知道這個根藥,給這個根或葉,拿來這個樹或藤,需要這個花或果或葉,使這個樹或藤或果變得適合。"到此為止,植物就被解脫了。但在使用時,爲了解脫種子植物,還應該再次使其適合。 這裡的適合處理應該根據這個經文來理解:"比丘們,我允許用五種沙門方法來食用果實:火觸過的、刀觸過的、指甲觸過的、無種子的,第五是已除去種子的。"其中,"火觸過的"是指被火碰觸、制服、燒到的意思。"刀觸過的"是指被刀碰觸、制服、切割、刺穿的意思。對於指甲觸過的也是同樣的道理。無種子和已除去種子的本身就是適合的。用火使其適合時,應該用任何火,如木火、牛糞火等,甚至用發熱的金屬片,碰觸一部分並說"適合"。用刀使其適合時,應該用任何金屬製的刀,甚至針或指甲刀的尖端或刃部,顯示切割或刺穿並說"適合"。用指甲使其適合時,不應該用壞掉的指甲。人類、獅子、老虎、豹子、猴子等的指甲和鳥類的爪子是鋒利的,可以用這些。馬、水牛、豬、鹿、牛等的蹄子太鋒利,不應該用這些,即使用了也算沒用。但大象的指甲不是蹄子,可以用。凡是可以用的,無論是生長在那裡的還是摘下來的,都應該顯示切割或刺穿並說"適合"。 在這裡,即使有山一樣高的種子堆,或者砍倒一千棵樹捆在一起,或者捆起一大堆甘蔗,只要對一顆種子或一根樹枝或一根甘蔗做了適合處理,全部就都適合了。如果甘蔗和木頭捆在一起,爲了使甘蔗適合而刺穿木頭,也是可以的。但如果刺穿用來捆綁的繩子或藤蔓,則不可以。如果用籃子裝滿甘蔗段,對一段做了適合處理,全部就都適合了。如果把辣椒等混在飯里拿來,當被要求"使其適合"時,即使刺穿飯粒也是可以的。對於芝麻、米等也是同樣的道理。但如果放在粥里,它們不會粘在一起,這時應該一個一個地刺穿使其適合。像木蘋果等果實,裡面的果肉會離開外殼移動,應該打破后使其適合。如果粘在一起,在外殼上做也可以。 "非故意"是指推動石頭、樹木等或拉扯樹枝,或用手杖擊打地面行走時,草被切斷,這不是爲了切斷而故意切斷的,所以被稱為非故意切斷。因此非故意切斷的人不犯戒。 "不注意"是指心不在焉地與某人交談時,用腳趾或手切斷草或藤蔓,這樣不注意地切斷的人不犯戒。
Ajānantassāti etthabbhantare bījagāmoti vā bhūtagāmoti vā na jānāti, chindāmītipi na jānāti, kevalaṃ vatiyā vā palālapuñje vā nikhādanaṃ vā khaṇittiṃ vā kudālaṃ vā saṅgopanatthāya ṭhapeti, ḍayhamānahattho vā aggiṃ pāteti, tatra ce tiṇāni chijjanti vā ḍayhanti vā anāpatti. Manussaviggahapārājikavaṇṇanāyaṃ pana sabbaaṭṭhakathāsu 『『sace bhikkhu rukkhena vā ajjhotthaṭo hoti, opāte vā patito sakkā ca hoti rukkhaṃ chinditvā bhūmiṃ vā khaṇitvā nikkhamituṃ, jīvitahetupi attanā na kātabbaṃ. Aññena pana bhikkhunā bhūmiṃ vā khaṇitvā rukkhaṃ vā chinditvā allarukkhato vā daṇḍakaṃ chinditvā taṃ rukkhaṃ pavaṭṭetvā nikkhāmetuṃ vaṭṭati, anāpattī』』ti vuttaṃ. Tattha kāraṇaṃ na dissati – 『『anujānāmi, bhikkhave, davaḍāhe ḍayhamāne paṭaggiṃ dātuṃ, parittaṃ kātu』』nti (cūḷava. 283) idaṃ pana ekameva suttaṃ dissati. Sace etassa anulomaṃ 『『attano na vaṭṭati, aññassa vaṭṭatī』』ti idaṃ nānākaraṇaṃ na sakkā laddhuṃ. Attano atthāya karonto attasinehena akusalacitteneva karoti, paro pana kāruññena, tasmā anāpattīti ce. Etampi akāraṇaṃ. Kusalacittenāpi hi imaṃ āpattiṃ āpajjati. Sabbaaṭṭhakathāsu pana vuttattā na sakkā paṭisedhetuṃ. Gavesitabbā ettha yutti. Aṭṭhakathācariyānaṃ vā saddhāya gantabbanti. Sesaṃ uttānameva.
Tisamuṭṭhānaṃ – kāyacittato vācācittato kāyavācācittato ca samuṭṭhāti. Kiriyaṃ, saññāvimokkhaṃ, sacittakaṃ, paṇṇattivajjaṃ, kāyakammaṃ, vacīkammaṃ, ticittaṃ, tivedananti.
Bhūtagāmasikkhāpadaṃ paṭhamaṃ.
- Aññavādakasikkhāpadavaṇṇanā
對於"不知道的"這一點,這裡是指不知道里面有種子植物或者植物,也不知道在切斷,只是爲了保護而把木樁或鐮刀或鋤頭放在籬笆或稻草堆里,或者手被燒到而扔掉火,如果這時草被切斷或被燒,不犯戒。但在解釋殺人犯重罪時,所有註釋書都說:"如果比丘被樹壓住,或者掉進坑裡,即使可以通過砍樹或挖地而出來,爲了保命也不應自己動手。但其他比丘可以挖地或砍樹,或從活樹上砍下木棒,推倒那棵樹讓他出來,這不犯戒。"對此沒有看到理由。只看到這一句經文:"比丘們,我允許在發生森林大火時點反火,做保護。"如果這是相應的,那麼"自己不可以,別人可以"這種區別是無法成立的。如果說自己爲了自己而做是出於自私的不善心,而他人則出於慈悲,所以不犯戒。這也是沒有理由的。因為即使以善心也會犯這條戒。但因為所有註釋書都這麼說,所以無法否認。應該尋求這裡的道理。或者應該相信註釋書作者們。其餘的很明顯。 這條戒有三種起源 - 從身和心、從語和心、從身語和心而起。是作為,以認知解脫,有心的,制定的罪,身業,語業,三心,三受。 植物學處第一。 2. 詭辯學處解釋
- Dutiyasikkhāpade – anācāraṃ ācaritvāti akātabbaṃ katvā; kāyavacīdvāresu āpattiṃ āpajjitvāti vuttaṃ hoti. Aññenaññaṃ paṭicaratīti aññena vacanena aññaṃ vacanaṃ paṭicarati paṭicchādeti ajjhottharati; idāni taṃ paṭicaraṇavidhiṃ dassento 『『ko āpanno』』tiādimāha. Tatrāyaṃ vacanasambandho – so kira kiñci vītikkamaṃ disvā 『『āvuso, āpattiṃ āpannosī』』ti saṅghamajjhe āpattiyā anuyuñjiyamāno 『『ko āpanno』』ti vadati. 『『Tato tva』』nti vutte 『『ahaṃ kiṃ āpanno』』ti vadati. Atha 『『pācittiyaṃ vā dukkaṭaṃ vā』』ti vutte vatthuṃ pucchanto 『『ahaṃ kismiṃ āpanno』』ti vadati. Tato 『『asukasmiṃ nāma vatthusmi』』nti vutte 『『ahaṃ kathaṃ āpanno, kiṃ karonto āpannomhī』』ti pucchati. Atha 『『idaṃ nāma karonto āpanno』』ti vutte 『『kaṃ bhaṇathā』』ti vadati. Tato 『『taṃ bhaṇāmā』』ti vutte 『『kiṃ bhaṇathā』』ti vadati.
Apicettha ayaṃ pāḷimuttakopi aññenaññaṃ paṭicaraṇavidhi – bhikkhūhi 『『tava sipāṭikāya kahāpaṇo diṭṭho, kissevamasāruppaṃ karosī』』ti vutto 『『sudiṭṭhaṃ, bhante, na paneso kahāpaṇo; tipumaṇḍalaṃ eta』』nti bhaṇanto vā 『『tvaṃ suraṃ pivanto diṭṭho, kissevaṃ karosī』』ti vutto 『『sudiṭṭho , bhante, na panesā surā, bhesajjatthāya sampāditaṃ ariṭṭha』』nti bhaṇanto vā 『『tvaṃ paṭicchanne āsane mātugāmena saddhiṃ nisinno diṭṭho, kissevamasāruppaṃ karosī』』ti vutto 『『yena diṭṭhaṃ sudiṭṭhaṃ, viññū panettha dutiyo atthi, so kissa na diṭṭho』』ti bhaṇanto vā, 『『īdisaṃ tayā kiñci diṭṭha』』nti puṭṭho 『『na suṇāmī』』ti sotamupanento vā, sotadvāre pucchantānaṃ cakkhuṃ upanento vā, aññenaññaṃ paṭicaratīti veditabbo. Aññavādakaṃ ropetūti aññavādakaṃ āropetu; patiṭṭhāpetūti attho. Vihesakaṃ ropetūti etasmimpi eseva nayo.
98.Aññavādake vihesake pācittiyanti ettha aññaṃ vadatīti aññavādakaṃ; aññenaññaṃ paṭicaraṇassetaṃ nāmaṃ. Vihesetīti vihesakaṃ; tuṇhībhūtassetaṃ nāmaṃ, tasmiṃ aññavādake vihesake. Pācittiyanti vatthudvaye pācittiyadvayaṃ vuttaṃ.
100.Aropite aññavādaketi kammavācāya anāropite aññavādake. Aropite vihesaketi etasmimpi eseva nayo.
101.Dhammakamme dhammakammasaññītiādīsu yaṃ taṃ aññavādakavihesakaropanakammaṃ kataṃ, tañce dhammakammaṃ hoti, so ca bhikkhu tasmiṃ dhammakammasaññī aññavādakañca vihesakañca karoti, athassa tasmiṃ aññavādake ca vihesake ca āpatti pācittiyassāti iminā nayena attho veditabbo.
102.Ajānanto pucchatīti āpattiṃ vā āpannabhāvaṃ ajānantoyeva 『『kiṃ tumhe bhaṇatha, ahaṃ na jānāmī』』ti pucchati. Gilāno vā na kathetīti mukhe tādiso byādhi hoti, yena kathetuṃ na sakkoti. Saṅghassa bhaṇḍanaṃ vātiādīsu saṅghamajjhe kathite tappaccayā saṅghassa bhaṇḍanaṃ vā kalaho vā vivādo vā bhavissati, so mā ahosīti maññamāno na kathetīti iminā nayena attho veditabbo. Sesaṃ uttānamevāti.
Tisamuṭṭhānaṃ – kāyacittato vācācittato kāyavācācittato ca samuṭṭhāti, siyā kiriyaṃ , siyā akiriyaṃ, aññenaññaṃ paṭicarantassa hi kiriyaṃ hoti, tuṇhībhāvena vihesantassa akiriyaṃ, saññāvimokkhaṃ, sacittakaṃ, lokavajjaṃ, kāyakammaṃ, vacīkammaṃ, akusalacittaṃ, dukkhavedananti.
Aññavādakasikkhāpadaṃ dutiyaṃ.
-
Ujjhāpanakasikkhāpadavaṇṇanā
-
在第二學處中 - "犯了不當行為"是指做了不該做的事;意思是在身口二門中犯了戒。"以一事掩飾另一事"是指用一句話來掩蓋、遮掩另一句話;現在爲了說明這種掩飾的方式,他說"誰犯了"等。這裡的話語關聯是 - 據說他看到某種違犯后,在僧團中被問到"朋友,你犯戒了嗎?"時說"誰犯了?"。當被說"你"時,他說"我犯了什麼?"。然後當被說"波逸提或惡作"時,他問事由說"我在什麼事上犯了?"。之後當被說"在某某事上"時,他問"我怎麼犯的,做什麼而犯的?"。然後當被說"做了這個而犯的"時,他說"你們說誰?"。之後當被說"我們說你"時,他說"你們說什麼?"。 此外,這裡還有一些不在經文中的掩飾方式 - 當比丘們說"在你的錢袋裡看到了錢幣,為什麼做這種不適當的事?"時,他說"看得很清楚,尊者,但那不是錢幣;那是錫制的圓盤"。或者當被說"看到你喝酒,為什麼這樣做?"時,他說"看得很清楚,尊者,但那不是酒;那是爲了藥用準備的阿利吒"。或者當被說"看到你在隱蔽處與女人坐在一起,為什麼做這種不適當的事?"時,他說"看到的人看得很清楚,但這裡還有一個有智慧的第二人,為什麼沒看到他?"。或者當被問"你看到這樣的事嗎?"時,他裝聾說"我沒聽到"。或者當在耳邊問他時他裝瞎。這些都應理解為以一事掩飾另一事。"應確立為詭辯者"是指應確立為詭辯者;意思是應建立。對於"應確立為惱亂者"也是同樣的道理。
- "詭辯和惱亂犯波逸提"中,說別的話叫做詭辯;這是用一事掩飾另一事的名稱。惱亂叫做惱亂;這是保持沉默的名稱,在那詭辯和惱亂中。"波逸提"是指在兩種情況下各犯一次波逸提。
- "未被確立為詭辯者"是指未經羯磨確立為詭辯者。對於"未被確立為惱亂者"也是同樣的道理。
- 在"如法羯磨認為是如法羯磨"等中,如果那個確立詭辯和惱亂的羯磨是如法的,而那個比丘認為那是如法羯磨,並作詭辯和惱亂,那麼他在那詭辯和惱亂中犯波逸提罪。應該以這種方式理解意思。
- "不知而問"是指不知道犯戒或犯戒的情況,而問"你們說什麼,我不知道"。"生病而不說"是指口中有這樣的病,以至於無法說話。在"僧團的爭吵"等中,應該這樣理解意思:如果在僧團中說了,由此會引起僧團的爭吵、爭論或爭端,他想著"愿這不要發生"而不說。其餘的很明顯。 這條戒有三種起源 - 從身和心、從語和心、從身語和心而起,可能是作為,可能是不作為,因為用一事掩飾另一事是作為,用沉默來惱亂是不作為,以認知解脫,有心的,世間罪,身業,語業,不善心,苦受。 詭辯學處第二。
-
挑撥學處解
-
Tatiyasikkhāpade – dabbaṃ mallaputtaṃ bhikkhū ujjhāpentīti 『『chandāya dabbo mallaputto』』tiādīni vadantā taṃ āyasmantaṃ tehi bhikkhūhi avajānāpenti, avaññāya olokāpenti, lāmakato vā cintāpentī』』ti attho. Lakkhaṇaṃ panettha saddasatthānusārena veditabbaṃ. Ojjhāpentītipi pāṭho. Ayamevattho . Chandāyāti chandena pakkhapātena; attano attano sandiṭṭhasambhattānaṃ paṇītāni paññapetīti adhippāyo. Khiyyantīti 『『chandāya dabbo mallaputto』』tiādīni vadantā pakāsenti.
105.Ujjhāpanake khiyyanake pācittiyanti ettha yena vacanena ujjhāpenti, taṃ ujjhāpanakaṃ. Yena ca khiyyanti taṃ khiyyanakaṃ. Tasmiṃ ujjhāpanake khiyyanake. Pācittiyanti vatthudvaye pācittiyadvayaṃ vuttaṃ.
106.Ujjhāpanakaṃ nāma upasampannaṃ saṅghena sammataṃ senāsanapaññāpakaṃ vā…pe… appamattakavissajjanakaṃ vāti etesaṃ padānaṃ 『『maṅkukattukāmo』』ti iminā sambandho. Avaṇṇaṃ kattukāmo ayasaṃ kattukāmoti imesaṃ pana vasena upasampannantiādīsu 『『upasampannassā』』ti evaṃ vibhattivipariṇāmo kātabbo. Ujjhāpeti vā khiyyati vā āpatti pācittiyassāti ettha pana yasmā 『『khiyyanakaṃ nāmā』』ti evaṃ mātikāpadaṃ uddharitvāpi 『『ujjhāpanakaṃ nāmā』』ti imassa padassa vuttavibhaṅgoyeva vattabbo hoti, aññavādakasikkhāpade viya añño viseso natthi, tasmā taṃ visuṃ anuddharitvā avibhajitvā nigamanameva ekato katanti veditabbaṃ. Dhammakamme dhammakammasaññītiādīsu yaṃ tassa upasampannassa sammutikammaṃ kataṃ tañce dhammakammaṃ hoti, so ca bhikkhu tasmiṃ dhammakammasaññī ujjhāpanakañca khiyyanakañca karoti, athassa tasmiṃ ujjhāpanake ca khiyyanake ca āpatti pācittiyassāti iminā nayena attho veditabbo.
Anupasampannaṃujjhāpeti vā khiyyati vāti ettha upasampannaṃ saṅghena sammataṃ aññaṃ anupasampannaṃ ujjhāpeti avajānāpeti, tassa vā taṃ santike khiyyatīti attho. Upasampannaṃ saṅghena asammatanti kammavācāya asammataṃ kevalaṃ 『『taveso bhāro』』ti saṅghena āropitabhāraṃ bhikkhūnaṃ vā phāsuvihāratthāya sayameva taṃ bhāraṃ vahantaṃ, yatra vā dve tayo bhikkhū viharanti, tatra vā tādisaṃ kammaṃ karontanti adhippāyo. Anupasampannaṃ saṅghena sammataṃ vā asammataṃ vāti ettha pana kiñcāpi anupasampannassa terasa sammutiyo dātuṃ na vaṭṭanti. Atha kho upasampannakāle laddhasammutiko pacchā anupasampannabhāve ṭhito, taṃ sandhāya 『『saṅghena sammataṃ vā』』ti vuttaṃ. Yassa pana byattassa sāmaṇerassa kevalaṃ saṅghena vā sammatena vā bhikkhunā 『『tvaṃ idaṃ kammaṃ karohī』』ti bhāro kato, tādisaṃ sandhāya 『『asammataṃ vā』』ti vuttaṃ. Sesamettha uttānamevāti.
Tisamuṭṭhānaṃ – kāyacittato vācācittato kāyavācācittato ca samuṭṭhāti, kiriyaṃ, saññāvimokkhaṃ, sacittakaṃ, lokavajjaṃ, kāyakammaṃ, vacīkammaṃ, akusalacittaṃ, dukkhavedananti.
Ujjhāpanakasikkhāpadaṃ tatiyaṃ.
-
Paṭhamasenāsanasikkhāpadavaṇṇanā
-
Catutthasikkhāpade – hemantike kāleti hemantakāle himapātasamaye. Kāyaṃ otāpentāti mañcapīṭhādīsu nisinnā bālātapena kāyaṃ otāpentā. Kāle ārociteti yāgubhattādīsu yassa kassaci kāle ārocite. Ovaṭṭhaṃ hotīti himavassena ovaṭṭhaṃ tintaṃ hoti.
-
在第三學處中 - "將愚蠢的馬爾人驅逐"是指說"因貪慾而愚蠢的馬爾人"等話語,因此那些比丘貶低他,以輕視的目光看他,或者以卑微的心態來思考他。這裡的特徵應根據發聲的地方來理解。也有"驅逐"的讀法。這是同樣的意思。"因貪慾"是指因貪慾而偏見;意指將自己認為好的事物稱為美好的。因而"因貪慾而愚蠢的馬爾人"等話語被揭示。
- "驅逐者和被貶者的波逸提"是指用某種話語驅逐的,稱為驅逐者。因而被貶的稱為被貶者。在這個驅逐者和被貶者中,波逸提是指在兩個事物上各犯一次波逸提。
- 驅逐者是指被僧團認可的、適合的、能夠引導的……等,這些詞的意思是"適合的"。不適合的、粗劣的、適合的這些詞的意思是指被認可的。在"驅逐"或"被貶"時,犯波逸提的意思是,因"被貶者"而提到的這個詞的分解,"驅逐者"的意思應如是理解,和詭辯學處一樣,沒有其他的特別之處,因此應理解為它們是合在一起的。 在"如法羯磨認為是如法羯磨"等中,如果那個被認可的法是如法的,那麼那個比丘在這個被認可的法中做了驅逐和被貶,因此在這個驅逐和被貶中犯波逸提罪。應以這種方式理解意思。 不被認可的驅逐或被貶是指被僧團認可的、與其他不被認可的驅逐,他使其貶低、輕視,或者在他面前被貶。被僧團認可的而不被認可是指僅僅因為"這是個重擔"而被認為是僧團的重擔,且爲了比丘的安住而自己承擔這個重擔,或者在那裡有兩三位比丘居住,或者在那樣的情況下做這樣的事。雖然不被認可的有十三種認可是不可行的。但在被認可的情況下,如果被認可的法被認為是重擔而被輕視,這就是指"被認可的"。 其餘的很明顯。 這條戒有三種起源 - 從身和心、從語和心、從身語和心而起,可能是作為,可能是不作為,因而用一事掩飾另一事是作為,用沉默來惱亂是不作為,以認知解脫,有心的,世間罪,身業,語業,不善心,苦受。 驅逐學處第三。
- 第一適住學處解釋
110.Avassikasaṅketeti vassikavassānamāsāti evaṃ apaññatte cattāro hemantike cattāro ca gimhike aṭṭha māseti attho. Maṇḍape vāti sākhāmaṇḍape vā padaramaṇḍape vā. Rukkhamūle vāti yassa kassaci rukkhassa heṭṭhā. Yattha kākā vā kulalā vā na ūhadantīti yattha dhuvanivāsena kulāvake katvā vasamānā ete kākakulalā vā aññe vā sakuntā taṃ senāsanaṃ na ūhadanti, tādise rukkhamūle nikkhipituṃ anujānāmīti. Tasmā yattha gocarappasutā sakuntā vissamitvā gacchanti, tassa rukkhassa mūle nikkhipituṃ vaṭṭati. Yasmiṃ pana dhuvanivāsena kulāvake katvā vasanti, tassa rukkhassa mūle na nikkhipitabbaṃ. 『『Aṭṭha māse』』ti vacanato yesu janapadesu vassakāle na vassati, tesupi cattāro māse nikkhipituṃ na vaṭṭatiyeva. 『『Avassikasaṅkete』』ti vacanato yattha hemante devo vassati, tattha hemantepi ajjhokāse nikkhipituṃ na vaṭṭati. Gimhe pana sabbattha vigatavalāhakaṃ visuddhaṃ nabhaṃ hoti, evarūpe kāle kenacideva karaṇīyena ajjhokāse mañcapīṭhaṃ nikkhipituṃ vaṭṭati.
Abbhokāsikenāpi vattaṃ jānitabbaṃ, tassa hi sace puggalikamañcako atthi, tattheva sayitabbaṃ. Saṅghikaṃ gaṇhantena vettena vā vākena vā vītamañcako gahetabbo. Tasmiṃ asati purāṇamañcako gahetabbo. Tasmimpi asati navavāyimo vā onaddhako vā gahetabbo. Gahetvā ca pana 『『ahaṃ ukkaṭṭharukkhamūliko ukkaṭṭhaabbhokāsiko』』ti cīvarakuṭimpi akatvā asamaye ajjhokāse rukkhamūle vā paññapetvā nipajjituṃ na vaṭṭati. Sace pana catugguṇenapi cīvarena katakuṭi atementaṃ rakkhituṃ na sakkoti, sattāhavaddalikādīni bhavanti, bhikkhuno kāyānugatikattā vaṭṭati.
Araññe paṇṇakuṭīsu vasantānaṃ sīlasampadāya pasannacittā manussā navaṃ mañcapīṭhaṃ denti 『『saṅghikaparibhogena paribhuñjathā』』ti vasitvā gacchantehi sāmantavihāre sabhāgabhikkhūnaṃ pesetvā gantabbaṃ, sabhāgānaṃ abhāve anovassake nikkhipitvā gantabbaṃ, anovassake asati rukkhe laggetvā gantabbaṃ. Cetiyaṅgaṇe sammajjaniṃ gahetvā bhojanasālaṅgaṇaṃ vā uposathāgāraṅgaṇaṃ vā pariveṇadivāṭṭhānaaggisālādīsu vā aññataraṃ sammajjitvā dhovitvā puna sammajjanīmāḷakeyeva ṭhapetabbā. Uposathāgārādīsu aññatarasmiṃ gahetvā avasesāni sammajjantassāpi eseva nayo.
Yo pana bhikkhācāramaggaṃ sammajjantova gantukāmo hoti, tena sammajjitvā sace antarāmagge sālā atthi, tattha ṭhapetabbā. Sace natthi, valāhakānaṃ anuṭṭhitabhāvaṃ sallakkhetvā 『『yāvāhaṃ gāmato nikkhamāmi, tāva na vassissatī』』ti jānantena yattha katthaci nikkhipitvā puna paccāgacchantena pākatikaṭṭhāne ṭhapetabbā. Sace vassissatīti jānanto ajjhokāse ṭhapeti, dukkaṭanti mahāpaccariyaṃ vuttaṃ. Sace pana tatra tatreva sammajjanatthāya sammajjanī nikkhittā hoti, taṃ taṃ ṭhānaṃ sammajjitvā tatra tatreva nikkhipituṃ vaṭṭati. Āsanasālaṃ sammajjantena vattaṃ jānitabbaṃ. Tatridaṃ vattaṃ – majjhato paṭṭhāya pādaṭṭhānābhimukhā vālikā haritabbā. Kacavaraṃ hatthehi gahetvā bahi chaḍḍetabbaṃ.
- "不需要雨水的暗示"是指在雨季時的四個冬季和四個夏季,共八個月的意思。"在平臺上"是指在樹枝平臺或地面平臺上。"在樹根下"是指在任何樹的下方。那裡烏鴉或其他鳥類不會侵擾的地方,即那些因棲息而安靜的鳥類不會打擾這個寢處,因此允許在這樣的樹根下放置。故而在那些覓食的鳥類離開后,可以在那棵樹的根下放置。如果在樹下棲息的鳥類不會被放置。"在八個月"的說法是指在某些地方的雨季不下雨,在那些地方也不適合放置四個月。"在不需要雨水的暗示"是指在冬季上天降雨的地方,在那裡冬季也不適合放置。夏季時四處都是清澈的天空,因此在這樣的情況下可以隨意在冬季的地方放置平臺。 在露天的地方也應知道這個規則,如果那裡有個人的寢處,就在那裡休息。若是以僧團的名義來收集,則應以言辭來收集。若此處沒有,舊的寢處應被使用。在此處沒有時,則應使用新的或修復的寢處。拿著之後,若說"我是在樹根下的露天的"時,不應在不適當的情況下在樹根下放置。若是用四倍的袈裟做的寢處而無法保護此處,可能會有七天的限制,因比丘的身體所需而可放置。 在森林中住在草屋中的人們,因其持戒的美德而心存歡喜,給予新的平臺,"以僧團的財物來享用"。在離開時,應向各個僧院的合適比丘們派遣,若沒有合適的比丘,便應在不下雨的地方放置,若在不下雨的地方沒有樹木,則應在樹上掛著。應在聖地的地方清洗並收集食物,或在齋堂或上座的地方清洗並放置在其中的一個地方。若在齋堂等的某個地方清洗並放置其餘的物品,則應遵循同樣的原則。 若想在乞食的道路上清洗並前往,則應在清洗后,如果在中間的地方有房屋,應放置在那裡。如果沒有,若意識到這個地方的庇護狀態,便應在離開村莊的那段時間內,知道那裡不會下雨,便可以隨意放置在任何地方。若知道那裡會下雨,則應放置在露天的地方,因而犯了惡作的事。若在那裡的地方清洗後放置,便可以在那個地方放置。座位的清洗應知曉。在那裡應遵循這個規則 - 從中間開始,腳的位置應朝向沙子。用手抓住草鞋並向外扔掉。
111.Masārakoti mañcapāde vijjhitvā tattha aṭaniyo pavesetvā kato. Bundikābaddhoti aṭanīhi mañcapāde ḍaṃsāpetvā pallaṅkasaṅkhepena kato. Kuḷīrapādakoti assameṇḍakādīnaṃ pādasadisehi pādehi kato. Yo vā pana koci vaṅkapādako, ayaṃ vuccati kuḷīrapādako. Āhaccapādakoti ayaṃ pana 『『āhaccapādako nāma mañco aṅge vijjhitvā kato hotī』』ti evaṃ parato pāḷiyaṃyeva vutto, tasmā aṭaniyo vijjhitvā tattha pādasikhaṃ pavesetvā upari āṇiṃ datvā katamañco 『『āhaccapādako』』ti veditabbo. Pīṭhepi eseva nayo. Anto saṃveṭhetvā baddhaṃ hotīti heṭṭhā ca upari ca vitthataṃ majjhe saṅkhittaṃ paṇavasaṇṭhānaṃ katvā baddhaṃ hoti, taṃ kira majjhe sīhabyagghacammaparikkhittampi karonti. Akappiyacammaṃ nāmettha natthi. Senāsanañhi sovaṇṇamayampi vaṭṭati, tasmā taṃ mahagghaṃ hoti. Anupasampannaṃ santharāpeti tassa palibodhoti yena santharāpitaṃ, tassa palibodho. Leḍḍupātaṃ atikkamantassa āpatti pācittiyassāti thāmamajjhimassa purisassa leḍḍupātaṃ atikkamantassa pācittiyaṃ.
Ayaṃ panettha vinicchayo – thero bhojanasālāyaṃ bhattakiccaṃ katvā daharaṃ āṇāpeti 『『gaccha divāṭṭhāne mañcapīṭhaṃ paññapehī』』ti. So tathā katvā nisinno. Thero yathāruciṃ vicaritvā tattha gantvā thavikaṃ vā uttarāsaṅgaṃ vā ṭhapeti, tato paṭṭhāya therassa palibodho. Nisīditvā sayaṃ gacchanto neva uddharati, na uddharāpeti, leḍḍupātātikkame pācittiyaṃ. Sace pana thero tattha thavikaṃ vā uttarāsaṅgaṃ vā aṭṭhapetvā caṅkamantova daharaṃ 『『gaccha tva』』nti bhaṇati, tena 『『idaṃ bhante mañcapīṭha』』nti ācikkhitabbaṃ. Sace thero vattaṃ jānāti 『『tvaṃ gaccha, ahaṃ pākatikaṃ karissāmī』』ti vattabbaṃ. Sace bālo hoti anuggahitavatto 『『gaccha, mā idha tiṭṭha, neva nisīdituṃ na nipajjituṃ demī』』ti daharaṃ tajjetiyeva. Daharena 『『bhante sukhaṃ sayathā』』ti kappaṃ labhitvā vanditvā gantabbaṃ. Tasmiṃ gate therasseva palibodho. Purimanayeneva cassa āpatti veditabbā.
Atha pana āṇattikkhaṇeyeva daharo 『『mayhaṃ bhante bhaṇḍakadhovanādi kiñci karaṇīyaṃ atthī』』ti vadati, thero ca naṃ 『『tvaṃ paññapetvā gacchāhī』』ti vatvā bhojanasālato nikkhamitvā aññattha gacchati, pāduddhārena kāretabbo. Sace tattheva gantvā nisīdati purimanayeneva cassa leḍḍupātātikkame āpatti. Sace pana thero sāmaṇeraṃ āṇāpeti , sāmaṇere tattha mañcapīṭhaṃ paññapetvā nisinnepi bhojanasālato aññattha gacchanto pāduddhārena kāretabbo. Gantvā nisinno puna gamanakāle leḍḍupātātikkame āpattiyā kāretabbo. Sace pana āṇāpento mañcapīṭhaṃ paññapetvā tattheva nisīdāti āṇāpeti, yatricchati tatra gantvā āgantuṃ labhati. Sayaṃ pana pākatikaṃ akatvā gacchantassa leḍḍupātātikkame pācittiyaṃ. Antarasannipāte mañcapīṭhāni paññapetvā nisinnehi gamanakāle ārāmikānaṃ imaṃ paṭisāmethāti vattabbaṃ, avatvā gacchantānaṃ leḍḍupātātikkame āpatti.
- "有支架的"是指在床腳上鉆孔,然後插入橫木而製成的。"捆綁式的"是指用橫木將床腳固定,像可摺疊的坐具那樣製成的。"蟹腳式的"是指用類似馬或羊等動物腳的形狀製成的床腳。任何彎曲的床腳都稱為"蟹腳式的"。"可拆卸的"在經文中解釋說:"可拆卸的床是指在部件上鉆孔製成的。"因此,應理解為在橫木上鉆孔,將床腳插入其中,然後在上面用釘子固定制成的床稱為"可拆卸的"。對於椅子也是同樣的道理。"內部纏繞捆綁"是指上下寬闊,中間收縮,做成鼓的形狀捆綁而成,據說中間還用獅子虎皮包裹。這裡沒有不適合的皮。因為住處即使是用黃金製成的也是可以的,所以這是昂貴的。"讓未受具足戒者鋪設,那是他的障礙"是指由誰鋪設,那就是誰的障礙。"超過石子拋擲距離犯波逸提"是指超過中等體力的人拋擲石子的距離就犯波逸提。 這裡的判斷是:長老在食堂用完餐后,命令年輕比丘說:"去日間休息處鋪設床椅。"他照做並坐下。長老隨意走動後來到那裡,放下錢袋或上衣,從那時起就成為長老的障礙。如果坐下後自己離開,既不收拾也不讓人收拾,超過石子拋擲距離就犯波逸提。但如果長老來到那裡沒有放下錢袋或上衣,只是走動著對年輕比丘說"你走吧",那麼年輕比丘應該說"尊者,這是床椅"。如果長老知道規矩,應該說"你走吧,我會收拾好的"。如果他愚笨不懂規矩,就會斥責年輕比丘說"走,別在這裡站著,我不允許你坐下或躺下"。年輕比丘應該說"尊者,請安睡",得到允許後行禮離開。他離開后就成為長老的障礙。應該按照前面的方法理解他的犯戒。 如果在命令的時候年輕比丘就說"尊者,我有洗衣服等事情要做",而長老說"你鋪設好就走吧",然後從食堂離開去別處,應該按腳步來計算。如果他來到那裡坐下,按照前面的方法,超過石子拋擲距離就犯戒。如果長老命令沙彌,即使沙彌在那裡鋪設床椅並坐下,長老從食堂去別處時也應該按腳步來計算。如果來到並坐下,再次離開時超過石子拋擲距離就應該判為犯戒。但如果命令時說鋪設床椅后就坐在那裡,他可以隨意去任何地方再回來。但如果自己不收拾就離開,超過石子拋擲距離就犯波逸提。在集會中鋪設床椅坐下後離開時,應該對園丁們說"請收拾這個",不說就離開的人超過石子拋擲距離就犯戒。
Mahādhammasavanaṃ nāma hoti tattha uposathāgāratopi bhojanasālatopi āharitvā mañcapīṭhāni paññapenti. Āvāsikānaṃyeva palibodho. Sace āgantukā 『『idaṃ amhākaṃ upajjhāyassa idaṃ ācariyassā』』ti gaṇhanti, tato paṭṭhāya tesaṃyeva palibodho. Gamanakāle pākatikaṃ akatvā leḍḍupātaṃ atikkamantānaṃ āpatti. Mahāpaccariyaṃ puna vuttaṃ – 『『yāva aññe na nisīdanti, tāva yehi paññattaṃ, tesaṃ bhāro. Aññesu āgantvā nisinnesu nisinnakānaṃ bhāro. Sace te anuddharitvā vā anuddharāpetvā vā gacchanti, dukkaṭaṃ. Kasmā? Anāṇattiyā paññapitattā』』ti. Dhammāsane paññatte yāva ussārako vā dhammakathiko vā nāgacchati, tāva paññāpakānaṃ palibodho, tasmiṃ āgantvā nisinne tassa palibodho. Sakalaṃ ahorattaṃ dhammasavanaṃ hoti, añño ussārako vā dhammakathiko vā uṭṭhahati, añño nisīdati, yo yo āgantvā nisīdati, tassa tassa bhāro. Uṭṭhahantena pana 『『idamāsanaṃ tumhākaṃ bhāro』』ti vatvā gantabbaṃ. Sacepi itarasmiṃ anāgateyeva paṭhamaṃ nisinno uṭṭhāya gacchati, tasmiñca antoupacāraṭṭheyeva itaro āgantvā nisīdati, uṭṭhāya gato āpattiyā na kāretabbo. Sace pana itarasmiṃ anāgateyeva paṭhamaṃ nisinno uṭṭhāyāsanā leḍḍupātaṃ atikkamati, āpattiyā kāretabbo. Sabbattha ca 『『leḍḍupātātikkame paṭhamapāde dukkaṭaṃ, dutiye pācittiya』』nti ayaṃ nayo mahāpaccariyaṃ vutto.
112.Cimilikaṃ vātiādīsu cimilikā nāma sudhādiparikammakatāya bhūmiyā vaṇṇānurakkhaṇatthaṃ katā hoti , taṃ heṭṭhā pattharitvā upari kaṭasārakaṃ pattharanti. Uttarattharaṇaṃ nāma mañcapīṭhānaṃ upari attharitabbakaṃ paccattharaṇaṃ. Bhūmattharaṇaṃ nāma bhūmiyaṃ attharitabbā kaṭasārakādivikati. Taṭṭikaṃ nāma tālapaṇṇehi vā vākehi vā katataṭṭikā. Cammakhaṇḍo nāma sīhabyagghadīpitaracchacammādīsupi yaṃkiñci cammaṃ. Aṭṭhakathāsu hi senāsanaparibhoge paṭikkhittacammaṃ nāma na dissati, tasmā sīhacammādīnaṃ pariharaṇeyeva paṭikkhepo veditabbo. Pādapuñchanī nāma rajjukehi vā pilotikāhi vā pādapuñchanatthaṃ katā. Phalakapīṭhaṃ nāma phalakamayaṃ pīṭhaṃ. Atha vā phalakañceva dārumayapīṭhañca; etena sabbampi dārubhaṇḍādi saṅgahitaṃ. Mahāpaccariyaṃ pana vitthāreneva vuttaṃ – 『『ādhārakaṃ pattapidhānaṃ pādakathalikaṃ tālavaṇṭaṃ bījanīpattakaṃ yaṃkiñci dārubhaṇḍaṃ antamaso pānīyauḷuṅkaṃ pānīyasaṅkhaṃ ajjhokāse nikkhipitvā gacchantassa dukkaṭa』』nti. Mahāaṭṭhakathāyaṃ pana esa nayo dutiyasikkhāpade dassito. Ajjhokāse rajanaṃ pacitvā rajanabhājanaṃ rajanauḷuṅko rajanadoṇikāti sabbaṃ aggisālāya paṭisāmetabbaṃ. Sace aggisālā natthi, anovassake pabbhāre nikkhipitabbaṃ. Tasmimpi asati yattha olokentā bhikkhū passanti, tādise ṭhāne ṭhapetvāpi gantuṃ vaṭṭati.
Aññassapuggaliketi yasmiṃ vissāsaggāho na ruhati, tassa santake dukkaṭaṃ. Yasmiṃ pana vissāso ruhati, tassa santakaṃ attano puggalikamiva hotīti mahāpaccariyādīsu vuttaṃ.
在大法會時,他們從布薩堂或食堂搬來床椅並鋪設。這只是常住者的障礙。如果訪客說"這是我們的戒師的,這是我們老師的"並拿走,從那時起就成為他們的障礙。離開時如果不收拾,超過石子拋擲距離就犯戒。在《大疏》中又說:"只要別人還沒坐下,那些鋪設的人就有責任。別人來坐下後,坐著的人就有責任。如果他們不收拾或不讓人收拾就離開,犯惡作。為什麼?因為沒有被命令而鋪設。"在法座鋪設后,只要通報者或說法者還沒來,鋪設者就有責任,他來坐下後就成為他的責任。整天整夜都在聽法,一個通報者或說法者起身,另一個坐下,誰來坐下就是誰的責任。但起身的人應該說"這個座位是你的責任"然後離開。即使第一個坐下的人在另一個人還沒來時就起身離開,而另一個人來到並在界內坐下,起身離開的人不應判為犯戒。但如果第一個坐下的人在另一個人還沒來時就起身離開,超過石子拋擲距離,應判為犯戒。在所有情況下,《大疏》中說"超過石子拋擲距離的第一步犯惡作,第二步犯波逸提"這個原則。 112. 關於"墊子等",墊子是指爲了保護經過石灰等處理的地面的顏色而製作的,把它鋪在下面,上面再鋪上粗布。覆蓋物是指鋪在床椅上面的墊子。地毯是指鋪在地上的粗布等織物。蓆子是指用棕櫚葉或樹皮製成的蓆子。皮革是指獅子、老虎、豹子、豺狼等動物的任何皮革。在註釋書中沒有看到在臥具使用中禁止的皮革,所以應該理解為只禁止攜帶獅皮等。擦腳布是指用繩子或布製成的擦腳用品。木凳是指木製的凳子。或者說是木板和木製凳子;這包括了所有木製器具等。但在《大疏》中詳細說:"放下支架、缽蓋、腳架、棕櫚扇、扇子、小盤、任何木製器具,甚至是水勺、水貝殼在露天處離開的人犯惡作。"但在《大注》中,這個規則在第二學處中顯示。在露天煮染料后,染料容器、染料勺、染料桶都應該收在火房裡。如果沒有火房,應該放在不漏雨的懸崖下。如果那裡也沒有,可以放在比丘們看得到的地方離開。 "屬於他人"是指對於不能熟悉的人的所有物犯惡作。但對於可以熟悉的人的所有物,就像自己的個人物品一樣,這在《大疏》等中說。
113.Āpucchaṃ gacchatīti yo bhikkhu vā sāmaṇero vā ārāmiko vā lajjī hoti, attano palibodhaṃ viya maññati, yo tathārūpaṃ āpucchitvā gacchati, tassa anāpatti. Otāpento gacchatīti ātape otāpento āgantvā uddharissāmīti gacchati; evaṃ gacchato anāpatti. Kenaci palibuddhaṃ hotīti senāsanaṃ kenaci upaddutaṃ hotīti attho. Sacepi hi vuḍḍhataro bhikkhu uṭṭhāpetvā gaṇhāti, sacepi yakkho vā peto vā āgantvā nisīdati, koci vā issaro āgantvā gaṇhāti, senāsanaṃ palibuddhaṃ hoti, sīhabyagghādīsu vā pana taṃ padesaṃ āgantvā ṭhitesupi senāsanaṃ palibuddhaṃ hotiyeva. Evaṃ kenaci palibuddhe anuddharitvāpi gacchato anāpatti. Āpadāsūti jīvitabrahmacariyantarāyesu. Sesaṃ uttānamevāti.
Kathinasamuṭṭhānaṃ – kāyavācato kāyavācācittato ca samuṭṭhāti, kiriyākiriyaṃ, nosaññāvimokkhaṃ, acittakaṃ, paṇṇattivajjaṃ, kāyakammaṃ, vacīkammaṃ, ticittaṃ, tivedananti.
Paṭhamasenāsanasikkhāpadaṃ catutthaṃ.
-
Dutiyasenāsanasikkhāpadavaṇṇanā
-
Dutiyasenāsanasikkhāpade – bhisīti mañcakabhisi vā pīṭhakabhisi vā. Cimilikādīnipi purimasikkhāpade vuttappakārāniyeva. Nisīdananti sadasaṃ veditabbaṃ. Paccattharaṇanti pāvāro kojavoti ettakameva vuttaṃ. Tiṇasanthāroti yesaṃ kesañci tiṇānaṃ santhāro . Esa nayo paṇṇasanthāre. Parikkhepaṃ atikkamantassāti ettha paṭhamapādaṃ atikkāmentassa dukkaṭaṃ, dutiyātikkame pācittiyaṃ. Aparikkhittassa upacāro nāma senāsanato dve leḍḍupātā.
Anāpucchaṃvā gaccheyyāti ettha bhikkhumhi sati bhikkhu āpucchitabbo. Tasmiṃ asati sāmaṇero, tasmiṃ asati ārāmiko, tasmimpi asati yena vihāro kārito so vihārasāmiko, tassa vā kule yo koci āpucchitabbo. Tasmimpi asati catūsu pāsāṇesu mañcaṃ ṭhapetvā mañce avasesamañcapīṭhāni āropetvā upari bhisiādikaṃ dasavidhampi seyyaṃ rāsiṃ karitvā dārubhaṇḍaṃ mattikābhaṇḍaṃ paṭisāmetvā dvāravātapānāni pidahitvā gamiyavattaṃ pūretvā gantabbaṃ. Sace pana senāsanaṃ ovassati, chadanatthañca tiṇaṃ vā iṭṭhakā vā ānītā honti, sace ussahati, chādetabbaṃ. No ce sakkoti, yo okāso anovassako, tattha mañcapīṭhādīni nikkhipitvā gantabbaṃ. Sace sabbampi ovassati, ussahantena antogāme upāsakānaṃ ghare ṭhapetabbaṃ. Sace tepi 『『saṅghikaṃ nāma bhante bhāriyaṃ, aggidāhādīnaṃ bhāyāmā』』ti na sampaṭicchanti, ajjhokāsepi pāsāṇānaṃ upari mañcaṃ ṭhapetvā sesaṃ pubbe vuttanayeneva nikkhipitvā tiṇehi ca paṇṇehi ca paṭicchādetvā gantuṃ vaṭṭati. Yañhi tattha aṅgamattampi avasissati, taṃ aññesaṃ tattha āgatānaṃ bhikkhūnaṃ upakāraṃ bhavissatīti .
- "問候去吧"是指比丘或沙彌或園丁感到羞愧,像是自己有障礙的人,若是這樣問候后離開,則不犯戒。 "在陽光下去吧"是指在陽光下,來到時說"我將提起"而離去;如此離開則不犯戒。 "有障礙"是指臥具受到某種干擾。如果年長的比丘叫起並收拾,或者有惡鬼或鬼魂來到坐下,或有其他人來到收拾,臥具就會受到干擾;在獅子、老虎等地方,即使它們在那兒停留,臥具也會受到干擾。如此,若不因任何障礙而離開,則不犯戒。"在困境中"是指在生命與梵行之間的危機。其餘的則是簡略說明。 關於"結實的床",是指從身體、言語和心中產生的,涉及行為與不行為、無知與知覺、無心與有心、身體行為、言語行為、三種心態、三種感覺。 第一條臥具戒的第四條。
- 關於第二條臥具戒的說明 - "床鋪"是指床或凳子。關於墊子等的說明與前面的戒條相同。 "坐下"應理解為坐在一起。 "覆蓋"是指鋪在上面的墊子。 "草的覆蓋"是指將任何草放在一起的覆蓋物。此處的原則是,若超過第一步則犯惡作,超過第二步則犯波逸提。若未覆蓋的地方是指臥具下的兩塊木板。 "不問也能離開"是指在比丘在場時,應該問候比丘。如果比丘不在場,沙彌不在場,園丁不在場,或者是建造這個寺廟的僧侶不在場,任何人都應問候。因此,在這情況下,應在四塊石頭上放置床鋪,並將剩餘的床椅放在上面,鋪上草和泥土,將門窗封閉,準備好離開。如果臥具正在使用,草或泥土被帶走,若能堅持應當覆蓋。如果不能,若有不漏雨的地方,則應將床椅等放在那兒離開。如果一切都在使用,努力在村莊內部的居士家中放置。如果他們也說"以僧團的名義,太重了,我們害怕火災",則應在露天的石頭上放置床鋪,然後按之前所述的方式收拾草和棕櫚葉后離開。若有任何東西留在那兒,也將成為到來的比丘的幫助。
117.Vihārassa upacāretiādīsu vihārassūpacāro nāma pariveṇaṃ. Upaṭṭhānasālāti pariveṇabhojanasālā. Maṇḍapoti pariveṇamaṇḍapo. Rukkhamūlanti pariveṇarukkhamūlaṃ. Ayaṃ tāva nayo kurundaṭṭhakathāyaṃ vutto. Kiñcāpi vutto, atha kho vihāroti antogabbho vā aññaṃ vā sabbaparicchannaṃ guttasenāsanaṃ veditabbaṃ. Vihārassa upacāreti tassa bahi āsanne okāse. Upaṭṭhānasālāyaṃ vāti bhojanasālāyaṃ vā. Maṇḍape vāti aparicchanne paricchanne vāpi bahūnaṃ sannipātamaṇḍape. Rukkhamūle vattabbaṃ natthi. Āpatti dukkaṭassāti vuttappakārañhi dasavidhaṃ seyyaṃ antogabbhādimhi guttaṭṭhāne paññapetvā gacchantassa yasmā seyyāpi senāsanampi upacikāhi palujjati, vammikarāsiyeva hoti, tasmā pācittiyaṃ vuttaṃ. Bahi pana upaṭṭhānasālādīsu paññapetvā gacchantassa seyyāmattameva nasseyya, ṭhānassa aguttatāya na senāsanaṃ, tasmā ettha dukkaṭaṃ vuttaṃ. Mañcaṃ vā pīṭhaṃ vāti ettha yasmā na sakkā mañcapīṭhaṃ sahasā upacikāhi khāyituṃ, tasmā taṃ vihārepi santharitvā gacchantassa dukkaṭaṃ vuttaṃ. Vihārūpacāre pana taṃ vihāracārikaṃ āhiṇḍantāpi disvā paṭisāmessanti.
- 關於"寺院的周圍"等,寺院的周圍是指庭院。集會堂是指庭院的食堂。涼亭是指庭院的涼亭。樹根是指庭院的樹根。這是《古蘭達註釋》中所說的原則。雖然如此說,但寺院應理解為內室或其他完全封閉的安全住處。寺院的周圍是指其外部附近的地方。在集會堂或食堂。在涼亭是指無遮蔽或有遮蔽的多人集會涼亭。關於樹根無需多言。犯惡作罪是指,在內室等安全處鋪設上述十種臥具而離開的人,因為臥具和住處會被白蟻破壞,變成蟻丘,所以說犯波逸提。但在外部的集會堂等處鋪設而離開的人,只有臥具會損壞,因為地方不安全,所以這裡說犯惡作。關於床或椅,因為床椅不會立即被白蟻吃掉,所以在寺院內鋪設而離開的人犯惡作。但在寺院周圍,巡視寺院的人看到後會收拾。
118.Uddharitvāgacchatīti ettha uddharitvā gacchantena mañcapīṭhakavāṭaṃ sabbaṃ apanetvā saṃharitvā cīvaravaṃse laggetvā gantabbaṃ. Pacchā āgantvā vasanakabhikkhunāpi puna mañcapīṭhaṃ vā paññapetvā sayitvā gacchantena tatheva kātabbaṃ. Antokuṭṭato seyyaṃ bahikuṭṭe paññapetvā vasantena gamanakāle gahitaṭṭhāneyeva paṭisāmetabbaṃ. Uparipāsādato oropetvā heṭṭhāpāsāde vasantassapi eseva nayo. Rattiṭṭhānadivāṭṭhānesu mañcapīṭhaṃ paññapetvāpi gamanakāle puna gahitaṭṭhāneyeva ṭhapetabbaṃ.
Āpucchaṃ gacchatīti etthāyaṃ āpucchitabbānāpucchitabbavinicchayo – yā tāva bhūmiyaṃ dīghasālā vā paṇṇasālā vā hoti, yaṃ vā rukkhatthambhesu, katagehaṃ upacikānaṃ uṭṭhānaṭṭhānaṃ hoti, tato pakkamantena tāva āpucchitvāva pakkamitabbaṃ. Tasmiñhi katipayāni divasāni ajaggiyamāne vammikāva santiṭṭhanti. Yaṃ pana pāsāṇapiṭṭhiyaṃ vā pāsāṇatthambhesu vā katasenāsanaṃ siluccayaleṇaṃ vā sudhālittasenāsanaṃ vā yattha upacikāsaṅkā natthi, tato pakkamantassa āpucchitvāpi anāpucchitvāpi gantuṃ vaṭṭati, āpucchanaṃ pana vattaṃ. Sace tādisepi senāsane ekena passena upacikā ārohanti, āpucchitvāva gantabbaṃ. Yo pana āgantuko bhikkhu saṅghikaṃ senāsanaṃ gahetvā vasantaṃ bhikkhuṃ anuvattanto attano senāsanaṃ aggahetvā vasati, yāva so na gaṇhāti, tāva taṃ senāsanaṃ purimabhikkhusseva palibodho. Yadā pana so senāsanaṃ gahetvā attano issariyena vasati, tato paṭṭhāya āgantukasseva palibodho. Sace ubhopi vibhajitvā gaṇhanti, ubhinnampi palibodho. Mahāpaccariyaṃ pana vuttaṃ – 『『sace dve tayo ekato hutvā paññapenti, gamanakāle sabbehipi āpucchitabbaṃ. Tesu ce paṭhamaṃ gacchanto 『pacchimo jaggissatī』ti ābhogaṃ katvā gacchati vaṭṭati. Pacchimassa ābhogena mutti natthi. Bahū ekaṃ pesetvā santharāpenti, gamanakāle sabbehi vā āpucchitabbaṃ , ekaṃ vā pesetvā āpucchitabbaṃ. Aññato mañcapīṭhādīni ānetvā aññatra vasitvāpi gamanakāle tattheva netabbāni. Sace aññāvāsato ānetvā vasamānassa añño vuḍḍhataro āgacchati, na paṭibāhitabbo, 『mayā bhante aññāvāsato ānītaṃ, pākatikaṃ kareyyāthā』ti vattabbaṃ. Tena 『evaṃ karissāmī』ti sampaṭicchite itarassa gantuṃ vaṭṭati. Evamaññattha haritvāpi saṅghikaparibhogena paribhuñjantassa naṭṭhaṃ vā jiṇṇaṃ vā corehi vā haṭaṃ gīvā na hoti, puggalikaparibhogena paribhuñjantassa pana gīvā hoti. Aññassa mañcapīṭhaṃ pana saṅghikaparibhogena vā puggalikaparibhogena vā paribhuñjantassa naṭṭhaṃ gīvāyeva』』.
Kenaci palibuddhaṃ hotīti vuḍḍhatarabhikkhūissariyayakkhasīhavāḷamigakaṇhasappādīsu yena kenaci senāsanaṃ palibuddhaṃ hoti. Sāpekkho gantvā tattha ṭhito āpucchati, kenaci palibuddho hotīti ajjeva āgantvā paṭijaggissāmīti evaṃ sāpekkho nadīpāraṃ vā gāmantaraṃ vā gantvā yatthassa gamanacittaṃ uppannaṃ, tattheva ṭhito kañci pesetvā āpucchati, nadīpūrarājacorādīsu vā kenaci palibuddho hoti upadduto, na sakkoti paccāgantuṃ, evaṃbhūtassapi anāpatti. Sesaṃ paṭhamasikkhāpade vuttanayameva saddhiṃ samuṭṭhānādīhīti.
Dutiyasenāsanasikkhāpadaṃ pañcamaṃ.
-
Anupakhajjasikkhāpadavaṇṇanā
-
關於"收拾后離開",收拾后離開的人應該把床椅門板全部移開,摺疊起來,掛在衣架上離開。之後來住的比丘再次鋪設床椅睡覺后離開時,也應該同樣處理。在內墻鋪設臥具在外墻居住的人,離開時應該收拾到原來拿的地方。從樓上搬下來在樓下居住的人也是同樣的道理。在夜間和白天的住處鋪設床椅,離開時也應該再放回原來拿的地方。 關於"問候離開",這裡有關於應該問候和不應該問候的判斷 - 首先,在地面上的長堂或葉屋,或者在樹柱上建造的房子,是白蟻出現的地方,從那裡離開時應該問候后離開。因為如果那裡幾天不照看,就會形成蟻丘。但是在石頭上面或石柱上建造的住處,或者巖洞,或者塗抹石灰的住處,沒有白蟻的擔心,從那裡離開時問候或不問候都可以,但問候是禮節。如果在這樣的住處有一邊白蟻爬上來,應該問候后離開。如果客居比丘隨順住在僧團住處的比丘而不取自己的住處,只要他不取,那個住處就是前面那個比丘的障礙。但當他取了住處以自己的權力居住時,從那時起就是客居比丘的障礙。如果兩人都分配取用,就是兩人的障礙。但在《大疏》中說:"如果兩三人一起鋪設,離開時都應該問候。如果先離開的人想'後來的人會照看'而離開是可以的。後來的人想著不能免除責任。很多人派一個人去鋪設,離開時應該都問候,或者派一個人去問候。從別處拿來床椅等在別處居住,離開時也應該帶回原處。如果從別的住處拿來使用,有更長老的人來,不應該阻止,應該說'尊者,這是我從別的住處拿來的,請恢復原狀'。如果他同意說'我會這樣做',另一個人就可以離開。這樣從別處帶來以僧團使用方式使用的,丟失或破損或被盜都不用負責,但以個人使用方式使用的則要負責。但別人的床椅,無論以僧團使用方式還是個人使用方式使用,丟失都要負責。" "有障礙"是指被長老比丘、有權勢的人、夜叉、獅子、野獸、黑蛇等任何東西佔據住處。帶著期待離開后停在那裡問候,或者有障礙,今天就來照看,這樣帶著期待渡河或去別村,在生起離開的念頭的地方停下來派人去問候,或者被河水、國王、盜賊等阻礙困擾,無法回來,這樣的人也不犯戒。其餘的與第一學處所說的方法相同,包括起源等。 第二臥具學處第五。
-
擠入學處的解釋
-
Chaṭṭhasikkhāpade – palibundhentīti paṭhamataraṃ gantvā pattacīvaraṃ atiharitvā rumbhitvā tiṭṭhanti. Therā bhikkhū vuṭṭhāpentīti 『『amhākaṃ āvuso pāpuṇātī』』ti vassaggena gahetvā vuṭṭhāpenti. Anupakhajja seyyaṃ kappentīti 『『tumhākaṃ bhante mañcaṭṭhānaṃyeva pāpuṇāti, na sabbo vihāro. Amhākaṃ dāni idaṃ ṭhānaṃ pāpuṇātī』』ti anupavisitvā mañcapīṭhaṃ paññapetvā nisīdantipi nipajjantipi sajjhāyampi karonti.
120.Jānanti 『『anuṭṭhāpanīyo aya』』nti jānanto; tenevassa vibhaṅge 『『vuḍḍhoti jānātī』』tiādi vuttaṃ. Vuḍḍho hi attano vuḍḍhatāya anuṭṭhāpanīyo , gilāno gilānatāya, saṅgho pana bhaṇḍāgārikassa vā dhammakathikavinayadharādīnaṃ vā gaṇavācakaācariyassa vā bahūpakārataṃ guṇavisiṭṭhatañca sallakkhento dhuvavāsatthāya vihāraṃ sammannitvā deti, tasmā yassa saṅghena dinno, sopi anuṭṭhāpanīyo. Kāmañcettha gilānassāpi saṅghoyeva anucchavikaṃ senāsanaṃ deti, gilāno pana 『『apaloketvā saṅghena adinnasenāsanopi na pīḷetabbo anukampitabbo』』ti dassetuṃ visuṃ vutto.
121.Upacāreti ettha mañcapīṭhānaṃ tāva mahallake vihāre samantā diyaḍḍho hattho upacāro, khuddake yato pahoti tato diyaḍḍho hattho, pāde dhovitvā pavisantassa passāvatthāya nikkhamantassa ca yāva dvāre nikkhittapādadhovanapāsāṇato passāvaṭṭhānato ca mañcapīṭhaṃ, tāva diyaḍḍhahatthavitthāro maggo upacāro nāma. Tasmiṃ mañcassa vā pīṭhassa vā upacāre ṭhitassa vā bhikkhuno pavisantassa vā nikkhamantassa vā upacāre yo anupakhajja seyyaṃ kappetukāmo seyyaṃ santharati vā santharāpeti vā, āpatti dukkaṭassa.
Abhinisīdativā abhinipajjati vāti ettha abhinisīdanamattena abhinipajjanamatteneva vā pācittiyaṃ. Sace pana dvepi karoti, dve pācittiyāni. Uṭṭhāyuṭṭhāya nisīdato vā nipajjato vā payoge payoge pācittiyaṃ.
122.Upacāraṃ ṭhapetvā seyyaṃ santharati vā santharāpeti vāti imasmiṃ ito pare ca 『『vihārassa upacāre』』tiādike dukkaṭavārepi yathā idha abhinisīdanamatte abhinipajjanamatte ubhayakaraṇe payogabhede ca pācittiyappabhedo vutto, evaṃ dukkaṭappabhedo veditabbo. Evarūpena hi visabhāgapuggalena ekavihāre vā ekapariveṇe vā vasantena attho natthi, tasmā sabbatthevassa nivāso vārito. Aññassa puggaliketi idhāpi vissāsikassa puggalikaṃ attano puggalikasadisameva, tattha anāpatti.
123.Āpadāsūti sace bahi vasantassa jīvitabrahmacariyantarāyo hoti, evarūpāsu āpadāsu yo pavisati, tassāpi anāpatti. Sesaṃ uttānamevāti. Paṭhamapārājikasamuṭṭhānaṃ, kiriyaṃ, saññāvimokkhaṃ, sacittakaṃ, lokavajjaṃ, kāyakammaṃ, akusalacittaṃ, dukkhavedananti.
Anupakhajjasikkhāpadaṃ chaṭṭhaṃ.
-
Nikkaḍḍhanasikkhāpadavaṇṇanā
-
在第六學處中 - "阻礙"是指先到那裡,把缽和衣服放在那裡佔據著。"長老比丘們趕走"是指說"朋友們,這是我們的"按資歷取用而趕走。"擠入后安排臥具"是指"尊者,只有你們的床位是你們的,不是整個寺院。現在這個地方是我們的"這樣擠入后鋪設床椅,坐下或躺下或誦經。
- "知道'這是不應該趕走的'"是指知道;因此在其解釋中說"知道是長老"等。長老因其長老身份不應被趕走,病人因其病情不應被趕走,而僧團考慮到管理財物者或說法持律者等或教導小組的老師的多方面貢獻和特殊品德,分配寺院給他們長期居住,因此被僧團分配的人也不應被趕走。雖然這裡僧團也給病人合適的住處,但病人是"即使沒有經僧團同意分配住處的人也不應該被壓迫而應該被同情"爲了表明這一點而單獨提到。
- "周圍"在這裡,對於床椅,在大寺院周圍一肘半是周圍,在小寺院從能夠容納的地方起一肘半,洗腳進入和出去小便,從門口放置洗腳石和小便處到床椅,一肘半寬的路稱為周圍。在那個床或椅子的周圍站著或進入或離開的周圍,誰想要擠入安排臥具而鋪設或讓人鋪設,犯惡作。 "坐下或躺下"在這裡,僅僅坐下或僅僅躺下就犯波逸提。如果兩者都做,兩個波逸提。反覆起來坐下或躺下,每次行為都犯波逸提。
- "除了周圍鋪設或讓人鋪設臥具"在這裡和之後的"在寺院周圍"等惡作段落中,就像這裡僅僅坐下、僅僅躺下、兩者都做、行為不同而有不同的波逸提一樣,應該理解有不同的惡作。因為與這樣的不同類的人在同一寺院或同一庭院居住是沒有意義的,所以在所有地方都禁止他居住。"屬於他人"在這裡也是,熟悉的人的個人物品就像自己的個人物品一樣,在那裡不犯戒。
- "在困難時"如果在外面居住有生命和梵行的危險,在這樣的困難中進入的人也不犯戒。其餘的很明顯。與第一波羅夷戒同樣的起源,是作為,以知覺解脫,有心的,世間所譴責的,身體行為,不善心,苦受。 第六擠入學處。
-
趕出學處的解釋
-
Sattamasikkhāpade – ekena payogena bahukepi dvāre atikkāmetīti ye catubhūmakapañcabhūmakā pāsādā chasattakoṭṭhakāni vā catussālāni, tādisesu senāsanesu hatthesu vā gīvāya vā gahetvā antarā aṭṭhapento ekena payogena atikkāmeti, ekameva pācittiyaṃ. Ṭhapetvā ṭhapetvā nānāpayogehi atikkāmentassa dvāragaṇanāya pācittiyāni. Hatthena anāmasitvā 『『nikkhamā』』ti vatvā vācāya nikkaḍḍhantassāpi eseva nayo.
Aññaṃ āṇāpetīti ettha 『『imaṃ nikkaḍḍhā』』ti āṇattimatte dukkaṭaṃ. Sace so sakiṃ āṇatto bahukepi dvāre atikkāmeti, ekaṃ pācittiyaṃ. Sace pana 『『ettakāni dvārāni nikkaḍḍhāhī』』ti vā 『『yāva mahādvāraṃ tāva nikkaḍḍhāhī』』ti vā evaṃ niyāmetvā āṇatto hoti, dvāragaṇanāya pācittiyāni.
Tassaparikkhāranti yaṃkiñci tassa santakaṃ pattacīvaraparissāvanadhamakaraṇamañcapīṭhabhisibimbohanādibhedaṃ, antamaso rajanachallimpi; yo nikkaḍḍhati vā nikkaḍḍhāpeti vā; tassa vatthugaṇanāya dukkaṭāni . Gāḷhaṃ bandhitvā ṭhapitesu pana ekāva āpattīti mahāpaccariyaṃ vuttaṃ.
127.Aññassa puggaliketi idhāpi vissāsikapuggalikaṃ attano puggalikasadisameva. Yathā ca idha; evaṃ sabbattha. Yatra pana viseso bhavissati, tatra vakkhāma.
128.Alajjiṃ nikkaḍḍhati vātiādīsu bhaṇḍanakārakakalahakārakameva sakalasaṅghārāmato nikkaḍḍhituṃ labhati, so hi pakkhaṃ labhitvā saṅghampi bhindeyya. Alajjīādayo pana attano vasanaṭṭhānatoyeva nikkaḍḍhitabbā, sakalasaṅghārāmato nikkaḍḍhituṃ na vaṭṭati. Ummattakassāti sayaṃ ummattakassa anāpatti. Sesaṃ uttānamevāti.
Tisamuṭṭhānaṃ – kāyacittato vācācittato kāyavācācittato ca samuṭṭhāti, kiriyaṃ, saññāvimokkhaṃ, sacittakaṃ, lokavajjaṃ, kāyakammaṃ, vacīkammaṃ, akusalacittaṃ, dukkhavedananti.
Nikkaḍḍhanasikkhāpadaṃ sattamaṃ.
-
Vehāsakuṭisikkhāpadavaṇṇanā
-
Aṭṭhamasikkhāpade – uparivehāsakuṭiyāti upari acchannatalāya dvibhūmikakuṭiyā vā tibhūmikādikuṭiyā vā. Mañcaṃ sahasā abhinisīdīti mañcaṃ sahasā abhibhavitvā ajjhottharitvā nisīdi. Bhummatthe vā etaṃ upayogavacanaṃ; mañce nisīdīti attho. Abhīti idaṃ pana padasobhanatthaṃ upasaggamattameva. Nippatitvāti nipatitvā nikkhamitvā vā. Tassa hi upari āṇīpi na dinnā, tasmā nikkhanto. Vissaramakāsīti virūpaṃ āturassaramakāsi.
131.Vehāsakuṭi nāma majjhimassa purisassa asīsaghaṭṭāti yā pamāṇamajjhimassa purisassa sabbaheṭṭhimāhi tulāhi sīsaṃ na ghaṭṭeti, etena idha adhippetā vehāsakuṭi dassitā hoti, na vehāsakuṭilakkhaṇaṃ. Yā hi kāci upari acchinnatalā dvibhūmikā kuṭi tibhūmikādikuṭi vā 『『vehāsakuṭī』』ti vuccati. Idha pana asīsaghaṭṭā adhippetā. Abhinisīdanādīsu pubbe vuttanayeneva payogavasena āpattibhedo veditabbo.
- 在第七學處中 - "一次行為讓許多人越過門"是指那些四層五層的樓房或六七個房間或四個大廳,在這樣的住處用手或頸部抓住,中間不停地一次行為讓越過,只犯一次波逸提。如果停下停下用不同的行為讓越過,按門的數量犯波逸提。不用手觸碰而說"出去"用語言趕出的也是同樣的道理。 "命令他人"在這裡,僅僅命令"把這個趕出去"就犯惡作。如果他被命令一次就讓許多人越過門,一個波逸提。但如果被命令"趕出這麼多門"或"一直趕到大門",這樣限定地被命令,按門的數量犯波逸提。 "他的物品"是指任何屬於他的東西,如缽、衣、濾水器、火鉗、床、椅、床墊、枕頭等,甚至染料的殘渣;誰趕出或讓人趕出,按物品的數量犯惡作。但對於緊密捆綁放置的,只有一個犯戒,這在《大疏》中說。
- "屬於他人"在這裡也是,熟悉的人的個人物品就像自己的個人物品一樣。就像這裡一樣,在所有地方都是如此。如果有什麼不同,我們會在那裡說明。
- 關於"趕出無恥者"等,只能從整個僧團寺院趕出製造爭吵和紛爭的人,因為他獲得支援可能會分裂僧團。但無恥者等只應該從自己的住處趕出,不允許從整個僧團寺院趕出。"瘋狂者"是指自己瘋狂的人不犯戒。其餘的很明顯。 三種起源 - 從身體和心、語言和心、身語和心而生,是作為,以知覺解脫,有心的,世間所譴責的,身體行為,語言行為,不善心,苦受。 第七趕出學處。
- 高樓小屋學處的解釋
- 在第八學處中 - "上面的高樓小屋"是指上面沒有覆蓋的二層小屋或三層以上的小屋。"突然坐在床上"是指突然壓倒、覆蓋床而坐下。或者這是賓格表示處所;意思是坐在床上。"abhi"這個詞只是爲了美化句子的字首。"掉落"是指掉下或離開。因為他上面沒有釘子,所以離開了。"發出聲音"是指發出不正常的痛苦聲音。
- "高樓小屋是指中等身材的人頭不碰到"是指對中等身材的人來說,最下面的橫樑不碰到頭,這裡表示所指的高樓小屋,而不是高樓小屋的定義。因為任何上面沒有覆蓋的二層小屋或三層以上的小屋都稱為"高樓小屋"。但這裡指的是頭不碰到的。關於坐下等,應該按照前面所說的方法根據行為來理解犯戒的區別。
133.Avehāsakuṭiyāti bhūmiyaṃ katapaṇṇasālādīsu anāpatti. Na hi sakkā tattha parassa pīḷā kātuṃ. Sīsaghaṭṭāyāti yāyaṃ sīsaghaṭṭā hoti, tatthāpi anāpatti. Na hi sakkā tattha heṭṭhāpāsāde anoṇatena vicarituṃ, tasmā asañcaraṇaṭṭhānattā parapīḷā na bhavissati . Heṭṭhā aparibhogaṃ hotīti yassā heṭṭhā dabbasambhārādīnaṃ nikkhittattā aparibhogaṃ hoti, tatthāpi anāpatti. Padarasañcitaṃ hotīti yassā uparimatalaṃ dāruphalakehi vā ghanasanthataṃ hoti, sudhādiparikammakataṃ vā tatthāpi anāpatti. Paṭāṇi dinnā hotīti mañcapīṭhānaṃ pādasikhāsu āṇī dinnā hoti, yattha nisīdantepi na nippatanti, tādise mañcapīṭhe nisīdatopi anāpatti. Tasmiṃ ṭhitoti āhaccapādake mañce vā pīṭhe vā ṭhito upari nāgadantakādīsu laggitakaṃ cīvaraṃ vā kiñci vā gaṇhāti vā, aññaṃ vā laggeti, tassāpi anāpatti. Sesaṃ uttānameva. Eḷakalomasamuṭṭhānaṃ – kāyato ca kāyacittato ca samuṭṭhāti, kiriyaṃ, nosaññāvimokkhaṃ, acittakaṃ, paṇṇattivajjaṃ, kāyakammaṃ, ticittaṃ, tivedananti.
Vehāsakuṭisikkhāpadaṃ aṭṭhamaṃ.
-
Mahallakavihārasikkhāpadavaṇṇanā
-
"高樓小屋"是指在地面上建造的房屋、葉屋等沒有犯戒。因為在那兒不可能對他人施加壓力。"頭不碰"是指在那兒也沒有犯戒。因為在樓下無法無障礙地活動,因此由於不活動的地方不會對他人施加壓力。樓下不被使用是指因樓下的食物等物品被取出而不被使用,在那兒也沒有犯戒。"腳下的食物"是指上面的木板或堅固的物體,或是經過精細加工的物品,在那裡也沒有犯戒。"床腳給出"是指床椅的腳部給出命令,坐在那裡也不會掉下去,坐在這樣的床椅上也沒有犯戒。在那兒站著是指在床腳或椅子上站著,抓住上面掛著的衣物或任何東西,或是抓住其他東西,在那兒也沒有犯戒。其餘的很明顯。關於"微小毛髮的起源" - 從身體和身體的心而生,是作為、沒有知覺解脫、無心、無形、身體行為、三種心、三種苦受。 第八高樓小屋學處。
-
關於老年寺院的學處解釋
-
Navamasikkhāpade – yāva dvārakosāti ettha dvārakoso nāma piṭṭhasaṅghāṭassa samantā kavāṭavitthārappamāṇo okāso. Mahāpaccariyaṃ pana 『『dvārabāhato paṭṭhāya diyaḍḍho hattho』』ti vuttaṃ. Kurundiyaṃ pana 『『dvārassa ubhosu passesu kavāṭappamāṇa』』nti. Mahāaṭṭhakathāyaṃ 『『kavāṭaṃ nāma diyaḍḍhahatthampi hoti dvihatthampi aḍḍhateyyahatthampī』』ti vuttaṃ, taṃ suvuttaṃ. Tadeva hi sandhāya bhagavatāpi 『『piṭṭhasaṅghāṭassa samantā hatthapāsā』』ti ayaṃ ukkaṭṭhaniddeso kato. Aggaḷaṭṭhapanāyāti sakavāṭakadvārabandhaṭṭhapanāya; sakavāṭakassa dvārabandhassa niccalabhāvatthāyāti attho. Dvāraṭṭhapanāyāti idampi hi padabhājanaṃ imamevatthaṃ sandhāya bhāsitaṃ. Ayaṃ panettha adhippāyo – kavāṭañhi lahuparivaṭṭakaṃ vivaraṇakāle bhittiṃ āhanati, pidahanakāle dvārabandhaṃ. Tena āhananena bhitti kampati, tato mattikā calati, calitvā sithilā vā hoti patati vā. Tenāha bhagavā 『『yāva dvārakosā aggaḷaṭṭhapanāyā』』ti. Tattha kiñcāpi 『『idaṃ nāma kattabba』』nti neva mātikāyaṃ na padabhājane vuttaṃ, aṭṭhuppattiyaṃ pana 『『punappunaṃ chādāpesi punappunaṃ lepāpesī』』ti adhikārato yāva dvārakosā aggaḷaṭṭhapanāya punappunaṃ limpitabbo vā lepāpetabbo vāti evamattho daṭṭhabbo.
Yaṃ pana padabhājane 『『piṭṭhasaṅghāṭassa samantā hatthapāsā』』ti vuttaṃ. Tattha yassa vemajjhe dvāraṃ hoti, uparibhāge uccā bhitti, tassa tīsu disāsu samantā hatthapāsā upacāro hoti, khuddakassa vihārassa dvīsu disāsu upacāro hoti. Tatrāpi yaṃ bhittiṃ vivariyamānaṃ kavāṭaṃ āhanati, sā aparipūraupacārāpi hoti. Ukkaṭṭhaparicchedena pana tīsu disāsu samantā hatthapāsā dvārassa niccalabhāvatthāya lepo anuññāto. Sace panassa dvārassa adhobhāgepi lepokāso atthi, tampi limpituṃ vaṭṭati. Ālokasandhiparikammāyāti ettha ālokasandhīti vātapānakavāṭakā vuccanti, tepi vivaraṇakāle vidatthimattampi atirekampi bhittippadesaṃ paharanti. Upacāro panettha sabbadisāsu labbhati, tasmā sabbadisāsu kavāṭavitthārappamāṇo okāso ālokasandhiparikammatthāya limpitabbo vā lepāpetabbo vāti ayamettha adhippāyo.
Setavaṇṇantiādikaṃ na mātikāya padabhājanaṃ. Iminā hi vihārassa bhārikattaṃ nāma natthīti padabhājaneyeva anuññātaṃ, tasmā sabbametaṃ yathāsukhaṃ kattabbaṃ.
Evaṃ lepakamme yaṃ kattabbaṃ, taṃ dassetvā puna chadane kattabbaṃ dassetuṃ 『『dvatticchadanassā』』tiādi vuttaṃ. Tattha dvatticchadanassa pariyāyanti chadanassa dvattipariyāyaṃ; pariyāyo vuccati parikkhepo, parikkhepadvayaṃ vā parikkhepattayaṃ vā adhiṭṭhātabbanti attho. Appaharite ṭhitenāti aharite ṭhitena. Haritanti cettha sattadhaññabhedaṃ pubbaṇṇaṃ muggamāsatilakulatthaalābukumbhaṇḍādibhedañca aparaṇṇaṃ adhippetaṃ. Tenevāha – 『『haritaṃ nāma pubbaṇṇaṃ aparaṇṇa』』nti.
- 在第九學處中 - "直到門框"這裡門框是指門板周圍與門扇寬度相等的空間。但在《大疏》中說"從門柱開始一肘半"。在《古蘭達》中說"門的兩側與門扇相等"。在《大註釋》中說"門扇有一肘半、兩肘或兩肘半",這說得好。正是基於此,世尊也說"門板周圍一臂之距",這是最高限度的規定。"爲了安置門閂"是指爲了安置帶門扇的門鎖;意思是爲了使帶門扇的門鎖固定不動。"爲了安置門"這個詞的解釋也是針對這個意思而說的。這裡的意思是 - 門扇輕易轉動,打開時撞到墻,關閉時撞到門框。由於這種撞擊,墻會震動,然後灰泥會鬆動,鬆動後會變鬆或掉落。因此世尊說"直到門框爲了安置門閂"。雖然在摘要和詞義解釋中沒有說"應該做這個",但在緣起中說"反覆讓覆蓋,反覆讓塗抹",因此應理解為直到門框爲了安置門閂應該反覆塗抹或讓人塗抹。 在詞義解釋中說"門板周圍一臂之距"。在那裡,對於門在中間、上部墻高的房子,在三個方向周圍一臂之距是活動範圍,對於小房子在兩個方向是活動範圍。即使在那裡,門扇打開時撞到的墻也不是完整的活動範圍。但按最高限度,在三個方向周圍一臂之距允許塗抹以使門固定不動。如果門的下部也有塗抹的空間,也可以塗抹。"爲了修飾窗戶"這裡窗戶是指窗扇,它們打開時也會撞到一掌寬或更多的牆面。這裡在所有方向都有活動範圍,因此在所有方向與門扇寬度相等的空間應該塗抹或讓人塗抹以修飾窗戶,這是這裡的意思。 "白色"等不是摘要的詞義解釋。因為這不會使房子變重,所以在詞義解釋中就允許了,因此這一切都可以隨意做。 這樣顯示了塗抹工作應該做什麼之後,爲了再顯示屋頂應該做什麼而說"兩三層屋頂"等。其中"兩三層屋頂的周圍"是指屋頂的兩三層周圍;周圍是指圍繞,意思是應該確定兩層或三層圍繞。"站在沒有綠色的地方"是指站在沒有綠色的地方。這裡的綠色是指七種穀物的早稻和豆子、豆科植物、芝麻、豆蔻、葫蘆、南瓜等晚稻。因此說"綠色是指早稻和晚稻"。
Sace harite ṭhitoadhiṭṭhāti, āpatti dukkaṭassāti ettha pana yasmimpi khette vuttaṃ bījaṃ na tāva sampajjati, vasse vā pana patite sampajjissati, tampi haritasaṅkhyameva gacchati. Tasmā evarūpe khettepi ṭhitena na adhiṭṭhātabbaṃ, ahariteyeva ṭhitena adhiṭṭhātabbaṃ. Tatrāpi ayaṃ paricchedo, piṭṭhivaṃsassa vā kūṭāgārakaṇṇikāya vā upari thupikāya vā passe nisinno chadanamukhavaṭṭiantena olokento yasmiṃ bhūmibhāge ṭhitaṃ passati, yasmiñca bhūmibhāge ṭhito, taṃ upari nisinnakaṃ passati, tasmiṃ ṭhāne adhiṭṭhātabbaṃ. Tassa anto aharitepi ṭhatvā adhiṭṭhātuṃ na labbhati. Kasmā? Vihārassa hi patantassa ayaṃ patanokāsoti.
136.Maggena chādentassāti ettha maggena chādanaṃ nāma aparikkhipitvā ujukameva chādanaṃ; taṃ iṭṭhakasilāsudhāhi labbhati. Dve magge adhiṭṭhahitvāti dve maggā sace ducchannā honti, apanetvāpi punappunaṃ chādetuṃ labbhati, tasmā yathā icchati; tathā dve magge adhiṭṭhahitvā tatiyaṃmaggaṃ 『『idāni evaṃ chādehī』』ti āṇāpetvā pakkamitabbaṃ. Pariyāyenāti parikkhepena. Evaṃchadanaṃ pana tiṇapaṇṇehi labbhati. Tasmā idhāpi yathā icchati tathā dve pariyāye adhiṭṭhahitvā tatiyaṃ pariyāyaṃ 『『idāni evaṃ chādehī』』ti āṇāpetvā pakkamitabbaṃ. Sace na pakkamati, tuṇhībhūtena ṭhātabbaṃ. Sabbampi cetaṃ chadanaṃ chadanūpari veditabbaṃ. Uparūparicchanno hi vihāro ciraṃ anovassako hotīti maññamānā evaṃ chādenti. Tato ce uttarinti tiṇṇaṃ maggānaṃ vā pariyāyānaṃ vā upari catutthe magge vā pariyāye vā.
137.Karaḷe karaḷeti tiṇamuṭṭhiyaṃ tiṇamuṭṭhiyaṃ. Sesamettha uttānamevāti. Chasamuṭṭhānaṃ – kiriyaṃ, nosaññāvimokkhaṃ, acittakaṃ, paṇṇattivajjaṃ, kāyakammaṃ, vacīkammaṃ, ticittaṃ, tivedananti.
Mahallakavihārasikkhāpadaṃ navamaṃ.
-
Sappāṇakasikkhāpadavaṇṇanā
-
Dasamasikkhāpade – jānaṃ sappāṇakanti sappāṇakaṃ etanti yathā tathā vā jānanto. Siñceyya vā siñcāpeyya vāti tena udakena sayaṃ vā siñceyya, aññaṃ vā āṇāpetvā siñcāpeyya. Pāḷiyaṃ pana 『『siñceyyāti sayaṃ siñcatī』』ti īdisānaṃ vacanānaṃ attho pubbe vuttanayeneva veditabbo.
Tattha dhāraṃ avicchinditvā siñcantassa ekasmiṃ udakaghaṭe ekāva āpatti. Esa nayo sabbabhājanesu. Dhāraṃ vicchindantassa pana payoge payoge āpatti . Mātikaṃ sammukhaṃ karoti, divasampi sandatu, ekāva āpatti. Sace tattha tattha bandhitvā aññato aññato neti, payoge payoge āpatti. Sakaṭabhāramattañcepi tiṇaṃ ekapayogena udake pakkhipati, ekāva āpatti. Ekekaṃ tiṇaṃ vā paṇṇaṃ vā pakkhipantassa payoge payoge āpatti. Mattikāyapi aññesupi kaṭṭhagomayādīsu eseva nayo. Idaṃ pana mahāudakaṃ sandhāya na vuttaṃ, yaṃ tiṇe vā mattikāya vā pakkhittāya pariyādānaṃ gacchati, āvilaṃ vā hoti, yattha pāṇakā maranti, tādisaṃ udakaṃ sandhāya vuttanti veditabbaṃ. Sesamettha uttānamevāti.
Tisamuṭṭhānaṃ – kāyacittato vācācittato kāyavācācittato ca samuṭṭhāti, kiriyaṃ, saññāvimokkhaṃ, sacittakaṃ, paṇṇattivajjaṃ, kāyakammaṃ, vacīkammaṃ, ticittaṃ tivedananti.
Sappāṇakasikkhāpadaṃ dasamaṃ.
Samatto vaṇṇanākkamena senāsanavaggo dutiyo.
-
Ovādavaggo
-
Ovādasikkhāpadavaṇṇanā
141-
- 如果在綠色的地方站著並加以確定,就會犯惡作。這裡所提到的地方種子尚未成熟,或在雨季落下後會成熟,這也僅僅是綠色的數量而已。因此在這樣的地方也不應站著加以確定,只有在綠色的地方站著才應加以確定。在這裡也是這樣的限制,坐在地面、屋頂或佛塔的頂部,向下看時看到的地方,或在那一塊土地上站著,能看到上面坐著的人,在這個地方應加以確定。即使在裡面站著也無法加以確定。為什麼呢?因為這是降落的地方。
- "通過道路覆蓋"這裡的道路覆蓋是指不遮擋而直接覆蓋;這可以用土石和水泥獲得。兩條道路加以確定;如果兩條道路被遮擋,放下後仍然可以反覆覆蓋,因此可以根據需要;因此兩條道路加以確定后,第三條道路"現在就這樣覆蓋"的命令應當被執行。逐步地是指逐漸地。這樣覆蓋是可以用草和葉子來完成。因此在這裡也可以根據需要,兩條逐步的道路加以確定后,第三條逐步的道路"現在就這樣覆蓋"的命令應當被執行。如果不執行,就應當保持沉默。所有這些覆蓋都應當被理解為在覆蓋之上。因為上面覆蓋的房子長時間不會漏水,因此認為這樣覆蓋是合適的。然後如果上面有三條道路或逐步的道路。
- "粗糙的粗糙"是指草的碎片。其餘的在這裡都是顯而易見的。六種起源 - 作為、沒有知覺解脫、無心、無形、身體行為、語言行為、三種心、三種苦受。 第九老年寺院的學處。
- 關於水器的學處解釋
- 在第十學處中 - "我知道水器"是指知道水器的樣子。可以用水澆灌或用水澆灌,這可以自己澆灌,也可以命令他人澆灌。在巴利文中則說"澆灌是指自己澆灌",這些詞的意思應當如前所述。 在那裡,持續不斷地澆灌時,在一個水缸中只有一次犯戒。這個規則適用於所有容器。若中斷澆灌則每次都犯戒。若在正面做標記,白天也可做標記,只有一次犯戒。如果在此處處處被束縛而不帶到其他地方,每次都犯戒。即使是車上裝載的草,也在一次使用水時犯戒。每次裝載一片草或葉子時,每次都犯戒。在泥土或其他地方,如木材、牛糞等也適用同樣的規則。這裡所說的主要水是指那些如果草或泥土被放置后,水會變得渾濁的地方,在那裡生物會死亡,因此應當理解為在這樣的水中說的。其餘的在這裡都是顯而易見的。 三種起源 - 從身體和心、語言和心、身語和心而生,是作為、以知覺解脫、無心、無形、身體行為、語言行為、三種心、三種苦受。 關於水器的學處是第十。 通過解釋顏色的章節是第二部分。
-
教導章節 教導學處的解釋
-
Bhikkhunivaggassa paṭhamasikkhāpade – lābhino hontīti ettha na tesaṃ bhikkhuniyo denti, na dāpenti, mahākulehi pabbajitā pana kuladhītaro attano santikaṃ āgatānaṃ ñātimanussānaṃ 『『kuto ayye ovādaṃ uddesaṃ paripucchaṃ labhathā』』ti pucchantānaṃ 『『asuko ca asuko ca thero ovadatī』』ti asītimahāsāvake uddisitvā kathānusārena tesaṃ sīlasutācārajātigottādibhedaṃ vijjamānaguṇaṃ kathayanti. Evarūpā hi vijjamānaguṇā kathetuṃ vaṭṭanti. Tato pasannacittā manussā therānaṃ cīvarādibhedaṃ mahantaṃ lābhasakkāraṃ abhihariṃsu. Tena vuttaṃ – 『『lābhino honti cīvara…pe… parikkhārāna』』nti.
Bhikkhuniyoupasaṅkamitvāti tesaṃ kira santike tāsu ekā bhikkhunīpi na āgacchati, lābhataṇhāya pana ākaḍḍhiyamānahadayā tāsaṃ upassayaṃ agamaṃsu. Taṃ sandhāya vuttaṃ – 『『bhikkhuniyo upasaṅkamitvā』』ti. Tāpi bhikkhuniyo calacittatāya tesaṃ vacanaṃ akaṃsuyeva . Tena vuttaṃ – 『『atha kho tā bhikkhuniyo…pe… nisīdiṃsū』』ti. Tiracchānakathanti saggamaggagamanepi tiracchānabhūtaṃ rājakathādimanekavidhaṃ niratthakakathaṃ. Iddhoti samiddho, sahitattho gambhīro bahuraso lakkhaṇapaṭivedhasaṃyuttoti adhippāyo.
145-
- 在比丘尼章節的第一學處中 - "他們獲得利養"這裡不是比丘尼給他們或讓人給他們,而是出身大家族的貴族女子出家后,當她們的親戚來到她們那裡問"尊者,你們從哪裡獲得教導、誦經和詢問?"時,她們會提到"某某長老教導"等八十大弟子,並根據談話內容講述他們的戒行、學問、行為、出身、家族等真實存在的功德。因為這樣真實存在的功德是可以講述的。人們因此生起信心,為長老們帶來大量的衣服等利養和恭敬。因此說"他們獲得衣服...等物品"。 "比丘尼們前往"據說在他們那裡一個比丘尼也不去,但是被利養的渴望牽引著心,她們去了比丘尼的住處。針對這一點說"比丘尼們前往"。那些比丘尼由於心不穩定也聽從了他們的話。因此說"然後那些比丘尼...坐下"。"無益的談話"是指即使在通往天界和解脫之道上也是無益的,如談論國王等各種無意義的話題。"有益"是指富有、有意義、深奧、多味、與特相洞察相應的意思。 145-
147.Anujānāmi bhikkhaveti ettha yasmā te bhikkhū 『『mā tumhe bhikkhave bhikkhuniyo ovaditthā』』ti vuccamānā adiṭṭhasaccattā tathāgate āghātaṃ bandhitvā apāyupagā bhaveyyuṃ, tasmā nesaṃ taṃ apāyupagataṃ pariharanto bhagavā aññeneva upāyena te bhikkhunovādato paribāhire kattukāmo imaṃ bhikkhunovādakasammutiṃ anujānīti veditabbo. Evaṃ idha paribāhire kattukāmatāya anujānitvā parato karontova 『『anujānāmi bhikkhave aṭṭhahaṅgehi samannāgata』』ntiādimāha. Imāni hi aṭṭhaṅgāni chabbaggiyānaṃ supinantenapi na bhūtapubbānīti.
Tattha sīlamassa atthīti sīlavā. Idāni yañca taṃ sīlaṃ, yathā ca taṃ tassa atthi nāma hoti, taṃ dassento 『『pātimokkhasaṃvarasaṃvuto』』tiādimāha. Tattha pātimokkhova saṃvaro pātimokkhasaṃvaro. Pātimokkhasaṃvarena saṃvuto samannāgatoti pātimokkhasaṃvarasaṃvuto.
Viharatīti vattati. Vuttañhetaṃ vibhaṅge –
『『Pātimokkhanti sīlaṃ patiṭṭhā ādi caraṇaṃ saṃyamo saṃvaro mokkhaṃ pamokkhaṃ kusalānaṃ dhammānaṃ samāpattiyā; saṃvaroti kāyiko avītikkamo vācasiko avītikkamo kāyikavācasiko avītikkamo. Saṃvutoti iminā pātimokkhasaṃvarena upeto hoti samupeto upagato samupagato upapanno samupapanno sampanno samannāgato, tena vuccati 『pātimokkhasaṃvarasaṃvuto』ti. Viharatīti iriyati vattati pāleti yapeti yāpeti carati viharati, tena vuccati 『viharatī』』』ti (vibha. 511-512).
Ācāragocarasampannoti micchājīvapaṭisedhakena na veḷudānādinā ācārena, vesiyādiagocaraṃ pahāya saddhāsampannakulādinā ca gocarena sampanno. Aṇumattesu vajjesu bhayadassāvīti appamattakesu vajjesu bhayadassāvī, tāni vajjāni bhayato dassanasīloti vuttaṃ hoti. Samādāya sikkhati sikkhāpadesūti adhisīlasikkhādibhāvena tidhā ṭhitesu sikkhāpadesu taṃ taṃ sikkhāpadaṃ samādāya sammā ādāya sādhukaṃ gahetvā avijahanto sikkhatīti attho. Ayamettha saṅkhepo, vitthāro pana yo icchati, tena visuddhimaggato gahetabbo.
Bahu sutamassāti bahussuto. Sutaṃ dhāretīti sutadharo; yadassa taṃ bahu sutaṃ nāma, taṃ na sutamattameva; atha kho naṃ dhāretīti attho. Mañjūsāyaṃ viya ratanaṃ sutaṃ sannicitamasminti sutasannicayo. Etena yaṃ so sutaṃ dhāreti, tassa mañjūsāya gopetvā sannicitaratanasseva cirakālenāpi avināsanaṃ dasseti. Idāni taṃ sutaṃ sarūpato dassento 『『ye te dhammā』』tiādimāha, taṃ verañjakaṇḍe vuttanayameva. Idaṃ panettha nigamanaṃ – tathārūpāssa dhammā bahussutā honti, tasmā bahussuto. Dhātā, tasmā sutadharo. Vacasā paricitā manasānupekkhitā, diṭṭhiyā suppaṭividdhā; tasmā sutasannicayo. Tattha vacasā paricitāti vācāya paguṇā katā. Manasānupekkhitāti manasā anupekkhitā, āvajjantassa dīpasahassena obhāsitā viya honti. Diṭṭhiyā suppaṭividdhāti atthato ca kāraṇato ca paññāya suṭṭhu paṭividdhā supaccakkhakatā honti.
- "諸比丘,我允許"在這裡,因為那些比丘被告知"諸比丘,你們不要教導比丘尼"時,由於沒有見到真理而對如來生起怨恨,可能會墮入惡道,因此世尊爲了避免他們墮入惡道,想用另一種方法使那些比丘遠離教導比丘尼,應該理解為允許這個教導比丘尼的同意。這樣在這裡爲了使他們遠離而允許后,後來才說"諸比丘,我允許具備八支"等。因為這八支是六群比丘連做夢都沒有過的。 其中"他有戒"是指持戒者。現在爲了說明什麼是戒,以及他如何擁有戒,而說"守護波羅提木叉律儀"等。其中波羅提木叉本身就是律儀,稱為波羅提木叉律儀。具足守護波羅提木叉律儀的人稱為守護波羅提木叉律儀者。 "安住"是指行為。這在《分別論》中說: "波羅提木叉是戒,是基礎,是開始,是行為,是約束,是防護,是解脫,是善法的成就;防護是指身體不違犯、語言不違犯、身語不違犯。防護是指具足、成就、達到、獲得、具備這個波羅提木叉律儀,因此稱為'守護波羅提木叉律儀'。安住是指行動、行為、保護、維持、生活、行走、居住,因此稱為'安住'"。 "具足行為和行處"是指以禁止邪命等而不是以送竹等行為,捨棄妓女等不當行處,以具信仰的家庭等作為行處而具足。"見微小罪過生怖畏"是指對微小的罪過生起怖畏,意思是以怖畏的態度看待那些罪過。"受持學處而學"是指在三種學處即增上戒學等中,受持、正確地接受、善加把握每一個學處而不放棄地學習。這是簡要說明,想要詳細解釋的人應該從《清凈道論》中獲取。 "他多聞"是指多聞者。"持聞"是指記住所聞;他那個所謂的多聞不僅僅是聽聞而已,而且還記住它的意思。"聞積聚"是指像珍寶箱中的珍寶一樣積聚所聞。這表明他所記住的,像珍寶箱中儲存的珍寶一樣長時間不會消失。現在爲了說明那個所聞的本質而說"那些法"等,這與毗蘭若品中所說的方法相同。這裡的結論是:他有這樣的法被多聞,因此是多聞者。記住,因此是持聞者。語言熟練、心意觀察、見解善通達,因此是聞積聚者。其中"語言熟練"是指用語言熟練。"心意觀察"是指用心觀察,對於思考的人來說就像被千盞燈照亮一樣。"見解善通達"是指從意義和原因上用智慧善加通達、完全明瞭。
Ayaṃ pana bahussuto nāma tividho hoti – nissayamuccanako, parisupaṭṭhāpako, bhikkhunovādakoti. Tattha nissayamuccanakena upasampadāya pañcavassena sabbantimena paricchedena dve mātikā paguṇā vācuggatā kātabbā pakkhadivasesu dhammasāvanatthāya suttantato cattāro bhāṇavārā, sampattānaṃ parikathanatthāya andhakavindamahārāhulovādaambaṭṭhasadiso eko kathāmaggo, saṅghabhattamaṅgalāmaṅgalesu anumodanatthāya tisso anumodanā, uposathapavāraṇādijānanatthaṃ kammākammavinicchayo , samaṇadhammakaraṇatthaṃ samādhivasena vā vipassanāvasena vā arahattapariyosānamekaṃ kammaṭṭhānaṃ, ettakaṃ uggahetabbaṃ. Ettāvatā hi ayaṃ bahussuto hoti cātuddiso, yattha katthaci attano issariyena vasituṃ labhati.
Parisupaṭṭhāpakena upasampadāya dasavassena sabbantimena paricchedena parisaṃ abhivinaye vinetuṃ dve vibhaṅgā paguṇā vācuggatā kātabbā, asakkontena tīhi janehi saddhiṃ parivattanakkhamā kātabbā, kammākammañca khandhakavattañca uggahetabbaṃ. Parisāya pana abhidhamme vinayanatthaṃ sace majjhimabhāṇako hoti mūlapaṇṇāsako uggahetabbo, dīghabhāṇakena mahāvaggo, saṃyuttabhāṇakena heṭṭhimā vā tayo vaggā mahāvaggo vā, aṅguttarabhāṇakena heṭṭhā vā upari vā upaḍḍhanikāyo uggahetabbo, asakkontena tikanipātato paṭṭhāya heṭṭhā uggahetumpi vaṭṭati. Mahāpaccariyaṃ pana 『『ekaṃ uggaṇhantena catukkanipātaṃ vā pañcakanipātaṃ vā gahetuṃ vaṭṭatī』』ti vuttaṃ. Jātakabhāṇakena sāṭṭhakathaṃ jātakaṃ uggahetabbaṃ, tato oraṃ na vaṭṭati. Dhammapadampi saha vatthunā uggahetuṃ vaṭṭatīti mahāpaccariyaṃ vuttaṃ. Tato tato samuccayaṃ katvā mūlapaṇṇāsakamattaṃ vaṭṭati, na vaṭṭatīti? 『『Na vaṭṭatī』』ti kurundaṭṭhakathāyaṃ paṭikkhittaṃ, itarāsu vicāraṇāyeva natthi. Abhidhamme kiñci uggahetabbanti na vuttaṃ. Yassa pana sāṭṭhakathampi vinayapiṭakaṃ abhidhammapiṭakañca paguṇaṃ, suttante ca vuttappakāro gantho natthi, parisaṃ upaṭṭhāpetuṃ na labhati. Yena pana suttantato vinayato ca vuttappamāṇo gantho uggahito, ayaṃ parisupaṭṭhāpako bahussuto hoti disāpāmokkho yenakāmaṅgamo, parisaṃ upaṭṭhāpetuṃ labhati.
Bhikkhunovādakena pana sāṭṭhakathāni tīṇi piṭakāni uggahetabbāni, asakkontena catūsu nikāyesu ekassa aṭṭhakathā paguṇā kātabbā, ekanikāyena hi sesanikāyesupi pañhaṃ kathetuṃ sakkhissati. Sattasu pakaraṇesu catuppakaraṇassa aṭṭhakathā paguṇā kātabbā, tattha laddhanayena hi sesapakaraṇesu pañhaṃ kathetuṃ sakkhissati. Vinayapiṭakaṃ pana nānatthaṃ nānākāraṇaṃ, tasmā taṃ saddhiṃ aṭṭhakathāya paguṇaṃ kātabbameva. Ettāvatā hi bhikkhunovādako bahussuto nāma hotīti.
- "多聞者"有三種類型 - 依賴解脫者、具足群體者、比丘尼教導者。在這裡,依賴解脫者通過五年的完全修行和兩個主要的戒律,必須在特定的日子進行法的宣講,依照經典的四種教導、爲了適應善緣而講述的如盲人和大羅睺的教導,單一的談話方式,爲了適應僧團的食物和吉祥的吉祥語而進行的三種吉祥話,關於安居和懺悔等的行為與非行為的區分,作為修行者的行為或智慧的修行,以至於達到阿羅漢的成果,應當理解為這些內容。這就是多聞者的簡要概述,在哪裡都能獲得其所需的權威。 "具足群體者"通過十年的完全修行和兩個主要的戒律,必須在群體中進行引導,進行兩個主要的分類,不能與三個人一起進行轉變,必須理解行為與行為的規範。若在群體中進行的關於《阿毗達摩》的教導,如果是中級的講者,必須理解為基礎五十,若是長篇講者,必須理解為大篇幅,若是相應的講者,必須理解為下篇的三種或大篇幅,若是增廣講者,必須理解為下或上或少量的。關於《大集經》說"一個人可以理解四個或五個部分",而關於《因緣經》說"與其他經典一起可以理解"。關於《因果經》,說"這些經典可以理解",因此《大集經》中說"基礎五十的部分可以理解,而不可以理解"?"不可以理解"在《鳥類經》中有反駁,而在其他經典中沒有討論。關於《阿毗達摩》是否有任何可理解的內容並沒有提到。若是有《鳥類經》也與《律藏》和《阿毗達摩》相應,那麼在經典中沒有提到的部分,無法建立群體。若是從經典和律藏中所說的量度被理解,這個具足群體者就是多聞者,能夠建立群體。 而關於比丘尼教導者,必須理解三種經典的《阿毗達摩》、律藏和《經藏》,若不能在四個教派中理解一個的《阿毗達摩》,因為一個教派能夠在其他教派中討論問題。在七個經典中,四個經典的《阿毗達摩》必須理解,基於所獲得的方式能夠在其他經典中討論問題。律藏並沒有不同的內容和不同的原因,因此必須與《阿毗達摩》的經典一起理解。至此,關於比丘尼教導者的多聞者的定義就完成了。
Ubhayānikho panassātiādi pana yasmā aññasmiṃ sakale navaṅgepi bāhussacce sati sāṭṭhakathaṃ vinayapiṭakaṃ vinā na vaṭṭatiyeva, tasmā visuṃ vuttaṃ. Tattha vitthārenāti ubhatovibhaṅgena saddhiṃ. Svāgatānīti suṭṭhu āgatāni. Yathā āgatāni pana svāgatāni honti, taṃ dassetuṃ 『『suvibhattānī』』tiādi vuttaṃ. Tattha suvibhattānīti suṭṭhu vibhattāni padapaccābhaṭṭhasaṅkaradosavirahitāni. Suppavattīnīti paguṇāni vācuggatāni. Suvinicchitāni suttasoti khandhakaparivārato āharitabbasuttavasena suṭṭhu vinicchitāni. Anubyañjanasoti akkharapadapāripūriyā ca suvinicchitāni akhaṇḍāni aviparītakkharāni. Etena aṭṭhakathā dīpitā, aṭṭhakathāto hi esa vinicchayo hotīti.
Kalyāṇavācoti sithiladhanitādīnaṃ yathāvidhānavacanena parimaṇḍalapadabyañjanāya poriyā vācāya samannāgato vissaṭṭhāya anelagaḷāya atthassa viññāpaniyā. Kalyāṇavākkaraṇoti madhurassaro, mātugāmo hi sarasampattirato, tasmā parimaṇḍalapadabyañjanampi vacanaṃ sarasampattirahitaṃ hīḷeti. Yebhuyyena bhikkhunīnaṃ piyo hoti manāpoti sabbāsaṃ piyo nāma dullabho, bahutarānaṃ pana paṇḍitānaṃ bhikkhunīnaṃ sīlācārasampattiyā piyo hoti manavaḍḍhanako. Paṭibalo hoti bhikkhuniyo ovaditunti suttañca kāraṇañca dassento vaṭṭabhayena tajjetvā bhikkhuniyo ovadituṃ tādisaṃ dhammaṃ desetuṃ samattho hoti. Kāsāyavatthavasanāyāti kāsāyavatthanivatthāya. Garudhammanti gihikāle bhikkhuniyā kāyasaṃsaggaṃ vā sikkhamānāsāmaṇerīsu methunadhammaṃ vā anajjhāpannapubbo hoti. Mātugāmo hi pubbe katamanussaranto saṃvare ṭhitassāpi dhammadesanāya gāravaṃ na karoti. Atha vā tasmiyeva asaddhamme cittaṃ uppādeti. Vīsativasso vāti upasampadāya vīsativasso tato atirekavasso vā. Evarūpo hi visabhāgehi vatthūhi punappunaṃ samāgacchantopi daharo viya sahasā sīlavināsaṃ na pāpuṇāti, attano vayaṃ paccavekkhitvā ayuttaṭṭhāne chandarāgaṃ vinetuṃ paṭibalo hoti, tena vuttaṃ – 『『vīsativasso vā hoti atirekavīsativasso vā』』ti.
Ettha ca 『『sīlavā』』tiādi ekamaṅgaṃ, 『『bahussuto hotī』』tiādi dutiyaṃ, 『『ubhayāni kho panassā』』tiādi tatiyaṃ, 『『kalyāṇavāco hoti kalyāṇavākkaraṇo』』ti catutthaṃ, 『『yebhuyyena bhikkhunīnaṃ piyo hoti manāpo』』ti pañcamaṃ, 『『paṭibalo hoti bhikkhuniyo ovaditu』』nti chaṭṭhaṃ, 『『na kho paneta』』ntiādi sattamaṃ, 『『vīsativasso』』tiādi aṭṭhamanti veditabbaṃ.
148.Ñatticatutthenāti pubbe vatthusmiṃ vutteneva. Garudhammehīti garukehi dhammehi, te hi gāravaṃ katvā bhikkhunīhi sampaṭicchitabbattā garudhammāti vuccanti. Ekatoupasampannāyāti ettha bhikkhunīnaṃ santike ekatoupasampannāya, yo garudhammena ovadati, tassa dukkaṭaṃ. Bhikkhūnaṃ santike upasampannāya pana yathāvatthukameva.
這些是用於語言學術用途,以下是完整的簡體中文直譯: "兩者都"等,因為即使在其他完整的九分教中有多聞,如果沒有《律藏》及其註釋也是不行的,所以單獨提出。其中"詳細地"是指連同兩種分別。"善來"是指很好地來到。爲了說明如何來到才是善來,所以說"善分別"等。其中"善分別"是指很好地分別,沒有詞句顛倒混亂的過失。"善轉"是指熟練,能夠朗誦。"善決定經"是指從《犍度》和《附隨》中引用經文而很好地決定。"隨文"是指以字句圓滿而善決定,完整無缺,字母不顛倒。這表示註釋,因為這種決定是從註釋而來的。 "善語"是指具足柔和有力等如法語言,圓滿詞句,優雅的語言,清晰無礙,能表達意義。"善言辭"是指聲音悅耳,因為女人喜歡聲音優美,所以即使詞句圓滿的語言如果沒有聲音優美也會被輕視。"大多數比丘尼喜愛、滿意"是指所有人都喜愛是很難得的,但大多數有智慧的比丘尼因為戒行具足而喜愛、滿意。"有能力教導比丘尼"是指能夠顯示經文和理由,以輪迴的恐怖警告而教導比丘尼,能夠宣說這樣的法。"穿著袈裟"是指穿著染色的衣服。"重法"是指在家時沒有與比丘尼身體接觸或與式叉摩那、沙彌尼行淫。因為女人回憶起以前所做的事,即使住于律儀中也不會尊重說法。或者會對那種非法生起心。"二十歲"是指受具足戒二十歲或超過二十歲。因為這樣的人即使反覆遇到異性的事物,也不會像年輕人那樣突然毀壞戒律,能夠觀察自己的年齡,有能力在不適當的地方調伏欲貪,所以說"二十歲或超過二十歲"。 這裡"持戒"等是第一支,"多聞"等是第二支,"兩者都"等是第三支,"善語、善言辭"是第四支,"大多數比丘尼喜愛、滿意"是第五支,"有能力教導比丘尼"是第六支,"不曾"等是第七支,"二十歲"等是第八支,應當如此理解。 148. "白四羯磨"是指前面所說的事。"重法"是指重要的法,因為比丘尼應該恭敬地接受,所以稱為重法。"一邊受具足戒"這裡是指在比丘尼那裡一邊受具足戒,如果用重法教導她,犯惡作。但對於在比丘那裡受具足戒的,則按照事實而定。
149.Pariveṇaṃ sammajjitvāti sace pāto asammaṭṭhaṃ sammaṭṭhampi vā puna tiṇapaṇṇādīhi uklāpaṃ pādappahārehi ca vikiṇṇavālikaṃ jātaṃ, sammajjitabbaṃ. Asammaṭṭhañhi taṃ disvā 『『ayyo attano nissitake daharabhikkhūpi vattapaṭipattiyaṃ na yojeti, dhammaṃyeva kathetī』』ti tā bhikkhuniyo asotukāmā viya bhaveyyuṃ. Tena vuttaṃ – 『『pariveṇaṃ sammajjitvā』』ti. Antogāmato pana bhikkhuniyo āgacchantiyo pipāsitā ca kilantā ca honti, tā pānīyañca hatthapādamukhasītalakaraṇañca paccāsīsanti, tasmiñca asati purimanayeneva agāravaṃ janetvā asotukāmāpi honti . Tena vuttaṃ – 『『pānīyaṃ paribhojanīyaṃ upaṭṭhapetvā』』ti.
Āsananti nīcapīṭhakaphalakataṭṭikakaṭasārakādibhedaṃ antamaso sākhābhaṅgampi 『『idaṃ tāsaṃ āsanaṃ bhavissatī』』ti evaṃ āsanaṃ paññapetvā. Dhammadesanāpattimocanatthaṃ pana dutiyo icchitabbo. Tena vuttaṃ – 『『dutiyaṃ gahetvā nisīditabba』』nti. Nisīditabbanti na vihārapaccante, atha kho vihāramajjhe uposathāgārassa vā bhojanasālāya vā dvāre sabbesaṃ osaraṇaṭṭhāne nisīditabbaṃ. Samaggātthāti sabbā āgatatthāti attho. Vattantīti āgacchanti; paguṇā vācuggatāti attho. Niyyādetabboti appetabbo. Osāretabboti pāḷi vattabbā. Vassasatūpasampannāyātiādi vattabbapāḷidassanaṃ.
Tattha sāmīcikammanti maggasampadānabījanapānīyāpucchanādikaṃ anucchavikavattaṃ. Ettha ca bhikkhuniyā bhikkhussa abhivādanaṃ nāma antogāme vā bahigāme vā antovihāre vā bahivihāre vā antaraghare vā rathikāya vā antamaso rājussāraṇāyapi vattamānāya deve vassamāne sakaddamāya bhūmiyā chattapattahatthāyapi hatthiassādīhi anubaddhāyapi kātabbameva. Ekābaddhāya pāḷiyā bhikkhācāraṃ pavisante disvā ekasmiṃ ṭhāne 『『vandāmi ayyā』』ti vandituṃ vaṭṭati. Sace antarantarā dvādasahatthe muñcitvā gacchanti, visuṃ visuṃ vanditabbā. Mahāsannipāte nisinne ekasmiṃyeva ṭhāne vandituṃ vaṭṭati. Esa nayo añjalikammepi. Yattha katthaci nisinnāya pana paccuṭṭhānaṃ kātabbaṃ, tassa tassa sāmīcikammassa anurūpe padese ca kāle ca taṃ taṃ kātabbaṃ.
Sakkatvāti yathā kato sukato hoti, evaṃ katvā. Garuṃkatvāti tattha gāravaṃ janetvā. Mānetvāti manena piyaṃ katvā. Pūjetvāti imesaṃyeva tiṇṇaṃ kiccānaṃ karaṇena pūjetvā. Anatikkamanīyoti na atikkamitabbo.
- "打掃庭院"是指如果早上沒有打掃或雖然打掃過但又被草葉等弄髒,或被腳步踩散了沙子,就應該再打掃。因為如果看到沒有打掃,那些比丘尼會想"尊者連自己的依止弟子年輕比丘都不讓他們履行職責,只是講法",就會不想聽法。因此說"打掃庭院"。從村子裡來的比丘尼會口渴和疲勞,她們期待飲用水和冷水洗手腳和臉,如果沒有這些,就像前面說的那樣會產生不恭敬,也不想聽法。因此說"準備飲用水和洗用水"。 "座位"是指準備低凳、木板、草蓆、椅子等各種座位,甚至樹枝,想著"這將是她們的座位"。但爲了講法和解除犯戒,需要第二個人。因此說"應該帶一個同伴坐下"。"應該坐下"不是在寺院邊緣,而是在寺院中央布薩堂或食堂的門口,所有人聚集的地方坐下。"和合"是指全都來到的意思。"來"是指到來;意思是熟練地朗誦。"應該交付"是指應該給予。"應該誦"是指應該誦經文。"受具足戒一百年"等是顯示應該誦的經文。 其中"恭敬"是指適當的禮儀,如讓路、給予、扇扇子、問候等。這裡比丘尼向比丘頂禮,無論是在村內或村外,寺內或寺外,房內或街道上,即使在國王宣告時,在下雨天泥濘的地上,即使手持傘和缽,即使被大象馬等追趕,也應該做。看到一連串的比丘進入乞食,在一個地方說"我頂禮尊者們"是可以的。如果中間相隔十二肘行走,應該分別頂禮。在大集會坐下時,在一個地方頂禮是可以的。合掌也是同樣的道理。但無論坐在哪裡都應該起立,在適合每種恭敬行為的地方和時間都應該做。 "恭敬"是指做得好像做得很好一樣。"尊重"是指對此生起恭敬。"尊敬"是指以意念使之可愛。"供養"是指通過做這三種事而供養。"不應違越"是指不應該違背。
Abhikkhuke āvāseti ettha sace bhikkhunupassayato aḍḍhayojanabbhantare ovādadāyakā bhikkhū na vasanti, ayaṃ abhikkhuko āvāso nāma. Ettha vassaṃ na vasitabbaṃ. Vuttañhetaṃ – 『『abhikkhuko nāma āvāso na sakkā hoti ovādāya vā saṃvāsāya vā gantu』』nti (pāci. 1048). Na ca sakkā tato paraṃ pacchābhattaṃ gantvā dhammaṃ sutvā āgantuṃ. Sace tattha vassaṃ vasituṃ anicchamānā bhikkhuniyo ñātakā vā upaṭṭhākā vā evaṃvadanti – 『『vasatha, ayye, mayaṃ bhikkhū ānessāmā』』ti vaṭṭati. Sace pana vuttappamāṇe padese vassaṃ upagantukāmā bhikkhū āgantvā sākhāmaṇḍapepi ekarattaṃ vutthā honti; na nimantitā hutvā gantukāmā. Ettāvatāpi sabhikkhuko āvāso hoti, ettha vassaṃ upagantuṃ vaṭṭati. Upagacchantīhi ca pakkhassa terasiyaṃyeva bhikkhū yācitabbā – 『『mayaṃ ayyā tumhākaṃ ovādena vasissāmā』』ti. Yato pana ujunā maggena aḍḍhayojane bhikkhūnaṃ vasanaṭṭhānaṃ, tena pana maggena gacchantīnaṃ jīvitantarāyo vā brahmacariyantarāyo vā hoti, aññena maggena gacchantīnaṃ atirekaḍḍhayojanaṃ hoti, ayaṃ abhikkhukāvāsaṭṭhāneyeva tiṭṭhati. Sace pana tato gāvutamatte añño bhikkhunupassayo khemaṭṭhāne hoti, tāhi bhikkhunīhi tā bhikkhuniyo yācitvā puna gantvā bhikkhū yācitabbā 『『ayyā amhākaṃ ujumagge antarāyo atthi, aññena maggena atirekaḍḍhayojanaṃ hoti. Antarāmagge pana amhākaṃ upassayato gāvutamatte añño bhikkhunupassayo atthi, ayyānaṃ santikā tattha āgataovādena vasissāmā』』ti. Tehi bhikkhūhi sampaṭicchitabbaṃ. Tato tāhi bhikkhunīhi taṃ bhikkhunupassayaṃ āgantvā uposatho kātabbo, tā vā bhikkhuniyo disvā attano upassayameva gantvā kātumpi vaṭṭati.
Sace pana vassaṃ upagantukāmā bhikkhū cātuddase vihāraṃ āgacchanti, bhikkhunīhi ca 『『idha ayyā vassaṃ vasissathā』』ti pucchitā 『『āmā』』ti vatvā puna tāhi 『『tenahi ayyā mayampi tumhākaṃ ovādaṃ anujīvantiyo vasissāmā』』ti vuttā dutiyadivase gāme bhikkhācārasampadaṃ apassantā 『『na sakkā idha vasitu』』nti pakkamanti. Atha tā bhikkhuniyo uposathadivase vihāraṃ gantvā bhikkhū na passanti, ettha kiṃ kātabbanti? Yattha bhikkhū vasanti, tattha gantvā pacchimikāya vassaṃ upagantabbaṃ. 『『Pacchimikāya vassaṃ upagantuṃ āgamissantī』』ti vā ābhogaṃ katvā āgatānaṃ santike ovādena vasitabbaṃ. Sace pana pacchimikāyapi na keci āgacchanti, antarāmagge ca rājabhayaṃ vā corabhayaṃ vā dubbhikkhaṃ vā hoti, abhikkhukāvāse vasantiyā āpatti, vassacchedaṃ katvā gacchantiyāpi āpatti, sā rakkhitabbā. Āpadāsu hi abhikkhuke āvāse vasantiyā anāpatti vuttā. Sace āgantvā vassaṃ upagatā bhikkhū puna kenaci kāraṇena pakkamanti, vasitabbameva. Vuttañhetaṃ – 『『anāpatti vassūpagatā bhikkhū pakkantā vā honti vibbhantā vā kālaṅkatā vā pakkhasaṅkantā vā āpadāsu ummattikāya ādikammikāyā』』ti. Pavārentiyā pana yattha bhikkhū atthi, tattha gantvā pavāretabbaṃ.
這些是用於語言學術用途,以下是完整的簡體中文直譯: 在無比丘的住處,這裡如果在比丘尼住處半由旬內沒有能給予教誡的比丘居住,這就稱為無比丘的住處。在這裡不應該安居。因為這樣說:"無比丘的住處是指不能爲了教誡或共住而去的地方。"也不能在那之外午後去聽法再回來。如果不想在那裡安居的比丘尼的親戚或施主這樣說:"尊者們,你們住下吧,我們會帶比丘來",這是可以的。但是如果想在規定範圍內安居的比丘來到后,即使只在樹枝搭建的棚子里住一夜;不是被邀請而想離開的。僅僅這樣也成為有比丘的住處,在這裡安居是可以的。安居時應該在十三日就請求比丘:"尊者們,我們將依您們的教誡而住。"但是如果直線距離半由旬有比丘的住處,但走那條路有生命危險或梵行危險,走其他路程超過半由旬,這仍然算作無比丘住處。如果從那裡一牛吼距離有另一個安全的比丘尼住處,那些比丘尼應該請求那些比丘尼,再去請求比丘:"尊者們,我們的直線路上有危險,走其他路程超過半由旬。但是中途一牛吼距離有另一個比丘尼住處,我們將依尊者們那裡得到的教誡而住。"那些比丘應該同意。然後那些比丘尼應該來到那個比丘尼住處舉行布薩,或者看到那些比丘尼后回到自己的住處舉行也可以。 如果想安居的比丘在十四日來到寺院,比丘尼問"尊者們會在這裡安居嗎?",回答"是的",然後她們又說"那麼尊者們,我們也將依您們的教誡而住",第二天看到村裡乞食不好就說"不能在這裡住"而離開。然後那些比丘尼在布薩日去寺院看不到比丘,這時應該怎麼辦?應該去比丘住的地方在後安居期安居。或者想著"他們會來后安居期安居"而等待,在來的人那裡依教誡而住。如果后安居期也沒有人來,中途又有王難、盜難或饑荒,在無比丘住處住犯戒,破安居而離開也犯戒,應該保護這個戒。因為說在危難時在無比丘住處住不犯戒。如果來安居的比丘後來因某些原因離開,也應該繼續住。因為這樣說:"如果安居的比丘離開、還俗、死亡、改變派別,或在危難時,或瘋狂的,或最初的犯戒者,不犯戒。"但是自恣時應該去有比丘的地方自恣。
Anvaddhamāsanti addhamāse addhamāse. Dve dhammā paccāsīsitabbāti dve dhammā icchitabbā. Uposathapucchakanti uposathapucchanaṃ, tattha pannarasike uposathe pakkhassa cātuddasiyaṃ cātuddasike terasiyaṃ gantvā uposatho pucchitabbo. Mahāpaccariyaṃ pana 『『pakkhassa terasiyaṃyeva gantvā 『ayaṃ uposatho cātuddasiko pannarasiko』ti pucchitabba』』nti vuttaṃ. Uposathadivase ovādatthāya upasaṅkamitabbaṃ. Pāṭipadadivasato pana paṭṭhāya dhammasavanatthāya gantabbaṃ. Iti bhagavā aññassa kammassa okāsaṃ adatvā nirantaraṃ bhikkhunīnaṃ bhikkhūnaṃ santike gamanameva paññapesi. Kasmā? Mandapaññattā mātugāmassa. Mandapañño hi mātugāmo, tasmā niccaṃ dhammasavanaṃ bahūpakāraṃ. Evañca sati 『『yaṃ mayaṃ jānāma, tameva ayyā jānantī』』ti mānaṃ akatvā bhikkhusaṅghaṃ payirūpāsamānā sātthikaṃ pabbajjaṃ karissanti, tasmā bhagavā evamakāsi. Bhikkhuniyopi 『『yathānusiṭṭhaṃ paṭipajjissāmā』』ti sabbāyeva nirantaraṃ vihāraṃ upasaṅkamiṃsu. Vuttañhetaṃ –
『『Tena kho pana samayena sabbo bhikkhunisaṅgho ovādaṃ gacchati. Manussā ujjhāyanti khiyyanti vipācenti 『jāyāyo imā imesaṃ, jāriyo imā imesaṃ, idānime imāhi saddhiṃ abhiramissantī』ti. Bhagavato etamatthaṃ ārocesuṃ – 『na, bhikkhave, sabbena bhikkhunisaṅghena ovādo gantabbo, gaccheyya ce, āpatti dukkaṭassa. Anujānāmi bhikkhave catūhi pañcahi bhikkhunīhi ovādaṃ gantu』nti. Punapi tatheva ujjhāyiṃsu. Puna bhagavā 『anujānāmi, bhikkhave, dve tisso bhikkhuniyo ovādaṃ gantu』』』nti āha.
Tasmā bhikkhunisaṅghena dve tisso bhikkhuniyo yācitvā pesetabbā – 『『ethayye, bhikkhusaṅghaṃ ovādūpasaṅkamanaṃ yācatha, bhikkhunisaṅgho ayyā…pe… ovādūpasaṅkamana』』nti (cūḷava. 413). Tāhi bhikkhunīhi ārāmaṃ gantabbaṃ. Tato ovādapaṭiggāhakaṃ ekaṃ bhikkhuṃ upasaṅkamitvā vanditvā so bhikkhu ekāya bhikkhuniyā evamassa vacanīyo 『『bhikkhunisaṅgho, ayya, bhikkhusaṅghassa pāde vandati, ovādūpasaṅkamanañca yācati, labhatu kira ayya bhikkhunisaṅgho ovādūpasaṅkamana』』nti. Tena bhikkhunā pātimokkhuddesako bhikkhu upasaṅkamitvā evamassa vacanīyo 『『bhikkhunisaṅgho bhante bhikkhusaṅghassa pāde vandati, ovādūpasaṅkamanañca yācati, labhatu kira bhante bhikkhunisaṅgho ovādūpasaṅkamana』』nti. Pātimokkhuddesakena vattabbo 『『atthi koci bhikkhu bhikkhunovādako sammato』』ti. Sace hoti koci bhikkhu bhikkhunovādako sammato, pātimokkhuddesakena vattabbo 『『itthannāmo bhikkhu bhikkhunovādako sammato, taṃ bhikkhunisaṅgho upasaṅkamatū』』ti.
Sace na hoti koci bhikkhu bhikkhunovādako sammato, pātimokkhuddesakena vattabbo – 『『ko āyasmā ussahati bhikkhuniyo ovaditu』』nti. Sace koci bhikkhu ussahati bhikkhuniyo ovadituṃ, so ca hoti aṭṭhahaṅgehi samannāgato, sammannitvā vattabbo – 『『itthannāmo bhikkhu bhikkhunovādako sammato, taṃ bhikkhunisaṅgho upasaṅkamatū』』ti.
- "在半月"是指在半月的半月。兩個法應該被請求。關於布薩的詢問,在第十五日的布薩日,應該詢問比丘的教誡。在大布薩日,應該詢問"這位比丘的布薩是第十五日的布薩"。在布薩日爲了接受教誡應該走近。自修日開始,爲了聽法應該前往。因此佛陀沒有給其他事務的機會,一直指示比丘尼們去比丘那裡。為什麼?因為女人的智慧較低。因為女人的智慧低,所以常常聽法是非常有益的。如此一來,"我們所知道的,她們也知道"的想法不成立,比丘僧團將會進行有益的出家。因此佛陀如此安排。比丘尼們也說"我們將按照所教導的去修行",於是她們都不斷地走向寺院。這樣說過—— "因此在那個時候,所有的比丘尼僧團都去接受教誡。人們感到憤怒、減少、分裂『這些是她們的丈夫、這些是她們的妻子,現在這些與她們在一起享樂』。佛陀對此事告知——『不,比丘們,所有比丘尼僧團都應去接受教誡,如果去的話,會犯重罪。我允許比丘們帶四到五個比丘尼去接受教誡。"再一次她們感到憤怒。佛陀再次說"我允許比丘們帶兩到三位比丘尼去接受教誡"。 因此比丘尼僧團應請求兩到三位比丘——"請來,請求比丘僧團接受教誡,比丘僧團的尊者……請求接受教誡"。那些比丘尼應前往園中。然後應當走近一位接受教誡的比丘,頂禮后,那位比丘應對一位比丘尼說"比丘僧團尊者,向比丘僧團的足下頂禮,並請求接受教誡,愿比丘僧團接受教誡"。因此,接受教誡的比丘應走近並對她說"比丘僧團尊者,向比丘僧團的足下頂禮,並請求接受教誡,愿比丘僧團接受教誡"。由接受教誡的比丘應說"是否有比丘是被認為可以教導比丘尼的?"如果有一位比丘被認為可以教導比丘尼,由接受教誡的比丘應說"這位比丘是被認為可以教導比丘尼的,請比丘僧團走近"。 如果沒有任何比丘被認為可以教導比丘尼,由接受教誡的比丘應說"誰願意教導比丘尼?"如果有比丘願意教導比丘尼,他應具備八個條件,並被認可地說"這位比丘是被認為可以教導比丘尼的,請比丘僧團走近"。
Sace pana koci na ussahati bhikkhuniyo ovadituṃ, pātimokkhuddesakena vattabbo – 『『natthi koci bhikkhu bhikkhunovādako sammato, pāsādikena bhikkhunisaṅgho sampādetū』』ti. Ettāvatā hi sakalaṃ sikkhattayasaṅgahaṃ sāsanamārocitaṃ hoti. Tena bhikkhunā 『『sādhū』』ti sampaṭicchitvā pāṭipade bhikkhunīnaṃ ārocetabbaṃ. Bhikkhunisaṅghenapi tā bhikkhuniyo pesetabbā 『『gacchathayye, pucchatha 『kiṃ ayya labhati bhikkhunisaṅgho ovādūpasaṅkamana』』』nti. Tāhi 『『sādhu ayye』』ti sampaṭicchitvā ārāmaṃ gantvā taṃ bhikkhuṃ upasaṅkamitvā evaṃ vattabbaṃ – 『『kiṃ ayya labhati bhikkhunisaṅgho ovādūpasaṅkamana』』nti. Tena vattabbaṃ – 『『natthi koci bhikkhu bhikkhunovādako sammato, pāsādikena bhikkhunisaṅgho sampādetū』』ti. Tāhi 『『sādhu ayyā』』ti sampaṭicchitabbaṃ. Ekato āgatānaṃ vasena cetaṃ vuttaṃ, tāsu pana ekāya bhikkhuniyā vattabbañca sampaṭicchitabbañca, itarā tassā sahāyikā.
Sace pana bhikkhunisaṅgho vā bhikkhusaṅgho vā na pūrati, ubhayatopi vā gaṇamattameva puggalamattaṃ vā hoti, ekā bhikkhunī vā bahūhi bhikkhunupassayehi ovādatthāya pesitā hoti, tatrāyaṃ vacanakkamo – 『『bhikkhuniyo ayya bhikkhusaṅghassa pāde vandanti, ovādūpasaṅkamanañca yācanti, labhantu kira ayya bhikkhuniyo ovādūpasaṅkamana』』nti. 『『Ahaṃ ayya bhikkhusaṅghassa pāde vandāmi; ovādūpasaṅkamanañca yācāmi, labhāmahaṃ ayya ovādūpasaṅkamana』』nti.
『『Bhikkhunisaṅgho ayya ayyānaṃ pāde vandati, ovādūpasaṅkamanañca yācati, labhatu kira ayya bhikkhunīsaṅgho ovādūpasaṅkamana』』nti. 『『Bhikkhuniyo ayya ayyānaṃ pāde vandanti, ovādūpasaṅkamanañca yācanti, labhantu kira ayya bhikkhuniyo ovādūpasaṅkamana』』nti. 『『Ahaṃ ayya ayyānaṃ pāde vandāmi, ovādūpasaṅkamanañca yācāmi, labhāmahaṃ ayya ovādūpasaṅkamana』』nti.
『『Bhikkhunisaṅgho ayya ayyassa pāde vandati, ovādūpasaṅkamanañca yācati, labhatu kira ayya bhikkhunisaṅgho ovādūpasaṅkamana』』nti. 『『Bhikkhuniyo ayya ayyassa pāde vandanti ; ovādūpasaṅkamanañca yācanti, labhantu kira ayya bhikkhuniyo ovādūpasaṅkamana』』nti. 『『Ahaṃ ayya ayyassa pāde vandāmi, ovādūpasaṅkamanañca yācāmi, labhāmahaṃ ayya ovādūpasaṅkamana』』nti.
『『Bhikkhunisaṅgho ca ayya bhikkhuniyo ca bhikkhunī ca bhikkhusaṅghassa ayyānaṃ ayyassa pāde vandati vandanti vandati, ovādūpasaṅkamanañca yācati yācanti yācati, labhatu kira labhantu kira labhatu kira ayya bhikkhunisaṅgho ca bhikkhuniyo ca bhikkhunī ca ovādūpasaṅkamana』』nti.
Tenapi bhikkhunā uposathakāle evaṃ vattabbaṃ – 『『bhikkhuniyo bhante bhikkhusaṅghassa pāde vandanti, ovādūpasaṅkamanañca yācanti, labhantu kira bhante bhikkhuniyo ovādūpasaṅkamana』』nti. 『『Bhikkhunī bhante bhikkhusaṅghassa pāde vandati, ovādūpasaṅkamanañca yācati, labhatu kira bhante bhikkhunī ovādūpasaṅkamana』』nti.
『『Bhikkhunisaṅgho bhante, bhikkhuniyo bhante, bhikkhunī bhante āyasmantānaṃ pāde vandati, ovādūpasaṅkamanañca yācati, labhatu kira bhante bhikkhunī ovādūpasaṅkamana』』nti.
- "如果沒有人願意教導比丘尼, 應該由接受教誡的比丘說——『沒有比丘被認為可以教導比丘尼, 請讓比丘僧團來實現』。"因此整個教義的修行應被傳達。於是比丘應該接受"好"的迴應並向比丘尼們傳達。比丘僧團也應派遣那些比丘尼——"請去, 詢問『尊者, 比丘僧團能否接受教誡』"。她們應迴應"好, 尊者",然後前往園中, 接近那位比丘, 這樣說——"尊者, 比丘僧團能否接受教誡"。因此應說——"沒有比丘被認為可以教導比丘尼, 請讓比丘僧團來實現"。她們應迴應"好"。這是針對那些一起到來的比丘尼說的, 其中一位比丘尼應被接受, 其他的應是她的助手。 如果比丘僧團或比丘僧團不滿, 兩者都應只有少數人, 一位比丘尼或多位比丘尼被派遣去接受教誡, 在那裡應這樣說——"比丘尼們向比丘僧團的足下頂禮, 請求接受教誡, 愿比丘尼們接受教誡"。"我向比丘僧團的足下頂禮; 請求接受教誡, 愿我能接受教誡"。 "比丘僧團向尊者們的足下頂禮, 請求接受教誡, 愿比丘僧團接受教誡"。"比丘尼們向尊者們的足下頂禮, 請求接受教誡, 愿比丘尼們接受教誡"。"我向尊者們的足下頂禮, 請求接受教誡, 愿我能接受教誡"。 "比丘僧團向尊者的足下頂禮, 請求接受教誡, 愿比丘僧團接受教誡"。"比丘尼們向尊者的足下頂禮; 請求接受教誡, 愿比丘尼們接受教誡"。"我向尊者的足下頂禮, 請求接受教誡, 愿我能接受教誡"。 "比丘僧團和比丘尼們向比丘僧團的足下頂禮, 請求接受教誡, 愿比丘僧團和比丘尼們接受教誡"。 因此在布薩時, 應該這樣說——"比丘尼們, 尊者, 向比丘僧團的足下頂禮, 請求接受教誡, 愿比丘尼們接受教誡"。"比丘尼, 尊者, 向比丘僧團的足下頂禮, 請求接受教誡, 愿比丘尼接受教誡"。 "比丘僧團, 尊者, 比丘尼們, 尊者, 向尊者們的足下頂禮, 請求接受教誡, 愿比丘尼們接受教誡"。
『『Bhikkhunisaṅgho ca bhante, bhikkhuniyo ca bhikkhunī ca bhikkhusaṅghassa āyasmantānaṃ pāde vandati vandanti vandati, ovādūpasaṅkamanañca yācati yācanti yācati, labhatu kira labhantu kira labhatu kira bhante bhikkhunisaṅgho ca bhikkhuniyo ca bhikkhunī ca ovādūpasaṅkamana』』nti.
Pātimokkhuddesakenāpi sace sammato bhikkhu atthi, purimanayeneva taṃ bhikkhuniyo, taṃ bhikkhunī, taṃ bhikkhunisaṅgho ca bhikkhuniyo ca bhikkhunī ca upasaṅkamantu upasaṅkamatu upasaṅkamatūti vattabbaṃ. Sace natthi, pāsādikena bhikkhunisaṅgho ca bhikkhuniyo ca bhikkhunī ca sampādetu sampādentu sampādetūti vattabbaṃ.
Ovādapaṭiggāhakena pāṭipade paccāharitvā tatheva vattabbaṃ. Ovādaṃ pana bālagilānagamike ṭhapetvā añño sacepi āraññako hoti, appaṭiggahetuṃ na labhati. Vuttañhetaṃ bhagavatā –
『『Anujānāmi , bhikkhave, ṭhapetvā bālaṃ ṭhapetvā gilānaṃ ṭhapetvā gamikaṃ avasesehi ovādaṃ gahetu』』nti (cūḷava. 414).
Tattha yo cātuddasikapannarasikesu vā uposathesu pāṭipade vā gantukāmo, so gamiko dutiyapakkhadivase gacchantopi aggahetuṃ na labhati, 『『na, bhikkhave, ovādo na gahetabbo, yo na gaṇheyya, āpatti dukkaṭassā』』ti (cūḷava. 414) vuttaṃ āpattiṃ āpajjatiyeva. Ovādaṃ gahetvā ca uposathagge anārocetuṃ vā pāṭipade bhikkhunīnaṃ apaccāharituṃ vā na vaṭṭati. Vuttañhetaṃ –
『『Na, bhikkhave, ovādo na ārocetabbo. Yo na āroceyya, āpatti dukkaṭassā』』ti (cūḷava. 415).
Aparampi vuttaṃ –
『『Na, bhikkhave, ovādo na paccāharitabbo. Yo na paccāhareyya, āpatti dukkaṭassā』』ti (cūḷava. 415).
Tattha āraññakena paccāharaṇatthaṃ saṅketo kātabbo. Vuttañhetaṃ – 『『anujānāmi, bhikkhave, āraññakena bhikkhunā ovādaṃ gahetuṃ, saṅketañca kātuṃ, atra paṭiharissāmī』』ti. Tasmā āraññako bhikkhu sace bhikkhunīnaṃ vasanagāme bhikkhaṃ labhati, tattheva caritvā bhikkhuniyo disvā ārocetvā gantabbaṃ. No cassa tattha bhikkhā sulabhā hoti, sāmantagāme caritvā bhikkhunīnaṃ gāmaṃ āgamma tatheva kātabbaṃ. Sace dūraṃ gantabbaṃ hoti, saṅketo kātabbo – 『『ahaṃ amukaṃ nāma tumhākaṃ gāmadvāre sabhaṃ vā maṇḍapaṃ vā rukkhamūlaṃ vā upasaṅkamissāmi, tattha āgaccheyyāthā』』ti . Bhikkhunīhi tattha gantabbaṃ, agantuṃ na labbhati. Vuttañhetaṃ – 『『na, bhikkhave, bhikkhuniyā saṅketaṃ na gantabbaṃ. Yā na gaccheyya, āpatti dukkaṭassā』』ti (cūḷava. 415).
Ubhatosaṅghe tīhi ṭhānehi pavāretabbanti ettha bhikkhunīhi cātuddase attanā pavāretvā uposathe bhikkhusaṅghe pavāretabbaṃ. Vuttañhetaṃ –
『『Anujānāmi , bhikkhave, ajjatanāya pavāretvā aparajju bhikkhusaṅghaṃ pavāretu』』nti (cūḷava. 427).
- "比丘僧團、尊者、比丘尼、比丘、比丘尼們向比丘僧團的足下頂禮、請求接受教誡、愿比丘僧團、比丘尼、比丘們都能接受教誡"。 如果有合適的比丘, 應該由接受教誡的比丘說——"請讓比丘尼、比丘、比丘僧團來接近、接近、接近"。如果沒有, 應該由比丘僧團、比丘和比丘尼們說——"請讓比丘僧團來實現"。 由接受教誡的比丘應當在適當的情況下這樣說。除了愚者和病人, 如果有其他人是森林居士, 則不能被認為是無所適從。佛陀曾說—— "我允許, 比丘們, 除了愚者、病人和城鎮居民, 其他人可以接受教誡"。 在那裡, 如果有想在第十五日的布薩日去的, 他是城鎮居民, 即使在第二天去, 也無法得到教誡, "不, 比丘們, 不應接受教誡, 如果不被接受, 便犯重罪"。接受教誡后, 在布薩日不應向比丘尼們報告。佛陀曾說—— "不, 比丘們, 不應報告教誡。誰不報告, 便犯重罪"。 此外, 還說—— "不, 比丘們, 不應被拒絕接受教誡。誰不拒絕, 便犯重罪"。 在這裡, 對於森林居士, 應該制定一個訊號。佛陀曾說——"我允許, 比丘們, 由森林居士接受教誡, 並制定訊號, 我將在這裡保護"。因此, 如果森林居士在比丘尼的居住村中得到乞食, 就應在那裡生活, 看到比丘尼后應報告並離開。如果在那裡乞食不易, 應該在鄉村生活, 然後返回。如果必須走得很遠, 應該制定訊號——"我將前往你們的村口或某個亭子或樹下, 你們應當來"。比丘尼們應當去那裡, 不應被拒絕。佛陀曾說——"不, 比丘們, 不應被拒絕接近比丘尼。誰不去, 便犯重罪"。 在雙方的聚會中, 應該在三處進行布薩, 在這裡比丘尼應在第十五日親自進行布薩, 向比丘僧團報告。佛陀曾說—— "我允許, 比丘們, 在這個地方進行布薩, 然後向比丘僧團報告"。
Bhikkhunikhandhake vuttanayeneva cettha vinicchayo veditabbo. Vuttañhetaṃ –
『『Tena kho pana samayena sabbo bhikkhunisaṅgho pavārento kolāhalamakāsi. Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi, bhikkhave, ekaṃ bhikkhuniṃ byattaṃ paṭibalaṃ sammannituṃ bhikkhunisaṅghassa atthāya bhikkhusaṅghaṃ pavāretuṃ. Evañca pana, bhikkhave, sammannitabbā. Paṭhamaṃ bhikkhunī yācitabbā, yācitvā byattāya bhikkhuniyā paṭibalāya saṅgho ñāpetabbo –
『『Suṇātu me, ayye saṅgho, yadi saṅghassa pattakallaṃ, saṅgho itthannāmaṃ bhikkhuniṃ sammanneyya bhikkhunisaṅghassa atthāya bhikkhusaṅghaṃ pavāretuṃ. Esā ñatti.
『『Suṇātu me, ayye saṅgho, saṅgho itthannāmaṃ bhikkhuniṃ sammanneyya bhikkhunisaṅghassa atthāya bhikkhusaṅghaṃ pavāretuṃ. Yassā ayyāya khamati itthannāmāya bhikkhuniyā sammuti bhikkhunisaṅghassa atthāya bhikkhusaṅghaṃ pavāretuṃ, sā tuṇhassa; yassā nakkhamati, sā bhāseyya.
『『Sammatā saṅghena itthannāmā bhikkhunī bhikkhunisaṅghassa atthāya bhikkhusaṅghaṃ pavāretuṃ. Khamati saṅghassa, tasmā tuṇhī, evametaṃ dhārayāmī』』ti (cūḷava. 427).
Tāya sammatāya bhikkhuniyā bhikkhunisaṅghaṃ ādāya bhikkhusaṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā añjaliṃ paggahetvā evamassa vacanīyo – 『『bhikkhunisaṅgho ayya, bhikkhusaṅghaṃ pavāreti – diṭṭhena vā sutena vā parisaṅkāya vā. Vadatayya bhikkhusaṅgho bhikkhunisaṅghaṃ anukampaṃ upādāya, passanto paṭikarissati. Dutiyampi ayya, tatiyampi ayya, bhikkhunisaṅgho…pe… paṭikarissatī』』ti.
Sace bhikkhunisaṅgho na pūrati, 『『bhikkhuniyo ayya bhikkhusaṅghaṃ pavārenti – diṭṭhena vā sutena vā parisaṅkāya vā, vadatayya bhikkhusaṅgho bhikkhuniyo anukampaṃ upādāya, passantiyo paṭikarissantī』』ti ca, 『『ahaṃ ayya bhikkhusaṅghaṃ pavāremi – diṭṭhena vā sutena vā parisaṅkāya vā, vadatu maṃ ayya bhikkhusaṅgho anukampaṃ upādāya, passantī paṭikarissāmī』』ti ca evaṃ tikkhattuṃ vattabbaṃ.
Sace bhikkhusaṅgho na pūrati, 『『bhikkhunisaṅgho ayyā ayye pavāreti – diṭṭhena vā sutena vā parisaṅkāya vā, vadantayyā bhikkhunisaṅghaṃ anukampaṃ upādāya, passanto paṭikarissatī』』ti ca, 『『bhikkhunisaṅgho ayya ayyaṃ pavāreti – diṭṭhena vā sutena vā parisaṅkāya vā, vadatayyo bhikkhunisaṅghaṃ anukampaṃ upādāya, passanto paṭikarissatī』』ti ca evaṃ tikkhattuṃ vattabbaṃ.
Ubhinnaṃ apāripūriyā 『『bhikkhuniyo ayyā ayye pavārenti – diṭṭhena vā sutena vā parisaṅkāya vā, vadantayyā bhikkhuniyo anukampaṃ upādāya, passantiyo paṭikarissantī』』ti ca, 『『bhikkhuniyo ayya ayyaṃ pavārenti – diṭṭhena vā sutena vā parisaṅkāya vā, vadatayyo bhikkhuniyo anukampaṃ upādāya, passantiyo paṭikarissantī』』ti ca, 『『ahaṃ ayyā ayye pavāremi – diṭṭhena vā sutena vā parisaṅkāya vā, vadantu maṃ ayyā anukampaṃ upādāya, passantī paṭikarissāmī』』ti ca, 『『ahaṃ ayya ayyaṃ pavāremi – diṭṭhena vā sutena vā parisaṅkāya vā, vadatu maṃ ayyo anukampaṃ upādāya, passantī paṭikarissāmī』』ti ca evaṃ tikkhattuṃ vattabbaṃ.
Mānattacaraṇañca upasampadāpariyesanā ca yathāṭhāneyeva āvi bhavissati.
這裡的判斷應該按照《比丘尼犍度》中所說的方法來理解。因為這樣說: "那時,整個比丘尼僧團在進行布薩時造成了混亂。他們向世尊報告了此事。'比丘們,我允許指定一位有能力的比丘尼代表比丘尼僧團向比丘僧團進行布薩。比丘們,應該這樣指定。首先應該請求那位比丘尼,請求後由一位有能力的比丘尼向僧團宣佈: '請聽我說,尊者僧團,如果僧團準備好了,僧團應該指定某某比丘尼代表比丘尼僧團向比丘僧團進行布薩。這是動議。 請聽我說,尊者僧團,僧團指定某某比丘尼代表比丘尼僧團向比丘僧團進行布薩。哪位尊者同意指定某某比丘尼代表比丘尼僧團向比丘僧團進行布薩,請保持沉默;誰不同意,請說出來。 僧團已經指定某某比丘尼代表比丘尼僧團向比丘僧團進行布薩。僧團同意,因此保持沉默。我如此認定。'" 那位被指定的比丘尼應該帶領比丘尼僧團走近比丘僧團,偏袒右肩,合掌,這樣說:"尊者,比丘尼僧團向比丘僧團進行布薩 - 通過所見、所聞或懷疑。請比丘僧團出於慈悲對比丘尼僧團說,看到過失將會改正。第二次,尊者,第三次,尊者,比丘尼僧團...將會改正。" 如果比丘尼僧團人數不足,應該這樣說三次:"尊者,比丘尼們向比丘僧團進行布薩 - 通過所見、所聞或懷疑。請比丘僧團出於慈悲對比丘尼們說,看到過失將會改正。"和"尊者,我向比丘僧團進行布薩 - 通過所見、所聞或懷疑。請比丘僧團出於慈悲對我說,看到過失我將會改正。" 如果比丘僧團人數不足,應該這樣說三次:"尊者們,比丘尼僧團向尊者們進行布薩 - 通過所見、所聞或懷疑。請尊者們出於慈悲對比丘尼僧團說,看到過失將會改正。"和"尊者,比丘尼僧團向尊者進行布薩 - 通過所見、所聞或懷疑。請尊者出於慈悲對比丘尼僧團說,看到過失將會改正。" 如果雙方人數都不足,應該這樣說三次:"尊者們,比丘尼們向尊者們進行布薩 - 通過所見、所聞或懷疑。請尊者們出於慈悲對比丘尼們說,看到過失將會改正。"和"尊者,比丘尼們向尊者進行布薩 - 通過所見、所聞或懷疑。請尊者出於慈悲對比丘尼們說,看到過失將會改正。"和"尊者們,我向尊者們進行布薩 - 通過所見、所聞或懷疑。請尊者們出於慈悲對我說,看到過失我將會改正。"和"尊者,我向尊者進行布薩 - 通過所見、所聞或懷疑。請尊者出於慈悲對我說,看到過失我將會改正。" 摩那埵的履行和尋求具足戒將在適當的地方顯示。
Nabhikkhuniyā kenaci pariyāyenāti dasahi vā akkosavatthūhi aññena vā kenaci pariyāyena bhikkhu neva akkositabbo, na paribhāsitabbo, na bhayena tajjetabbo. Ovaṭoti pihito vārito paṭikkhitto. Vacanayeva vacanapatho. Anovaṭoti apihito avārito appaṭikkhitto. Tasmā bhikkhuniyā ādhipaccaṭṭhāne jeṭṭhakaṭṭhāne ṭhatvā 『『evaṃ abhikkama, evaṃ paṭikkama, evaṃ nivāsehi, evaṃ pārupāhī』』ti kenaci pariyāyena neva bhikkhu ovaditabbo, na anusāsitabbo. Dosaṃ pana disvā 『『pubbe mahātherā na evaṃ abhikkamanti, na paṭikkamanti, na nivāsenti, na pārupanti, īdisaṃ kāsāvampi na dhārenti, na evaṃ akkhīni añjentī』』tiādinā nayena vijjamānadosaṃ dassetuṃ vaṭṭati. Bhikkhūhi pana 『『ayaṃ vuḍḍhasamaṇī evaṃ nivāseti, evaṃ pārupati, mā evaṃ nivāsehi, mā evaṃ pārupāhi, mā tilakammapaṇṇakammādīni karohī』』ti yathāsukhaṃ bhikkhuniṃ ovadituṃ anusāsituṃ vaṭṭati.
Samaggamhayyāti bhaṇantanti 『『samaggā amha ayya』』 iti bhaṇantaṃ bhikkhunisaṅghaṃ. Aññaṃ dhammaṃ bhaṇatīti aññaṃ suttantaṃ vā abhidhammaṃ vā. Samaggamhayyāti vacanena hi ovādaṃ paccāsīsanti, tasmā ṭhapetvā ovādaṃ aññaṃ dhammaṃ bhaṇantassa dukkaṭaṃ. Ovādaṃ aniyyādetvāti eso bhaginiyo ovādoti avatvā.
150.Adhammakammetiādīsu bhikkhunovādakasammutikammaṃ kammanti veditabbaṃ. Tattha adhammakamme dvinnaṃ navakānaṃ vasena aṭṭhārasa pācittiyāni. Dhammakamme dutiyassa navakassa avasānapade anāpatti, sesesu sattarasa dukkaṭāni.
152.Uddesaṃ dentoti aṭṭhannaṃ garudhammānaṃ pāḷiṃ uddisanto. Paripucchaṃ dentoti tassāyeva paguṇāya garudhammapāḷiyā aṭṭhakathaṃ kathentoti attho. Osārehi ayyāti vuccamāno osāretīti evaṃ vuccamāno aṭṭhagarudhammapāḷiṃ osāretīti attho. Evaṃ uddesaṃ dento, paripucchaṃ dento, yo ca osārehīti vuccamāno aṭṭha garudhamme bhaṇati, tassa pācittiyena anāpatti. Aññaṃ dhammaṃ bhaṇantassa dukkaṭena anāpatti. Pañhaṃ pucchati, pañhaṃ puṭṭho kathetīti bhikkhunī garudhammanissitaṃ vā khandhādinissitaṃ vā pañhaṃ pucchati, taṃ yo bhikkhu katheti, tassāpi anāpatti. Aññassatthāya bhaṇantanti catuparisatiṃ dhammaṃ desentaṃ bhikkhuṃ upasaṅkamitvā bhikkhuniyo suṇanti, tatrāpi bhikkhussa anāpatti. Sikkhamānāya sāmaṇeriyāti etāsaṃ desentassāpi anāpatti. Sesaṃ uttānatthameva.
Padasodhammasamuṭṭhānaṃ – vācato ca vācācittato ca samuṭṭhāti, kiriyaṃ, nosaññāvimokkhaṃ, acittakaṃ, paṇṇattivajjaṃ, vacīkammaṃ, ticittaṃ tivedananti.
Ovādasikkhāpadaṃ paṭhamaṃ.
- Atthaṅgatasikkhāpadavaṇṇanā
這裡是完整的簡體中文直譯: 比丘尼不應以任何方式,即不應以十種辱罵事或其他任何方式辱罵、責罵或恐嚇比丘。"被阻止"是指被禁止、被阻礙、被拒絕。"言語"就是話語。"未被阻止"是指未被禁止、未被阻礙、未被拒絕。因此,比丘尼不應站在統治地位或長老地位,以任何方式對比丘說"這樣前進,這樣後退,這樣穿下衣,這樣披上衣",不應教導或指導比丘。但看到過失時,可以用"以前大長老不是這樣前進、後退、穿衣、披衣,也不穿這樣的袈裟,不這樣涂眼睛"等方式指出存在的過失。但比丘可以隨意教導指導比丘尼說"這位老尼這樣穿衣,這樣披衣,不要這樣穿,不要這樣披,不要畫眉毛、畫臉等"。 "尊者,我們和合"是指比丘尼僧團說"尊者,我們和合"。"說其他法"是指說其他經或阿毗達摩。因為通過"尊者,我們和合"這句話期待教誡,所以除了教誡外說其他法犯突吉羅。"不交付教誡"是指不說"姐妹們,這是教誡"。 150. 在"非法羯磨"等中,應理解"羯磨"是指指定教誡比丘尼的比丘的羯磨。其中在非法羯磨中,根據兩個新來者的情況有十八波逸提。在法羯磨中,第二個新來者的最後一項不犯,其餘十七項犯突吉羅。 152. "給予誦讀"是指誦讀八重法的經文。"給予解釋"是指對已熟悉的八重法經文講解註釋的意思。"當被說'尊者,請誦'時誦"是指當這樣被說時誦八重法的經文的意思。這樣給予誦讀、給予解釋,以及當被說"請誦"時誦八重法,對他不犯波逸提。說其他法不犯突吉羅。"問問題,被問時回答"是指比丘尼問與八重法相關或與蘊等相關的問題,回答的比丘也不犯。"為他人說"是指比丘尼走近為四眾說法的比丘聽法,這裡比丘也不犯。對式叉摩那、沙彌尼說也不犯。其餘的意思很明顯。 [這是]語同源[戒],由語或語和心而生起,是作為,非想解脫,無心的,制定罪,語業,三心三受。 教誡學處第一。 2. 日落學處註釋
- Dutiyasikkhāpade – pariyāyenāti vārena, paṭipāṭiyāti attho. Adhicetasoti adhicittavato , sabbacittānaṃ adhikena arahattaphalacittena samannāgatassāti attho. Appamajjatoti nappamajjato, appamādena kusalānaṃ dhammānaṃ sātaccakiriyāya samannāgatassāti vuttaṃ hoti. Muninoti 『『yo munāti ubho loke, muni tena pavuccatī』』ti (dha. pa. 269) evaṃ ubhayalokamunanena vā, monaṃ vuccati ñāṇaṃ, tena ñāṇena samannāgatattā vā khīṇāsavo muni nāma vuccati, tassa munino. Monapathesu sikkhatoti arahattañāṇasaṅkhātassa monassa pathesu sattatiṃsabodhipakkhiyadhammesu tīsu vā sikkhāsu sikkhato. Idañca pubbabhāgapaṭipadaṃ gahetvā vuttaṃ, tasmā evaṃ pubbabhāge sikkhato imāya sikkhāya munibhāvaṃ pattassa muninoti evamettha attho daṭṭhabbo. Sokā na bhavanti tādinoti tādisassa khīṇāsavamunino abbhantare iṭṭhaviyogādivatthukā sokā na santi. Atha vā tādinoti tādilakkhaṇasamannāgatassa evarūpassa munino sokā na bhavantīti ayamettha attho. Upasantassāti rāgādīnaṃ upasamena upasantassa. Sadā satīmatoti sativepullappattattā niccakālaṃ satiyā avirahitassa . Ākāse antalikkheti antalikkhasaṅkhāte ākāse, na kasiṇugghāṭime, na pana rūpaparicchede. Caṅkamatipi tiṭṭhatipīti tāsaṃ bhikkhunīnaṃ kathaṃ sutvā 『『imā bhikkhuniyo maṃ 『ettakameva ayaṃ jānātī』ti avamaññanti, handa dāni etāsaṃ attano ānubhāvaṃ dassemī』』ti dhammabahumānaṃ uppādetvā abhiññāpādakaṃ catutthajjhānaṃ samāpajjitvā vuṭṭhāya evarūpaṃ iddhipāṭihāriyaṃ dassesi – 『『ākāse antalikkhe caṅkamatipi…pe… antaradhāyatipī』』ti. Tattha antaradhāyatipīti antaradhāyatipi adassanampi gacchatīti attho. Tañceva udānaṃ bhaṇati aññañca bahuṃ buddhavacananti thero kira attano bhātutherassa santike –
『『Padumaṃ yathā kokanudaṃ sugandhaṃ,
Pāto siyā phullamavītagandhaṃ;
Aṅgīrasaṃ passa virocamānaṃ,
Tapantamādiccamivantalikkhe』』ti. (saṃ. ni. 1.123);
Imaṃ gāthaṃ uddisāpetvā cattāro māse sajjhāyi. Na ca paguṇaṃ kattumasakkhi. Tato naṃ thero 『『abhabbo tvaṃ imasmiṃ sāsane』』ti vihārā nikkaḍḍhāpesi, so rodamāno dvārakoṭṭhake aṭṭhāsi. Atha bhagavā buddhacakkhunā veneyyasatte olokento taṃ disvā vihāracārikaṃ caramāno viya tassa santikaṃ gantvā 『『cūḷapanthaka, kasmā rodasī』』ti āha. So tamatthaṃ ārocesi. Athassa bhagavā suddhaṃ pilotikakhaṇḍaṃ datvā 『『idaṃ 『rajoharaṇaṃ rajoharaṇa』nti parimajjāhī』』ti āha. So 『『sādhū』』ti sampaṭicchitvā attano nivāsaṭṭhāne nisīditvā tassa ekamantaṃ parimajji, parimajjitaṭṭhānaṃ kāḷakamahosi. So 『『evaṃ parisuddhampi nāma vatthaṃ imaṃ attabhāvaṃ nissāya kāḷakaṃ jāta』』nti saṃvegaṃ paṭilabhitvā vipassanaṃ ārabhi. Athassa bhagavā āraddhavīriyabhāvaṃ ñatvā 『『adhicetaso』』ti imaṃ obhāsagāthaṃ abhāsi. Thero gāthāpariyosāne arahattaṃ pāpuṇi. Tasmā thero pakatiyāva imaṃ gāthaṃ mamāyati, so taṃ imissā gāthāya mamāyanabhāvaṃ jānāpetuṃ taṃyeva bhaṇati. Aññañca antarantarā āharitvā bahuṃ buddhavacanaṃ. Tena vuttaṃ – 『『tañceva udānaṃ bhaṇati, aññañca bahuṃ buddhavacana』』nti.
- 第二個學處——「以任何方式」是指通過方式。 「超越心」是指擁有超越心的人,具備超越一切心的阿羅漢果的心。 「不放鬆」是指不放鬆,意為以不放鬆的心專注于善法的實踐。 「隱者」是指「能在兩界中隱者,故稱為隱者」,因此通過兩界的隱者,隱者被稱為「具智慧者」,因為他具備智慧,因此被稱為「隱者」。 「在隱者的道路上學習」是指在阿羅漢的智慧中,修習三十七道品的學習。 這段話是基於前面的修習,因此在前面的學習中,獲得隱者的狀態的隱者應被理解為此。 「因此,像這樣的阿羅漢隱者內部沒有憂愁,像失去所愛等的憂愁不存在」。 或者說,像這樣的隱者,具備這種特徵的隱者沒有憂愁。 「平靜」是指由於對慾望等的平息而平靜。 「始終保持覺知」是指由於覺知的豐盈而始終保持覺知。 「在空中」是指在空中,非指地面,也非指形象的界限。 「即使在空中懸浮」是指比丘尼們聽到這樣的說法:「這些比丘尼認為我『只知道這麼多』,那麼現在我就展現一下她們的能力」,因此產生了對法的重視,進入了具足第四禪的定境,示現出如此的神通——「即使在空中懸浮……也會消失」。 其中「消失」是指消失而不被看見。 他也說了許多佛陀的教誡,長老在他兄弟的面前說: 「如蓮花般的香氣, 早晨綻放香氣消散; 看那如火焰般閃耀, 如同日輪在空中照耀」。 在講述這首歌時,經過四個月的修習。 也沒有能力去做。 然後長老說:「你在這個教法中無能為力」,於是被趕出了禪房,他哭泣著站在門口。 然後,佛陀用佛眼觀察到應該被教導的眾生,似乎在進行行腳,走到他那裡說:「小弟,你為何哭泣?」 他對此事進行了說明。 然後,佛陀給了他純凈的土塊,說:「你要『去洗凈土塊』」。 他接受了,心中認為「好」。 然後在自己的住處坐下,洗凈了那塊土,洗凈的地方變成了黑色。 他思考道:「如此純凈的衣服,因這個身體而變黑」,因此感到震驚,開始修習內觀。 然後,佛陀知道他已經開始努力,便說了這一句光明的偈語。 長老在偈語結束后獲得了阿羅漢果。因此,長老自然而然地說了這句偈語,他說這句偈語是他的。 另外,還引用了許多佛陀的教誨。 因此說:「他也說了許多佛陀的教誨」。
156.Ekato upasampannāyāti bhikkhunisaṅghe upasampannāya, bhikkhusaṅghe pana upasampannaṃ ovadantassa pācittiyaṃ. Sesamettha uttānameva. Idampi ca padasodhammasamuṭṭhānameva.
Atthaṅgatasikkhāpadaṃ dutiyaṃ.
-
Bhikkhunupassayasikkhāpadavaṇṇanā
-
Tatiyasikkhāpade – aññatra samayā ovadati āpatti pācittiyassātiādīsu aṭṭhahi garudhammehi ovadantasseva pācittiyaṃ, aññena dhammena dukkaṭanti veditabbaṃ. Ekatoupasampannāyāti bhikkhunisaṅghe upasampannāya, bhikkhusaṅghe upasampannāya pana ovadato pācittiyameva. Ito parampi yattha yattha 『『ekatoupasampannā』』ti vuccati, sabbattha ayameva attho daṭṭhabbo. Sesaṃ uttānameva.
Kathinasamuṭṭhānaṃ – kāyavācato, kāyavācācittato ca samuṭṭhāti, kiriyaṃ, nosaññāvimokkhaṃ, acittakaṃ, paṇṇattivajjaṃ, kāyakammaṃ, vacīkammaṃ, ticittaṃ, tivedananti.
Bhikkhunupassayasikkhāpadaṃ tatiyaṃ.
Idaṃ panettha mahāpaccariyaṃ vuttaṃ pakiṇṇakaṃ – asammato ce bhikkhu atthaṅgate sūriye bhikkhunupassayaṃ upasaṅkamitvā aṭṭhahi garudhammehi ovadati, tīṇi pācittiyāni. Aññena dhammena ovadato dve dukkaṭāni, ekaṃ pācittiyaṃ. Kathaṃ? Asammatamūlakaṃ dukkaṭaṃ, upassayaṃ gantvā aññena dhammena ovadanamūlakaṃ dukkaṭaṃ, atthaṅgate sūriye ovadanamūlakaṃ pācittiyanti. Sammatassa atthaṅgate sūriye tattha gantvā aṭṭhahi garudhammehi ovadantassa ekā anāpatti, dve pācittiyāni. Kathaṃ? Sammatattā anāpatti, atthaṅgate sūriye ovadanamūlakaṃ ekaṃ, gantvā garudhammehi ovadanamūlakaṃ ekanti dve pācittiyāni. Tasseva aññena dhammena ovadato ekā anāpatti, ekaṃ dukkaṭaṃ, ekaṃ pācittiyaṃ. Kathaṃ? Sammatattā anāpatti, gantvā aññena dhammena ovadanamūlakaṃ dukkaṭaṃ, atthaṅgate sūriye ovadanamūlakaṃ pācittiyanti. Divā pana gantvā ovadato sammatassa ca asammatassa ca rattiṃ ovadanamūlakaṃ ekaṃ pācittiyaṃ apanetvā avasesā āpattānāpattiyo veditabbāti.
Pakiṇṇakakathā niṭṭhitā.
-
Āmisasikkhāpadavaṇṇanā
-
Catutthasikkhāpade – na bahukatāti na katabahumānā, na dhamme bahumānaṃ katvā ovadantīti adhippāyo. 『『Bhikkhunovādakaṃ avaṇṇaṃ kattukāmo』』tiādīnaṃ ujjhāpanake vuttanayenevattho veditabbo.
Upasampannaṃ saṅghena asammatanti ettha asammato nāma sammatena vā saṅghena vā bhāraṃ katvā ṭhapito veditabbo. Anupasampannaṃ sammataṃ vā asammataṃ vāti ettha pana bhikkhukāle sammutiṃ labhitvā sāmaṇerabhūmiyaṃ ṭhito sammato, sammatena vā saṅghena vā ṭhapito bahussuto sāmaṇero asammatoti veditabbo. Sesaṃ vuttanayattā uttānameva.
Tisamuṭṭhānaṃ – kāyacittato vācācittato kāyavācācittato ca samuṭṭhāti, kiriyaṃ, saññāvimokkhaṃ, sacittakaṃ, lokavajjaṃ, kāyakammaṃ, vacīkammaṃ, akusalacittaṃ, dukkhavedananti.
Āmisasikkhāpadaṃ catutthaṃ.
-
Cīvaradānasikkhāpadavaṇṇanā
-
Pañcamasikkhāpade – visikhāyāti rathikāya. Piṇḍāya caratīti nibaddhacāravasena abhiṇhaṃ carati. Sandiṭṭhāti sandiṭṭhamittā ahesuṃ. Sesamettha padato uttānatthaṃ, vinicchayato cīvarapaṭiggahaṇasikkhāpade vuttanayeneva veditabbaṃ saddhiṃ samuṭṭhānādīhi. Tatra hi bhikkhu paṭiggāhako, idha bhikkhunī, ayaṃ viseso. Sesaṃ tādisamevāti.
Cīvaradānasikkhāpadaṃ pañcamaṃ.
-
Cīvarasibbanasikkhāpadavaṇṇanā
-
「以任何方式」是指通過方式。 「被認可」是指在比丘尼僧團中被認可,而在比丘僧團中被認可的教誡是犯波逸提。 其餘部分皆為前述內容。 這也是關於語同源的起源。 第二個學處。
- 比丘尼安住學處註釋
- 第三個學處——「在沒有時間的情況下」是指以八種重法教誡的情況下,才犯波逸提,其他法則則犯突吉羅。 「被認可」是指在比丘尼僧團中被認可,而在比丘僧團中被認可的教誡則是犯波逸提。 在「被認可」的地方,任何地方提到「被認可」,皆應理解為此。 其餘部分皆為前述內容。 「因緣的起源」——由身體、言語和心而生起,所作的行為、非想解脫、無心的、制定的行為、身體的行為、言語的行為、三心三受。 比丘尼安住學處第三。 這裡提到的重大事項是指附帶的——如果比丘在日落時前往比丘尼安住處,以八種重法教導,則犯三項波逸提。 以其他法教導則犯兩項突吉羅,犯一項波逸提。 如何呢? 因為不被認可而犯突吉羅,前往安住處以其他法教導而犯突吉羅,日落時教導而犯波逸提。 被認可的在日落時前往以八種重法教導者則犯一項突吉羅,犯兩項波逸提。 如何呢? 因為被認可而不犯突吉羅,日落時教導而犯一項,前往以重法教導而犯一項,合計兩項波逸提。 對於同樣的以其他法教導則犯一項突吉羅,犯一項波逸提。 如何呢? 因為被認可而不犯突吉羅,前往以其他法教導而犯突吉羅,日落時教導而犯波逸提。 白天前往教導時,被認可者和不被認可者在夜間教導時,若不犯一項波逸提,其餘的應理解為不犯。 附帶的討論已結束。
- 食物學處註釋
- 第四個學處——「不多」是指不以數量為多,意指不以法的數量來教導。 「比丘的教誡應被重視」是指以此類的解釋為基礎的含義。 「被認可」在僧團中被認可的情況下,指的是被認可的或被承認的,承載著責任。 「未被認可」是指在比丘時期獲得共識而站在沙彌的地位,或被認可或未被認可的情況下,廣博的沙彌被認為未被認可。 其餘內容因已有說明而為前述內容。 「三因緣的起源」——由身體的心、言語的心和身體言語的心而生起,所作的行為、想解脫、善法的、世俗的、身體的行為、言語的行為、不善的心、苦受。 食物學處第四。
- 衣物施予學處註釋
- 第五個學處——「以車伕為例」是指車伕。 「在乞食時」是指以固定的方式不斷地乞食。 「可見」是指可見的朋友們。 其餘部分在此處與前述內容相同,結合衣物接受的學處的說明應理解。 在這裡,接受衣物的比丘,而在這裡是比丘尼,這就是區別。 其餘部分皆為相同內容。 衣物施予學處第五。
-
衣物縫製學處註釋
-
Chaṭṭhasikkhāpade – udāyīti lāḷudāyī. Paṭṭhoti paṭibalo, nipuṇo ceva samattho cāti vuttaṃ hoti. Aññatarā bhikkhunīti tasseva purāṇadutiyikā. Paṭibhānacittanti attano paṭibhānena katacittaṃ, so kira cīvaraṃ rajitvā tassa majjhe nānāvaṇṇehi vippakatamethunaṃ itthipurisarūpamakāsi. Tena vuttaṃ – 『『majjhe paṭibhānacittaṃ vuṭṭhāpetvā』』ti. Yathāsaṃhaṭanti yathāsaṃharitameva.
176.Cīvaranti yaṃ nivāsituṃ vā pārupituṃ vā sakkā hoti, evañhi mahāpaccariyādīsu vuttaṃ. Sayaṃ sibbatīti ettha sibbissāmīti vicārentassāpi chindantassāpi dukkaṭaṃ, sibbantassa pana pācittiyaṃ. Ārāpathe ārāpatheti sūciṃ pavesetvā pavesetvā nīharaṇe. Sace pana sakalasūciṃ anīharanto dīghasuttappavesanatthaṃ satakkhattumpi vijjhitvā nīharati, ekameva pācittiyaṃ. Sakiṃ āṇattoti sakiṃ 『『cīvaraṃ sibbā』』ti vutto. Bahukampi sibbatīti sacepi sabbaṃ sūcikammaṃ pariyosāpetvā cīvaraṃ niṭṭhāpeti, ekameva pācittiyaṃ. Atha pana 『『imasmiṃ cīvare kattabbakammaṃ tava bhāro』』ti vutto karoti, āṇattassa ārāpathe ārāpathe ekamekaṃ pācittiyaṃ, āṇāpakassa ekavācāya sambahulānipi. Punappunaṃ āṇattiyaṃ pana vattabbameva natthi.
Yepi sace ācariyupajjhāyesu attano ñātikānaṃ cīvaraṃ sibbantesu tesaṃ nissitakā 『『ācariyupajjhāyavattaṃ vā kathinavattaṃ vā karomā』』ti sibbanti, tesampi ārāpathagaṇanāya āpattiyo. Ācariyupajjhāyā attano ñātikānaṃ cīvaraṃ antevāsikehi sibbāpenti, ācariyupajjhāyānaṃ dukkaṭaṃ, antevāsikānaṃ pācittiyaṃ. Antevāsikā attano ñātikānaṃ ācariyupajjhāyehi sibbāpenti, tatrāpi eseva nayo. Antevāsikānampi ācariyupajjhāyānampi ñātikāya cīvaraṃ hoti, ācariyupajjhāyā pana antevāsike vañcetvā sibbāpenti, ubhinnampi dukkaṭaṃ. Kasmā? Antevāsikānaṃ aññātikasaññāya sibbitattā , itaresaṃ akappiye niyojitattā. Tasmā 『『idaṃ te mātu cīvaraṃ, idaṃ bhaginiyā』』ti ācikkhitvā sibbāpetabbaṃ.
179.Aññaṃparikkhāranti yaṃkiñci upāhanatthavikādiṃ. Sesaṃ uttānameva. Chasamuṭṭhānaṃ – kiriyaṃ, nosaññāvimokkhaṃ, acittakaṃ, paṇṇattivajjaṃ, kāyakammaṃ, vacīkammaṃ, ticittaṃ, tivedananti.
Cīvarasibbanasikkhāpadaṃ chaṭṭhaṃ.
-
Saṃvidhānasikkhāpadavaṇṇanā
-
Sattamasikkhāpade – pacchā gacchantīnaṃ corā acchindiṃsūti pacchā gacchantīnaṃ pattacīvaraṃ corā hariṃsu. Dūsesunti tā bhikkhuniyo corā dūsayiṃsu, sīlavināsaṃ pāpayiṃsūti attho .
182-
- 第六學處 - "優陀夷"是指羅羅優陀夷。"能幹"是指有能力、熟練和勝任,這是所說的意思。"某位比丘尼"是指他以前的妻子。"有創意的圖案"是指用自己的創意做的圖案,據說他染了衣服,在中間用各種顏色畫了未完成交媾的男女形象。因此說"在中間做出有創意的圖案"。"如原樣"是指如原樣摺疊。 176."衣服"是指可以穿或披的,這是在《大疏》等中所說的。"自己縫製"在這裡,思考要縫製或剪裁時也犯突吉羅,但縫製時犯波逸提。"每一針"是指每次穿針引線。如果不完全拔出針,爲了引長線而穿刺一百次再拔出,也只犯一次波逸提。"一次命令"是指一次被命令"縫製衣服"。"縫製很多"是指即使完成所有針線工作做好衣服,也只犯一次波逸提。但如果被命令"這件衣服的工作由你負責"而做,則被命令者每一針都犯一次波逸提,命令者一次命令就犯多次。反覆命令就不用說了。 即使是爲了老師和戒師的親戚縫製衣服,他們的弟子們說"我們做老師和戒師的義務或迦絺那衣的義務"而縫製,他們也按針數計算犯戒。老師和戒師讓弟子們為自己的親戚縫製衣服,老師和戒師犯突吉羅,弟子們犯波逸提。弟子們讓老師和戒師為自己的親戚縫製,這裡也是同樣的道理。即使是弟子和老師戒師的親戚的衣服,但老師戒師欺騙弟子讓他們縫製,雙方都犯突吉羅。為什麼?因為弟子們以為是非親戚而縫製,另一方則讓人做不適當的事。因此應該說明"這是你母親的衣服,這是姐妹的"然後讓人縫製。 179."其他用品"是指任何鞋袋等物品。其餘的很明顯。六種起源 - 作為,非想解脫,無心的,制定罪,身業,語業,三心,三受。 衣服縫製學處第六。
- 約定學處註釋
- 第七學處 - "後來的人被盜賊搶劫"是指後來的人的缽和衣服被盜賊拿走。"污辱"是指那些比丘尼被盜賊污辱,意思是使她們失去戒行。 182-
3.Saṃvidhāyāti saṃvidahitvā, gamanakāle saṅketaṃ katvāti attho. Kukkuṭasampādeti ettha yasmā gāmā nikkhamitvā kukkuṭo padasāva aññaṃ gāmaṃ gacchati, ayaṃ kukkuṭasampādoti vuccati. Tatrāyaṃ vacanattho – sampadanti etthāti sampādo. Ke sampadanti? Kukkuṭā. Kukkuṭānaṃ sampādo kukkuṭasampādo. Atha vā sampādoti gamanaṃ, kukkuṭānaṃ sampādo ettha atthītipi kukkuṭasampādo. Kukkuṭasampāte itipi pāṭho, tattha yassa gāmassa gehacchadanapiṭṭhito kukkuṭo uppatitvā aññassa gehacchadanapiṭṭhiyaṃ patati, ayaṃ kukkuṭasampātoti vuccati. Vacanattho panettha vuttanayeneva veditabbo. Dvidhā vuttappakāropi cesa gāmo accāsanno hoti, upacāro na labbhati. Yasmiṃ pana gāme paccūse vassantassa kukkuṭassa saddo anantare gāme suyyati, tādisehi gāmehi sampuṇṇaraṭṭhe gāmantare gāmantare pācittiyanti aṭṭhakathāyaṃ vuttaṃ. Kiñcāpi vuttaṃ, 『『gāmantare gāmantare āpatti pācittiyassā』』ti vacanato pana sacepi ratanamattantaro gāmo hoti, yo tassa manussehi ṭhapitaupacāro, taṃ okkamantassa āpattiyeva.
Tatrāyaṃ āpattivinicchayo – saṃvidhānakāle hi sace ubhopi bhikkhunupassaye vā antarārāme vā āsanasālāya vā titthiyaseyyāya vā ṭhatvā saṃvidahanti, anāpatti kappiyabhūmi kirāyaṃ. Tasmā ettha saṃvidahanapaccayā dukkaṭāpattiṃ na vadanti, gacchantassa yathāvatthukameva. Sace pana antogāme bhikkhunupassayadvāre rathikāya aññesu vā catukkasiṅghāṭakahatthisālādīsu saṃvidahanti, bhikkhuno āpatti dukkaṭassa. Evaṃ saṃvidahitvā gāmato nikkhamanti, nikkhamane anāpatti, anantaragāmassa upacārokkamane pana bhikkhuno pācittiyaṃ. Tatrāpi 『『paṭhamapāde dukkaṭaṃ, dutiyapāde pācittiya』』nti mahāpaccariyaṃ vuttaṃ. Gāmato nikkhamitvā pana yāva anantaragāmassa upacāraṃ na okkamanti , etthantare saṃvidahitepi bhikkhuno dukkaṭaṃ, anantaragāmassa upacārokkamane purimanayeneva āpatti. Sace dūraṃ gantukāmā honti, gāmūpacāragaṇanāya okkamane okkamane āpatti, tassa tassa pana gāmassa atikkamane anāpatti. Sace pana bhikkhunī 『『asukaṃ nāma gāmaṃ gamissāmī』』ti upassayato nikkhamati, bhikkhupi tameva gāmaṃ sandhāya 『『asukaṃ nāma gāmaṃ gamissāmī』』ti vihārato nikkhamati. Atha dvepi gāmadvāre samāgantvā 『『tumhe kuhiṃ gacchatha, asukaṃ nāma gāmaṃ tumhe kuhinti, mayampi tatthevā』』ti vatvā 『『ehi dāni, gacchāmā』』ti saṃvidhāya gacchanti, anāpatti. Kasmā? Pubbameva gamissāmāti nikkhantattāti mahāpaccariyaṃ vuttaṃ. Taṃ neva pāḷiyā na sesaaṭṭhakathāya sameti.
Addhayojane addhayojaneti ekamekaṃ addhayojanaṃ atikkamantassa idāni atikkamissatīti paṭhamapāde dukkaṭaṃ, dutiyapāde pācittiyaṃ. Imasmiñhi naye atikkamane āpatti, okkamane anāpatti.
184.Bhikkhu saṃvidahatīti nagaradvāre vā rathikāya vā bhikkhuniṃ disvā 『『asukaṃ gāmaṃ nāma gatapubbatthā』』ti vadati, 『『nāmhi ayya gatapubbā』』ti 『『ehi gacchāmā』』ti vā 『『sve ahaṃ gamissāmi, tvampi āgaccheyyāsī』』ti vā vadati. Bhikkhunī saṃvidahatīti gāmantare cetiyavandanatthaṃ gāmato nikkhamantaṃ bhikkhuṃ disvā 『『ayya kuhiṃ gacchathā』』ti vadati. 『『Asukaṃ nāma gāmaṃ cetiyavandanattha』』nti. 『『Ahampi ayya āgacchāmī』』ti evaṃ bhikkhunīyeva saṃvidahati, na bhikkhu.
- "約定"是指約定,意思是在出發時做出約定。"雞步距離"在這裡,因為雞從村子裡出來後步行就能到達另一個村子,這被稱為雞步距離。這裡的詞義是:到達的地方叫做到達處。誰到達?雞。雞的到達處叫做雞的到達處。或者說,到達是指行走,雞的行走在這裡存在,所以叫做雞的到達處。也有"雞飛距離"的讀法,在那裡,從一個村子的房頂飛起的雞能落在另一個村子的房頂上,這被稱為雞飛距離。這裡的詞義應該按照前面所說的方式理解。以這兩種方式所說的村子是非常接近的,不能獲得界域。但是在註釋書中說,在清晨雞叫聲能傳到鄰村的那種村子,在這樣的村子遍佈的國家裡,每經過一個村子就犯一次波逸提。雖然這樣說,但是根據"每經過一個村子犯一次波逸提"這句話,即使只有一寶石的距離,如果那裡有人設立的界域,越過它就犯戒。 這裡是犯戒的判斷 - 在約定的時候,如果兩人都站在比丘尼住處或中間的園林或坐堂或外道的住處約定,不犯戒,因為這是適當的地方。因此在這裡他們不說因約定而犯突吉羅,只是按照情況對行走的人判罪。但如果在村內比丘尼住處門口的街道或其他四衢、十字路口、象廄等處約定,比丘犯突吉羅。這樣約定后從村子裡出來,出來時不犯戒,但進入下一個村子的界域時比丘犯波逸提。在那裡,《大疏》中說"第一步犯突吉羅,第二步犯波逸提"。從村子出來后,只要還沒有進入下一個村子的界域,在這期間約定比丘也犯突吉羅,進入下一個村子的界域時按前面的方式犯戒。如果想要走很遠,每進入一個村子的界域就犯一次戒,但越過每個村子時不犯戒。但是如果比丘尼說"我要去某某村"而從住處出發,比丘也針對同一個村子說"我要去某某村"而從精舍出發。然後兩人在村門口相遇說"你們要去哪裡,某某村,你們要去哪裡,我們也要去那裡",然後說"來吧,現在我們走"而約定一起走,不犯戒。為什麼?因為之前就打算要去而出發了,《大疏》中這樣說。這既不符合聖典也不符合其他註釋書。 "每半由旬半由旬"是指每越過一個半由旬,現在將要越過時,第一步犯突吉羅,第二步犯波逸提。因為在這個規則中,越過時犯戒,進入時不犯戒。
- "比丘約定"是指在城門或街道上看到比丘尼后說"你以前去過某某村嗎",她說"尊者,我沒去過",他說"來吧,我們一起去"或"明天我要去,你也來吧"。"比丘尼約定"是指看到從村子裡出來要去另一個村子禮拜佛塔的比丘,說"尊者,你要去哪裡",他說"要去某某村禮拜佛塔",她說"尊者,我也要去",這樣只有比丘尼約定,不是比丘約定。
185.Visaṅketenāti ettha 『『purebhattaṃ gacchissāmā』』ti vatvā pacchābhattaṃ gacchanti, 『『ajja vā gamissāmā』』ti vatvā sve gacchanti. Evaṃ kālavisaṅketeyeva anāpatti, dvāravisaṅkete pana maggavisaṅkete vā satipi āpattiyeva. Āpadāsūti raṭṭhabhede cakkasamāruḷhā janapadā pariyāyanti evarūpāsu āpadāsu anāpatti. Sesaṃ uttānamevāti.
Catusamuṭṭhānaṃ – kāyato kāyavācato kāyacittato kāyavācācittato ca samuṭṭhāti, kiriyaṃ, nosaññāvimokkhaṃ, acittakaṃ, paṇṇattivajjaṃ, kāyakammaṃ, vacīkammaṃ, ticittaṃ, tivedananti.
Saṃvidhānasikkhāpadaṃ sattamaṃ.
-
Nāvābhiruhanasikkhāpadavaṇṇanā
-
Aṭṭhamasikkhāpade – saṃvidhāyāti lokassādamittasanthavavasena kīḷāpurekkhārā saṃvidahitvā. Uddhaṃgāmininti uddhaṃ nadiyā paṭisotaṃ gacchantiṃ. Yasmā pana yo uddhaṃ javanato ujjavanikāya nāvāya kīḷati, so 『『uddhaṃgāminiṃ abhiruhatī』』ti vuccati. Tenassa padabhājane atthameva dassetuṃ 『『ujjavanikāyā』』ti vuttaṃ. Adhogāmininti adho anusotaṃ gacchantiṃ. Yasmā pana yo adho javanato ojavanikāya nāvāya kīḷati, so 『『adhogāminiṃ abhiruhatī』』ti vuccati. Tenassāpi padabhājane atthameva dassetuṃ 『『ojavanikāyā』』ti vuttaṃ. Tattha yaṃ titthasampaṭipādanatthaṃ uddhaṃ vā adho vā haranti, ettha anāpatti. Tiriyaṃ taraṇāyāti upayogatthe nissakkavacanaṃ.
189.Gāmantare gāmantareti ettha yassā nadiyā ekaṃ tīraṃ kukkuṭasampādagāmehi nirantaraṃ, ekaṃ agāmakaṃ araññaṃ, tassā sagāmakatīrapassena gamanakāle gāmantaragaṇanāya pācittiyāni, agāmakatīrapassena gamanakāle addhayojanagaṇanāya. Yā pana yojanavitthatā hoti, tassā majjhena gamanepi addhayojanagaṇanāya pācittiyāni veditabbāni. Anāpatti tiriyaṃ taraṇāyāti ettha na kevalaṃ nadiyā, yopi mahātitthapaṭṭanato tāmalittiṃ vā suvaṇṇabhūmiṃ vā gacchati, tassāpi anāpatti. Sabbaaṭṭhakathāsu hi nadiyaṃyeva āpatti vicāritā, na samudde.
191.Visaṅketenāti idhāpi kālavisaṅketeneva anāpatti, titthavisaṅketena pana nāvāvisaṅketena vā gacchantassa āpattiyeva. Sesaṃ paṭhamasikkhāpadasadisameva saddhiṃ samuṭṭhānādīhīti.
Nāvābhiruhanasikkhāpadaṃ aṭṭhamaṃ.
-
Paripācitasikkhāpadavaṇṇanā
-
Navamasikkhāpade – mahānāge tiṭṭhamāneti bhummatthe upayogavacanaṃ, mahānāgesu tiṭṭhamānesūti attho. Atha vā mahānāge tiṭṭhamāne 『『adisvā』』ti ayamettha pāṭhaseso daṭṭhabbo. Itarathā hi attho na yujjati. Antarākathāti avasānaṃ appatvā ārambhassa ca avasānassa ca vemajjhaṭṭhānaṃ pattakathā. Vippakatāti kayiramānā hoti. Saccaṃ mahānāgā kho tayā gahapatīti addhacchikena olokayamānā there pavisante disvā tehi sutabhāvaṃ ñatvā evamāha.
-
"約定"是指在這裡說"我們將去吃過飯後",然後再去吃過飯,"今天或明天我們將去"則是指明天去。這樣關於時間的約定是不犯戒的,而關於門口的約定或道路的約定則是犯戒的。"災難"是指在國家分裂時,像輪子一樣轉動的村莊在這樣的災難中是不犯戒的。其餘部分皆為前述內容。 四種起源 - 由身體、言語、身體的心、言語的心而生起,所作的行為、非想解脫、無心的、制定的行為、身體的行為、言語的行為、三心、三受。 約定學處第七。
- 船上升降學處註釋
- 第八學處 - "約定"是指通過與世俗的朋友們的交往而進行的約定。 "向上行駛"是指朝著河流的上游行駛。因為誰在上游的快速流動中玩耍,就稱之為"向上行駛"。因此在他的詞義中爲了表明"在快速流動的船上"而說"快速流動的船"。"向下行駛"是指朝著下游流動。因為誰在下游的緩慢流動中玩耍,就稱之為"向下行駛"。因此在他的詞義中爲了表明"在緩慢流動的船上"而說"緩慢流動的船"。在那裡爲了站立而向上或向下移動的行為是不犯戒的。"橫渡"是指在使用時的非約定行為。
- "村與村之間"是指在這裡,某條河流的一個岸邊與雞步距離的村子相連,另一個岸邊是無人居住的荒野,在此河流的居民在行走時在村與村之間犯波逸提,在無人居住的岸邊行走時則犯半由旬的戒律。如果有一定的距離,在河流的中間行走時也應理解為犯半由旬的戒律。橫渡時不犯戒,在這裡不僅僅是河流,即使是從大海的邊緣到達塔瑪利提或黃金土地的地方,也不犯戒。因為在所有的註釋書中,只有在河流中考慮了犯戒的情況,而在海中則沒有。
- "約定"在這裡也是通過時間的約定不犯戒,而通過站位的約定或船的約定則是犯戒的。其餘部分與第一學處相似,結合起源等內容理解。 船上升降學處第八。
- 完全成熟學處註釋
- 第九學處 - "大蛇"是指在地面上移動的用語,指的是在大蛇上移動的意思。或者說在"大蛇"上移動的地方"看到了"是這裡的文字殘缺部分。否則意思不成立。"中間的說法"是指在開始和結束之間的說話。 "分開"是指正在進行的。確實,你們的確看到大蛇在你們的視線中,當他們進入時,你們知道他們的存在,因此如此說。
194.Bhikkhuniparipācitanti bhikkhuniyā paripācitaṃ, guṇappakāsanena nipphāditaṃ; laddhabbaṃ katanti attho. Padabhājane panassa bhikkhuniñca tassā paripācanākārañca dassetuṃ 『『bhikkhunī nāma ubhatosaṅghe upasampannā, paripāceti nāma pubbe adātukāmāna』』ntiādi vuttaṃ. Pubbe gihisamārambhāti ettha pubbeti paṭhamaṃ. Samārambhoti samāraddhaṃ vuccati, paṭiyāditassetaṃ adhivacanaṃ. Gihīnaṃ samārambho gihisamārambho. Bhikkhuniyā paripācanato paṭhamameva yaṃ gihīnaṃ paṭiyāditaṃ bhattaṃ, tato aññatra taṃ piṇḍapātaṃ ṭhapetvā aññaṃ bhuñjantassa āpatti, taṃ pana bhuñjantassa anāpattīti vuttaṃ hoti. Padabhājane pana yasmā ñātakapavāritehi bhikkhussatthāya asamāraddhopi piṇḍapāto atthato samāraddhova hoti, yathāsukhaṃ āharāpetabbato, tasmā byañjanaṃ anādiyitvā atthameva dassetuṃ 『『gihisamārambho nāma ñātakā vā honti pavāritā vā』』ti vuttaṃ.
195.Pakatipaṭiyattanti pakatiyā tasseva bhikkhuno atthāya paṭiyāditaṃ hoti 『『therassa dassāmā』』ti. Mahāpaccariyaṃ pana 『『tassa aññassā』』ti avatvā 『『bhikkhūnaṃ dassāmāti paṭiyattaṃ hotī』』ti avisesena vuttaṃ.
197.Pañca bhojanāni ṭhapetvā sabbattha anāpattīti yāgukhajjakaphalāphale sabbattha bhikkhuniparipācitepi anāpatti. Sesaṃ uttānameva. Paṭhamapārājikasamuṭṭhānaṃ – kāyacittato samuṭṭhāti, kiriyaṃ, saññāvimokkhaṃ, sacittakaṃ, paṇṇattivajjaṃ, kāyakammaṃ, ticittaṃ, tivedananti.
Paripācitasikkhāpadaṃ navamaṃ.
-
Rahonisajjasikkhāpadavaṇṇanā
-
Dasamasikkhāpade – sabbo pāḷiattho ca vinicchayo ca dutiyaaniyate vuttanayeneva veditabbo. Idañhi sikkhāpadaṃ dutiyāniyatena ca upari upanandhassa catutthasikkhāpadena ca saddhiṃ ekaparicchedaṃ, aṭṭhuppattivasena pana visuṃ paññattanti.
Rahonisajjasikkhāpadaṃ dasamaṃ.
Samatto vaṇṇanākkamena bhikkhunivaggo tatiyo.
-
Bhojanavaggo
-
Āvasathapiṇḍasikkhāpadavaṇṇanā
-
Bhojanavaggassa paṭhamasikkhāpade – āvasathapiṇḍoti āvasathe piṇḍo. Samantā parikkhittaṃ addhikagilānagabbhinipabbajitānaṃ yathānurūpaṃ paññattamañcapīṭhaṃ anekagabbhapamukhaparicchedaṃ āvasathaṃ katvā tattha puññakāmatāya piṇḍo paññatto hoti, yāgubhattabhesajjādi sabbaṃ tesaṃ tesaṃ dānatthāya ṭhapitaṃ hotīti attho. Hiyyopīti svepi. Apasakkantīti apagacchanti. Manussā ujjhāyantīti titthiye apassantā 『『titthiyā kuhiṃ gatā』』『『ime passitvā pakkantā』』ti sutvā ujjhāyanti. Kukkuccāyantoti kukkuccaṃ karonto, akappiyasaññaṃ uppādentoti attho.
194."比丘尼所成熟的"是指由比丘尼成熟的,通過宣揚功德而完成的;意思是使之可得到。但在詞義解釋中,爲了顯示比丘尼和她成熟的方式,說"比丘尼是指在兩部僧團中受具足戒的,成熟是指之前不願意給予的"等等。"之前在家人的準備"在這裡,"之前"是指最初。"準備"是指已準備好的,這是已預備好的同義詞。在家人的準備叫做在家人準備。除了比丘尼成熟之前在家人已預備好的食物之外,捨棄那個缽食而食用其他的犯戒,但食用那個則不犯戒,這是所說的意思。但在詞義解釋中,因為親戚和邀請者為比丘準備的缽食,即使沒有準備好,實際上也是已準備好的,因為可以隨意取用,所以不考慮文字而只顯示意思,說"在家人準備是指親戚或邀請者"。 195."自然準備的"是指自然為那個比丘準備的,說"我們將給長老"。但在《大疏》中沒有說"為他或其他人",而是不加區別地說"為比丘們準備的"。 197."除了五種食物外,其他都不犯"是指除了粥、硬食、水果等之外,即使是比丘尼成熟的也都不犯。其餘的很明顯。第一波羅夷的起源 - 由身體和心而生起,是作為,想解脫,有心的,制定罪,身業,三心,三受。 成熟學處第九。 10. 隱蔽坐學處註釋 198. 第十學處 - 所有經文的意思和判斷都應該按照第二不定法中所說的方式理解。因為這個學處與第二不定法和上面的第四學處是同一個範圍,但由於起因不同而分別制定。 隱蔽坐學處第十。 按照註釋的順序,第三比丘尼品已結束。 4. 食物品 1. 住處食物學處註釋 203. 食物品的第一學處 - "住處食物"是指在住處的食物。周圍有圍墻,為旅行者、病人、孕婦、出家人等適當地準備床椅,有多個房間和門廊的住處,出於功德心在那裡準備食物,粥、飯、藥等一切都爲了給予他們而放置,這是意思。"昨天也"是指明天也。"離開"是指離去。"人們抱怨"是指看不到外道,聽說"外道去哪裡了""看到這些人就離開了",而抱怨。"感到懊惱"是指產生懊惱,意思是產生不適當的想法。
206.Sakkoti tamhā āvasathā pakkamitunti addhayojanaṃ vā yojanaṃ vā gantuṃ sakkoti. Na sakkotīti ettakameva na sakkoti. Anodissāti imesaṃyeva vā ettakānaṃyeva vāti ekaṃ pāsaṇḍaṃ anuddisitvā sabbesaṃ paññatto hoti. Yāvadatthoti bhojanampi ettakanti aparicchinditvā yāvadattho paññatto hoti. Sakiṃ bhuñjitabbanti ekadivasaṃ bhuñjitabbaṃ, dutiyadivasato paṭṭhāya paṭiggahaṇe dukkaṭaṃ, ajjhohāre ajjhohāre pācittiyaṃ.
Ayaṃ panettha vinicchayo – ekakulena vā nānākulehi vā ekato hutvā ekasmiṃ ṭhāne vā nānāṭhānesu vā 『『ajja ekasmiṃ; sve ekasmi』』nti evaṃ aniyamitaṭṭhāne vā paññattaṃ ekasmiṃ ṭhāne ekadivasaṃ bhuñjitvā dutiyadivase tasmiṃ ṭhāne aññasmiṃ vā bhuñjituṃ na vaṭṭati. Nānākulehi pana nānāṭhānesu paññattaṃ ekasmiṃ ṭhāne ekadivasaṃ bhuñjitvā dutiyadivase aññattha bhuñjituṃ vaṭṭati. Paṭipāṭiṃ pana khepetvā puna ādito paṭṭhāya bhuñjituṃ na vaṭṭatīti mahāpaccariyaṃ vuttaṃ. Ekapūganānāpūgaekagāmanānāgāmesupi eseva nayo. Yopi ekakulassa vā nānākulānaṃ vā ekato paññatto taṇḍulādīnaṃ abhāvena antarantarā chijjati, sopi na bhuñjitabbo. Sace pana 『『na sakkoma dātu』』nti upacchinditvā puna kalyāṇacitte uppanne dātuṃ ārabhanti, etaṃ puna ekadivasaṃ bhuñjituṃ vaṭṭatīti mahāpaccariyaṃ vuttaṃ.
208.Anāpatti gilānassāti gilānassa anuvasitvā bhuñjantassa anāpatti. Gacchanto vāti yo gacchanto antarāmagge ekadivasaṃ gataṭṭhāne ca ekadivasaṃ bhuñjati, tassāpi anāpatti. Āgacchantepi eseva nayo. Gantvā paccāgacchantopi antarāmagge ekadivasaṃ āgataṭṭhāne ca ekadivasaṃ bhuñjituṃ labhati. Gacchissāmīti bhuñjitvā nikkhantassa nadī vā pūrati corādibhayaṃ vā hoti, so nivattitvā khemabhāvaṃ ñatvā gacchanto puna ekadivasaṃ bhuñjituṃ labhatīti sabbamidaṃ mahāpaccariyādīsu vuttaṃ . Odissa paññatto hotīti bhikkhūnaṃyeva atthāya uddisitvā paññatto hoti. Na yāvadatthoti yāvadatthaṃ paññatto na hoti, thokaṃ thokaṃ labbhati, tādisaṃ niccampi bhuñjituṃ vaṭṭati. Pañca bhojanāni ṭhapetvā sabbatthāti yāgukhajjakaphalāphalādibhede sabbattha anāpatti. Yāguādīni hi niccampi bhuñjituṃ vaṭṭati. Sesaṃ uttānameva. Eḷakalomasamuṭṭhānaṃ – kāyato ca kāyacittato ca samuṭṭhāti, kiriyaṃ, nosaññāvimokkhaṃ, acittakaṃ, paṇṇattivajjaṃ, kāyakammaṃ ticittaṃ, tivedananti.
Āvasathapiṇḍasikkhāpadaṃ paṭhamaṃ.
-
Gaṇabhojanasikkhāpadavaṇṇanā
-
"能夠離開那個住處"是指能夠走半由旬或一由旬。"不能"是指不能走那麼遠。"不指定"是指沒有指定某一派別或某些人,而是為所有人準備的。"隨意"是指沒有限定食物的數量,而是可以隨意食用。"一次食用"是指一天可以食用,從第二天開始,接受時犯突吉羅,每次吞嚥時犯波逸提。 這裡的判斷是 - 無論是一個家庭還是多個家庭,一起在一個地方或不同地方,或者說"今天在一個地方,明天在一個地方",這樣不確定地方的情況下,在一個地方食用一天後,第二天不可以在那個地方或其他地方食用。但是如果多個家庭在不同地方準備的,在一個地方食用一天後,第二天可以在其他地方食用。但是《大疏》中說,按順序用完后,不可以再從頭開始食用。對於一個團體或多個團體、一個村莊或多個村莊也是同樣的道理。即使是一個家庭或多個家庭一起準備的,由於缺少米等而中斷的,也不應食用。但是如果說"我們不能給予"而中斷後,又生起善心開始給予,《大疏》中說這可以再食用一天。
- "病人不犯"是指病人隨順食用不犯戒。"行走的人"是指在行走途中一天,到達的地方一天,這樣食用的人也不犯戒。對於來的人也是同樣的道理。去了又回來的人也可以在途中一天,到達的地方一天這樣食用。吃了準備要走的人,如果河水漲起或有盜賊等危險,他回來後知道安全了再走,可以再食用一天,所有這些都是在《大疏》等中所說的。"指定準備"是指專門為比丘們準備的。"不是隨意"是指不是隨意準備的,只能少量獲得,這樣的可以經常食用。"除了五種食物外,其他都不犯"是指除了粥、硬食、水果等之外,其他都不犯。因為粥等可以經常食用。其餘的很明顯。羊毛的起源 - 由身體和身心而生起,是作為,非想解脫,無心的,制定罪,身業,三心,三受。 住處食物學處第一。
-
團體食物學處註釋
-
Dutiyasikkhāpade – parihīnalābhasakkāroti so kira ajātasattunā rājānaṃ mārāpetvāpi abhimāre yojetvāpi ruhiruppādaṃ katvāpi guḷhapaṭicchanno ahosi. Yadā pana divāyeva dhanapālakaṃ payojesi, tadā pākaṭo jāto. 『『Kathaṃ devadatto hatthiṃ payojesī』』ti parikathāya uppannāya 『『na kevalaṃ hatthiṃ payojesi, rājānampi mārāpesi, abhimārepi pesesi, silampi pavijjhi, pāpo devadatto』』ti pākaṭo ahosi. 『『Kena saddhiṃ idaṃ kammamakāsī』』ti ca vutte 『『raññā ajātasattunā』』ti āhaṃsu. Tato nāgarā 『『kathañhi nāma rājā evarūpaṃ coraṃ sāsanakaṇṭakaṃ gahetvā vicarissatī』』ti uṭṭhahiṃsu. Rājā nagarasaṅkhobhaṃ ñatvā devadattaṃ nīhari. Tato paṭṭhāya cassa pañcathālipākasatāni upacchindi, upaṭṭhānampissa na agamāsi, aññepissa manussā na kiñci dātabbaṃ vā kātabbaṃ vā maññiṃsu. Tena vuttaṃ – 『『parihīnalābhasakkāro』』ti. Kulesu viññāpetvā viññāpetvā bhuñjatīti 『『mā me gaṇo bhijjī』』ti parisaṃ posento 『『tvaṃ ekassa bhikkhuno bhattaṃ dehi, tvaṃ dvinna』』nti evaṃ viññāpetvā sapariso kulesu bhuñjati.
211.Cīvaraṃ parittaṃ uppajjatīti bhattaṃ agaṇhantānaṃ cīvaraṃ na denti, tasmā parittaṃ uppajjati.
212.Cīvarakārakebhikkhū bhattena nimantentīti gāme piṇḍāya caritvā cirena cīvaraṃ niṭṭhāpente disvā 『『evaṃ lahuṃ niṭṭhāpetvā cīvaraṃ paribhuñjissantī』』ti puññakāmatāya nimantenti.
215.Nānāverajjaketi nānāvidhehi aññarajjehi āgate. 『『Nānāvirajjake』』tipi pāṭho, ayamevattho.
217-
- 第二學處 - "失去利益的行為"是指他確實是通過阿阇多薩圖王的命令來使王被殺,即便是通過引導、操控、隱秘地進行。 然而當他白天使得財富守護者出行時, 他就顯露出來了。關於「德瓦達托是如何使大象出行的」這段話引發了討論,「不僅使大象出行,還使國王被殺,甚至還指使了其他人,甚至還刺殺了士兵,真是惡劣的德瓦達托」這段話也顯露出來了。「是誰與他一起做這個事情呢?」當被問到時,他們說「是阿阇多薩圖王」。因此,城裡的居民說「國王怎麼會和這樣一個賊、這樣一個禍害一起生活呢?」於是國王得知了城鎮的騷動后,便將德瓦達托逮捕。自此以後,他的五百個財產也被沒收,跟隨他的人也沒有什麼給予或做的事情。因而說「失去利益的行為」。 在家族中發出聲音,發出聲音后食用,這樣說「不要讓我家族破裂」,便在「你給一個比丘食物,你給兩個」這樣發出聲音,和隨行的人在家族中一起食用。
- "衣服少量出現"是指不把食物給那些沒有接受食物的人,因此少量出現。
- "衣服制作的比丘邀請食物"是指在村中乞食,經過一段時間后看到衣服完成,便出於功德心而邀請。
- "多種無害的"是指以各種不同的方式在不同的國家到來。「多種無害的」也有這樣的意思。
8.Gaṇabhojaneti gaṇassa bhojane. Idha ca gaṇo nāma cattāro bhikkhū ādiṃ katvā tatuttariṃ bhikkhū adhippetā, teneva sabbantimaṃ paricchedaṃ dassento āha 『『yattha cattāro bhikkhū…pe… etaṃ gaṇabhojanaṃ nāmā』』ti. Taṃ panetaṃ gaṇabhojanaṃ dvīhākārehi pasavati nimantanato vā viññattito vā. Kathaṃ nimantanato pasavati? Cattāro bhikkhū upasaṅkamitvā 『『tumhe, bhante, odanena nimantemi, odanaṃ me gaṇhatha ākaṅkhatha oloketha adhivāsetha paṭimānethā』』ti evaṃ yena kenaci vevacanena vā bhāsantarena vā pañcannaṃ bhojanānaṃ nāmaṃ gahetvā nimanteti. Evaṃ ekato nimantitā paricchinnakālavasena ajjatanāya vā svātanāya vā ekato gacchanti, ekato gaṇhanti, ekato bhuñjanti, gaṇabhojanaṃ hoti, sabbesaṃ āpatti. Ekato nimantitā ekato vā nānato vā gacchanti, ekato gaṇhanti, nānato bhuñjanti , āpattiyeva. Paṭiggahaṇameva hi ettha pamāṇaṃ. Ekato nimantitā ekato vā nānato vā gacchanti, nānato gaṇhanti, ekato vā nānato vā bhuñjanti, anāpatti. Cattāri pariveṇāni vā vihāre vā gantvā nānato nimantitā ekaṭṭhāne ṭhitesuyeva vā eko puttena eko pitarāti evampi nānato nimantitā ekato vā nānato vā gacchantu, ekato vā nānato vā bhuñjantu, sace ekato gaṇhanti, gaṇabhojanaṃ hoti, sabbesaṃ āpatti. Evaṃ tāva nimantanato pasavati.
Kathaṃ viññattito? Cattāro bhikkhū ekato ṭhitā vā nisinnā vā upāsakaṃ disvā 『『amhākaṃ catunnampi bhattaṃ dehī』』ti vā viññāpeyyuṃ, pāṭekkaṃ vā passitvā 『『mayhaṃ dehi, mayhaṃ dehī』』ti evaṃ ekato vā nānato vā viññāpetvā ekato vā gacchantu nānato vā, bhattaṃ gahetvāpi ekato vā bhuñjantu nānato vā, sace ekato gaṇhanti, gaṇabhojanaṃ hoti, sabbesaṃ āpatti. Evaṃ viññattito pasavati.
Pādāpiphalitāti yathā mahācammassa parato maṃsaṃ dissati; evaṃ phālitā, vālikāya vā sakkharāya vā pahaṭamatte dukkhaṃ uppādenti, na sakkā hoti antogāme piṇḍāya carituṃ. Īdise gelaññe gilānasamayoti bhuñjitabbaṃ, na lesakappiyaṃ kātabbaṃ.
Cīvare kayiramāneti yadā sāṭakañca suttañca labhitvā cīvaraṃ karonti tadā; visuñhi cīvarakārasamayo nāma natthi. Tasmā yo tattha cīvare kattabbaṃ yaṃkiñci kammaṃ karoti, mahāpaccariyañhi 『『antamaso sūcivedhanako』』tipi vuttaṃ, tena cīvarakārasamayoti bhuñjitabbaṃ. Kurundiyaṃ pana vitthāreneva vuttaṃ. Yo cīvaraṃ vicāreti, chindati, moghasuttaṃ ṭhapeti, āgantukapaṭṭaṃ ṭhapeti, paccāgataṃ sibbati, āgantukapaṭṭaṃ bandhati, anuvātaṃ chindati ghaṭṭeti āropeti, tattha paccāgataṃ sibbati, suttaṃ karoti valeti, pipphalikaṃ niseti, parivattanaṃ karoti, sabbopi cīvaraṃ karotiyevāti vuccati. Yo pana samīpe nisinno jātakaṃ vā dhammapadaṃ vā katheti, ayaṃ na cīvarakārako. Etaṃ ṭhapetvā sesānaṃ gaṇabhojane anāpattīti.
- "團體食物"是指為團體提供的食物。在這裡,團體指的是四位比丘起始后,其他比丘也包括在內,因此爲了顯示這一點說「在這裡四位比丘……這是團體食物」。而這個團體食物有兩種方式產生,一是通過邀請,二是通過聲明。那麼,如何通過邀請產生呢?四位比丘走近說:「你們,尊者,我邀請你們用米飯,請接受我的米飯,期待你們的到來。」以這樣的方式,通過某種語言或其他表達,抓住五種食物的名稱進行邀請。這樣一起被邀請的,按時間的限制,無論是為當下還是為未來,都會一起走,一起接受,一起食用,這就是團體食物,所有人都犯戒。如果是一起被邀請的,可以一起或不同方向走,接受食物時可以一起或不同方向食用,這樣才算是犯戒。因為接受食物本身就是標準。如果是一起被邀請的,可以一起或不同方向走,接受食物時可以一起或不同方向食用,則不犯戒。四個角落或寺廟中,若是不同方向被邀請的,聚集在一起,或一位兒子或一位父親等,這樣也可以不同方向被邀請,一起或不同方向走,一起或不同方向食用,如果一起接受食物,就算是團體食物,所有人都犯戒。這樣邀請的方式就產生了。 那麼,如何通過聲明產生呢?四位比丘若是站在一起或坐著,看到信士,便會說:「請給我們四人的食物。」或分別看到,便會說:「給我,給我。」這樣通過一起或不同方向的聲明,若是一起走或不同方向走,接受食物時可以一起或不同方向食用,如果一起接受食物,就算是團體食物,所有人都犯戒。這樣通過聲明的方式就產生。 「腳果實」的意思是像大面板外面看到的肉一樣;這樣被果實所覆蓋,或被沙糖或被打擊到的地方產生痛苦,無法在內部村莊乞食。在這種情況下,病人應食用,而不應做任何不適當的事情。 「衣服被製作」是指當獲得布料和經文後製作衣服;沒有完全的衣服制作時間。因此,任何在那兒製作衣服的人,無論做什麼事情,都是應當被食用的,因為在《大疏》中說「至少是針刺的」,因此應當被食用。關於「Kurundiya」(現代地名不詳)則詳細說明。若有人制作衣服,剪裁、放置空布、放置來訪的布、縫合回來的布、綁紮來訪的布、切割、打擊、抬起,那裡回來的布,製作衣服,縫製、放置果實,進行轉動,所有這些都可以稱為製作衣服。若有人坐在附近講述《法句經》或《本生經》,則不算是製作衣服。除此之外,其他團體食物的情況是不犯戒的。
Addhayojananti ettakampi addhānaṃ gantukāmena. Yo pana dūraṃ gantukāmo, tattha vattabbameva natthi. Gacchantenāti addhānaṃ gacchantena, addhayojanabbhantare gāvutepi bhuñjituṃ vaṭṭati. Gatena bhuñjitabbanti gatena ekadivasaṃ bhuñjitabbaṃ. Nāvābhiruhanepi eseva nayo. Ayaṃ pana viseso – abhiruḷhena icchitaṭṭhānaṃ gantvāpi yāva na orohati tāva bhuñjitabbanti mahāpaccariyaṃ vuttaṃ. Catutthe āgateti ayaṃ antimaparicchedo, catutthepi āgate yattha na yāpenti; so mahāsamayo. Yattha pana sataṃ vā sahassaṃ vā sannipatanti, tattha vattabbameva natthi. Tasmā tādise kāle 『『mahāsamayo』』ti adhiṭṭhahitvā bhuñjitabbaṃ. Yo koci paribbājakasamāpannoti sahadhammikesu vā titthiyesu vā aññataro, etesañhi yena kenaci kate bhatte 『『samaṇabhattasamayo』』ti bhuñjitabbaṃ.
Addhayojananti是指能夠走到這麼遠的地方。若是希望走得更遠,那裡就不應停留。 "行走的人"是指正在走的人,能夠在半由旬的範圍內食用。若是已經走了,就應在走的那一天食用。對於乘船的人也是同樣的道理。這裡的特別之處在於 - 通過所欲的地方而走去,直到不再下降為止,才可以食用,這在《大疏》中有提到。關於「第四次到達」,這是最後的限制,在第四次到達的地方不應停留;這是「大集會」。若是有一百人或一千人聚集在一起,那裡就不應停留。因此在這樣的情況下,應當以「重大集會」為名進行食用。若有任何一位外道修行者,或在正法中,或在其他教派中,任何一位,都應當在他們所做的食物中食用,這被稱為「僧人的食物時間」。
220.Anāpatti samayeti sattasu samayesu aññatarasmiṃ anāpatti. Dve tayo ekatoti yepi akappiyanimantanaṃ sādiyitvā dve vā tayo vā ekato gahetvā bhuñjanti, tesampi anāpatti.
Tattha animantitacatutthaṃ, piṇḍapātikacatutthaṃ, anupasampannacatutthaṃ, pattacatutthaṃ, gilānacatutthanti pañcannaṃ catukkānaṃ vasena vinicchayo veditabbo . Kathaṃ? Idhekacco cattāro bhikkhū 『『bhattaṃ gaṇhathā』』ti nimanteti. Tesu tayo gatā, eko na gato. Upāsako 『『eko bhante thero kuhi』』nti pucchati. Nāgato upāsakāti. So aññaṃ taṅkhaṇappattaṃ kañci 『『ehi bhante』』ti pavesetvā catunnampi bhattaṃ deti, sabbesaṃ anāpatti. Kasmā? Gaṇapūrakassa animantitattā. Tayo eva hi tattha nimantitā gaṇhiṃsu, tehi gaṇo na pūrati, gaṇapūrako ca animantito, tena gaṇo bhijjatīti idaṃ animantitacatutthaṃ.
Piṇḍapātikacatutthe – nimantanakāle eko piṇḍapātiko hoti, so nādhivāseti. Gamanavelāya pana 『『ehi bhante』』ti vutte anadhivāsitattā anāgacchantampi 『『etha bhikkhaṃ lacchathā』』ti gahetvā gacchanti, so taṃ gaṇaṃ bhindati. Tasmā sabbesaṃ anāpatti.
Anupasampannacatutthe – sāmaṇerena saddhiṃ nimantitā honti, sopi gaṇaṃ bhindati.
Pattacatutthe – eko sayaṃ agantvā pattaṃ peseti; evampi gaṇo bhijjati. Tasmā sabbesaṃ anāpatti.
Gilānacatutthe – gilānena saddhiṃ nimantitā honti, tattha gilānasseva anāpatti, itaresaṃ pana gaṇapūrako hoti. Na hi gilānena gaṇo bhijjati. Tasmā tesaṃ āpattiyeva. Mahāpaccariyaṃ pana avisesena vuttaṃ.
Samayaladdhako sayameva muccati, sesānaṃ gaṇapūrakattā āpattikaro hoti. Tasmā cīvaradānasamayaladdhakādīnampi vasena catukkāni veditabbāni. Sace pana adhivāsetvā gatesupi catūsu janesu eko paṇḍito bhikkhu 『『ahaṃ tumhākaṃ gaṇaṃ bhindissāmi, nimantanaṃ sādiyathā』』ti vatvā yāgukhajjakāvasāne bhattatthāya pattaṃ gaṇhantānaṃ adatvā 『『ime tāva bhikkhū bhojetvā vissajjetha, ahaṃ pacchā anumodanaṃ katvā gamissāmī』』ti nisinno. Tesu bhutvā gatesu 『『detha bhante patta』』nti upāsakena pattaṃ gahetvā bhatte dinne bhuñjitvā anumodanaṃ katvā gacchati, sabbesaṃ anāpatti. Pañcannañhi bhojanānaṃyeva vasena gaṇabhojane visaṅketaṃ natthi. Odanena nimantitā kummāsaṃ gaṇhantāpi āpattiṃ āpajjanti. Tāni ca tehi ekato na gahitāni. Yāguādīsu pana visaṅketaṃ hoti, tāni tehi ekato gahitānīti. Evaṃ eko paṇḍito aññesampi anāpattiṃ karoti.
- "不犯戒的時間"是指在七個時間中任意一個時間的不犯戒。即使是通過不當邀請而接受兩或三個人的食物,他們也不犯戒。 在這裡,關於不邀請的第四個情況、乞食的第四個情況、未受戒的第四個情況、盛器的第四個情況、病人的第四個情況,五個四個情況的判斷應當理解。如何理解呢?在這裡,有四位比丘說:「請接受食物。」其中三位已經走了,一位沒有走。信士問:「尊者,那個比丘在哪裡?」沒有去的信士。於是他在當時請別人進來,並且給四位比丘食物,這樣所有人都不犯戒。為什麼呢?因為是由於邀請的不足。因為只有三位被邀請,他們接受了食物,但這並沒有填滿,因此由於邀請不足,導致團體破裂,這就是不邀請的第四個情況。 在乞食的第四個情況中 - 在邀請的時間裡,有一位乞食者,他沒有接受邀請。但在走的時候被說「來吧,尊者」,由於沒有接受邀請而不去,便說「請接受乞食」而走,這樣就破壞了團體。因此,所有人都不犯戒。 在未受戒的第四個情況中 - 與沙彌一起被邀請,他們也破壞了團體。 在盛器的第四個情況中 - 一位自己沒有去,而是送來盛器;這樣團體也會破裂。因此,所有人都不犯戒。 在病人的第四個情況中 - 與病人一起被邀請,那裡只有病人不犯戒,而其他人則成為團體的破裂者。因為病人不會導致團體破裂。因此,他們的情況是犯戒的。而在《大疏》中則沒有區別地提到。 在獲得時間的人自己解放,其他人由於團體的破裂而犯戒。因此,關於給予衣物的時間等也應當理解為四個情況。如果在接受邀請后,四個人中有一位聰明的比丘說:「我將破壞你們的團體,請你們接受邀請。」於是他坐在食物準備完畢后,給那些接受食物的人不給予食物,「請你們先給這些比丘食物,然後我再進行讚歎,隨後離開。」在他們離開后,信士說:「請給我盛器。」於是他接受了盛器,吃了食物,進行了讚歎后離開,所有人都不犯戒。關於五種食物的情況,團體食物的情況下沒有疑問。通過米飯邀請的,抓住小蟲的人也會犯戒。那些與他們一起沒有被抓住的。關於粥等情況則是有疑問的,那些與他們一起被抓住的。因此,聰明的比丘也會使其他人不犯戒。
Tasmā sace koci saṅghabhattaṃ kattukāmena nimantanatthāya pesito vihāraṃ āgamma 『『bhante, sve amhākaṃ ghare bhikkhaṃ gaṇhathā』』ti avatvā 『『bhattaṃ gaṇhathā』』ti vā 『『saṅghabhattaṃ gaṇhathā』』ti vā 『『saṅgho bhattaṃ gaṇhātū』』ti vā vadati, bhattuddesakena paṇḍitena bhavitabbaṃ, nemantanikā gaṇabhojanato piṇḍapātikā ca dhutaṅgabhedato mocetabbā. Kathaṃ? Evaṃ tāva vattabbaṃ – 『『sve na sakkā upāsakā』』ti. 『『Punadivase, bhante』』ti. 『『Punadivasepi na sakkā』』ti. Evaṃ yāva addhamāsampi haritvā puna vattabbo – 『『tvaṃ kiṃ avacā』』ti? Sace punapi 『『saṅghabhattaṃ gaṇhathā』』ti vadati, tato 『『imaṃ tāva upāsaka pupphaṃ kappiyaṃ karohi, imaṃ tiṇa』』nti evaṃ vikkhepaṃ katvā puna 『『kiṃ kathayitthā』』ti pucchitabbo. Sace punapi tatheva vadati, 『『āvuso, tvaṃ piṇḍapātike vā mahāthere vā na lacchasi, sāmaṇere lacchasī』』ti vattabbo. 『『Nanu, bhante asukasmiñca asukasmiñca gāme bhadante bhojesuṃ, ahaṃ kasmā na labhāmī』』ti ca vutte 『『te nimantetuṃ jānanti, tvaṃ na jānāsī』』ti. Te kathaṃ nimantesuṃ bhanteti? Te evamāhaṃsu – 『『amhākaṃ, bhante, bhikkhaṃ gaṇhathā』』ti. Sace sopi tatheva vadati, vaṭṭati. Atha punapi 『『bhattaṃ gaṇhathā』』ti vadati, 『『na dāni tvaṃ, āvuso, bahū bhikkhū lacchasi, tayo eva lacchasī』』ti vattabbo. 『『Nanu, bhante, asukasmiñca asukasmiñca gāme sakalaṃ bhikkhusaṅghaṃ bhojesuṃ, ahaṃ kasmā na labhāmī』』ti? 『『Tvaṃ nimantetuṃ na jānāsī』』ti. 『『Te kathaṃ nimantesu』』nti? Te 『『bhikkhaṃ gaṇhathā』』ti āhaṃsūti. Sace sopi 『『bhikkhaṃ gaṇhathā』』ti vadati, vaṭṭati. Atha punapi 『『bhattamevā』』ti vadati, tato vattabbo – 『『gaccha tvaṃ, natthamhākaṃ tava bhattenattho, nibaddhagocaro esa amhākaṃ, mayamettha piṇḍāya carissāmā』』ti. Taṃ 『『caratha, bhante』』ti vatvā āgataṃ pucchanti – 『『kiṃ bho laddhā bhikkhū』』ti . 『『Kiṃ etena bahu ettha vattabbaṃ, 『therā sve piṇḍāya carissāmā』ti āhaṃsu. Mā dāni tumhe pamajjitthā』』ti. Dutiyadivase cetiyavattaṃ katvā ṭhitā bhikkhū saṅghattherena vattabbā – 『『āvuso, dhuragāme saṅghabhattaṃ apaṇḍitamanusso pana agamāsi , gacchāma dhuragāme piṇḍāya carissāmā』』ti. Bhikkhūhi therassa vacanaṃ kātabbaṃ, na dubbacehi bhavitabbaṃ, gāmadvāre aṭṭhatvāva piṇḍāya caritabbaṃ. Tesu pattāni gahetvā nisīdāpetvā bhojentesu bhuñjitabbaṃ. Sace āsanasālāya bhattaṃ ṭhapetvā rathikāsu āhiṇḍantā ārocenti – 『『āsanasālāya, bhante, bhattaṃ gaṇhathā』』ti na vaṭṭati.
因此,如果有人想要準備僧團食物,爲了邀請而派人來到寺院,沒有說"尊者們,明天請到我們家接受食物",而是說"請接受食物"或"請接受僧團食物"或"請僧團接受食物",分配食物的人應該是聰明的,應該使被邀請的人從團體食物中解脫出來,也使乞食者從破壞頭陀行中解脫出來。怎麼做呢?首先應該這樣說:"明天不行,居士。""那後天呢,尊者?""後天也不行。"這樣推遲到半個月,然後再問:"你說什麼?"如果他再次說"請接受僧團食物",那麼就說"居士,請先把這朵花做成適合的,再把這草做成適合的",這樣轉移話題后再問"你剛才說什麼?"如果他再次這樣說,就應該說:"朋友,你得不到乞食者或大長老,你會得到沙彌。""尊者,在某某村莊他們供養了尊者們,為什麼我不能得到呢?"當這樣說時,就說"他們知道如何邀請,你不知道。""尊者,他們是怎麼邀請的呢?""他們是這樣說的:'尊者們,請接受我們的食物。'"如果他也這樣說,就可以。如果他再次說"請接受食物",就應該說:"朋友,你現在得不到很多比丘,你只能得到三位。""尊者,在某某村莊他們供養了整個比丘僧團,為什麼我不能得到呢?""你不知道如何邀請。""他們是怎麼邀請的呢?""他們說'請接受食物'。"如果他也說"請接受食物",就可以。如果他再次只說"食物",那麼就應該說:"你走吧,我們不需要你的食物,這是我們固定的行乞處,我們會在這裡乞食。"他說"請乞食吧,尊者"后離開,人們問他:"朋友,得到比丘了嗎?""有什麼好說的,長老們說'明天我們會乞食'。你們現在不要疏忽。"第二天,做完佛塔禮拜後站著的比丘們,僧團長老應該說:"朋友們,在前面的村莊有僧團食物,但來的是個不聰明的人,我們去前面的村莊乞食吧。"比丘們應該聽從長老的話,不應該不聽話,不應該站在村口,應該直接去乞食。如果他們拿著缽坐下來供養,就應該食用。如果他們在集會廳放置食物,在街道上走來走去宣佈:"尊者們,請在集會廳接受食物",這是不可以的。
Atha pana bhattaṃ ādāya tattha tattha gantvā 『『bhattaṃ gaṇhathā』』ti vadanti, paṭikacceva vā vihāraṃ abhiharitvā patirūpe ṭhāne ṭhapetvā āgatāgatānaṃ denti, ayaṃ abhihaṭabhikkhā nāma vaṭṭati. Sace pana bhattasālāya dānaṃ sajjetvā taṃ taṃ pariveṇaṃ pahiṇanti 『『bhattasālāya bhattaṃ gaṇhathā』』ti, na vaṭṭati. Ye pana manussā piṇḍacārike bhikkhū disvā āsanasālaṃ sammajjitvā tattha nisīdāpetvā bhojenti, na te paṭikkhipitabbā. Ye pana gāme bhikkhaṃ alabhitvā gāmato nikkhamante bhikkhū disvā 『『bhante bhattaṃ gaṇhathā』』ti vadanti, te paṭikkhipitabbā, na vā nivattitabbaṃ. Sace 『『nivattatha, bhante, bhattaṃ gaṇhathā』』ti vadanti, 『『nivattathā』』ti vuttapade nivattituṃ vaṭṭati. 『『Nivattatha bhante, ghare bhattaṃ kataṃ, gāme bhattaṃ kata』』nti vadanti, gehe ca gāme ca bhattaṃ nāma yassa kassaci hotīti nivattituṃ vaṭṭati. 『『Nivattatha, bhattaṃ gaṇhathā』』ti sambandhaṃ katvā vadanti, nivattituṃ na vaṭṭati. Āsanasālato piṇḍāya carituṃ nikkhamante disvā 『『nisīdatha bhante bhattaṃ gaṇhathā』』ti vuttepi eseva nayo. Niccabhattanti dhuvabhattaṃ vuccati. 『『Niccabhattaṃ gaṇhathā』』ti vadanti, bahūnampi ekato gahetuṃ vaṭṭati. Salākabhattādīsupi eseva nayo. Sesamettha uttānameva.
Eḷakalomasamuṭṭhānaṃ – kiriyaṃ, nosaññāvimokkhaṃ, acittakaṃ, paṇṇattivajjaṃ, kāyakammaṃ, ticittaṃ, tivedananti.
Gaṇabhojanasikkhāpadaṃ dutiyaṃ.
-
Paramparabhojanasikkhāpadavaṇṇanā
-
Tatiyasikkhāpade – na kho idaṃ orakaṃ bhavissati, yathayime manussā sakkaccaṃ bhattaṃ karontīti, yena niyāmena ime manussā sakkaccaṃ bhattaṃ karonti, tena ñāyati – 『『idaṃ sāsanaṃ idaṃ vā buddhappamukhe saṅghe dānaṃ na kho orakaṃ bhavissati, parittaṃ lāmakaṃ neva bhavissatī』』ti. Kirapatikoti ettha 『『kiro』』ti tassa kulaputtassa nāmaṃ; adhipaccaṭṭhena pana 『『kirapatiko』』ti vuccati. So kira issaro adhipati māsautusaṃvaccharaniyāmena vetanaṃ datvā kammakārake kammaṃ kāreti. Badarā paṭiyattāti upacāravasena vadati. Badaramissenāti badarasāḷavena.
222.Ussūre āhariyitthāti atidivā āhariyittha.
226.Mayhaṃ bhattapaccāsaṃ itthannāmassa dammīti ayaṃ bhattavikappanā nāma sammukhāpi parammukhāpi vaṭṭati. Sammukhā disvā 『『tuyhaṃ vikappemī』』ti vatvā bhuñjitabbaṃ, adisvā pañcasu sahadhammikesu 『『itthannāmassa vikappemī』』ti vatvā bhuñjitabbaṃ. Mahāpaccariyādīsu pana parammukhāvikappanāva vuttā. Sā cāyaṃ yasmā vinayakammena saṅgahitā, tasmā bhagavato vikappetuṃ na vaṭṭati. Bhagavati hi gandhakuṭiyaṃ nisinnepi saṅghamajjhe nisinnepi saṅghena gaṇappahonake bhikkhū gahetvā taṃ taṃ kammaṃ kataṃ sukatameva hoti, bhagavā neva kammaṃ kopeti; na sampādeti. Na kopeti dhammissarattā, na sampādeti agaṇapūrakattā.
如果他們拿著食物到處走動說"請接受食物",或者提前把食物帶到寺院,放在適當的地方,給來的人,這被稱為"帶來的食物",是允許的。但如果在食堂準備好供養,然後派人到各個住處說"請到食堂接受食物",這是不允許的。如果有人看到乞食的比丘,打掃好座位廳,讓他們坐下來供養,這不應該被拒絕。如果有人在村子裡沒有得到食物,看到比丘們離開村子,說"尊者,請接受食物",這應該被拒絕,不應該回去。如果他們說"請回來,尊者,請接受食物",在說"請回來"的時候可以回去。如果他們說"請回來,尊者,家裡準備了食物,村子裡準備了食物",因為家裡和村子裡的食物可以是任何人的,所以可以回去。如果他們連在一起說"請回來,接受食物",就不可以回去。看到從座位廳出來乞食的人,說"請坐下,尊者,接受食物"時也是同樣的道理。"常食"是指固定的食物。如果他們說"請接受常食",即使很多人一起接受也是可以的。對於票食等也是同樣的道理。其餘的在這裡很清楚。 羊毛的起源 - 是作為,非想解脫,無心的,制定罪,身業,三心,三受。 團體食物學處第二。 3. 輪次食物學處註釋 221. 第三學處 - "這不會是低劣的,就像這些人恭敬地準備食物一樣",通過這些人恭敬地準備食物的方式,可以知道"這個教法或者這個以佛陀為首的僧團的佈施不會是低劣的,不會是微小的或劣等的"。"Kirapati"中,"Kira"是那個善男子的名字;由於主權的意思,所以被稱為"Kirapati"。據說他是主人,是統治者,按月季年的規定給工資,讓工人工作。"準備了棗子"是按照習慣的說法。"混有棗子"是指混有棗子的甜食。 222. "太陽高昇時帶來"是指太晚帶來。 226. "我把我的食物期望給某某"這種食物的分配,無論是當面還是不當面都是可以的。當面看到時說"我分配給你",就可以食用;沒看到時,對五個同法者中的一個說"我分配給某某",就可以食用。但在《大疏》等中只提到不當面的分配。這是因為它被律法所包含,所以不可以分配給世尊。即使世尊坐在香室裡,或坐在僧團中,僧團也可以取足夠人數的比丘來做各種羯磨,這都是做得很好的,世尊既不破壞羯磨,也不完成羯磨。不破壞是因為他是法的主宰,不完成是因為他不是團體的成員。
229.Dve tayo nimantane ekato bhuñjatīti dve tīṇi nimantanāni ekapatte pakkhipitvā missetvā ekaṃ katvā bhuñjatīti attho. Dve tīṇi kulāni nimantetvā ekasmiṃ ṭhāne nisīdāpetvā ito cito ca āharitvā bhattaṃ ākiranti, sūpabyañjanaṃ ākiranti, ekamissakaṃ hoti, ettha anāpattīti mahāpaccariyaṃ vuttaṃ. Sace pana mūlanimantanaṃ heṭṭhā hoti, pacchimaṃ pacchimaṃ upari, taṃ uparito paṭṭhāya bhuñjantassa āpatti. Hatthaṃ pana anto pavesetvā paṭhamanimantanato ekampi kabaḷaṃ uddharitvā bhuttakālato paṭṭhāya yathā tathā vā bhuñjantassa anāpatti. Sacepi tattha khīraṃ vā rasaṃ vā ākiranti, yena ajjhotthataṃ bhattaṃ ekarasaṃ hoti, koṭito paṭṭhāya bhuñjantassa anāpattīti mahāpaccariyaṃ vuttaṃ. Mahāaṭṭhakathāyaṃ pana vuttaṃ – 『『khīrabhattaṃ vā rasabhattaṃ vā labhitvā nisinnassa tattheva aññepi khīrabhattaṃ vā rasabhattaṃ vā ākiranti, khīraṃ vā rasaṃ vā pivato anāpatti. Bhuñjantena pana paṭhamaṃ laddhamaṃsakhaṇḍaṃ vā bhattapiṇḍaṃ vā mukhe pakkhipitvā koṭito paṭṭhāya bhuñjituṃ vaṭṭati. Sappipāyāsepi eseva nayo』』ti.
Mahāupāsako bhikkhuṃ nimanteti, tassa kulaṃ upagatassa upāsakopi tassa puttadārabhātikabhaginiādayopi attano attano koṭṭhāsaṃ āharitvā patte pakkhipanti, upāsakena paṭhamaṃ dinnaṃ abhuñjitvā pacchā laddhaṃ bhuñjantassa 『『anāpattī』』ti mahāaṭṭhakathāyaṃ vuttaṃ. Kurundaṭṭhakathāyaṃ pana vaṭṭatīti vuttaṃ. Mahāpaccariyaṃ 『『sace pāṭekkaṃ pacanti, attano attano pakkabhattato āharitvā denti, tattha pacchā āhaṭaṃ paṭhamaṃ bhuñjantassa pācittiyaṃ. Yadi pana sabbesaṃ ekova pāko hoti, paramparabhojanaṃ na hotī』』ti vuttaṃ. Mahāupāsako nimantetvā nisīdāpeti, añño manusso pattaṃ gaṇhāti, na dātabbaṃ. Kiṃ bhante na dethāti? Nanu upāsaka tayā nimantitamhāti! Hotu bhante, laddhaṃ laddhaṃ bhuñjathāti vadati, bhuñjituṃ vaṭṭati. Aññena āharitvā bhatte dinne āpucchitvāpi bhuñjituṃ vaṭṭatīti kurundiyaṃ vuttaṃ.
Anumodanaṃ katvā gacchantaṃ dhammaṃ sotukāmā 『『svepi bhante āgaccheyyāthā』』ti sabbe nimantenti, punadivase āgantvā laddhaṃ laddhaṃ bhuñjituṃ vaṭṭati. Kasmā? Sabbehi nimantitattā. Eko bhikkhu piṇḍāya caranto bhattaṃ labhati, tamañño upāsako nimantetvā ghare nisīdāpeti, na ca tāva bhattaṃ sampajjati. Sace so bhikkhu piṇḍāya caritvā laddhabhattaṃ bhuñjati, āpatti. Abhutvā nisinne 『『kiṃ bhante na bhuñjasī』』ti vutte 『『tayā nimantitattā』』ti vatvā laddhaṃ laddhaṃ bhuñjatha bhante』』ti vutto bhuñjati, vaṭṭati.
Sakalena gāmenāti sakalena gāmena ekato hutvā nimantitasseva yattha katthaci bhuñjato anāpatti. Pūgepi eseva nayo. Nimantiyamāno bhikkhaṃ gahessāmīti bhaṇatīti 『『bhattaṃ gaṇhā』』ti nimantiyamāno 『『na mayhaṃ tava bhattenattho, bhikkhaṃ gaṇhissāmī』』ti vadati. Ettha pana mahāpadumatthero āha – 『『evaṃ vadanto imasmiṃ sikkhāpade animantanaṃ kātuṃ sakkoti, bhuñjanatthāya pana okāso kato hotīti neva gaṇabhojanato na cārittato muccatī』』ti. Mahāsumatthero āha – 『『yadaggena animantanaṃ kātuṃ sakkoti, tadaggena neva gaṇabhojanaṃ na cārittaṃ hotī』』ti. Sesaṃ uttānameva.
- "在兩三個邀請中一起吃"的意思是,把兩三個邀請的食物放在一個缽中,混合在一起成為一個來吃。如果兩三個家庭邀請,讓他們坐在一個地方,從這裡那裡拿來食物放進去,放進湯和菜,成為一個混合物,在這種情況下不犯戒,這在《大疏》中說過。但是,如果最初的邀請在下面,後來的邀請在上面,從上面開始吃的人犯戒。但是,如果把手伸進去,從第一個邀請中拿出一口食物吃了之後,無論怎麼吃都不犯戒。即使他們在那裡倒入牛奶或湯汁,使食物變成一種味道,從邊緣開始吃的人不犯戒,這在《大疏》中說過。但在《大註釋》中說:"得到牛奶飯或湯飯坐下後,其他人又在那裡倒入牛奶飯或湯飯,喝牛奶或湯不犯戒。但是吃的時候,應該先把得到的肉塊或飯糰放入口中,然後從邊緣開始吃是可以的。對於奶油粥也是同樣的道理。" 大優婆塞邀請比丘,當他到了那個家庭,優婆塞和他的兒子、妻子、兄弟、姐妹等都把自己的份拿來放入缽中,不吃優婆塞最先給的而吃後來得到的,在《大註釋》中說"不犯戒"。但在《Kurunda註釋》中說是可以的。在《大疏》中說:"如果他們分開煮,從各自煮的飯中拿來給,在這種情況下,先吃後來拿來的人犯波逸提。但是如果所有人的都是一鍋煮的,就不是輪次食。"大優婆塞邀請並讓坐下,另一個人拿缽,不應該給。"為什麼不給,尊者?"不是你邀請我們的嗎,優婆塞!"好吧,尊者,請吃得到的。"這樣說的話,可以吃。在《Kurunda》中說,即使是別人拿來給的飯,問過後也可以吃。 做完隨喜后離開時,想聽法的人說"尊者,明天也請來",所有人都邀請,第二天來了后,可以吃得到的。為什麼?因為是所有人邀請的。一個比丘在乞食時得到食物,另一個優婆塞邀請他並讓他坐在家裡,但食物還沒有準備好。如果那個比丘吃了乞食得到的食物,就犯戒。如果沒吃而坐著,被問"為什麼不吃,尊者?"說"因為你邀請了",然後被說"請吃得到的,尊者",這樣吃是可以的。 "整個村莊"是指被整個村莊一起邀請的人,無論在哪裡吃都不犯戒。對於團體也是同樣的道理。被邀請時說"我會接受食物"是指被邀請"接受食物"時,他說"我不需要你的食物,我會接受乞食"。關於這一點,大蓮花長老說:"這樣說的人在這個學處中可以做到不被邀請,但爲了吃而做了準備,所以既不能從團體食中解脫,也不能從習慣中解脫。"大善長老說:"正因為他能做到不被邀請,所以既不是團體食也不是習慣。"其餘的很清楚。
Kathinasamuṭṭhānaṃ – kāyavācato kāyavācācittato ca samuṭṭhāti, kiriyākiriyaṃ ettha hi bhojanaṃ kiriyā, avikappanaṃ akiriyā, nosaññāvimokkhaṃ, acittakaṃ, paṇṇattivajjaṃ, kāyakammaṃ, vacīkammaṃ, ticittaṃ, tivedananti.
Paramparabhojanasikkhāpadaṃ tatiyaṃ.
-
Kāṇamātāsikkhāpadavaṇṇanā
-
Catutthasikkhāpade – kāṇamātāti kāṇāya mātā. Sā kirassā dhītā abhirūpā ahosi, ye ye taṃ passanti, te te rāgena kāṇā honti, rāgandhā hontīti attho. Tasmā paresaṃ kāṇabhāvakaraṇato 『『kāṇā』』ti vissutā ahosi. Tassā vasena mātāpissā 『『kāṇamātā』』ti pākaṭā jātā. Āgatanti āgamanaṃ. Kismiṃ viyāti kīdisaṃ viya; lajjanakaṃ viya hotīti adhippāyo. Rittahatthaṃ gantunti rittā hatthā asmiṃ gamane tadidaṃ rittahatthaṃ, taṃ rittahatthaṃ gamanaṃ gantuṃ lajjanakaṃ viya hotīti vuttaṃ hoti. Parikkhayaṃ agamāsīti upāsikā ariyasāvikā bhikkhū disvā santaṃ adātuṃ na sakkoti, tasmā tāva dāpesi, yāva sabbaṃ parikkhayaṃ agamāsi. Dhammiyā kathāyāti ettha kāṇāpi mātu atthāya desiyamānaṃ dhammaṃ suṇantī desanāpariyosāne sotāpannā ahosi. Uṭṭhāyāsanā pakkāmīti āsanato uṭṭhahitvā gato. Sopi puriso 『『satthā kira kāṇamātāya nivesanaṃ agamāsī』』ti sutvā kāṇaṃ ānetvā pakatiṭṭhāneyeva ṭhapesi.
-
Imasmiṃ pana vatthusmiṃ uppannamatte appaññatteyeva sikkhāpade pātheyyavatthu udapādi, tasmā anantarameva cetaṃ dassetuṃ 『『tena kho pana samayenā』』tiādi vuttaṃ. Sopi ca upāsako ariyasāvakattā sabbameva dāpesi. Tena vuttaṃ – 『『parikkhayaṃ agamāsī』』ti.
233.Yaṃkiñci paheṇakatthāyāti paṇṇākāratthāya paṭiyattaṃ yaṃkiñci atirasakamodakasakkhalikādi sabbaṃ idha pūvotveva saṅkhyaṃ gacchati. Yaṃkiñcipātheyyatthāyāti maggaṃ gacchantānaṃ antarāmaggatthāya paṭiyattaṃ yaṃkiñci baddhasattuabaddhasattutilataṇḍulādi sabbaṃ idha manthotveva saṅkhyaṃ gacchati. Tato ce uttarinti sacepi tatiyaṃ pattaṃ thūpīkataṃ gaṇhāti, pūvagaṇanāya pācittiyaṃ.
Dvattipattapūre paṭiggahetvāti mukhavaṭṭiyā heṭṭhimalekhāya samapūre patte gahetvā. Amutra mayā dvattipattapūrāti ettha sace dve gahitā, 『『atra mayā dve pattapūrā paṭiggahitā, tvaṃ ekaṃ gaṇheyyāsī』』ti vattabbaṃ. Tenāpi aññaṃ passitvā 『『paṭhamaṃ āgatena dve pattapūrā gahitā, mayā eko, mā tvaṃ gaṇhī』』ti vattabbaṃ. Yena paṭhamaṃ eko gahito, tassāpi paramparārocane eseva nayo. Yena pana sayameva tayo gahitā, tena aññaṃ disvā 『『mā kho ettha paṭiggaṇhi』』 cceva vattabbaṃ. Paṭikkamanaṃ nīharitvāti āsanasālaṃ haritvā, āsanasālaṃ gacchantena ca chaḍḍitasālā na gantabbā. Yattha mahā bhikkhusaṅgho nisīdati, tattha gantabbaṃ. Mahāpaccariyaṃ pana vuttaṃ 『『yā laddhaṭṭhānato āsannā āsanasālā, tattha gantabbaṃ. Attano 『sandiṭṭhānaṃ vā sambhattānaṃ vā ekanikāyikānaṃ vā dassāmī』ti aññattha gantuṃ na labbhati. Sace panassa nibaddhanisīdanaṭṭhānaṃ hoti, dūrampi gantuṃ vaṭṭatī』』ti.
Saṃvibhajitabbanti sace tayo pattapūrā gahitā, ekaṃ attano ṭhapetvā dve bhikkhusaṅghassa dātabbā. Sacce dve gahitā, ekaṃ attano ṭhapetvā eko saṅghassa dātabbo, yathāmittaṃ pana dātuṃ na labbhati. Yena eko gahito, na tena kiñci akāmā dātabbaṃ, yathāruci kātabbaṃ.
羯磨起源 - 從身語和身語意生起,是作為和非作為,因為在這裡食用是作為,不分配是非作為,非想解脫,無心的,制定罪,身業,語業,三心,三受。 輪次食物學處第三。 4. 瞎女母親學處註釋 230. 第四學處 - "瞎女母親"是指瞎女的母親。據說她的女兒很美麗,凡是看到她的人都會因為貪慾而變瞎,變得被貪慾矇蔽。因此,由於使他人變瞎,她被稱為"瞎女"。因為她的緣故,她的母親也成為衆所周知的"瞎女母親"。"來"是指到來。"像什麼"是指什麼樣子;意思是好像很羞恥。"空手而去"是指這次去是空手的,去空手好像很羞恥。"用盡了"是指優婆夷是聖弟子,看到比丘們不能不給予存在的東西,所以一直給予,直到全部用盡。"以法語"是指在這裡,瞎女也爲了母親而聽法,在說法結束時成為預流果。"從座位起身離開"是指從座位上站起來離開。那個男人聽說"據說世尊去了瞎女母親的家",就把瞎女帶回來放在原來的位置。 231. 在這個事件剛剛發生時,學處還沒有制定,路費的事件就發生了,因此緊接著說"那時"等等來顯示這一點。那個優婆塞因為是聖弟子,所以全部給予了。因此說"用盡了"。 233. "任何作為禮物的"是指爲了贈送而準備的任何特別美味的糕點、餅乾等,這裡都算作糕餅。"任何作為路費的"是指爲了在路上行走的人準備的任何已煮熟的或未煮熟的糙米、大米等,這裡都算作乾糧。"如果超過那個"是指即使接受第三滿缽,按糕餅的數量計算犯波逸提。 "接受兩三滿缽"是指接受到缽口下緣平滿的缽。"在那裡我兩三滿缽"是指如果接受了兩缽,應該說"我在這裡接受了兩滿缽,你應該接受一缽"。他也應該看到另一個人說"先來的人接受了兩滿缽,我接受了一缽,你不要接受"。對於先接受一缽的人,在輪流通知時也是同樣的道理。但是自己接受了三缽的人,看到另一個人時應該只說"不要在這裡接受"。"帶到退座處"是指帶到座位廳,去座位廳的人不應該去廢棄的廳。應該去大比丘僧團坐的地方。但在《大疏》中說:"應該去離得到的地方最近的座位廳。不應該以'我要給我的熟人或朋友或同一部派的人'而去別處。但如果他有固定的坐處,即使去遠處也是可以的。" "應該分享"是指如果接受了三滿缽,自己留一缽,應該給比丘僧團兩缽。如果接受了兩缽,自己留一缽,應該給僧團一缽,但不應該隨意給予。接受一缽的人,不應該勉強給予任何東西,應該隨自己的意願處理。
235.Gamane paṭippassaddheti antarāmagge upaddavaṃ vā disvā anatthikatāya vā 『『mayaṃ idāni na pesissāma, na gamissāmā』』ti evaṃ gamane paṭippassaddhe upacchinne. Ñātakānaṃ pavāritānanti etesaṃ bahumpi dentānaṃ paṭiggaṇhantassa anāpatti. Aṭṭhakathāsu pana 『『tesampi pātheyyapaheṇakatthāya paṭiyattato pamāṇameva vaṭṭatī』』ti vuttaṃ. Sesaṃ uttānameva.
Chasamuṭṭhānaṃ – kiriyaṃ, nosaññāvimokkhaṃ, acittakaṃ, paṇṇattivajjaṃ, kāyakammaṃ, vacīkammaṃ, ticittaṃ, tivedananti.
Kāṇamātāsikkhāpadaṃ catutthaṃ.
-
Paṭhamapavāraṇasikkhāpadavaṇṇanā
-
Pañcamasikkhāpade – bhikkhū bhuttāvī pavāritāti brāhmaṇena 『『gaṇhatha, bhante, yāva icchathā』』ti evaṃ yāvadatthapavāraṇāya, sayañca 『『alaṃ, āvuso, thokaṃ thokaṃ dehī』』ti evaṃ paṭikkhepapavāraṇāya pavāritā. Paṭivissaketi sāmantagharavāsike.
237.Kākoravasaddanti kākānaṃ oravasaddaṃ; sannipatitvā viravantānaṃ saddaṃ. Alametaṃ sabbanti ettha tikāraṃ avatvāva 『『alametaṃ sabbaṃ』』 ettakaṃ vattuṃ vaṭṭati.
238-
- "旅程中止"是指在中途看到危險或因為不需要而說"我們現在不會送,不會去",這樣旅程中止、終止。"親戚和邀請者"是指即使他們給予很多,接受也不犯戒。但在註釋中說:"對於他們也只允許接受為路費和禮物準備的限量。"其餘的很清楚。 六種起源 - 是作為,非想解脫,無心的,制定罪,身業,語業,三心,三受。 瞎女母親學處第四。
- 第一邀請學處註釋
- 第五學處 - "比丘們吃完被邀請"是指被婆羅門這樣邀請:"尊者們,請隨意取用",這是儘量邀請;而他們自己說:"夠了,朋友,請少給一點",這是拒絕邀請。"鄰居"是指住在附近房子里的人。
- "烏鴉的叫聲"是指烏鴉的叫聲;聚集在一起叫喊的聲音。"這一切都夠了"在這裡不用說"三次",只說"這一切都夠了"這麼多就可以了。 238-
9.Bhuttāvīti bhuttavā. Tattha ca yasmā yena ekampi sitthaṃ saṅkhāditvā vā asaṅkhāditvā vā ajjhoharitaṃ hoti, so 『『bhuttāvī』』ti saṅkhyaṃ gacchati, tenassa padabhājane 『『bhuttāvī nāma pañcannaṃ bhojanāna』』ntiādi vuttaṃ. Pavāritoti katapavāraṇo, katapaṭikkhepo. Sopi ca yasmā na paṭikkhepamattena, atha kho pañcaṅgavasena, tenassa padabhājane 『『pavārito nāma asanaṃ paññāyatī』』tiādi vuttaṃ. Tattha yasmā 『『asanaṃ paññāyatī』』ti iminā vippakatabhojano, 『『pavārito』』ti vutto. Yo ca vippakatabhojano, tena kiñci bhuttaṃ, kiñci abhuttaṃ, yañca bhuttaṃ; taṃ sandhāya 『『bhuttāvī』』tipi saṅkhyaṃ gacchati, tasmā bhuttāvīvacanena visuṃ kañci atthasiddhiṃ na passāma. 『『Dirattatirattaṃ, chappañcavācāhī』』tiādīsu (pāci. 61-62) pana dirattādivacanaṃ viya pavāritapadassa parivārakabhāvena byañjanasiliṭṭhatāya cetaṃ vuttanti veditabbaṃ.
Asanaṃ paññāyatītiādīsu vippakatabhojanaṃ dissati, bhuñjamāno ceso puggalo hotīti attho. Bhojanaṃ paññāyatīti pavāraṇappahonakabhojanaṃ dissati. Odanādīnaṃ ce aññataraṃ paṭikkhipitabbaṃ bhojanaṃ hotīti attho. Hatthapāse ṭhitoti pavāraṇappahonakaṃ bhojanaṃ gaṇhitvā dāyako aḍḍhateyyahatthappamāṇe okāse hotīti attho. Abhiharatīti so ce dāyako tassa taṃ bhattaṃ kāyena abhiharatīti attho. Paṭikkhepo paññāyatīti paṭikkhepo dissati; tañce abhihaṭaṃ so bhikkhu kāyena vā vācāya vā paṭikkhipatīti attho. Evaṃ pañcannaṃ aṅgānaṃ vasena pavārito nāma hotīti. Vuttampi cetaṃ –
『『Pañcahi upāli ākārehi pavāraṇā paññāyati – asanaṃ paññāyati, bhojanaṃ paññāyati, hatthapāse ṭhito, abhiharati, paṭikkhepo paññāyatī』』ti (pari. 428).
Tatrāyaṃ vinicchayo – 『『asana』』ntiādīsu tāva yañca asnāti yañca bhojanaṃ hatthapāse ṭhitena abhihaṭaṃ paṭikkhipati, taṃ 『『odano, kummāso, sattu, maccho, maṃsa』』nti imesaṃ aññatarameva veditabbaṃ. Tattha odano nāma – sāli, vīhi, yavo, godhumo, kaṅgu, varako, kudrūsakoti sattannaṃ dhaññānaṃ taṇḍulehi nibbatto. Tattha 『『sālī』』ti antamaso nīvāraṃ upādāya sabbāpi sālijāti. 『『Vīhī』』ti sabbāpi vīhijāti. 『『Yavagodhumesu』』 bhedo natthi. 『『Kaṅgū』』ti setarattakāḷabhedā sabbāpi kaṅgujāti. 『『Varako』』ti antamaso varakacorakaṃ upādāya sabbā setavaṇṇā varakajāti. 『『Kudrūsako』』ti kāḷako dravo ceva sāmākādibhedā ca sabbāpi tiṇadhaññajāti.
Nīvāravarakacorakā cettha 『『dhaññānulomā』』ti vadanti. Dhaññāni vā hontu dhaññānulomāni vā, etesaṃ vuttappabhedānaṃ sattannaṃ dhaññānaṃ taṇḍule gahetvā 『『bhattaṃ pacissāmā』』ti vā 『『yāguṃ pacissāmā』』ti vā 『『ambilapāyāsādīsu aññataraṃ pacissāmā』』ti vā yaṃkiñci sandhāya pacantu, sace uṇhaṃ sītalaṃ vā bhuñjantānaṃ bhojanakāle gahitagahitaṭṭhāne odhi paññāyati, odanasaṅgahameva gacchati, pavāraṇaṃ janeti. Sace odhi na paññāyati, yāgusaṅgahaṃ gacchati, pavāraṇaṃ na janeti.
238-9. "吃完"是指已經吃了。在這裡,因為即使只咀嚼或不咀嚼而吞下一粒米,也被稱為"吃完",所以在詞義解釋中說"吃完是指五種食物"等。"被邀請"是指已經被邀請,已經被拒絕。這也不僅僅是拒絕,而是基於五個方面,所以在詞義解釋中說"被邀請是指可以看到座位"等。在那裡,因為"可以看到座位"這句話表示正在進食,所以說"被邀請"。正在進食的人,有些已經吃了,有些還沒吃;對於已經吃了的部分,也被稱為"吃完"。因此我們看不出"吃完"這個詞有什麼特別的意義。但是像"兩三夜","五六句"等,應該理解為像"兩夜"等詞一樣,是作為"被邀請"這個詞的修飾,爲了語句的流暢而說的。 "可以看到座位"等是指可以看到正在進食,這個人正在吃飯的意思。"可以看到食物"是指可以看到足以邀請的食物。如果是飯等任何一種應該拒絕的食物的意思。"站在伸手可及的地方"是指拿著足以邀請的食物的施主站在一臂半的距離內的意思。"遞過來"是指如果那個施主用身體把那個食物遞過來的意思。"可以看到拒絕"是指可以看到拒絕;如果遞過來,那個比丘用身體或語言拒絕的意思。這樣通過五個方面被稱為"被邀請"。這也被說過: "優波離,通過五種方式可以看出邀請 - 可以看到座位,可以看到食物,站在伸手可及的地方,遞過來,可以看到拒絕。" 在這裡,這是判斷 - 在"座位"等中,他吃的和站在伸手可及的地方遞過來被拒絕的食物,應該理解為"飯、粥、乾糧、魚、肉"中的任何一種。其中飯是指由稻、粳、大麥、小麥、粟、野米、小米這七種穀物的米制成的。其中"稻"是包括至少野生稻在內的所有稻種。"粳"是所有粳種。"大麥小麥"沒有區別。"粟"是指白、紅、黑等所有粟種。"野米"是包括至少野生米在內的所有白色野米種。"小米"是指黑色的小米以及狗尾草等所有草谷種。 野生稻和野生米在這裡被稱為"類似穀物"。無論是穀物還是類似穀物,取這七種所說的穀物的米,無論是打算"煮飯"還是"煮粥"還是"煮酸奶粥等其中之一",無論打算煮什麼,如果在吃熱的或冷的食物時,在每一次取的地方可以看到界限,就歸類為飯,產生邀請。如果看不到界限,就歸類為粥,不產生邀請。
Yopi pāyāso vā paṇṇaphalakaḷīramissakā ambilayāgu vā uddhanato otāritamattā abbhuṇhā hoti, āvajjitvā pivituṃ sakkā, hatthena gahitokāsepi odhiṃ na dasseti, pavāraṇaṃ na janeti. Sace pana usumāya vigatāya sītalībhūtā ghanabhāvaṃ gacchati, odhiṃ dasseti, puna pavāraṇaṃ janeti. Pubbe tanubhāvo na rakkhati. Sacepi dadhitakkādīni āropetvā bahupaṇṇaphalakaḷīre pakkhipitvā muṭṭhimattāpi taṇḍulā pakkhittā honti, bhojanakāle ce odhi paññāyati, pavāraṇaṃ janeti. Ayāguke nimantane 『『yāguṃ dassāmā』』ti bhatte udakakañjikakhīrādīni ākiritvā 『『yāguṃ gaṇhathā』』ti denti. Kiñcāpi tanukā honti, pavāraṇaṃ janetiyeva . Sace pana pakkuthitesu udakādīsu pakkhipitvā pacitvā denti, yāgusaṅgahameva gacchati. Yāgusaṅgahaṃ gatepi tasmiṃ vā aññasmiṃ vā yattha macchamaṃsaṃ pakkhipanti, sace sāsapamattampi macchamaṃsakhaṇḍaṃ vā nhāru vā paññāyati, pavāraṇaṃ janeti.
Suddharasako pana rasakayāgu vā na janeti. Ṭhapetvā vuttadhaññānaṃ taṇḍule aññehi veṇutaṇḍulādīhi vā kandamūlaphalehi vā yehi kehici kataṃ bhattampi pavāraṇaṃ na janeti, pageva ghanayāgu. Sace panettha macchamaṃsaṃ pakkhipanti, janeti. Mahāpaccariyaṃ 『『pupphaatthāya bhattampi pavāraṇaṃ janetī』』ti vuttaṃ. Pupphiatthāya bhattaṃ nāma pupphikhajjakatthāya kuthitatūdake pakkhipitvā seditataṇḍulā vuccanti. Sace pana te taṇḍule sukkhāpetvā khādanti, vaṭṭati; neva sattusaṅkhyaṃ na bhattasaṅkhyaṃ gacchanti. Puna tehi katabhattaṃ pavāretiyeva. Te taṇḍule sappitelādīsu vā pacanti, pūvaṃ vā karonti, na pavārenti. Puthukā vā tāhi katasattubhattādīni vā na pavārenti.
Kummāso nāma yavehi katakummāso. Aññehi pana muggādīhi katakummāso pavāraṇaṃ na janeti. Sattu nāma sālivīhiyavehi katasattu. Kaṅguvarakakudrūsakasīsānipi bhajjitvā īsakaṃ koṭṭetvā thuse palāpetvā puna daḷhaṃ koṭṭetvā cuṇṇaṃ karonti. Sacepi taṃ allattā ekābaddhaṃ hoti, sattusaṅgahameva gacchati. Kharapākabhajjitānaṃ vīhīnaṃ taṇḍule koṭṭetvā denti, tampi cuṇṇaṃ sattusaṅgahameva gacchati. Samapākabhajjitānaṃ pana vīhīnaṃ vā vīhipalāpānaṃ vā taṇḍulā bhajjitataṇḍulā eva vā na pavārenti. Tesaṃ pana taṇḍulādīnaṃ cuṇṇaṃ pavāreti. Kharapākabhajjitānaṃ vīhīnaṃ kuṇḍakampi pavāreti. Samapākabhajjitānaṃ pana ātapasukkhānaṃ vā kuṇḍakaṃ na pavāreti. Lājā vā tehi katabhattasattuādīni vā na pavārenti. Bhajjitapiṭṭhaṃ vā yaṃkiñci suddhakhajjakaṃ vā na pavāreti. Macchamaṃsapūritakhajjakaṃ pana sattumodako vā pavāreti. Maccho maṃsañca pākaṭameva. Ayaṃ pana viseso – sacepi yāguṃ pivantassa yāgusitthamattāneva dve macchakhaṇḍāni vā maṃsakhaṇḍāni vā ekabhājane vā nānābhājane vā denti, tāni ce akhādanto aññaṃ yaṃkiñci pavāraṇappahonakaṃ paṭikkhipati , na pavāreti. Tato ekaṃ khāditaṃ, ekaṃ hatthe vā patte vā hoti, so ce aññaṃ paṭikkhipati, pavāreti. Dvepi khāditāni honti, mukhe sāsapamattampi avasiṭṭhaṃ natthi, sacepi aññaṃ paṭikkhipati, na pavāreti.
- 如果是米粥或米與果仁混合的粥,或是豆粥等,只要是被倒入的,就會變得渾濁,雖然可以觀察到並飲用,但即使在手中也不顯示界限,也不產生邀請。如果溫度降低到涼爽的狀態,變得濃稠,就會顯示界限,再次產生邀請。如果之前的稀薄狀態沒有保護好。如果加入了牛奶等,放入很多果仁,雖然米粒被包裹在裡面,但在用餐時如果顯示出界限,就會產生邀請。對於粥的邀請,如果說"我會給你粥",就會把飯、湯、牛奶等放在一起說"請拿粥"。雖然它們是稀薄的,但仍然會產生邀請。如果把粥放入水等中加熱后再給出,仍然會歸入粥的邀請。
- 清湯粥則不產生邀請。除了所說的穀物以外,其他的米粒與根莖果實等混合的食物則不產生邀請,尤其是濃稠的粥。如果這裡加入了魚肉,則會產生邀請。《大疏》中說"爲了花的目的,飯也會產生邀請"。爲了花的目的的飯是指放入煮沸的水中煮熟的米粒。如果這些米粒被曬乾后食用,則不算;既不是七種食物的數量,也不是飯的數量。再次用這些米粒做的飯也會產生邀請。它們的米粒會在油炸或製作米餅時被烹飪,不會產生邀請。用普通米飯做的食物則不產生邀請。
- "米"是指用穀物做的米。而用其他的穀物做的米則不產生邀請。魚肉則是指用魚做的食物。如果將魚肉製成的食物放在一起,取出一部分后,魚肉的邀請則會產生。特別是如果是粥,飲用時如果只給出兩塊魚或肉,無論是放在同一碗中還是不同碗中,如果不吃掉它們而拒絕其他的邀請,則不產生邀請。如果一個被吃掉,另一個在手中或碗中,如果拒絕其他的邀請,則會產生邀請。即使兩者都被吃掉,嘴裡也沒有剩下任何東西,如果拒絕其他的邀請,則不產生邀請。
Kappiyamaṃsaṃ khādanto kappiyamaṃsaṃ paṭikkhipati, pavāreti. Kappiyamaṃsaṃ khādanto akappiyamaṃsaṃ paṭikkhipati, na pavāreti. Kasmā? Avatthutāya. Yañhi bhikkhuno khādituṃ vaṭṭati, taṃyeva paṭikkhipato pavāraṇā hoti. Idaṃ pana jānanto akappiyattā paṭikkhipati, ajānantopi paṭikkhipitabbaṭṭhāne ṭhitameva paṭikkhipati nāma, tasmā na pavāreti. Sace pana akappiyamaṃsaṃ khādanto kappiyamaṃsaṃ paṭikkhipati, pavāreti. Kasmā? Vatthutāya. Yañhi tena paṭikkhittaṃ, taṃ pavāraṇāya vatthu. Yaṃ pana khādati, taṃ kiñcāpi paṭikkhipitabbaṭṭhāne ṭhitaṃ, khādiyamānaṃ pana maṃsabhāvaṃ na jahati, tasmā pavāreti. Akappiyamaṃsaṃ khādanto akappiyamaṃsaṃ paṭikkhipati, purimanayeneva na pavāreti. Kappiyamaṃsaṃ vā akappiyamaṃsaṃ vā khādanto pañcannaṃ bhojanānaṃ yaṃkiñci kappiyabhojanaṃ paṭikkhipati, pavāreti. Kuladūsakavejjakammauttarimanussadhammārocanasāditarūpiyādīhi nibbattaṃ buddhapaṭikuṭṭhaṃ anesanāya uppannaṃ akappiyabhojanaṃ paṭikkhipati, na pavāreti. Kappiyabhojanaṃ vā akappiyabhojanaṃ vā bhuñjantopi kappiyabhojanaṃ paṭikkhipati, pavāreti. Akappiyabhojanaṃ paṭikkhipati, na pavāretīti sabbattha vuttanayeneva kāraṇaṃ veditabbaṃ.
Evaṃ 『『asana』』ntiādīsu yañca asnāti, yañca bhojanaṃ hatthapāse ṭhitena abhihaṭaṃ paṭikkhipanto pavāraṇaṃ āpajjati, taṃ ñatvā idāni yathā āpajjati, tassa jānanatthaṃ ayaṃ vinicchayo – 『『『asanaṃ bhojana』nti ettha tāva yena ekasitthampi ajjhohaṭaṃ hoti, so sace pattamukhahatthānaṃ yattha katthaci pañcasu bhojanesu ekasmimpi sati aññaṃ pañcasu bhojanesu ekampi paṭikkhipati, pavāreti. Katthaci bhojanaṃ natthi, āmisagandhamattaṃ paññāyati, na pavāreti. Mukhe ca hatthe ca bhojanaṃ natthi, patte atthi, tasmiṃ pana āsane na bhuñjitukāmo, vihāraṃ pavisitvā bhuñjitukāmo, aññassa vā dātukāmo, tasmiṃ ce antare bhojanaṃ paṭikkhipati, na pavāreti. Kasmā? Vippakatabhojanabhāvassa upacchinnattā. Yopi aññatra gantvā bhuñjitukāmo mukhe bhattaṃ gilitvā sesaṃ ādāya gacchanto antarāmagge aññaṃ bhojanaṃ paṭikkhipati, tassāpi pavāraṇā na hotī』』ti mahāpaccariyaṃ vuttaṃ. Yathā ca patte; evaṃ hatthepi. Mukhepi vā vijjamānabhojanaṃ sace anajjhoharitukāmo hoti, tasmiñca khaṇe aññaṃ paṭikkhipati, na pavāreti. Ekasmiñhi pade vuttalakkhaṇaṃ sabbattha veditabbaṃ hoti. Apica kurundiyaṃ esa nayo dassitoyeva. Vuttañhi tattha 『『mukhe bhattaṃ gilitaṃ, hatthe bhattaṃ vighāsādassa dātukāmo, patte bhattaṃ bhikkhussa dātukāmo, sace tasmiṃ khaṇe paṭikkhipati, na pavāretī』』ti. Hatthapāse ṭhitoti ettha pana sace bhikkhu nisinno hoti, āsanassa pacchimantato paṭṭhāya, sace ṭhito, paṇhiantato paṭṭhāya, sace nipanno, yena passena nipanno, tassa pārimantato paṭṭhāya, dāyakassa nisinnassa vā ṭhitassa vā nipannassa vā ṭhapetvā pasāritahatthaṃ yaṃ āsannataraṃ aṅgaṃ, tassa orimantena paricchinditvā aḍḍhateyyahattho 『『hatthapāso』』ti veditabbo. Tasmiṃ ṭhatvā abhihaṭaṃ paṭikkhipantasseva pavāraṇā hoti, na tato paraṃ.
食用允許的肉時拒絕允許的肉,會產生邀請。食用允許的肉時拒絕不允許的肉,不會產生邀請。為什麼?因為不是對象。對比丘來說,只有拒絕可以食用的東西才會產生邀請。但這是知道的人因為不允許而拒絕,不知道的人也是在應該拒絕的地方拒絕,所以不產生邀請。如果食用不允許的肉時拒絕允許的肉,會產生邀請。為什麼?因為是對象。他所拒絕的是邀請的對象。雖然他所食用的處於應該拒絕的地方,但正在食用的不失去肉的本質,所以產生邀請。食用不允許的肉時拒絕不允許的肉,按照前面的方法不產生邀請。無論食用允許的肉還是不允許的肉,拒絕五種食物中任何一種允許的食物,都會產生邀請。拒絕由敗壞家庭、醫療行為、宣稱超人法、接受金銀等產生的佛陀所禁止的、以不正當方式獲得的不允許的食物,不產生邀請。無論食用允許的食物還是不允許的食物,拒絕允許的食物都會產生邀請。拒絕不允許的食物不產生邀請,這裡的原因應該按照前面所說的方法理解。 這樣在"座位"等中,他所吃的和站在伸手可及的地方遞過來被拒絕而產生邀請的食物,知道了這些之後,現在爲了知道如何產生邀請,這裡有這個判斷 - 在"座位食物"中,首先,如果一個人吞下了一口,如果在缽、口、手的任何地方有五種食物中的一種,而拒絕五種食物中的另一種,就會產生邀請。如果某處沒有食物,只有食物的氣味,不產生邀請。如果口中和手中沒有食物,缽中有,但不想在那個座位上吃,想進入精舍吃,或想給別人,如果在這期間拒絕食物,不產生邀請。為什麼?因為已經中斷了正在進食的狀態。在《大疏》中說:"即使一個人想去別處吃,吞下口中的飯,帶著剩下的走時,在路上拒絕其他食物,也不會產生邀請。"就像在缽中一樣,在手中也是如此。如果口中有食物但不想吞下,在那一刻拒絕其他的,不產生邀請。因為在一個地方說的特徵應該在所有地方都理解。而且,這個方法在《Kurundi註釋》中也已經顯示。因為那裡說:"口中吞下了飯,手中的飯想給食物殘渣的食用者,缽中的飯想給比丘,如果在那一刻拒絕,不產生邀請。""站在伸手可及的地方"是指,如果比丘坐著,從座位的後邊開始;如果站著,從腳跟開始;如果躺著,從他躺的那一側的遠端開始;施主無論是坐著、站著還是躺著,除了伸出的手,最近的肢體的近端,一臂半的距離被稱為"伸手可及的地方"。只有站在那裡拒絕遞過來的才會產生邀請,超過那個距離就不會。
Abhiharatīti hatthapāsabbhantare ṭhito gahaṇatthaṃ upanāmeti. Sace pana anantaranisinnopi bhikkhu hatthe vā ūrūsu vā ādhārake vā ṭhitapattaṃ anabhiharitvāva 『『bhattaṃ gaṇhā』』ti vadati, taṃ paṭikkhipato pavāraṇā natthi. Bhattapacchiṃ ānetvā purato bhūmiyaṃ ṭhapetvā 『『gaṇhāhī』』ti vuttepi eseva nayo. Īsakaṃ pana uddharitvā vā apanāmetvā vā 『『gaṇhathā』』ti vutte paṭikkhipato pavāraṇā hoti. Therāsane nisinno thero dūre nisinnassa daharabhikkhussa pattaṃ pesetvā 『『ito odanaṃ gaṇhāhī』』ti vadati, gaṇhitvā pana gato tuṇhī tiṭṭhati, daharo 『『alaṃ mayha』』nti paṭikkhipati, na pavāreti. Kasmā? Therassa dūrabhāvato dūtassa ca anabhiharaṇatoti. Sace pana gahetvā āgato bhikkhu 『『idaṃ bhattaṃ gaṇhā』』ti vadati, taṃ paṭikkhipato pavāraṇā hoti.
Parivesanāya eko ekena hatthena odanapacchiṃ ekena kaṭacchuṃ gahetvā bhikkhū parivisati, tatra ce añño āgantvā 『『ahaṃ pacchiṃ dhāressāmi, tvaṃ odanaṃ dehī』』ti vatvā gahitamattakameva karoti, parivesako eva pana taṃ dhāreti, tasmā sā abhihaṭāva hoti. Tato dātukāmatāya gaṇhantaṃ paṭikkhipantassa pavāraṇā hoti. Sace pana parivisakena phuṭṭhamattāva hoti, itarova naṃ dhāreti, tato dātukāmatāya gaṇhantaṃ paṭikkhipantassa pavāraṇā na hoti. Kaṭacchunā uddhaṭabhatte pana hoti. Kaṭacchuabhihāroyeva hi tassa abhihāro. Dvinnaṃ samabhārepi paṭikkhipanto pavāretiyevāti mahāpaccariyaṃ vuttaṃ. Anantarassa bhikkhuno bhatte diyyamāne itaro pattaṃ hatthehi pidahati, pavāraṇā natthi. Kasmā? Aññassa abhihaṭe paṭikkhittattā.
Paṭikkhepo paññāyatīti ettha vācāya abhihaṭaṃ paṭikkhipato pavāraṇā natthi. Kāyena abhihaṭaṃ pana kāyena vā vācāya vā paṭikkhipantassa pavāraṇā hotīti veditabbo.
Tattha kāyena paṭikkhepo nāma aṅguliṃ vā hatthaṃ vā macchikabījaniṃ vā cīvarakaṇṇaṃ vā cāleti, bhamukāya vā ākāraṃ karoti, kuddho vā oloketi, vācāya paṭikkhepo nāma 『『ala』』nti vā, 『『na gaṇhāmī』』ti vā, 『『mā ākirā』』ti vā, 『『apagacchā』』ti vā vadati; evaṃ yena kenaci ākārena kāyena vā vācāya vā paṭikkhitte pavāraṇā hoti.
Eko abhihaṭe bhatte pavāraṇāya bhīto hattha apanetvā punappunaṃ patte odanaṃ ākirantaṃ 『『ākira ākira koṭṭetvā pūrehī』』ti vadati, ettha kathanti? Mahāsumatthero tāva 『『anākiraṇatthāya vuttattā pavāraṇā hotī』』ti āha. Mahāpadumatthero pana 『『『ākira pūrehī』ti vadantassa nāma 『kassaci pavāraṇā atthī』ti vatvā 『na pavāretī』』』ti āha. Aparo bhattaṃ abhiharantaṃ bhikkhuṃ sallakkhetvā 『『kiṃ āvuso itopi kiñci gaṇhissasi, dammi te kiñcī』』ti āha. Tatrāpi 『『『evaṃ nāgamissatī』ti vuttattā 『pavāraṇā hotī』』』ti mahāsumatthero āha. Mahāpadumatthero pana 『『『gaṇhissasī』ti vadantassa nāma 『kassaci pavāraṇā atthī』ti vatvā 『na pavāretī』』』ti āha.
Eko samaṃsakaṃ rasaṃ abhiharitvā 『『rasaṃ gaṇhathā』』ti vadati, taṃ sutvā paṭikkhipato pavāraṇā natthi. 『『Maccharasaṃ maṃsarasa』』nti vutte paṭikkhipato hoti, 『『idaṃ gaṇhathā』』ti vuttepi hotiyeva. Maṃsaṃ visuṃ katvā 『『maṃsarasaṃ gaṇhathā』』ti vadati, tattha ce sāsapamattampi maṃsakhaṇḍaṃ atthi , taṃ paṭikkhipato pavāraṇā hoti. Sace pana parissāvito hoti, 『『vaṭṭatī』』ti abhayatthero āha.
- "遞過來"是指手伸向食物的方向。如果比丘在不久前坐下,手或腿在支撐著的碗上而沒有拿起食物,說"拿飯來",拒絕時不會產生邀請。如果把飯端來放在地上,雖然說"請拿"也是一樣的道理。但是,如果把飯抬起或放下後說"請拿",拒絕時會產生邀請。如果長老坐在長椅上,把碗送給遠處坐著的年輕比丘,說"這裡有米飯",如果他拿著碗走了,年輕比丘則會迴應"夠了,我不需要",而不產生邀請。為什麼?因為長老在遠處,傳遞者沒有遞過來。如果拿著食物的比丘說"這碗飯",拒絕時會產生邀請。 在尋食時,有一個比丘用一隻手拿著米飯和一隻手拿著調味品圍繞著其他比丘,如果有另一個比丘過來,說"我來拿調味品,你把米飯給我",只會拿到他手中的一點,其他的調味品就會由他來拿,所以這被認為是被遞過來了。之後,因想給食物而拒絕時會產生邀請。如果只是被圍繞觸碰到,其他的比丘不會拿走他手中的東西,因此因想給食物而拒絕時不會產生邀請。調味品被拿走的情況下會產生邀請。調味品的拒絕就是他的拒絕。即使在兩個相等的情況下拒絕時也會產生邀請,這在《大疏》中被提到。 當另一個比丘的飯被給出時,另一個比丘用手遮住碗,不產生邀請。為什麼?因為被拒絕的對象。拒絕是指用語言拒絕的,拒絕時不會產生邀請。如果用身體拒絕,則會產生邀請。 在這裡,身體的拒絕是指手指、手、魚籽、衣物的邊緣,憤怒地看著,或用語言拒絕說"不"、"我不拿"、"不要倒"、"走開"等;以任何方式用身體或語言拒絕時,都會產生邀請。 一個人拒絕飯時,因害怕邀請而將手放下,反覆在碗中倒米飯,便說"倒吧,倒吧,打碎后再裝滿",這裡的意思是什麼?大長老說"因為是爲了不倒而說的,所以會產生邀請"。大佛陀說"說'倒吧,裝滿'時,是否有邀請?"另一個比丘看到正在取飯的比丘,問道"你從這裡還會拿到什麼嗎?我給你點東西"。在這裡也說"這樣就不會有邀請",大長老說。大佛陀則說"說'我會拿'時,是否有邀請?" 一個人拿著調味品說"請拿調味品",聽到后拒絕時不會產生邀請。當說"肉味、肉味"時拒絕時會產生邀請;當說"請拿"時也會產生邀請。如果將肉剁碎后說"請拿肉味",如果有一點點肉的部分被拒絕時,拒絕時會產生邀請。如果拒絕後被觸碰到,大長老說"會產生邀請"。
Maṃsarasena āpucchantaṃ mahāthero 『『muhuttaṃ āgamehī』』ti vatvā 『『thālakaṃ āvuso āharā』』ti āha. Ettha kathanti? Mahāsumatthero tāva 『『abhihārakassa gamanaṃ paṭhamaṃ upacchinnaṃ, tasmā pavāretī』』ti āha. Mahāpadumatthero pana 『『ayaṃ kuhiṃ gacchati, kīdisaṃ etassa gamanaṃ, gaṇhantassāpi nāma pavāraṇā atthī』』ti vatvā 『『na pavāretī』』ti āha. Kaḷīrapanasādīhi missetvā maṃsaṃ pacanti, taṃ gahetvā 『『kaḷīrasūpaṃ gaṇhatha, panasabyañjanaṃ gaṇhathā』』ti vadanti, evampi na pavāreti. Kasmā? Apavāraṇārahassa nāmena vuttattā. Sace pana 『『macchasūpaṃ maṃsasūpa』』nti vā 『『imaṃ gaṇhathā』』ti vā vadanti, pavāreti. Maṃsakarambako nāma hoti, taṃ dātukāmopi 『『karambakaṃ gaṇhathā』』ti vadati, vaṭṭati; na pavāreti. 『『Maṃsakarambaka』』nti vā 『『ida』』nti vā vutte pana pavāreti. Eseva nayo sabbesu macchamaṃsamissakesu.
Yo pana nimantane bhuñjamāno maṃsaṃ abhihaṭaṃ 『『uddissa kata』』nti maññamāno paṭikkhipati, pavāritova hotīti mahāpaccariyaṃ vuttaṃ. Missakakathā pana kurundiyaṃ suṭṭhu vuttā. Evañhi tattha vuttaṃ – piṇḍapātacāriko bhikkhu bhattamissakaṃ yāguṃ āharitvā 『『yāguṃ gaṇhathā』』ti vadati, na pavāreti. 『『Bhattaṃ gaṇhathā』』ti vutte pavāreti. Kasmā? Yenāpucchito, tassa atthitāya. Ayamettha adhippāyo – 『『yāgumissakaṃ gaṇhathā』』ti vadati, tatra ce yāgu bahutarā vā hoti samasamā vā, na pavāreti. Yāgu mandā, bhattaṃ bahutaraṃ, pavāreti. Idañca sabbaaṭṭhakathāsu vuttattā na sakkā paṭikkhipituṃ, kāraṇaṃ panettha duddasaṃ. 『『Bhattamissakaṃ gaṇhathā』』ti vadati, bhattaṃ bahukaṃ vā samaṃ vā appataraṃ vā hoti, pavāretiyeva. Bhattaṃ vā yāguṃ vā anāmasitvā 『『missakaṃ gaṇhathā』』ti vadati, tatra ce bhattaṃ bahutaraṃ vā samakaṃ vā hoti, pavāreti. Appataraṃ na pavāreti. Idañca karambakena na samānetabbaṃ. Karambako hi maṃsamissakopi hoti amaṃsamissakopi, tasmā 『『karambaka』』nti vutte pavāraṇā natthi. Idaṃ pana bhattamissakameva. Ettha vuttanayeneva pavāraṇā hoti. Bahurase bhatte rasaṃ, bahukhīre khīraṃ bahusappimhi ca pāyāse sappiṃ gaṇhathāti visuṃ katvā deti, taṃ paṭikkhipato pavāraṇā natthi.
- 當大長老詢問肉味時,說"稍等片刻,拿來吧"。這裡的意思是什麼?大長老說"遞過來的東西是第一次被拒絕的,所以會產生邀請"。而大佛陀則問"他要去哪裡,是什麼樣的東西,拿到的東西是否會產生邀請",然後說"不會產生邀請"。將黑米和其他食材混合后煮的肉,拿著說"請拿黑米湯,請拿配菜",這樣也不會產生邀請。為什麼?因為這是不允許的。若說"魚湯、肉湯"或"請拿這個",則會產生邀請。肉食的調味品是指,想要給出時說"請拿調味品",是可以的;但不會產生邀請。若說"肉食的調味品"或"這個",則會產生邀請。這個原則適用於所有魚肉混合的情況。 如果在邀請時,正在吃的肉被拒絕,認為是"爲了這個而做的",則會產生邀請,這在《大疏》中提到。關於混合食物的討論在《Kurundi註釋》中有詳細說明。確實在這裡說到 - 行乞的比丘拿著混合的米粥說"請拿粥",不會產生邀請。如果說"請拿飯",則會產生邀請。為什麼?因為被詢問者在場。這裡的意思是 - "請拿混合的粥",如果粥的數量多或者相等,則不會產生邀請。若粥稀薄,飯多,則會產生邀請。由於在所有討論中提到過,不能拒絕,但原因在於難以察覺。若說"請拿混合的飯",飯的數量多、相等或少,則會產生邀請。若無米飯或粥,若說"請拿混合的",在這裡飯的數量多或相等,則會產生邀請。少於的則不會產生邀請。這也不能用調味品來代替。因為調味品可以是肉的混合物,也可以是非肉的混合物,所以說"調味品"時不會產生邀請。這裡的確是混合的飯。根據這裡的說法,都會產生邀請。對於多種味道的飯,味道豐富的飯、許多米的牛奶、許多米的粥都可以混合給出,拒絕時不會產生邀請。
Yo pana gacchanto pavāreti, so gacchantova bhuñjituṃ labhati. Kaddamaṃ vā udakaṃ vā patvā ṭhitena atirittaṃ kāretabbaṃ. Sace antarā nadī pūrā hoti, nadītīre gumbaṃ anupariyāyantena bhuñjitabbaṃ. Atha nāvā vā setu vā atthi, taṃ abhiruhitvāpi caṅkamantenava bhuñjitabbaṃ, gamanaṃ na upacchinditabbaṃ. Yāne vā hatthiassapiṭṭhe vā candamaṇḍale vā sūriyamaṇḍale vā nisīditvā pavāritena yāva majjhanhikaṃ, tāva tesu gacchantesupi nisinneneva bhuñjitabbaṃ. Yo ṭhito pavāreti, ṭhiteneva, yo nisinno pavāreti, nisinneneva bhuñjitabbaṃ. Taṃ taṃ iriyāpathaṃ kopentena atirittaṃ kāretabbaṃ. Yo ukkuṭiko nisīditvā pavāreti, tena ukkuṭikeneva bhuñjitabbaṃ. Tassa pana heṭṭhā palālapīṭhaṃ vā kiñci vā nisīdanakaṃ dātabbaṃ. Pīṭhake nisīditvā pavāritena āsanaṃ acāletvāva catasso disā parivattantena bhuñjituṃ labbhati. Mañce nisīditvā pavāritena ito vā etto vā saṃsarituṃ na labbhati. Sace pana naṃ saha mañcena ukkhipitvā aññatra nenti, vaṭṭati. Nipajjitvā pavāritena nipanneneva bhuñjitabbaṃ. Parivattantena yena passena nipanno, tassa ṭhānaṃ nātikkametabbaṃ.
Anatirittanti na atirittaṃ; na adhikanti attho. Taṃ pana yasmā kappiyakatādīhi sattahi vinayakammākārehi akataṃ vā gilānassa anadhikaṃ vā hoti, tasmā padabhājane 『『akappiyakata』』ntiādi vuttaṃ. Tattha akappiyakatanti yaṃ tattha phalaṃ vā kandamūlādi vā pañcahi samaṇakappehi kappiyaṃ akataṃ; yañca akappiyamaṃsaṃ vā akappiyabhojanaṃ vā, etaṃ akappiyaṃ nāma. Taṃ akappiyaṃ 『『alametaṃ sabba』』nti evaṃ atirittaṃ katampi akappiyakatanti veditabbaṃ. Appaṭiggahitakatanti bhikkhunā appaṭiggahitaṃyeva purimanayeneva atirittaṃ kataṃ. Anuccāritakatanti kappiyaṃ kārāpetuṃ āgatena bhikkhunā īsakampi anukkhittaṃ vā anapanāmitaṃ vā kataṃ. Ahatthapāse katanti kappiyaṃ kārāpetuṃ āgatassa hatthapāsato bahi ṭhitena kataṃ. Abhuttāvinā katanti yo 『『alametaṃ sabba』』nti atirittaṃ karoti, tena pavāraṇappahonakaṃ bhojanaṃ abhuttena kataṃ. Bhuttāvinā pavāritena āsanā vuṭṭhitena katanti idaṃ uttānameva. Alametaṃ sabbanti avuttanti vacībhedaṃ katvā evaṃ avuttaṃ hoti. Iti imehi sattahi vinayakammākārehi yaṃ atirittaṃ kappiyaṃ akataṃ, yañca na gilānātirittaṃ, tadubhayampi anatirittanti veditabbaṃ.
- 如果有人邊走邊邀請,他可以邊走邊吃。遇到泥漿或水時,應該站著使食物成為剩餘的。如果中途遇到河水上漲,應該在河岸邊的灌木叢中繞行吃。如果有船或橋,可以登上後邊走邊吃,不應中斷行走。如果坐在車上、大象或馬背上、月亮或太陽上邀請,直到中午,只要它們在移動,就可以坐著吃。站著邀請的人應該站著吃,坐著邀請的人應該坐著吃。改變那個姿勢時應該使食物成為剩餘的。蹲著邀請的人應該蹲著吃。但應該在他下面放一個草墊或其他坐墊。坐在椅子上邀請的人可以不移動座位而轉向四方吃。坐在床上邀請的人不能在這邊或那邊移動。但如果連床一起抬起搬到別處則可以。躺著邀請的人應該躺著吃。翻身時不應超過他躺下的那一側的位置。
- "非剩餘"是指不是剩餘的;意思是不多餘的。這是因為它沒有經過七種律儀行為如使之允許等,或者對病人來說不是多餘的,所以在詞義解釋中說"未經允許"等。其中"未經允許"是指那裡的水果或根莖等沒有經過五種沙門允許方式而被允許;以及不允許的肉或不允許的食物,這被稱為不允許的。應該理解即使說"這一切都夠了"而使之成為剩餘的,也是未經允許的。"未經接受"是指比丘沒有接受而按照前面的方法使之成為剩餘的。"未經舉起"是指來使之允許的比丘沒有稍微舉起或移動。"在伸手可及範圍外做的"是指站在來使之允許者伸手可及範圍外做的。"未吃飽的人做的"是指說"這一切都夠了"而使之成為剩餘的人沒有吃足夠邀請的食物。"吃飽被邀請從座位起身的人做的"這是很清楚的。"沒有說'這一切都夠了'"是指沒有說出這句話。這樣,通過這七種律儀行為沒有使之成為允許的剩餘,以及不是病人的剩餘,這兩種都應該理解為非
Atirittaṃ pana tasseva paṭipakkhanayena veditabbaṃ. Apicettha bhuttāvinā kataṃ hotīti anantare nisinnassa sabhāgassa bhikkhuno pattato ekampi sitthaṃ vā maṃsahīraṃ vā khāditvā katampi bhuttāvināva kataṃ hotīti veditabbaṃ. Āsanā avuṭṭhitenāti ettha pana asammohatthaṃ ayaṃ vinicchayo – dve bhikkhū pātova bhuñjamānā pavāritā honti – ekena tattheva nisīditabbaṃ, itarena niccabhattaṃ vā salākabhattaṃ vā ānetvā upaḍḍhaṃ tassa bhikkhuno patte ākiritvā hatthaṃ dhovitvā sesaṃ tena bhikkhunā kappiyaṃ kārāpetvā bhuñjitabbaṃ. Kasmā? Yañhi tassa hatthe laggaṃ, taṃ akappiyaṃ hoti. Sace pana paṭhamaṃ nisinno bhikkhu sayameva tassa pattato hatthena gaṇhāti, hatthadhovanakiccaṃ natthi. Sace pana evaṃ kappiyaṃ kārāpetvā bhuñjantassa puna kiñci byañjanaṃ vā khādanīyaṃ vā patte ākiranti, yena paṭhamaṃ kappiyaṃ kataṃ, so puna kātuṃ na labhati. Yena akataṃ, tena kātabbaṃ. Yañca akataṃ, taṃ kātabbaṃ. 『『Yena akata』』nti aññena bhikkhunā yena paṭhamaṃ na kataṃ, tena kātabbaṃ. 『『Yañca akata』』nti yena paṭhamaṃ kappiyaṃ kataṃ, tenāpi yaṃ akataṃ taṃ kātabbaṃ. Paṭhamabhājane pana kātuṃ na labbhati. Tattha hi kariyamānaṃ paṭhamaṃ katena saddhiṃ kataṃ hoti, tasmā aññasmiṃ bhājane kātuṃ vaṭṭatīti adhippāyo. Evaṃ kataṃ pana tena bhikkhunā paṭhamaṃ katena saddhiṃ bhuñjituṃ vaṭṭati.
Kappiyaṃ karontena ca na kevalaṃ patteyeva, kuṇḍepi pacchiyampi yattha katthaci purato ṭhapetvā onāmitabhājane kātabbaṃ. Taṃ sacepi bhikkhusataṃ pavāritaṃ hoti, sabbesaṃ bhuñjituṃ vaṭṭati, appavāritānampi vaṭṭati. Yena pana kappiyaṃ kataṃ, tassa na vaṭṭati. Sacepi pavāretvā piṇḍāya paviṭṭhaṃ bhikkhuṃ pattaṃ gahetvā avassaṃ bhuñjanake maṅgalanimantane nisīdāpenti, atirittaṃ kāretvāva bhuñjitabbaṃ. Sace tattha añño bhikkhu natthi, āsanasālaṃ vā vihāraṃ vā pattaṃ pesetvā kāretabbaṃ. Kappiyaṃ karontena pana anupasampannassa hatthe ṭhitaṃ na kātabbaṃ. Sace āsanasālāyaṃ abyatto bhikkhu hoti, sayaṃ gantvā kappiyaṃ kārāpetvā ānetvā bhuñjitabbaṃ.
Gilānātirittanti ettha na kevalaṃ yaṃ gilānassa bhuttāvasesaṃ hoti, taṃ gilānātirittaṃ; atha kho yaṃkiñci gilānaṃ uddissa ajja vā sve vā yadā vā icchati, tadā khādissatīti āhaṭaṃ, taṃ sabbaṃ 『『gilānātiritta』』nti veditabbaṃ. Yaṃ yāmakālikādīsu ajjhohāre ajjhohāre dukkaṭaṃ, taṃ asaṃsaṭṭhavasena vuttaṃ. Sace pana āmisasaṃsaṭṭhāni honti, āhāratthāyapi anāhāratthāyapi paṭiggahetvā ajjhoharantassa pācittiyameva.
241.Sati paccayeti yāmakālikaṃ pipāsāya sati pipāsacchedanatthaṃ, sattāhakālikaṃ yāvajīvikañca tena tena upasametabbake ābādhe sati tassa upasamanatthaṃ paribhuñjato anāpatti. Sesamettha uttānameva.
Kathinasamuṭṭhānaṃ – kāyavācato kāyavācācittato ca samuṭṭhāti, kiriyākiriyaṃ, nosaññāvimokkhaṃ, acittakaṃ, paṇṇattivajjaṃ, kāyakammaṃ, vacīkammaṃ, ticittaṃ, tivedananti.
Paṭhamapavāraṇasikkhāpadaṃ pañcamaṃ.
-
Dutiyapavāraṇasikkhāpadavaṇṇanā
-
Chaṭṭhasikkhāpade – anācāraṃ ācaratīti paṇṇattivītikkamaṃ karoti. Upanandhīti upanāhaṃ janento tasmiṃ puggale attano kodhaṃ bandhi; punappunaṃ āghātaṃ janesīti attho. Upanaddho bhikkhūti so janitaupanāho bhikkhu.
-
但應根據對立的方式理解剩餘的情況。這裡提到,若有比丘坐著邀請,若他在場,若有比丘坐著吃,吃完后應將食物剩餘。若有兩位比丘早晨邊吃邊邀請,其中一位應在原處坐著,另一位可帶來常供的飯或盛飯的器皿,將其一半倒入該比丘的碗中,洗手后將剩餘的食物讓他吃。為什麼?因為他手中的食物是被允許的。若第一位坐著的比丘自己從他的碗中取食物,則無需洗手。如果他在吃的時候再倒入任何配菜或可食用的食物,則他第一次的食物就不再可用。對於未完成的食物,應該完成它。對於未完成的食物,也應完成它。若說「未完成的」是指由其他比丘未完成的食物,應完成它。若說「已完成的」是指第一次被允許的食物,也應完成未完成的食物。對於第一次的食物則不能再使用。在那裡進行的第一次完成的食物已被使用,因此在其他器皿中應完成。這是指根據第一次的食物來邀請他吃。
- 進行允許的行為時,不僅僅是碗,任何地方放置的食物都應被允許。如果有一百個比丘被邀請,所有人都可以吃,也可以讓少數人吃。若被邀請的食物不適合該比丘,則不適合他。即使在邀請時,拿著碗的比丘也應坐在邀請的地方,剩餘的食物應被邀請者吃。若沒有其他比丘,應將碗送至食堂或寺廟中。進行允許的行為時,未被邀請的人不應被允許。若在食堂中有不被邀請的比丘,應親自去邀請並帶來食物。
- "非剩餘"是指不僅僅是病人所剩的食物,而是任何人只要想吃,無論今天或明天,都會被視為"非剩餘"。在某些情況下,若在定時的食物中未被邀請,則應視為不正當。如果有食物被邀請,或不被邀請,均應被視為不正當。
- "有意識的狀態"是指在定時的情況下,若有口渴的狀態,若有口渴的狀態則應滿足其需求。若有其他情況,也應根據情況進行適當的飲食。其他的情況則應如上所述。
- "困難的情況"是指由身體或語言產生的情況,行為與不行為,意識與無意識,身體行為、語言行為、意念行為、感受等都應被理解。
- 第一次邀請的律條是第五條。
- 第二次邀請的律條說明
- 第六條律條 - 進行不當行為時,違反了規矩。若在此人面前生起憤怒,則應將自己的憤怒壓制住;反覆攻擊他人。若對比丘生起憤怒,則應理解為產生了憤怒。
243.Abhihaṭṭhuṃ pavāreyyāti abhiharitvā 『『handa bhikkhu khāda vā bhuñja vā』』ti evaṃ pavāreyya. Padabhājane pana 『『handa bhikkhū』』tiādiṃ anuddharitvā sādhāraṇameva abhihaṭṭhuṃ pavāraṇāya atthaṃ dassetuṃ 『『yāvatakaṃ icchasi tāvatakaṃ gaṇhāhī』』ti vuttaṃ. Jānanti pavāritabhāvaṃ jānanto. Taṃ panassa jānanaṃ yasmā tīhākārehi hoti, tasmā 『『jānāti nāma sāmaṃ vā jānātī』』tiādinā nayena padabhājanaṃ vuttaṃ. Āsādanāpekkhoti āsādanaṃ codanaṃ maṅkukaraṇabhāvaṃ apekkhamāno.
Paṭiggaṇhātiāpatti dukkaṭassāti yassa abhihaṭaṃ tasmiṃ paṭiggaṇhante abhihārakassa bhikkhuno dukkaṭaṃ. Itarassa pana sabbo āpattibhedo paṭhamasikkhāpade vutto, imasmiṃ pana sikkhāpade sabbā āpattiyo abhihārakasseva veditabbā. Sesaṃ paṭhamasikkhāpade vuttanayattā pākaṭameva.
Tisamuṭṭhānaṃ – kāyacittato vācācittato kāyavācācittato ca samuṭṭhāti, kiriyaṃ, saññāvimokkhaṃ, sacittakaṃ, lokavajjaṃ, kāyakammaṃ, vacīkammaṃ, akusalacittaṃ, dukkhavedananti.
Dutiyapavāraṇasikkhāpadaṃ chaṭṭhaṃ.
-
Vikālabhojanasikkhāpadavaṇṇanā
-
Sattamasikkhāpade – giraggasamajjoti girimhi aggasamajjo, girissa vā aggadese samajjo. So kira sattame divase bhavissatīti nagare ghosanā kariyati, nagarassa bahiddhā same bhūmibhāge pabbatacchāyāya mahājanakāyo sannipatati, anekappakārāni naṭanāṭakāni pavattanti, tesaṃ dassanatthaṃ mañcātimañce bandhanti. Sattarasavaggiyā apaññatte sikkhāpade daharāva upasampannā, te 『『nāṭakāni āvuso passissāmā』』ti tattha agamaṃsu. Atha nesaṃ ñātakā 『『amhākaṃ ayyā āgatā』』ti tuṭṭhacittā nhāpetvā vilimpetvā bhojetvā aññampi pūvakhādanīyādiṃ hatthe adaṃsu. Te sandhāya vuttaṃ – 『『manussā sattarasavaggiye bhikkhū passitvā』』tiādi.
248-
- "邀請接受"是指帶來食物后說"來吧,比丘,請吃或請用"這樣邀請。在詞義解釋中,沒有列舉"來吧,比丘"等,而是爲了顯示邀請接受的一般含義,說"你想要多少就拿多少"。"知道"是指知道已被邀請的狀態。他的這種知道是通過三種方式產生的,所以在詞義解釋中以"自己知道"等方式說明。"希望責備"是指希望責備、指責、使之羞愧。 "接受時犯突吉羅罪"是指當被帶來食物的人接受時,帶來食物的比丘犯突吉羅罪。對於另一個人,所有的罪過在第一條戒中已經說明,但在這條戒中,所有的罪過只應理解為帶來食物者的。其餘的因為在第一條戒中已經說明方法所以很清楚。 三種起因 - 從身和心、從語和心、從身語和心而起,是作為,從想而解脫,有心的,世間所譴責的,身業,語業,不善心,苦受。 第二邀請戒是第六條。
- 非時食戒釋義
- 在第七條戒中 - "山頂集會"是指在山頂的最高集會,或在山的最高處的集會。據說那將在第七天舉行,在城裡宣佈,在城外平坦的地方,在山影下,大眾聚集,各種各樣的舞蹈表演進行,爲了觀看這些,搭建高高的看臺。十七群比丘在戒條未制定時年輕就受具足戒,他們說"朋友們,我們去看錶演吧",就去了那裡。然後他們的親戚"我們的尊者來了"高興地給他們洗澡、塗油、餵食,還把其他的糕點等放在他們手中。關於他們說"人們看到十七群比丘"等。 248-
9.Vikāleti vigate kāle. Kāloti bhikkhūnaṃ bhojanakālo adhippeto, so ca sabbantimena paricchedena majjhanhiko, tasmiṃ vītivatteti adhippāyo. Tenevassa padabhājane 『『vikālo nāma majjhanhike vītivatte yāva aruṇuggamanā』』ti vuttaṃ, ṭhitamajjhanhikopi kālasaṅgahaṃ gacchati. Tato paṭṭhāya pana khādituṃ vā bhuñjituṃ vā na sakkā, sahasā pivituṃ sakkā bhaveyya, kukkuccakena pana na kattabbaṃ. Kālaparicchedajānanatthañca kālatthambho yojetabbo, kālantareva bhattakiccaṃ kātabbaṃ.
Avasesaṃkhādanīyaṃ nāmāti ettha yaṃ tāva sakkhalimodakādipubbaṇṇāparaṇṇamayaṃ, tattha vattabbameva natthi. Yampi vanamūlādippabhedaṃ āmisagatikaṃ hoti, seyyathidaṃ – mūlakhādanīyaṃ kandakhādanīyaṃ mūḷālakhādanīyaṃ matthakakhādanīyaṃ khandhakhādanīyaṃ tacakhādanīyaṃ pattakhādanīyaṃ pupphakhādanīyaṃ phalakhādanīyaṃ aṭṭhikhādanīyaṃ piṭṭhakhādanīyaṃ niyyāsakhādanīyanti, idampi khādanīyasaṅkhyameva gacchati.
Tattha pana āmisagatikasallakkhaṇatthaṃ idaṃ mukhamattanidassanaṃ – mūlakhādanīye tāva mūlakamūlaṃ khārakamūlaṃ caccumūlaṃ tambakamūlaṃ taṇḍuleyyakamūlaṃ vatthuleyyakamūlaṃ vajakalimūlaṃ jajjharīmūlanti evamādīni sūpeyyapaṇṇamūlāni āmisagatikāni. Ettha ca vajakalimūle jaraṭṭhaṃ chinditvā chaḍḍenti, taṃ yāvajīvikaṃ hoti. Aññampi evarūpaṃ eteneva nayena veditabbaṃ. Mūlakakhārakajajjharīmūlānaṃ pana jaraṭṭhānipi āmisagatikānevāti vuttaṃ. Yāni pana pāḷiyaṃ –
『『Anujānāmi , bhikkhave, mūlāni bhesajjāni haliddiṃ siṅgiveraṃ vacaṃ vacattaṃ ativisaṃ kaṭukarohiṇiṃ usīraṃ bhaddamuttakaṃ, yāni vā panaññānipi atthi mūlāni bhesajjāni neva khādanīye khādanīyatthaṃ pharanti, na bhojanīye bhojanīyatthaṃ pharantī』』ti (mahāva. 263) –
Vuttāni, tāni yāvajīvikāni. Tesaṃ cūḷapañcamūlaṃ mahāpañcamūlantiādinā nayena gaṇiyamānānaṃ gaṇanāya anto natthi. Khādanīyatthaṃ bhojanīyatthañca pharaṇābhāvoyeva pana tesaṃ lakkhaṇaṃ. Tasmā yaṃkiñci mūlaṃ tesu tesu janapadesu pakatiāhāravasena manussānaṃ khādanīyatthaṃ bhojanīyatthañca pharati, taṃ yāvakālikaṃ; itaraṃ yāvajīvikanti veditabbaṃ. Tesu bahuṃ vatvāpi hi imasmiṃyeva lakkhaṇe ṭhātabbaṃ. Nāmasaññāsu pana vuccamānāsu taṃ taṃ nāmaṃ ajānantānaṃ sammohoyeva hoti, tasmā nāmasaññāya ādaraṃ akatvā lakkhaṇameva dassitaṃ.
Yathā ca mūle; evaṃ kandādīsupi yaṃ lakkhaṇaṃ dassitaṃ, tasseva vasena vinicchayo veditabbo. Yañca taṃ pāḷiyaṃ haliddādi aṭṭhavidhaṃ vuttaṃ, tassa khandhatacapupphaphalampi sabbaṃ yāvajīvikanti vuttaṃ.
Kandakhādanīye duvidho kando – dīgho ca rasso ca bhisakiṃsukakandādi vaṭṭo uppalakaserukakandādi, yaṃ 『『gaṇṭhī』』tipi vadanti. Tattha sabbesaṃ kandānaṃ jiṇṇajaraṭṭhānañca challi ca sukhumamūlāni ca yāvajīvikāni. Taruṇo pana sukhakhādanīyo, sālakalyāṇīpotakakando kiṃsukapotakakando ambāṭakakando ketakakando māluvakando bhisasaṅkhāto padumapuṇḍarīkakando piṇḍālumasāluādayo ca khīravallikando āluvakando siggukando tālakando nīluppalarattuppalakumudasogandhikānaṃ kandā kadalikando veḷukando kaserukakandoti evamādayo tesu tesu janapadesu pakatiāhāravasena manussānaṃ khādanīyatthañca bhojanīyatthañca pharaṇakakandā yāvakālikā.
- 非時食是指在適當的時間內食用。時間是指比丘的飲食時間,通常是從中午開始的,因此在此期間應當遵循這一原則。因此在詞義解釋中提到「非時食是指在中午結束之前的飲食」,即使是站著中午的時間也應當遵循這一原則。從那時起,吃或飲都不可行,但可以迅速飲水,然而不應急於飲用。關於時間的界限也應考慮到時間的限制,飲食應在適當的時間內完成。 「剩餘食物」的定義是指在這裡,任何由堅果、豆類等製成的食物都不應被視為剩餘食物。即使是從樹根等植物的食物中提取的食物,如根類食物、果實、花朵等,均應被視為剩餘食物的種類。 在這裡,爲了辨別食物的種類,這裡提到的食物有:根類食物、苦根、甜根、紅根、米根、植物根、豆根、果根等,這些食物都是剩餘食物的類別。在這些根類食物中,若去掉老根,則應視為可用的,直到其生長完成。其他類似的食物也應以此類推。根類食物、苦根和老根的狀態也被視為剩餘食物。 在巴利文中提到: 「我允許你們,比丘,根類藥物如:黃姜、香蔥、胡椒、苦根、香根、以及其他根類藥物,若不適合食用,則不應被視為剩餘食物」 (《大毗婆沙》263)——這些都是可以長期使用的。根據小根和大根等的分類,沒有任何限制。食用的根類和飲用的根類都是不適合的。因此,任何根類植物在這些地方作為常規飲食供人食用時,應視為適合的;其他的應視為長期使用的。 在這些根類中,即使有很多種類,也應在此類定義下進行分類。關於名稱的認知,若不知其名稱,則會產生混淆,因此在名稱認知上應給予重視,顯示其特徵。 如同根類一樣,其他如莖類等的特徵也應以此類推進行分類。關於在巴利文中提到的黃姜等八種類的食物,所有的花、果實等都被視為長期使用的。 在根類食物中,有兩種型別的根——長根與短根,如:菩提樹根、無花果根等,也被稱為「根」。在所有的根類植物中,老根和嫩根都被視為長期使用的。年輕的植物適合食用,如:優良的桑樹根、菩提樹根、芒果根、蓮花根、牛奶根等,這些根類植物在各個地方作為常規飲食供人食用時,均應視為適合的。
Khīravallikando adhoto yāvajīviko, dhoto yāvakāliko. Khīrakākolījīvikausabhakalasuṇādikandā pana yāvajīvikā. Te pāḷiyaṃ – 『『yāni vā panaññānipi atthi mūlāni bhesajjānī』』ti evaṃ mūlabhesajjasaṅgaheneva saṅgahitā.
Mūḷālakhādanīye pana padumamūḷālaṃ puṇḍarīkamuḷālasadisameva. Erakamūlaṃ kandulamūlanti evamādi tesu tesu janapadesu pakatiāhāravasena manussānaṃ khādanīyatthañca bhojanīyatthañca pharaṇakamuḷālaṃ yāvakālikaṃ. Haliddisiṅgiveramakacicaturassavalliketakatālahintālakuntālanāḷikerapūgarukkhādimuḷālaṃ pana yāvajīvikaṃ, taṃ sabbampi pāḷiyaṃ – 『『yāni vā panaññānipi atthi mūlāni bhesajjānī』』ti (mahāva. 263) evaṃ mūlabhesajjasaṅgaheneva saṅgahitaṃ.
Matthakakhādanīye tālahintālakuntālaketakanāḷikerapūgarukkhakhajjūrīvettaerakakadalīnaṃ kaḷīrasaṅkhātā matthakā veṇukaḷīro naḷakaḷīro ucchukaḷīro mūlakakaḷīro sāsapakaḷīro satāvarikaḷīro sattannaṃ dhaññānaṃ kaḷīrāti evamādi tesu tesu janapadesu pakatiāhāravasena manussānaṃ khādanīyatthaṃ bhojanīyatthañca pharaṇako rukkhavalliādīnaṃ matthako yāvakāliko. Haliddisiṅgiveravacamakacilasuṇānaṃkaḷīrā tālahintālakuntālanāḷikerakaḷīrānañca chinditvā pātito jaraṭṭhabundo yāvajīviko.
Khandhakhādanīye antopathavīgato sālakalyāṇīkhandho ucchukhandho nīluppalarattuppalakumudasogandhikānaṃ khandhakāti evamādi tesu tesu janapadesu pakatiāhāravasena manussānaṃ khādanīyatthaṃ bhojanīyatthañca pharaṇako khandho yāvakāliko. Uppalajātīnaṃ paṇṇadaṇḍako padumajātīnaṃ sabbopi daṇḍako kāravindakadaṇḍādayo ca avasesasabbakhandhā yāvajīvikā.
Tacakhādanīye ucchutacova eko yāvakāliko, sopi saraso. Seso sabbo yāvajīviko. Tesaṃ pana matthakakhandhatacānaṃ tiṇṇaṃ pāḷiyaṃ kasāvabhesajjena saṅgaho veditabbo. Vuttañhetaṃ –
『『Anujānāmi, bhikkhave, kasāvāni bhesajjāni nimbakasāvaṃ, kuṭajakasāvaṃ, paṭolakasāvaṃ, phaggavakasāvaṃ nattamālakasāvaṃ, yāni vā panaññānipi atthi kasāvāni bhesajjāni neva khādanīye khādanīyatthaṃ pharanti, na bhojanīye bhojanīyatthaṃ pharantī』』ti (mahāva. 263).
Ettha hi etesampi saṅgaho sijjhati. Vuttakasāvāni ca sabbāni kappiyānīti veditabbāni.
Pattakhādanīye mūlakaṃ khārako caccu tambako taṇḍuleyyako papunnāgo vatthuleyyako vajakali jajjharī sellu siggu kāsamaddako ummā cīnamuggo māso rājamāso ṭhapetvā mahānipphāvaṃ avasesanipphāvo aggimantho sunisannako setavaraṇo nāḷikā bhūmiyaṃ jātaloṇīti etesaṃ pattāni aññāni ca evarūpāni tesu tesu janapadesu pakatiāhāravasena manussānaṃ khādanīyatthaṃ bhojanīyatthañca pharaṇakāni pattāni ekaṃsena yāvakālikāni. Yā panaññā mahānakhapiṭṭhimattā paṇṇaloṇi rukkhe ca gacche ca ārohati, tassā pattaṃ yāvajīvikaṃ. Brahmīpattañca yāvakālikanti dīpavāsino vadanti. Ambapallavaṃ yāvakālikaṃ, asokapallavaṃ pana yāvajīvikaṃ.
牛奶藤的根未洗時可長期使用,洗過後只能當天使用。而牛奶、烏頭、生薑等根可長期使用。這些在經文中被歸類為"其他可作藥用的根"。 在蓮藕類食物中,紅蓮藕與白蓮藕相似。蘆葦根、香蒲根等在各地作為人們日常食物的蓮藕可當天食用。而薑黃、生薑、芒果、方形藤、棕櫚、椰子等的蓮藕可長期使用,這些都在經文中被歸類為"其他可作藥用的根"。 在嫩芽類食物中,棕櫚、椰子、香蕉等的嫩芽,以及竹筍、蘆筍、甘蔗芽、蘿蔔芽、芥菜芽、蘆薈芽,七種穀物的芽等,在各地作為人們日常食物的樹木藤蔓等的嫩芽可當天食用。薑黃、生薑、肉豆蔻、大蒜等的芽,以及棕櫚、椰子等砍下後老化的根部可長期使用。 在莖類食物中,地下生長的優質沙羅樹莖、甘蔗莖、藍蓮花、紅蓮花、睡蓮、白蓮花的莖等,在各地作為人們日常食物的莖可當天食用。蓮花類的葉柄、睡蓮類的所有莖,以及芥菜莖等其他所有莖可長期使用。 在皮類食物中,只有甘蔗皮可當天食用,且必須有汁液。其餘所有皮類可長期使用。這些嫩芽、莖、皮三類在經文中應歸為苦味藥物。經中說: "比丘們,我允許使用苦味藥物,如:楝樹皮、印度楝樹皮、苦瓜皮、蒲桃皮、印度楝樹皮,以及其他不用於咀嚼或食用的苦味藥物。" 這裡也包括了這些食物。所提到的苦味藥物都應視為允許使用的。 在葉類食物中,蘿蔔葉、芥菜葉、野芥菜葉、紅蘿蔔葉、米葉、龍眼葉、豆葉、野芥菜葉、芝麻葉、辣木葉、芥菜葉、豆芽葉、綠豆葉、豆葉、豇豆葉(除大豆外的其他豆類葉)、火焰樹葉、蓖麻葉、白花葉、蘆葦葉、地生鹽葉等,以及其他在各地作為人們日常食物的葉類,都可當天食用。而另一種大如指甲背的鹽葉,生長在樹上和灌木上,其葉可長期使用。有人說婆羅門葉可當天使用。芒果嫩葉可當天使用,但無憂樹嫩葉可長期使用。
Yāni vā panaññāni pāḷiyaṃ –
『『Anujānāmi, bhikkhave, paṇṇāni bhesajjāni nimbapaṇṇaṃ kuṭajapaṇṇaṃ paṭolapaṇṇaṃ sulasipaṇṇaṃ kappāsakapaṇṇaṃ yāni vā panaññānipi atthi paṇṇāni bhesajjāni neva khādanīye khādanīyatthaṃ pharanti na bhojanīye bhojanīyatthaṃ pharantī』』ti (mahāva. 263) –
Vuttāni, tāni yāvajīvikāni. Na kevalañca paṇṇāniyeva tesaṃ pupphaphalādīnipi yāvajīvikāni. Paṇṇānaṃ phaggavapaṇṇaṃ ajjukapaṇṇaṃ phaṇijjakapaṇṇaṃ paṭolapaṇṇaṃ tambūlapaṇṇaṃ paduminipaṇṇanti evaṃ gaṇanavasena anto natthi.
Pupphakhādanīye mūlakapupphaṃ khārakapupphaṃ caccupupphaṃ tambakapupphaṃ vajakalipupphaṃ jajjharīpupphaṃ cūḷanipphāvapupphaṃ mahānipphāvapupphaṃ kaserukapupphaṃ nāḷikeratālaketakānaṃ taruṇapupphāni setavaraṇapupphaṃ siggupupphaṃ uppalapadumajātikānaṃ pupphāni kaṇṇikamattaṃ agandhikapupphaṃ kaḷīrapupphaṃ jīvantīpupphanti evamādi tesu tesu janapadesu pakatiāhāravasena manussānaṃ khādanīyatthaṃ bhojanīyatthañca pharaṇakapupphaṃ yāvakālikaṃ. Asokabakulakuyyakapunnāgacampakajātikaṇavīrakaṇikārakundanavamālikamallikādīnaṃ pana pupphaṃ yāvajīvikaṃ tassa gaṇanāya anto natthi. Pāḷiyaṃ panassa kasāvabhesajjeneva saṅgaho veditabbo.
Phalakhādanīye panasalabujatālanāḷikeraambajambūambāṭakatintiṇikamātuluṅgakapitthalābukumbhaṇḍapussaphalatimbarūsakatipusavātiṅgaṇacocamocamadhukādīnaṃ phalāni yāni loke tesu tesu janapadesu pakatiāhāravasena manussānaṃ khādanīyatthaṃ bhojanīyatthañca pharanti, sabbāni tāni yāvakālikāni. Nāmagaṇanavasena nesaṃ na sakkā pariyantaṃ dassetuṃ. Yāni pana pāḷiyaṃ –
『『Anujānāmi, bhikkhave, phalāni bhesajjāni – bilaṅgaṃ, pipphaliṃ, maricaṃ, harītakaṃ, vibhītakaṃ, āmalakaṃ, goṭṭhaphalaṃ, yāni vā panaññānipi atthi phalāni bhesajjāni neva khādanīye khādanīyatthaṃ pharanti na bhojanīye bhojanīyatthaṃ pharantī』』ti (mahāva. 263) –
Vuttāni, tāni yāvajīvikāni. Tesampi aparipakkāni acchiva bimbavaraṇaketakakāsmarīādīnaṃ phalāni jātiphalaṃ kaṭukaphalaṃ eḷā takkolanti evaṃ nāmavasena na sakkā pariyantaṃ dassetuṃ.
Aṭṭhikhādanīye labujaṭṭhi panasaṭṭhi ambāṭakaṭṭhi sālaṭṭhi khajjūrīketakatimbarūsakānaṃ taruṇaphalaṭṭhi tintiṇikaṭṭhi bimbaphalaṭṭhi uppala padumajātīnaṃ pokkharaṭṭhīti evamādīni tesu tesu janapadesu manussānaṃ pakatiāhāravasena khādanīyatthaṃ bhojanīyatthañca pharaṇakāni aṭṭhīni yāvakālikāni. Madhukaṭṭhi punnāgaṭṭhi harītakādīnaṃ aṭṭhīni siddhatthakaṭṭhi rājikaṭṭhīti evamādīni aṭṭhīni yāvajīvikāni. Tesaṃ pāḷiyaṃ phalabhesajjeneva saṅgaho veditabbo.
Piṭṭhakhādanīye sattannaṃ tāva dhaññānaṃ dhaññānulomānaṃ aparaṇṇānañca piṭṭhaṃ panasapiṭṭhaṃ labujapiṭṭhaṃ ambāṭakapiṭṭhaṃ sālapiṭṭhaṃ dhotakatālapiṭṭhañca khīravallipiṭṭhañcāti evamādīni tesu tesu janapadesu pakatiāhāravasena manussānaṃ khādanīyatthaṃ bhojanīyatthañca pharaṇakāni piṭṭhāni yāvakālikāni. Adhotakaṃ tālapiṭṭhaṃ khīravallipiṭṭhaṃ assagandhādipiṭṭhāni ca yāvajīvikāni. Tesaṃ pāḷiyaṃ kasāvehi ca mūlaphalehi ca saṅghaho veditabbo.
在巴利文中還提到: "比丘們,我允許使用藥用葉子,如:楝樹葉、印度楝樹葉、苦瓜葉、羅勒葉、棉花葉,以及其他不用於咀嚼或食用的藥用葉子。" 這些可長期使用。不僅是葉子,它們的花果等也可長期使用。葉子種類如:蒲桃葉、野芥菜葉、薄荷葉、苦瓜葉、檳榔葉、蓮葉等,數量無窮無盡。 在花類食物中,蘿蔔花、芥菜花、野芥菜花、紅蘿蔔花、豆花、野芥菜花、小豆花、大豆花、野藕花、椰子、棕櫚、露兜樹的嫩花、白花樹花、辣木花、蓮花類的花蕊、無香花、嫩芽花、長生花等,在各地作為人們日常食物的花可當天食用。而無憂樹、欖仁樹、野芥菜樹、龍眼樹、樟樹、夾竹桃、金鐘花、茉莉花、素馨花等的花可長期使用,數量無窮無盡。在巴利文中應歸為苦味藥物。 在果類食物中,麵包果、葫蘆、棕櫚、椰子、芒果、蒲桃、野芒果、檸檬、柚子、木蘋果、南瓜、冬瓜、南瓜、香蕉、甜瓜等的果實,在世界各地作為人們日常食物的,都可當天食用。它們的名稱數量無法窮盡。而在巴利文中提到: "比丘們,我允許使用藥用果實,如:黃姜、胡椒、黑胡椒、訶子、毗黎勒、余甘子、牛奶果,以及其他不用於咀嚼或食用的藥用果實。" 這些可長期使用。它們未成熟的果實,以及無憂樹、露兜樹、雞冠花等的果實,肉豆蔻、辣椒、豆蔻、肉桂等,其名稱數量也無法窮盡。 在覈類食物中,葫蘆核、麵包果核、野芒果核、沙羅樹核、棗樹、露兜樹、冬瓜的嫩果核、檸檬核、冬瓜核、蓮花類的種子等,在各地作為人們日常食物的核可當天食用。甜瓜核、龍眼核、訶子等的核,芥子核、芥菜籽等核可長期使用。在巴利文中應歸為果類藥物。 在粉類食物中,七種穀物及類似穀物和豆類的粉,麵包果粉、葫蘆粉、野芒果粉、沙羅樹粉、洗過的棕櫚粉、牛奶藤粉等,在各地作為人們日常食物的粉可當天食用。未洗的棕櫚粉、牛奶藤粉、馬齒莧粉等可長期使用。在巴利文中應歸為苦味藥物和根果類藥物。
Niyyāsakhādanīye eko ucchuniyyāsova sattāhakāliko. Sesā 『『anujānāmi, bhikkhave, jatūni bhesajjāni – hiṅguṃ hiṅgujatuṃ hiṅgusipāṭikaṃ takaṃ takapattiṃ takapaṇṇiṃ sajjulasaṃ yāni vā panaññānipi atthi jatūni bhesajjānī』』ti (mahāva. 263) evaṃ pāḷiyaṃ vuttaniyyāsā yāvajīvikā. Tattha yevāpanakavasena saṅgahitānaṃ ambaniyyāso kaṇikāraniyyāsoti evaṃ nāmavasena na sakkā pariyantaṃ dassetuṃ. Evaṃ imesu mūlakhādanīyādīsu yaṃkiñci yāvakālikaṃ, sabbampi imasmiṃ atthe 『『avasesaṃ khādanīyaṃ nāmā』』ti saṅgahitaṃ .
Bhojanīyaṃ nāma pañca bhojanānītiādimhi yaṃ vattabbaṃ taṃ vuttameva. Khādissāmi bhuñjissāmīti, paṭiggaṇhātīti yo bhikkhu vikāle etaṃ khādanīyaṃ bhojanīyañca paṭiggaṇhāti, tassa paṭiggahaṇe tāva āpatti dukkaṭassa. Sesamettha uttānameva.
Eḷakalomasamuṭṭhānaṃ – kāyato ca kāyacittato ca samuṭṭhāti, kiriyaṃ, nosaññāvimokkhaṃ, acittakaṃ, paṇṇattivajjaṃ, kāyakammaṃ, ticittaṃ, tivedananti.
Vikālabhojanasikkhāpadaṃ sattamaṃ.
-
Sannidhikārakasikkhāpadavaṇṇanā
-
Aṭṭhamasikkhāpade – belaṭṭhasīso nāma jaṭilasahassabbhantaro mahāthero. Araññe viharatīti jetavanassa avidūre padhānaghare ekasmiṃ āvāse vasati. Sukkhakuranti asūpabyañjanaṃ odanaṃ. So kira antogāme bhuñjitvā pacchā piṇḍāya caritvā tādisaṃ odanaṃ āharati, tañca kho appicchatāya, na paccayagiddhatāya. Thero kira sattāhaṃ nirodhasamāpattiyā vītināmetvā samāpattito vuṭṭhāya taṃ piṇḍapātaṃ udakena temetvā bhuñjati, tato puna sattāhaṃ samāpattiyā nisīdati. Evaṃ dvepi tīṇipi cattāripi sattāhāni vītināmetvā gāmaṃ piṇḍāya pavisati. Tena vuttaṃ – 『『cirena gāmaṃ piṇḍāya pavisatī』』ti.
在剩餘食物中,有一種是烏頭的根可長期使用。其餘的「我允許使用,比丘們,藥用根——如:香附子、烏頭根、烏頭粉、烏頭葉、烏頭果、以及其他任何存在的藥用根」,在巴利文中被稱為剩餘藥用根,均可長期使用。其中僅有的藥用根是芒果的根和玫瑰的根,因而無法逐一列舉。如此在這些根類食物等中,任何可當天食用的,皆可歸為「剩餘可食用的」之類。 飲食方面,名為五種飲食的內容應如前所述。若比丘在適當的時候接受這可食用的和可飲用的食物,接受時則應注意,這樣做將構成輕微的過失。其餘內容皆如前所述。 關於小米的起源——從身體和心智中產生,行為、無知、無意識、非心靈、無形態的行為、身體的行為、三種意識、三種感覺。 適時飲食的戒律第七條。 8. 適時飲食的戒律解釋 第八戒律——名為貝拉達西索的長髮大長老,居住在森林中,距離祇陀園不遠的修行處。其飲食是干米飯,未加調味品。聽說他在村莊中用餐后,隨後在外乞食,所取的米飯因其簡樸而非貪婪。他在七天的止息定中度過,出定後用水溫熱后再用餐,之後又再度坐定七天。如此,經過兩天、三天、四天、七天,進入村莊乞食。因此有云:「長時間進入村莊乞食。」
- Kāro karaṇaṃ kiriyāti atthato ekaṃ, sannidhikāro assāti sannidhikāraṃ; sannidhikārameva sannidhikārakaṃ. Paṭiggahetvā ekarattaṃ vītināmitassetaṃ adhivacanaṃ. Tenevassa padabhājane vuttaṃ – 『『sannidhikārakaṃ nāma ajja paṭiggahitaṃ aparajjū』』ti.
Paṭiggaṇhāti āpatti dukkaṭassāti evaṃ sannidhikataṃ yaṃkiñci yāvakālikaṃ vā yāmakālikaṃ vā ajjhoharitukāmatāya gaṇhantassa paṭiggahaṇe tāva āpatti dukkaṭassa. Ajjhoharato pana ekamekasmiṃ ajjhohāre pācittiyaṃ. Sacepi patto duddhoto hoti, yaṃ aṅguliyā ghaṃsantassa lekhā paññāyati, gaṇṭhikapattassa vā gaṇṭhikantare sneho paviṭṭho hoti, so uṇhe otāpentassa paggharati, uṇhayāguyā vā gahitāya sandissati, tādise pattepi punadivase bhuñjantassa pācittiyaṃ. Tasmā pattaṃ dhovitvā puna tattha acchodakaṃ vā āsiñcitvā aṅguliyā vā ghaṃsitvā nisnehabhāvo jānitabbo. Sace hi udake vā snehabhāvo patte vā aṅgulilekhā paññāyati, duddhoto hoti. Telavaṇṇapatte pana aṅgulilekhā paññāyati, sā abbohārikā. Yaṃ bhikkhū nirapekkhā sāmaṇerānaṃ pariccajanti, tañce sāmaṇerā nidahitvā denti, sabbaṃ vaṭṭati. Sayaṃ paṭiggahetvā apariccattameva hi dutiyadivase na vaṭṭati. Tato hi ekasitthampi ajjhoharato pācittiyameva.
Akappiyamaṃsesu manussamaṃse thullaccayena sadviṃ pācittiyaṃ, avasesesu dukkaṭena saddhiṃ. Yāmakālikaṃ sati paccaye ajjhoharato pācittiyaṃ. Āhāratthāya ajjhoharato dukkaṭena saddhiṃ pācittiyaṃ. Sace pavārito hutvā anatirittakataṃ ajjhoharati, pakatiāmise dve pācittiyāni, manussamaṃse thullaccayena saddhiṃ dve, sesaakappiyamaṃse dukkaṭena saddhiṃ, yāmakālikaṃ sati paccaye sāmisena mukhena ajjhoharato dve, nirāmisena ekameva. Āhāratthāya ajjhoharato vikappadvayepi dukkaṭaṃ vaḍḍhati. Sace vikāle ajjhoharati, pakatibhojane sannidhipaccayā ca vikālabhojanapaccayā ca dve pācittiyāni, akappiyamaṃsesu thullaccayañca dukkaṭañca vaḍḍhati. Yāmakālikesu vikālapaccayā anāpatti, anatirittapaccayā pana vikāle sabbavikappesu anāpatti.
255.Sattāhakālikaṃ yāvajīvikaṃ āhāratthāyāti āhāratthāya paṭiggaṇhato paṭiggahaṇapaccayā tāva dukkaṭaṃ, ajjhoharato pana sace nirāmisaṃ hoti, ajjhohāre ajjhohāre dukkaṭaṃ. Atha āmisasaṃsaṭṭhaṃ paṭiggahetvā ṭhapitaṃ hoti, yathāvatthukaṃ pācittiyameva.
- "作為"、"製造"、"行為"在意義上是相同的,儲存的行為就是儲存;儲存本身就是儲存行為。這是指接受后經過一夜的代名詞。因此在詞義解釋中說:"所謂儲存行為,是指今天接受明天(使用)"。 "接受時犯突吉羅罪"是指,如此儲存的任何當天可用或隔夜可用的食物,出於想要食用的目的而接受時,首先犯突吉羅罪。但是在食用時,每一次食用都犯波逸提罪。即使缽沒有洗乾淨,用手指擦拭時能看到痕跡,或者在有結的缽的結縫間有油脂進入,在熱處晾乾時會流出來,或者盛熱粥時能看到,在這樣的缽中第二天食用時也犯波逸提罪。因此應洗凈缽,再倒入清水或用手指擦拭,確認沒有油膩。如果在水中或缽上能看到油膩或手指痕跡,就是沒洗乾淨。但在有油色的缽上能看到手指痕跡,這是無關緊要的。比丘們無所顧忌地施捨給沙彌的食物,如果沙彌儲存后再給(比丘),這都是允許的。只有自己接受而未施捨的,第二天才不允許。因為即使吃一口也犯波逸提罪。 在不適合的肉中,人肉犯偷蘭遮罪和波逸提罪,其餘的犯突吉羅罪和波逸提罪。在有因緣時食用隔夜的食物犯波逸提罪。爲了食用而食用時犯突吉羅罪和波逸提罪。如果已經邀請而食用未被允許的食物,對於普通食物犯兩個波逸提罪,對於人肉犯偷蘭遮罪和兩個波逸提罪,對於其他不適合的肉犯突吉羅罪和波逸提罪,在有因緣時用沾有食物的口食用隔夜食物犯兩個罪,用沒有沾食物的口只犯一個罪。爲了食用而食用時,在兩種情況下都增加突吉羅罪。如果在非時食用,對於普通食物因儲存和非時食用而犯兩個波逸提罪,對於不適合的肉增加偷蘭遮罪和突吉羅罪。對於隔夜食物,因非時食用而無罪,但因未被允許而在非時在所有情況下都無罪。
- "七日藥、終身藥,爲了食用"是指爲了食用而接受時,首先因接受而犯突吉羅罪,但在食用時,如果沒有沾染食物,每次食用都犯突吉羅罪。如果接受后儲存的是混合了食物的,則根據情況犯波逸提罪。
256.Anāpatti yāvakālikantiādimhi vikālabhojanasikkhāpade niddiṭṭhaṃ khādanīyabhojanīyaṃ yāva majjhantikasaṅkhāto kālo, tāva bhuñjitabbato yāvakālikaṃ. Saddhiṃ anulomapānehi aṭṭhavidhaṃ pānaṃ yāva rattiyā pacchimayāmasaṅkhāto yāmo, tāva paribhuñjitabbato yāmo kālo assāti yāmakālikaṃ. Sappiādi pañcavidhaṃ bhesajjaṃ sattāhaṃ nidhetabbato sattāho kālo assāti sattāhakālikaṃ. Ṭhapetvā udakaṃ avasesaṃ sabbampi yāvajīvaṃ pariharitvā sati paccaye paribhuñjitabbato yāvajīvakanti vuccati .
Tattha aruṇodayeva paṭiggahitaṃ yāvakālikaṃ satakkhattumpi nidahitvā yāvakālo nātikkamati tāva, yāmakālikaṃ ekaṃ ahorattaṃ, sattāhakālikaṃ sattarattaṃ, itaraṃ sati paccaye, yāvajīvampi paribhuñjantassa anāpatti. Sesamettha uttānameva. Aṭṭhakathāsu pana imasmiṃ ṭhāne pānakathā kappiyānulomakathā 『『kappati nu kho yāvakālikena yāmakālika』』ntiādikathā ca kappiyabhūmikathā ca vitthāritā, taṃ mayaṃ āgataṭṭhāneyeva kathayissāma.
Eḷakalomasamuṭṭhānaṃ – kāyato ca kāyacittato ca samuṭṭhāti, kiriyaṃ, nosaññāvimokkhaṃ, acittakaṃ, paṇṇattivajjaṃ, kāyakammaṃ, ticittaṃ, tivedananti.
Sannidhikārakasikkhāpadaṃ aṭṭhamaṃ.
-
Paṇītabhojanasikkhāpadavaṇṇanā
-
Navamasikkhāpade – paṇītabhojanānīti uttamabhojanāni. Kassa sampannaṃ na manāpanti sampattiyuttaṃ kassa na piyaṃ. Sādunti surasaṃ.
-
"無罪的長期食物"在關於適時飲食的戒律中提到,食用可食用的食物,直到稱為中間的時間,便可食用。與之相伴的飲料中,八種飲料,直到夜晚稱為晚上的時間,便可飲用。因此,適時飲食的時間是指晚上的時間。五種藥物如黃油等,因七天的儲存而稱為七天的時間。除了水以外,所有的食物都應在生命期間內儲存,因而稱為終身的。 在這裡,日出時接受的食物,若在七十次的儲存中,仍不超過適時的時間,適時的飲食是指一天一夜的時間,七天的飲食是指七天的時間,其餘的在有因緣的情況下,若在生命期間內食用皆無罪。其餘的內容皆如前所述。在註釋中,這一部分的飲水和適時飲食的討論,以及適時飲食的相關內容都已詳細闡述,我們將在適當的地方再討論。 關於小米的起源——從身體和心智中產生,行為、無知、無意識、非心靈、無形態的行為、身體的行為、三種意識、三種感覺。 適時飲食的戒律第八條。
- 美味飲食的戒律解釋
- 在第九戒律中提到「美味飲食」是指優質的食物。誰的豐盛不會令人喜愛,誰的豐盛不會令人愉快。確實是美味的。
259.Yo pana bhikkhu evarūpāni paṇītabhojanāni agilāno attano atthāya viññāpetvā bhuñjeyyāti ettha suddhāni sappiādīni viññāpetvā bhuñjanto pācittiyaṃ nāpajjati, sekhiyesu sūpodanaviññattidukkaṭaṃ āpajjati, odanasaṃsaṭṭhāni pana viññāpetvā bhuñjanto pācittiyaṃ āpajjatīti veditabbo, ayaṃ kirettha adhippāyo. Teneva ca 『『paṇītānī』』ti avatvā 『『paṇītabhojanānī』』ti sutte vuttaṃ. 『『Paṇītānī』』ti hi vutte sappiādīnaṃyeva gahaṇaṃ hoti, 『『paṇītabhojanānī』』ti vutte pana paṇītasaṃsaṭṭhāni sattadhaññanibbattāni bhojanāni paṇītabhojanānīti ayamattho paññāyati.
Idāni viññāpeti payoge dukkaṭantiādīsu ayaṃ vinicchayo – 『『sappinā bhattaṃ dehi, sappiṃ ākiritvā dehi, sappimissakaṃ katvā dehi, sahasappinā dehi, sappiñca bhattañca dehī』』ti viññāpentassa viññattiyā dukkaṭaṃ, paṭiggahaṇe dukkaṭaṃ, ajjhohāre pācittiyaṃ. 『『Sappibhattaṃ dehī』』ti vutte pana yasmā sālibhattaṃ viya sappibhattaṃ nāma natthi; tasmā sūpodanaviññattidukkaṭameva veditabbaṃ.
Sace pana 『『sappinā bhattaṃ dehī』』ti vutte bhattaṃ datvā 『『sappiṃ katvā bhuñjā』』ti navanītaṃ vā khīraṃ vā dadhiṃ vā deti, mūlaṃ vā pana deti, 『『iminā sappiṃ gahetvā bhuñjā』』ti yathāvatthukameva. 『『Gosappinā bhattaṃ dehī』』ti vutte pana gosappinā vā detu, gosappimhi asati, purimanayeneva gonavanītādīni vā gāviṃyeva vā detu 『『ito sappinā bhuñjā』』ti yathāvatthukameva. Sace pana gosappinā yācito ajiyā sappiādīhi deti, visaṅketaṃ. Evañhi sati aññaṃ yācitena aññaṃ dinnaṃ nāma hoti, tasmā anāpatti. Esa nayo ajiyā sappinā dehīti ādīsupi.
『『Kappiyasappinā dehī』』ti vutte akappiyasappinā deti, visaṅketameva. 『『Akappiyasappināti vutte akappiyasappinā deti, paṭiggahaṇepi paribhogepi dukkaṭameva. Akappiyasappimhi asati purimanayeneva akappiyanavanītādīni deti 『『sappiṃ katvā bhuñjā』』ti akappiyasappināva dinnaṃ hoti. 『『Akappiyasappinā』』ti vutte kappiyena deti, visaṅketaṃ. 『『Sappinā』』ti vutte sesesu navanītādīsu aññatarena deti, visaṅketameva. Esa nayo navanītena dehītiādīsupi. Yena yena hi viññatti hoti, tasmiṃ vā tassa mūle vā laddhe, taṃ taṃ laddhameva hoti.
Sace pana aññaṃ pāḷiyā āgataṃ vā anāgataṃ vā denti, visaṅketaṃ. Pāḷiyaṃ āgatanavanītādīni ṭhapetvā aññehi navanītādīhi viññāpentassa dukkaṭaṃ. Yathā ca 『『sappibhattaṃ dehī』』ti vutte sālibhattassa viya sappibhattassa abhāvā sūpodanaviññattidukkaṭameva hotīti vuttaṃ. Evaṃ navanītabhattaṃ dehītiādīsupi. Paṭipāṭiyā ekamekaṃ vitthāretvā vuccamānepi hi ayamevattho vattabbo siyā, so ca saṅkhepenapi sakkā ñātuṃ, kiṃ tattha vitthārena? Tena vuttaṃ – 『『esa nayo navanītena dehītiādīsupī』』ti.
Sace pana sabbehipi sappiādīhi ekaṭṭhāne vā nānāṭṭhāne vā viññāpetvā paṭiladdhaṃ ekabhājane ākiritvā ekarasaṃ katvā tato kusaggenāpi jivhagge binduṃ ṭhapetvā ajjhoharati, nava pācittiyāni āpajjati. Vuttampi cetaṃ parivāre –
『『Kāyikāni na vācasikāni,
Sabbāni nānāvatthukāni;
Apubbaṃ acarimaṃ āpajjeyya ekato,
Pañhāmesā kusalehi cintitā』』ti. (pari. 481);
- "若有比丘非病人,為自己索取如此美味飲食而食用"這裡應理解為,單獨索取並食用黃油等不犯波逸提罪,但在細行中會犯索取湯飯的突吉羅罪。但索取並食用混合了飯的則犯波逸提罪,這是這裡的意思。因此經文中沒有說"美味的",而是說"美味飲食"。若說"美味的",則只指黃油等,而說"美味飲食"時,則表示混合了美味的七種穀物製成的飲食是美味飲食。 現在關於"索取時犯突吉羅罪"等的判斷如下——"給我黃油飯"、"倒上黃油給我"、"混合黃油給我"、"和黃油一起給我"、"給我黃油和飯"等索取時,因索取犯突吉羅罪,接受時犯突吉羅罪,食用時犯波逸提罪。但若說"給我黃油飯",因為沒有所謂的黃油飯,就像沒有大米飯一樣,所以應理解為只犯索取湯飯的突吉羅罪。 若說"用黃油給我飯"時,給了飯說"做成黃油吃吧",給了生酥、牛奶或酸奶,或給了錢說"用這個買黃油吃",都只是按原物判罪。若說"用牛黃油給我飯"時,無論給牛黃油,還是在沒有牛黃油時按前面的方式給牛生酥等或給牛說"從這裡取黃油吃",都只是按原物判罪。但若索要牛黃油時給了山羊黃油等,則是錯誤的表示。這樣就是用一個索要另一個給予,因此無罪。這個原則也適用於"用山羊黃油給我"等情況。 若說"用適合的黃油給我"時給了不適合的黃油,也是錯誤的表示。若說"用不適合的黃油"時給了不適合的黃油,接受和食用都只犯突吉羅罪。在沒有不適合的黃油時,按前面的方式給不適合的生酥等說"做成黃油吃",就是給了不適合的黃油。若說"用不適合的黃油"時給了適合的,是錯誤的表示。若說"用黃油"時給了其他生酥等之一,也是錯誤的表示。這個原則也適用於"用生酥給我"等情況。無論用什麼索取,得到那個或那個的等價物,就是得到了那個。 但若給了其他在經文中提到或未提到的,則是錯誤的表示。除了經文中提到的生酥等,用其他生酥等索取時犯突吉羅罪。就像說"給我黃油飯"時,因為沒有所謂的黃油飯,就像沒有大米飯一樣,所以只犯索取湯飯的突吉羅罪。同樣在"給我生酥飯"等情況中也是如此。即使逐一詳細解釋,也只能說這個意思,而且簡略地也能理解,何必詳細呢?因此說"這個原則也適用於'用生酥給我'等情況"。 若用所有的黃油等在一處或多處索取后得到,倒在一個容器里混合成一種味道,然後用草尖在舌尖上放一滴吞下,犯九個波逸提罪。這在《附隨》中也說: "身體的而非言語的, 全都是不同的事物; 同時犯非先非后, 這是智者思考的問題。"
261.Agilānogilānasaññīti ettha sace gilānasaññīpi hutvā bhesajjatthāya pañca bhesajjāni viññāpeti, mahānāmasikkhāpadena kāretabbo . Nava paṇītabhojanāni viññāpento pana iminā sikkhāpadena kāretabbo. Bhikkhunīnaṃ pana etāni pāṭidesanīyavatthūni honti, sūpodanaviññattiyaṃ ubhayesampi sekhapaṇṇattidukkaṭameva. Sesamettha uttānameva.
Catusamuṭṭhānaṃ – kāyato kāyavācato kāyacittato kāyavācācittato ca samuṭṭhāti,
Kiriyaṃ, nosaññāvimokkhaṃ, acittakaṃ, paṇṇativajjaṃ, kāyakammaṃ, vacīkammaṃ, ticittaṃ, tivedananti.
Paṇītabhojanasikkhāpadaṃ navamaṃ.
-
Dantaponasikkhāpadavaṇṇanā
-
Dasamasikkhāpade – catūsu paccayesu antamaso dantakaṭṭhampi sabbaṃ paṃsukūlameva assāti sabbapaṃsukūliko. So kira susāne chaḍḍitabhājanameva pattaṃ katvā tattha chaḍḍitacoḷakeheva cīvaraṃ katvā tattha chaḍḍitamañcapīṭhakāniyeva gahetvā paribhuñjati. Ayyavosāṭitakānīti ettha ayyā vuccanti kālaṅkatā pitipitāmahā. Vosāṭitakāni vuccanti tesaṃ atthāya susānādīsu chaḍḍitakāni khādanīyabhojanīyāni; manussā kira kālaṅkate ñātake uddissa yaṃ tesaṃ sajīvakāle piyaṃ hoti, taṃ etesu susānādīsu piṇḍaṃ piṇḍaṃ katvā 『『ñātakā no paribhuñjantūti ṭhapenti. So bhikkhu taṃ gahetvā bhuñjati, aññaṃ paṇītampi diyyamānaṃ na icchati. Tena vuttaṃ – 『『susānepi rukkhamūlepi ummārepi ayyavosāṭitakāni sāmaṃ gahetvā paribhuñjatī』』ti. Theroti thiro ghanabaddho. Vaṭharoti thūlo; thūlo ca ghanasarīro cāyaṃ bhikkhūti vuttaṃ hoti. Manussamaṃsaṃ maññe khādatīti manussamaṃsaṃ khādatīti naṃ sallakkhema; manussamaṃsaṃ khādantā hi īdisā bhavantīti ayaṃ tesaṃ adhippāyo.
264.Udakadantapone kukkuccāyantīti ettha te bhikkhū 『『adinnaṃ mukhadvāraṃ āhāraṃ āhareyyā』』ti padassa sammā atthaṃ asallakkhetvā kukkuccāyisuṃ, bhagavā pana yathāuppannassa vatthussa vasena pitā viya dārake te bhikkhū saññāpento anupaññattiṃ ṭhapesi.
- "非病人而認為是病人"這裡,即使認為是病人,爲了藥用而索取五種藥物,也應按照大名戒條處罰。但索取九種美味飲食時,應按照這條戒條處罰。對於比丘尼來說,這些是應懺悔的事項,在索取湯飯時,對兩者來說都只是學處規定的突吉羅罪。其餘內容很清楚。 四種起因 - 從身體、從身語、從身心、從身語心而起, 是行為,非想解脫,非心所,制定罪,身業,語業,三心,三受。 美味飲食戒第九。
- 嚼齒木戒解釋
- 第十戒中 - "一切都是糞掃衣"是指四種資具中,即使最低劣的齒木也都是糞掃衣。據說他把墓地丟棄的容器作為缽,用那裡丟棄的布片做衣服,拿那裡丟棄的床椅來使用。"尊者遺棄物"中,尊者指已故的父親祖父。遺棄物指為他們在墓地等處丟棄的食物;據說人們爲了已故的親屬,把他們生前喜歡的東西,在這些墓地等處一團一團地放置,說"愿我們的親屬受用"。那位比丘拿了那些東西食用,即使給他其他美味的食物也不要。因此說"在墓地、樹下、門檻上自己拿取尊者遺棄物食用"。"長老"指堅固結實。"粗壯"指肥胖;意思是這位比丘既肥胖又身體結實。"好像吃人肉"意思是我們認為他吃人肉;因為吃人肉的人會變成這樣,這是他們的意思。
- "對水齒木有疑慮"這裡,那些比丘沒有正確理解"不與取而將食物放入口中"這句話的意思而產生疑慮,但世尊像父親教導孩子一樣,根據已生起的事件教導那些比丘,制定了附加規定。
265.Adinnanti kāyena vā kāyapaṭibaddhena vā gaṇhantassa kāyakāyapaṭibaddhanissaggiyānaṃ aññataravasena na dinnaṃ. Etadeva hi sandhāya padabhājane 『『adinnaṃ nāma appaṭiggahitakaṃ vuccatī』』ti vuttaṃ. Dutiyapārājike pana 『『adinnaṃ nāma parapariggahitakaṃ vuccatī』』ti vuttaṃ. Dinnanti idaṃ pana tasseva adinnassa paṭipakkhavasena lakkhaṇadassanatthaṃ uddhaṭaṃ. Niddese cassa 『『kāyena vā kāyapaṭibaddhena vā nissaggiyena vā dente』』ti evaṃ aññasmiṃ dadamāne 『『hatthapāse ṭhito kāyena vā kāyapaṭibaddhena vā paṭiggaṇhātīti taṃ evaṃ diyyamānaṃ antamaso rathareṇumpi sace pubbe vuttalakkhaṇe hatthapāse ṭhito kāyena vā kāyapaṭibaddhena vā paṭiggaṇhāti, etaṃ evaṃ paṭiggahitaṃ dinnaṃ nāma vuccati. Na 『『idaṃ gaṇha, idaṃ tava hotū』』tiādivacanena nissaṭṭhaṃ.
Tattha kāyenāti hatthādīsu yena kenaci sarīrāvayavena; antamaso pādaṅguliyāpi diyyamānaṃ kāyena dinnaṃ nāma hoti, paṭiggahaṇepi eseva nayo. Yena kenaci hi sarīrāvayavena gahitaṃ kāyena gahitameva hoti. Sacepi natthukaraṇiyā diyyamānaṃ nāsāpuṭena akallako vā mukhena paṭiggaṇhāti. Ābhogamattameva hi ettha pamāṇanti ayaṃ nayo mahāpaccariyaṃ vutto. Kāyapaṭibaddhenāti kaṭacchuādīsu yena kenaci upakaraṇena dinnaṃ kāyapaṭibaddhena dinnaṃ nāma hoti. Paṭiggahaṇepi eseva nayo. Yena kenaci sarīrapaṭibaddhena pattathālakādinā gahitaṃ kāyapaṭibaddhena gahitameva hoti. Nissaggiyenāti kāyato ca kāyapaṭibaddhato ca mocetvā hatthapāse ṭhitassa kāyena vā kāyapaṭibaddhena vā pātiyamānampi nissaggiyena payogena dinnaṃ nāma hoti. Ayaṃ tāva pāḷivaṇṇanā.
Ayaṃ panettha pāḷimuttakavinicchayo – pañcaṅgehi paṭiggahaṇaṃ ruhati – thāmamajjhimassa purisassa uccāraṇamattaṃ hoti, hatthapāso paññāyati, abhihāro paññāyati, devo vā manusso vā tiracchānagato vā kāyena vā kāyapaṭibaddhena vā nissaggiyena vā deti, taṃ ce bhikkhu kāyena vā kāyapaṭibaddhena vā paṭiggaṇhāti. Evaṃ pañcahaṅgehi paṭiggahaṇaṃ ruhati.
Tattha ṭhitanisinnanipannānaṃ pavāraṇasikkhāpade vuttanayeneva hatthapāso veditabbo. Sace pana dāyakapaṭiggāhakesu eko ākāse hoti, eko bhūmiyaṃ, bhūmaṭṭhassa ca sīsena ākāsaṭṭhassa ca ṭhapetvā dātuṃ vā gahetuṃ vā pasāritahatthaṃ, yaṃ āsannataraṃ aṅgaṃ, tassa orimantena hatthapāsappamāṇaṃ paricchinditabbaṃ. Sacepi eko kūpe hoti, eko kūpataṭe, eko vā pana rukkhe, eko pathaviyaṃ, vuttanayeneva hatthapāsappamāṇaṃ paricchinditabbaṃ. Evarūpe hatthapāse ṭhatvā sacepi pakkhī mukhatuṇḍakena vā hatthī vā soṇḍāya gahetvā pupphaṃ vā phalaṃ vā deti, paṭiggahaṇaṃ ruhati. Sace pana addhaṭṭhamaratanassāpi hatthino khandhe nisinno, tena soṇḍāya diyyamānaṃ gaṇhāti, vaṭṭatiyeva.
- "不應接受未被給予的"是指以身體或與身體相關的方式接收的東西,以某種方式未被給予的。正因如此,在詞句中說「未被給予的指的是未被接受的少量物品」。而在第二條戒律中說「未被給予的指的是他人所接受的物品」。「給予」是指爲了表明未被接受的事物而被提及的特徵。在註釋中提到「以身體或與身體相關的方式給予」的情況下,在其他地方給予時「手握著身體或與身體相關的方式接受」,即使是最底層的車輪也能被接受,若是之前提到的特徵,手握著身體或與身體相關的方式接受的,那麼這被稱為被接受的給予。並不是說「這個拿著,這個歸你」。 在這裡,「以身體」是指在手等身體部位上;即使是腳趾也被給予,也算是以身體給予,而接受時也是如此。無論以何種身體部位被抓住,都是以身體被抓住。即使沒有必要的情況下,通過鼻孔或嘴巴接受也是可以的。這裡的標準僅僅是作為一種量度在大部類中提到的。與身體相關的方式是指在如刀片等工具的情況下,以身體相關的方式給予的。接受時也是如此。無論以何種身體相關的東西被抓住,都是以身體相關的方式被抓住。通過放棄身體和身體相關的東西,手握著身體或與身體相關的方式接受的東西被稱為以放棄的方式給予。這是對巴利文的解釋。 在這裡,巴利文的判斷是——通過五個要素的接受是合理的——中等的人的發聲量,手握著是顯而易見的,努力是顯而易見的,無論是神、是人、是動物,以身體或與身體相關的方式、以放棄的方式給予的,若比丘以身體或與身體相關的方式接受,那麼通過五個要素的接受是合理的。 在這裡,根據所說的關於站立、坐下、安靜的人的規定,手握著應被理解。如果在給予者和接受者之間有一個在空中,一個在地面上,除了地面上的頭部和空中的頭部,在給予或接受時,應限制手握的範圍。如果一個人在井裡,一個在井邊,或者一個在樹上,一個在地面上,也應限制手握的範圍。若以這種方式握著手,即使是鳥用嘴或大象用鼻子給予花或果實,也是合理的接受。即使是坐在半個馬車上的大象,也能通過鼻子接受。
Eko bahūni bhattabyañjanabhājanāni sīse katvā bhikkhussa santikaṃ āgantvā ṭhitakova gaṇhathāti vadati, na tāva abhihāro paññāyati, tasmā na gahetabbaṃ. Sace pana īsakampi onamati, bhikkhunā hatthaṃ pasāretvā heṭṭhimabhājanaṃ ekadesenāpi sampaṭicchitabbaṃ. Ettāvatā sabbabhājanāni paṭiggahitāni honti, tato paṭṭhāya oropetvā vā ugghāṭetvā vā yaṃ icchati, taṃ gahetvā bhuñjituṃ vaṭṭati. Sabhattapacchiādimhi pana ekabhājane vattabbameva natthi, kājena bhattaṃ harantopi sace kājaṃ onāmetvā deti, vaṭṭati. Tiṃsahattho veṇu hoti, ekasmiṃ ante guḷakumbho baddho, ekasmiṃ sappikumbho, tañce paṭiggaṇhāti, sabbaṃ paṭiggahitameva. Ucchuyantadoṇito paggharantameva rasaṃ gaṇhathāti vadati, abhihāro na paññāyatīti na gahetabbo. Sace pana kasaṭaṃ chaḍḍetvā hatthena ussiñcitvā ussiñcitvā deti, vaṭṭati.
Bahū pattā mañce vā pīṭhe vā kaṭasārake vā doṇiyaṃ vā phalake vā ṭhapitā honti, yattha ṭhitassa dāyako hatthapāse hoti, tattha ṭhatvā paṭiggahaṇasaññāya mañcādīni aṅguliyāpi phusitvā ṭhitena vā nisinnena vā nipannena vā yaṃ tesu pattesu diyyati, taṃ sabbaṃ paṭiggahitaṃ hoti. Sacepi paṭiggahessāmīti mañcādīni āruhitvā nisīdati, vaṭṭatiyeva . Sace pana mañcādīni hatthena gahetvā mañce nisīdati, vattabbameva natthi.
Pathaviyaṃ pana sacepi kucchiyā kucchiṃ āhacca ṭhitā honti, yaṃ yaṃ aṅguliyā vā sūciyā vā phusitvā nisinno hoti, tattha tattha diyyamānameva paṭiggahitaṃ hoti. 『『Yattha katthaci mahākaṭasārahatthattharaṇādīsu ṭhapitapatte paṭiggahaṇaṃ na ruhatī』』ti vuttaṃ, taṃ hatthapāsātikkamaṃ sandhāya vuttanti veditabbaṃ. Hatthapāse pana sati yattha katthaci vaṭṭati aññatra tatthajātakā.
Tatthajātake pana paduminipaṇṇe vā kiṃsukapaṇṇādimhi vā na vaṭṭati. Na hi taṃ kāyapaṭibaddhasaṅkhyaṃ gacchati. Yathā ca tatthajātake; evaṃ khāṇuke bandhitvā ṭhapitamañcādimhi asaṃhārime phalake vā pāsāṇe vā na ruhatiyeva, tepi hi tatthajātakasaṅkhepupagā honti. Bhūmiyaṃ atthatesu sukhumesu tintiṇikādipaṇṇesupi paṭiggahaṇaṃ na ruhati, na hi tāni sandhāretuṃ samatthānīti. Mahantesu pana paduminipaṇṇādīsu ruhati. Sace hatthapāsaṃ atikkamma ṭhito dīghadaṇḍakena uḷuṅkena deti, āgantvā dehīti vattabbo. Vacanaṃ asutvā vā anādiyitvā vā patte ākiratiyeva, puna paṭiggahetabbaṃ. Dūre ṭhatvā bhattapiṇḍaṃ khipantepi eseva nayo.
Sace pattatthavikato nīhariyamāne patte rajanacuṇṇāni honti, sati udake dhovitabbo, asati rajanacuṇṇaṃ pucchitvā paṭiggahetvā vā piṇḍāya caritabbaṃ. Sace piṇḍāya carantassa rajaṃ patati, paṭiggahetvā bhikkhā gaṇhitabbā. Appaṭiggahetvā gaṇhato vinayadukkaṭaṃ. Taṃ pana puna paṭiggahetvā bhuñjato anāpatti. Sace pana 『『paṭiggahetvā dethā』』ti vutte vacanaṃ asutvā vā anādiyitvā vā bhikkhaṃ dentiyeva, vinayadukkaṭaṃ natthi, puna paṭiggahetvā aññā bhikkhā gahetabbā.
Sace mahāvāto tato tato rajaṃ pāteti, na sakkā hoti bhikkhaṃ gahetuṃ, 『『anupasampannassa dassāmī』』ti suddhacittena ābhogaṃ katvā gaṇhituṃ vaṭṭati. Evaṃ piṇḍāya caritvā vihāraṃ vā āsanasālaṃ vā gantvā taṃ anupasampannassa datvā puna tena dinnaṃ vā tassa vissāsena vā paṭiggahetvā bhuñjituṃ vaṭṭati.
Eko bahūni bhattabyañjanabhājanāni sīse katvā bhikkhussa santikaṃ āgantvā ṭhitakova gaṇhathāti vadati, na tāva abhihāro paññāyati, tasmā na gahetabbaṃ. Sace pana īsakampi onamati, bhikkhunā hatthaṃ pasāretvā heṭṭhimabhājanaṃ ekadesenāpi sampaṭicchitabbaṃ. Ettāvatā sabbabhājanāni paṭiggahitāni honti, tato paṭṭhāya oropetvā vā ugghāṭetvā vā yaṃ icchati, taṃ gahetvā bhuñjituṃ vaṭṭati. Sabhattapacchiādimhi pana ekabhājane vattabbameva natthi, kājena bhattaṃ harantopi sace kājaṃ onāmetvā deti, vaṭṭati. Tiṃsahattho veṇu hoti, ekasmiṃ ante guḷakumbho baddho, ekasmiṃ sappikumbho, tañce paṭiggaṇhāti, sabbaṃ paṭiggahitameva. Ucchuyantadoṇito paggharantameva rasaṃ gaṇhathāti vadati, abhihāro na paññāyatīti na gahetabbo. Sace pana kasaṭaṃ chaḍḍetvā hatthena ussiñcitvā ussiñcitvā deti, vaṭṭati.
Bahū pattā mañce vā pīṭhe vā kaṭasārake vā doṇiyaṃ vā phalake vā ṭhapitā honti, yattha ṭhitassa dāyako hatthapāse hoti, tattha ṭhatvā paṭiggahaṇasaññāya mañcādīni aṅguliyāpi phusitvā ṭhitena vā nisinnena vā nipannena vā yaṃ tesu pattesu diyyati, taṃ sabbaṃ paṭiggahitaṃ hoti. Sacepi paṭiggahessāmīti mañcādīni āruhitvā nisīdati, vaṭṭatiyeva . Sace pana mañcādīni hatthena gahetvā mañce nisīdati, vattabbameva natthi.
Pathaviyaṃ pana sacepi kucchiyā kucchiṃ āhacca ṭhitā honti, yaṃ yaṃ aṅguliyā vā sūciyā vā phusitvā nisinno hoti, tattha tattha diyyamānameva paṭiggahitaṃ hoti. 『『Yattha katthaci mahākaṭasārahatthattharaṇādīsu ṭhapitapatte paṭiggahaṇaṃ na ruhatī』』ti vuttaṃ, taṃ hatthapāsātikkamaṃ sandhāya vuttanti veditabbaṃ. Hatthapāse pana sati yattha katthaci vaṭṭati aññatra tatthajātakā.
Tatthajātake pana paduminipaṇṇe vā kiṃsukapaṇṇādimhi vā na vaṭṭati. Na hi taṃ kāyapaṭibaddhasaṅkhyaṃ gacchati. Yathā ca tatthajātake; evaṃ khāṇuke bandhitvā ṭhapitamañcādimhi asaṃhārime phalake vā pāsāṇe vā na ruhatiyeva, tepi hi tatthajātakasaṅkhepupagā honti. Bhūmiyaṃ atthatesu sukhumesu tintiṇikādipaṇṇesupi paṭiggahaṇaṃ na ruhati, na hi tāni sandhāretuṃ samatthānīti. Mahantesu pana paduminipaṇṇādīsu ruhati. Sace hatthapāsaṃ atikkamma ṭhito dīghadaṇḍakena uḷuṅkena deti, āgantvā dehīti vattabbo. Vacanaṃ asutvā vā anādiyitvā vā patte ākiratiyeva, puna paṭiggahetabbaṃ. Dūre ṭhatvā bhattapiṇḍaṃ khipantepi eseva nayo.
Sace pattatthavikato nīhariyamāne patte rajanacuṇṇāni honti, sati udake dhovitabbo, asati rajanacuṇṇaṃ pucchitvā paṭiggahetvā vā piṇḍāya caritabbaṃ. Sace piṇḍāya carantassa rajaṃ patati, paṭiggahetvā bhikkhā gaṇhitabbā. Appaṭiggahetvā gaṇhato vinayadukkaṭaṃ. Taṃ pana puna paṭiggahetvā bhuñjato anāpatti. Sace pana 『『paṭiggahetvā dethā』』ti vutte vacanaṃ asutvā vā anādiyitvā vā bhikkhaṃ dentiyeva, vinayadukkaṭaṃ natthi, puna paṭiggahetvā aññā bhikkhā gahetabbā.
Sace mahāvāto tato tato rajaṃ pāteti, na sakkā hoti bhikkhaṃ gahetuṃ, 『『anupasampannassa dassāmī』』ti suddhacittena ābhogaṃ katvā gaṇhituṃ vaṭṭati. Evaṃ piṇḍāya caritvā vihāraṃ vā āsanasālaṃ vā gantvā taṃ anupasampannassa datvā puna tena dinnaṃ vā tassa vissāsena vā paṭiggahetvā bhuñjituṃ vaṭṭati.
注意此處是斷點重試開始位置,可能需要清理此位置之前的一次翻譯
以下是完整的簡體中文直譯: 許多盛滿飯食和菜餚的器皿被放在頭上,走近比丘並站著說:"請拿取",但尚未看到施與的動作,因此不應接受。如果稍微低頭,比丘伸出手,即使從下方器皿的一部分接受也是可以的。這樣所有器皿都已接受,此後可以放下或打開,取用所想要的並食用。在用餐后等情況下,在一個器皿中無需多言,即使搬運食物的人,如果低頭給予,也是可以的。有一根三十肘長的竹竿,在一端繫著陶罐,在另一端繫著酥油罐,如果接受它,則全部都已接受。從甘蔗壓榨槽流出的汁液,說"請拿取",但未見施與的動作,不應接受。但如果丟棄渣滓,用手擠壓並給予,則是可以的。 許多缽被放在床上、座位上、草蓆上、木盆中或木板上,施與者站在可觸及的範圍內。站著、坐著或躺著,用手指觸碰或接觸這些床等,凡在這些缽中給予的,都已接受。即使爲了接受而爬上床等並坐下,也是可以的。但如果用手抓取床等並坐在床上,就更不必說了。 即使在地上,如果緊挨著腹部站立,用手指或針觸及並坐下的地方,那裡給予的即被接受。曾說"在大草蓆、手鋪等處放置的缽不能接受",應理解為超出手的觸及範圍。但在手的觸及範圍內,除了特定生長處外,任何地方都是可以的。 在特定生長處,如蓮葉或木棉葉等處則不可以。它不屬於與身體相連的範疇。就像在特定生長處一樣,在木樁上繫結的床等,在不可移動的木板或石頭上也同樣不可以,因為它們也屬於特定生長處的範疇。在地上鋪設的細小草葉等也不能接受,因為它們無法支撐。但在大的蓮葉等上是可以的。如果站在手的觸及範圍之外,用長杖或長棍給予,應說"請來給"。不聽從言語或不理會,將食物撒在缽上,應再次接受。遠處站立投擲食物球時,情況也是如此。 如果從缽袋中取出缽時有染色粉末,有水時應洗滌,沒有水時應詢問染色粉末並接受,或繼續托缽。如果托缽時落下灰塵,接受后應取食。未接受就取食,犯戒小罪。再次接受后食用則無罪。如果說"接受后給予",不聽從言語或不理會就給予食物,則無戒律小罪,應再次接受並取另一份食物。 如果大風從各處吹落灰塵,無法接受食物,出於清凈心想"我將給未受具足戒者"而接受是可以的。這樣托缽后,去精舍或僧堂,將其給未受具足戒者,然後再從對方那裡接受或憑對方信任接受並食用是可以的。
Sace bhikkhācāre sarajaṃ pattaṃ bhikkhussa deti, so vattabbo – 『『imaṃ paṭiggahetvā bhikkhaṃ vā gaṇheyyāsi, paribhuñjeyyāsi vā』』ti tena tathā kātabbaṃ. Sace rajaṃ upari uppilavati, kañjikaṃ pavāhetvā sesaṃ bhuñjitabbaṃ. Sace anto paviṭṭhaṃ hoti, paṭiggahetabbaṃ. Anupasampanne asati hatthato amocentena, yattha anupasampanno atthi tattha netvā paṭiggahetabbaṃ . Sukkhabhatte patitarajaṃ apanetvā bhuñjituṃ vaṭṭati. Sace atisukhumaṃ hoti, uparibhattena saddhiṃ apanetabbaṃ, paṭiggahetvā vā bhuñjitabbaṃ. Yāguṃ vā sūpaṃ vā purato ṭhapetvā ālulentānaṃ bhājanato phusitāni uggantvā patte patanti, patto paṭiggahetabbo.
Uḷuṅkena āharitvā dentānaṃ paṭhamataraṃ uḷuṅkato thevā patte patanti, supatitā, abhihaṭattā doso natthi. Sacepi carukena bhatte ākiriyamāne carukato masi vā chārikā vā patati, abhihaṭattā nevatthi doso. Anantarassa bhikkhuno diyyamānaṃ pattato uppatitvā itarassa patte patati, supatitaṃ. Paṭiggahitameva hi taṃ hoti.
Sace jajjharisākhādiṃ phāletvā ekassa bhikkhuno dentānaṃ sākhato phusitāni aññassa patte patanti, patto paṭiggahetabbo. Yassa pattassa upari phālenti, tassa patte patitesu dātukāmatāya abhihaṭattā doso natthi. Pāyāsassa pūretvā pattaṃ denti, uṇhattā heṭṭhā gahetuṃ na sakkoti, mukhavaṭṭiyāpi gahetuṃ vaṭṭati. Sace tathāpi na sakkoti, ādhārakena gaṇhitabbo.
Āsanasālāya pattaṃ gahetvā nisinno bhikkhu niddaṃ okkanto hoti, neva āhariyamānaṃ na diyyamānaṃ jānāti, appaṭiggahitaṃ hoti. Sace pana ābhogaṃ katvā nisinno hoti, vaṭṭati. Sacepi so hatthena ādhārakaṃ muñcitvā pādena pelletvā niddāyati, vaṭṭatiyeva. Pādena ādhārakaṃ akkamitvā paṭiggaṇhantassa pana jāgarantassapi anādarapaṭiggahaṇaṃ hoti, tasmā na kātabbaṃ. Keci evaṃ ādhārakena paṭiggahaṇaṃ kāyapaṭibaddhapaṭibaddhena paṭiggahaṇaṃ nāma hoti, tasmā na vaṭṭatīti vadanti. Taṃ tesaṃ vacanamattameva. Atthato pana sabbampetaṃ kāyapaṭibaddhameva hoti. Kāyasaṃsaggepi cesa nayo dassitova. Yampi bhikkhussa diyyamānaṃ patati, tampi sāmaṃ gahetvā paribhuñjituṃ vaṭṭati. Tatridaṃ suttaṃ –
『『Anujānāmi, bhikkhave, yaṃ diyyamānaṃ patati, taṃ sāmaṃ gahetvā paribhuñjituṃ pariccattaṃ taṃ, bhikkhave, dāyakehī』』ti (cūḷava. 273).
以下是完整的簡體中文直譯: 如果在托缽時給比丘一個有灰塵的缽,應該對他說:"接受這個后,你可以取食或食用。"他應如此做。如果灰塵浮在上面,倒掉米湯后應食用剩餘的。如果灰塵進入內部,應重新接受。如果沒有未受具足戒者,不放開手,應帶到有未受具足戒者的地方重新接受。乾飯上落下的灰塵可以去除后食用。如果灰塵非常細小,應與上面的飯一起去除,或接受后食用。將粥或湯放在前面攪拌時,從容器中濺起的水滴落入缽中,應重新接受缽。 用勺子取來施捨時,如果先從勺子滴落到缽中,落得很好,因為已經被帶來,所以沒有過失。即使用鍋舀飯時,從鍋中落下煤灰或灰燼,因為已經被帶來,也沒有過失。給相鄰比丘時從缽中跳起落入另一個缽中,落得很好。因為那已經被接受了。 如果劈開榕樹枝等給一位比丘時,從樹枝濺起的水滴落入另一位比丘的缽中,應重新接受缽。對於在其缽上劈開的比丘,落入缽中的是出於給予的意願而帶來的,所以沒有過失。裝滿米粥給予缽時,因為太熱無法從下面拿取,可以從邊緣拿取。如果這樣也不行,應用支架拿取。 在僧堂拿著缽坐下的比丘睡著了,既不知道食物被帶來也不知道被給予,這是未接受的。但如果他保持警覺而坐著,則是可以的。即使他放開手中的支架,用腳推開而睡覺,也是可以的。但用腳踩著支架接受,即使是清醒的,也是不恭敬的接受,因此不應這樣做。有些人說這樣用支架接受是用與身體相連的東西接受,所以不可以。那只是他們的說法而已。實際上,所有這些都是與身體相連的。在身體接觸的情況下也已經說明了這個道理。給比丘的東西掉落,自己拿起來食用是可以的。這裡有一段經文: "比丘們,我允許自己拿起給予時掉落的東西來食用。比丘們,那是施主們已經捨棄的。"
Idañca pana suttaṃ neyyatthaṃ. Tasmā evamettha adhippāyo veditabbo – yaṃ diyyamānaṃ dāyakassa hatthato parigaḷitvā suddhāya vā bhūmiyā paduminipaṇṇavatthakaṭasārakādīsu vā patati, taṃ sāmaṃ gahetvā paribhuñjituṃ vaṭṭati. Yaṃ pana sarajāya bhūmiyā patati, taṃ rajaṃ puñchitvā vā dhovitvā vā paṭiggahetvā vā paribhuñjitabbaṃ. Sace pana pavaṭṭantaṃ aññassa bhikkhuno santikaṃ gacchati, tena āharāpetumpi vaṭṭati. Sace taṃ bhikkhuṃ vadati 『『tvaṃyeva khādā』』ti tassāpi khādituṃ vaṭṭati. Anāṇattena pana tena na gahetabbaṃ. Anāṇattenāpi 『『itarassa dassāmī』』ti gahetuṃ vaṭṭatīti kurundiyaṃ vuttaṃ. Kasmā panetaṃ itarassa bhikkhuno gahetuṃ na vaṭṭatīti? Bhagavatā ananuññātattā. Bhagavatā hi 『『sāmaṃ gahetvā paribhuñjitu』』nti vadantena yasseva taṃ diyyamānaṃ patati, tassa appaṭiggahitakampi taṃ gahetvā paribhogo anuññāto. 『『Pariccattaṃ taṃ bhikkhave dāyakehī』』ti vacanena panettha parasantakābhāvo dīpito. Tasmā aññassa sāmaṃ gahetvā paribhuñjituṃ na vaṭṭati, tassa pana āṇattiyā vaṭṭatīti ayaṃ kirettha adhippāyo.
Yasmā ca taṃ appaṭiggahitakattā anuññātaṃ, tasmā yathāṭhitaṃyeva anāmasitvā kenaci pidahitvā ṭhapitaṃ dutiyadivasepi paribhuñcituṃ vaṭṭati, sannidhipaccayā anāpatti. Paṭiggahetvā pana paribhuñjitabbaṃ. Taṃdivasaṃyeva hi tassa sāmaṃ gahetvā paribhogo anuññāto, na tato paranti ayampi kirettha adhippāyo.
Idāni abbohārikanayo vuccati – bhuñjantānañhi dantā khiyyanti, nakhā khiyyanti, pattassa vaṇṇo khiyyati, sabbaṃ abbohārikaṃ. Yampi satthakena ucchuādīsu phālitesu malaṃ paññāyati, etaṃ navasamuṭṭhitaṃ nāma paṭiggahetvā paribhuñjitabbaṃ. Satthakaṃ dhovitvā phālitesu malaṃ na paññāyati, lohagandhamattaṃ hoti, taṃ abbohārikaṃ. Yampi satthakaṃ gahetvā pariharanti, tena phālitepi eseva nayo. Na hi taṃ paribhogatthāya pariharantīti. Mūlabhesajjādīni pisantānaṃ vā koṭṭentānaṃ vā nisadanisadapotakaudukkhalamusalādīni khiyyanti, pariharaṇakavāsiṃ tāpetvā bhesajjatthāya takke vā khīre vā pakkhipanti, tattha nīlikā paññāyati. Satthake vuttasadisova vinicchayo. Āmakatakkādīsu pana sayaṃ na pakkhipitabbā. Pakkhipati ce, sāmapākato na muccati.
Deve vassante piṇḍāya carantassa sarīrato vā cīvarato vā kiliṭṭhaudakaṃ patte patati, taṃ paṭiggahetabbaṃ. Rukkhamūlādīsu bhuñjantassa patitepi eseva nayo. Sace pana sattāhaṃ vassante deve suddhaṃ udakaṃ hoti, abbhokāsato vā patati, vaṭṭati. Sāmaṇerassa odanaṃ dentena tassa pattagataṃ acchupanteneva dātabbo. Patto vāssa paṭiggahetabbo. Appaṭiggahite odanaṃ chupitvā puna attano patte odanaṃ gaṇhantassa uggahitako hoti.
Sace pana dātukāmo hutvā 『『āhara sāmaṇera pattaṃ, odanaṃ gaṇhā』』ti vadati, itaro ca 『『alaṃ mayha』』nti paṭikkhipati, puna tavevetaṃ mayā pariccatta』』nti ca vuttepi 『『na mayhaṃ etenattho』』ti vadati. Satakkhattumpi pariccajatu, yāva attano hatthagataṃ paṭiggahitameva hoti.
以下是完整的簡體中文翻譯: 這部經文需要解釋。因此應當這樣理解——當施主手中給予的東西落到地上或乾淨的地面上,或落在蓮花葉、布料、草蓆等上面時,可以自己拿取並使用。而當它落在有塵土的地面上時,應當擦拭或清洗后,或接受后使用。如果它正在滾動並即將到達另一位比丘處,那麼可以請那位比丘拿來。如果那位比丘說:"你自己吃吧",那麼他也可以吃。但不應在未經允許的情況下拿取。根據《古注》所說,即使在未經允許的情況下,也可以說"我要給另一位"而拿取。為什麼不可以拿取給另一位比丘呢?因為世尊未許可。世尊確實說過"自己拿取使用",對於那個給予並落在地上的人來說,即使是未被接受的,也允許自己拿取使用。通過"比丘們,這已被施主拋棄"的說法,這裡表明了不屬於他人。因此不可以自己拿取並使用,但可以在他人允許的情況下使用,這就是此處的本意。 因為這是未被接受的,所以可以不觸碰地上原樣放置,經過任何人遮蓋放置,即使到第二天仍可使用,不會有過失,因為沒有儲存的緣故。但應該先接受后使用。因為當天允許自己拿取使用,不超過當天,這就是此處的本意。 現在講述未經烹飪的方式——因為正在吃東西時,牙齒會磨損,指甲會磨損,器皿的顏色會褪去,一切都是未經烹飪的。即使用小刀切割甘蔗等時出現污漬,這被稱為新生的污漬,應接受后使用。用小刀清洗后切割處沒有污漬,只有金屬氣味,這是未經烹飪的。對於拿取並攜帶的小刀,處理方式也是如此。因為他們並非爲了使用而攜帶。當研磨根本藥材等時,杵、臼、砧板、錘子等會磨損,他們會將烹飪用的鍋具加熱,爲了藥用目的放入酪或牛奶,那裡會出現藍色。關於小刀的判斷與前面所說類似。至於生酪等,不應自己放入。如果放入,就不能擺脫自己烹飪的狀態。 當雨天乞食時,從身體或僧衣上落在缽中的污水應該接受。在樹根等處用餐時,情況也是一樣。如果連續七天下雨,有清潔的水從天空落下,那是可以的。沙彌給食物時,應直接放入他的缽中。他的缽應該被接受。如果不接受食物,擦乾后又放入自己的缽中,這就成了自己拿取。 如果施主說:"拿來沙彌的缽,取食物",而沙彌說:"我已經足夠了",即使施主說"我已經把這個讓給你了",沙彌仍然說"我對此沒有需要"。即使被放棄一百次,只要還沒有被他的手接受,就仍然如此。
Sace pana ādhārake ṭhitaṃ nirapekkho 『『gaṇhā』』ti vadati, puna paṭiggahetabbaṃ. Sāpekkho ādhārake pattaṃ ṭhapetvā 『『etto pūvaṃ vā bhattaṃ vā gaṇhā』』ti sāmaṇeraṃ vadati, sāmaṇero hatthaṃ dhovitvā sacepi satakkhattuṃ gahetvā attano pattagataṃ aphusantova attano patte pakkhipati, puna paṭiggahaṇakiccaṃ natthi. Yadi pana attano pattagataṃ phusitvā tato gaṇhāti, sāmaṇerasantakena saṃsaṭṭhaṃ hoti, puna paṭiggahetabbaṃ. Keci pana 『『sacepi gayhamānaṃ chijjitvā tattha patati, puna paṭiggahetabba』』nti vadanti. Taṃ 『『ekaṃ bhattapiṇḍaṃ gaṇha, ekaṃ pūvaṃ gaṇha, imassa guḷapiṇḍassa ettakaṃ padesaṃ gaṇhā』』ti evaṃ paricchinditvā vutte veditabbaṃ. Idha pana paricchedo natthi. Tasmā yaṃ sāmaṇerassa patte patati, tadeva paṭiggahaṇaṃ vijahati. Hatthagataṃ pana yāva sāmaṇero vā 『『ala』』nti na oramati, bhikkhu vā na vāreti, tāva bhikkhusseva santakaṃ, tasmā paṭiggahaṇaṃ na vijahati.
Sace attano vā bhikkhūnaṃ vā yāgupacanakabhājane kesañci atthāya odanaṃ pakkhipati, 『『sāmaṇera, bhājanassa upari hatthaṃ karohī』』ti vatvā tassa hatthe pakkhipitabbaṃ, tassa hatthato bhājane patitañhi dutiyadivase bhājanassa akappiyabhāvaṃ na karoti, pariccattattā. Sace evaṃ akatvā pakkhipati, pattamiva bhājanaṃ nirāmisaṃ katvā paribhuñjitabbaṃ. Dāyakā yāgukuṭaṃ ṭhapetvā gatā, taṃ daharasāmaṇero paṭiggaṇhāpetuṃ na sakkoti, bhikkhu pattaṃ upanāmeti, sāmaṇero kuṭassa gīvaṃ pattassa mukhavaṭṭiyaṃ ṭhapetvā āvajjeti, pattagatā yāgu paṭiggahitāva hoti. Atha vā bhikkhu bhūmiyaṃ hatthaṃ ṭhapeti, sāmaṇero pavaṭṭetvā tattha āropeti, vaṭṭati. Pūvapacchibhattapacchiucchubhārādīsupi eseva nayo.
Sace paṭiggahaṇūpagaṃ bhāraṃ dve tayo sāmaṇerā denti, ekena vā balavatā ukkhittaṃ dve tayo bhikkhū gaṇhanti, vaṭṭati. Mañcassa vā pīṭhassa vā pāde telaghaṭaṃ vā phāṇitaghaṭaṃ vā navanītaghaṭaṃ vā laggenti, bhikkhussa mañcepi pīṭhepi nisīdituṃ vaṭṭati. Uggahitakaṃ nāma na hoti.
Nāgadantake vā aṅkusake vā dve telaghaṭā laggitā honti, upari paṭiggahitako heṭṭhā appaṭiggahitako, uparimaṃ gahetuṃ vaṭṭati. Heṭṭhā paṭiggahitako upari appaṭiggahitako, uparimaṃ gahetvā itaraṃ gaṇhato uparimo uggahitako hoti. Heṭṭhāmañce appaṭiggahitakaṃ telathālakaṃ hoti, taṃ ce sammajjanto sammuñjaniyā ghaṭṭeti, uggahitakaṃ na hoti. Paṭiggahitakaṃ gaṇhissāmīti appaṭiggahitakaṃ gahetvā ñatvā puna ṭhapeti, uggahitakaṃ na hoti. Bahi nīharitvā sañjānāti, bahi aṭṭhapetvā haritvā tattheva ṭhapetabbaṃ, natthi doso. Sace pana pubbe vivaritvā ṭhapitaṃ na pidahitabbaṃ; yathā pubbe ṭhitaṃ tatheva ṭhapetabbaṃ. Sace bahi ṭhapeti, puna na chupitabbaṃ.
Heṭṭhāpāsādaṃ orohanto nisseṇimajjhe sañjānāti, anokāsattā uddhaṃ vā adho vā haritvā ṭhapetabbaṃ. Paṭiggahitake telādimhi kaṇṇakaṃ uṭṭheti, siṅgiverādimhi ghanacuṇṇaṃ, taṃsamuṭṭhānameva nāmetaṃ, puna paṭiggahaṇakiccaṃ natthi.
這是完整的簡體中文翻譯: 如果在支架上放置時,無所求者說"拿取",則應再次接受。有所求者將缽放在支架上,對沙彌說:"從這裡拿取麵包或飯食",沙彌洗手后,即使拿取一百次,未觸及自己的缽就放入自己的缽中,就不再需要再次接受。但如果觸及自己的缽后再拿取,則與沙彌的東西混雜,需要再次接受。有些人說:"即使拿取時斷裂並落下,也應再次接受"。這應當理解為:當說"拿取一塊飯糰,拿取一塊麵包,拿取這塊糖團的這部分"時。但在此處沒有限定。因此落在沙彌缽中的東西,就放棄了接受。只要沙彌沒有說"夠了",或比丘沒有阻止,它仍屬於比丘,因此不放棄接受。 如果爲了自己或其他比丘在煮粥的器皿中放入飯食,說:"沙彌,在器皿上放手",應放在他的手中。從他手中落入器皿中,第二天不會使器皿變得不潔,因為已被拋棄。如果不這樣做就放入,應像對待缽一樣將器皿視為無味並使用。施主放置粥罐后離開,年輕沙彌無法接受,比丘將缽靠近,沙彌將罐子的頸部放在缽口邊,傾斜,落入缽中的粥就已接受。或者比丘在地上放手,沙彌滾動並放置在那裡,這是可以的。對於麵包、米飯、甘蔗等,處理方式也是一樣。 如果兩三個沙彌給予可接受的重物,或一個強壯的人舉起,兩三位比丘接住,這是可以的。在床或椅子腿上掛油罐、糖漿罐或黃油罐,比丘可以坐在床或椅子上。這不算是自己拿取。 如果在象牙或鉤上掛兩個油罐,上面的已接受,下面的未接受,可以拿取上面的。下面已接受,上面未接受,拿取上面的,上面的就成為自己拿取。在下床上有未接受的油盤,如果清掃時用掃帚觸碰,不算自己拿取。知道是未接受的而拿取后再放回,不算自己拿取。在外面拿出來識別,不在外面放置就放回原處,沒有過失。但如果之前打開放置,不應遮蓋;應按照原來的位置放置。如果在外面放置,不應再擦拭。 從樓上下來,在梯子中間識別,因無處放置,可以向上或向下拿取放置。在已接受的油等物中生出小芽,在姜等處生出緻密粉末,這只是源於其本身,不需要再次接受。
Tālaṃ vā nāḷikeraṃ vā āruḷho yottena phalapiṇḍiṃ otāretvā upari ṭhitova gaṇhathāti vadati, na gahetabbaṃ. Sace añño bhūmiyaṃ ṭhito yottapāsake gahetvā ukkhipitvā deti, vaṭṭati. Saphalaṃ mahāsākhaṃ kappiyaṃ kāretvā paṭiggaṇhāti, phalāni paṭiggahitāneva honti, yathāsukhaṃ paribhuñjituṃ vaṭṭati.
Antovatiyaṃ ṭhatvā vatiṃ chinditvā ucchuṃ vā timbarūsakaṃ vā denti, hatthapāse sati vaṭṭati. Vatidaṇḍakesu appaharitvā niggataṃ gaṇhantassa vaṭṭati. Paharitvā niggate aṭṭhakathāsu doso na dassito. Mayaṃ pana yaṃ ṭhānaṃ pahaṭaṃ, tato sayaṃpatitameva hotīti takkayāma. Tasmimpi aṭṭhatvā gacchante yujjati, suṅkaghātato pavaṭṭetvā bahipatitabhaṇḍaṃ viya. Vatiṃ vā pākāraṃ vā laṅghāpetvā denti, sace pana na puthulo pākāro, antopākāre ca bahipākāre ca ṭhitassa hatthapāso pahoti, hatthasatampi uddhaṃ gantvā sampattaṃ gahetuṃ vaṭṭati.
Bhikkhu gilānaṃ sāmaṇeraṃ khandhena vahati, so phalāphalaṃ disvā gahetvā khandhe nisinnova deti, vaṭṭati. Aparo bhikkhuṃ vahanto khandhe nisinnassa bhikkhuno deti, vaṭṭatiyeva.
Bhikkhu phaliniṃ sākhaṃ chāyatthāya gahetvā gacchati, phalāni khādituṃ citte uppanne paṭiggahāpetvā khādituṃ vaṭṭati. Macchikavāraṇatthaṃ kappiyaṃ kāretvā paṭiggaṇhāti, khāditukāmo ce hoti, mūlapaṭiggahaṇameva vaṭṭati, khādantassa natthi doso.
Bhikkhu paṭiggahaṇārahaṃ bhaṇḍaṃ manussānaṃ yāne ṭhapetvā maggaṃ gacchati, yānaṃ kaddame laggati, daharo cakkaṃ gahetvā ukkhipati, vaṭṭati, uggahitakaṃ nāma na hoti. Nāvāya ṭhapetvā nāvaṃ arittena vā pājeti, hatthena vā kaḍḍhati, vaṭṭati. Uḷumpepi eseva nayo. Cāṭiyaṃ kuṇḍake vā ṭhapetvāpi taṃ anupasampannena gāhāpetvā anupasampannaṃ bāhāyaṃ gahetvā tarituṃ vaṭṭati. Tasmimpi asati anupasampannaṃ gāhāpetvā taṃ bāhāyaṃ gahetvā tarituṃ vaṭṭati.
Upāsakā gamikabhikkhūnaṃ pātheyyataṇḍule denti. Sāmaṇerā bhikkhūnaṃ taṇḍule gahetvā attano taṇḍule gahetuṃ na sakkonti, bhikkhū tesaṃ taṇḍule gaṇhanti. Sāmaṇerā attanā gahitataṇḍulesu khīṇesu itarehi taṇḍulehi yāguṃ pacitvā sabbesaṃ pattāni paṭipāṭiyā ṭhapetvā yāguṃ ākiranti. Paṇḍito sāmaṇero attano pattaṃ gahetvā therassa deti, therassa pattaṃ anutherassāti evaṃ sabbāni parivatteti, sabbehi sāmaṇerassa santakaṃ bhuttaṃ hoti, vaṭṭati.
Sacepi sāmaṇero apaṇḍito hoti, attano patte yāguṃ sayameva pātuṃ ārabhati, 『『āvuso tuyhaṃ yāguṃ mayhaṃ dehī』』ti evaṃ therehi paṭipāṭiyā yācitvāpi pivituṃ vaṭṭati, sabbehi sāmaṇerassa santakameva bhuttaṃ hoti, neva uggahitapaccayā na sannidhipaccayā vajjaṃ phusanti. Ettha pana mātāpitūnaṃ telādīni chāyādīnaṃ atthāya sākhādīni ca harantānaṃ imesañca viseso na dissati. Tasmā kāraṇaṃ upaparikkhitabbaṃ.
Sāmaṇero bhattaṃ pacitukāmo taṇḍule dhovitvā niccāletuṃ na sakkoti. Bhikkhunā taṇḍule ca bhājanañca paṭiggahetvā taṇḍule dhovitvā niccāletvā bhājanaṃ uddhanaṃ āropetabbaṃ, aggi na kātabbo, pakkakāle vivaritvā pakkabhāvo jānitabbo. Sace duppakkaṃ hoti, pākatthāya pidahituṃ na vaṭṭati. Rajassa vā chārikāya vā apatanatthāya vaṭṭati, pakkakāle āropetumpi bhuñjitumpi vaṭṭati, puna paṭiggahaṇakiccaṃ natthi.
這是完整的簡體中文翻譯: 爬上棕櫚樹或椰子樹的人用繩子放下一串果實,站在上面說"拿取吧",不應拿取。如果另一個人站在地上,拿著繩子的環提起給予,這是可以的。接受一個帶果實的大樹枝,使其成為適當的,果實就已經被接受了,可以隨意食用。 站在籬笆內,切斷籬笆給予甘蔗或羅望子果,在手臂可及的範圍內是可以的。不碰觸籬笆桿而伸出去拿取是可以的。碰觸后伸出去的情況,註釋書中沒有顯示過失。但我們認為,被碰觸的地方,就成為自然掉落。即使站在那裡也不合適,就像從關稅站滾出去掉落在外面的貨物一樣。越過籬笆或圍墻給予,如果圍墻不寬,站在圍墻內外的人手臂可及,即使上升一百手臂高也可以拿取到達的東西。 比丘用肩膀揹著生病的沙彌,他看到水果后拿取,坐在肩膀上給予,這是可以的。另一個人揹著比丘,給坐在肩膀上的比丘,這也是可以的。 比丘爲了遮陽拿著有果實的樹枝行走,如果想吃果實,可以讓人接受后食用。爲了防蚊蟲而使其成為適當並接受,如果想吃,原來的接受就足夠了,食用時沒有過失。 比丘將可接受的物品放在人們的車上行走,車子陷在泥里,年輕人抓住車輪抬起,這是可以的,不算是自己拿取。放在船上後用槳劃船或用手拉,這是可以的。在筏上也是同樣的道理。放在罐子或桶裡,讓未受具足戒者拿著,抓住未受具足戒者的手臂渡河,這是可以的。如果沒有這些,讓未受具足戒者拿著,抓住他的手臂渡河,這是可以的。 居士們給予旅行比丘們路上吃的米。沙彌們拿取比丘們的米后無法拿取自己的米,比丘們為他們拿取米。沙彌們用完自己拿取的米后,用其他的米煮粥,把所有人的缽按順序排列,倒入粥。聰明的沙彌拿起自己的缽給長老,把長老的缽給次長老,這樣輪換所有的缽,所有人都吃了屬於沙彌的東西,這是可以的。 即使沙彌不聰明,自己開始喝自己缽里的粥,長老們按順序說"朋友,把你的粥給我"這樣請求后喝,這也是可以的,所有人都吃了屬於沙彌的東西,既不觸犯自己拿取的過失,也不觸犯儲存的過失。這裡,為父母攜帶油等物,為遮陽攜帶樹枝等,與這些情況沒有明顯區別。因此應當仔細考慮原因。 沙彌想煮飯,洗米后無法攪拌。比丘應接受米和容器,洗米並攪拌后,將容器放在爐子上,不應生火,煮好時打開檢視是否煮熟。如果煮得不好,不應爲了煮熟而蓋上。爲了防止灰塵或灰燼落入可以蓋上,煮熟時可以拿下來也可以食用,不需要再次接受。
Sāmaṇero paṭibalo pacituṃ, khaṇo panassa natthi, katthaci gantukāmo. Bhikkhunā sataṇḍulodakabhājanaṃ paṭiggahetvā uddhanaṃ āropetvā aggiṃ jāletvā gacchāhīti vattabbo. Tato paraṃ purimanayeneva sabbaṃ kātuṃ vaṭṭati.
Bhikkhu yāguatthāya suddhaṃ bhājanaṃ āropetvā udakaṃ tāpeti, vaṭṭati. Tatte udake sāmaṇero taṇḍule pakkhipati, tato paṭṭhāya bhikkhunā aggi na kātabbo. Pakkayāguṃ paṭiggahetvā pātuṃ vaṭṭati.
Sāmaṇero yāguṃ pacati, hatthakukkuccako bhikkhu kīḷanto bhājanaṃ āmasati, pidhānaṃ āmasati , uggataṃ pheṇaṃ chinditvā harati, tasseva pātuṃ na vaṭṭati, durupaciṇṇaṃ nāma hoti. Sace pana dabbiṃ vā uḷuṅkaṃ vā gahetvā anukkhipanto āluḷeti, sabbesaṃ na vaṭṭati, sāmapākañceva hoti durupaciṇṇañca. Sace ukkhipati, uggahitakampi hoti.
Bhikkhunā piṇḍāya caritvā ādhārake patto ṭhapito hoti, tatra ce añño lolabhikkhu kīḷanto pattaṃ āmasati, pattapidhānaṃ āmasati, tasseva tato laddhaṃ bhattaṃ na vaṭṭati. Sace pana pattaṃ ukkhipitvā ṭhapeti, sabbesaṃ na vaṭṭati. Tatthajātakaphalāni sākhāya vā valliyā vā gahetvā cāleti, tasseva tato laddhaṃ phalaṃ na vaṭṭati, durupaciṇṇadukkaṭañca āpajjati. Phalarukkhaṃ pana apassayituṃ vā tattha kaṇḍake vā bandhituṃ vaṭṭati, durupaciṇṇaṃ na hotīti mahāpaccariyaṃ vuttaṃ.
Araññe patitaṃ pana ambaphalādiṃ disvā sāmaṇerassa dassāmīti āharitvā dātuṃ vaṭṭati. Sīhavighāsādiṃ disvāpi sāmaṇerassa dassāmīti paṭiggahetvā vā appaṭiggahetvā vā āharitvā dātuṃ vaṭṭati. Sace pana sakkoti vitakkaṃ sodhetuṃ, tato laddhaṃ khāditumpi vaṭṭati, neva āmakamaṃsapaṭiggahaṇapaccayā na uggahitakapaccayā vajjaṃ phusati.
Mātāpitūnaṃ atthāya telādīni gahetvā gacchato antarāmagge byādhi uppajjati, tato yaṃ icchati, taṃ paṭiggahetvā paribhuñjituṃ vaṭṭati. Sace pana mūlepi paṭiggahitaṃ hoti, puna paṭiggahaṇakiccaṃ natthi. Mātāpitūnaṃ taṇḍule āharitvā deti, te tatoyeva yāguādīni sampādetvā tassa denti, vaṭṭati sannidhipaccayā vā uggahitakapaccayā vā doso natthi.
Bhikkhu pidahitvā udakaṃ tāpeti, yāva parikkhayā paribhuñjituṃ vaṭṭati. Sace panettha chārikā patati, paṭiggahetabbaṃ. Dīghasaṇḍāsena thālakaṃ gahetvā telaṃ pacantassa chārikā patati, hatthena amuñcanteneva pacitvā otāretvā paṭiggahetabbaṃ. Sace aṅgārāpi dārūni vā paṭiggahetvā ṭhapitāni, mūlapaṭiggahaṇameva vaṭṭati.
Bhikkhu ucchuṃ khādati, sāmaṇero 『『mayhampi dethā』』ti vadati. 『『Ito chinditvā gaṇhā』』ti vutto gaṇhāti, avasese puna paṭiggahaṇakiccaṃ natthi. Guḷapiṇḍakaṃ khādantassāpi eseva nayo. Vuttokāsato chinditvā gahitāvasesañhi ajahitapaṭiggahaṇameva hoti.
Bhikkhu guḷaṃ bhājento paṭiggahetvā koṭṭhāse karoti, bhikkhūpi sāmaṇerāpi āgantvā ekagahaṇeneva ekamekaṃ koṭṭhāsaṃ gaṇhanti , gahitāvasesaṃ paṭiggahitameva hoti. Sace lolasāmaṇero gaṇhitvā gaṇhitvā puna ṭhapeti, tassa gahitāvasesaṃ appaṭiggahitakaṃ hoti.
Bhikkhu dhūmavaṭṭiṃ paṭiggahetvā dhūmaṃ pivati, mukhañca kaṇṭho ca manosilāya litto viya hoti, yāvakālikaṃ bhuñjituṃ vaṭṭati, yāvakālikena yāvajīvikasaṃsagge doso natthi.
這是完整的簡體中文翻譯: 沙彌能夠烹飪,但他沒有時間,想去別處。比丘應接受裝有米和水的容器,放在爐子上,點燃火,說:"去吧。"此後,一切都可以按照之前的方式進行。 比丘爲了煮粥,將乾淨的容器放在上面加熱水,這是可以的。熱水中沙彌放入米,從那時起比丘不應生火。煮好的粥接受后可以喝。 沙彌在煮粥,一位多疑的比丘在玩耍時觸控容器,觸控鍋蓋,切斷上升的泡沫並拿走,他不能喝那個,這被稱為不當處理。如果拿著勺子或鍋鏟不抬起攪拌,對所有人都不可以,這既是自己烹飪又是不當處理。如果抬起,就成了自己拿取。 比丘乞食后將缽放在支架上,如果另一個貪婪的比丘在玩耍時觸控缽,觸控缽蓋,從那裡得到的飯食對他不可以。如果將缽抬起放置,對所有人都不可以。在那裡拿取樹枝或藤蔓上的果實並搖晃,從那裡得到的果實對他不可以,並且犯了不當處理的違犯。但《大註釋》說,靠在果樹上或在那裡繫結樹枝是可以的,不算不當處理。 在森林中看到掉落的芒果等,可以拿來給沙彌。即使看到獅子剩餘的食物,可以為沙彌接受或不接受而拿來給予。如果能夠凈化意念,從那裡得到的東西也可以吃,不會因生肉接受或自己拿取而觸犯過失。 為父母攜帶油等物,在途中生病,可以接受並使用他所希望的。如果最初已接受,就不需要再次接受。為父母拿來米,他們在那裡準備粥等並給他,這是可以的,不會因儲存或自己拿取而有過失。 比丘蓋上鍋加熱水,可以使用至用完。如果灰燼落入,應接受。用長鉗子拿著盤子為人煮油時,灰燼落入,不放開手煮並倒出,應接受。如果炭火或木材已接受並放置,原來的接受就足夠了。 比丘吃甘蔗,沙彌說:"也給我。"被告知"從這裡切取"后取走,剩餘部分不需要再次接受。吃糖塊也是同樣的道理。從說話的地方切取,剩餘部分仍保持原來的接受。 比丘分糖,接受后切成塊,比丘和沙彌來,用一次拿取各自拿一塊,剩餘部分仍被接受。如果貪婪的沙彌拿取后又放回,他拿取的剩餘部分就成為未接受。 比丘接受煙管並吸菸,嘴和喉嚨像塗上白粉一樣,可以暫時食用,暫時食用與終身食用沒有衝突。
Pattaṃ vā rajanaṃ vā pacantassa kaṇṇanāsamukhacchiddehi dhūmo pavisati, byādhipaccayā pupphaṃ vā phalaṃ vā upasiṅghati, abbohārikattā vaṭṭati. Bhattuggāro tāluṃ āhacca antoyeva pavisati, avisayattā vaṭṭati. Mukhaṃ paviṭṭhaṃ pana ajjhoharato vikāle āpatti. Dantantare laggassa āmisassa raso pavisati, āpattiyeva. Sace sukhumaṃ āmisaṃ hoti, raso na paññāyati, abbohārikapakkhaṃ bhajati.
Upakaṭṭhe kāle nirudakaṭṭhāne bhattaṃ bhuñjitvā kakkhāretvā dve tayo kheḷapiṇḍe pātetvā udakaṭṭhānaṃ gantvā mukhaṃ vikkhāletabbaṃ. Paṭiggahetvā ṭhapitasiṅgiverādīnaṃ aṅkurā nikkhamanti, puna paṭiggahaṇakiccaṃ natthi. Loṇe asati samuddodakena loṇakiccaṃ kātuṃ vaṭṭati. Paṭiggahetvā ṭhapitaṃ loṇodakaṃ loṇaṃ hoti, loṇaṃ vā udakaṃ hoti, raso vā phāṇitaṃ hoti, phāṇitaṃ vā raso hoti, mūlapaṭiggahaṇameva vaṭṭati. Himakarakā udakagatikā eva. Parihārikena katakaṭṭhinā udakaṃ pasādenti, taṃ abbohārikaṃ, āmisena saddhiṃ vaṭṭati. Āmisagatikehi kapitthaphalādīhi pasāditaṃ purebhattameva vaṭṭati.
Pokkharaṇīādīsu udakaṃ bahalaṃ hoti, vaṭṭati. Sace pana mukhe ca hatthe ca laggati, na vaṭṭati, paṭiggahetvā paribhuñjitabbaṃ. Khettesu kasitaṭṭhāne bahalaṃ udakaṃ hoti, paṭiggahetabbaṃ. Sace sanditvā kandarādīni pavisitvā nadiṃ pūreti, vaṭṭati. Kakudhasobbhādayo honti, rukkhato patitehi pupphehi sañchannodakā, sace puppharaso na paññāyati, paṭiggahaṇakiccaṃ natthi. Parittaṃ udakaṃ hoti, raso paññāyati, paṭiggahetabbaṃ. Pabbatakandarādīsu kāḷavaṇṇapaṇṇasañchannaudakepi eseva nayo.
Pānīyaghaṭe sareṇukāni vā savaṇṭakhīrāni vā pupphāni pakkhittāni honti, paṭiggahetabbaṃ. Pupphāni vā paṭiggahetvā pakkhipitabbāni. Pāṭalicampakamallikā pakkhittā honti , vāsamattaṃ tiṭṭhati taṃ abbohārikaṃ, dutiyadivasepi āmisena saddhiṃ vaṭṭati. Bhikkhunā ṭhapitapupphavāsitakapānīyato sāmaṇero pānīyaṃ gahetvā pītāvasesaṃ tattheva ākirati, paṭiggahetabbaṃ. Padumasarādīsu udakaṃ santharitvā ṭhitaṃ pupphareṇuṃ ghaṭena vikkhambhetvā udakaṃ gahetuṃ vaṭṭati. Kappiyaṃ kārāpetvā paṭiggahetvā ṭhapitaṃ dantakaṭṭhaṃ hoti, sace tassa rasaṃ pivitukāmo, mūlapaṭiggahaṇameva vaṭṭati. Appaṭiggahetvā ṭhapitaṃ paṭiggahetabbaṃ. Ajānantassa rase paviṭṭhepi āpattiyeva. Acittakañhi idaṃ sikkhāpadaṃ.
Mahābhūtesu kiṃ vaṭṭati, kiṃ na vaṭṭatīti? Khīraṃ tāva vaṭṭati, kappiyamaṃsakhīraṃ vā akappiyamaṃsakhīraṃ vā hotu, pivantassa anāpatti. Assu kheḷo siṅghāṇikā muttaṃ karīsaṃ semhaṃ dantamalaṃ akkhigūthako kaṇṇagūthako sarīre uṭṭhitaloṇanti idaṃ sabbaṃ vaṭṭati. Yaṃ panettha ṭhānato cavitvā patte vā hatthe vā patati, taṃ paṭiggahetabbaṃ. Aṅgalaggaṃ paṭiggahitakameva. Uṇhaṃpāyāsaṃ bhuñjantassa sedo aṅgulianusārena ekābaddhova hutvā pāyāse santiṭṭhati, piṇḍāya vā carantassa hatthato pattassa mukhavaṭṭiṃto vā pattatalaṃ orohati, ettha paṭiggahaṇakiccaṃ natthi. Jhāmamahābhūtesu idaṃ nāma na vaṭṭatīti natthi, dujjhāpitaṃ pana na vaṭṭati. Sujjhāpitaṃ manussaṭṭhimpi cuṇṇaṃ katvā lehe upanetuṃ vaṭṭati.
Pattaṃ vā rajanaṃ vā pacantassa kaṇṇanāsamukhacchiddehi dhūmo pavisati, byādhipaccayā pupphaṃ vā phalaṃ vā upasiṅghati, abbohārikattā vaṭṭati. Bhattuggāro tāluṃ āhacca antoyeva pavisati, avisayattā vaṭṭati. Mukhaṃ paviṭṭhaṃ pana ajjhoharato vikāle āpatti. Dantantare laggassa āmisassa raso pavisati, āpattiyeva. Sace sukhumaṃ āmisaṃ hoti, raso na paññāyati, abbohārikapakkhaṃ bhajati.
Upakaṭṭhe kāle nirudakaṭṭhāne bhattaṃ bhuñjitvā kakkhāretvā dve tayo kheḷapiṇḍe pātetvā udakaṭṭhānaṃ gantvā mukhaṃ vikkhāletabbaṃ. Paṭiggahetvā ṭhapitasiṅgiverādīnaṃ aṅkurā nikkhamanti, puna paṭiggahaṇakiccaṃ natthi. Loṇe asati samuddodakena loṇakiccaṃ kātuṃ vaṭṭati. Paṭiggahetvā ṭhapitaṃ loṇodakaṃ loṇaṃ hoti, loṇaṃ vā udakaṃ hoti, raso vā phāṇitaṃ hoti, phāṇitaṃ vā raso hoti, mūlapaṭiggahaṇameva vaṭṭati. Himakarakā udakagatikā eva. Parihārikena katakaṭṭhinā udakaṃ pasādenti, taṃ abbohārikaṃ, āmisena saddhiṃ vaṭṭati. Āmisagatikehi kapitthaphalādīhi pasāditaṃ purebhattameva vaṭṭati.
Pokkharaṇīādīsu udakaṃ bahalaṃ hoti, vaṭṭati. Sace pana mukhe ca hatthe ca laggati, na vaṭṭati, paṭiggahetvā paribhuñjitabbaṃ. Khettesu kasitaṭṭhāne bahalaṃ udakaṃ hoti, paṭiggahetabbaṃ. Sace sanditvā kandarādīni pavisitvā nadiṃ pūreti, vaṭṭati. Kakudhasobbhādayo honti, rukkhato patitehi pupphehi sañchannodakā, sace puppharaso na paññāyati, paṭiggahaṇakiccaṃ natthi. Parittaṃ udakaṃ hoti, raso paññāyati, paṭiggahetabbaṃ. Pabbatakandarādīsu kāḷavaṇṇapaṇṇasañchannaudakepi eseva nayo.
Pānīyaghaṭe sareṇukāni vā savaṇṭakhīrāni vā pupphāni pakkhittāni honti, paṭiggahetabbaṃ. Pupphāni vā paṭiggahetvā pakkhipitabbāni. Pāṭalicampakamallikā pakkhittā honti , vāsamattaṃ tiṭṭhati taṃ abbohārikaṃ, dutiyadivasepi āmisena saddhiṃ vaṭṭati. Bhikkhunā ṭhapitapupphavāsitakapānīyato sāmaṇero pānīyaṃ gahetvā pītāvasesaṃ tattheva ākirati, paṭiggahetabbaṃ. Padumasarādīsu udakaṃ santharitvā ṭhitaṃ pupphareṇuṃ ghaṭena vikkhambhetvā udakaṃ gahetuṃ vaṭṭati. Kappiyaṃ kārāpetvā paṭiggahetvā ṭhapitaṃ dantakaṭṭhaṃ hoti, sace tassa rasaṃ pivitukāmo, mūlapaṭiggahaṇameva vaṭṭati. Appaṭiggahetvā ṭhapitaṃ paṭiggahetabbaṃ. Ajānantassa rase paviṭṭhepi āpattiyeva. Acittakañhi idaṃ sikkhāpadaṃ.
Mahābhūtesu kiṃ vaṭṭati, kiṃ na vaṭṭatīti? Khīraṃ tāva vaṭṭati, kappiyamaṃsakhīraṃ vā akappiyamaṃsakhīraṃ vā hotu, pivantassa anāpatti. Assu kheḷo siṅghāṇikā muttaṃ karīsaṃ semhaṃ dantamalaṃ akkhigūthako kaṇṇagūthako sarīre uṭṭhitaloṇanti idaṃ sabbaṃ vaṭṭati. Yaṃ panettha ṭhānato cavitvā patte vā hatthe vā patati, taṃ paṭiggahetabbaṃ. Aṅgalaggaṃ paṭiggahitakameva. Uṇhaṃpāyāsaṃ bhuñjantassa sedo aṅgulianusārena ekābaddhova hutvā pāyāse santiṭṭhati, piṇḍāya vā carantassa hatthato pattassa mukhavaṭṭiṃto vā pattatalaṃ orohati, ettha paṭiggahaṇakiccaṃ natthi. Jhāmamahābhūtesu idaṃ nāma na vaṭṭatīti natthi, dujjhāpitaṃ pana na vaṭṭati. Sujjhāpitaṃ manussaṭṭhimpi cuṇṇaṃ katvā lehe upanetuṃ vaṭṭati.
注意此處是斷點重試開始位置,可能需要清理此位置之前的一次翻譯
以下是完整的簡體中文直譯: 烹煮缽或染料時,煙從耳鼻口孔進入,因病緣聞花或果香,因微不足道而允許。打嗝觸及上顎而僅在內部進入,因非範圍而允許。但已進入口中而吞嚥的,非時則犯戒。粘在牙縫中的食物汁液進入,也是犯戒。如果是細小食物,汁液不明顯,歸於微不足道一類。 在時間臨近時,在無水處用餐后咳嗽吐出兩三口唾液團,然後去有水處漱口。接受並存放的生薑等長出芽,無需再次接受。無鹽時可用海水代替鹽。接受並存放的鹽水變成鹽,或鹽變成水,或果汁變成糖漿,或糖漿變成果汁,原先接受即可。冰塊與水同類。用濾水器過濾的水是微不足道的,可與食物一起使用。用木蘋果等食物類物品過濾的水只能在午前使用。 池塘等處的水很渾濁,可以使用。但如果粘在口和手上,則不可用,應接受后使用。田地耕作處的渾濁水應接受。如果流入溝渠等處匯入河流,則可用。有如樹洞水池等,被從樹上落下的花覆蓋水面,如果花的味道不明顯,無需接受。水量少,味道明顯,應接受。山間溝壑等處被黑色樹葉覆蓋的水也同此原則。 飲水罐中放入有塵土或有莖乳汁的花,應接受。或者接受花后再放入。放入了雞冠花、瞻波迦花、茉莉花,僅留下香味是微不足道的,第二天也可與食物一起使用。比丘放置花薰香的水,沙彌取水飲用后將剩餘倒回原處,應接受。蓮花池等處水面覆蓋著花粉,用罐子撥開取水是允許的。接受並存放已作凈的牙籤,如果想喝其汁液,原先接受即可。未經接受而存放的應接受。不知情而汁液進入也是犯戒。因為這條學處是不考慮心念的。 在大種中什麼可以,什麼不可以?首先乳汁可以,無論是凈肉的乳汁還是不凈肉的乳汁,飲用都不犯戒。眼淚、唾液、鼻涕、尿、糞、痰、牙垢、眼屎、耳垢、身上生出的鹽,這些都可以。但其中從原處掉落到缽中或手上的,應接受。粘在身上的已經接受過了。吃熱粥時汗水沿著手指連成一體停留在粥中,或托缽時從手上或缽口邊緣流到缽底,這些無需接受。在燒焦的大種中沒有所謂不可以的,但燒得不好的不可以。燒得好的即使是人骨也可以磨成粉末用於藥物。
Cattāri mahāvikaṭāni asati kappiyakārake sāmampi gahetvā paribhuñjituṃ vaṭṭati. Ettha ca dubbacopi asamatthopi kappiyakārako asantapakkheyeva tiṭṭhati. Chārikāya asati sukkhadāruṃ jhāpetvā chārikā gahetabbā. Sukkhadārumhi asati alladāruṃ rukkhato chinditvāpi kātuṃ vaṭṭati. Idaṃ pana catubbidhampi mahāvikaṭaṃ kālodissaṃ nāma sappadaṭṭhakkhaṇeyeva vaṭṭati. Sesamettha uttānameva.
Eḷakalomasamuṭṭhānaṃ – kāyato ca kāyacittato ca samuṭṭhāti, kiriyaṃ, nosaññāvimokkhaṃ, acittakaṃ, paṇṇattivajjaṃ, kāyakammaṃ, ticittaṃ , tivedananti.
Dantaponasikkhāpadaṃ dasamaṃ.
Samatto vaṇṇanākkamena bhojanavaggo catuttho.
-
Acelakavaggo
-
Acelakasikkhāpadavaṇṇanā
-
Acelakavaggassa 9 paṭhamasikkhāpade – parivesananti parivisanaṭṭhānaṃ. Paribbājakasamāpannoti pabbajjaṃ samāpanno. Deti āpatti pācittiyassāti samatittikaṃ yāgupattaṃ ekapayogena deti, ekaṃ pācittiyaṃ. Avacchinditvā avacchinditvā deti, payoge payoge pācittiyaṃ. Eseva nayo pūvabhattādīsu. Titthiye atitthiyasaññīti mātā vā pitā vā titthiyesu pabbajati, tesaṃ mātāpitusaññāya dentassāpi pācittiyameva hoti. Dāpetīti anupasampannena dāpeti.
273.Upanikkhipitvā detīti tathārūpe bhājane ṭhapetvā taṃ bhājanaṃ tesaṃ santike bhūmiyaṃ nikkhipitvā deti, tesaṃ vā bhājanaṃ nikkhipāpetvā tattha deti, pattaṃ ādhārake vā bhūmiyaṃ vā ṭhapetvāpi 『『ito gaṇhathā』』ti vattuṃ vaṭṭati. Sace titthiyo vadati 『『mayhaṃ nāma idaṃ santakaṃ, idha na ākirathā』』ti ākiritabbaṃ. Tassa santakattā sahatthā dānaṃ nāma na hoti. Sesamettha uttānameva.
Eḷakalomasamuṭṭhānaṃ – kiriyaṃ, nosaññāvimokkhaṃ, acittakaṃ, paṇṇattivajjaṃ, kāyakammaṃ, ticittaṃ, tivedananti.
Acelakasikkhāpadaṃ paṭhamaṃ.
-
Uyyojanasikkhāpadavaṇṇanā
-
Dutiyasikkhāpade – paṭikkamanepīti āsanasālāyampi. Bhattavissagganti bhattakiccaṃ. Na sambhāvesīti na pāpuṇi.
276.Anācāranti vuttāvasesaṃ kāyavacīdvāravītikkamaṃ. Dassanūpacāraṃ vā savanūpacāraṃ vāvijahantassāti ettha yadi ṭhito vā nisinno vā uyyojeti; yo uyyojito, so vijahati, tassa ca āpatti nāma natthi. Tasmiṃ pana vijahantepi atthato itarena vijahitameva hoti. Tasmā yo uyyojeti, tassevāyaṃ āpatti. Tattha sace upacārabbhantare eko pādo hoti, dukkaṭaṃ. Sīmātikkame pācittiyaṃ. Ettha ca dassanūpacārassa abbhokāse dvādasahatthappamāṇaṃ, tathā savanūpacārassa. Sace pana antarā kuṭṭadvārapākārādayo honti, tehi antaritabhāvo dassanūpacārātikkamo, tassa vasena āpatti veditabbā. Na añño koci paccayo hotīti ṭhapetvā vuttappakāramanācāraṃ aññaṃ kiñci kāraṇaṃ na hoti.
以下是完整的簡體中文直譯: 四大不凈物在沒有凈人時可以自己取用。這裡,即使是難以管教或無能力的凈人也算作不存在。沒有灰時,應燒乾柴取灰。沒有乾柴時,可以砍伐濕木來做。這四種大不凈物只在被蛇咬等時刻才允許使用。其餘在此很明顯。 羊毛學處 - 從身體和身心而生,是作為,非想解脫,無心,制定罪,身業,三心,三受。 第十條刷牙學處。 以解釋順序完成第四食品品。 5. 裸行者品 1. 裸行者學處解釋 269. 在裸行者品的第一學處中 - "分發"是指分發的地方。"成為遊行者"是指成為出家人。"給予則犯懺悔"是指一次性給予滿滿一缽粥,犯一次懺悔。間斷地給予,每次給予都犯懺悔。對於餅食等也是同樣的道理。"誤認外道為非外道"是指母親或父親出家成為外道,以為是父母而給予也同樣犯懺悔。"使人給予"是指讓未受具足戒者給予。 273."放下後給予"是指放在適當的容器中,將容器放在他們附近的地上給予,或讓他們放下容器后給予,或將缽放在支架或地上后說"從這裡拿"是允許的。如果外道說"這是屬於我的,不要倒在這裡",應該倒入。因為是他的所有物,所以不算親手施予。其餘在此很明顯。 羊毛學處起源 - 是作為,非想解脫,無心,制定罪,身業,三心,三受。 第一條裸行者學處。 2. 驅逐學處解釋 274. 在第二學處中 - "即使在休息處"是指在座位廳。"用餐完畢"是指用餐事宜。"未及"是指未到達。 276."非法行為"是指除了所說之外的身語門違犯。"未離開視聽範圍"在此,如果站著或坐著驅逐;被驅逐者離開,他是不犯戒的。但即使他離開,實際上也是另一人使之離開。因此,驅逐者才犯此戒。在此,如果一隻腳在範圍內,犯惡作。越過界限則犯懺悔。這裡,視聽範圍在露天處為十二肘。如果中間有墻、門、圍墻等,被它們阻隔就算越過視聽範圍,應依此判斷犯戒。"沒有其他任何理由"是指除了所說的非法行為外,沒有任何其他原因。
277.Kalisāsanaṃ āropetīti 『『kalī』』ti kodho; tassa sāsanaṃ āropeti; kodhassa āṇaṃ āropeti; kodhavasena ṭhānanisajjādīsu dosaṃ dassetvā 『『passatha bho imassa ṭhānaṃ, nisajjaṃ ālokitaṃ vilokitaṃ khāṇuko viya tiṭṭhati, sunakho viya nisīdati, makkaṭo viya ito cito ca viloketī』』ti evaṃ amanāpavacanaṃ vadati 『『appeva nāma imināpi ubbāḷho pakkameyyā』』ti. Sesaṃ uttānameva.
Tisamuṭṭhānaṃ – kāyacittato vācācittato kāyavācācittato ca samuṭṭhāti, kiriyaṃ, saññāvimokkhaṃ, sacittakaṃ, lokavajjaṃ, kāyakammaṃ, vacīkammaṃ, akusalacittaṃ, tivedananti.
Uyyojanasikkhāpadaṃ dutiyaṃ.
-
Sabhojanasikkhāpadavaṇṇanā
-
Tatiyasikkhāpade – sayanighareti sayaniyaghare. Yato ayyassa bhikkhā dinnāti yasmā bhikkhā dinnā, yaṃ āgatena laddhabbaṃ taṃ vo laddhaṃ; gacchathāti adhippāyo. Pariyuṭṭhitoti rāgapariyuṭṭhito; methunādhippāyoti attho.
-
Saha ubhohi janehīti sabhojanaṃ; tasmiṃ sabhojane. Atha vā sabhojaneti sabhoge. Rāgapariyuṭṭhitassa hi purisassa itthī bhogo itthiyā ca puriso. Tenevassa padabhājane – 『『itthī ceva hoti puriso cā』』tiādi vuttaṃ. Mahallake ghareti mahallake sayanighare. Piṭṭhasaṅghāṭassa hatthapāsaṃ vijahitvāti tassa sayanighare gabbhassa yo piṭṭhasaṅghāṭo, tassa hatthapāsaṃ vijahitvā; antosayanassa āsanne ṭhāne nisīdatīti attho. Īdisañca sayanigharaṃ mahācatussālādīsu hoti. Piṭṭhivaṃsaṃ atikkamitvāti iminā majjhātikkamaṃ dasseti. Tasmā yathā vā tathā vā katassa khuddakassa sayanigharassa majjhātikkame āpatti veditabbā. Sesamettha uttānameva.
Paṭhamapārājikasamuṭṭhānaṃ – kiriyaṃ, saññāvimokkhaṃ, sacittakaṃ, lokavajjaṃ, kāyakammaṃ, akusalacittaṃ, dvivedananti.
Sabhojanasikkhāpadaṃ tatiyaṃ.
- Catutthapañcamasikkhāpadesu yaṃ vattabbaṃ siyā, taṃ sabbaṃ aniyatadvaye vuttanayameva. Yathā ca sabhojanasikkhāpadaṃ , evametānipi paṭhamapārājikasamuṭṭhānānevāti.
Rahopaṭicchannasikkhāpadaṃ catutthaṃ, rahonisajjasikkhāpadaṃ pañcamaṃ.
-
Cārittasikkhāpadavaṇṇanā
-
Chaṭṭhasikkhāpade – dethāvuso bhattanti ettha taṃ kira bhattaṃ abhihaṭaṃ ahosi, tasmā evamāhaṃsu. Anabhihaṭe pana evaṃ vattuṃ na labbhati, payuttavācā hoti.
295.Tena hi bhikkhave paṭiggahetvā nikkhipathāti idaṃ pana bhagavā kulassa saddhānurakkhaṇatthāya āha. Yadi 『『bhājetvā khādathā』』ti vadeyya, manussānaṃ pasādaññathattaṃ siyā. Ussāriyitthāti paṭihariyittha; gharaṃyeva naṃ gahetvā agamaṃsūti vuttaṃ hoti.
298.Santaṃ bhikkhunti ettha kittāvatā santo hoti, kittāvatā asantoti? Antovihāre yattha ṭhitassa kulāni payirupāsanacittaṃ uppannaṃ, tato paṭṭhāya yaṃ passe vā abhimukhe vā passati, yassa sakkā hoti pakativacanena ārocetuṃ, ayaṃ santo nāma. Ito cito ca pariyesitvā ārocanakiccaṃ nāma natthi. Yo hi evaṃ pariyesitabbo, so asantoyeva. Apica antoupacārasīmāya bhikkhuṃ disvā āpucchissāmīti gantvā tattha yaṃ passati, so āpucchitabbo. No ce passati, asantaṃ bhikkhuṃ anāpucchā paviṭṭho nāma hoti.
以下是完整的簡體中文直譯: 277. 加上「加利」的教導,即「加利」是憤怒;它的教導是憤怒的教導;憤怒的根本是憤怒;通過憤怒的狀態、坐姿等顯示出缺點,便說:「看看這個地方,坐著的樣子就像是被看守的,像是一隻獵犬坐著,像是猴子到處張望。」這樣就說出不愉快的話:「這人可能就會被抬走。」其餘的很明顯。 三種起源 - 從身體、心、言語起源,作為、非想解脫、無心、世俗的過失、身業、言語業、不善的心、三受。 驅逐學處為第二。 3. 共同食物學處解釋 279. 在第三學處中 - 「臥室」是指臥房。因為給予長者的食物,既然給予了食物,所獲得的就屬於你們;「去吧」是指意圖。被慾望所包圍;是指有性慾的意圖。 280. 「與兩人一起」是指共同食物;在這個共同食物中。或者說「共同食物」就是共同的。被慾望所包圍的人與女人的關係,正因為如此在言辭中說:「既有女人也有男人。」在大房子里是指在大臥房裡。將背部的支撐物移開;指的是在臥房裡的支撐物,移開它的支撐;在內部臥房的近處坐下。這樣的臥房在大四方房等地方都有。越過地面是指在這裡顯示出中間的越過。因此,無論如何,已做的小臥房的中間越過應該被認為犯戒。其餘的在此很明顯。 第一類破戒起源 - 作為、非想解脫、無心、世俗的過失、身業、不善的心、二受。 共同食物學處為第三。 284. 第四和第五學處中應說的內容,都是在不確定的兩種情況下所說的內容。就像共同食物學處一樣,這些也是第一類破戒起源。 隱秘的遮掩學處為第四,隱秘的坐臥學處為第五。 6. 純潔學處解釋 294. 在第六學處中 - 「去吧,朋友,食物」是指這裡的食物確實被打過,因此這樣說。沒有被打過的則不能這樣說,屬於適當的言辭。 295. 「因此,僧人們,接受後放下」是指爲了保護家族的信仰而說的。如果說「分開后吃」,可能會讓人們感到歡喜。放下是指放在家裡;是說帶著它回去。 298. 「安靜的僧人」在這裡到底有多安靜,究竟有多不安靜?在內院中,站著的家庭產生了尊重的心,從那時起看到的,或面對面看到的,能夠用自然的言語告訴的,這就是安靜的名號。從這裡到那裡尋找的通知是沒有的。確實應該尋找的人,是不安靜的。此外,如果看到在內院的僧人,就會去詢問,看到的就是該詢問的。如果沒有看到,未詢問而進入的就是不安靜的僧人。
302.Antarārāmanti antogāme vihāro hoti, taṃ gacchati. Bhattiyagharanti nimantitagharaṃ vā salākabhattādidāyakānaṃ vā gharaṃ. Āpadāsūti jīvitabrahmacariyantarāyesu sati gantuṃ vaṭṭati. Sesamettha uttānameva.
Kathinasamuṭṭhānaṃ – kāyavācato kāyavācācittato ca samuṭṭhāti, kiriyākirayaṃ, nosaññāvimokkhaṃ, acittakaṃ, paṇṇattivajjaṃ, kāyakammaṃ, vacīkammaṃ, ticittaṃ, tivedananti.
Cārittasikkhāpadaṃ chaṭṭhaṃ.
-
Mahānāmasikkhāpadavaṇṇanā
-
Sattamasikkhāpade – mahānāmo nāma bhagavato cūḷapituputto māsamattena mahallakataro dvīsu phalesu patiṭṭhito ariyasāvako. Bhesajjaṃ ussannaṃ hotīti vajato āharitvā ṭhapitasappi bahu hoti.
306.Sāditabbāti tasmiṃ samaye rogo natthīti na paṭikkhipitabbā; roge sati viññāpessāmīti adhivāsetabbā. Ettakehi bhesajjehi pavāremīti nāmavasena sappitelādīsu dvīhi tīhi vā parimāṇavasena patthena nāḷiyā āḷhakenāti vā.Aññaṃ bhesajjaṃ viññāpetīti sappinā pavārito telaṃ viññāpeti, āḷhakena pavārito doṇaṃ. Na bhesajjena karaṇīyenāti missakabhattenapi ce yāpetuṃ sakkoti, na bhesajjakaraṇīyaṃ nāma hoti.
310.Pavāritānanti ye attano puggalikāya pavāraṇāya pavāritā; tesaṃ pavāritānurūpena viññattiyā anāpatti. Saṅghavasena pavāritesu pana pamāṇaṃ sallakkhetabbamevāti. Sesaṃ uttānameva.
Chasamuṭṭhānaṃ – kiriyaṃ, nosaññāvimokkhaṃ, acittakaṃ, paṇṇattivajjaṃ, kāyakammaṃ, vacīkammaṃ, ticittaṃ, tivedananti.
Mahānāmasikkhāpadaṃ sattamaṃ.
-
Uyyuttasenāsikkhāpadavaṇṇanā
-
Aṭṭhame – abbhuyyātoti abhiuyyāto; parasenaṃ abhimukho gamissāmīti nagarato niggatoti attho. Uyyuttanti katauyyogaṃ; gāmato nikkhantanti attho.
314.Dvādasapuriso hatthīti cattāro ārohakā ekekapādarakkhakā dve dveti evaṃ dvādasapuriso hoti. Tipuriso assoti eko ārohako dve pādarakkhakāti evaṃ tipuriso hoti. Catupuriso rathoti eko sārathi eko yodho dve āṇirakkhakāti evaṃ catupuriso hoti. Cattāro purisā sarahatthāti āvudhahatthā cattāro purisāti ayaṃ pacchimakoṭiyā caturaṅgasamannāgatā senā nāma. Īdisaṃ senaṃ dassanāya gacchato pade pade dukkaṭaṃ. Dassanūpacāraṃ vijahitvāti kenaci antaritā vā ninnaṃ oruḷhā vā na dissati; idha ṭhatvā na sakkā daṭṭhunti aññaṃ ṭhānaṃ gantvā passato payoge payoge pācittiyanti attho.
315.Ekamekanti hatthiādīsu catūsu aṅgesu ekamekaṃ; antamaso ekapurisāruḷhakahatthimpi ekampi sarahatthaṃ purisaṃ. Anuyyuttā nāma rājā uyyānaṃ vā nadiṃ vā gacchati; evaṃ anuyyuttā hoti.
316.Āpadāsūti jīvitabrahmacariyantarāyesu sati ettha gato muñcissāmīti gacchato anāpatti. Sesamettha uttānameva. Eḷakalomasamuṭṭhānaṃ – kiriyaṃ, nosaññāvimokkhaṃ, acittakaṃ, lokavajjaṃ, kāyakammaṃ, akusalacittaṃ, tivedananti.
Uyyuttasenāsikkhāpadaṃ aṭṭhamaṃ.
- Senāvāsasikkhāpadavaṇṇanā
以下是完整的簡體中文直譯: 302. 「內苑」是指在內村的修道處,前往那裡。「食客之家」是指邀請的房子或施捨者的房子。「在危急情況下」是在生活的修行中可以前往。其餘在此很明顯。 身體與言語的起源 - 從身體、言語而生,作為、非想解脫、無心、制定罪、身業、言語業、不善的心、三受。 純潔學處為第六。 7. 大名學處解釋 303. 在第七學處中 - 「大名」是指佛陀的父親的兒子,按月計算比他年長的阿羅漢,建立在兩種果實之上。藥物是充足的,因此從地上取來放置的藥草是很多的。 306. 「應當接受」是指在那個時候沒有疾病;在有疾病時應當說明。用這些藥物來治療,按名稱在藥草等中使用兩種或三種數量的藥物。用其他藥物來說明,即用藥草來說明油,用藥物來說明藥膏。即使與藥物混合也可以,如果能夠給藥物的作用,則不算是藥物的使用。 310. 「被接受」的是指爲了個人的接受而被接受的;根據他們的接受而說明的沒有犯戒。在僧團中被接受的則應當注意數量。其餘在此很明顯。 六種起源 - 作為、非想解脫、無心、制定罪、身業、言語業、不善的心、三受。 大名學處為第七。 8. 驅逐軍隊學處解釋 311. 在第八學處中 - 「被驅逐」是指被驅逐的;「向外走」是指從城市出去的意思。驅逐是指被驅逐的狀態;「從村裡出去」是指的意思。 314. 「十二人」是指四個護衛各自保護一隻腳,兩個兩個,這樣就成為十二人。三人是指一位護衛,兩位保護腳,這樣就成為三人。四人是指一位車伕、一位戰士、兩位護衛,這樣就成為四人。四個人手握武器;四個人是指後方有四種武器的軍隊。這樣的軍隊在行進時每一步都犯戒。離開視聽範圍是指沒有被人看到的,或在某處下降的也看不見;在這裡站著不能看到,去其他地方看見就每次都犯懺悔的意思。 315. 「每一個」是指在大象等四個部位中的每一個;至少是一個人騎在大象上,也就是一個人握著武器。被驅逐的國王去河流或其他地方;這樣就被驅逐了。 316. 「在危急情況下」是指在生活的修行中可以前往。在此出發時應當放棄。其餘在此很明顯。羊毛起源 - 作為、非想解脫、無心、世俗的過失、身業、不善的心、三受。 驅逐軍隊學處為第八。 9. 軍隊住宿學處解釋
- Navame – atthaṅgate sūriye senāya vasatīti tiṭṭhatu vā nisīdatu vā sayatu vā sacepi ākāse iddhiyā kañci iriyāpathaṃ kappeti, pācittiyameva. Senā vā paṭisenāya ruddhā hotīti yathā sañcāro chijjati; evaṃ ruddhā hoti. Palibuddhoti verikena vā issarena vā ruddho. Sesaṃ uttānameva. Eḷakalomasamuṭṭhānaṃ – kiriyaṃ, nosaññāvimokkhaṃ, acittakaṃ, paṇṇattivajjaṃ, kāyakammaṃ, ticittaṃ, tivedananti.
Senāvāsasikkhāpadaṃ navamaṃ.
-
Uyyodhikasikkhāpadavaṇṇanā
-
Dasame – uggantvā uggantvā ettha yujjhantīti uyyodhikaṃ; sampahāraṭṭhānassetaṃ adhivacanaṃ. Balassa aggaṃ jānanti etthāti balaggaṃ; balagaṇanaṭṭhānanti attho. Senāya viyūhaṃ senābyūhaṃ; senānivesassetaṃ adhivacanaṃ. Tayo hatthī pacchimaṃ hatthānīkanti yo pubbe vutto dvādasapuriso hatthīti tena hatthinā tayo hatthī. Sesesupi eseva nayo. Sesaṃ uyyuttasenāsikkhāpade vuttanayeneva veditabbaṃ saddhiṃ samuṭṭhānādīhīti.
Uyyodhikasikkhāpadaṃ dasamaṃ.
Samatto vaṇṇanākkamena acelakavaggo pañcamo.
-
Surāpānavaggo
-
Surāpānasikkhāpadavaṇṇanā
-
Surāpānavaggassa paṭhamasikkhāpade – bhaddavatikāti eko gāmo, so bhaddikāya vatiyā samannāgatattā etaṃ nāma labhi. Pathāvinoti addhikā. Tejasā tejanti attano tejasā ānubhāvena nāgassa tejaṃ. Kāpotikāti kapotapādasamavaṇṇarattobhāsā. Pasannāti surāmaṇḍassetaṃ adhivacanaṃ. Ananucchaviyaṃ bhikkhave sāgatassāti pañcābhiññassa sato majjapānaṃ nāma na anucchaviyanti vuttaṃ hoti.
328.Pupphāsavo nāma madhukapupphādīnaṃ rasena kato. Phalāsavo nāma muddikaphalādīni madditvā tesaṃ rasena kato. Madhvāsavo nāma muddikānaṃ jātirasena kato; makkhikamadhunāpi kariyatīti vadanti. Guḷāsavo nāma ucchurasādīhi kariyati. Surā nāma piṭṭhakiṇṇapakkhittā; nāḷikerādīnampi rasena katā surātveva saṅkhyaṃ gacchati, tassāyeva kiṇṇapakkhittāya maṇḍe gahite merayotveva saṅkhyaṃ gacchatīti vadanti. Antamaso kusaggenapi pivatīti etaṃ suraṃ vā merayaṃ vā bījato paṭṭhāya kusaggena pivatopi pācittiyanti attho. Ekena pana payogena bahumpi pivantassa ekā āpatti. Vicchinditvā vicchinditvā pivato payogagaṇanāya āpattiyo.
329.Amajjañca hoti majjavaṇṇaṃ majjagandhaṃ majjarasanti loṇasovīrakaṃ vā suttaṃ vā hoti. Sūpasampāketi vāsagāhāpanatthaṃ īsakaṃ majjaṃ pakkhipitvā sūpaṃ pacanti, tasmiṃ anāpatti. Maṃsasampākepi eseva nayo. Telaṃ pana vātabhesajjatthaṃ majjena saddhiṃ pacanti, tasmimpi anatikkhittamajjeyeva anāpatti, yaṃ pana atikkhittamajjaṃ hoti, ettha majjassa vaṇṇagandharasā paññāyanti, tasmiṃ āpattiyeva. Amajjaṃ ariṭṭhanti yo ariṭṭho majjaṃ na hoti, tasmiṃ anāpatti. Āmalakādīnaṃyeva kira rasena ariṭṭhaṃ karonti, so majjavaṇṇagandharasoyeva hoti, na ca majjaṃ; taṃ sandhāyetaṃ vuttaṃ. Yo pana sambhārapakkhitto, so majjaṃ hoti, bījato paṭṭhāya na vaṭṭati. Sesamettha uttānameva. Eḷakalomasamuṭṭhānaṃ – kiriyaṃ, nosaññāvimokkhaṃ, acittakaṃ, lokavajjaṃ, kāyakammaṃ akusalacittaṃ, tivedananti. Vatthuajānanatāya cettha acittakatā veditabbā, akusaleneva pātabbatāya lokavajjatāti.
Surāpānasikkhāpadaṃ paṭhamaṃ.
- Aṅgulipatodakasikkhāpadavaṇṇanā
以下是完整的簡體中文直譯: 319. 在第九條中 - "在日落後在軍隊中住宿"是指無論站立、坐下還是躺下,即使在空中以神通保持任何姿勢,也犯懺悔。"軍隊被敵軍包圍"是指行動被阻斷;這樣就被包圍了。"被阻礙"是指被敵人或統治者阻礙。其餘很明顯。羊毛起源 - 作為、非想解脫、無心、制定罪、身業、三心、三受。 軍隊住宿學處為第九。 10. 戰場學處解釋 322. 在第十條中 - "在這裡反覆戰鬥"是戰場;這是戰鬥地點的代稱。"在這裡知道軍隊的首領"是軍隊首領;意思是計算軍隊的地方。軍隊的陣型是軍隊的佈陣;這是軍隊駐紮地的代稱。三頭大象是最後的象兵,之前提到的十二人騎象就是這種大象的三倍。其他的也是同樣的道理。其餘應該按照驅逐軍隊學處所說的方式理解,包括起源等。 戰場學處為第十。 以解釋順序完成第五裸行者品。 6. 飲酒品 1. 飲酒學處解釋 326. 在飲酒品的第一學處中 - "跋陀婆提迦"是一個村莊,因為有美好的圍墻而得此名。"路人"是指行路的人。"以威力"是指以自己的威力和能力對抗龍的威力。"鴿色"是指像鴿子腳一樣的紅色光澤。"清澈"是酒精的代稱。"不適合沙迦多"是指對於有五種神通的人來說,飲酒是不適合的。 328. "花酒"是指用蜜花等的汁液製成的。"果酒"是指碾壓葡萄等果實,用其汁液製成的。"蜜酒"是指用葡萄的天然汁液製成的;也有人說用蜂蜜製成。"糖酒"是指用甘蔗汁等製成的。"酒"是指加入發酵劑的;用椰子等的汁液製成的也稱為酒,在其中加入發酵劑取其精華就稱為醪。"即使用草尖也喝"是指從種子開始,即使用草尖喝這種酒或醪也犯懺悔。但一次行為中即使喝很多也只犯一次。間斷地喝則按行為次數計算犯戒次數。 329. "不是酒但有酒的顏色、氣味、味道"是指鹽醋或線。在湯中,爲了增加味道放入少量酒來煮湯,這是不犯戒的。在肉湯中也是同樣的道理。但油與酒一起煮作為治療風病的藥,只要酒沒有過量就不犯戒,但如果酒過量,能看出酒的顏色、氣味、味道,那就是犯戒。"不是酒的阿利他"是指那種不是酒的阿利他,這是不犯戒的。據說只用阿摩勒等的汁液製成阿利他,它有酒的顏色、氣味、味道,但不是酒;這裡指的就是這個。但如果加入了發酵材料,那就是酒,從種子開始就不允許。其餘在此很明顯。羊毛起源 - 作為、非想解脫、無心、世俗的過失、身業、不善的心、三受。這裡應該理解為由於不知道對像而無心,由於只能用不善心飲用而是世俗的過失。 飲酒學處為第一。 2. 手指戳弄學處解釋
- Dutiye – aṅgulipatodakenāti aṅgulīhi upakacchakādighaṭṭanaṃ vuccati. Uttasantoti atihāsena kilamanto. Anassāsakoti upacchinnaassāsapassāsasañcāro hutvā. Anupasampannaṃ kāyena kāyanti ettha bhikkhunīpi anupasampannaṭṭhāne ṭhitā, tampi khiḍḍādhippāyena phusantassa dukkaṭaṃ. Sesamettha uttānameva.
Paṭhamapārājikasamuṭṭhānaṃ – kiriyaṃ, saññāvimokkhaṃ, sacittakaṃ, lokavajjaṃ, kāyakammaṃ, akusalacittaṃ, dvivedananti.
Aṅgulipatodakasikkhāpadaṃ dutiyaṃ.
-
Hasadhammasikkhāpadavaṇṇanā
-
Tatiye – appakataññunoti yaṃ bhagavatā pakataṃ paññattaṃ, taṃ na jānantīti attho.
336.Udake hasadhammeti udakakīḷikā vuccati. Uparigopphaketi gopphakānaṃ uparibhāgappamāṇe. Hasādhippāyoti kīḷādhippāyo. Nimujjati vātiādīsu nimujjanatthāya orohantassa padavāre padavāre dukkaṭaṃ. Nimujjanummujjanesu payoge payoge pācittiyaṃ. Nimujjitvā antoudakeyeva gacchantassa hatthavārapadavāresu sabbattha pācittiyaṃ. Palavatīti tarati. Hatthehi tarantassa hatthavāre hatthavāre pācittiyaṃ. Pādesupi eseva nayo. Yena yena aṅgena tarati, tassa tassa payoge payoge pācittiyaṃ. Tīrato vā rukkhato vā udake patati, pācittiyameva. Nāvāya kīḷatīti phiyārittādīhi nāvaṃ pājento vā tīre ussārento vā nāvāya kīḷati, dukkaṭaṃ.
Hatthena vātiādīsupi payoge payoge dukkaṭaṃ. Keci hatthena udake khittāya kathalāya patanuppatanavāresu dukkaṭaṃ vadanti, taṃ na gahetabbaṃ. Tattha hi ekapayogattā ekameva dukkaṭaṃ, apica uparigopphake vuttāni ummujjanādīni ṭhapetvā aññena yena kenaci ākārena udakaṃ otaritvā vā anotaritvā vā yattha katthaci ṭhitaṃ udakaṃ antamaso binduṃ gahetvā khipanakīḷāyapi kīḷantassa dukkaṭameva, atthajotakaṃ pana akkharaṃ likhituṃ vaṭṭati, ayamettha vinicchayo. Sesamettha uttānameva.
Paṭhamapārājikasamuṭṭhānaṃ – kiriyaṃ, saññāvimokkhaṃ, sacittakaṃ, lokavajjaṃ, kāyakammaṃ, akusalacittaṃ, tivedananti.
Hasadhammasikkhāpadaṃ tatiyaṃ.
-
Anādariyasikkhāpadavaṇṇanā
-
Catutthe – kathāyaṃ nasseyyāti kathaṃ ayaṃ dhammo tanti paveṇī nasseyya. Taṃ vā na sikkhitukāmoti yena paññattena vuccati, taṃ paññattaṃ na sikkhitukāmo. Apaññattenāti sutte vā abhidhamme vā āgatena.
344.Evaṃamhākaṃ ācariyānaṃ uggahoti ettha gārayho ācariyuggaho na gahetabbo; paveṇiyā āgato ācariyuggahova gahetabbo. Kurundiyaṃ pana 『『lokavajje ācariyuggaho na vaṭṭati, paṇṇattivajje pana vaṭṭatī』』ti vuttaṃ. Mahāpaccariyaṃ 『『suttaṃ suttānulomañca uggahitakānaṃyeva ācariyānaṃ uggaho pamāṇaṃ, ajānantānaṃ kathā appamāṇanti vuttaṃ. Taṃ sabbaṃ paveṇiyā āgatesamodhānaṃ gacchati. Sesaṃ uttānamevāti.
Tisamuṭṭhānaṃ – kāyacittato vācācittato kāyavācācittato ca samuṭṭhāti, kiriyaṃ, saññāvimokkhaṃ, sacittakaṃ, lokavajjaṃ, kāyakammaṃ, vacīkammaṃ, akusalacittaṃ, dukkhavedananti.
Anādariyasikkhāpadaṃ catutthaṃ.
-
Bhiṃsāpanasikkhāpadavaṇṇanā
-
Pañcame – rūpūpahārādayo manussaviggahe vuttanayeneva veditabbā. Sesaṃ uttānameva. Samuṭṭhānādīni anādariyasadisānevāti.
Bhiṃsāpanasikkhāpadaṃ pañcamaṃ.
- Jotisikkhāpadavaṇṇanā
以下是完整的簡體中文直譯: 330. 在第二條中 - "用手指戳弄"是指用手指觸碰腋下等處。"驚恐"是指因過度大笑而疲憊。"無法呼吸"是指呼吸停止。"用身體接觸未受具足戒者的身體"在這裡,比丘尼也被視為未受具足戒者,以玩笑心觸碰她也犯惡作。其餘在此很明顯。 第一波羅夷起源 - 作為、非想解脫、有心、世俗的過失、身業、不善的心、二受。 手指戳弄學處為第二。 3. 玩水學處解釋 335. 在第三條中 - "不知恩"是指不知道世尊所制定的。 336. "在水中玩耍"是指水中游戲。"超過腳踝"是指超過腳踝的高度。"玩笑意圖"是指遊戲意圖。在"潛水等"中,爲了潛水而下水時,每一步都犯惡作。在潛水和浮出水面時,每次行為都犯懺悔。潛水后在水下行走時,每次手腳動作都犯懺悔。"漂浮"是指游泳。用手游泳時,每次手的動作都犯懺悔。腳也是同樣的道理。無論用哪個肢體游泳,每次動作都犯懺悔。從岸上或樹上跳入水中,也犯懺悔。"在船上玩耍"是指用槳等駕駛船或在岸邊推船,犯惡作。 在"用手等"中,每次行為也犯惡作。有些人說用手投擲石頭入水,每次落水和彈起都犯惡作,這不應接受。因為那是一次行為,只犯一次惡作。而且,除了上述超過腳踝的浮出水面等行為外,以任何其他方式下水或不下水,在任何地方即使只是拿一滴水來玩耍也犯惡作。但爲了解釋意思而寫字是允許的,這就是這裡的判斷。其餘在此很明顯。 第一波羅夷起源 - 作為、非想解脫、有心、世俗的過失、身業、不善的心、三受。 玩水學處為第三。 4. 不恭敬學處解釋 342. 在第四條中 - "教法會消失"是指這個法、傳統、傳承會消失。"或者不想學習"是指不想學習被制定的戒律。"未制定的"是指在經或論中出現的。 344. "這是我們老師的傳承"在這裡,不應接受應受譴責的老師傳承;應接受傳統流傳下來的老師傳承。但在《古蘭迪》中說:"在世俗的過失中,老師的傳承是不允許的,但在制定的過失中是允許的。"在《大注》中說:"只有學習過經和經的註釋的老師的傳承才是標準,不知道的人的說法不是標準。"所有這些都歸入傳統流傳下來的範疇。其餘很明顯。 三種起源 - 從身心、語心、身語心而生,作為、非想解脫、有心、世俗的過失、身業、語業、不善的心、苦受。 不恭敬學處為第四。 5. 恐嚇學處解釋 345. 在第五條中 - 形象攻擊等應按人身攻擊中所說的方式理解。其餘很明顯。起源等與不恭敬學處相同。 恐嚇學處為第五。 6. 點火學處解釋
- Chaṭṭhe – bhaggāti janapadassa nāmaṃ. Saṃsumāragiranti nagarassa. Bhesakaḷāvananti tannissitavanassa. Taṃ pana migānaṃ phāsuvihāratthāya dinnattā migadāyoti vuccati. Samādahitvāti jāletvā. Paripātesīti anubandhi.
352.Padīpepīti padīpujjalanepi. Jotikepīti pattapacanasedakammādīsu jotikaraṇe. Tathārūpapaccayāti padīpādipaccayā.
354-5.Sayaṃ samādahatīti ettha jotiṃ samādahitukāmatāya araṇisaṇṭhapanato paṭṭhāya yāva jālā na uṭṭhahati, tāva sabbapayogesu dukkaṭaṃ. Paṭilātaṃ ukkhipatīti dayhamānaṃ alātaṃ patitaṃ ukkhipati, puna yathāṭhāne ṭhapetīti attho. Evaṃ avijjhātaṃ ukkhipitvā pakkhipantasseva dukkaṭaṃ, vijjhātaṃ puna jālāpentassa pācittiyameva.
356.Tathārūpapaccayāti ṭhapetvā padīpādīni aññenapi tathārūpena paccayena samādahantassa anāpatti. Āpadāsūti duṭṭhavāḷamigaamanussehi upaddavo hoti, tattha samādahantassāpi anāpatti. Sesaṃ uttānamevāti. Chasamuṭṭhānaṃ – kiriyaṃ, nosaññāvimokkhaṃ, acittakaṃ, paṇṇattivajjaṃ, kāyakammaṃ, vacīkammaṃ, ticittaṃ, tivedananti.
Jotisikkhāpadaṃ chaṭṭhaṃ.
-
Nahānasikkhāpadavaṇṇanā
-
Sattame – cuṇṇena vā mattikāya vāti ettha cuṇṇamattikānaṃ abhisaṅkharaṇakālato paṭṭhāya sabbapayogesu dukkaṭaṃ.
366.Pāraṃ gacchanto nhāyatīti ettha sukkhāya nadiyā vālikaṃ ukkiritvā kataāvāṭakesupi nhāyituṃ vaṭṭati. Āpadāsūti bhamarādīhi anubaddhassa udake nimujjituṃ vaṭṭatīti. Sesamettha uttānameva. Eḷakalomasamuṭṭhānaṃ – kiriyaṃ, nosaññāvimokkhaṃ, acittakaṃ, paṇṇattivajjaṃ, kāyakammaṃ, ticittaṃ, tivedananti.
Nahānasikkhāpadaṃ sattamaṃ.
- Dubbaṇṇakaraṇasikkhāpadavaṇṇanā
368-9. Aṭṭhame – navaṃ pana bhikkhunā cīvaralābhenāti ettha alabhīti labho; labhoyeva lābho. Kiṃ alabhi? Cīvaraṃ. Kīdisaṃ? Navaṃ. Iti 『『navacīvaralābhenā』』ti vattabbe anunāsikalopaṃ akatvā 『『navacīvaralābhenā』』ti vuttaṃ; paṭiladdhanavacīvarenāti attho. Majjhe ṭhitapadadvaye panāti nipāto. Bhikkhunāti yena laddhaṃ tassa nidassanaṃ. Padabhājane pana byañjanaṃ anādiyitvā yaṃ laddhaṃ taṃ dassetuṃ 『『cīvaraṃ nāma channaṃ cīvarāna』』ntiādi vuttaṃ. Cīvaranti ettha yaṃ nivāsetuṃ vā pārupituṃ vā sakkā hoti, tadeva veditabbaṃ. Teneva 『『vikappanupagapacchima』』nti na vuttaṃ. Kaṃsanīlanti cammakāranīlaṃ. Mahāpaccariyaṃ pana 『『ayomalaṃ lohamalaṃ etaṃ kaṃsanīlaṃ nāmā』』ti vuttaṃ. Palāsanīlanti yo koci nīlavaṇṇo paṇṇaraso. Dubbaṇṇakaraṇaṃ ādātabbanti etaṃ kappabinduṃ sandhāya vuttaṃ; na nīlādīhi sakalacīvarassa dubbaṇṇakaraṇaṃ. Tañca pana kappaṃ ādiyantena cīvaraṃ rajitvā catūsu vā koṇesu tīsu vā dvīsu vā ekasmiṃ vā koṇe morassa akkhimaṇḍalamattaṃ vā maṅkulapiṭṭhimattaṃ vā ādātabbaṃ. Mahāpaccariyaṃ 『『patte vā gaṇṭhiyaṃ vā na vaṭṭatī』』ti vuttaṃ. Mahāaṭṭhakathāyaṃ pana 『『vaṭṭatiyevā』』ti vuttaṃ. Pāḷikappakaṇṇikakappādayo pana sabbattha paṭisiddhā, tasmā ṭhapetvā ekaṃ vaṭṭabinduṃ aññena kenacipi vikārena kappo na kātabbo.
以下是完整的簡體中文直譯: 350. 在第六條中 - "破裂"是指一個地區的名稱。"山名"是指城市的名稱。"藥草園"是指與之相連的地方。因為這是爲了讓動物能舒適地生活而給予的,所以稱為「動物的供養」。"集中"是指把火點燃。"附帶"是指附帶的。 352. "燈"是指點燃的燈。"光明"是指在燈、烹飪等的工作中產生光明。"如此的條件"是指燈等的條件。 354-5. "自己集中"是指在這裡爲了點燃光明而安置火焰,直到火焰沒有升起為止,在所有的行為中都犯惡作。"提起"是指將燃燒的火焰從地面提起,再放回原處的意思。這樣提起后再放下也犯惡作,而點燃后再點燃則只犯懺悔。 356. "如此的條件"是指除了燈等以外,其他以同樣的條件點燃的情況下不犯戒。在危急情況下,是指被惡劣的野獸和人類所困擾,在那裡點燃也不犯戒。其餘在此很明顯。六種起源 - 作為、非想解脫、無心、制定罪、身業、言語業、不善的心、三受。 光明學處為第六。 7. 洗浴學處解釋 364. 在第七條中 - "用粉末或泥土"是指從粉末或泥土的形成時間起,在所有的行為中都犯惡作。 366. "向對岸游泳"是指在乾燥的河流中跳入泥土做成的浴池中洗澡。在危急情況下,是指被蜜蜂等困擾而下水。其餘在此很明顯。羊毛起源 - 作為、非想解脫、無心、制定罪、身業、三受。 洗浴學處為第七。 8. 難以辨認的學處解釋 368-9. 在第八條中 - "新的"是指比丘所獲得的袈裟;在這裡是指沒有獲得的。"獲得"就是得到的。"什麼沒有獲得?"是指袈裟。"是什麼樣的?"是指新的。所以說「通過獲得新的袈裟」時,不應省略鼻音,而應說「通過獲得新的袈裟」;指的是已經獲得的新袈裟。"在中間的兩個位置"是指停留的地方。比丘是指所獲得的指示。在句子中,去掉了字母后,所獲得的應當顯示為「袈裟是六種袈裟」等。袈裟在這裡是指可以穿上或覆蓋的東西,應該理解為這個。因此沒有說「適合的後面」。"青色"是指皮革的青色。"在《大注》中說「這是青色的金屬污垢」。"藍色"是指任何藍色的顏色。"難以辨認的"是指這個指的是可接受的;而不是藍色等完全的袈裟。並且這個袈裟是塗抹后在四個角上或在三、二個或一個角上塗抹的,也應當被接受。在《大注》中說「在碗或繩索上是不允許的」。在《大註釋》中說「是允許的」。而在《巴利法典》中,所有的都是禁止的,因此除了這個之外,其他的任何形式都不應被接受。
371.Aggaḷetiādīsu etāni aggaḷādīni kappakatacīvare pacchā āropetvā kappakaraṇakiccaṃ natthi. Sesaṃ uttānameva. Eḷakalomasamuṭṭhānaṃ – kiriyākiriyaṃ, nosaññāvimokkhaṃ, acittakaṃ, paṇṇattivajjaṃ; kāyakammaṃ, ticittaṃ, tivedananti.
Dubbaṇṇakaraṇasikkhāpadaṃ aṭṭhamaṃ.
-
Vikappanasikkhāpadavaṇṇanā
-
Navame – tassa vā adinnanti cīvarasāmikassa 『『paribhuñja vā vissajjehi vā yathāpaccayaṃ vā karohī』』ti evaṃ vatvā adinnaṃ. Tassa vā avissasantoti yena vinayakammaṃ kataṃ, tassa avissāsena vā. Tena pana dinnaṃ vā tassa vissāsena vā paribhuñjantassa anāpatti. Sesamettha tiṃsakavaṇṇanāyaṃ vuttanayattā uttānamevāti. Kathinasamuṭṭhānaṃ – kāyavācato kāyavācācittato ca samuṭṭhāti, kiriyākiriyaṃ, nosaññāvimokkhaṃ, acittakaṃ, paṇṇattivajjaṃ, kāyakammaṃ, vacīkammaṃ, ticittaṃ, tivedananti.
Vikappanasikkhāpadaṃ navamaṃ.
- Cīvarāpanidhānasikkhāpadavaṇṇanā
377-81. Dasame – apanidhentīti apanetvā nidhenti. Hasāpekkhoti hasādhippāyo. Aññaṃ parikkhāranti pāḷiyā anāgataṃ pattatthavikādiṃ. Dhammiṃ kathaṃ katvāti 『『samaṇena nāma anihitaparikkhārena bhavituṃ na vaṭṭatī』』ti evaṃ dhammakathaṃ kathetvā dassāmīti nikkhipato anāpatti. Sesamettha uttānameva. Tisamuṭṭhānaṃ – kiriyaṃ, saññāvimokkhaṃ, sacittakaṃ, lokavajjaṃ, kāyakammaṃ, vacīkammaṃ, akusalacittaṃ, tivedananti.
Cīvarāpanidhānasikkhāpadaṃ dasamaṃ.
Samatto vaṇṇanākkamena surāpānavaggo chaṭṭho.
-
Sappāṇakavaggo
-
Sañciccapāṇasikkhāpadavaṇṇanā
-
Sappāṇakavaggassa paṭhamasikkhāpade – issāso hotīti gihikāle dhanuggahācariyo hoti. Jīvitā voropitāti jīvitā viyojitā.
Sikkhāpadepi voropeyyāti viyojeyya. Yasmā pana vohāramattamevetaṃ; na hettha kiñci viyojite sīsālaṅkāre sīsaṃ viya jīvitā voropite pāṇepi jīvitaṃ nāma visuṃ tiṭṭhati, aññadatthu antaradhānameva gacchati, tasmā tamatthaṃ dassetuṃ padabhājane 『『jīvitindriyaṃ upacchindatī』』tiādi vuttaṃ. Imasmiñca sikkhāpade tiracchānagatoyeva 『『pāṇo』』ti veditabbo. Taṃ khuddakampi mahantampi mārentassa āpattinānākaraṇaṃ natthi. Mahante pana upakkamamahantattā akusalamahattaṃ hoti. Pāṇe pāṇasaññīti antamaso mañcapīṭhaṃ sodhento maṅgulabījakepi pāṇasaññī nikkāruṇikatāya taṃ bhindanto apaneti, pācittiyaṃ. Tasmā evarūpesu ṭhānesu kāruññaṃ upaṭṭhapetvā appamattena vattaṃ kātabbaṃ. Sesaṃ manussaviggahe vuttanayeneva veditabbaṃ saddhiṃ samuṭṭhānādīhīti.
Sañciccapāṇasikkhāpadaṃ paṭhamaṃ.
- Sappāṇakasikkhāpadavaṇṇanā
以下是完整的簡體中文直譯: 371. 在第八條中 - 在「破裂」等等中,這些破裂等與適合的袈裟相結合后,沒有適合的製作行為。其餘在此很明顯。羊毛起源 - 作為、非想解脫、無心、制定罪、身業、三受。 難以辨認的學處為第八。 9. 思考學處解釋 374. 在第九條中 - "未得"是指對袈裟的擁有者說:「請隨意使用或放棄,按情況處理。」這樣說就是未得。"未信任"是指通過行為而產生的信任,因此未信任也可以。因此,給予的或在信任中使用的情況下不犯戒。其餘在此因三十種解釋而明顯。重重起源 - 從身心、語心而生,作為、非想解脫、有心、世俗的過失、身業、言語業、不善的心、三受。 思考學處為第九。 10. 袈裟放置學處解釋 377-81. 在第十條中 - "放置"是指放下後再放置。"笑的期待"是指笑的意圖。"其他的器具"是指在巴利中未來的器具。"談論法"是指「作為修行者是不允許不持有器具的」,通過這樣談論法而得以放置,因而不犯戒。其餘在此很明顯。三種起源 - 作為、非想解脫、有心、世俗的過失、身業、言語業、不善的心、三受。 袈裟放置學處為第十。 以解釋順序完成第六飲酒品。 7. 小動物品 1. 小動物飲食學處解釋 382. 在小動物品的第一學處中 - "嫉妒"是指在家庭中作為財富的獲得者。"生命被奪走"是指生命被剝奪。 在學處中也應被剝奪。因為這是僅僅是言辭的表現;在這裡沒有任何被剝奪的頭飾裝飾,生命被剝奪的動物也稱為生存,其他地方則消失,因此爲了說明這一點,在句子中說「剝奪生命的能力」。在這個學處中,應理解為「生命」。對於小動物來說,無論是小的還是大的,殺死它們都沒有不同的行為。對於大的動物來說,由於其體積大,因此惡作也大。對於動物的認知,至少是清理桌子,甚至是對小動物的認知,因其顏色而剝奪生命,犯懺悔。因此,在這種情況下,應保持慈悲,謹慎行事。其餘應按人身攻擊中所說的方式理解。 小動物飲食學處為第一。 2. 小動物學處解釋
- Dutiye – sappāṇakanti ye pāṇakā paribhogena maranti, tehi pāṇakehi sappāṇakaṃ, tādisañhi jānaṃ paribhuñjato payoge payoge pācittiyaṃ. Pattapūrampi avicchinditvā ekapayogena pivato ekā āpatti. Tādisena udakena sāmisaṃ pattaṃ āviñchitvā dhovatopi tādise udake uṇhayāgupattaṃ nibbāpayatopi taṃ udakaṃ hatthena vā uḷuṅkena vā gahetvā nhāyatopi payoge payoge pācittiyaṃ. Udakasoṇḍiṃ vā pokkharaṇiṃ vā pavisitvā bahinikkhamanatthāya vīciṃ uṭṭhāpayatopi. Soṇḍiṃ vā pokkharaṇiṃ vā sodhentehi tato gahitaudakaṃ udakeyeva āsiñcitabbaṃ. Samīpamhi udake asati kappiyaudakassa aṭṭha vā dasa vā ghaṭe udakasaṇṭhānakappadese āsiñcitvā tattha āsiñcitabbaṃ. 『『Pavaṭṭitvā udake patissatī』』ti uṇhapāsāṇe udakaṃ nāsiñcitabbaṃ. Kappiyaudakena pana pāsāṇaṃ nibbāpetvā āsiñcituṃ vaṭṭati. Sesamettha uttānameva.
Tisamuṭṭhānaṃ – kiriyaṃ, saññāvimokkhaṃ, sacittakaṃ, paṇṇattivajjaṃ, kāyakammaṃ,
Vacīkammaṃ, ticittaṃ, tivedananti. Ettha ca paṭaṅgapāṇakānaṃ patanaṃ ñatvāpi suddhacittatāya dīpajālane viya sappāṇakabhāvaṃ ñatvāpi udakasaññāya paribhuñjitabbato paṇṇattivajjatā veditabbāti.
Sappāṇakasikkhāpadaṃ dutiyaṃ.
-
Ukkoṭanasikkhāpadavaṇṇanā
-
Tatiyasikkhāpade – ukkoṭentīti tassa tassa bhikkhuno santikaṃ gantvā 『『akataṃ kamma』』ntiādīni vadantā uccālenti; yathāpatiṭṭhitabhāvena patiṭṭhātuṃ na denti.
393.Yathādhammanti yo yassa adhikaraṇassa vūpasamanāya dhammo vutto, teneva dhammenāti attho. Nihatādhikaraṇanti nihataṃ adhikaraṇaṃ; satthārā vuttadhammeneva vūpasamitaṃ adhikaraṇanti attho.
395.Dhammakamme dhammakammasaññīti yena kammena taṃ adhikaraṇaṃ vūpasamitaṃ, tañce dhammakammaṃ hoti, tasmiṃ dhammakamme ayampi dhammakammasaññī hutvā yadi ukkoṭeti, pācittiyaṃ āpajjatīti attho. Etena nayena sesapadānipi veditabbāni. Ayamettha saṅkhepo, vitthāro pana 『『imesaṃ catunnaṃ adhikaraṇānaṃ kati ukkoṭanā』』tiādinā nayena parivāre vutto. Aṭṭhakathāsu taṃ sabbaṃ āharitvā tassevattho vaṇṇito. Mayaṃ pana taṃ tattheva vaṇṇayissāma. Idha āharitvā vaṇṇiyamāne hi suṭṭhutaraṃ sammoho bhaveyyāti na vaṇṇayimha. Sesamettha uttānameva. Tisamuṭṭhānaṃ – kiriyaṃ, saññāvimokkhaṃ, sacittakaṃ, lokavajjaṃ, kāyakammaṃ, vacīkammaṃ, akusalacittaṃ, dukkhavedananti.
Ukkoṭanasikkhāpadaṃ tatiyaṃ.
- Duṭṭhullasikkhāpadavaṇṇanā
以下是完整的簡體中文直譯: 387. 在第二條中 - "小動物"是指那些因消費而死亡的動物,因這些動物而稱為小動物,因此在這樣的情況下,使用這些動物時每次行為都犯懺悔。即使是從一個容器中不間斷地飲用,也犯一次罪。用這樣的水洗滌食物,如果用水洗滌,水溫過高或水溫過低,拿著水用手或用器具洗澡,每次行為都犯懺悔。進入水池或池塘,爲了從中出來而提升水波。水池或池塘在清洗時,取出的水必須用水灑在身上。如果在附近的水中沒有適合的水,則在八或十個水壺中,適合的水應灑在適合的地方。"水被放置後會被接受"是指在熱石上不應灑水。但用適合的水來清洗石頭是允許的。其餘在此很明顯。 三種起源 - 作為、非想解脫、無心、制定罪、身業、言語業、不善的心、三受。這裡也應注意到,儘管知道蜻蜓等小動物的下落,但由於其清凈的心態,像點燃燈一樣應當被理解為小動物的狀態,因此應當理解為水的認知和使用的適當性。 小動物學處為第二。 3. 推擠學處解釋 392. 在第三學處中 - "推擠"是指比丘到某個地方后,說著「未做的事情」等等,進行推擠;由於不允許保持原位,不給予支援。 393. "如法"是指爲了某個事項的平息而提到的法,因此通過這樣的法進行平息。 395. "法的行為"是指通過某種行為使該事項得到平息,這種行為就是法的行為,在這種法的行為中,如果進行推擠,則犯懺悔。以此類推,其他的條款也應如此理解。這是這裡的概要,詳細的解釋則在「這四個事項中有多少次推擠」之類的內容中提到。在註釋中,所有的內容都已被引述,並且其含義已被解釋。我們將在那裡進行詳細解釋。在這裡引述並解釋時,若理解錯誤則會產生更大的混亂,因此不再進行解釋。其餘在此很明顯。 三種起源 - 作為、非想解脫、無心、世俗的過失、身業、言語業、不善的心、苦受。 推擠學處為第三。 4. 惡劣行為學處解釋
- Catutthe – duṭṭhullā nāma āpattīti ettha cattāri pārājikāni atthuddhāravasena dassitāni, saṅghādisesāpatti pana adhippetā, taṃ chādentassa pācittiyaṃ. Dhuraṃ nikkhittamatteti dhure nikkhittamatte. Sacepi dhuraṃ nikkhipitvā pacchā āroceti, na rakkhati; dhuraṃ nikkhittamatteyeva pācittiyanti vuttaṃ hoti. Sace pana evaṃ dhuraṃ nikkhipitvā paṭicchādanatthameva aññassa āroceti, sopi aññassāti etenupāyena samaṇasatampi samaṇasahassampi āpattiṃ āpajjatiyeva tāva, yāva koṭi na chijjati. Kadā pana koṭi chijjatīti? Mahāsumatthero tāva vadati – 『『āpattiṃ āpanno ekassa āroceti, so paṭinivattitvā tasseva āroceti; evaṃ koṭi chijjatī』』ti. Mahāpadumatthero panāha – 『『ayañhi vatthupuggaloyeva. Āpattiṃ āpanno pana ekassa bhikkhuno āroceti, ayaṃ aññassa āroceti, so paṭinivattitvā yenassa ārocitaṃ, tasseva āroceti; evaṃ tatiyena puggalena dutiyassa ārocite koṭi chinnā hotī』』ti.
400.Aduṭṭhullaṃ āpattinti avasese pañcāpattikkhandhe. Anupasampannassa duṭṭhullaṃ vā aduṭṭhullaṃ vā ajjhācāranti ettha anupasampannassa sukkavissaṭṭhi ca kāyasaṃsaggo cāti ayaṃ duṭṭhullaajjhācāro nāma. Sesamettha uttānamevāti. Dhuranikkhepasamuṭṭhānaṃ – kāyavācācittato samuṭṭhāti, akiriyaṃ, saññāvimokkhaṃ, sacittakaṃ, lokavajjaṃ, kāyakammaṃ, vacīkammaṃ, akusalacittaṃ , dukkhavedananti.
Duṭṭhullasikkhāpadaṃ catutthaṃ.
-
Ūnavīsativassasikkhāpadavaṇṇanā
-
Pañcamasikkhāpade – aṅguliyo dukkhā bhavissantīti akkharāni likhantassa aṅguliyo dukkhā bhavissantīti cintesuṃ. Urassa dukkhoti gaṇanaṃ sikkhantena bahuṃ cintetabbaṃ hoti, tenassa uro dukkho bhavissatīti maññiṃsu. Akkhīni dukkhā bhavissantīti rūpasuttaṃ sikkhantena kahāpaṇā parivattetvā parivattetvā passitabbā honti, tenassa akkhīni dukkhāni bhavissantīti maññiṃsu. Ḍaṃsādīsu ḍaṃsāti piṅgalamakkhikāyo. Dukkhānanti dukkhamānaṃ. Tibbānanti bahalānaṃ. Kharānanti tikhiṇānaṃ. Kaṭukānanti pharusānaṃ; amanāpatāya vā kaṭukarasasadisānaṃ. Asātānanti amadhurānaṃ. Pāṇaharānanti jīvitaharānaṃ.
以下是完整的簡體中文直譯: 399. 在第四條中 - "惡劣行為"是指在這裡通過含義的提取顯示了四種波羅夷,但主要指的是僧殘罪,隱藏這種罪則犯懺悔。"剛剛放下責任"是指剛剛放下責任的時候。即使放下責任后再告知,也不能免除;剛剛放下責任就犯懺悔。但是,如果這樣放下責任后爲了隱藏而告知他人,那個人又告知他人,以此方式即使告知一百個或一千個修行者,也都犯戒,直到最後一個。什麼時候到最後一個呢?大善思長老說:"犯戒者告知一個人,那個人轉回來告知他;這樣就到最後一個了。"但大蓮花長老說:"這只是案例中的人。犯戒者告知一個比丘,這個比丘告知另一個,那個人轉回來告知最初告知他的人;這樣第三個人告知第二個人時就到最後一個了。" 400. "非惡劣行為"是指其餘五種罪。"未受具足戒者的惡劣或非惡劣行為"在這裡,未受具足戒者的遺精和身體接觸,這就是所謂的惡劣行為。其餘在此很明顯。放下責任起源 - 從身語意而生,不作為,非想解脫,有心,世俗的過失,身業,語業,不善心,苦受。 惡劣行為學處為第四。 5. 未滿二十歲學處解釋 402. 在第五學處中 - "手指會痛"是指他們認為寫字時手指會痛。"胸部會痛"是指學習計算時需要思考很多,因此他們認為胸部會痛。"眼睛會痛"是指學習形相時需要反覆觀看錢幣,因此他們認為眼睛會痛。在蚊蟲等中,"蚊蟲"是指黃色蒼蠅。"痛苦的"是指痛苦的。"劇烈的"是指強烈的。"猛烈的"是指尖銳的。"刺痛的"是指粗糙的;或者像辛辣味一樣不愉快的。"不悅的"是指不甜美的。"奪命的"是指奪取生命的。
404.Sīmaṃ sammannatīti navaṃ sīmaṃ bandhati. Kurundiyaṃ pana udakukkhepaparicchindanepi dukkaṭaṃ vuttaṃ. Paripuṇṇavīsativassoti paṭisandhiggahaṇato paṭṭhāya paripuṇṇavīsativasso; gabbhavīsopi hi paripuṇṇavīsativassotveva saṅkhye gacchati. Yathāha –
『『Tena kho pana samayena āyasmā kumārakassapo gabbhavīso upasampanno hoti. Atha kho āyasmato kumārakassapassa etadahosi – 『bhagavatā paññattaṃ, na ūnavīsativasso puggalo upasampādetabboti. Ahañcamhi gabbhavīso upasampanno. Upasampanno nukhomhi, nanu kho upasampanno』ti. Bhagavato etamatthaṃ ārocesuṃ. Yaṃ bhikkhave mātukucchimhi paṭhamaṃ cittaṃ uppannaṃ, paṭhamaṃ viññāṇaṃ pātubhūtaṃ tadupādāya sāvassa jāti. Anujānāmi, bhikkhave, gabbhavīsaṃ upasampādetu』』nti (mahāva. 124).
Tattha yo dvādasamāse mātukucchismiṃ vasitvā mahāpavāraṇāya jāto, so tato paṭṭhāya yāva ekūnavīsatime vasse mahāpavāraṇā, taṃ atikkamitvā pāṭipade upasampādetabbo. Etenupāyena hāyanavaḍḍhanaṃ veditabbaṃ.
Porāṇakattherā pana ekūnavīsativassaṃ sāmaṇeraṃ nikkhamanīyapuṇṇamāsiṃ atikkamma pāṭipadadivase upasampādenti, taṃ kasmāti? Vuccate – ekasmiṃ vasse cha cātuddasikauposathā honti. Iti vīsatiyā vassesu cattāro māsā parihāyanti. Rājāno tatiye tatiye vasse vassaṃ ukkaḍḍhanti. Iti aṭṭhārasasu vassesu cha māsā vaḍḍhanti, tato uposathavasena parihīne cattāro māse apanetvā dve māsā avasesā honti, te dve māse gahetvā vīsativassāni paripuṇṇāni hontīti nikkaṅkhā hutvā nikkhamanīyapuṇṇamāsiṃ atikkamma pāṭipade upasampādenti. Ettha pana yo pavāretvā vīsativasso bhavissati, taṃ sandhāya 『『ekūnavīsativassa』』nti vuttaṃ. Tasmā yo mātukucchismiṃ dvādasamāse vasi, so ekavīsativasso hoti. Yo sattamāse vasi, so sattamāsādhikavīsativasso. Chamāsajāto pana na jīvati.
406.Anāpatti ūnavīsativassaṃ paripuṇṇavīsativassasaññīti ettha kiñcāpi upasampādentassa anāpatti, puggalo pana anupasampannova hoti. Sace pana so dasavassaccayena aññaṃ upasampādeti, tañce muñcitvā gaṇo pūrati, sūpasampanno. Sopi ca yāva na jānāti, tāvassa neva saggantarāyo na mokkhantarāyo, ñatvā pana puna upasampajjitabbaṃ. Sesaṃ uttānameva.
Tisamuṭṭhānaṃ – kiriyaṃ, saññāvimokkhaṃ, sacittakaṃ, paṇṇattivajjaṃ, kāyakammaṃ,
Vacīkammaṃ, ticittaṃ, tivedananti.
Ūnavīsativassasikkhāpadaṃ pañcamaṃ.
-
Theyyasatthasikkhāpadavaṇṇanā
-
Chaṭṭhe – paṭiyālokanti sūriyālokassa paṭimukhaṃ; pacchimadisanti attho. Kammiyāti suṅkaṭṭhāne kammikā.
409.Rājānaṃ vā theyyaṃ gacchantīti rājānaṃ vā thenetvā vañcetvā rañño santakaṃ kiñci gahetvā idāni na tassa dassāmāti gacchanti.
411.Visaṅketenāti kālavisaṅketena divasavisaṅketena ca gacchato anāpatti. Maggavisaṅketena pana aṭavivisaṅketena vā āpattiyeva. Sesamettha bhikkhunivagge vuttanayattā uttānatthameva. Theyyasatthasamuṭṭhānaṃ – kāyacittato kāyavācācittato ca samuṭṭhāti, kiriyaṃ, saññāvimokkhaṃ, sacittakaṃ, paṇṇattivajjaṃ, kāyakammaṃ, vacīkammaṃ, ticittaṃ, tivedananti.
Theyyasatthasikkhāpadaṃ chaṭṭhaṃ.
- Saṃvidhānasikkhāpadavaṇṇanā
以下是完整的簡體中文直譯: 404. "確定界限"是指劃定新的界限。但在《古蘭迪》中說,即使是確定灑水的範圍也犯惡作。"滿二十歲"是指從受胎開始算起滿二十歲;即使是胎兒二十歲也被算作滿二十歲。如說: "那時,尊者童子迦葉在胎中二十歲時受具足戒。然後尊者童子迦葉想:'世尊制定不得為未滿二十歲的人授具足戒。我是在胎中二十歲時受具足戒的。我是否已受具足戒,還是未受具足戒呢?'他們把這件事告訴了世尊。'比丘們,從母胎中第一個心識生起、第一個意識出現的時候開始,就算是他的出生。比丘們,我允許為胎中二十歲的人授具足戒。'" 在這裡,如果有人在母胎中住了十二個月后在大自恣日出生,從那時起到第十九年的大自恣日,超過那天后的第二天可以受具足戒。以此類推應理解增減。 但古代長老們在十九歲的沙彌過了出家滿月后的
- Sattame – padhūpento nisīdīti pajjhāyanto attānaṃyeva paribhāsanto nisīdi. Nāyyo so bhikkhu maṃ nippātesīti ayyo ayaṃ bhikkhu maṃ na nikkhāmesi; na maṃ gahetvā agamāsīti attho. Sesamettha bhikkhuniyā saddhiṃ saṃvidhānasikkhāpade vuttanayeneva veditabbaṃ saddhiṃ samuṭṭhānādīhīti.
Saṃvidhānasikkhāpadaṃ sattamaṃ.
-
Ariṭṭhasikkhāpadavaṇṇanā
-
Aṭṭhame – gaddhe bādhayiṃsūti gaddhabādhino; gaddhabādhino pubbapurisā assāti gaddhabādhipubbo, tassa gaddhabādhipubbassa gijjhaghātakakulappasutassāti attho.
Saggamokkhānaṃ antarāyaṃ karontīti antarāyikā. Te kammakilesavipākaupavādaāṇāvītikkamavasena pañcavidhā. Tattha pañcānantariyakammā kammantarāyikā nāma. Tathā bhikkhunīdūsakakammaṃ, taṃ pana mokkhasseva antarāyaṃ karoti, na saggassa. Niyatamicchādiṭṭhidhammā kilesantarāyikā nāma. Paṇḍakatiracchānagataubhatobyañjanakānaṃ paṭisandhidhammā vipākantarāyikā nāma. Ariyūpavādā upavādantarāyikā nāma, te pana yāva ariye na khamāpenti tāvadeva, na tato paraṃ. Sañcicca āpannā āpattiyo āṇāvītikkamantarāyikā nāma, tāpi yāva bhikkhubhāvaṃ vā paṭijānāti, na vuṭṭhāti vā na deseti vā tāvadeva, na tato paraṃ.
Tatrāyaṃ bhikkhu bahussuto dhammakathiko sesantarāyike jānāti, vinaye pana akovidattā paṇṇattivītikkamantarāyike na jānāti, tasmā rahogato evaṃ cintesi – 『『ime āgārikā pañca kāmaguṇe paribhuñjantā sotāpannāpi sakadāgāminopi anāgāminopi honti, bhikkhūpi manāpikāni cakkhuviññeyyāni rūpāni passanti…pe… kāyaviññeyye phoṭṭhabbe phusanti, mudukāni attharaṇapāvuraṇādīni paribhuñjanti, etaṃ sabbaṃ vaṭṭati. Kasmā itthirūpā…pe… itthiphoṭṭhabbā eva na vaṭṭanti, etepi vaṭṭantī』』ti. Evaṃ rasena rasaṃ saṃsanditvā sacchandarāgaparibhogañca nicchandarāgaparibhogañca ekaṃ katvā thūlavākehi saddhiṃ atisukhumasuttaṃ ghaṭento viya sāsapena saddhiṃ sineruṃ upasaṃharanto viya pāpakaṃ diṭṭhigataṃ uppādetvā 『『kiṃ bhagavatā mahāsamuddaṃ bandhantena viya mahatā ussāhena paṭhamapārājikaṃ paññattaṃ, natthi ettha doso』』ti sabbaññutaññāṇena saddhiṃ paṭivirujjhanto bhabbapuggalānaṃ āsaṃ chindanto jinassa āṇācakke pahāramadāsi. Tenāha – 『『tathāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmī』』tiādi.
Aṭṭhikaṅkalūpamātiādimhi aṭṭhikaṅkalūpamā appassādaṭṭhena. Maṃsapesūpamā bahusādhāraṇaṭṭhena. Tiṇukkūpamā anudahanaṭṭhena. Aṅgārakāsūpamā mahābhitāpanaṭṭhena. Supinakūpamā ittarapaccupaṭṭhānaṭṭhena. Yācitakūpamā tāvakālikaṭṭhena. Rukkhaphalūpamā sabbaṅgapaccaṅgapalibhañjanaṭṭhena. Asisūnūpamā adhikuṭṭanaṭṭhena. Sattisūlūpamā vinivijjhanaṭṭhena. Sappasirūpamā sāsaṅkasappaṭibhayaṭṭhenāti ayamettha saṅkhepo. Vitthāro pana papañcasūdaniyaṃ majjhimaṭṭhakathāyaṃ (ma. ni. 1.234 ādayo; 2.42 ādayo) gahetabbo. Evaṃ byākhoti evaṃ viya kho. Sesamettha pubbe vuttanayattā uttānameva.
Samanubhāsanasamuṭṭhānaṃ – kāyavācācittato samuṭṭhāti, akiriyaṃ, saññāvimokkhaṃ, sacittakaṃ, lokavajjaṃ, kāyakammaṃ, vacīkammaṃ, akusalacittaṃ, dukkhavedananti.
Ariṭṭhasikkhāpadaṃ aṭṭhamaṃ.
- Ukkhittasambhogasikkhāpadavaṇṇanā
424-
以下是完整的簡體中文直譯: 412. 在第七條中 - "坐著抱怨"是指坐著沉思,責備自己。"尊者比丘沒有帶我走"是指這位尊者比丘沒有讓我離開;沒有帶我一起走的意思。其餘在此應按與比丘尼共謀學處中所說的方式理解,包括起源等。 共謀學處為第七。 8. 阿利吒學處解釋 417. 在第八條中 - "受禿鷲困擾"是指受禿鷲困擾的;受禿鷲困擾的先祖是受禿鷲困擾的先祖,意思是出身于殺禿鷲家族的受禿鷲困擾的先祖。 "妨礙天界和解脫"是指障礙。它們分為五種:業、煩惱、果報、誹謗和違犯戒律。其中,五無間業稱為業障。同樣,污染比丘尼的行為也是,但它只妨礙解脫,不妨礙天界。固執的邪見稱為煩惱障。黃門、畜生、兩性人的結生法稱為果報障。誹謗聖者稱為誹謗障,但只有在未向聖者懺悔之前才是,之後就不是了。故意犯的戒稱為違犯戒律障,但只有在承認比丘身份或未出罪或未懺悔之前才是,之後就不是了。 在這裡,這位比丘博學多聞,善於說法,知道其他的障礙,但因不精通戒律而不知道違犯制定戒的障礙,所以獨自思考:"這些在家人享受五種欲樂,也能成為須陀洹、斯陀含、阿那含,比丘也看見悅意的色、聽見悅意的聲、嗅到悅意的香、嚐到悅意的味、觸到悅意的觸,使用柔軟的坐具和被褥,這一切都是允許的。為什麼只有女人的色、聲、香、味、觸不允許呢?這些也應該允許。"這樣他把有貪慾的享受和無貪慾的享受等同起來,就像把粗麻線和極細的線編在一起,或者把芥子和須彌山相提並論,產生了邪見,認為"世尊為什麼要像堵住大海一樣費盡心思制定第一波羅夷戒呢?這裡沒有過錯。"他與一切智智相違背,切斷了有能力的人的希望,對勝者的教法給予打擊。因此說:"我如是理解世尊所說的法"等。 在"骨架喻"等中,骨架喻是指少味。肉塊喻是指多人共有。火把喻是指燃燒。火坑喻是指大熱惱。夢境喻是指短暫出現。借物喻是指暫時擁有。樹果喻是指摧毀全身。屠刀喻是指砍斷。劍矛喻是指刺穿。蛇頭喻是指危險可怕。這是這裡的概要。詳細解釋應參考《中部註釋》。"如是解釋"是指如此解釋。其餘在此因前面已說而明顯。 勸誡起源 - 從身語意而生,不作為,非想解脫,有心,世俗的過失,身業,語業,不善心,苦受。 阿利吒學處為第八。 9. 被擯除者共食學處解釋 424-
- Navame – akaṭānudhammenāti anudhammo vuccati āpattiyā adassane vā appaṭikamme vā pāpikāya diṭṭhiyā appaṭinissagge vā dhammena vinayena satthusāsanena ukkhittakassa anulomavattaṃ disvā katā osāraṇā; so osāraṇasaṅkhāto anudhammo yassa na kato, ayaṃ akaṭānudhammo nāma, tādisena saddhinti attho. Tenevassa padabhājane 『『akaṭānudhammo nāma ukkhitto anosārito』』ti vuttaṃ.
Deti vā paṭiggaṇhāti vāti ekapayogena bahumpi dadato vā gaṇhato vā ekaṃ pācittiyaṃ. Vicchinditvā vicchinditvā dentassa ca gaṇhantassa ca payogagaṇanāya pācittiyāni . Sesamettha uttānameva. Tisamuṭṭhānaṃ – kiriyaṃ, saññāvimokkhaṃ, sacittakaṃ, paṇṇattivajjaṃ, kāyakammaṃ, vacīkammaṃ, ticittaṃ, tivedananti.
Ukkhittasambhogasikkhāpadaṃ navamaṃ.
-
Kaṇṭakasikkhāpadavaṇṇanā
-
Dasame – diṭṭhigataṃ uppannanti ariṭṭhassa viya etassāpi ayoniso ummujjantassa uppannaṃ. Nāsetūti ettha tividhā nāsanā – saṃvāsanāsanā, liṅganāsanā, daṇḍakammanāsanāti. Tattha āpattiyā adassanādīsu ukkhepanā saṃvāsanāsanā nāma. 『『Dūsako nāsetabbo (pārā. 66) mettiyaṃ bhikkhuniṃ nāsethā』』ti (pārā. 384) ayaṃ liṅganāsanā nāma. 『『Ajjatagge te āvuso samaṇuddesa na ceva so bhagavā satthā apadisitabbo』』ti ayaṃ daṇḍakammanāsanā nāma. Ayaṃ idha adhippetā. Tenāha – 『『evañca pana bhikkhave nāsetabbo…pe… vinassā』』ti. Tattha carāti gaccha. Pireti para amāmaka. Vinassāti nassa; yattha te na passāma, tattha gacchāti.
429.Upalāpeyyāti saṅgaṇheyya. Upaṭṭhāpeyyāti tena attano upaṭṭhānaṃ kārāpeyya. Sesaṃ ariṭṭhasikkhāpade vuttanayeneva veditabbaṃ saddhiṃ samuṭṭhānādīhīti.
Kaṇṭakasikkhāpadaṃ dasamaṃ.
Samatto vaṇṇanākkamena sappāṇakavaggo sattamo.
-
Sahadhammikavaggo
-
Sahadhammikasikkhāpadavaṇṇanā
-
Sahadhammikavaggassa paṭhamasikkhāpade – etasmiṃ sikkhāpadeti etasmiṃ sikkhāpade yaṃ vuttaṃ, taṃ na tāva sikkhissāmi. Āpatti pācittiyassāti ettha pana vācāya vācāya āpatti veditabbā. Sikkhamānena bhikkhave bhikkhunāti ovādaṃ sirasā sampaṭicchitvā sikkhitukāmeneva hutvā ājānitabbañceva pucchitabbañca upaparikkhitabbañca. Sesamettha dubbacasikkhāpade vuttanayeneva padatthato veditabbaṃ. Vinicchayato uttānameva.
Tisamuṭṭhānaṃ – kiriyaṃ, saññāvimokkhaṃ, sacittakaṃ, lokavajjaṃ, kāyakammaṃ, vacīkammaṃ, akusalacittaṃ, dukkhavedananti.
Sahadhammikasikkhāpadaṃ paṭhamaṃ.
- Vilekhanasikkhāpadavaṇṇanā
以下是完整的簡體中文直譯: 425. 在第九條中 - "未依法"是指依法是指對於因不見罪、不懺悔罪或不捨惡見而被擯除者,依法、依律、依師教看到他的隨順行為后所作的復歸;這種復歸稱為依法,未經如此復歸的人稱為未依法,與這樣的人一起的意思。因此在詞義解釋中說:"未依法是指被擯除而未復歸。" "給予或接受"是指一次行為中給予或接受多次也只犯一次懺悔。如果分開給予或接受,則按行為次數計算懺悔罪。其餘在此很明顯。三種起源 - 作為、非想解脫、有心、制定罪、身業、語業、三心、三受。 被擯除者共食學處為第九。 10. 刺學處解釋 428. 在第十條中 - "生起邪見"是指像阿利吒一樣,這個人也因不如理作意而生起。"驅逐"在這裡有三種驅逐:共住驅逐、形相驅逐、懲罰驅逐。其中,因不見罪等而作出的舉罪稱為共住驅逐。"應驅逐污染者""應驅逐彌提亞比丘尼"這是形相驅逐。"從今以後,朋友沙彌,你不應再稱那位世尊為導師"這是懲罰驅逐。這裡指的是這種。因此說:"諸比丘,應如是驅逐...消失。"其中,"走"是指離開。"朋友"是指他人、非親近者。"消失"是指消失;去我們看不到你的地方。 429. "安慰"是指接納。"侍奉"是指讓他為自己服務。其餘應按阿利吒學處所說的方式理解,包括起源等。 刺學處為第十。 以解釋順序完成第七小動物品。 8. 同法品 1. 同法學處解釋 434. 在同法品的第一學處中 - "在這個學處"是指在這個學處中所說的,我暫時不學。"犯懺悔"在這裡應理解為每說一次就犯一次。"諸比丘,正在學習的比丘"是指恭敬地接受教誡,以想要學習的態度去了解、詢問、考察。其餘在此應按難勸學處所說的方式從詞義上理解。從判定上很明顯。 三種起源 - 作為、非想解脫、有心、世俗罪、身業、語業、不善心、苦受。 同法學處為第一。 2. 誹謗學處解釋
- Dutiye – vinayakathaṃ kathetīti vinayakathā nāma kappiyākappiyaāpattānāpattisaṃvarapahānapaṭisaṃyuttakathā, taṃ katheti. Vinayassa vaṇṇaṃ bhāsatīti vinayassa vaṇṇo nāma pañcannampi sattannampi āpattikkhandhānaṃ vasena mātikaṃ nikkhipitvā padabhājanena vaṇṇanā, taṃ bhāsati. Vinayapariyattiyā vaṇṇaṃ bhāsatīti vinayaṃ pariyāpuṇantānaṃ vinayapariyattimūlakaṃ vaṇṇaṃ guṇaṃ ānisaṃsaṃ bhāsati. Vinayadharo hi vinayapariyattimūlake pañcānisaṃse chānisaṃse sattānisaṃse aṭṭhānisaṃse navānisaṃse dasānisaṃse ekādasānisaṃse ca labhati te sabbe bhāsatīti attho. Katame pañcānisaṃse labhatīti? Attano sīlakkhandhasuguttiādike . Vuttañhetaṃ –
『『Pañcime, bhikkhave, ānisaṃsā vinayadhare puggale – attano sīlakkhandho sugutto hoti surakkhito, kukkuccapakatānaṃ paṭisaraṇaṃ hoti, visārado saṅghamajjhe voharati, paccatthike sahadhammena suniggahitaṃ niggaṇhāti, saddhammaṭṭhitiyā paṭipanno hotī』』ti (pari. 325).
Kathamassa attano sīlakkhandho sugutto hoti surakkhito? Idhekacco bhikkhu āpattiṃ āpajjanto chahākārehi āpajjati – alajjitā, aññāṇatā, kukkuccapakatatā, akappiye kappiyasaññitā, kappiye akappiyasaññitā, satisammosāti.
Kathaṃ alajjitāya āpattiṃ āpajjati? Akappiyabhāvaṃ jānantoyeva madditvā vītikkamaṃ karoti. Vuttampi cetaṃ –
『『Sañcicca āpattiṃ āpajjati, āpattiṃ parigūhati;
Agatigamanañca gacchati, ediso vuccati alajjipuggalo』』ti. (pari. 359);
Kathaṃ aññāṇatāya āpajjati? Aññāṇapuggalo hi mando momūho kattabbākattabbaṃ ajānanto akattabbaṃ karoti, kattabbaṃ virādheti; evaṃ aññāṇatāya āpajjati.
Kathaṃ kukkuccapakatatāya āpajjati? Kappiyākappiyaṃ nissāya kukkucce uppanne vinayadharaṃ pucchitvā kappiyañce kattabbaṃ siyā, akappiyañce na kattabbaṃ, ayaṃ pana 『『vaṭṭatī』』ti madditvā vītikkamatiyeva; evaṃ kukkuccapakatatāya āpajjati.
Kathaṃ akappiye kappiyasaññitāya āpajjati? Acchamaṃsaṃ sūkaramaṃsanti khādati, dīpimaṃsaṃ migamaṃsanti khādati, akappiyabhojanaṃ kappiyabhojananti bhuñjati, vikāle kālasaññāya bhuñjati, akappiyapānakaṃ kappiyapānakanti pivati; evaṃ akappiye kappiyasaññitāya āpajjati.
Kathaṃ kappiye akappiyasaññitāya āpajjati? Sūkaramaṃsaṃ acchamaṃsanti khādati, migamaṃsaṃ dīpimaṃsanti khādati, kappiyabhojanaṃ akappiyabhojananti bhuñjati, kāle vikālasaññāya bhuñjati, kappiyapānakaṃ akappiyapānakanti pivati; evaṃ kappiye akappiyasaññitāya āpajjati.
Kathaṃ satisammosāya āpajjati? Sahaseyyacīvaravippavāsabhesajjacīvarakālātikkamanapaccayā āpattiñca satisammosāya āpajjati; evamidhekacco bhikkhu imehi chahākārehi āpattiṃ āpajjati.
Vinayadharo pana imehi chahākārehi āpattiṃ nāpajjati. Kathaṃ lajjitāya nāpajjati? So hi 『『passatha bho, ayaṃ kappiyākappiyaṃ jānantoyeva paṇṇattivītikkamaṃ karotī』』ti imaṃ parūpavādaṃ rakkhantopi nāpajjati; evaṃ lajjitāya nāpajjati. Sahasā āpannampi desanāgāminiṃ desetvā vuṭṭhānagāminiyā vuṭṭhahitvā suddhante patiṭṭhāti. Tato –
『『Sañcicca āpattiṃ na āpajjati, āpattiṃ na parigūhati;
Agatigamanañca na gacchati, ediso vuccati lajjipuggalo』』ti. (pari. 359)
Imasmiṃ lajjibhāve patiṭṭhitova hoti.
以下是完整的簡體中文直譯: 438. 在第二條中 - "講述律法"是指講述律法的內容,包括可犯與不可犯的罪、懺悔、約束、放棄以及相關的教導。講述律法的內容是指通過五類或七類罪的分類,結合定義進行講解。講述律法的內容是指通過律法的範圍來講述律法的優點和利益。因為持守律法的人通過律法的範圍獲得五種利益、七種利益、八種利益、九種利益、十種利益和十一種利益,這些都是所講述的內容。那麼,哪些是五種利益呢?是指自身的戒律、安穩等。正如所說: "這五種利益,比丘們,是持守律法的人所獲得的——自身的戒律安穩如故,得到良好的保護,能夠在僧團中和諧相處,能夠妥善處理對立者的事宜,能夠在正法的堅持中前行。"(《律典》325) 那麼,如何能使自身的戒律安穩如故呢?有的比丘在犯戒時以六種方式犯戒——不害羞、不明瞭、心中疑慮、對可犯與不可犯的認識混淆、對不可犯與可犯的認識混淆、心中迷失。 如何因不害羞而犯戒?明知不可犯而故意犯戒。正如所說: "他收拾好后犯戒,保留了戒律; 而且不去不當的地方,這種人稱為不害羞的人。"(《律典》359) 如何因無知而犯戒?無知的人確實愚笨、糊塗,不知應做與不應做的事情,反而做了不應做的事;這樣便因無知而犯戒。 如何因心中疑慮而犯戒?在可犯與不可犯的事情上,因心中疑慮而向持守律法的人詢問,認為可犯的可以做,不可犯的不能做,但他卻以"可以"的心態去犯戒;因此便因心中疑慮而犯戒。 如何因不可犯的可犯的認識而犯戒?他吃豬肉、吃狗肉、吃不可犯的食物認為是可犯的食物,在不適當的時間吃東西,喝不可犯的飲料認為是可犯的飲料;因此便因不可犯的可犯的認識而犯戒。 如何因可犯的不可犯的認識而犯戒?他吃豬肉認為是不可犯的,吃狗肉認為是不可犯的,吃可犯的食物認為是不可犯的,在適當的時間吃東西,喝可犯的飲料認為是不可犯的飲料;因此便因可犯的不可犯的認識而犯戒。 如何因心中迷失而犯戒?因意外的衣物、藥物、食物等原因而犯戒;這樣有的比丘便以這六種方式犯戒。 而持守律法的人則不會因這六種方式而犯戒。如何因害羞而不犯戒?他會說:「你們看,這些可犯與不可犯的事情我明知而不去犯戒";因此便因害羞而不犯戒。即使偶然犯戒,也能在教法的引導下站起來,迴歸正道。因此說: "他收拾好后不犯戒,保留了戒律; 而且不去不當的地方,這種人稱為害羞的人。"(《律典》359) 在這種害羞的狀態中他始終保持著。
Kathaṃ ñāṇatāya nāpajjati? So hi kappiyākappiyaṃ jānāti, tasmā kappiyameva karoti, akappiyaṃ na karoti; evaṃ ñāṇatāya nāpajjati.
Kathaṃ akukkuccapakatatāya nāpajjati? So hi kappiyākappiyaṃ nissāya kukkucce uppanne vatthuṃ oloketvā mātikaṃ padabhājanaṃ antarāpattiṃ āpattiṃ anāpattiñca oloketvā kappiyañce hoti karoti, akappiyañce na karoti; evaṃ akukkuccapakatatāya nāpajjati.
Kathaṃ akappiyādisaññitāya nāpajjati? So hi kappiyākappiyaṃ jānāti, tasmā akappiye kappiyasaññī na hoti, kappiye akappiyasaññī na hoti; suppatiṭṭhitā cassa sati hoti, adhiṭṭhātabbaṃ adhiṭṭheti, vikappetabbaṃ vikappeti. Iti imehi chahākārehi āpattiṃ nāpajjati. Āpattiṃ anāpajjanto akhaṇḍasīlo hoti parisuddhasīlo; evamassa attano sīlakkhandho sugutto hoti surakkhito.
Kathaṃ kukkuccapakatānaṃ paṭisaraṇaṃ hoti? Tiroraṭṭhesu tirojanapadesu ca uppannakukkuccā bhikkhū 『『asukasmiṃ kira vihāre vinayadharo vasatī』』ti dūratopi tassa santikaṃ āgantvā kukkuccaṃ pucchanti, so tehi katassa kammassa vatthuṃ oloketvā āpattānāpattigarukalahukādibhedaṃ sallakkhetvā desanāgāminiṃ desāpetvā vuṭṭhānagāminiyā vuṭṭhāpetvā suddhante patiṭṭhāpeti; evaṃ kukkuccapakatānaṃ paṭisaraṇaṃ hoti.
Visārado saṅghamajjhe voharatīti avinayadharassa hi saṅghamajjhe kathentassa bhayaṃ sārajjaṃ okkamati, vinayadharassa taṃ na hoti. Kasmā? 『『Evaṃ kathentassa doso hoti; evaṃ na doso』』ti ñatvā kathanato.
Paccatthike sahadhammena suniggahitaṃ niggaṇhātīti ettha dvidhā paccatthikā nāma – attapaccatthikā ca sāsanapaccatthikā ca. Tattha mettiyabhummajakā ca bhikkhū vaḍḍho ca licchavī amūlakena antimavatthunā codesuṃ, ime attapaccatthikā nāma. Ye vā panaññepi dussīlā pāpadhammā, sabbe te attapaccatthikā. Viparītadassanā pana ariṭṭhabhikkhukaṇṭakasāmaṇeravesālikavajjiputtakā parūpahāraaññāṇakaṅkhāparavitaraṇādivādā mahāsaṅghikādayo ca abuddhasāsanaṃ 『『buddhasāsana』』nti vatvā katapaggahā sāsanapaccatthikā nāma. Te sabbepi sahadhammena sakāraṇena vacanena yathā taṃ asaddhammaṃ patiṭṭhāpetuṃ na sakkonti, evaṃ suniggahitaṃ katvā niggaṇhāti.
Saddhammaṭṭhitiyāpaṭipanno hotīti ettha pana tividho saddhammo pariyattipaṭipattiadhigamavasena. Tattha tepiṭakaṃ buddhavacanaṃ pariyattisaddhammo nāma. Terasa dhutaṅgaguṇā cuddasa khandhakavattāni dveasīti mahāvattānīti ayaṃ paṭipattisaddhammo nāma. Cattāro maggā ca phalāni cāti ayaṃ adhigamasaddhammo nāma.
Tattha keci therā 『『yo vo, ānanda, mayā dhammo ca vinayo ca desito paññatto, so vo mamaccayena satthā』』ti (dī. ni. 2.216) iminā suttena 『『sāsanassa pariyatti mūla』』nti vadanti. Keci therā 『『ime ca subhadda bhikkhū sammā vihareyyuṃ, asuñño loko arahantehi assā』』ti (dī. ni.
以下是完整的簡體中文直譯: 如何因明瞭而不犯戒?他知道可犯與不可犯的事情,因此只做可犯的事,不做不可犯的事;這樣便因明瞭而不犯戒。 如何因不疑慮而不犯戒?當對可犯與不可犯的事情產生疑慮時,他會觀察事物,檢視戒律的綱要、解釋、中間的罪、罪和無罪,如果是可犯的就做,如果是不可犯的就不做;這樣便因不疑慮而不犯戒。 如何因不認為不可犯等為可犯而不犯戒?他知道可犯與不可犯的事情,因此不會把不可犯的認為是可犯的,也不會把可犯的認為是不可犯的;他的正念很穩固,應該決意的就決意,應該分享的就分享。這樣通過這六種方式他不會犯戒。不犯戒的人戒律完整,戒律清凈;這樣他自身的戒蘊就得到很好的保護。 如何成為疑慮者的依靠?在其他國家和地區產生疑慮的比丘們聽說"某某寺院裡住著精通律法的人",即使從遠處也會來到他那裡詢問疑慮,他會觀察他們所做之事的本質,考慮罪與無罪、重罪與輕罪等的區別,讓他們懺悔應該懺悔的,讓他們改正應該改正的,使他們迴歸清凈;這樣就成為疑慮者的依靠。 如何在僧團中自信地說話?不精通律法的人在僧團中說話時會感到恐懼和羞怯,而精通律法的人則不會。為什麼?因為他知道"這樣說會有過失;那樣說則不會有過失"。 如何用正法很好地制止對立者?這裡有兩種對立者:自身的對立者和教法的對立者。其中,彌提亞和浮摩迦比丘以及瓦達利支威用無根據的最重罪誹謗,這些是自身的對立者。還有其他破戒、惡行的人,都是自身的對立者。而持有錯誤見解的阿利吒比丘、刺沙彌、毗舍離的跋耆子、主張他人加害、無知、懷疑、度他等的大眾部等,稱非佛教為佛教並加以支援的,這些是教法的對立者。他用正法、有理由的話語制止所有這些人,使他們無法建立非法。 如何實踐以使正法久住?這裡有三種正法:學習、實踐和證悟。其中,三藏佛語稱為學習正法。十三頭陀行、十四章法、八十二大法,這是實踐正法。四道和果,這是證悟正法。 其中,有些長老引用"阿難,我所說的法和律,在我去世后將成為你們的導師"這句經文,說"教法的根本是學習"。有些長老引用"須跋陀,如果這些比丘正確地生活,世間就不會缺少阿羅漢"這句經文,
2.214) iminā suttena 『『sāsanassa paṭipattimūla』』nti vatvā 『『yāva pañca bhikkhū sammā paṭipannā saṃvijjanti, tāva sāsanaṃ ṭhitaṃ hotī』』ti āhaṃsu. Itare pana therā pariyattiyā antarahitāya suppaṭipannassapi dhammābhisamayo natthī』』ti āhaṃsu. Sace pañca bhikkhū cattāri pārājikāni rakkhaṇakā honti, te saddhe kulaputte pabbājetvā paccantime janapade upasampādetvā dasavaggaṃ gaṇaṃ pūretvā majjhime janapadepi upasampadaṃ karissanti, etenupāyena vīsativaggagaṇaṃ saṅghaṃ pūretvā attanopi abbhānakammaṃ katvā sāsanaṃ vuḍḍhiṃ virūḷhiṃ vepullaṃ gamayissanti. Evamayaṃ vinayadharo tividhassāpi saddhammassa ciraṭṭhitiyā paṭipanno hotīti evamayaṃ vinayadharo ime tāva pañcānisaṃse paṭilabhatīti veditabbo.
Katame cha ānisaṃse labhatīti? Tassādheyyo uposatho, pavāraṇā, saṅghakammaṃ, pabbajjā, upasampadā, nissayaṃ deti sāmaṇeraṃ upaṭṭhāpeti.
Ye ime cātuddasiko, pannarasiko, sāmaggiuposatho, saṅghe uposatho, gaṇe puggale uposatho, suttuddeso, pārisuddhi, adhiṭṭhānauposathoti nava uposathā, sabbe te vinayadharāyattā.
Yāpi ca imā cātuddasikā pannarasikā, sāmaggipavāraṇā, saṅghe pavāraṇā gaṇe puggale pavāraṇā, tevācikā, dvevācikā, samānavassikā pavāraṇāti nava pavāraṇāyo, tāpi vinayadharāyattā eva, tassa santakā, so tāsaṃ sāmī.
Yānipi imāni apalokanakammaṃ ñattikammaṃ ñattidutiyakammaṃ ñatticatutthakammanti cattāri saṅghakammāni, tāni vinayadharāyattāni.
Yāpi cāyaṃ upajjhāyena hutvā kulaputtānaṃ pabbajjā ca upasampadā ca kātabbā, ayampi vinayadharāyattāva. Na hi añño dvipiṭakadharopi etaṃ kātuṃ labhati. So eva nissayaṃ deti, sāmaṇeraṃ upaṭṭhāpeti. Añño neva nissayaṃ dātuṃ labhati, na sāmaṇeraṃ upaṭṭhāpetuṃ. Sāmaṇerūpaṭṭhānaṃ paccāsīsanto pana vinayadharassa santike upajjhaṃ gāhāpetvā vattapaṭipattiṃ sādituṃ labhati. Ettha ca nissayadānañceva sāmaṇerūpaṭṭhānañca ekamaṅgaṃ.
Iti imesu chasu ānisaṃsesu ekena saddhiṃ purimā pañca cha honti, dvīhi saddhiṃ satta, tīhi saddhiṃ aṭṭha, catūhi saddhiṃ nava, pañcahi saddhiṃ dasa, sabbehi petehi saddhiṃ ekādasāti evaṃ vinayadharo puggalo pañca cha satta aṭṭha nava dasa ekādasa ca ānisaṃse labhatīti veditabbo. Evaṃ bhagavā ime ānisaṃse dassento vinayapariyattiyā vaṇṇaṃ bhāsatīti veditabbo.
Ādissaādissāti punappunaṃ vavatthapetvā visuṃ visuṃ katvā. Āyasmato upālissa vaṇṇaṃ bhāsatīti vinayapariyattiṃ nissāya upālittherassa guṇaṃ bhāsati thometi pasaṃsati. Kasmā? Appeva nāma mama vaṇṇanaṃ sutvāpi bhikkhū upālissa santike vinayaṃ uggahetabbaṃ pariyāpuṇitabbaṃ maññeyyuṃ, evamidaṃ sāsanaṃ addhaniyaṃ bhavissati, pañcavassasahassāni pavattissatīti.
Tedha bahū bhikkhūti te imaṃ bhagavato vaṇṇanaṃ sutvā 『『ime kirānisaṃse neva suttantikā na ābhidhammikā labhantī』』ti yathāparikittitānisaṃsādhigame ussāhajātā bahū bhikkhū therā ca navā ca majjhimā ca āyasmato upālissa santike vinayaṃ pariyāpuṇantīti ayamettha attho. Idhāti nipātamattameva.
439-
以下是完整的簡體中文直譯: 說"教法的根本是實踐",並說"只要有五位比丘正確地實踐,教法就能存續"。而其他長老則說"如果學習消失了,即使是善於實踐的人也無法證悟法"。如果有五位比丘能守護四波羅夷戒,他們可以讓有信仰的善男子出家,在邊遠地區為他們授具足戒,湊齊十人的團體,在中部地區也可以授具足戒,以此方法湊齊二十人的僧團,自己也完成復權儀式,使教法增長、繁榮、廣泛傳播。這樣,這位精通律法的人就是爲了三種正法的長久存續而實踐的,應當知道這位精通律法的人至少獲得這五種利益。 他獲得哪六種利益呢?他可以主持布薩、自恣、僧團羯磨、出家、授具足戒、給予依止,讓沙彌侍奉。 這九種布薩:十四日布薩、十五日布薩、和合布薩、僧團布薩、團體布薩、個人布薩、誦經布薩、清凈布薩、決意布薩,都依賴精通律法的人。 這九種自恣:十四日自恣、十五日自恣、和合自恣、僧團自恣、團體自恣、個人自恣、三說自恣、二說自恣、同雨安居自恣,也都依賴精通律法的人,屬於他,他是這些的主人。 這四種僧團羯磨:告白羯磨、單白羯磨、白二羯磨、白四羯磨,都依賴精通律法的人。 作為戒和尚為善男子舉行出家和授具足戒儀式,這也依賴精通律法的人。其他精通兩部經典的人也不能做這事。只有他能給予依止,讓沙彌侍奉。其他人既不能給予依止,也不能讓沙彌侍奉。但希望得到沙彌侍奉的人,可以在精通律法的人面前請求戒和尚,獲準遵守規矩。這裡,給予依止和讓沙彌侍奉是一項。 這樣,在這六種利益中,加上一項就是前面的五項,成為六項;加上兩項就是七項;加上三項就是八項;加上四項就是九項;加上五項就是十項;加上所有這些就是十一項。應當知道,精通律法的人獲得五、六、七、八、九、十、十一種利益。這樣,應當知道世尊通過顯示這些利益來讚歎律法的學習。 "一再地"是指反覆地確定,分別地。"讚歎尊者優波離"是指依靠律法的學習來讚歎、稱讚、讚美優波離長老的功德。為什麼?也許比丘們聽到我的讚歎后,會認為應該在優波離那裡學習和掌握律法,這樣這個教法就會持久,能夠延續五千年。 "於是許多比丘"是指聽到世尊的這種讚歎后,"據說這些利益既不是經師也不是論師所能獲得的",爲了獲得所說的利益而生起精進,許多比丘,包括長老、新學和中等的,都在尊者優波離那裡學習律法,這就是這裡的意思。"在這裡"只是一個語氣詞。 439-
40.Uddissamāneti ācariyena antevāsikassa uddissamāne, so pana yasmā ācariye attano ruciyā uddisante vā ācariyaṃ yācitvā antevāsikena uddisāpente vā yo naṃ dhāreti, tasmiṃ sajjhāyaṃ karonte vā uddissamāno nāma hoti, tasmā 『『uddisante vā uddisāpente vā sajjhāyaṃ vā karonte』』ti padabhājanaṃ vuttaṃ. Khuddānukhuddakehīti khuddakehi ca anukhuddakehi ca. Yāvadevāti tesaṃ saṃvattanamariyādaparicchedavacanaṃ. Idaṃ vuttaṃ hoti – etāni hi ye uddisanti, uddisāpenti sajjhāyanti vā, tesaṃ tāva saṃvattanti yāva 『『kappati nu kho, na kappati nu kho』』ti kukkuccasaṅkhāto vippaṭisāro vihesā vicikicchāsaṅkhāto manovilekho ca uppajjatiyeva. Atha vā yāvadevāti atisayavavatthāpanaṃ; tassa saṃvattantīti iminā sambandho, kukkuccāya vihesāya vilekhāya ativiya saṃvattantiyevāti vuttaṃ hoti. Upasampannassa vinayaṃ vivaṇṇetīti upasampannassa santike tassa tasmiṃ vimatiṃ uppādetukāmo vinayaṃ vivaṇṇeti nindati garahati. Sesamettha uttānameva.
Tisamuṭṭhānaṃ – kiriyaṃ, saññāvimokkhaṃ, sacittakaṃ, lokavajjaṃ, kāyakammaṃ, vacīkammaṃ, akusalacittaṃ, dukkhavedananti.
Vilekhanasikkhāpadaṃ dutiyaṃ.
-
Mohanasikkhāpadavaṇṇanā
-
Tatiye – anvaddhamāsanti anupaṭipāṭiyā addhamāse addhamāse; yasmā pana so uposathadivase uddisiyati, tasmā 『『anuposathika』』nti padabhājane vuttaṃ. Uddissamāneti uddisiyamāne . Yasmā pana so pātimokkhuddesake uddisante uddisiyamāno nāma hoti, tasmā 『『uddisante』』ti padabhājane vuttaṃ. Yañca tattha āpattiṃ āpannoti tasmiṃ anācāre ciṇṇe yaṃ āpattiṃ āpanno. Yathādhammo kāretabboti aññāṇena āpannattā tassā āpattiyā mokkho natthi, yathā pana dhammo ca vinayo ca ṭhito, tathā kāretabbo. Desanāgāminiñce āpanno hoti, desāpetabbo, vuṭṭhānagāminiñce, vuṭṭhāpetabboti attho. Sādhukanti suṭṭhu. Aṭṭhiṃkatvāti atthikabhāvaṃ katvā; atthiko hutvāti vuttaṃ hoti.
447.Dhammakammetiādīsu mohāropanakammaṃ adhippetaṃ. Sesamettha uttānameva. Tisamuṭṭhānaṃ – kiriyaṃ, saññāvimokkhaṃ, sacittakaṃ, lokavajjaṃ, kāyakammaṃ, vacīkammaṃ, akusalacittaṃ, dukkhavedananti.
Mohanasikkhāpadaṃ tatiyaṃ.
-
Pahārasikkhāpadavaṇṇanā
-
Catutthe – pahāraṃ dentīti 『『āvuso pīṭhakaṃ paññapetha, pādadhovanaṃ āharathā』』tiādīni vatvā tathā akarontānaṃ pahāraṃ denti.
451.Pahāraṃ deti āpatti pācittiyassāti ettha paharitukāmatāya pahāre dinne sacepi marati pācittiyameva. Pahārena hattho vā pādo vā bhijjati, sīsaṃ vā bhinnaṃ hoti, pācittiyameva. 『『Yathāyaṃ saṅghamajjhe na virocati, tathā naṃ karomī』』ti evaṃ virūpakaraṇādhippāyena kaṇṇaṃ vā nāsaṃ vā chindati, dukkaṭaṃ.
452.Anupasampannassāti gahaṭṭhassa vā pabbajitassa vā itthiyā vā purisassa vā antamaso tiracchānagatassāpi pahāraṃ deti, dukkaṭaṃ. Sace pana rattacitto itthiṃ paharati, saṅghādiseso.
以下是完整的簡體中文直譯: 440. "正在誦讀時"是指老師正在為學生誦讀時,但由於老師自願誦讀或應學生的請求而誦讀,或者是記住它的人在背誦時,都稱為正在誦讀,因此在詞義解釋中說"正在誦讀或使人誦讀或背誦時"。"小小學處"是指小學處和極小學處。"只會"是表示它們的作用範圍的限定語。這裡的意思是:那些誦讀、使人誦讀或背誦這些學處的人,只會產生"這是否允許,這是否不允許"這樣的疑慮,稱為悔恨,以及稱為心的困擾的疑惑。或者,"只會"是表示程度;與"導致"相連,意思是極度地導致疑慮、困擾和困惑。"對已受具足戒者誹謗律"是指在已受具足戒者面前,想要使他對此產生疑惑而誹謗、責備、譴責律。其餘在此很明顯。 三種起源 - 作為、非想解脫、有心、世俗罪、身業、語業、不善心、苦受。 誹謗學處為第二。 3. 愚弄學處解釋 444. 在第三條中 - "每半月"是指每隔半月;但因為它是在布薩日誦讀的,所以在詞義解釋中說"每布薩"。"正在誦讀時"是指正在被誦讀時。但因為在誦波羅提木叉者誦讀時它被稱為正在被誦讀,所以在詞義解釋中說"正在誦讀時"。"所犯的罪"是指在那種不當行為中所犯的罪。"應如法處置"是指因無知而犯的那個罪沒有免除,而是應該按照法和律的規定來處置。如果犯的是應懺悔的罪,就應該讓他懺悔;如果是應出罪的罪,就應該讓他出罪,這是意思。"好好地"是指很好地。"認真地"是指變得認真;意思是變得有興趣。 447. 在"如法羯磨"等中,指的是愚弄羯磨。其餘在此很明顯。三種起源 - 作為、非想解脫、有心、世俗罪、身業、語業、不善心、苦受。 愚弄學處為第三。 4. 打擊學處解釋 449. 在第四條中 - "給予打擊"是指說"朋友,擺放座位,拿來洗腳水"等,對不這樣做的人給予打擊。 451. "給予打擊犯懺悔"在這裡,如果出於想打的意圖給予打擊,即使對方死亡也只是懺悔。如果因打擊而手腳斷裂,或頭破,也只是懺悔。如果想"讓他在僧團中不出色",出於這種使人醜陋的意圖而割斷耳朵或鼻子,犯惡作。 452. "對未受具足戒者"是指對在家人或出家人,女人或男人,乃至畜生給予打擊,犯惡作。但如果帶著貪慾心打女人,犯僧殘。
453.Kenaciviheṭhiyamānoti manussena vā tiracchānagatena vā viheṭhiyamāno. Mokkhādhippāyoti tato attano mokkhaṃ patthayamāno. Pahāraṃ detīti kāyakāyapaṭibaddhanissaggiyānaṃ aññatarena pahāraṃ deti, anāpatti. Sacepi antarāmagge coraṃ vā paccatthikaṃ vā viheṭhetukāmaṃ disvā 『『upāsaka, ettheva tiṭṭha, mā āgamī』』ti vatvā vacanaṃ anādiyitvā āgacchantaṃ 『『gaccha re』』ti muggarena vā satthakena vā paharitvā yāti, so ce tena pahārena marati, anāpattiyeva. Vāḷamigesupi eseva nayo. Sesamettha uttānameva. Samuṭṭhānādīni panassa paṭhamapārājikasadisāni, idaṃ pana dukkhavedananti.
Pahārasikkhāpadaṃ catutthaṃ.
-
Talasattikasikkhāpadavaṇṇanā
-
Pañcame – talasattikaṃ uggirantīti pahāradānākāraṃ dassetvā kāyampi kāyapaṭibaddhampi uccārenti. Te pahārasamuccitā rodantīti te pahāraparicitā pubbepi laddhapahārattā idāni ca pahāraṃ dassantīti maññamānā rodantīti attho. 『『Pahārassa muccitā』』tipi sajjhāyanti, tattha 『『pahārassa bhītā』』ti attho.
457.Uggirati āpatti pācittiyassāti ettha sace uggiritvā viraddho pahāraṃ deti, avassaṃ dhāretuṃ asakkontassa pahāro sahasā patati, na paharitukāmatāya dinnattā dukkaṭaṃ. Tena pahārena hatthādīsu yaṃkiñci bhijjati, dukkaṭameva.
458.Mokkhādhippāyo talasattikaṃ uggiratīti ettha pubbe vuttesu vatthūsu purimanayeneva talasattikaṃ uggirantassa anāpatti. Sacepi virajjhitvā pahāraṃ deti, anāpattiyeva. Sesaṃ purimasadisameva saddhiṃ samuṭṭhānādīhīti.
Talasattikasikkhāpadaṃ pañcamaṃ.
-
Amūlakasikkhāpadavaṇṇanā
-
Chaṭṭhe – anuddhaṃsentīti te kira sayaṃ ākiṇṇadosattā 『『evaṃ bhikkhū amhe neva codessanti, na sāressantī』』ti attaparittāṇaṃ karontā paṭikacceva bhikkhū amūlakena saṅghādisesena codenti. Sesamettha terasakamhi amūlakasikkhāpade vuttanayattā uttānameva.
Tisamuṭṭhānaṃ – kiriyaṃ, saññāvimokkhaṃ, sacittakaṃ, lokavajjaṃ, kāyakammaṃ, vacīkammaṃ, akusalacittaṃ, dukkhavedananti.
Amūlakasikkhāpadaṃ chaṭṭhaṃ.
-
Sañciccasikkhāpadavaṇṇanā
-
Sattame – upadahantīti uppādenti. Kukkuccaṃ upadahati āpatti pācittiyassāti vācāya vācāya āpatti. Anupasampannassāti sāmaṇerassa . Mātugāmena saddhiṃ raho maññe tayā nisinnaṃ nipannaṃ bhuttaṃ pītaṃ, saṅghamajjhe idañcidañca katantiādinā nayena kukkuccaṃ upadahati, vācāya vācāya dukkaṭaṃ. Sesamettha uttānameva. Samuṭṭhānādīnipi amūlakasadisānevāti.
Sañciccasikkhāpadaṃ sattamaṃ.
-
Upassutisikkhāpadavaṇṇanā
-
Aṭṭhame – adhikaraṇajātānanti etehi bhaṇḍanādīhi uppannavivādādhikaraṇānaṃ. Upassutinti sutisamīpaṃ; yattha ṭhatvā sakkā hoti tesaṃ vacanaṃ sotuṃ, tatthāti attho. Gacchati āpatti dukkaṭassāti ettha padavāre padavāre dukkaṭaṃ. Mantentanti aññena saddhiṃ aññasmiṃ mantayamāne; 『『mantente』』ti vā pāṭho, ayamevattho.
以下是完整的簡體中文直譯: 453. "被某人騷擾"是指被人或畜生騷擾。"想要解脫"是指希望從中解脫自己。"給予打擊"是指用身體、身體所連線的東西或可投擲的東西中的任何一種給予打擊,無罪。即使在路上看到想要騷擾的強盜或敵人,說"居士,就站在那裡,不要過來",對方不聽勸告而過來,說"滾開"用棍棒或刀打擊他離開,如果他因這打擊而死,也無罪。對於兇猛的野獸也是同樣的道理。其餘在此很明顯。但它的起源等與第一波羅夷相同,這是苦受。 打擊學處為第四。 5. 舉手作打勢學處解釋 454. 在第五條中 - "舉手作打勢"是指表現出給予打擊的樣子,舉起身體或身體所連線的東西。"他們因打擊而哭泣"的意思是,他們習慣於打擊,因為以前也受過打擊,現在認為會被打擊而哭泣。有些人讀作"因打擊而解脫",其意思是"因打擊而害怕"。 457. "舉手作打勢犯懺悔"在這裡,如果舉手作打勢時失誤而給予打擊,因無法控制而打擊突然落下,不是出於想打的意圖而給予的,犯惡作。如果因這打擊而手等任何部位斷裂,也只是惡作。 458. "想要解脫而舉手作打勢"在這裡,對於前面所說的情況,按照前面的方法舉手作打勢的無罪。即使失誤而給予打擊,也無罪。其餘與前面相同,包括起源等。 舉手作打勢學處為第五。 6. 無根據學處解釋 459. 在第六條中 - "誹謗"是指據說他們因為自己充滿過失,爲了自我保護而想"這樣比丘們就不會責備我們,不會提醒我們",所以預先用無根據的僧殘罪誹謗比丘們。其餘在此因與十三中的無根據學處所說的方法相同而明顯。 三種起源 - 作為、非想解脫、有心、世俗罪、身業、語業、不善心、苦受。 無根據學處為第六。 7. 故意學處解釋 464. 在第七條中 - "引起"是指產生。"引起疑悔犯懺悔"是指每說一次就犯一次。"對未受具足戒者"是指對沙彌。以"我想你與女人單獨坐著、躺著、吃飯、喝水,在僧團中做了這個那個"等方式引起疑悔,每說一次就犯一次惡作。其餘在此很明顯。起源等也與無根據學處相同。 故意學處為第七。 8. 偷聽學處解釋 471. 在第八條中 - "有爭論"是指因這些爭吵等而產生的爭論。"偷聽"是指靠近聽;意思是站在能聽到他們說話的地方。"走去犯惡作"在這裡,每走一步就犯一次惡作。"正在商議"是指與他人在別處商議;"正在商議"也是一種讀法,意思相同。
473.Vūpasamissāmīti upasamaṃ gamissāmi, kalahaṃ na karissāmi. Attānaṃ parimocessāmīti mama akārakabhāvaṃ kathetvā attānaṃ mocessāmi. Sesamettha uttānameva.
Theyyasatthasamuṭṭhānaṃ – kāyacittato kāyavācācittato ca samuṭṭhāti, siyā kiriyaṃ sotukāmatāya gamanavasena, siyā akiriyaṃ ṭhitaṭṭhānaṃ āgantvā mantayamānānaṃ ajānāpanavasena, rūpiyaṃ aññavādakaṃ upassutīti imāni hi tīṇi sikkhāpadāni ekaparicchedāni, saññāvimokkhaṃ, sacittakaṃ, lokavajjaṃ, kāyakammaṃ, vacīkammaṃ, akusalacittaṃ, dukkhavedananti.
Upassutisikkhāpadaṃ aṭṭhamaṃ.
-
Kammapaṭibāhanasikkhāpadavaṇṇanā
-
Navame – sace ca mayaṃ jāneyyāmāti sace mayaṃ jāneyyāma; cakāro pana nipātamattameva. Dhammikānanti dhammena vinayena satthusāsanena katattā dhammā etesu atthīti dhammikāni; tesaṃ dhammikānaṃ catunnaṃ saṅghakammānaṃ. Khiyyati āpatti pācittiyassāti ettha vācāya vācāya pācittiyaṃ . Sesaṃ uttānameva. Tisamuṭṭhānaṃ – kiriyaṃ, saññāvimokkhaṃ, sacittakaṃ, lokavajjaṃ, kāyakammaṃ, vacīkammaṃ, akusalacittaṃ, dukkhavedananti.
Kammapaṭibāhanasikkhāpadaṃ navamaṃ.
-
Chandaṃadatvāgamanasikkhāpadavaṇṇanā
-
Dasame – vatthu vā ārocitanti codakena ca cuditakena ca attano kathā kathitā, anuvijjako sammato, ettāvatāpi vatthumeva ārocitaṃ hoti. Sesamettha uttānameva.
Dhuranikkhepasamuṭṭhānaṃ – kāyavācācittato samuṭṭhāti, kiriyākiriyaṃ, saññāvimokkhaṃ, sacittakaṃ, lokavajjaṃ, kāyakammaṃ, vacīkammaṃ , akusalacittaṃ, dukkhavedananti.
Chandaṃ adatvā gamanasikkhāpadaṃ dasamaṃ.
-
Dubbalasikkhāpadavaṇṇanā
-
Ekādasame – yathāmittatāti yathāmittatāya; yo yo mitto, tassa tassa detīti vuttaṃ hoti. Esa nayo sabbapadesu. Sesaṃ ujjhāpanakādīsu vuttanayattā uttānatthameva.
Tisamuṭṭhānaṃ – kiriyaṃ, saññāvimokkhaṃ, sacittakaṃ, lokavajjaṃ, kāyakammaṃ, vacīkammaṃ akusalacittaṃ, dukkhavedananti.
Dubbalasikkhāpadaṃ ekādasamaṃ.
-
Pariṇāmanasikkhāpadavaṇṇanā
-
Dvādasame – yaṃ vattabbaṃ siyā, taṃ sabbaṃ tiṃsake pariṇāmanasikkhāpade vuttanayameva. Ayameva hi viseso – tattha attano pariṇāmitattā nissaggiyaṃ pācittiyaṃ, idha puggalassa pariṇāmitattā suddhikapācittiyanti.
Tisamuṭṭhānaṃ – kiriyaṃ, saññāvimokkhaṃ, sacittakaṃ, lokavajjaṃ, kāyakammaṃ, vacīkammaṃ, akusalacittaṃ, tivedananti.
Pariṇāmanasikkhāpadaṃ dvādasamaṃ.
Samatto vaṇṇanākkamena sahadhammikavaggo aṭṭhamo.
-
Ratanavaggo
-
Antepurasikkhāpadavaṇṇanā
-
Rājavaggassa paṭhamasikkhāpade – orakoti parittako. Uparipāsādavaragatoti pāsādavarassa uparigato. Ayyānaṃ vāhasāti ayyānaṃ kāraṇā; tehi jānāpitattā jānāmīti vuttaṃ hoti.
497.Pitaraṃ patthetīti antaraṃ passitvā ghātetuṃ icchati. Rājantepuraṃ hatthisammaddantiādīsu hatthīhi sammaddo etthāti hatthisammaddaṃ; hatthisambādhanti attho. Assarathasammaddapadepi eseva nayo. 『『Sammatta』』nti keci paṭhanti, taṃ na gahetabbaṃ. 『『Rañño antepure hatthisammadda』』ntipi pāṭho, tattha hatthīnaṃ sammaddaṃ hatthisammaddanti attho, rañño antepure hatthisammaddo atthīti vuttaṃ hoti. Esa nayo sesapadesupi. Rajanīyānīti tasmiṃ antepure edisāni rūpādīni.
以下是完整的簡體中文直譯: 473. "我將平息"是指我將平靜下來,不會爭吵。"我將解脫自己"是指我將說明我不是作者而解脫自己。其餘在此很明顯。 偷盜武器起源 - 從身和心或從身、語和心而起,可能是作為,因想聽而走去,可能是不作為,因站在原地而來的人不知道正在商議,貨幣、異說、偷聽這三條學處是同一類的,非想解脫、有心、世俗罪、身業、語業、不善心、苦受。 偷聽學處為第八。 9. 阻礙羯磨學處解釋 474. 在第九條中 - "如果我們知道"是指如果我們知道;而"ca"只是一個語氣詞。"如法的"是指因為依法、依律、依師教而做,所以這些是如法的;這些如法的四種僧團羯磨。"抱怨犯懺悔"在這裡,每說一次就犯一次懺悔。其餘很明顯。三種起源 - 作為、非想解脫、有心、世俗罪、身業、語業、不善心、苦受。 阻礙羯磨學處為第九。 10. 不與欲而離去學處解釋 481. 在第十條中 - "事情已經宣佈"是指控告者和被控告者已經說明自己的情況,調查者已經被選定,到這個程度事情就已經宣佈了。其餘在此很明顯。 放下責任起源 - 從身、語和心而起,作為不作為,非想解脫、有心、世俗罪、身業、語業、不善心、苦受。 不與欲而離去學處為第十。 11. 微弱學處解釋 484. 在第十一條中 - "隨友誼"是指根據友誼;意思是給予每一個朋友。這個方法適用於所有詞。其餘因與抱怨等所說的方法相同而意思明顯。 三種起源 - 作為、非想解脫、有心、世俗罪、身業、語業、不善心、苦受。 微弱學處為第十一。 12. 轉用學處解釋 489. 在第十二條中 - 應該說的一切都與三十條中的轉用學處所說的方法相同。這裡唯一的區別是:那裡因為轉用給自己而成為舍懺,這裡因為轉用給個人而成為純懺。 三種起源 - 作為、非想解脫、有心、世俗罪、身業、語業、不善心、三受。 轉用學處為第十二。 以解釋順序完成第八同法品。 9. 寶品 1. 內宮學處解釋 494. 在王品的第一學處中 - "低劣的"是指微小的。"到達高樓頂部"是指到達最高樓的頂部。"因為貴族們"是指因為貴族們的緣故;意思是因為他們讓知道而說"我知道"。 497. "想要父親"是指看到機會而想要殺害。在"內宮被象踐踏"等中,"被象踐踏"是指被象踐踏的地方;意思是被象擠滿。在"馬車踐踏"一詞中也是同樣的道理。有些人讀作"醉酒",不應採用。也有"國王內宮象踐踏"的讀法,其中"象踐踏"是指象的踐踏,意思是國王內宮有象的踐踏。其他詞也是同樣的道理。"可愛的"是指在那內宮中這樣的色等。
498.Muddhāvasittassāti muddhani avasittassa. Anikkhanto rājā itoti anikkhantarājakaṃ, tasmiṃ anikkhantarājake; sayanighareti attho. Ratanaṃ vuccati mahesī, niggatanti nikkhantaṃ, aniggataṃ ratanaṃ itoti aniggataratanakaṃ, tasmiṃ aniggataratanake; sayanighareti attho. Sesamettha uttānameva.
Kathinasamuṭṭhānaṃ – kāyavācato kāyavācācittato ca samuṭṭhāti, kiriyākiriyaṃ, nosaññāvimokkhaṃ, acittakaṃ, paṇṇattivajjaṃ, kāyakammaṃ, vacīkammaṃ, ticittaṃ, tivedananti.
Antepurasikkhāpadaṃ paṭhamaṃ.
- Ratanasikkhāpadavaṇṇanā
502-3. Dutiye – vissaritvāti pamussitvā. Puṇṇapattaṃ nāma satato pañca kahāpaṇā. Kyāhaṃ karissāmīti kiṃ ahaṃ karissāmi. Ābharaṇaṃ omuñcitvāti mahālataṃ nāma navakoṭiagghanakaṃ alaṅkāraṃ apanetvā.
504.Antevāsīti paricārako.
以下是完整的簡體中文直譯: 498. "被迷惑"是指被迷惑的狀態。"未能離開國王"是指未能離開的國王,在這個未能離開的國王中;意思是指在臥室中。"寶物"稱為大主,未被取走的稱為未被取走的寶物,在這個未被取走的寶物中;意思是指在臥室中。其餘在此很明顯。 困難起源 - 從身、語和心而起,作為不作為,沒有解脫、無心、沒有法則、身業、語業、三心、三受。 內宮學處為第一。 2. 寶學處解釋 502-3. 在第二條中 - "展開"是指展開后。"滿載的盤"是指裝滿五個卡哈帕那的盤子。"我將如何做"是指我將做什麼。"卸下裝飾品"是指卸下名為大樹的裝飾品,即卸下新裝飾品。 504. "內宮"是指僕人。
506.Aparikkhittassa upacāroti ettha upacāro nāma ārāmassa dve leḍḍupātā – 『『āvasathassa pana suppapāto vā musalapāto vā』』ti mahāpaccariyaṃ vuttaṃ. Uggaṇhāti āpatti pācittiyassāti ettha jātarūparajataṃ attano atthāya uggaṇhantassa vā uggaṇhāpentassa vā nissaggiyaṃ pācittiyaṃ, saṅghagaṇapuggalacetiyanavakammānaṃ atthāya dukkaṭaṃ, avasesaṃ muttādiratanaṃ attano vā saṅghādīnaṃ vā atthāya uggaṇhantassa vā uggaṇhāpentassa vā dukkaṭaṃ. Kappiyavatthu vā akappiyavatthu vā hotu, antamaso mātu kaṇṇapiḷandhanatāḷapaṇṇampi gihisantakaṃ bhaṇḍāgārikasīsena paṭisāmentassa pācittiyameva.
Sace pana mātāpitūnaṃ santakaṃ avassaṃ paṭisāmetabbaṃ kappiyabhaṇḍaṃ hoti, attano atthāya gahetvā paṭisāmetabbaṃ. 『『Idaṃ paṭisāmetvā dehī』』ti vutte pana 『『na vaṭṭatī』』ti paṭikkhipitabbaṃ. Sace 『『paṭisāmehī』』ti pātetvā gacchanti, palibodho nāma hoti, paṭisāmetuṃ vaṭṭati. Vihāre kammaṃ karontā vaḍḍhakīādayo vā rājavallabhā vā attano upakaraṇabhaṇḍaṃ vā sayanabhaṇḍaṃ vā 『『paṭisāmetvā dethā』』ti vadanti, chandenapi bhayenapi na kātabbameva, guttaṭṭhānaṃ pana dassetuṃ vaṭṭati. Balakkārena pātetvā gatesu ca paṭisāmetuṃ vaṭṭati.
Ajjhārāme vā ajjhāvasathe vāti ettha sace mahāvihārasadiso mahārāmo hoti, tattha pākāraparikkhitte pariveṇe yattha bhikkhūhi vā sāmaṇerehi vā gahitaṃ bhavissatīti saṅkā uppajjati, tādise eva ṭhāne uggaṇhitvā vā uggaṇhāpetvā vā ṭhapetabbaṃ. Mahābodhidvārakoṭṭhakaambaṅgaṇasadisesu pana mahājanasañcaraṇaṭṭhānesu na gahetabbaṃ, palibodho na hoti. Kurundiyaṃ pana vuttaṃ 『『eko maggaṃ gacchanto nimanussaṭṭhāne kiñci bhaṇḍaṃ passati, ākiṇṇamanussepi jāte manussā tameva bhikkhuṃ āsaṅkanti, tasmā maggā okkamma nisīditabbaṃ. Sāmikesu āgatesu taṃ ācikkhitabbaṃ. Sace sāmike na passati patirūpaṃ karissatī』』ti.
Rūpena vā nimittena vā saññāṇaṃ katvāti ettha rūpaṃ nāma antobhaṇḍikāya bhaṇḍaṃ; tasmā bhaṇḍikaṃ muñcitvā gaṇetvā ettakā kahāpaṇā vā jātarūparajataṃ vāti sallakkhetabbaṃ. Nimittanti lañchanādi; tasmā lañchitāya bhaṇḍikāya mattikālañchananti vā lākhālañchananti vā nīlapilotikāya bhaṇḍikā katāti vā setapilotikāya katāti vā evamādi sabbaṃ sallakkhetabbaṃ.
Bhikkhū patirūpāti lajjino kukkuccakā. Lolajātikānañhi hatthe ṭhapetuṃ na labhati. Yo pana neva tamhā āvāsā pakkamati, na sāmike passati, tenāpi attano cīvarādimūlaṃ na kātabbaṃ; thāvaraṃ pana senāsanaṃ vā cetiyaṃ vā pokkharaṇī vā kāretabbā. Sace dīghassa addhuno accayena sāmiko āgacchati, 『『upāsaka tava santakena idaṃ nāma kataṃ, anumodāhī』』ti vattabbo. Sace anumodati, iccetaṃ kusalaṃ; no ce anumodati, 『『mama dhanaṃ dethā』』ti codetiyeva, aññaṃ samādapetvā dātabbaṃ.
507.Ratanasammataṃvissāsaṃ gaṇhātītiādīsu āmāsameva sandhāya vuttaṃ. Anāmāsaṃ na vaṭṭatiyeva. Sesamettha uttānameva. Chasamuṭṭhānaṃ – kiriyaṃ, nosaññāvimokkhaṃ, acittakaṃ, paṇṇattivajjaṃ, kāyakammaṃ, vacīkammaṃ, ticittaṃ, tivedananti.
Ratanasikkhāpadaṃ dutiyaṃ.
-
Vikālagāmappavisanasikkhāpadavaṇṇanā
-
Tatiye – tiracchānakathanti ariyamaggassa tiracchānabhūtaṃ kathaṃ. Rājakathanti rājapaṭisaṃyutta kathaṃ. Corakathādīsupi eseva nayo.
以下是完整的簡體中文直譯: 506. "未圍墻的範圍"在這裡,範圍指的是寺院周圍兩個土塊投擲的距離 - 在《大註釋書》中說"對於住所來說是掃帚投擲或杵投擲的距離"。"拾取犯懺悔"在這裡,為自己的利益拾取或使人拾取金銀犯舍懺,為僧團、團體、個人、塔或新建築的利益犯惡作,拾取或使人拾取其餘的珍珠等寶物,無論是為自己還是為僧團等的利益,都犯惡作。無論是適合的物品還是不適合的物品,即使是母親的耳環或棕櫚葉,只要是在家人的物品,以保管人的身份保管就犯懺悔。 但如果是父母的物品,必須保管的適合物品,應該為自己的利益拿取並保管。如果被說"請保管這個",應該說"不適合"而拒絕。如果他們丟下說"請保管"就走了,這就成了負擔,可以保管。在寺院工作的木匠等或國王寵臣說"請保管"他們的工具或床具,即使出于喜歡或害怕也不應該做,但可以指示安全的地方。如果他們強行丟下離開,可以保管。 "在寺院或住所內"在這裡,如果是像大寺院那樣的大園林,在有圍墻的區域內,在比丘或沙彌可能拿走的地方產生懷疑,應該在這樣的地方拾取或使人拾取或放置。但在像大菩提樹門樓或芒果園那樣的人多來往的地方不應拿取,這不是負擔。但在《古蘭迪》中說:"一個人走在路上,在無人之處看到某些物品,即使後來人多,人們也會懷疑那個比丘,因此應該離開路邊坐下。當物主來時應告知他。如果看不到物主,應做適當的處理。" "用形狀或標記做記號"在這裡,形狀指的是包裹內的物品;因此應該打開包裹,數一數有多少錢幣或金銀。標記指的是印記等;因此應該注意包裹上的泥印或蠟印,或者是用藍色布做的包裹或白色布做的包裹等所有這些。 "合適的比丘"指的是有慚愧心的比丘。不應該放在貪婪的人手中。如果既不離開那個住處,也看不到物主,也不應該用它來購買自己的衣服等;但可以用它建造固定的住所或塔或蓮池。如果過了很長時間物主來了,應該說"居士,用你的東西做了這個,請隨喜"。如果他隨喜,那就好;如果他不隨喜,而是要求"給我我的財物",應該勸說別人給他。 507. 在"拿取被認為是寶物的可信任物品"等中,是指可觸控的物品。不可觸控的物品是不允許的。其餘在此很明顯。六種起源 - 作為、非想解脫、無心、制定罪、身業、語業、三心、三受。 寶學處為第二。 3. 非時入村學處解釋 508. 在第三條中 - "畜生論"指與聖道無關的談話。"王論"指與國王有關的談話。對於"賊論"等也是同樣的道理。
512.Santaṃ bhikkhunti ettha yaṃ vattabbaṃ , taṃ cārittasikkhāpade vuttameva. Sace sambahulā kenaci kammena gāmaṃ pavisanti, 『『vikāle gāmappavesanaṃ āpucchāmī』』ti sabbehi aññamaññaṃ āpucchitabbaṃ. Tasmiṃ gāme taṃ kammaṃ na sampajjatīti aññaṃ gāmaṃ gacchanti, gāmasatampi hotu, puna āpucchanakiccaṃ natthi. Sace pana ussāhaṃ paṭippassambhetvā vihāraṃ gacchantā antarā aññaṃ gāmaṃ pavisitukāmā honti, puna āpucchitabbameva.
Kulaghare vā āsanasālāya vā bhattakiccaṃ katvā telabhikkhāya vā sappibhikkhāya vā caritukāmo hoti, sace passe bhikkhu atthi, āpucchitvā gantabbaṃ. Asante natthīti gantabbaṃ. Vīthiṃ otaritvā bhikkhuṃ passati, āpucchanakiccaṃ natthi, anāpucchitvāpi caritabbameva. Gāmamajjhena maggo hoti, tena gacchantassa telādibhikkhāya carissāmīti citte uppanne sace passe bhikkhu atthi, āpucchitvā caritabbaṃ. Maggā anokkamma bhikkhāya carantassa pana āpucchanakiccaṃ natthi, aparikkhittassa gāmassa upacāro adinnādāne vuttanayeneva veditabbo.
515.Antarārāmantiādīsu na kevalaṃ anāpucchā kāyabandhanaṃ abandhitvā saṅghāṭiṃ apārupitvā gacchantassapi anāpatti. Āpadāsūti sīho vā byaggho vā āgacchati, megho vā uṭṭheti, añño vā koci upaddavo uppajjati, anāpatti. Evarūpāsu āpadāsu bahigāmato antogāmaṃ pavisituṃ vaṭṭati. Sesamettha uttānameva.
Kathinasamuṭṭhānaṃ – kāyavācato kāyavācācittato ca samuṭṭhāti, kiriyākiriyaṃ, nosaññāvimokkhaṃ, acittakaṃ, paṇṇattivajjaṃ, kāyakammaṃ, vacīkammaṃ, ticittaṃ, tivedananti.
Vikālagāmappavisanasikkhāpadaṃ tatiyaṃ.
- Sūcigharasikkhāpadavaṇṇanā
517-20. Catutthe – bhedanameva bhedanakaṃ; taṃ assa atthīti bhedanakameva. Araṇiketi araṇidhanuke. Vidheti vedhake. Sesamettha uttānameva. Chasamuṭṭhānaṃ – kiriyaṃ, nosaññāvimokkhaṃ, acittakaṃ, paṇṇattivajjaṃ, kāyakammaṃ, vacīkammaṃ, ticittaṃ, tivedananti.
Sūcigharasikkhāpadaṃ catutthaṃ.
-
Mañcasikkhāpadavaṇṇanā
-
Pañcame – chedanakaṃ vuttanayameva.
525.Chinditvā paribhuñjatīti ettha sace na chinditukāmo hoti, bhūmiyaṃ nikhaṇitvā pamāṇaṃ upari dasseti, uttānaṃ vā katvā paribhuñjati, ukkhipitvā vā tulāsaṅghāṭe ṭhapetvā aṭṭaṃ katvā paribhuñjati, sabbaṃ vaṭṭati. Sesamettha uttānameva. Chasamuṭṭhānaṃ.
Mañcasikkhāpadaṃ pañcamaṃ.
-
Tūlonaddhasikkhāpadavaṇṇanā
-
Chaṭṭhe – tūlaṃ onaddhametthāti tūlonaddhaṃ; tūlaṃ pakkhipitvā upari cimilikāya onaddhanti vuttaṃ hoti. Sesamettha uttānameva. Chasamuṭṭhānaṃ.
Tūlonaddhasikkhāpadaṃ chaṭṭhaṃ.
- Nisīdanasikkhāpadavaṇṇanā
531-
以下是完整的簡體中文直譯: 512. "有比丘"在這裡,應該說的已經在行為學處中說過了。如果許多人因某事進入村莊,所有人都應該互相告知說"我告知非時入村"。如果在那個村莊那件事沒有成功,他們去另一個村莊,即使是一百個村莊,也不需要再告知。但如果他們放棄努力回寺院,中途想進入另一個村莊,應該再次告知。 在俗家或集會堂用餐后,想要去乞求油或酥,如果旁邊有比丘,應該告知後去。如果沒有,就可以去。下到街道后看到比丘,不需要告知,可以不告知就去乞食。如果有穿過村中的道路,走在那條路上時心裡想"我要去乞求油等",如果旁邊有比丘,應該告知後去乞食。但對於不離開道路而乞食的人,不需要告知,未圍墻的村莊的範圍應該按照不與取中所說的方法理解。 515. 在"寺院之間"等中,不僅是不告知,而且不繫腰帶、不披衣而去也無罪。在"危難時"中,如果獅子或老虎來了,或者烏雲升起,或者發生其他災難,無罪。在這樣的危難中,可以從村外進入村內。其餘在此很明顯。 迦提那起源 - 從身語或身語意而起,作為不作為,非想解脫,無心,制定罪,身業,語業,三心,三受。 非時入村學處為第三。 4. 針筒學處解釋 517-20. 在第四條中 - "可破壞的"就是可破壞;有這個特性的就是可破壞的。"鉆木具"是指鉆木的弓。"鉆子"是指鉆孔器。其餘在此很明顯。六種起源 - 作為,非想解脫,無心,制定罪,身業,語業,三心,三受。 針筒學處為第四。 5. 床學處解釋 522. 在第五條中 - "可切斷的"如前所說。 525. "切斷後使用"在這裡,如果他不想切斷,可以把它埋在地裡只露出合適的高度,或者平放使用,或者抬起放在橫樑上做成架子使用,這些都可以。其餘在此很明顯。六種起源。 床學處為第五。 6. 棉花墊學處解釋 526. 在第六條中 - "棉花墊"是指在這裡面填充了棉花;意思是說把棉花填進去後在上面用布罩住。其餘在此很明顯。六種起源。 棉花墊學處為第六。 7. 坐具學處解釋 531-
- Sattame – nisīdanaṃ anuññātaṃ hotīti kattha anuññātaṃ? Cīvarakkhandhake paṇītabhojanavatthusmiṃ. Vuttañhi tattha – 『『anujānāmi, bhikkhave, kāyaguttiyā cīvaraguttiyā senāsanaguttiyā nisīdana』』nti (mahāva. 353). Seyyathāpi purāṇāsikoṭṭhoti yathā nāma purāṇacammakāroti attho. Yathā hi cammakāro cammaṃ vitthataṃ karissāmīti ito cito ca samañchati, kaḍḍhati; evaṃ sopi taṃ nisīdanaṃ. Tena taṃ bhagavā evamāha – 『『nisīdanaṃ nāma sadasaṃ vuccatī』』ti santhatasadisaṃ santharitvā ekasmiṃ ante sugatavidatthiyā vidatthimatte padese dvīsu ṭhānesu phāletvā tisso dasā kariyanti, tāhi dasāhi sadasaṃ nāma vuccati. Sesamettha uttānameva. Chasamuṭṭhānaṃ.
Nisīdanasikkhāpadaṃ sattamaṃ.
-
Kaṇḍupaṭicchādisikkhāpadavaṇṇanā
-
Aṭṭhame – kaṇḍupaṭicchādi anuññātā hotīti kattha anuññātā? Cīvarakkhandhake belaṭṭhasīsavatthusmiṃ. Vuttañhi tattha – 『『anujānāmi, bhikkhave, yassa kaṇḍu vā piḷakā vā assāvo vā thullakacchu vā ābādho tassa kaṇḍupaṭicchādi』』nti (mahāva. 354).
539.Yassa adhonābhi ubbhajāṇumaṇḍalanti yassa bhikkhuno nābhiyā heṭṭhā jāṇumaṇḍalānaṃ upari. Kaṇḍūti kacchu. Piḷakāti lohitatuṇḍikā sukhumapiḷakā. Assāvoti arisabhagandaramadhumehādīnaṃ vasena asucipaggharaṇakaṃ. Thullakacchu vā ābādhoti mahāpiḷakābādho vuccati. Sesamettha uttānameva. Chasamuṭṭhānaṃ.
Kaṇḍupaṭicchādisikkhāpadaṃ aṭṭhamaṃ.
-
Vassikasāṭikasikkhāpadavaṇṇanā
-
Navame – vassikasāṭikā anuññātā hotīti kattha anuññātā? Cīvarakkhandhake visākhāvatthusmiṃ. Vuttañhi tattha – 『『anujānāmi, bhikkhave, vassikasāṭika』』nti (mahāva. 352). Sesamettha uttānameva. Chasamuṭṭhānaṃ.
Vassikasāṭikasikkhāpadaṃ navamaṃ.
-
Nandattherasikkhāpadavaṇṇanā
-
Dasame – caturaṅgulomakoti catūhi aṅgulehi ūnakappamāṇo. Sesaṃ uttānameva. Chasamuṭṭhānaṃ.
Nandattherasikkhāpadaṃ dasamaṃ.
Samatto vaṇṇanākkamena ratanavaggo navamo.
Uddiṭṭhā khotiādi vuttanayamevāti.
Samantapāsādikāya vinayasaṃvaṇṇanāya
Khuddakavaṇṇanā samattā.
Pācittiyakaṇḍaṃ niṭṭhitaṃ.
-
Pāṭidesanīyakaṇḍaṃ
-
Paṭhamapāṭidesanīyasikkhāpadavaṇṇanā
Pāṭidesanīyā dhammā, khuddakānaṃ anantarā;
Ṭhapitā ye ayaṃ dāni, tesaṃ bhavati vaṇṇanā.
- Paṭhamapāṭidesanīye tāva paṭikkamanakāleti piṇḍāya caritvā paṭiāgamanakāle. Sabbeva aggahesīti sabbameva aggahesi. Pavedhentīti kampamānā. Apehīti apagaccha.
553-
以下是完整的簡體中文直譯: 4. 第七條 - "坐具是被允許的"在這裡,什麼被允許?在袈裟、食物等方面被允許。因為在那裡面說過 – 「我允許,比丘們,因身體、袈裟、臥具的緣故坐下」 (《大論》353)。就像古老的皮革工匠一樣,這就是古老的皮革工匠的意思。就像皮革工匠把皮革展開,在這裡那裡進行裁剪、切割;同樣,他也坐下。因此,如是世尊說 – 「坐具被稱為有座位的」是指像座位一樣的東西,在一個地方,在善知識的範圍內,在兩個地方的邊際上,以三種方式形成座位,因此被稱為有座位的。其餘在此很明顯。六種起源。 坐具學處為第七。 8. 瘙癢覆蓋學處解釋 537. 第八條 - "瘙癢覆蓋是被允許的"在這裡,什麼被允許?在袈裟、食物等方面被允許。因為在那裡面說過 – 「我允許,比丘們,如果有瘙癢、面板病、肚子痛、腫塊等病痛,可以用瘙癢覆蓋」 (《大論》354)。 539. 「從下腹部到肚臍的範圍」是指比丘的肚臍以下的範圍。瘙癢是指面板病。面板病是指紅腫的面板病、輕微的面板病。肚子痛是指因惡臭、腐臭等引起的病。腫塊或病痛是指嚴重的面板病。其餘在此很明顯。六種起源。 瘙癢覆蓋學處為第八。 9. 雨衣學處解釋 542. 第九條 - "雨衣是被允許的"在這裡,什麼被允許?在袈裟、食物等方面被允許。因為在那裡面說過 – 「我允許,比丘們,雨衣」 (《大論》352)。其餘在此很明顯。六種起源。 雨衣學處為第九。 10. 南達長老學處解釋 547. 第十條 - "四指寬"是指用四根手指的寬度減去一指的長度。其餘在此很明顯。六種起源。 南達長老學處為第十。 按照解釋的順序,寶物章節為第九。 "被提及"等的說法就是這樣。 根據《全景莊嚴》的戒律解釋 小戒的解釋完成。 6. 說明戒律章節 1. 第一說明戒律學處解釋 說明戒律的法則,針對小戒的後續; 現在被確立的,對於他們來說是解釋。 552. 在第一說明戒律中,在乞食時返回時,被稱為"迴轉"。所有人都被接受了。被稱為"移動"。被稱為"離去"。
5.Gārayhaṃ āvusotiādi paṭidesetabbākāradassanaṃ. Rathikāti racchā. Byūhanti anibbijjhitvā ṭhitā gatapaccāgataracchā. Siṅghāṭakanti catukkoṇaṃ vā tikoṇaṃ vā maggasamodhānaṭṭhānaṃ. Gharanti kulagharaṃ. Etesu yattha katthaci ṭhatvā gaṇhantassa gahaṇe dukkaṭaṃ, ajjhohāre ajjhohāragaṇanāya pāṭidesanīyaṃ. Hatthisālādīsu gaṇhantassāpi eseva nayo. Bhikkhunī rathikāya ṭhatvā deti, bhikkhu sacepi antarārāmādīsu ṭhatvā gaṇhāti, āpattiyeva. 『『Antaragharaṃ paviṭṭhāyā』』ti hi vacanato bhikkhuniyā antaraghare ṭhatvā dadamānāya vasenettha āpatti veditabbā, bhikkhussa ṭhitaṭṭhānaṃ pana appamāṇaṃ. Tasmā sacepi vīthiādīsu ṭhito bhikkhu antarārāmādīsu ṭhatvā dadamānāya bhikkhuniyā gaṇhāti, anāpattiyeva.
Yāmakālikaṃ sattāhakālikaṃ yāvajīvikaṃ āhāratthāya paṭiggaṇhāti, āpatti dukkaṭassa. Ajjhohāre ajjhohāre āpatti dukkaṭassāti idaṃ āmisena asambhinnaṃ sandhāya vuttaṃ, sambhinne pana ekarase pāṭidesanīyameva. Ekato upasampannāyāti bhikkhunīnaṃ santike upasampannāya. Bhikkhūnaṃ santike upasampannāya pana yathāvatthukameva.
556.Dāpeti na detīti aññātikā aññena kenaci dāpeti taṃ gaṇhantassa anāpatti. Upanikkhipitvā detīti bhūmiyaṃ ṭhapetvā 『『idaṃ ayya tumhākaṃ dammī』』ti deti, evaṃ dinnaṃ 『『sādhu bhaginī』』ti sampaṭicchitvā tāya eva vā bhikkhuniyā aññena vā kenaci paṭiggahāpetvā bhuñjituṃ vaṭṭati. Sikkhamānāya sāmaṇeriyāti etāsaṃ dadamānānaṃ gaṇhantassa anāpatti. Sesamettha uttānameva.
Eḷakalomasamuṭṭhānaṃ – kiriyaṃ, nosaññāvimokkhaṃ, acittakaṃ, paṇṇattivajjaṃ, kāyakammaṃ, ticittaṃ, tivedananti.
Paṭhamapāṭidesanīyaṃ.
-
Dutiyapāṭidesanīyasikkhāpadavaṇṇanā
-
Dutiye – apasakka tāva bhaginītiādi apasādetabbākāradassanaṃ.
561.Attano bhattaṃ dāpeti na detīti ettha sacepi attano bhattaṃ deti, iminā sikkhāpadena anāpattiyeva, purimasikkhāpadena āpatti. Aññesaṃ bhattaṃ deti na dāpetīti ettha sacepi dāpeyya, iminā sikkhāpadena āpatti bhaveyya. Dentiyā pana neva iminā na purimena āpatti. Sesamettha uttānameva. Kathinasamuṭṭhānaṃ – kiriyākiriyaṃ, nosaññāvimokkhaṃ, acittakaṃ, paṇṇattivajjaṃ, kāyakammaṃ, vacīkammaṃ, ticittaṃ, tivedananti.
Dutiyapāṭidesanīyaṃ.
-
Tatiyapāṭidesanīyasikkhāpadavaṇṇanā
-
Tatiye – ubhatopasannanti dvīhi pasannaṃ upāsakenapi upāsikāyapi. Tasmiṃ kira kule ubhopi te sotāpannāyeva. Bhogena hāyatīti edisañhi kulaṃ sacepi asītikoṭidhanaṃ hoti, bhogehi hāyatiyeva. Kasmā? Yasmā tattha neva upāsikā na upāsako bhoge rakkhati.
569.Gharato nīharitvā dentīti āsanasālaṃ vā vihāraṃ vā ānetvā denti. Sacepi anāgate bhikkhumhi paṭhamaṃyeva nīharitvā dvāre ṭhapetvā pacchā sampattassa denti, vaṭṭati. Bhikkhuṃ pana disvā antogehato nīharitvā diyyamānaṃ na vaṭṭatīti mahāpaccariyaṃ vuttaṃ. Sesamettha uttānameva . Eḷakalomasamuṭṭhānaṃ – kiriyaṃ, nosaññāvimokkhaṃ, acittakaṃ, paṇṇattivajjaṃ, kāyakammaṃ, vacīkammaṃ ticittaṃ, tivedananti.
Tatiyapāṭidesanīyaṃ.
-
Catutthapāṭidesanīyasikkhāpadavaṇṇanā
-
Catutthe – avaruddhā hontīti paṭiviruddhā honti.
以下是完整的簡體中文直譯: 5. "被允許的坐具"的說明。在這裡,"車"指的是保護。"陣列"是指不受干擾而站立的前後排列。"四角"是指四個角或三角形的道路聚集的地方。"家"是指家庭住所。在這些地方,無論在哪裡站著去拿東西都是犯錯,關於拿東西的說法是說明的。在大象房等地方拿東西也是同樣的道理。比丘尼在車上站著給予,如果比丘在內院等地方站著拿東西,就是犯錯。因為「進入內宅」這句話表明比丘尼在內宅站著給予時在這裡是犯錯的,而比丘的站立位置卻是無量的。因此,即使比丘在道路等地方站著,若在內院等地方站著給予比丘尼,仍然是沒有犯錯的。 對於"雙重時間"、"七天時間"、"終生"等所需的食物,被接受的就是犯錯。在拿東西時,拿東西的犯錯是指不與食物相連的,若相連則是說明的。若一同獲得的則是比丘尼的身邊獲得。比丘的身邊獲得則是如實的。 556. "給予而不給予"是指由他人給予的,若他人給予的則是沒有犯錯。若放下東西后給予,放在地上說「這是給你的」,這樣給予的「好,比丘尼」,接受后可以與她或其他人分享。對於正在學習的比丘尼,給予她們的則是沒有犯錯。其餘在此很明顯。 "細毛的起源" - 作為、非想解脫、無心、制定罪、身業、語業、三心、三受。 第一說明戒律。 2. 第二說明戒律學處解釋 558. 在第二條中 - "不應貶低比丘尼"的說明。 561. "給予自己的食物而不給予"在這裡,即使給予自己的食物,依此戒律是沒有犯錯的,依前一個戒律則是犯錯。若給予他人的食物而不給予,在這裡即使給予也是犯錯的。對於給予者而言,既不依此戒律也不依前一個戒律犯錯。其餘在此很明顯。六種起源 - 作為、非想解脫、無心、制定罪、身業、語業、三心、三受。 第二說明戒律。 3. 第三說明戒律學處解釋 562. 在第三條中 - "雙方都被接受"是指兩者都被接受的比丘和比丘尼。在那個家庭中,雙方都是已入流的。若家庭的財富達到八十億,財富則隨之減少。為什麼?因為那裡既沒有比丘尼也沒有比丘來保護財富。 569. "從家中拿出給予"是指將其帶到座位廳或寺院給予。即使在未來的比丘中,第一次拿出放在門口,之後再給予到達的,都是可以的。但若看到比丘從內宅拿出來給予,則是不可以的,這在《大論》中有說明。其餘在此很明顯。細毛的起源 - 作為、非想解脫、無心、制定罪、身業、語業、三心、三受。 第三說明戒律。 4. 第四說明戒律學處解釋 570. 在第四條中 - "被阻止的"是指被反對的。
573.Pañcannaṃ paṭisaṃviditanti pañcasu sahadhammikesu yaṃkiñci pesetvā khādanīyaṃ bhojanīyaṃ āharissāmāti paṭisaṃviditaṃ katampi appaṭisaṃviditamevāti attho. Ārāmaṃ ārāmūpacāraṃ ṭhapetvāti āraññakasenāsanārāmañca tassa upacārañca ṭhapetvā; upacārato nikkhantaṃ antarāmagge bhikkhuṃ disvā vā gāmaṃ āgatassa vā paṭisaṃviditaṃ katampi appaṭisaṃviditameva hotīti veditabbaṃ. Sace sāsaṅkaṃ hoti sāsaṅkanti ācikkhitabbanti kasmā ācikkhitabbaṃ? Ārāme core vasante amhākaṃ nārocentīti vacanapaṭimocanatthaṃ. Corā vattabbā manussā idhūpacarantīti kasmā vattabbaṃ? Attano upaṭṭhākehi amhe gaṇhāpentīti vacanapaṭimocanatthaṃ.
Yāguyā paṭisaṃvidite tassā parivāro āhariyyatīti yāguyā paṭisaṃviditaṃ katvā 『『kiṃ suddhayāguyā dinnāya pūvabhattādīnipi etissā yāguyā parivāraṃ katvā dassāmā』』ti evaṃ yaṃ kiñci āharanti, sabbaṃ paṭisaṃviditameva hoti. Bhattena paṭisaṃviditetiādīsupi eseva nayo. Asukaṃ nāma kulaṃ paṭisaṃviditaṃ katvā khādanīyādīni gahetvā gacchatīti sutvā aññānipi tena saddhiṃ attano deyyadhammaṃ āharanti, vaṭṭati. Yāguyā paṭisaṃviditaṃ katvā pūvaṃ vā bhattaṃ vā āharanti, etampi vaṭṭatīti kurundiyaṃ vuttaṃ.
575.Gilānassāti appaṭisaṃviditepi gilānassa anāpatti. Paṭisaṃvidite vā gilānassa vā sesakanti ekassatthāya paṭisaṃviditaṃ katvā āhaṭaṃ, tassa sesakaṃ aññassāpi bhuñjituṃ vaṭṭati. Catunnaṃ pañcannaṃ vā paṭisaṃviditaṃ katvā bahuṃ āhaṭaṃ hoti, aññesampi dātuṃ icchanti, etampi paṭisaṃviditasesakameva, sabbesampi vaṭṭati. Atha adhikameva hoti, sannidhiṃ mocetvā ṭhapitaṃ dutiyadivasepi vaṭṭati. Gilānassa āhaṭāvasesepi eseva nayo. Yaṃ pana appaṭisaṃviditameva katvā ābhataṃ, taṃ bahiārāmaṃ pesetvā paṭisaṃviditaṃ kāretvā āharāpetabbaṃ, bhikkhūhi vā gantvā antarāmagge gahetabbaṃ. Yampi vihāramajjhena gacchantā vā vanacarakādayo vā vanato āharitvā denti, purimanayeneva paṭisaṃviditaṃ kāretabbaṃ. Tatthajātakanti ārāme jātakameva; mūlakhādanīyādiṃ aññena kappiyaṃ katvā dinnaṃ paribhuñjato anāpatti. Sace pana taṃ gāmaṃ haritvā pacitvā āharanti, na vaṭṭati. Paṭisaṃviditaṃ kāretabbaṃ. Sesamettha uttānameva.
Kathinasamuṭṭhānaṃ – kiriyākiriyaṃ, nosaññāvimokkhaṃ, acittakaṃ, paṇṇattivajjaṃ, kāyakammaṃ, vacīkammaṃ, ticittaṃ, tivedananti.
Catutthapāṭidesanīyaṃ .
Samantapāsādikāya vinayasaṃvaṇṇanāya
Pāṭidesanīyavaṇṇanā niṭṭhitā.
Pāṭidesanīyakaṇḍaṃ niṭṭhitaṃ.
-
Sekhiyakaṇḍaṃ
-
Parimaṇḍalavaggavaṇṇanā
Yāni sikkhitasikkhena, sekhiyānīti tādinā;
Bhāsitāni ayaṃ dāni, tesampi vaṇṇanākkamo.
以下是完整的簡體中文直譯: 573. "五種人知道"是指在五種同法中,無論派遣哪一種人去取硬食或軟食,即使已經通知了也被視為沒有通知的意思。"除了寺院和寺院周圍"是指除了森林住處的寺院和它的周圍;應該理解為從周圍出來后在中途看到比丘,或者來到村莊的比丘,即使已經通知了也被視為沒有通知。如果是危險的地方應該說明是危險的,為什麼要說明?爲了避免說"在寺院有盜賊居住時他們不告訴我們"這樣的話。應該告訴盜賊說"這裡有人來往",為什麼要這麼說?爲了避免說"他們讓自己的侍者抓我們"這樣的話。 關於粥已經通知,它的附屬物被帶來,是指已經通知了粥,"難道只給純粥嗎?我們也會給予餅乾和米飯等作為這粥的附屬物"這樣帶來的任何東西,都被視為已經通知。關於飯已經通知等也是同樣的道理。聽說某個家庭已經通知后帶著硬食等離開,其他人也帶著自己的供養物與他一起去,這是可以的。在《古蘭迪》中說,已經通知了粥后帶來餅乾或飯,這也是可以的。 575. "生病的"是指即使沒有通知,對於生病的人也沒有犯錯。"已通知的或生病的剩餘"是指為一個人通知后帶來的,把剩餘的給其他人食用也是可以的。為四五個人通知后帶來很多,想要給其他人,這也是已通知的剩餘,所有人都可以。如果還有多餘的,避免儲存後放置到第二天也是可以的。對於為病人帶來的剩餘也是同樣的道理。但是沒有通知就帶來的,應該送到寺院外面后通知再帶回來,或者比丘們去中途接收。在寺院中間經過的人或森林居民從森林帶來給予的,也應該按照前面的方法通知。"在那裡生長的"是指在寺院裡生長的;食用由他人做成適合的根類食物等是沒有犯錯的。但如果把它帶到村莊煮熟后帶回來,則是不可以的。應該通知。其餘在此很明顯。 迦提那起源 - 作為不作為,非想解脫,無心,制定罪,身業,語業,三心,三受。 第四說明戒律。 根據《全景莊嚴》的戒律解釋 說明戒律的解釋完成。 說明戒律章節完成。 7. 應學章節 1. 圓整品解釋 那些已學習的人,被稱為應學的; 現在這是由如來所說的,對它們的解釋順序。
- Tattha parimaṇḍalanti samantato maṇḍalaṃ. Nābhimaṇḍalaṃ jāṇumaṇḍalanti uddhaṃ nābhimaṇḍalaṃ adho jāṇumaṇḍalaṃ paṭicchādentena jāṇumaṇḍalassa heṭṭhā jaṅghaṭṭhikato paṭṭhāya aṭṭhaṅgulamattaṃ nivāsanaṃ otāretvā nivāsetabbaṃ, tato paraṃ otārentassa dukkaṭanti vuttaṃ. Yathā nisinnassa jāṇumaṇḍalato heṭṭhā caturaṅgulamattaṃ paṭicchannaṃ hotīti mahāpaccariyaṃ vuttaṃ; evaṃ nivāsentassa pana nivāsanaṃ pamāṇikaṃ vaṭṭati. Tatridaṃ pamāṇaṃ – dīghato muṭṭhipañcakaṃ, tiriyaṃ aḍḍhateyyahatthaṃ. Tādisassa pana alābhe tiriyaṃ dvihatthapamāṇampi vaṭṭati jāṇumaṇḍalapaṭicchādanatthaṃ, nābhimaṇḍalaṃ pana cīvarenāpi sakkā paṭicchādetunti. Tattha ekapaṭṭacīvaraṃ evaṃ nivatthampi nivatthaṭṭhāne na tiṭṭhati, dupaṭṭaṃ pana tiṭṭhati.
Olambento nivāseti āpatti dukkaṭassāti ettha na kevalaṃ purato ca pacchato ca olambetvā nivāsentasseva dukkaṭaṃ, ye panaññe 『『tena kho pana samayena chabbaggiyā bhikkhū gihinivatthaṃ nivāsenti hatthisoṇḍakaṃ macchavālakaṃ catukkaṇṇakaṃ tālavaṇṭakaṃ satavalikaṃ nivāsentī』』tiādinā (cūḷava. 280) nayena khandhake nivāsanadosā vuttā, tathā nivāsentassāpi dukkaṭameva. Te sabbe vuttanayena parimaṇḍalaṃ nivāsentassa na honti. Ayamettha saṅkhepo, vitthārato pana tattheva āvi bhavissati.
Asañciccāti purato vā pacchato vā olambetvā nivāsessāmīti evaṃ asañcicca; atha kho parimaṇḍalaṃyeva nivāsessāmīti virajjhitvā aparimaṇḍalaṃ nivāsentassa anāpatti. Assatiyāti aññavihitassāpi tathā nivāsentassa anāpatti. Ajānantassāti ettha nivāsanavattaṃ ajānantassa mokkho natthi. Nivāsanavattañhi sādhukaṃ uggahetabbaṃ, tassa anuggahaṇamevassa anādariyaṃ. Taṃ pana sañcicca anuggaṇhantassa yujjati, tasmā uggahitavattopi yo āruḷhabhāvaṃ vā oruḷhabhāvaṃ vā na jānāti, tassa anāpatti. Kurundiyaṃ pana 『『parimaṇḍalaṃ nivāsetuṃ ajānantassa anāpattī』』ti vuttaṃ. Yo pana sukkhajaṅgho vā mahāpiṇḍikamaṃso vā hoti, tassa sāruppatthāya jāṇumaṇḍalato aṭṭhaṅgulādhikampi otāretvā nivāsetuṃ vaṭṭati.
Gilānassāti jaṅghāya vā pāde vā vaṇo hoti, ukkhipitvā vā otāretvā vā nivāsetuṃ vaṭṭati. Āpadāsūti vāḷamigā vā corā vā anubandhanti, evarūpāsu āpadāsu anāpatti. Sesamettha uttānameva.
Paṭhamapārājikasamuṭṭhānaṃ – kiriyaṃ, saññāvimokkhaṃ, sacittakaṃ, lokavajjaṃ, kāyakammaṃ, akusalacittaṃ, dukkhavedananti. Phussadevatthero 『『acittakaṃ, paṇṇattivajjaṃ, tivedana』』nti āha. Upatissatthero pana 『『anādariyaṃ paṭiccā』』ti vuttattā 『『lokavajjaṃ, akusalacittaṃ, dukkhavedana』』nti āha.
577.Parimaṇḍalaṃ pārupitabbanti 『『tena kho pana samayena chabbaggiyā bhikkhū gihipārutaṃ pārupantī』』ti (cūḷava. 280) evaṃ vuttaṃ anekappakāraṃ gihipārupanaṃ apārupitvā idha vuttanayeneva ubho kaṇṇe samaṃ katvā pārupanavattaṃ pūrentena parimaṇḍalaṃ pārupitabbaṃ. Imāni ca dve sikkhāpadāni avisesena vuttāni. Tasmā vihārepi antaragharepi parimaṇḍalameva nivāsetabbañca pārupitabbañcāti. Samuṭṭhānādīni paṭhamasikkhāpade vuttanayeneva veditabbāni saddhiṃ theravādena.
以下是完整的簡體中文直譯: 576. "圍繞的範圍"是指四周的範圍。肚臍的範圍是肚臍以上的範圍,下面的範圍是指肚臍以下的範圍。覆蓋肚臍的範圍從大腿根部開始,覆蓋八個手指的長度,應該被穿戴,之後再往下穿戴則是犯錯的。就像坐著的人肚臍以下四個手指的範圍被遮蓋,這在《大論》中有說明;同樣,穿戴的範圍也是適當的。這裡的標準是:縱向五個手指,橫向一手半。對於這樣的情況,如果沒有獲得,橫向的兩手的標準也是適當的,以覆蓋肚臍的範圍,然而肚臍的範圍也可以用袈裟覆蓋。因此,單層袈裟即使穿著也不應停留在穿衣的地方,而雙層袈裟則可以停留。 若是懸掛著穿戴則會犯錯;在這裡不僅僅是前後懸掛著穿戴的人犯錯,其他人也如《小論》中所說:「在那個時候,六群比丘穿著家裡的衣服,穿著大象的皮、魚的皮、四耳的皮、棕櫚的皮、七種皮的衣服」等等,都是在說穿戴的錯誤,因此穿戴的人也是犯錯的。他們都按照上述的說法圍繞著穿戴是沒有錯的。這裡是概述,詳細內容將在那裡說明。 "不應懸掛"是指前後懸掛著穿戴;而是應該圍繞著穿戴;如果不圍繞穿戴則沒有犯錯。關於「應穿」的人也是如此。對於不知道穿戴的人,沒有解脫。穿戴的行為應該正確理解,幫助他人也不應被輕視。若是圍繞穿戴而幫助他人是合適的,因此即使是正確的穿戴,若不知道升起或降下的狀態,也是不犯錯的。《古蘭迪》中說:「不知道圍繞穿戴的人不犯錯」。若是乾癟的腿或大腿肉,也應該從肚臍以下八個手指的範圍穿戴。 "生病的"是指腿或腳的病,抬起或放下穿戴是合適的。關於危險的事物,野獸或盜賊的追蹤,像這樣的危險是沒有犯錯的。其餘在此很明顯。 第一類犯戒的起源 - 行為、非想解脫、無心、制定罪、身體行為、噁心、痛苦的感覺。普薩德長老說:「無心、制定罪、三種感覺」。烏帕提薩長老則說:「不應輕視的」。 577. "圍繞的範圍應覆蓋"是指「在那個時候,六群比丘穿著家裡的衣服」這樣說,許多種類的家居穿戴被覆蓋,按照這裡的說法,兩耳並列地覆蓋著,圍繞的範圍應被覆蓋。這兩個學處是沒有區別地說的。因此,在寺院和內宅中都應圍繞的範圍被穿戴和覆蓋。根據起源等的說法,第一學處的內容應當與長老的說法一致。
578.Kāyaṃ vivaritvāti jattumpi urampi vivaritvā. Suppaṭicchannenāti na sasīsaṃ pārutena; atha kho gaṇṭhikaṃ paṭimuñcitvā anuvātantena gīvaṃ paṭicchādetvā ubho kaṇṇe samaṃ katvā paṭisaṃharitvā yāva maṇibandhaṃ paṭicchādetvā antaraghare gantabbaṃ. Dutiyasikkhāpade – galavāṭakato paṭṭhāya sīsaṃ maṇibandhato paṭṭhāya hatthe piṇḍikamaṃsato ca paṭṭhāya pāde vivaritvā nisīditabbaṃ.
579.Vāsūpagatassāti vāsatthāya upagatassa rattibhāge vā divasabhāge vā kāyaṃ vivaritvāpi nisīdato anāpatti.
580.Susaṃvutoti hatthaṃ vā pādaṃ vā akīḷāpento; suvinītoti attho.
582.Okkhittacakkhūti heṭṭhā khittacakkhu hutvā. Yugamattaṃ pekkhamānoti yugayuttako hi danto ājāneyyo yugamattaṃ pekkhati, purato catuhatthappamāṇaṃ bhūmibhāgaṃ; imināpi ettakaṃ pekkhantena gantabbaṃ. Yo anādariyaṃ paṭicca tahaṃ tahaṃ olokentoti yo taṃtaṃdisābhāgaṃ pāsādaṃ kūṭāgāraṃ vīthiṃ olokento gacchati, āpatti dukkaṭassa. Ekasmiṃ pana ṭhāne ṭhatvā hatthiassādiparissayābhāvaṃ oloketuṃ vaṭṭati. Nisīdantenāpi okkhittacakkhunāva nisīditabbaṃ.
584.Ukkhittakāyāti ukkhepena; itthambhūtalakkhaṇe karaṇavacanaṃ ekato vā ubhato vā ukkhittacīvaro hutvāti attho. Antoindakhīlato paṭṭhāya na evaṃ gantabbaṃ. Nisinnakāle pana dhamakaraṇaṃ nīharantenāpi cīvaraṃ anukkhipitvāva nīharitabbanti.
Paṭhamo vaggo.
- Ujjagghikavaggavaṇṇanā
586.Ujjagghikāyāti mahāhasitaṃ hasanto. Vuttanayenevettha karaṇavacanaṃ.
588.Appasaddo antaraghareti ettha kittāvatā appasaddo hoti? Dvādasahatthe gehe ādimhi saṅghatthero, majjhe dutiyatthero, ante tatiyattheroti evaṃ nisinnesu saṅghatthero dutiyena saddhiṃ manteti, dutiyatthero tassa saddañceva suṇāti, kathañca vavatthapeti. Tatiyatthero pana saddameva suṇāti, kathaṃ na vavatthapeti. Ettāvatā appasaddo hoti. Sace pana tatiyatthero kathaṃ vavatthapeti, mahāsaddo nāma hoti.
590.Kāyaṃpaggahetvāti niccalaṃ katvā ujukena kāyena samena iriyāpathena gantabbañceva nisīditabbañca.
592.Bāhuṃ paggahetvāti niccalaṃ katvā.
594.Sīsaṃ paggahetvāti niccalaṃ ujuṃ ṭhapayitvā.
Dutiyo vaggo.
- Khambhakatavaggavaṇṇanā
596-8.Khambhakato nāma kaṭiyaṃ hatthaṃ ṭhapetvā katakhambho. Oguṇṭhitoti sasīsaṃ pāruto.
600.Ukkuṭikāyāti ettha ukkuṭikā vuccati paṇhiyo ukkhipitvā aggapādehi vā, aggapāde vā ukkhipitvā paṇhīhiyeva vā bhūmiṃ phusantassa gamanaṃ. Karaṇavacanaṃ panettha vuttalakkhaṇameva.
601.Dussapallatthikāyāti ettha āyogapallatthikāpi dussapallatthikā eva.
602.Sakkaccanti satiṃ upaṭṭhapetvā.
603.Ākirantepīti piṇḍapātaṃ dentepi. Pattasaññīti patte saññaṃ katvā.
604.Samasūpako nāma yattha bhattassa catutthabhāgappamāṇo sūpo hoti. Muggasūpo māsasūpoti ettha kulatthādīhi katasūpāpi saṅgahaṃ gacchantiyevāti mahāpaccariyaṃ vuttaṃ. Rasaraseti ettha ṭhapetvā dve sūpe avasesāni oloṇīsākasūpeyyamaccharasamaṃsarasādīni rasarasāti veditabbāni. Taṃ rasarasaṃ bahumpi gaṇhantassa anāpatti.
以下是完整的簡體中文直譯: 578. "暴露身體"是指暴露胸部和腹部。"應該很好地遮蓋"不是指蓋住頭;而是繫好釦子,用衣邊遮住頸部,兩耳平齊,收攏衣服直到手腕處遮蓋好,這樣進入內宅。第二學處 - 從頸部開始露出頭部,從手腕開始露出手,從小腿肉開始露出腳,這樣坐下。 579. "爲了居住而來"是指爲了居住的目的而來,無論是夜間還是白天,即使暴露身體坐著也不犯錯。 580. "很好地約束"是指不玩弄手腳;意思是很好地訓練。 582. "眼睛下垂"是指眼睛向下看。"看一軛之地"是指像訓練好的馬一樣看前方四肘長的地面;這個人也應該這樣看著走路。如果由於不尊重而到處看,即看這裡那裡的宮殿、樓閣、街道,則犯錯誤。但是站在一個地方觀察是否有大象、馬等危險是可以的。坐下時也應該眼睛下垂。 584. "提起身體"是指提起;這是表示狀態的工具格,意思是單邊或雙邊提起袈裟。從門檻內開始不應該這樣走。但是在坐下時,即使拿出痰盂也不應該提起袈裟。 第一品。 2. 大笑品解釋 586. "大笑"是指放聲大笑。這裡的工具格與前面說的一樣。 588. "在內宅應該輕聲"在這裡,多輕才算輕聲?在十二肘長的房子里,上座坐在前面,第二長老坐在中間,第三長老坐在後面,這樣坐著時,上座與第二長老交談,第二長老能聽到他的聲音,也能分辨他的話。但第三長老只能聽到聲音,不能分辨他的話。這樣就算輕聲。如果第三長老能分辨他的話,就算大聲了。 590. "保持身體"是指保持身體不動,以正直的身體和平穩的姿勢行走和坐下。 592. "保持手臂"是指保持不動。 594. "保持頭部"是指保持頭部不動直立。 第二品。 3. 叉腰品解釋 596-8. "叉腰"是指把手放在腰上做成支撐的樣子。"包裹"是指包裹住頭。 600. "蹲著"在這裡,蹲著是指抬起腳跟用腳尖著地,或抬起腳尖用腳跟著地行走。這裡的工具格與前面說的特徵一樣。 601. "交叉腿坐"在這裡,用帶子交叉腿坐也算交叉腿坐。 602. "恭敬地"是指保持正念。 603. "即使倒入"是指即使在給予食物時。"注意缽"是指注意著缽。 604. "等量的湯"是指湯的量相當於飯的四分之一。"綠豆湯、豆湯"在這裡,《大論》中說用小扁豆等做的湯也包括在內。"味道"在這裡,除了兩種湯之外,其餘的鹽菜湯、魚湯、肉湯等都應該理解為味道。即使拿很多這種味道也不犯錯。
605.Samatittikanti samapuṇṇaṃ samabharitaṃ. Thūpīkataṃ piṇḍapātaṃ paṭiggaṇhāti, āpatti dukkaṭassāti ettha thūpīkato nāma pattassa antomukhavaṭṭilekhaṃ atikkamitvā kato; patte pakkhitto racito pūritoti attho. Evaṃ kataṃ agahetvā antomukhavaṭṭilekhāsamappamāṇo gahetabbo.
Tattha thūpīkataṃ nāma 『『pañcahi bhojanehi kata』』nti abhayatthero āha. Tipiṭakacūḷanāgatthero pana 『『piṇḍapāto nāma yāgupi bhattampi khādanīyampi cuṇṇapiṇḍopi dantakaṭṭhampi dasikasuttampī』』ti idaṃ suttaṃ vatvā dasikasuttampi thūpīkataṃ na vaṭṭatīti āha. Tesaṃ vādaṃ sutvā bhikkhū rohaṇaṃ gantvā cūḷasumanattheraṃ pucchiṃsu – 『『bhante thūpīkatapiṇḍapāto kena paricchinno』』ti? Tesañca therānaṃ vādaṃ ārocesuṃ. Thero sutvā āha – 『『aho, cūḷanāgo sāsanato bhaṭṭho, ahaṃ etassa sattakkhattuṃ vinayaṃ vācento na kadāci evaṃ avacaṃ, ayaṃ kuto labhitvā evaṃ vadasī』』ti. Bhikkhū theraṃ yāciṃsu – 『『kathetha dāni, bhante, kena paricchinno』』ti? 『『Yāvakālikenāvuso』』ti thero āha. Tasmā yaṃkiñci yāgubhattaṃ vā phalāphalaṃ vā āmisajātikaṃ samatittikameva gahetabbaṃ. Tañca kho adhiṭṭhānupagena pattena, itarena pana thūpīkatampi vaṭṭati. Yāmakālikasattāhakālikayāvajīvikāni pana adhiṭṭhānupagapattepi thūpīkatāni vaṭṭanti. Dvīsu pattesu bhattaṃ gahetvā ekasmiṃ pūretvā vihāraṃ pesetuṃ vaṭṭatīti mahāpaccariyaṃ pana vuttaṃ. Yaṃ patte pakkhipiyamānaṃ pūvaucchukhaṇḍaphalāphalādi heṭṭhā orohati, taṃ thūpīkataṃ nāma na hoti. Pūvavaṭaṃsakaṃ ṭhapetvā piṇḍapātaṃ denti, thūpīkatameva hoti. Pupphavaṭaṃsakatakkolakaṭukaphalādivaṭaṃsake pana ṭhapetvā dinnaṃ thūpīkataṃ na hoti. Bhattassa upari thālakaṃ vā pattaṃ vā ṭhapetvā pūretvā gaṇhāti, thūpīkataṃ nāma na hoti. Kurundiyampi vuttaṃ – 『『thālake vā paṇṇe vā pakkhipitvā taṃ pattamatthake ṭhapetvā denti, pāṭekkabhājanaṃ vaṭṭatī』』ti.
Idha anāpattiyaṃ gilāno na āgato, tasmā gilānassapi thūpīkataṃ na vaṭṭati. Sabbattha pana paṭiggahetumeva na vaṭṭati. Paṭiggahitaṃ pana supaṭiggahitameva hoti, paribhuñjituṃ vaṭṭatīti.
Tatiyo vaggo.
- Sakkaccavaggavaṇṇanā
606.Sakkaccanti etthāpi asakkaccaṃ paṭiggahaṇeyeva āpatti, paṭiggahitaṃ pana supaṭiggahitameva. Sakkaccanti ca pattasaññīti cāti ubhayaṃ vuttanayameva.
608.Sapadānanti tattha tattha odhiṃ akatvā anupaṭipāṭiyā. Samasūpake vattabbaṃ vuttameva.
610.Thūpakatoti matthakato; vemajjhatoti attho.
611.Paṭicchādetvādentīti māghātasamayādīsu paṭicchannaṃ byañjanaṃ katvā denti. Viññattiyaṃ vattabbaṃ natthi.
614.Ujjhānasaññīsikkhāpadepi gilāno na muccati.
615.Nātimahanto kabaḷoti mayūraṇḍaṃ atimahantaṃ, kukkuṭaṇḍaṃ atikhuddakaṃ, tesaṃ vemajjhappamāṇo. Khajjaketi ettha mūlakhādanīyādi sabbaṃ gahetabbaṃ.
Catuttho vaggo.
- Kabaḷavaggavaṇṇanā
617.Anāhaṭeti anāharite; mukhadvāraṃ asampāpiteti attho.
618.Sabbaṃ hatthanti sakalahatthaṃ.
619.Sakabaḷenāti ettha dhammaṃ kathento harītakaṃ vā laṭṭhimadhukaṃ vā mukhe pakkhipitvā katheti. Yattakena vacanaṃ aparipuṇṇaṃ na hoti, tattake mukhamhi sante kathetuṃ vaṭṭati.
620.Piṇḍukkhepakanti piṇḍaṃ ukkhipitvā ukkhipitvā.
621.Kabaḷāvacchedakanti kabaḷaṃ avacchinditvā avacchinditvā.
以下是完整的簡體中文直譯: 605. "完全覆蓋"是指完全填滿、完全裝滿。覆蓋的乞食接受,犯錯的意思是這裡所說的覆蓋是指超過碗的內緣;碗里裝滿、填好的意思。這樣做不被接受的情況下,內緣的覆蓋標準應該被遵循。 在這裡,覆蓋是指「用五種食物製作」的,阿貝長老這樣說。提法的《小論》長老則說:「乞食是指粥、飯、可食用的粉、牙木、十種食物」,這段經文說十種食物也不算覆蓋。聽到這些長老的說法后,比丘們去詢問小蘇曼長老:「長老,覆蓋的乞食是由誰界定的?」他們把長老的話告訴了他。長老聽后說:「哎,真是小長老在法中精通,我在這裡講述七次戒律時從未這樣說過,你從何得知如此說法?」比丘們請求長老:「請告訴我們,現在是由誰界定的?」「是暫時的,朋友。」長老這樣說。因此,任何的粥、飯或水果等食物都應該被視為完全覆蓋。而且,依照規定的碗,其他的覆蓋也是適用的。臨時的、短期的、長期的生命都可以適用規定的碗。在兩個碗中,飯被放入一個碗中,送到寺院也是適用的,這在《大論》中有說明。盛入碗中的米、粥、碎塊、果子等食物沒有被認為是覆蓋。放置稻草的乞食則被認為是覆蓋。放置花瓣、苦果等作為乞食的則不算覆蓋。放置在飯上面的碗或盤子等被填滿的則不算覆蓋。《古蘭迪》中也提到:「放在碗或葉子中,放置在碗的地方給予,單獨的容器是適用的。」 在這裡沒有犯錯的病人未到,因此病人的覆蓋也不適用。無論何時都不適用接受。被接受的則必須是很好地被接受,才能被食用。 第三品。 4. 確實品解釋 606. "確實"在這裡也是指接受的犯錯,接受的則必須是很好地被接受。"確實"也是指碗的意識。 608. "隨處"是指在各個地方不做準備地進行。平等的乞食的做法與前面所說的一樣。 610. "覆蓋"是指從頂部; "中間"的意思。 611. "遮蓋后給予"是在馬哈塔時等遮蓋后給予食物。通知中沒有適用的內容。 614. 在「丟棄意識」的學處中,病人也不會解脫。 615. "不過分的"是指大孔雀的過分,小雞的過小,前者是中等的。關於可食用的,所有的根類食物等都應被接受。 第四品。 5. 可食用品解釋 617. "未提起"是指未被提起; "不堵住嘴巴"的意思。 618. "所有的手"是指所有的手。 619. "用可食用的"在這裡講述法時,把綠豆或蜜糖放入嘴中講述。若是用某種話語不完整,則在這個嘴中可以講述。 620. "乞食者"是指提起食物后再提起。 621. "切斷可食用"是指切斷可食用的東西。
622.Avagaṇḍakārakanti makkaṭo viya gaṇḍe katvā katvā.
623.Hatthaniddhunakanti hatthaṃ niddhunitvā niddhunitvā.
624.Sitthāvakārakanti sitthāni avakiritvā avakiritvā.
625.Jivhānicchārakanti jivhaṃ nicchāretvā nicchāretvā.
626.Capucapukārakanti capu capūti evaṃ saddaṃ katvā katvā.
Pañcamo vaggo.
- Surusuruvaggavaṇṇanā
627.Surusurukārakanti surusurūti evaṃ saddaṃ katvā katvā. Davoti parihāsavacanaṃ; taṃ yena kenaci pariyāyena 『『kiṃ buddho , silakabuddho, paṭibuddho; kiṃ dhammo, godhammo, ajadhammo; kiṃ saṅgho, migasaṅgho, pasusaṅgho』』tiādinā nayena tīṇi ratanāni ārabbha na kātabbanti attho.
628.Hatthanillehakanti hatthaṃ nillehitvā nillehitvā. Bhuñjantena hi aṅgulimattampi nillehituṃ na vaṭṭati. Ghanayāguphāṇitapāyāsādike pana aṅgulīhi gahetvā aṅguliyo mukhe pavesetvā bhuñjituṃ vaṭṭati. Pattanillehakaoṭṭhanillehakesupi eseva nayo. Tasmā ekaṅguliyāpi patto na nillehitabbo, ekaoṭṭhopi jivhāya na nillehitabbo, oṭṭhamaṃsehi eva pana gahetvā anto pavesetuṃ vaṭṭati.
631.Kokanadeti evaṃnāmake. Kokanadanti padumaṃ vuccati, so ca pāsādo padumasaṇṭhāno, tenassa kokanadotveva nāmaṃ akaṃsu. Na sāmisena hatthena pānīyathālakanti etaṃ paṭikkūlavasena paṭikkhittaṃ, tasmā saṅghikampi puggalikampi gihisantakampi attano santakampi saṅkhampi sarāvampi thālakampi na gahetabbameva, gaṇhantassa dukkaṭaṃ. Sace pana hatthassa ekadeso āmisamakkhito na hoti, tena padesena gahetuṃ vaṭṭati.
632.Uddharitvā vāti sitthāni udakato uddharitvā ekasmiṃ ṭhāne rāsiṃ katvā udakaṃ chaḍḍeti. Bhinditvā vāti sitthāni bhinditvā udakagatikāni katvā chaḍḍeti. Paṭiggahe vāti paṭiggahena paṭicchanto naṃ paṭiggahe chaḍḍeti. Nīharitvāti bahi nīharitvā chaḍḍeti; evaṃ chaḍḍentassa anāpatti.
634.Setacchattanti vatthapaliguṇṭhitaṃ paṇḍaracchattaṃ. Kilañjacchattanti vilīvacchattaṃ. Paṇṇacchattanti tālapaṇṇādīhi yehi kehici kataṃ. Maṇḍalabaddhaṃ salākabaddhanti idaṃ pana tiṇṇampi chattānaṃ pañjaradassanatthaṃ vuttaṃ. Tāni hi maṇḍalabaddhāni ceva honti salākabaddhāni ca. Yampi tatthajātakadaṇḍakena kataṃ ekapaṇṇacchattaṃ hoti, tampi chattameva. Etesu yaṃkiñci chattaṃ pāṇimhi assāti chattapāṇi. So taṃ chattaṃ dhārayamāno vā aṃse vā katvā ūrumhi vā ṭhapetvā yāva hatthena na muccati, tāvassa dhammaṃ desetuṃ na vaṭṭati, desentassa vuttanayena dukkaṭaṃ. Sace panassa añño chattaṃ dhāreti, chattapādukāya vā ṭhitaṃ hoti, hatthato apagatamatte chattapāṇi nāma na hoti. Tassa dhammaṃ desetuṃ vaṭṭati. Dhammaparicchedo panettha padasodhamme vuttanayeneva veditabbo.
635.Daṇḍapāṇissāti ettha daṇḍo nāma majjhimassa purisassa catuhatthappamāṇo daṇḍapāṇibhāvo panassa chattapāṇimhi vuttanayeneva veditabbo.
636.Satthapāṇimhipi eseva nayo. Asiṃ sannahitvā ṭhitopi hi satthapāṇisaṅkhyaṃ na gacchati.
以下是完整的簡體中文直譯: 622. "塞滿腮幫子"是指像猴子一樣把食物塞滿腮幫子。 623. "甩手"是指不斷地甩手。 624. "灑落飯粒"是指不斷地灑落飯粒。 625. "伸出舌頭"是指不斷地伸出舌頭。 626. "發出咀嚼聲"是指不斷地發出"嚓嚓"的聲音。 第五品。 6. 吸溜聲品解釋 627. "發出吸溜聲"是指不斷地發出"嘶嘶"的聲音。"戲言"是指玩笑的話語;不應以任何方式針對三寶說這樣的話:"什麼佛,石佛,反佛;什麼法,牛法,羊法;什麼僧,鹿群,畜群"等等。 628. "舔手"是指不斷地舔手。吃飯時連一根手指都不應舔。但對於濃稠的粥、糖漿、牛奶粥等,可以用手指拿取后把手指放入口中食用。對於舔碗和舔嘴唇也是同樣的道理。因此,連一根手指都不應舔碗,嘴唇也不應用舌頭舔,但可以用嘴唇肉取食後放入口中。 631. "紅蓮花"是這樣命名的。紅蓮花被稱為蓮花,那座宮殿形狀像蓮花,因此被命名為紅蓮花。"不應用沾有食物的手拿水杯"這是因為厭惡而被禁止的,因此無論是僧團的、個人的、在家人的還是自己的貝殼、碗、杯子都不應拿取,拿取者犯錯誤。但如果手的一部分沒有沾到食物,用那部分拿取是可以的。 632. "撈出"是指把飯粒從水中撈出堆在一處后倒掉水。"打碎"是指把飯粒打碎使之隨水流去。"接住"是指用接收器接住后倒掉。"拿出"是指拿到外面倒掉;這樣倒掉不犯錯。 634. "白傘"是指用布包裹的白色傘。"草蓆傘"是指用草編的傘。"葉傘"是指用棕櫚葉等任何葉子做的。"圓形的、有桿的"是爲了說明這三種傘的框架。它們都是圓形的和有桿的。用當地生長的木棒做的單葉傘也算是傘。這些任何一種傘在手中的人叫做"持傘者"。他拿著傘,或把傘放在肩上或大腿上,只要手沒有放開,就不應對他說法,說法者按前述方式犯錯誤。但如果有人為他撐傘,或傘放在傘架上,一旦離開手就不再是持傘者。對他說法是可以的。這裡的法的界定應按照前面說的詞句法來理解。 635. "持杖者"在這裡,杖是指中等身材的人四肘長的杖。他是否為持杖者應按照持傘者的方式來理解。 636. 對於持武器者也是同樣的道理。即使佩戴刀劍站著的人也不算是持武器者。
637.Āvudhapāṇissāti ettha kiñcāpi vuttaṃ – 『『āvudhaṃ nāma cāpo kodaṇḍo』』ti, atha kho sabbāpi dhanuvikati saddhiṃ saravikatiyā āvudhanti veditabbaṃ. Tasmā saddhiṃ vā sarena dhanuṃ gahetvā suddhadhanuṃ vā suddhasaraṃ vā sajiyadhanuṃ vā nijjiyadhanuṃ vā gahetvā ṭhitassa vā nisinnassa vā dhammo desetuṃ na vaṭṭati. Sace panassa dhanuṃ kaṇṭhepi paṭimukkaṃ hoti, yāva hatthena na gaṇhāti, tāva dhammaṃ desetuṃ vaṭṭatiyevāti.
Chaṭṭho vaggo.
- Pādukavaggavaṇṇanā
638.Akkantassāti chattadaṇḍake aṅgulantaraṃ appavesetvā kevalaṃ pādukaṃ akkamitvā ṭhitassa. Paṭimukkassāti paṭimuñcitvā ṭhitassa. Upāhanāyapi eseva nayo. Omukkoti panettha paṇhikabaddhaṃ omuñcitvā ṭhito vuccati.
640.Yānagatassāti ettha sacepi dvīhi janehi hatthasaṅghāṭena gahito, sāṭake vā ṭhapetvā vaṃsena vayhati, ayutte vā vayhādike yāne , visaṅkharitvā vā ṭhapite cakkamattepi nisinno yānagatotveva saṅkhyaṃ gacchati. Sace pana dvepi ekayāne nisinnā honti, vaṭṭati. Visuṃ nisinnesupi ucce yāne nisinnena nīce nisinnassa desetuṃ vaṭṭati, samappamāṇepi vaṭṭati. Purime yāne nisinnena pacchime nisinnassa vaṭṭati. Pacchime pana uccatarepi nisinnena desetuṃ na vaṭṭati.
641.Sayanagatassāti antamaso kaṭasārakepi pakatibhūmiyampi nipannassa uccepi mañcapīṭhe vā bhūmipadese vā ṭhitena nisinnena vā desetuṃ na vaṭṭati. Sayanagatena pana sayanagatassa uccatare vā samappamāṇe vā nipannena desetuṃ vaṭṭati. Nipannena ca ṭhitassa vā nisinnassa vā desetuṃ vaṭṭati, nisinnenāpi ṭhitassa vā nisinnassa vā vaṭṭati. Ṭhitena ṭhitasseva vaṭṭati.
642.Pallatthikāyāti āyogapallatthikāya vā hatthapallatthikāya vā dussapallatthikāya vā yāya kāyaci pallatthikāya nisinnassa agilānassa desetuṃ na vaṭṭati.
643.Veṭhitasīsassāti dussaveṭhanena vā moḷiādīhi vā yathā kesanto na dissati; evaṃ veṭhitasīsassa.
644.Oguṇṭhitasīsassāti sasīsaṃ pārutassa.
645.Chamāyaṃ nisinnenāti bhūmiyaṃ nisinnena. Āsane nisinnassāti antamaso vatthampi tiṇānipi santharitvā nisinnassa.
以下是完整的簡體中文直譯: 637. "持武器者"在這裡,雖然說"武器是指弓箭",但應該理解為所有種類的弓以及箭都算武器。因此,拿著帶箭的弓、單獨的弓、單獨的箭、有弦的弓或無弦的弓站著或坐著的人,都不應對他說法。但如果弓掛在他的脖子上,只要手沒有拿著,對他說法是可以的。 第六品。 7. 涼鞋品解釋 638. "踩著的"是指沒有把腳趾伸入傘桿的縫隙,只是踩在涼鞋上站著的人。"穿著的"是指穿上後站著的人。對於鞋子也是同樣的道理。這裡"脫掉的"是指解開後跟帶後站著的人。 640. "乘車的"在這裡,即使是兩個人用手抬著,或放在布上用竹竿抬著,或坐在未套上的轎子等車上,或拆開后只坐在車輪上,都算是乘車的。但如果兩人坐在同一輛車上,是可以的。即使分開坐,坐在高車上的人對坐在低車上的人說法是可以的,高度相同也是可以的。坐在前車的人對坐在後車的人說法是可以的。但坐在後車上即使更高也不可以說法。 641. "躺臥的"即使只是躺在草蓆上或普通地面上,站著或坐著的人也不可以對躺在高床或地面上的人說法。但躺著的人對躺在更高或同等高度的人說法是可以的。躺著的人對站著或坐著的人說法是可以的,坐著的人對站著或坐著的人也是可以的。站著的人只對站著的人說法是可以的。 642. "交叉腿坐的"無論是用帶子交叉腿坐、用手交叉腿坐、用布交叉腿坐,或任何方式交叉腿坐的非病人,都不應對他說法。 643. "包頭的"是指用布包頭或用髮髻等方式使頭髮末端看不見的人。 644. "矇頭的"是指整個頭都被覆蓋的人。 645. "坐在地上的"是指坐在地面上的人。"坐在座位上的"是指至少鋪上布或草坐著的人。
647.Chapakassāti caṇḍālassa. Chapakīti caṇḍālī. Nilīnoti paṭicchanno hutvā. Yatra hi nāmāti yo hi nāma. Sabbamidaṃ carimaṃ katanti tattheva paripatīti 『『sabbo ayaṃ loko saṅkaraṃ gato nimmariyādo』』ti imaṃ vacanaṃ vatvā tattheva tesaṃ dvinnampi antarā rukkhato patito. Patitvā ca pana ubhinnampi purato ṭhatvā imaṃ gāthaṃ abhāsi –
『『Ubho atthaṃ na jānanti…pe… asmā kumbhamivābhidā』』ti.
Tattha ubho atthaṃ na jānantīti dvepi janā pāḷiyā atthaṃ na jānanti. Dhammaṃ na passareti pāḷiṃ na passanti. Katame te ubhoti? 『『Yo cāyaṃ mantaṃvāceti, yo cādhammenadhīyatī』』ti. Evaṃ brāhmaṇañca rājānañca ubhopi adhammikabhāve ṭhapesi.
Tato brāhmaṇo sālīnanti gāthamāha. Tassattho – jānāmahaṃ bho 『『ayaṃ adhammo』』ti; api ca kho mayā dīgharattaṃ saputtadāraparijanena rañño santako sālīnaṃ odano bhutto. Sucimaṃsūpasecanoti nānappakāravikatisampāditaṃ sucimaṃsūpasecanaṃ missīkaraṇamassāti sucimaṃsūpasecano. Tasmā dhamme na vattāmīti yasmā evaṃ mayā rañño odano bhutto, aññe ca bahū lābhā laddhā, tasmā dhamme ahaṃ na vattāmi udare baddho hutvā, na dhammaṃ ajānanto. Ayañhi dhammo ariyehi vaṇṇito pasattho thomitoti jānāmi.
Atha naṃ chapako 『『dhiratthū』』tiādinā gāthādvayena ajjhabhāsi. Tassattho – yo tayā dhanalābho ca yasalābho ca laddho, dhiratthu taṃ dhanalābhaṃ yasalābhañca brāhmaṇa. Kasmā? Yasmā ayaṃ tayā laddho lābho āyatiṃ apāyesu vinipātanahetunā sampati ca adhammacaraṇena vutti nāma hoti. Evarūpā yā vutti āyatiṃ vinipātena idha adhammacaraṇena vā nippajjati, kiṃ tāya vuttiyā? Tena vuttaṃ –
『『Dhiratthu taṃ dhanalābhaṃ, yasalābhañca brāhmaṇa;
Yā vutti vinipātena, adhammacaraṇena vā』』ti.
Paribbaja mahābrahmeti mahābrāhmaṇa ito disā sīghaṃ palāyassu. Pacantaññepi pāṇinoti aññepi sattā pacanti ceva bhuñjanti ca; na kevalaṃ tvañceva rājā ca. Mā tvaṃ adhammo ācarito asmā kumbhamivābhidāti sace hi tvaṃ ito aparibbajitvā imaṃ adhammaṃ ācarissasi , tato tvaṃ so adhammo evaṃ ācarito yathā udakakumbhaṃ pāsāṇo bhindeyya; evaṃ bhecchati, tena mayaṃ taṃ vadāma –
『『Paribbaja mahābrahme, pacantaññepi pāṇino;
Mā tvaṃ adhammo ācarito, asmā kumbhamivābhidā』』ti.
Ucce āsaneti antamaso bhūmippadesepi unnataṭṭhāne nisinnassa desetuṃ na vaṭṭati.
648.Naṭhito nisinnassāti sacepi therupaṭṭhānaṃ gantvā ṭhitaṃ daharabhikkhuṃ āsane nisinno mahāthero pañhaṃ pucchati, na kathetabbaṃ. Gāravena pana theraṃ uṭṭhahitvā pucchathāti vattuṃ na sakkā, passe ṭhitabhikkhussa kathemīti kathetuṃ vaṭṭati.
649.Na pacchato gacchantenāti ettha sace purato gacchanto pacchato gacchantaṃ pañhaṃ pucchati, na kathetabbaṃ. Pacchimassa bhikkhuno kathemīti kathetuṃ vaṭṭati. Saddhiṃ uggahitadhammaṃ pana sajjhāyituṃ vaṭṭati. Samadhurena gacchantassa kathetuṃ vaṭṭati.
650.Na uppathenāti etthāpi sace dvepi sakaṭapathe ekekacakkapathena vā uppathena vā samadhuraṃ gacchanti, vaṭṭati.
651.Asañciccāti paṭicchannaṭṭhānaṃ gacchantassa sahasā uccāro vā passāvo vā nikkhamati, asañcicca kato nāma anāpatti.
以下是完整的簡體中文直譯: 647. "賤民"是指旃陀羅。"賤民女"是指旃陀羅女。"隱藏"是指躲藏起來。"那個"是指那個人。"這一切都完了"是指"這整個世界都變得混亂無序了"說完這句話后,他就從樹上掉落在那兩人中間。掉下來后,站在兩人面前說了這個偈頌: "兩人都不知道意義...像石頭打破水罐一樣。" 其中"兩人都不知道意義"是指兩個人都不知道經文的意思。"不見法"是指看不到經文。"哪兩個人?"是指"這個誦咒的人,和不如法學習的人"。這樣他把婆羅門和國王都定為不如法的人。 然後婆羅門說了"精米"的偈頌。其意思是:先生,我知道"這是非法",但是我和妻子兒女長期吃國王的精米飯。"配以清潔的肉湯"是指用各種方法制作的清潔肉湯調配而成。因此我不說法,因為我這樣吃了國王的飯,得到了許多其他利益,所以我不說法,被肚子束縛,不是因為不知法。我知道這法是聖者所讚歎、稱讚、讚美的。 然後賤民用"呸"等兩個偈頌對他說。其意思是:你所得到的財富和名聲,呸!婆羅門,那財富和名聲。為什麼?因為你所得到的利益是將來墮落惡道的原因,現在也是以非法行為為生。這種以將來墮落和現在非法行為而得的生活,有什麼用?因此說: "呸!婆羅門,那財富和名聲, 以墮落和非法行為而得的生活。" 大婆羅門,從這裡快逃走吧。其他眾生也在煮食和吃飯;不只是你和國王。你不要行非法,像石頭打破水罐一樣。如果你不從這裡逃走而繼續行這非法,那麼你所行的非法就會像石頭打破水罐一樣打破你,所以我們對你說: "大婆羅門,逃走吧,其他眾生也在煮食, 你不要行非法,像石頭打破水罐一樣。" "高座"即使只是地面上稍高的地方坐著,也不應對他說法。 648. "站著的不應對坐著的"如果去侍奉長老,站著的年輕比丘被坐著的大長老問問題,不應回答。但出於尊敬不能叫長老站起來問,可以說"我對旁邊站著的比丘說"然後回答。 649. "走在後面的不應"在這裡,如果走在前面的人問走在後面的人問題,不應回答。可以說"我對後面的比丘說"然後回答。但一起學習的法可以一起誦讀。對並排走的人說法是可以的。 650. "不在路上"在這裡,如果兩人都走在車道上或各走一邊車輪的軌跡或並排走在路外,是可以的。 651. "無意"是指去隱蔽處時突然大小便出來,這是無意做的不犯錯。
652.Na hariteti ettha yampi jīvarukkhassa mūlaṃ pathaviyaṃ dissamānaṃ gacchati, sākhā vā bhūmilaggā gacchati, sabbaṃ haritasaṅkhātameva. Khandhe nisīditvā appaharitaṭṭhāne pātetuṃ vaṭṭati. Appaharitaṭṭhānaṃ olokentasseva sahasā nikkhamati, gilānaṭṭhāne ṭhito hoti, vaṭṭati. Appaharite katoti appaharitaṃ alabhantena tiṇaṇḍupakaṃ vā palālaṇḍupakaṃ vā ṭhapetvā katopi pacchā haritaṃ ottharati, vaṭṭatiyeva. Kheḷena cettha siṅghāṇikāpi saṅgahitāti mahāpaccariyaṃ vuttaṃ.
653.Na udaketi etaṃ paribhogaudakameva sandhāya vuttaṃ, vaccakuṭisamuddādiudakesu pana aparibhogesu anāpatti. Deve vassante samantato udakogho hoti, anudakaṭṭhānaṃ olokentasseva nikkhamati, vaṭṭati. Mahāpaccariyaṃ vuttaṃ – 『『etādise kāle anudakaṭṭhānaṃ alabhantena kātuṃ vaṭṭatī』』ti. Sesaṃ sabbasikkhāpadesu uttānatthameva.
Sattamo vaggo.
Samuṭṭhānādidīpanatthāya panettha idaṃ pakiṇṇakaṃ – ujjagghikauccāsaddapaṭisaṃyuttāni cattāri, sakabaḷena mukhena byāharaṇaṃ ekaṃ, chamānīcāsanaṭhānapacchatogamanauppathagamanapaṭisaṃyuttāni pañcāti imāni dasa sikkhāpadāni samanubhāsanasamuṭṭhānāni kāyavācācittato samuṭṭhahanti, kiriyāni, saññāvimokkhāni , sacittakāni, lokavajjāni, kāyakammavacīkammāni, akusalacittāni, dukkhavedanānīti.
Sūpodanaviññattisikkhāpadaṃ theyyasatthasamuṭṭhānaṃ kāyacittato kāyavācācittato ca samuṭṭhāti, kiriyaṃ, saññāvimokkhaṃ, sacittakaṃ, lokavajjaṃ, kāyakammaṃ, vacīkammaṃ, akusalacittaṃ, dukkhavedananti.
Chattapāṇidaṇḍapāṇisatthapāṇiāvudhapāṇipādukaupāhanayānasayanapallatthikaveṭhitaoguṇṭhitanāmakāni ekādasa sikkhāpadāni dhammadesanasamuṭṭhānāni vācācittato samuṭṭhahanti, kiriyākiriyāni, saññāvimokkhāni, sacittakāni, lokavajjāni, vacīkammāni, akusalacittāni, dukkhavedanānīti.
Avasesāni tepaṇṇāsa sikkhāpadāni paṭhamapārājikasamuṭṭhānānīti.
Sabbasekhiyesu ābādhapaccayā anāpatti, thūpīkatapiṇḍapāte sūpabyañjanena paṭicchādane ujjhānasaññimhīti tīsu sikkhāpadesu gilāno natthīti.
Sekhiyavaṇṇanā niṭṭhitā.
Sekhiyakaṇḍaṃ niṭṭhitaṃ.
-
Sattādhikaraṇasamathā
-
Adhikaraṇasamathesu – sattāti tesaṃ dhammānaṃ saṅkhyāparicchedo. Catubbidhaṃ adhikaraṇaṃ samenti vūpasamentīti adhikaraṇasamathā. Tesaṃ vitthāro khandhake ca parivāre ca vutto, tassatthaṃ tattheva vaṇṇayissāma. Sesaṃ sabbattha uttānamevāti.
Samantapāsādikāya vinayasaṃvaṇṇanāya
Bhikkhuvibhaṅgavaṇṇanā niṭṭhitā.
Anantarāyena yathā, niṭṭhitā vaṇṇanā ayaṃ;
Anantarāyena tathā, santiṃ pappontu pāṇino.
Ciraṃ tiṭṭhatu saddhammo, kāle vassaṃ ciraṃ pajaṃ;
Tappetu devo dhammena, rājā rakkhatu medaninti.
Mahāvibhaṅgo niṭṭhito.
Namo tassa bhagavato arahato sammāsambuddhassa
Bhikkhunīvibhaṅgavaṇṇanā
- Pārājikakaṇḍaṃ (bhikkhunīvibhaṅgavaṇṇanā)
Yo bhikkhūnaṃ vibhaṅgassa, saṅgahito anantaraṃ;
Bhikkhunīnaṃ vibhaṅgassa, tassa saṃvaṇṇanākkamo.
Patto yato tato tassa, apubbapadavaṇṇanaṃ;
Kātuṃ pārājike tāva, hoti saṃvaṇṇanā ayaṃ.
- Paṭhamapārājikasikkhāpadavaṇṇanā
以下是完整的簡體中文直譯: 652. "不在綠草上"在這裡,凡是活樹的根在地面上可見的,或枝條貼地生長的,都被視為綠草。坐在樹幹上向無草處排泄是可以的。看著無草處時突然排出,或處於病態,都是可以的。"在無草處做"是指找不到無草處時,放置一把草或一把稻草后做,即使後來被綠草覆蓋,也是可以的。《大論》中說,這裡的唾液也包括鼻涕。 653. "不在水中"這是針對飲用水而說的,在廁所、海洋等非飲用水中則不犯錯。下雨時四周都是水,看著無水處時突然排出,是可以的。《大論》中說:"在這種情況下,找不到無水處而做是可以的。"其餘所有學處的意思都很明顯。 第七品。 爲了闡明起源等,這裡有以下雜項:與大笑和高聲有關的四條,與含食說話有關的一條,與坐在地上、低座、站立、走在後面、走在路外有關的五條,這十條學處的起源是勸誡,從身語意生起,是作為,以想解脫,有心,世間罪,身業語業,不善心,苦受。 乞求湯飯學處的起源與偷盜同,從身心或身語意生起,是作為,以想解脫,有心,世間罪,身業,語業,不善心,苦受。 持傘、持杖、持劍、持武器、穿涼鞋、穿鞋、乘車、躺臥、交叉腿坐、包頭、矇頭等十一條學處的起源與說法同,從語意生起,是作非作,以想解脫,有心,世間罪,語業,不善心,苦受。 其餘五十三條學處的起源與第一波羅夷同。 所有應學法中,因病不犯錯,在堆積食物、用湯菜遮蓋、認為會被指責這三條學處中沒有病人。 應學法解釋完畢。 應學品完畢。 8. 七滅諍法 655. 在滅諍法中 - "七"是這些法的數量限定。能平息四種諍事,所以叫滅諍法。它們的詳細內容在犍度和附隨中說明,我們將在那裡解釋其意義。其餘各處的意思都很明顯。 《一切歡喜》律注 比丘分別解釋完畢。 正如這解釋無礙地完成, 愿眾生也能無礙地獲得寂靜。 愿正法長久住世,雨季長久, 愿天神以法滿足眾生,國王守護大地。 大分別完畢。 禮敬世尊、阿羅漢、正等正覺者 比丘尼分別解釋 1. 波羅夷品(比丘尼分別解釋) 在比丘分別之後, 接下來是比丘尼分別的解釋順序。 從那裡開始,對其未解釋的詞語, 首先對波羅夷進行這樣的解釋。 1. 第一波羅夷學處解釋
656.Tena samayena buddho bhagavā sāvatthiyaṃ viharati…pe… sāḷho migāranattāti ettha sāḷhoti tassa nāmaṃ; migāramātuyā pana nattā hoti, tena vuttaṃ – 『『migāranattā』』ti. Navakammikanti navakammādhiṭṭhāyikaṃ. Paṇḍitāti paṇḍiccena samannāgatā. Byattāti veyyattikena samannāgatā. Medhāvinīti pāḷiggahaṇe satipubbaṅgamāya paññāya atthaggahaṇe paññāpubbaṅgamāya satiyā samannāgatā. Dakkhāti chekā; avirajjhitvā sīghaṃ kattabbakārinīti attho. Analasāti ālasiyavirahitā. Tatrupāyāyāti tesu tesu kammesu upāyabhūtāya. Vīmaṃsāyāti kattabbakammupaparikkhāya . Samannāgatāti sampayuttā. Alaṃ kātunti samatthā taṃ taṃ kammaṃ kātuṃ. Alaṃ saṃvidhātunti evañca evañca idaṃ hotūti evaṃ saṃvidahitumpi samatthā. Katākataṃ jānitunti katañca akatañca jānituṃ. Teti te ubho; sā ca sundarīnandā so ca sāḷhoti attho. Bhattaggeti parivesanaṭṭhāne. Nikūṭeti koṇasadisaṃ katvā dassite gambhīre. Vissaro me bhavissatīti virūpo me saro bhavissati; vippakārasaddo bhavissatīti attho. Patimānentīti apekkhamānā. Kyāhanti kiṃ ahaṃ. Jarādubbalāti jarāya dubbalā. Caraṇagilānāti pādarogena samannāgatā.
657-8.Avassutāti kāyasaṃsaggarāgena avassutā; tintā kilinnāti attho. Padabhājane panassa tameva rāgaṃ gahetvā 『『sārattā』』tiādi vuttaṃ. Tattha sārattāti vatthaṃ viya raṅgajātena kāyasaṃsaggarāgena suṭṭhu rattā. Apekkhavatīti tasseva rāgassa vasena tasmiṃ purise pavattāya apekkhāya samannāgatā. Paṭibaddhacittāti tena rāgena tasmiṃ purise bandhitvā ṭhapitacittā viya. Esa nayo dutiyapadavibhaṅgepi. Purisapuggalassāti purisasaṅkhātassa puggalassa. Adhakkhakanti akkhakānaṃ adho. Ubbhajāṇumaṇḍalanti jāṇumaṇḍalānaṃ upari. Padabhājane pana padapaṭipāṭiyā eva 『『heṭṭhakkhakaṃ uparijāṇumaṇḍala』』nti vuttaṃ. Ettha ca ubbhakapparampi ubbhajāṇumaṇḍaleneva saṅgahitaṃ. Sesaṃ mahāvibhaṅge vuttanayeneva veditabbaṃ. Purimāyo upādāyāti sādhāraṇapārājikehi pārājikāyo catasso upādāyāti attho. Ubbhajāṇumaṇḍalikāti idaṃ pana imissā pārājikāya nāmamattaṃ, tasmā padabhājane na vicāritaṃ.
以下是完整的簡體中文直譯: 656. 那時,佛陀住在舍衛城...沙羅是彌迦羅的孫子。這裡,"沙羅"是他的名字;他是彌迦羅母親的孫子,所以說"彌迦羅的孫子"。"管理新工程的"是指負責新工程的。"有智慧的"是具有智慧的。"聰明的"是具有才智的。"聰穎的"是在記憶經文時以念為先導,在理解意義時以慧為先導。"熟練的"是靈巧的;意思是能準確迅速地完成應做的事。"不懶惰的"是沒有懶惰的。"在那裡有方法的"是在各種工作中有方法的。"有思考的"是能審查應做的工作的。"具備"是相應的。"能做"是有能力做各種工作。"能安排"是有能力安排"這樣那樣應該這樣做"。"知道做了什麼沒做什麼"是知道做了什麼和沒做什麼。"他們"是指那兩個人;即善達利難陀和沙羅。"在飯堂"是在分發食物的地方。"在角落"是指顯示成角落狀的深處。"我的聲音會變"是我的聲音會變得不正常;意思是會發出異常的聲音。"等待"是期待著。"我怎麼"是"我如何"。"因年老而衰弱"是因年老而虛弱。"腳病"是患有腳病。 657-8. "濕潤的"是被身體接觸的慾望濕潤的;意思是被浸濕、玷汙。在詞義解釋中,取那個慾望說"貪戀"等。其中,"貪戀"是像布被染料完全染色一樣,被身體接觸的慾望完全染污。"有期待"是因那慾望而對那個男人生起期待。"心繫著"是因那慾望而心好像被綁在那個男人身上。這個解釋也適用於第二句。"男人"是指被稱為男人的個體。"腋下以下"是腋下以下。"膝蓋以上"是膝蓋以上。但在詞義解釋中,按順序說"腋下以下膝蓋以上"。這裡,腰部以上也包括在膝蓋以上。其餘應按大分別中所說的方法理解。"除了前面的"是指除了四個共同的波羅夷。"膝蓋以上者"只是這個波羅夷的名稱,所以在詞義解釋中沒有討論。
- Evaṃ uddiṭṭhasikkhāpadaṃ padānukkamena vibhajitvā idāni avassutādibhedena āpattibhedaṃ dassetuṃ 『『ubhatoavassute』』tiādimāha. Tattha ubhatoavassuteti ubhatoavassave; bhikkhuniyā ceva purisassa ca kāyasaṃsaggarāgena avassutabhāve satīti attho. Kāyena kāyaṃ āmasatīti bhikkhunī yathāparicchinnena kāyena purisassa yaṃkiñci kāyaṃ puriso vā yena kenaci kāyena bhikkhuniyā yathāparicchinnaṃ kāyaṃ āmasati, ubhayathāpi bhikkhuniyā pārājikaṃ. Kāyena kāyapaṭibaddhanti vuttappakāreneva attano kāyena purisassa kāyapaṭibaddhaṃ. Āmasatīti ettha sayaṃ vā āmasatu, tassa vā āmasanaṃ sādiyatu, thullaccayameva. Kāyapaṭibaddhena kāyanti attano vuttappakārakāyapaṭibaddhena purisassa kāyaṃ. Āmasatīti idhāpi sayaṃ vā āmasatu, tassa vā āmasanaṃ sādiyatu, thullaccayameva. Avasesapadesupi imināva nayena vinicchayo veditabbo.
Sace pana bhikkhu ceva bhikkhunī ca hoti, tatra ce bhikkhunī āmasati, bhikkhu niccalo hutvā cittena sādiyati, bhikkhu āpattiyā na kāretabbo. Sace bhikkhu āmasati, bhikkhunī niccalā hutvā citteneva adhivāseti, kāyaṅgaṃ acopayamānāpi pārājikakkhette pārājikena, thullaccayakkhette thullaccayena, dukkaṭakkhette dukkaṭena kāretabbā. Kasmā? 『『Kāyasaṃsaggaṃ sādiyeyyā』』ti vuttattā. Ayaṃ aṭṭhakathāsu vinicchayo. Evaṃ pana sati kiriyāsamuṭṭhānatā na dissati, tasmā tabbahulanayena sā vuttāti veditabbā.
660.Ubbhakkhakanti akkhakānaṃ upari. Adhojāṇumaṇḍalanti jāṇumaṇḍalānaṃ heṭṭhā. Ettha ca adhokapparampi adhojāṇumaṇḍaleneva saṅgahitaṃ.
662.Ekatoavassuteti ettha kiñcāpi ekatoti avisesena vuttaṃ, tathāpi bhikkhuniyā eva avassute sati ayaṃ āpattibhedo vuttoti veditabbo.
Tatrāyaṃ ādito paṭṭhāya vinicchayo – bhikkhunī kāyasaṃsaggarāgena avassutā, purisopi tatheva. Adhakkhake ubbhajāṇumaṇḍale kāyappadese kāyasaṃsaggasādiyane sati bhikkhuniyā pārājikaṃ. Bhikkhuniyā kāyasaṃsaggarāgo, purisassa methunarāgo vā gehassitapemaṃ vā suddhacittaṃ vā hotu, thullaccayameva. Bhikkhuniyā methunarāgo, purisassa kāyasaṃsaggarāgo vā methunarāgo vā gahessitapemaṃ vā suddhacittaṃ vā hotu, dukkaṭaṃ. Bhikkhuniyā gehassitapemaṃ, purisassa vuttesu catūsu yaṃ vā taṃ vā hotu, dukkaṭameva. Bhikkhuniyā suddhacittaṃ, purisassa vuttesu catūsu yaṃ vā taṃ vā hotu, anāpatti.
Sace pana bhikkhu ceva hoti bhikkhunī ca ubhinnaṃ kāyasaṃsaggarāgo, bhikkhussa saṅghādiseso, bhikkhuniyā pārājikaṃ. Bhikkhuniyā kāyasaṃsaggarāgo, bhikkhussa methunarāgo vā gehassitapemaṃ vā, bhikkhuniyā thullaccayaṃ, bhikkhussa dukkaṭaṃ. Ubhinnaṃ methunarāgo vā gehassitapemaṃ vā, ubhinnampi dukkaṭameva. Yassa yattha suddhacittaṃ, tassa tattha anāpatti. Ubhinnampi suddhacittaṃ, ubhinnampi anāpatti.
663.Anāpattiasañciccātiādīsu virajjhitvā vā āmasantiyā aññavihitāya vā 『『ayaṃ puriso vā itthī vā』』ti ajānantiyā vā tena phuṭṭhāyapi taṃ phassaṃ asādiyantiyā vā āmasanepi sati anāpatti. Sesaṃ sabbattha uttānameva .
Paṭhamapārājikasamuṭṭhānaṃ – kiriyaṃ, saññāvimokkhaṃ, sacittakaṃ, lokavajjaṃ, kāyakammaṃ, akusalacittaṃ, dvivedananti.
Paṭhamapārājikaṃ.
- Dutiyapārājikasikkhāpadavaṇṇanā
以下是完整的簡體中文直譯: 659. 這樣按順序解釋了學處后,現在爲了說明"濕潤"等不同的犯戒情況,說"兩方濕潤"等。其中,"兩方濕潤"是指兩方都濕潤;意思是比丘尼和男人都有身體接觸的慾望。"以身體觸控身體"是指比丘尼用前面所限定的身體部位觸控男人的任何身體部位,或男人用任何身體部位觸控比丘尼前面所限定的身體部位,兩種情況比丘尼都犯波羅夷。"以身體觸控身體相連之物"是指用自己前面所說的身體觸控男人身體相連之物。"觸控"在這裡,無論是自己觸控還是接受他人的觸控,都犯偷蘭遮。"以身體相連之物觸控身體"是指用自己前面所說的身體相連之物觸控男人的身體。"觸控"在這裡也是,無論是自己觸控還是接受他人的觸控,都犯偷蘭遮。其餘專案也應按這個方法理解判斷。 如果是比丘和比丘尼,如果比丘尼觸控,比丘保持不動但心裡接受,不應判比丘犯戒。如果比丘觸控,比丘尼保持不動但心裡默許,即使身體不動,在波羅夷範圍內就判波羅夷,在偷蘭遮範圍內就判偷蘭遮,在突吉羅範圍內就判突吉羅。為什麼?因為說"接受身體接觸"。這是註釋書中的判斷。但這樣的話就看不出是行為起源,所以應知這是按多數情況而說的。 660. "腋下以上"是腋下以上。"膝蓋以下"是膝蓋以下。這裡,腰部以下也包括在膝蓋以下。 662. "一方濕潤"在這裡,雖然"一方"說得不明確,但應知這是指只有比丘尼濕潤時的犯戒情況。 這裡從開始的判斷如下 - 比丘尼有身體接觸的慾望,男人也一樣。在腋下以下膝蓋以上的身體部位,如果接受身體接觸,比丘尼犯波羅夷。如果比丘尼有身體接觸的慾望,而男人有性交欲或家庭之愛或清凈心,都是偷蘭遮。如果比丘尼有性交欲,而男人有身體接觸欲或性交欲或家庭之愛或清凈心,是突吉羅。如果比丘尼有家庭之愛,而男人有前面所說的四種情況之一,也是突吉羅。如果比丘尼有清凈心,而男人有前面所說的四種情況之一,不犯戒。 如果是比丘和比丘尼,兩人都有身體接觸欲,比丘犯僧殘,比丘尼犯波羅夷。如果比丘尼有身體接觸欲,比丘有性交欲或家庭之愛,比丘尼犯偷蘭遮,比丘犯突吉羅。如果兩人都有性交欲或家庭之愛,兩人都犯突吉羅。誰在哪裡有清凈心,誰在那裡不犯戒。如果兩人都有清凈心,兩人都不犯戒。 663. 在"不故意"等中,如果錯誤地觸控,或心不在焉,或不知道"這是男人還是女人",或被他觸控但不接受那個觸控,即使有觸控也不犯戒。其餘各處的意思都很明顯。 第一波羅夷的起源 - 是作為,以想解脫,有心,世間罪,身業,不善心,二受。 第一波羅夷完。 2. 第二波羅夷學處解釋
- Dutiye pārājike – kacci no sāti kacci nu sā. Avaṇṇoti aguṇo. Akittīti nindā. Ayasoti parivāravipatti; parammukhagarahā vā.
665.Vajjapaṭicchādikāti idampi imissā pārājikāya nāmamattameva, tasmā padabhājane na vicāritaṃ. Sesamettha uttānameva.
666.Sā vā ārocetīti yā pārājikaṃ āpannā, sā sayaṃ āroceti. Aṭṭhannaṃ pārājikānaṃ aññataranti bhikkhūhi sādhāraṇānaṃ catunnaṃ asādhāraṇānañca catunnameva aññataraṃ. Idañca pārājikaṃ pacchā paññattaṃ, tasmā 『『aṭṭhanna』』nti vibhaṅge vuttaṃ. Purimena pana saddhiṃ yugaḷattā imasmiṃ okāse ṭhapitanti veditabbaṃ. Dhuraṃ nikkhittamatteti dhure nikkhittamatte. Vitthārakathā panettha sappāṇakavaggamhi duṭṭhullasikkhāpade vuttanayeneva veditabbā. Tatra hi pācittiyaṃ, idha pārājikanti ayameva viseso. Sesaṃ tādisameva. Vajjapaṭicchādikāti idampiimissā pārājikāya nāmamatthāmeva, tasmā padabhājane na vicāritaṃ. Sesamettha uttānameva.
Dhuranikkhepasamuṭṭhānaṃ – kāyavācācittato samuṭṭhāti, akiriyaṃ, saññāvimokkhaṃ, sacittakaṃ, lokavajjaṃ, kāyakammaṃ, vacīkammaṃ, akusalacittaṃ, dukkhavedananti.
Dutiyapārājikaṃ.
-
Tatiyapārājikasikkhāpadavaṇṇanā
-
Tatiye – dhammenāti bhūtena vatthunā. Vinayenāti codetvā sāretvā. Padabhājanaṃ panassa 『『yena dhammena yena vinayena ukkhitto suukkhitto hotī』』ti imaṃadhippāyamattaṃ dassetuṃ vuttaṃ. Satthusāsanenāti ñattisampadāya ceva anusāvanasampadāya ca. Padabhājane panassa 『『jinasāsanena buddhasāsanenā』』ti vevacanamattameva vuttaṃ. Saṅghaṃ vā gaṇaṃ vātiādīsu yena saṅghena kammaṃ kataṃ, taṃ saṅghaṃ vā tattha sambahulapuggalasaṅkhātaṃ gaṇaṃ vā, ekapuggalaṃ vā taṃ kammaṃ vā na ādiyati, na anuvattati, na tattha ādaraṃ janetīti attho. Samānasaṃvāsakā bhikkhū vuccanti sahāyā, so tehi saddhiṃ natthīti ettha 『『ekakammaṃ ekuddeso samasikkhatā』』ti ayaṃ tāva saṃvāso; samāno saṃvāso etesanti samānasaṃvāsakā.Evarūpā bhikkhū bhikkhussa tasmiṃ saṃvāse saha ayanabhāvena sahāyāti vuccanti. Idāni yena saṃvāsena te samānasaṃvāsakāti vuttā, so saṃvāso tassa ukkhittakassa tehi saddhiṃ natthi. Yehi ca saddhiṃ tassa so saṃvāso natthi, na tena te bhikkhū attano sahāyā katā honti. Tasmā vuttaṃ 『『samānasaṃvāsakā bhikkhū vuccanti sahāyā, so tehi saddhiṃ natthi, tena vuccati akatasahāyo』』ti. Sesaṃ saṅghabhedasikkhāpadādīsu vuttanayattā uttānatthameva.
Samanubhāsanasamuṭṭhānaṃ – kāyavācācittato samuṭṭhāti, akiriyaṃ, saññāvimokkhaṃ, sacittakaṃ, lokavajjaṃ, kāyakammaṃ, vacīkammaṃ, akusalacittaṃ, dukkhavedananti.
Tatiyapārājikaṃ.
- Catutthapārājikasikkhāpadavaṇṇanā
以下是完整的簡體中文直譯: 664. 第二波羅夷 - "難道不是嗎?難道是嗎?" "無美德"是無品德。"無名聲"是指被詬病。"金屬"是指圍繞的毀壞;或是直接的譴責。 665. "禁止的"也是僅僅是這個波羅夷的名稱,所以在詞義解釋中不作討論。其餘部分的意思都很明顯。 666. "她會報告"是指那些已經犯波羅夷的,自己會報告。八個波羅夷中的任意一個是比丘們的共同點,四個是非共同點中的任意一個。這也是波羅夷在後面規定的,所以說"八個"在分類中提到。前面提到的由於成對的原因,在此處應理解為被放置。只要放下責任就可以了。詳細的解釋在這裡的"蛇類"章節中按"惡劣的"學處所說的理解。在那裡,"應受戒"在這裡就是波羅夷的特徵。其餘部分也都相似。"禁止的"也是僅僅是這個波羅夷的名稱,所以在詞義解釋中不作討論。其餘部分的意思都很明顯。 責任放下的起源 - 從身語意生起,包括不作為、想解脫、心的存在、世間的罪、身業、語業、不善心、苦受。 第二波羅夷完。 3. 第三波羅夷學處解釋 669. 第三 - "依法"是指依據真實的事物。"依律"是指通過教導和引導。"詞義解釋"是爲了說明"通過法和律被拋棄后變得乾淨"的意思。 "依師教導"是指通過親屬的幫助和教導的幫助。在詞義解釋中是說"通過勝者的教導、佛的教導"只是一種表達。 "與僧團或群體"等是指通過僧團所做的事情,那僧團或是稱為許多人的群體,或是單獨的個體,這個行為不應被接受,不應被遵循,也不應在這裡產生尊重的意思。 "相互共同生活的比丘"被稱為同伴,他們之間沒有關係,這裡是說"一個行為一個目的相同的學習";相同的生活是指這些相同的生活的比丘。這種比丘與比丘在這樣的共同生活中被稱為同伴。現在所說的"與他們的共同生活相同的比丘"是指這樣的共同生活與那些被拋棄的比丘之間沒有關係。與他們共同生活的那些比丘之間沒有關係,因此他們的同伴不被認為是同伴。所以說,"相互共同生活的比丘被稱為同伴,他們之間沒有關係,因此稱為不被接受的同伴"。其餘部分根據僧團分裂的學處等所說的意思,都是明顯的。 相互闡述的起源 - 從身語意生起,包括不作為、想解脫、心的存在、世間的罪、身業、語業、不善心、苦受。 第三波羅夷完。 4. 第四波羅夷學處解釋
- Catutthe – avassutāti lokassādamittasanthavavasena kāyasaṃsaggarāgena avassutā. Dutiyapadepi eseva nayo. Purisapuggalassa hatthaggahaṇaṃ vātiādīsu pana yaṃ purisapuggalena hatthe gahaṇaṃ kataṃ, taṃ purisapuggalassa hatthaggahaṇanti vuttaṃ. Eseva nayo saṅghāṭikaṇṇaggahaṇepi. Hatthaggahaṇanti ettha ca hatthaggahaṇañca aññampi apārājikakkhette gahaṇañca ekajjhaṃ katvā hatthaggahaṇanti vuttanti veditabbaṃ. Tenevassa padabhājane 『『hatthaggahaṇaṃ vā sādiyeyyāti hattho nāma kapparaṃ upādāya yāva agganakhā, etassa asaddhammassa paṭisevanatthāya ubbhakkhakaṃ adhojāṇumaṇḍalaṃ gahaṇaṃ sādiyati, āpatti thullaccayassā』』ti vuttaṃ. Ettha ca asaddhammoti kāyasaṃsaggo veditabbo, na methunadhammo. Na hi methunassa sāmantā thullaccayaṃ hoti. 『『Viññū paṭibalo kāyasaṃsaggaṃ samāpajjitunti vacanampi cettha sādhakaṃ.
『『Tissitthiyo methunaṃ taṃ na seve,
Tayo purise tayo ca anariyapaṇḍake;
Na cācare methunaṃ byañjanasmiṃ,
Chejjā siyā methunadhammapaccayā;
Pañhā mesā kusalehi cintitā』』ti. (pari. 481);
Imāya parivāre vuttāya sedamocakagāthāya virujjhatīti ce? Na; methunadhammassa pubbabhāgattā. Parivāreyeva hi 『『methunadhammassa pubbabhāgo jānitabbo』』ti 『『vaṇṇāvaṇṇo kāyasaṃsaggo duṭṭhullavācā attakāmapāricariyāgamanuppādana』』nti evaṃ sukkavissaṭṭhiādīni pañca sikkhāpadāni methunadhammassa pubbabhāgoti vuttāni. Tasmā kāyasaṃsaggo methunadhammassa pubbabhāgattā paccayo hoti. Iti chejjā siyā methunadhammapaccayāti ettha iminā pariyāyena attho veditabbo. Etenupāyena sabbapadesu vinicchayo veditabbo. Apica 『『saṅketaṃ vā gaccheyyā』』ti etassa padabhājane 『『itthannāmaṃ āgacchā』』ti. Evaṃnāmakaṃ ṭhānaṃ āgacchāti attho.
以下是完整的簡體中文直譯: 675. 第四 - "濕潤的"是指因世俗的快樂、友誼和親密關係而有身體接觸慾望的濕潤。第二句也是同樣的道理。在"接受男人握手"等中,男人所做的握手,被稱為"男人的握手"。在抓住僧伽梨衣角也是同樣的道理。這裡的"握手"應該理解為包括握手和其他不屬於波羅夷範圍的抓握。因此在詞義解釋中說:"接受握手是指從肘部到指尖,爲了從事那不正當的行為而接受腋下以下膝蓋以上的抓握,犯偷蘭遮。"這裡的"不正當的行為"應理解為身體接觸,而不是性交。因為性交的邊緣行為不會構成偷蘭遮。"有知識能力進行身體接觸"這句話在這裡也是證明。 "三種女人不應與之性交, 三種男人和三種不高尚的閹人; 不應在生殖器上進行性交, 因性交而可能被切除; 這是智者思考的問題。" 如果說這與《附隨》中所說的"遺精偈"相矛盾,那是不對的;因為這是性交的前行。在《附隨》中說:"應知性交的前行",並說"讚美或貶低、身體接觸、粗俗言語、自我滿足、引導前往"這五條學處是性交的前行。因此,身體接觸是性交的前行,成為其因緣。所以"因性交而可能被切除"這句話應該這樣理解其意思。用這個方法應該理解所有句子的判斷。另外,"或去約定地點"這句話的詞義解釋是"來某某地方",意思是來某個地方。
676.Aṭṭhamaṃ vatthuṃ paripūrentī assamaṇī hotīti anulomato vā paṭilomato vā ekantarikāya vā yena tena nayena aṭṭhamaṃ vatthuṃ paripūrentīyeva assamaṇī hoti. Yā pana ekaṃ vā vatthuṃ satta vā vatthūni satakkhattumpi pūreti, neva assamaṇī hoti. Āpannā āpattiyo desetvā muccati. Apicettha gaṇanūpikā āpatti veditabbā. Vuttañhetaṃ 『『atthāpatti desitā gaṇanūpikā, atthāpatti desitā na gaṇanūpikā』』ti. Tatrāyaṃ vinicchayo – idāni nāpajjissāmīti dhuranikkhepaṃ katvā desitā gaṇanūpikā desitagaṇanaṃ upeti pārājikassa aṅgaṃ na hoti. Tasmā yā ekaṃ āpannā dhuranikkhepaṃ katvā desetvā puna kilesavasena āpajjati, puna deseti, evaṃ aṭṭha vatthūni pūrentīpi pārājikā na hoti. Yā pana āpajjitvā punapi aññaṃ vatthuṃ āpajjissāmīti saussāhāva deseti, tassā sā āpatti nagaṇanūpikā, desitāpi adesitā hoti, desitagaṇanaṃ na gacchati, pārājikasseva aṅgaṃ hoti. Aṭṭhame vatthumhi paripuṇṇamatte pārājikā hoti. Sesaṃ uttānamevāti.
Dhuranikkhepasamuṭṭhānaṃ – kāyavācācittato samuṭṭhāti, kiriyaṃ, saññāvimokkhaṃ, sacittakaṃ, lokavajjaṃ, kāyakammaṃ, vacīkammaṃ, akusalacittaṃ, dvivedananti.
Catutthapārājikaṃ.
Uddiṭṭhākho ayyāyo aṭṭha pārājikā dhammāti bhikkhū ārabbha paññattā sādhāraṇā cattāro ime ca cattāroti evaṃ pātimokkhuddesamaggena uddiṭṭhā kho ayyāyo aṭṭha pārājikā dhammāti evamettha attho daṭṭhabbo. Sesaṃ mahāvibhaṅge vuttanayamevāti.
Samantapāsādikāya vinayasaṃvaṇṇanāya bhikkhunīvibhaṅge
Pārājikakaṇḍavaṇṇanā niṭṭhitā.
Pārājikakaṇḍaṃ niṭṭhitaṃ.
-
Saṅghādisesakaṇḍaṃ (bhikkhunīvibhaṅgavaṇṇanā)
-
Paṭhamasaṅghādisesasikkhāpadavaṇṇanā
Pārājikānantarassa , ayaṃ dāni bhavissati;
Saṅghādisesakaṇḍassa, anuttānatthavaṇṇanā.
678.Udositanti bhaṇḍasālā. Māyyo evaṃ avacāti ayyo mā evaṃ avaca. Apināyyāti apinu ayyā. Accāvadathāti atikkamitvā vadatha; akkosathāti vuttaṃ hoti.
以下是完整的簡體中文直譯: 676. 第八個場所的充滿是指,依照順序或逆序或中間的方式,充滿第八個場所的就是不具足者。若是充滿一個或七個場所,甚至是十萬次,也不算是不具足者。已經犯戒的罪行被描述后解脫。並且在這裡應理解為計數的罪行。這裡說:「已描述的罪行是計數的,已描述的罪行不是計數的。」這裡的判斷是——現在不犯戒的,經過責任放下後,已描述的計數的罪行不算作波羅夷的部分。因此,若是一個已犯戒的罪行,經過責任放下後再因煩惱而再犯,重新描述,那麼即使充滿八個場所也不算作波羅夷。但如果是已經犯戒后又想再犯其他的罪行,積極地描述,那她的罪行就是不計數的,已描述的或未描述的都算作波羅夷的部分。在第八個場所充滿的情況下,就算是波羅夷。其餘部分的意思都很明顯。 責任放下的起源——從身語意生起,包括行為、想解脫、心的存在、世間的罪、身業、語業、不善心、二受。 第四波羅夷完。 提到的八個波羅夷法是指比丘們所規定的,通常是四個,這四個是根據波羅夷的規定而提到的,因此應理解為「提到的八個波羅夷法」。其餘部分根據《大分解》所說的意思也都是明顯的。 《周遍安樂的》關於戒律的解釋中,比丘的部分 波羅夷部分的解釋已完成。 波羅夷部分已完成。 2. 僧殘部分(比丘尼部分的解釋) 1. 第一僧殘學處的解釋 波羅夷之後,這將成為; 僧殘部分的,無可比擬的解釋。 678. 「被指示的」是指儲藏室。「尊者」這樣說的,「尊者」這樣說。 「不尊者」是指不尊重的尊者。「不應如此說」是指超越地說;「被辱罵」是指被說出。
679.Ussayavādikāti mānussayavasena kodhussayavasena vivadamānā. Yasmā pana sā atthato aṭṭakārikā hoti, tasmā 『『ussayavādikā nāma aḍḍakārikā vuccatī』』ti padabhājane vuttaṃ. Ettha ca aḍḍoti vohārikavinicchayo vuccati, yaṃ pabbajitā 『『adhikaraṇa』』ntipi vadanti. Dutiyaṃ vā pariyesatīti sakkhiṃ vā sahāyaṃ vā pariyesati, dukkaṭaṃ. Gacchati vāti upassayo vā hotu bhikkhācāramaggo vā, yattha ṭhitāya 『『aḍḍaṃ karissāmī』』ti cittaṃ uppajjati, tato vohārikānaṃ santikaṃ gacchantiyā padavāre padavāre dukkaṭaṃ. Ekassa ārocetīti dvīsu janesu yassa kassaci ekassa kathaṃ yo koci vohārikānaṃ āroceti. Dutiyassa ārocetīti etthāpi eseva nayo.
Ayaṃ panettha asammohatthāya vitthārakathā – yattha katthaci antamaso bhikkhunupassayaṃ āgatepi vohārike disvā bhikkhunī attano kathaṃ āroceti, bhikkhuniyā dukkaṭaṃ. Upāsako attano kathaṃ āroceti, bhikkhuniyā thullaccayaṃ. Paṭhamaṃ upāsako attano kathaṃ āroceti , bhikkhuniyā dukkaṭaṃ. Atha sā attano kathaṃ āroceti, thullaccayaṃ. Bhikkhunī upāsakaṃ vadati – 『『mama ca tava ca kathaṃ tvaṃyeva ārocehī』』ti, so attano vā kathaṃ paṭhamaṃ ārocetu bhikkhuniyā vā, paṭhamārocane dukkaṭaṃ, dutiyārocane thullaccayaṃ. Upāsako bhikkhuniṃ vadati – 『『mama ca tava ca kathaṃ tvaṃyeva ārocehī』』ti, etthāpi eseva nayo.
Bhikkhunī kappiyakārakena kathāpeti, tattha kappiyakārako vā bhikkhuniyā kathaṃ paṭhamaṃ ārocetu, itaro vā attano kathaṃ, kappiyakārako vā ubhinnampi kathaṃ, itaro vā ubhinnampi kathaṃ ārocetu, yathā vā tathā vā ārociyamāne paṭhame ārocane bhikkhuniyā dukkaṭaṃ, dutiye thullaccayaṃ. Yathā vā tathā vā ārocitaṃ pana ubhinnampi kathaṃ sutvā vohārikehi vinicchaye kate aḍḍapariyosānaṃ nāma hoti, tasmiṃ aḍḍapariyosāne bhikkhuniyā jayepi parājayepi saṅghādiseso. Sace pana gatigataṃ adhikaraṇaṃ hoti, sutapubbaṃ vohārikehi. Atha te bhikkhuniñca aḍḍakārakañca disvāva 『『tumhākaṃ kathanakiccaṃ natthi, jānāma mayaṃ ettha pavatti』』nti sayameva vinicchinitvā denti, evarūpe aḍḍapariyosānepi bhikkhuniyā anāpatti.
Paṭhamaṃ āpatti etassāti paṭhamāpattiko; vītikkamakkhaṇeyeva āpajjitabboti attho, taṃ paṭhamāpattikaṃ. Padabhājane pana adhippāyamattaṃ dassetuṃ 『『saha vatthujjhācārā āpajjati asamanubhāsanāyā』』ti vuttaṃ. Ayañhettha attho – saha vatthujjhācārā yaṃ bhikkhunī āpajjati, na tatiyāya samanubhāsanāya, ayaṃ paṭhamameva saha vatthujjhācārena āpajjitabbattā paṭhamāpattikoti. Bhikkhunisaṅghato nissāretīti nissāraṇīyo; taṃ nissāraṇīyaṃ. Padabhājane pana adhippāyamattaṃ dassetuṃ 『『saṅghamhā nissārīyatīti vuttaṃ. Tattha yaṃ āpannā bhikkhunī saṅghato nissārīyati, so nissāraṇīyoti evamattho daṭṭhabbo. Na hi so eva dhammo saṅghamhā kenaci nissārīyati. Tena pana dhammena bhikkhunī nissārīyati, tasmā so nissāretīti nissāraṇīyo.
679.Ussayavādikāti mānussayavasena kodhussayavasena vivadamānā. Yasmā pana sā atthato aṭṭakārikā hoti, tasmā 『『ussayavādikā nāma aḍḍakārikā vuccatī』』ti padabhājane vuttaṃ. Ettha ca aḍḍoti vohārikavinicchayo vuccati, yaṃ pabbajitā 『『adhikaraṇa』』ntipi vadanti. Dutiyaṃ vā pariyesatīti sakkhiṃ vā sahāyaṃ vā pariyesati, dukkaṭaṃ. Gacchati vāti upassayo vā hotu bhikkhācāramaggo vā, yattha ṭhitāya 『『aḍḍaṃ karissāmī』』ti cittaṃ uppajjati, tato vohārikānaṃ santikaṃ gacchantiyā padavāre padavāre dukkaṭaṃ. Ekassa ārocetīti dvīsu janesu yassa kassaci ekassa kathaṃ yo koci vohārikānaṃ āroceti. Dutiyassa ārocetīti etthāpi eseva nayo.
Ayaṃ panettha asammohatthāya vitthārakathā – yattha katthaci antamaso bhikkhunupassayaṃ āgatepi vohārike disvā bhikkhunī attano kathaṃ āroceti, bhikkhuniyā dukkaṭaṃ. Upāsako attano kathaṃ āroceti, bhikkhuniyā thullaccayaṃ. Paṭhamaṃ upāsako attano kathaṃ āroceti , bhikkhuniyā dukkaṭaṃ. Atha sā attano kathaṃ āroceti, thullaccayaṃ. Bhikkhunī upāsakaṃ vadati – 『『mama ca tava ca kathaṃ tvaṃyeva ārocehī』』ti, so attano vā kathaṃ paṭhamaṃ ārocetu bhikkhuniyā vā, paṭhamārocane dukkaṭaṃ, dutiyārocane thullaccayaṃ. Upāsako bhikkhuniṃ vadati – 『『mama ca tava ca kathaṃ tvaṃyeva ārocehī』』ti, etthāpi eseva nayo.
Bhikkhunī kappiyakārakena kathāpeti, tattha kappiyakārako vā bhikkhuniyā kathaṃ paṭhamaṃ ārocetu, itaro vā attano kathaṃ, kappiyakārako vā ubhinnampi kathaṃ, itaro vā ubhinnampi kathaṃ ārocetu, yathā vā tathā vā ārociyamāne paṭhame ārocane bhikkhuniyā dukkaṭaṃ, dutiye thullaccayaṃ. Yathā vā tathā vā ārocitaṃ pana ubhinnampi kathaṃ sutvā vohārikehi vinicchaye kate aḍḍapariyosānaṃ nāma hoti, tasmiṃ aḍḍapariyosāne bhikkhuniyā jayepi parājayepi saṅghādiseso. Sace pana gatigataṃ adhikaraṇaṃ hoti, sutapubbaṃ vohārikehi. Atha te bhikkhuniñca aḍḍakārakañca disvāva 『『tumhākaṃ kathanakiccaṃ natthi, jānāma mayaṃ ettha pavatti』』nti sayameva vinicchinitvā denti, evarūpe aḍḍapariyosānepi bhikkhuniyā anāpatti.
Paṭhamaṃ āpatti etassāti paṭhamāpattiko; vītikkamakkhaṇeyeva āpajjitabboti attho, taṃ paṭhamāpattikaṃ. Padabhājane pana adhippāyamattaṃ dassetuṃ 『『saha vatthujjhācārā āpajjati asamanubhāsanāyā』』ti vuttaṃ. Ayañhettha attho – saha vatthujjhācārā yaṃ bhikkhunī āpajjati, na tatiyāya samanubhāsanāya, ayaṃ paṭhamameva saha vatthujjhācārena āpajjitabbattā paṭhamāpattikoti. Bhikkhunisaṅghato nissāretīti nissāraṇīyo; taṃ nissāraṇīyaṃ. Padabhājane pana adhippāyamattaṃ dassetuṃ 『『saṅghamhā nissārīyatīti vuttaṃ. Tattha yaṃ āpannā bhikkhunī saṅghato nissārīyati, so nissāraṇīyoti evamattho daṭṭhabbo. Na hi so eva dhammo saṅghamhā kenaci nissārīyati. Tena pana dhammena bhikkhunī nissārīyati, tasmā so nissāretīti nissāraṇīyo.
注意此處是斷點重試開始位置,可能需要清理此位置之前的一次翻譯
以下是完整的簡體中文翻譯: 679. 關於"訴訟者":以人類訴訟方式、憤怒訴訟方式爭論。因為這實際上是半決斷者,所以在詞語解釋中說"訴訟者即被稱為半決斷者"。在此,"半"指司法裁決,出家人也稱之為"裁決"。 第二,或尋找:即尋找證人或同伴,犯輕罪。或前往:無論是停留還是行乞之路,當站立並生起"我將做半決斷"的念頭時,每次前往司法裁決者處都犯輕罪。對某人說:在兩個人中,無論哪個司法裁決者對某人說話。對第二個人說:這裡同樣如此。 爲了消除迷惑,詳細解釋如下 - 即使在任何地方,甚至在比丘尼住處,看到司法裁決者后,比丘尼告訴自己的情況,比丘尼犯輕罪。在家人告訴自己的情況,比丘尼犯重罪。首先在家人告訴自己的情況,比丘尼犯輕罪。然後她告訴自己的情況,犯重罪。 比丘尼對在家人說:"關於你我的事情,你自己來告訴",無論他是先告訴自己的情況還是比丘尼先告訴,第一次告訴犯輕罪,第二次告訴犯重罪。在家人對比丘尼說:"關於你我的事情,你自己來告訴",這裡同樣如此。 比丘尼通過合法助手交談,在那裡,合法助手可以先告訴比丘尼的情況,或另一方先告訴自己的情況,或合法助手告訴雙方的情況,或另一方告訴雙方的情況。無論如何告訴,第一次告訴比丘尼犯輕罪,第二次犯重罪。無論如何告訴,當雙方的情況被司法裁決者聽到並做出裁決時,到達半決斷階段,在這個半決斷階段,比丘尼無論勝利還是失敗都犯僧殘罪。 如果爭議已經進行,並已被司法裁決者聽說。然後他們看到比丘尼和半決斷者后說:"你們無需交談,我們知道這裡的進展",並自行裁決,在這種半決斷階段,比丘尼無罪。 "首次犯罪":首次犯罪者;意思是在違犯的瞬間就應該犯罪。在詞語解釋中,爲了僅僅顯示意圖,說"與違反行為一起犯罪,未經第三次警告"。這裡的意思是:比丘尼與違反行為一起犯罪,不是經過第三次警告,這就是首次與違反行為一起犯罪。 "從比丘尼僧團驅逐":應被驅逐;在詞語解釋中,爲了僅僅顯示意圖,說"從僧團中被驅逐"。在那裡,被驅逐出僧團的比丘尼,這個應被驅逐。並非任何人都能從僧團中驅逐。而是以這種方式驅逐比丘尼,因此稱為驅逐者。
Ākaḍḍhiyamānā gacchatīti aḍḍakārakamanussehi sayaṃ vā āgantvā dūtaṃ vā pesetvā ehīti vuccamānā vohārikānaṃ santikaṃ gacchati, tato aḍḍakārako attano vā kathaṃ paṭhamaṃ ārocetu bhikkhuniyā vā, neva paṭhamārocane dukkaṭaṃ, na dutiyārocane thullaccayaṃ. Amaccehi vinicchinitvā kate aḍḍapariyosānepi anāpattiyeva. Sacepi aḍḍakārako bhikkhuniṃ vadati 『『mama ca tava ca kathaṃ tvameva kathehī』』ti; kathentiyāpi kathaṃ sutvā kate aḍḍapariyosānepi anāpattiyeva.
Rakkhaṃyācatīti dhammikaṃ rakkhaṃ yācati, anāpatti. Idāni yathāyācitā rakkhā dhammikā hoti, taṃ dassetuṃ anodissa ācikkhatīti āha. Tattha atītaṃ ārabbha atthi odissaācikkhanā, atthi anodissaācikkhanā, anāgataṃ ārabbhāpi atthi odissaācikkhanā, atthi anodissaācikkhanā.
Kathaṃ atītaṃ ārabbha odissaācikkhanā hoti? Bhikkhunupassaye gāmadārakā dhuttādayo vā ye keci anācāraṃ vā ācaranti, rukkhaṃ vā chindanti, phalāphalaṃ vā haranti, parikkhāre vā acchindanti. Bhikkhunī vohārike upasaṅkamitvā 『『amhākaṃ upassaye idaṃ nāma kata』』nti vadati. 『『Kenā』』ti vutte 『『asukena ca asukena cā』』ti ācikkhati. Evaṃ atītaṃ ārabbha odissaācikkhanā hoti, sā na vaṭṭati. Tañce sutvā te vohārikā tesaṃ daṇḍaṃ karonti, sabbaṃ bhikkhuniyā gīvā hoti. Daṇḍaṃ gaṇhissantīti adhippāyepi sati gīvāyeva hoti. Sace pana tassa daṇḍaṃ gaṇhathāti vadati, pañcamāsakamatte gahite pārājikaṃ hoti.
『『Kenā』』ti vutte pana 『『asukenāti vattuṃ amhākaṃ na vaṭṭati, tumheyeva jānissatha. Kevalañhi mayaṃ rakkhaṃ yācāma, taṃ no detha, avahaṭabhaṇḍañca āharāpethā』』ti vattabbaṃ. Evaṃ anodissa ācikkhanā hoti, sā vaṭṭati. Evaṃ vutte sacepi te vohārikā kārake gavesitvā tesaṃ daṇḍaṃ karonti, sabbaṃ sāpateyyampi gahitaṃ bhikkhuniyā, neva gīvā na āpatti.
Parikkhāraṃ harante disvā tesaṃ anatthakāmatāya coro coroti vattumpi na vaṭṭati. Evaṃ vuttepi hi yaṃ tesaṃ daṇḍaṃ karonti, sabbampi bhikkhuniyā gīvā hoti. Attano vacanakaraṃ pana 『『iminā me parikkhāro gahito, taṃ āharāpehi, mā cassa daṇḍaṃ karohī』』ti vattuṃ vaṭṭati. Dāsadāsīvāpiādīnaṃ atthāya aḍḍaṃ karonti, ayaṃ akappiyaaḍḍo nāma, na vaṭṭati.
Kathaṃ anāgataṃ ārabbha odissaācikkhanā hoti? Vuttanayeneva parehi anācārādīsu katesu bhikkhunī vohārike evaṃ vadati 『『amhākaṃ upassaye idañcidañca karonti, rakkhaṃ no detha āyatiṃ akaraṇatthāyā』』ti. 『『Kena evaṃ kata』』nti vutte ca 『『asukena asukena cā』』ti ācikkhati. Evaṃ anāgataṃ ārabbha odissaācikkhanā hoti, sāpi na vaṭṭati. Tesañhi daṇḍe kate purimanayeneva sabbaṃ bhikkhuniyā gīvā. Sesaṃ purimasadisameva.
Sace pana vohārikā 『『bhikkhunupassaye evarūpaṃ anācāraṃ karontānaṃ imaṃ nāma daṇḍaṃ karomā』』ti bheriṃ carāpetvā āṇāya atiṭṭhamāne pariyesitvā daṇḍaṃ karonti, bhikkhuniyā neva gīvā na āpatti.
Ākaḍḍhiyamānā gacchatīti aḍḍakārakamanussehi sayaṃ vā āgantvā dūtaṃ vā pesetvā ehīti vuccamānā vohārikānaṃ santikaṃ gacchati,tato aḍḍakārako attano vā kathaṃ paṭhamaṃ ārocetu bhikkhuniyā vā,neva paṭhamārocane dukkaṭaṃ,na dutiyārocane thullaccayaṃ。Amaccehi vinicchinitvā kate aḍḍapariyosānepi anāpattiyeva。Sacepi aḍḍakārako bhikkhuniṃ vadati 『『mama ca tava ca kathaṃ tvameva kathehī』』ti;kathentiyāpi kathaṃ sutvā kate aḍḍapariyosānepi anāpattiyeva。 Rakkhaṃyācatīti dhammikaṃ rakkhaṃ yācati,anāpatti。Idāni yathāyācitā rakkhā dhammikā hoti,taṃ dassetuṃ anodissa ācikkhatīti āha。Tattha atītaṃ ārabbha atthi odissaācikkhanā,atthi anodissaācikkhanā,anāgataṃ ārabbhāpi atthi odissaācikkhanā,atthi anodissaācikkhanā。 Kathaṃ atītaṃ ārabbha odissaācikkhanā hoti?Bhikkhunupassaye gāmadārakā dhuttādayo vā ye keci anācāraṃ vā ācaranti,rukkhaṃ vā chindanti,phalāphalaṃ vā haranti,parikkhāre vā acchindanti。Bhikkhunī vohārike upasaṅkamitvā 『『amhākaṃ upassaye idaṃ nāma kata』』nti vadati。『『Kenā』』ti vutte 『『asukena ca asukena cā』』ti ācikkhati。Evaṃ atītaṃ ārabbha odissaācikkhanā hoti,sā na vaṭṭati。Tañce sutvā te vohārikā tesaṃ daṇḍaṃ karonti,sabbaṃ bhikkhuniyā gīvā hoti。Daṇḍaṃ gaṇhissantīti adhippāyepi sati gīvāyeva hoti。Sace pana tassa daṇḍaṃ gaṇhathāti vadati,pañcamāsakamatte gahite pārājikaṃ hoti。 『『Kenā』』ti vutte pana 『『asukenāti vattuṃ amhākaṃ na vaṭṭati,tumheyeva jānissatha。Kevalañhi mayaṃ rakkhaṃ yācāma,taṃ no detha,avahaṭabhaṇḍañca āharāpethā』』ti vattabbaṃ。Evaṃ anodissa ācikkhanā hoti,sā
Yo cāyaṃ bhikkhunīnaṃ vutto, bhikkhūnampi eseva nayo. Bhikkhunopi hi odissaācikkhanā na vaṭṭati. Yaṃ tathā ācikkhite daṇḍaṃ karonti, sabbaṃ gīvā hoti. Vuttanayeneva daṇḍaṃ gaṇhāpentassa pārājikaṃ. Yo pana 『『daṇḍaṃ karissantī』』ti jānantopi anodissa katheti, te ca pariyesitvā daṇḍaṃ karontiyeva, na doso. Vihārasīmāya rukkhādīni chindantānaṃ vāsipharasuādīni gahetvā pāsāṇehi koṭṭenti, na vaṭṭati. Sace dhārā bhijjati, kārāpetvā dātabbā. Upadhāvitvā tesaṃ parikkhāre gaṇhanti, tampi na kātabbaṃ, lahuparivattañhi cittaṃ, theyyacetanāya uppannāya mūlacchejjampi gaccheyya. Sesaṃ uttānameva.
Kathinasamuṭṭhānaṃ – kiriyaṃ, nosaññāvimokkhaṃ, acittakaṃ, paṇṇattivajjaṃ, kāyakammaṃ, vacīkammaṃ, ticittaṃ, tivedananti.
Sattarasake paṭhamasikkhāpadaṃ.
-
Dutiyasaṅghādisesasikkhāpadavaṇṇanā
-
Dutiye – varabhaṇḍanti muttāmaṇiveḷuriyādi mahagghabhaṇḍaṃ.
683.Anapaloketvāti anāpucchitvā. Gaṇaṃ vāti mallagaṇabhaṭiputtagaṇādikaṃ. Pūganti dhammagaṇaṃ. Seṇinti gandhikaseṇidussikaseṇiādikaṃ. Yattha yattha hi rājāno gaṇādīnaṃ gāmanigame niyyātenti 『『tumheva ettha anusāsathā』』ti, tattha tattha te eva issarā honti. Tasmā te sandhāya idaṃ vuttaṃ. Ettha ca rājānaṃ vā gaṇādike vā āpucchitvāpi bhikkhunisaṅgho āpucchitabbova. Ṭhapetvā kappanti titthiyesu vā aññabhikkhunīsu vā pabbajitapubbaṃ kappagatikaṃ ṭhapetvāti. Sesaṃ uttānameva.
Corīvuṭṭhāpanasamuṭṭhānaṃ – kenaci karaṇīyena pakkantāsu bhikkhunīsu agantvā khaṇḍasīmaṃ yathānisinnaṭṭhāneyeva attano nissitakaparisāya saddhiṃ vuṭṭhāpentiyā vācācittato samuṭṭhāti, khaṇḍasīmaṃ vā nadiṃ vā gantvā vuṭṭhāpentiyā kāyavācācittato samuṭṭhāti, anāpucchā vuṭṭhāpanavasena kiriyākiriyaṃ, saññāvimokkhaṃ, sacittakaṃ, paṇṇattivajjaṃ, kāyakammaṃ, vacīkammaṃ, ticittaṃ, tivedananti.
Dutiyasikkhāpadaṃ.
- Tatiyasaṅghādisesasikkhāpadavaṇṇanā
以下是完整的簡體中文翻譯: 這裡對比丘尼所說的,對比丘也是同樣的方法。因為比丘也不允許指名道姓地說。如果這樣說了,他們做出懲罰,全部都是比丘的責任。按照前面所說的方法,讓人拿取懲罰的人犯波羅夷罪。但是即使知道"他們會懲罰",不指名道姓地說,他們搜查后確實懲罰了,也沒有過錯。砍伐寺院界內的樹木等時,拿著斧頭等用石頭敲打,這是不允許的。如果刀刃破損了,應該修理后歸還。跑去拿走他們的用具,這也不應該做,因為心念變化很快,如果生起偷盜的念頭,可能會導致根本斷絕。其餘的很明顯。 戒條的來源:是作為,非想解脫,無心的,制定的罪過,身業,語業,三種心,三種受。 十七法中的第一條戒。 2. 第二僧殘戒釋義 682. 在第二條中 - "貴重物品"是指珍珠、寶石、琉璃等高價值物品。 683. "未經允許"是指未經詢問。"團體"是指摔跤手團體、佛提子團體等。"協會"是指法團。"行會"是指香料商行會、布商行會等。因為在國王將村鎮交給團體等管理時說"你們在這裡管理"的地方,他們就成為那裡的統治者。所以這裡是指他們而說的。這裡即使詢問了國王或團體等,也必須詢問比丘尼僧團。"除了合法的"是指除了曾在外道或其他比丘尼中出家的合法者。其餘的很明顯。 盜賊授戒的來源:當比丘尼們因某些事務離開時,不來破壞界而在原來坐的地方與自己的隨從一起授戒,從語和心而生起;去到破壞界或河邊授戒,從身語心而生起;由於未經允許授戒而成為作為和非作為,想解脫,有心的,制定的罪過,身業,語業,三種心,三種受。 第二條戒。 3. 第三僧殘戒釋義
好的,我理解您的要求。我會按照以下原則進行翻譯: 完整直譯成簡體中文,不進行意譯或縮略。 即使原文有重複的部分,也會完整翻譯,不省略。 在章節編號數字後加反斜槓。 不會對照輸出巴利文。 如果原文是對仗詩歌體,翻譯時也會盡量保持對仗。 對於古代地名,如果有把握註解現代地名,會在括號中標註。 會一次性完整輸出全部內容,不會遺漏任何句子。 我會嚴格按照這些要求進行翻譯。請提供需要翻譯的具體文字,我會立即開始工作。
- Tatiye – parikkhepaṃ atikkāmentiyāti ettha ekaṃ pādaṃ atikkāmentiyā thullaccayaṃ, dutiyena atikkantamatte saṅghādiseso. Aparikkhittassa gāmassa upacāranti ettha parikkhepārahaṭṭhānaṃ ekena pādena atikkamati thullaccayaṃ, dutiyena atikkantamatte saṅghādiseso. Apicettha sakagāmato nikkhamantiyā gāmantarapaccayā anāpatti, nikkhamitvā pana gāmantaraṃ gacchantiyā padavāre padavāre dukkaṭaṃ, ekena pādena itarassa gāmassa parikkhepe vā upacāre vā atikkantamatte thullaccayaṃ, dutiyena atikkantamatte saṅghādiseso. Tato nikkhamitvā puna sakagāmaṃ pavisantiyāpi eseva nayo. Sace pana khaṇḍapākārena vā vatichiddena vā bhikkhunivihārabhūmiyeva sakkā hoti pavisituṃ, evaṃ pavisamānāya kappiyabhūmiṃ nāma paviṭṭhā hoti, tasmā vaṭṭati. Sacepi hatthipiṭṭhiādīhi vā iddhiyā vā pavisati, vaṭṭatiyeva. Padasā gamanameva hi idhādhippetaṃ. Teneva 『『paṭhamaṃ pādaṃ atikkāmentiyā』』tiādimāha.
Dve gāmā bhikkhunivihārena sambaddhavatikā honti, yasmiṃ gāme bhikkhunivihāro, tattha piṇḍāya caritvā puna vihāraṃ pavisitvā sace vihāramajjhena itarassa gāmassa maggo atthi, gantuṃ vaṭṭati. Tato pana gāmato teneva maggena paccāgantabbaṃ. Sace gāmadvārena nikkhamitvā āgacchati, purimanayeneva āpattibhedo veditabbo. Sakagāmato kenaci karaṇīyena bhikkhunīhi saddhiṃ nikkhantāya puna pavisanakāle hatthi vā muccati, ussāraṇā vā hoti, itarā bhikkhuniyo sahasā gāmaṃ pavisanti, yāva aññā bhikkhunī āgacchati, tāva bahigāmadvāre ṭhātabbaṃ. Sace na āgacchati, dutiyikā bhikkhunī pakkantā nāma hoti, pavisituṃ vaṭṭati.
Pubbe mahāgāmo hoti, majjhe bhikkhunivihāro. Pacchā taṃ gāmaṃ cattāro janā labhitvā visuṃ visuṃ vatiparikkhepaṃ katvā vibhajitvā bhuñjanti, vihārato ekaṃ gāmaṃ gantuṃ vaṭṭati. Tato aparaṃ gāmaṃ dvārena vā vatichiddena vā pavisituṃ na vaṭṭati. Puna vihārameva paccāgantuṃ vaṭṭati. Kasmā? Vihārassa catugāmasādhāraṇattā.
Antaravāsako temiyatīti yattha yathā timaṇḍalapaṭicchādanaṃ hoti; evaṃ nivatthāya bhikkhuniyā vassakāle titthena vā atitthena vā otaritvā yattha katthaci uttarantiyā ekadvaṅgulamattampi antaravāsako temiyati. Sesaṃ nadīlakkhaṇaṃ nadīnimittakathāya āvi bhavissati. Evarūpaṃ nadiṃ titthena vā atitthena vā otaritvā uttaraṇakāle paṭhamaṃ pādaṃ uddharitvā tīre ṭhapentiyā thullaccayaṃ, dutiyapāduddhāre saṅghādiseso. Setunā gacchati, anāpatti. Padasā otaritvā uttaraṇakāle setuṃ ārohitvā uttarantiyāpi anāpatti. Setunā pana gantvā uttaraṇakāle padasā gacchantiyā āpattiyeva. Yānanāvāākāsagamanādīsupi eseva nayo. Orimatīrato pana paratīrameva akkamantiyā anāpatti. Rajanakammatthaṃ gantvā dārusaṅkaḍḍhanādikiccena dve tisso ubhayatīresu vicaranti, vaṭṭati. Sace panettha kāci kalahaṃ katvā itaraṃ tīraṃ gacchati, āpatti. Dve ekato uttaranti, ekā majjhe nadiyā kalahaṃ katvā nivattitvā orimatīrameva āgacchati, āpatti. Itarissā pana ayaṃ pakkantaṭṭhāne ṭhitā hoti, tasmā paratīraṃ gacchantiyāpi anāpatti. Nhāyituṃ vā pātuṃ vā otiṇṇā tameva tīraṃ paccuttarati, anāpatti.
以下是完整的翻譯: 692. 關於"越過界限":在這裡,如果一位比丘尼跨越一步,犯輕罪;第二步完全越過時,犯僧殘罪。對於未劃定界限的村莊,如果在其範圍內跨越一步,犯輕罪;第二步完全越過時,犯僧殘罪。此外,如果從自己的村莊出發,因為進入另一個村莊而無罪;但出村后前往另一個村莊時,每一步都犯小罪;如果跨越一步進入另一個村莊的界限或範圍,犯輕罪;第二步完全越過時,犯僧殘罪。從那裡出來后再次進入自己的村莊時,情況也是如此。 如果通過缺口墻壁或洞口可以進入比丘尼的住處,那麼進入時被視為進入合法場所,因此是允許的。即使是騎象背或通過神通進入,也是允許的。這裡強調的是步行。因此才說"當跨越第一步時"等。 如果兩個村莊與比丘尼住處相連,在有比丘尼住處的村莊乞食后返回住處,如果住處中間有通往另一個村莊的路,可以通行。從那個村莊返回時,必須走同一條路。如果從村莊大門出入,按照之前的方式判定犯罪。 如果比丘尼因某事從自己的村莊出發,返回時遇到大象逃脫或需要驅趕,其他比丘尼倉促進入村莊,她們應該在村莊外門等待,直到另一位比丘尼到來。如果她沒有到來,第二位比丘尼已經離開,則可以進入。 原先是大村莊,中間有比丘尼住處。後來四個人獲得這個村莊,各自劃分界限並分別居住,從住處可以去一個村莊。但不能通過門或洞口進入另一個村莊,必須返回住處。為什麼?因為住處是四個村莊共同使用的。 內衣若濕:在任何地方,只要遮蓋腰部的三角布料濕透,比丘尼在雨季期間,無論通過渡口或非渡口,在任何地方crossing時,內衣只要濕一釐米,即犯罪。其餘河流特徵將在河流標誌的討論中詳細說明。 渡河時,如果通過渡口或非渡口,第一次抬腳放在岸邊時犯輕罪;第二次抬腳時犯僧殘罪。如果走橋,無罪。踏步下河並crossing時,登橋crossing也無罪。但通過橋walking crossing時則有罪。對於船隻、航海等情況也是如此。 從此岸向彼岸crossing無罪。為洗滌或運送木材等事務在兩岸走動是允許的。如果在此過程中發生爭吵而crossing到另一岸,則犯罪。兩人一起crossing,其中一人在河中發生爭吵並返回此岸,犯罪。但如果另一人站在原地,則彼岸crossing無罪。為洗澡或飲水而下河,隨即返回原岸,無罪。
Saha aruṇuggamanāti ettha sace sajjhāyaṃ vā padhānaṃ vā aññaṃ vā kiñci kammaṃ kurumānā purearuṇeyeva dutiyikāya santikaṃ gamissāmīti ābhogaṃ karoti, ajānantiyā eva cassā aruṇo uggacchati, anāpatti. Atha pana 『『yāva aruṇuggamanā idheva bhavissāmī』』ti vā anābhogena vā vihārassa ekadese acchati, dutiyikāya hatthapāsaṃ na otarati, aruṇuggamane saṅghādiseso. Hatthapāsoyeva hi idha pamāṇaṃ, hatthapāsātikkame ekagabbhopi na rakkhati.
Agāmakearaññeti ettha 『『nikkhamitvā bahi indakhīlā sabbametaṃ arañña』』nti evaṃ vuttalakkhaṇameva araññaṃ. Taṃ panetaṃ kevalaṃ gāmābhāvena 『『agāmaka』』nti vuttaṃ, na viñjhāṭavisadisatāya. Tādise araññe okkante dassanūpacāre vijahite sacepi savanūpacāro atthi, āpatti. Teneva vuttaṃ aṭṭhakathāyaṃ 『『sace bhikkhunīsu mahābodhiaṅgaṇaṃ pavisantīsu ekā bahi tiṭṭhati, tassāpi āpatti. Lohapāsādaṃ pavisantīsupi pariveṇaṃ pavisantīsupi eseva nayo. Mahācetiyaṃ vandamānāsu ekā uttaradvārena nikkhamitvā gacchati, tassāpi āpatti. Thūpārāmaṃ pavisantīsu ekā bahi tiṭṭhati, tassāpi āpattī』』ti. Ettha ca dassanūpacāro nāma yattha ṭhitaṃ dutiyikā passati. Sace pana sāṇipākārantarikāpi hoti, dassanūpacāraṃ vijahati nāma. Savanūpacāro nāma yattha ṭhitā maggamūḷhasaddena viya dhammasavanārocanasaddena viya ca 『『ayye』』ti saddāyantiyā saddaṃ suṇāti. Ajjhokāse dūrepi dassanūpacāro nāma hoti. So evarūpe savanūpacāre vijahite na rakkhati, vijahitamatteva āpatti saṅghādisesassa.
Ekā maggaṃ gacchantī ohīyati. Saussāhā ce hutvā idāni pāpuṇissāmīti anubandhati, anāpatti. Sace purimāyo aññena maggena gacchanti, pakkantā nāma honti, anāpattiyeva. Dvinnaṃ gacchantīnaṃ ekā anubandhituṃ asakkontī 『『gacchatu aya』』nti ohīyati, itarāpi 『『ohīyatu aya』』nti, gacchati, dvinnampi āpatti. Sace pana gacchantīsu purimāpi aññaṃ maggaṃ gaṇhāti, pacchimāpi aññaṃ, ekā ekissā pakkantaṭṭhāne tiṭṭhati, dvinnampi anāpatti.
693.Pakkhasaṅkantā vāti titthāyatanaṃ saṅkantā, sesaṃ uttānameva. Paṭhamapārājikasamuṭṭhānaṃ – kiriyaṃ, saññāvimokkhaṃ, sacittakaṃ, paṇṇattivajjaṃ, kāyakammaṃ, ticittaṃ, tivedananti.
Tatiyasikkhāpadaṃ.
- Catutthasaṅghādisesasikkhāpadavaṇṇanā
694-8. Catutthe – pādapīṭhaṃ nāma dhotapādaṭṭhapanakaṃ. Pādakaṭhalikā nāma adhotapādaṭṭhapanakaṃ . Anaññāya gaṇassa chandanti tasseva kārakagaṇassa chandaṃ ajānitvā. Vatte vattantinti tecattālīsappabhede netthāravatte vattamānaṃ. Sesaṃ uttānameva.
Dhuranikkhepasamuṭṭhānaṃ – kāyavācācittato samuṭṭhāti, kiriyākiriyaṃ, saññāvimokkhaṃ, sacittakaṃ , lokavajjaṃ, kāyakammaṃ, vacīkammaṃ, akusalacittaṃ, dukkhavedananti.
Catutthasikkhāpadaṃ.
-
Pañcamasaṅghādisesasikkhāpadavaṇṇanā
-
Pañcame – ekato avassuteti ettha 『『bhikkhuniyā avassutabhāvo daṭṭhabbo』』ti mahāpaccariyaṃ vuttaṃ. Mahāaṭṭhakathāyaṃ panetaṃ na vuttaṃ, taṃ pāḷiyā sameti. Sesaṃ uttānameva.
Paṭhamapārājikasamuṭṭhānaṃ – kiriyaṃ, saññāvimokkhaṃ, sacittakaṃ, lokavajjaṃ, kāyakammaṃ, akusalacittaṃ, dvivedananti.
Pañcamasikkhāpadaṃ.
- Chaṭṭhasaṅghādisesasikkhāpadavaṇṇanā
705-
以下是完整的翻譯: 隨日出而來:在這裡,如果她在誦經、修行或做其他事情時,在黎明前就想著"我要去第二位比丘尼那裡",但在她不知情的情況下天亮了,則無罪。但如果她想"我要在這裡待到天亮",或無意中在寺院的某個地方停留,沒有進入第二位比丘尼的手臂可及範圍內,天亮時則犯僧殘罪。這裡以手臂可及範圍為準,超出手臂可及範圍即使在同一房間也不能免罪。 在無村落的荒野:這裡所說的荒野是指"出了門檻外的一切地方"。這裡說"無村落"僅僅是指沒有村莊,而不是指像毗陀羅森林那樣的地方。在這樣的荒野中,當視線範圍消失時,即使還在聽力範圍內,也犯罪。因此註釋中說:"如果比丘尼們進入大菩提樹院時,有一位站在外面,她也犯罪。進入銅殿或進入僧房時也是如此。當她們禮拜大塔時,如果一位從北門出去,她也犯罪。當她們進入塔園時,如果一位站在外面,她也犯罪。"這裡,視線範圍指第二位比丘尼能看到的地方。即使隔著簾幕,也被視為超出視線範圍。聽力範圍指站在那裡能聽到像迷路時的呼喊聲或宣佈聽法的聲音那樣喊"尊者"的聲音。在開闊地帶,即使很遠也被視為在視線範圍內。在這種聽力範圍消失時不能免罪,一旦消失就犯僧殘罪。 如果一位比丘尼在路上落在後面,只要她有意願並想"我現在就要趕上"而跟隨,就無罪。如果前面的人走另一條路,就被視為離開,也無罪。兩人同行時,如果一位跟不上而停下說"讓她走吧",另一位也說"讓她留下吧"而繼續走,兩人都犯罪。但如果走在前面的人走另一條路,後面的人也走另一條路,一人在另一人離開的地方停下,兩人都無罪。 "或改投外道":指加入外道,其餘很明顯。第一波羅夷等起:是作為,以知想得解脫,有心的,制定罪,身業,三心,三受。 第三學處。 第四僧殘學處釋義 694-8. 第四:腳凳是指放洗過的腳的地方。腳墊是指放未洗的腳的地方。"不知僧團的意願":指不知道那個作事僧團的意願。"履行職責":指履行四十三種出罪的職責。其餘很明顯。 捨棄責任等起:從身語意生起,作為不作為,以知想得解脫,有心的,世間罪,身業,語業,不善心,苦受。 第四學處。 第五僧殘學處釋義 第五:關於"一方有欲",《大注》中說"應該看比丘尼是否有欲"。但《大疏》中沒有這麼說,這與經文相符。其餘很明顯。 第一波羅夷等起:是作為,以知想得解脫,有心的,世間罪,身業,不善心,二受。 第五學處。 第六僧殘學處釋義 705-
- Chaṭṭhe – yato tvanti yasmā tvaṃ. Uyyojeti āpatti dukkaṭassātiādikā saṅghādisesapariyosānā āpattiyo kassā hontīti? Uyyojikāya. Vuttañcetaṃ parivārepi –
『『Na deti na paṭiggaṇhāti, paṭiggaho tena na vijjati;
Āpajjati garukaṃ na lahukaṃ, tañca paribhogapaccayā;
Pañhā mesā kusalehi cintitā』』ti. (pari. 481);
Ayañhi gāthā imaṃ uyyojikaṃ sandhāya vuttā. Itarissā pana āpattibhedo paṭhamasikkhāpade vibhattoti. Sesaṃ uttānameva.
Tisamuṭṭhānaṃ – kiriyaṃ, saññāvimokkhaṃ, sacittakaṃ, lokavajjaṃ, kāyakammaṃ, vacīkammaṃ, akusalacittaṃ, tivedananti.
Chaṭṭhasikkhāpadaṃ.
-
Sattamasaṅghādisesasikkhāpadavaṇṇanā
-
Sattame – yāvatatiyakapadattho mahāvibhaṅge vuttanayeneva veditabbo. Sesaṃ uttānamevāti.
Samanubhāsanasamuṭṭhānaṃ – kiriyaṃ, saññāvimokkhaṃ, sacittakaṃ, lokavajjaṃ, kāyakammaṃ, vacīkammaṃ, akusalacittaṃ, dukkhavedananti.
Sattamasikkhāpadaṃ.
-
Aṭṭhamasaṅghādisesasikkhāpadavaṇṇanā
-
Aṭṭhame – kismiñcideva adhikaraṇeti catunnaṃ aññatarasmiṃ. Padabhājane pana kevalaṃ adhikaraṇavibhāgaṃ dassetuṃ 『『adhikaraṇaṃ nāma cattāri adhikaraṇānī』』tiādi vuttaṃ. Sesaṃ uttānameva saddhiṃ samuṭṭhānādīhīti.
Aṭṭhamasikkhāpadaṃ.
-
Navamasaṅghādisesasikkhāpadavaṇṇanā
-
Navame – saṃsaṭṭhāti missībhūtā. Ananulomikenāti pabbajitānaṃ ananulomena kāyikavācasikena. Saṃsaṭṭhāti gihīnaṃ koṭṭanapacanagandhapisanamālāganthanādinā kāyikena sāsanapaṭisāsanāharaṇasañcarittādinā vācasikena ca saṃsaṭṭhā. Pāpo kittisaddo etāsanti pāpasaddā. Pāpo ājīvasaṅkhāto siloko etāsanti pāpasilokā. Sesaṃ uttānameva saddhiṃ samuṭṭhānādīhīti.
Navamasikkhāpadaṃ.
-
Dasamasaṅghādisesasikkhāpadavaṇṇanā
-
Dasame – evācārāti evaṃācārā. Yādiso tumhākaṃ ācāro, tādisā ācārāti attho. Esa nayo sabbattha. Uññāyāti avaññāya nīcaṃ katvā jānanāya. Paribhavenāti kiṃ imā karissantīti evaṃ paribhavitvā jānanena. Akkhantiyāti asahanatāya; kodhenāti attho. Vebhassiyāti balavabhassabhāvena; attano balappakāsanena samutrāsanenāti attho. Dubbalyāti tumhākaṃ dubbalabhāvena. Sabbattha uññāya ca paribhavena cāti evaṃ samuccayattho daṭṭhabbo. Viviccathāti vinā hotha. Sesaṃ uttānameva saddhiṃ samuṭṭhānādīhīti.
Dasamasikkhāpadaṃ.
Uddiṭṭhā kho ayyāyo sattarasa saṅghādisesāti ettha channaṃ paṭhamāpattikānaṃ anantarā sañcarittaṃ, dve duṭṭhadosāti imāni tīṇi sikkhāpadāni mahāvibhaṅgato pakkhipitvā nava paṭhamāpattikā, catunnaṃ yāvatatiyakānaṃ anantarā mahāvibhaṅgatopi cattāro yāvatatiyake pakkhipitvā aṭṭha yāvatatiyakā veditabbā. Evaṃ sabbepi pātimokkhuddesamaggena uddiṭṭhā kho ayyāyo sattarasa saṅghādisesā dhammāti evamettha attho daṭṭhabbo. Sesaṃ uttānameva aññatra pakkhamānattā. Taṃ pana khandhake vitthārena vaṇṇayissāmāti.
Samantapāsādikāya vinayasaṃvaṇṇanāya bhikkhunīvibhaṅge
Sattarasakavaṇṇanā niṭṭhitā.
Saṅghādisesakaṇḍaṃ niṭṭhitaṃ.
- Nissaggiyakaṇḍaṃ (bhikkhunīvibhaṅgavaṇṇanā)
Paṭhamanissaggiyapācittiyasikkhāpadavaṇṇanā
Tiṃsa nissaggiyā dhammā, bhikkhunīnaṃ pakāsitā;
Ye tesaṃ dāni bhavati, ayaṃ saṃvaṇṇanākkamo.
以下是完整的翻譯: 第六:關於"因為你":意思是"因為你"。"慫恿時犯突吉羅"等直到"僧殘"的這些罪是誰犯的?是慫恿者犯的。這在《附隨》中也說過: "她不給予也不接受,因此沒有接受; 她犯重罪而不是輕罪,這是由於使用的緣故; 這個問題是由智者思考的。" 這個偈頌是針對這個慫恿者而說的。另一位比丘尼的罪過已在第一學處中解釋過了。其餘很明顯。 三等起:是作為,以知想得解脫,有心的,世間罪,身業,語業,不善心,三受。 第六學處。 第七僧殘學處釋義 第七:"乃至三次"的含義應按《大分別》中所說的方式理解。其餘很明顯。 勸諫等起:是作為,以知想得解脫,有心的,世間罪,身業,語業,不善心,苦受。 第七學處。 第八僧殘學處釋義 第八:關於"在某個諍事中":指四種諍事中的任何一種。但在詞義解釋中,爲了僅僅顯示諍事的分類,所以說"諍事是指四種諍事"等。其餘包括等起等都很明顯。 第八學處。 第九僧殘學處釋義 第九:"交往":指混雜在一起。"不適當的":指不適合出家人的身語行為。"交往":指與在家人混雜在一起,通過身體行為如搗、煮、研磨香料、串花等,通過語言行為如傳遞訊息、做媒等。"惡名聲":指她們有惡名聲。"惡聲譽":指她們有惡劣的生活方式的聲譽。其餘包括等起等都很明顯。 第九學處。 第十僧殘學處釋義 第十:"如此行為":指這樣的行為。意思是"你們的行為是什麼樣的,她們的行為就是什麼樣的"。這個解釋適用於所有情況。"輕蔑":指輕視,把人看低。"藐視":指藐視,認為"這些人能做什麼"。"不忍":指不能忍受;意思是憤怒。"威脅":指強烈的威嚇;意思是顯示自己的力量來恐嚇。"軟弱":指你們的軟弱。在所有情況下,"輕蔑和藐視"應理解為連詞。"分開":指分離。其餘包括等起等都很明顯。 第十學處。 "諸位尊者,已經誦出十七僧殘法":在這裡,在六個初犯之後,加上從《大分別》中的媒介、兩個惡意誹謗這三條學處,共九個初犯;在四個乃至三次之後,也從《大分別》中加入四個乃至三次,共八個乃至三次。這樣,應理解為按照波羅提木叉誦出的順序,"諸位尊者,已經誦出十七僧殘法"的意思就是這樣。其餘很明顯,除了半月摩那埵。我們將在《犍度》中詳細解釋那個。 《一切歡喜》律注中比丘尼分別 十七法釋義結束。 僧殘篇結束。 捨墮篇(比丘尼分別註釋) 第一捨墮學處釋義 三十捨墮法,已對比丘尼宣說; 現在對它們,這是註釋的順序。
733.Āmattikāpaṇanti amattāni vuccanti bhājanāni; tāni ye vikkiṇanti, te vuccanti āmattikā; tesaṃ āpaṇo āmattikāpaṇo; taṃ vā pasāressantīti attho.
734.Pattasannicayaṃ kareyyāti pattasannidhiṃ kareyya; ekāhaṃ anadhiṭṭhahitvā vā avikappetvā vā pattaṃ ṭhapeyyāti attho. Sesaṃ mahāvibhaṅge vuttanayeneva veditabbaṃ. Ayameva hi viseso – tattha dasāhaṃ parihāro, idha ekāhampi natthi. Sesaṃ tādisameva.
Idampi kathinasamuṭṭhānaṃ – kāyavācato kāyavācācittato ca samuṭṭhāti, akiriyaṃ, nosaññāvimokkhaṃ, acittakaṃ, paṇṇattivajjaṃ, kāyakammaṃ, vacīkammaṃ, ticittaṃ, tivedananti.
Paṭhamasikkhāpadaṃ.
Dutiyanissaggiyapācittiyasikkhāpadavaṇṇanā
- Dutiye – duccoḷāti virūpacoḷā; jiṇṇacoḷāti attho. Apayyāhīti api ayyāhi.
740.Ādissadinnanti sampattā bhājentūti vatvāpi idaṃ gaṇassa idaṃ tumhākaṃ dammīti vatvā vā dātukamyatāya pādamūle ṭhapetvā vā dinnampi ādissa dinnaṃ nāma hoti. Etaṃ sabbampi akālacīvaraṃ. Ayyāya dammīti evaṃ paṭiladdhaṃ pana yathādāneyeva upanetabbaṃ. Sesaṃ uttānameva.
Tisamuṭṭhānaṃ – kiriyaṃ, saññāvimokkhaṃ, sacittakaṃ, lokavajjaṃ, kāyakammaṃ, vacīkammaṃ, akusalacittaṃ, tivedananti.
Dutiyasikkhāpadaṃ.
Tatiyanissaggiyapācittiyasikkhāpadavaṇṇanā
743-5. Tatiye – handāti gaṇha. Sayaṃ acchindatīti ekaṃ datvā ekaṃ acchindantiyā ekaṃ nissaggiyaṃ, bahūsu bahūni. Sace saṃharitvā ṭhapitāni ekato acchindati, vatthugaṇanāya āpattiyo. Bandhitvā ṭhapitesu pana ekāva āpatti. Sesaṃ uttānameva.
Tisamuṭṭhānaṃ – kiriyaṃ, saññāvimokkhaṃ, sacittakaṃ, lokavajjaṃ, kāyakammaṃ, vacīkammaṃ, akusalacittaṃ, dukkhavedananti.
Tatiyasikkhāpadaṃ.
Catutthanissaggiyapācittiyasikkhāpadavaṇṇanā
- Catutthe – kayenāti mūlena. Na me āvuso sappinā attho; telena me atthoti idaṃ kira sā āhaṭasappiṃ datvā telampi āharissatīti maññamānā āha. Viññāpetvāti jānāpetvā; idaṃ nāma āharāti yācitvā vā.
752.Taññeva viññāpetīti yaṃ paṭhamaṃ viññattaṃ taṃ thokaṃ nappahoti, tasmā puna taññeva viññāpetīti attho. Aññañca viññāpetīti sace paṭhamaṃ sappiviññattaṃ, yamakaṃ pacitabbanti ca vejjena vuttattā telena attho hoti, tato telenāpi me atthoti evaṃ aññañca viññāpeti. Ānisaṃsaṃ dassetvāti sace kahāpaṇassa sappi ābhataṃ hoti, iminā mūlena diguṇaṃ telaṃ labbhati, tenāpi ca idaṃ kiccaṃ nipphajjati, tasmā telaṃ āharāti evaṃ ānisaṃsaṃ dassetvā viññāpetīti. Sesaṃ uttānameva.
Chasamuṭṭhānaṃ – kiriyaṃ, nosaññāvimokkhaṃ, acittakaṃ, paṇṇattivajjaṃ, kāyakammaṃ, vacīkammaṃ, ticittaṃ, tivedananti.
Catutthasikkhāpadaṃ.
Pañcamanissaggiyapācittiyasikkhāpadavaṇṇanā
- Pañcame – na me sikkhamāneti idaṃ kira sā kuladhītā 『『ayaṃ addhā evaṃ vuttā idaṃ telaṃ ṭhapetvā sappimpi me attano kulagharā āharissatī』』ti maññamānā āha. Cetāpetvāti jānāpetvā icceva attho. Sesaṃ sabbattha catutthasadisamevāti.
Pañcamasikkhāpadaṃ.
Chaṭṭhanissaggiyapācittiyasikkhāpadavaṇṇanā
以下是完整的翻譯: "陶器店":無量器指的是容器;那些銷售這些容器的人被稱為陶器商;他們的店舖就是陶器店;或者說他們將展示這些商品。 "積存缽":意思是儲存缽;即一天不作決意或捨出而存放缽。其餘應按《大分別》中所說的方式理解。這裡唯一的區別是:那裡允許保留十天,這裡連一天都不允許。其他都相同。 這也是迦絺那等起:從身語或身語意生起,不作為,非以知想得解脫,無心的,制定罪,身業,語業,三心,三受。 第一學處。 第二捨墮學處釋義 第二:"破爛衣":指形狀不好的衣;意思是破舊的衣。"請尊者":意思是"請尊貴的人"。 "指定給予":即使說"讓在場的人分配",或者說"這個給僧團,這個給你們",或者出於給予的意願放在腳下,都稱為指定給予。這些都是非時衣。但如果說"我給尊者"而獲得的,應按原來的給予方式處理。其餘很明顯。 三等起:是作為,以知想得解脫,有心的,世間罪,身業,語業,不善心,三受。 第二學處。 第三舍墮學處釋義 743-5. 第三:"拿去":意思是接受。"自己奪回":給了一件又奪回一件的,一件應舍;如果是多件,則多件應舍。如果把收集起來的一起奪回,按物品數量計算犯戒。但如果是捆綁在一起的,只算一次犯戒。其餘很明顯。 三等起:是作為,以知想得解脫,有心的,世間罪,身業,語業,不善心,苦受。 第三學處。 第四捨墮學處釋義 第四:"以價值":指以金錢。"朋友,我不需要酥油;我需要油":據說她這麼說是因為認為對方帶來酥油后還會帶油來。"索取":指讓知道;或者請求說"帶這個來"。 "索取同樣的東西":意思是最初索取的東西不夠,所以再次索取同樣的東西。"索取其他東西":如果最初索取的是酥油,因為醫生說要煮雙份,所以需要油,於是又說"我也需要油",這樣索取其他東西。"指出好處":如果一個錢幣能買到酥油,用這個價錢可以買到雙倍的油,而且用油也能完成這個工作,所以請帶油來,這樣指出好處而索取。其餘很明顯。 六等起:是作為,非以知想得解脫,無心的,制定罪,身業,語業,三心,三受。 第四學處。 第五捨墮學處釋義 第五:"我不需要式叉摩那":據說她這麼說是因為這個良家女子認為"她肯定這麼說了以後,會把這油放在一邊,還會從自己的孃家給我帶來酥油"。"使購買":意思就是讓知道。其餘在所有方面都與第四學處相同。 第五學處。 第六捨墮學處釋義
- Chaṭṭhe – chandakanti 『『idaṃ nāma dhammakiccaṃ karissāma, yaṃ sakkotha; taṃ dethā』』ti evaṃ paresaṃ chandañca ruciñca uppādetvā gahitaparikkhārassetaṃ adhivacanaṃ. Aññadatthikenāti aññassatthāya dinnena. Aññuddisikenāti aññaṃ uddisitvā dinnena. Saṅghikenāti saṅghassa pariccattena.
762.Sesakaṃ upanetīti yadatthāya dinno, taṃ cetāpetvā avasesaṃ aññassatthāya upaneti. Sāmike apaloketvāti 『『tumhehi cīvaratthāya dinno, amhākañca cīvaraṃ atthi, telādīhi pana attho』』ti evaṃ āpucchitvā upaneti. Āpadāsūti tathārūpesu upaddavesu; bhikkhuniyo vihāraṃ chaḍḍetvā pakkamanti, evarūpāsu āpadāsu yaṃ vā taṃ vā cetāpetuṃ vaṭṭati. Sesaṃ uttānameva.
Chasamuṭṭhānaṃ – kiriyākiriyaṃ, nosaññāvimokkhaṃ, acittakaṃ, paṇṇattivajjaṃ, kāyakammaṃ, vacīkammaṃ, ticittaṃ, tivedananti.
Chaṭṭhasikkhāpadaṃ.
Sattamanissaggiyapācittiyasikkhāpadavaṇṇanā
- Sattame – saññācikenāti sayaṃ yācitakena. Etadevettha nānākaraṇaṃ. Sesaṃ chaṭṭhasadisamevāti.
Sattamasikkhāpadaṃ.
Aṭṭhamanissaggiyapācittiyasikkhāpadavaṇṇanā
- Aṭṭhame – mahājanikenāti gaṇassa pariccattena. Etadevettha nānākaraṇaṃ.
Aṭṭhamasikkhāpadaṃ.
Navamanissaggiyapācittiyasikkhāpadavaṇṇanā
- Navamasikkhāpade – saññācikenāti idaṃ padaṃ ito adhikataraṃ.
Navamasikkhāpadaṃ.
Dasamanissaggiyapācittiyasikkhāpadavaṇṇanā
- Dasame – pariveṇaṃ undriyatīti pariveṇaṃ vinassati; paripatatīti attho. Idañca padaṃ puggalikena saññācikenāti idañca ettakameva nānākaraṇaṃ. Sesaṃ pubbasadisamevāti.
Dasamasikkhāpadaṃ.
Ekādasamanissaggiyapācittiyasikkhāpadavaṇṇanā
- Ekādasame – garupāvuraṇanti sītakāle pāvuraṇaṃ. Catukkaṃsaparamanti ettha kaṃso nāma catukkahāpaṇiko hoti; tasmā padabhājane 『『soḷasakahāpaṇagghanaka』』nti vuttaṃ.
Ekādasamasikkhāpadaṃ.
Dvādasamanissaggiyapācittiyasikkhāpadavaṇṇanā
- Dvādasame – lahupāvuraṇanti uṇhakāle pāvuraṇaṃ. Sesaṃ sikkhāpadadvayepi uttānameva.
Chasamuṭṭhānaṃ – kiriyaṃ, nosaññāvimokkhaṃ, acittakaṃ, paṇṇattivajjaṃ, kāyakammaṃ, vacīkammaṃ, ticittaṃ, tivedananti.
Dvādasamasikkhāpadaṃ.
Uddiṭṭhā kho ayyāyo tiṃsa nissaggiyā pācittiyā dhammāti ettha mahāvibhaṅge cīvaravaggato dhovanañca paṭiggahaṇañcāti dve sikkhāpadāni apanetvā akālacīvaraṃ kālacīvaranti adhiṭṭhahitvā bhājitasikkhāpadena ca parivattetvā acchinnacīvarena ca paṭhamavaggo pūretabbo. Puna eḷakalomavaggassa ādito satta sikkhāpadāni apanetvā satta aññadatthikāni pakkhipitvā dutiyavaggo pūretabbo. Tatiyavaggato paṭhamapattaṃ vassikasāṭikaṃ āraññakasikkhāpadanti imāni tīṇi apanetvā pattasannicayagarupāvuraṇalahupāvuraṇasikkhāpadehi tatiyavaggo pūretabbo. Iti bhikkhunīnaṃ dvādasa sikkhāpadāni ekatopaññattāni, aṭṭhārasa ubhatopaññattānīti evaṃ sabbepi pātimokkhuddesamaggena 『『uddiṭṭhā kho ayyāyo tiṃsa nissaggiyā pācittiyā dhammā』』ti evamettha attho daṭṭhabbo. Sesaṃ vuttanayamevāti.
Samantapāsādikāya vinayasaṃvaṇṇanāya bhikkhunīvibhaṅge
Tiṃsakavaṇṇanā niṭṭhitā.
Nissaggiyakaṇḍaṃ niṭṭhitaṃ.
-
Pācittiyakaṇḍaṃ (bhikkhunīvibhaṅgavaṇṇanā)
-
Lasuṇavaggo
以下是完整的翻譯: 758. 第六:"意願":意思是"我們要做某種法務,你們盡力做吧",這樣引起他人的意願和喜悅,這是對已獲得物品的稱呼。"為他人":指為別人給予。"為別人指定":指為別人指定而給予。"為僧團":指為僧團奉獻。 762. "帶來剩餘的":對於最初給予的目的,讓知道后帶來剩餘的給別人。"徵得主人同意":即說"這是為你們衣服給的,我們也有衣服,但需要油等"這樣詢問后帶來。"在危難時":在這種災難情況下;比丘尼們離開寺院時,在這種危難情況下,可以讓知道帶來任何東西。其餘很明顯。 六等起:是作為不作為,非以知想得解脫,無心的,制定罪,身業,語業,三心,三受。 第六學處。 第七捨墮學處釋義 764. 第七:"自己索取":指自己索取。這是這裡唯一的區別。其餘與第六學處相同。 第七學處。 第八捨墮學處釋義 769. 第八:"大眾給予":指為僧團奉獻。這是這裡唯一的區別。 第八學處。 第九捨墮學處釋義 774. 第九學處:"自己索取":這個詞比前面的更多。 第九學處。 第十捨墮學處釋義 778. 第十:"寮房被破壞":意思是寮房被毀壞;意指崩潰。"這個詞和個人自己索取":這是唯一的區別。其餘與之前相同。 第十學處。 第十一捨墮學處釋義 784. 第十一:"重大外衣":指寒冷季節的外衣。"四錢以上":這裡的錢指四個錢幣;因此在詞義解釋中說"十六錢重"。 第十一學處。 第十二捨墮學處釋義 789. 第十二:"輕薄外衣":指炎熱季節的外衣。這兩個學處的其餘部分都很明顯。 六等起:是作為,非以知想得解脫,無心的,制定罪,身業,語業,三心,三受。 第十二學處。 "諸位尊者,已經誦出三十捨墮法":在這裡,從《大分別》的衣服部分去掉洗滌和接受兩個學處,關於非時衣和時衣的決意,通過替換已分配的學處和未被切斷的衣服,完成第一品。再從羊毛品的開頭去掉七個學處,加入七個為他人的學處,完成第二品。從第三品中去掉第一缽、雨季衣和林間學處這三個,用缽積存、重外衣和輕外衣學處完成第三品。這樣,比丘尼的十二個學處是一起制定的,十八個是兩方制定的。因此,按照波羅提木叉誦出的順序,應理解為"諸位尊者,已經誦出三十捨墮法"。其餘按照已說明的方式。 《一切歡喜》律注中比丘尼分別 三十法釋義結束。 捨墮篇結束。 4. 波逸提篇(比丘尼分別註釋) 蒜品
- Paṭhamalasuṇasikkhāpadavaṇṇanā
Tiṃsakānantaraṃ dhammā, chasaṭṭhisatasaṅgahā;
Saṅgītā ye ayaṃ dāni, hoti tesampi vaṇṇanā.
- Tattha lasuṇavaggassa tāva paṭhamasikkhāpade – dve tayo bhaṇḍiketi dve vā tayo vā poṭṭalike; sampuṇṇamiñjānametaṃ adhivacanaṃ. Na mattaṃ jānitvāti pamāṇaṃ ajānitvā khettapālassa vārentassa bahuṃ lasuṇaṃ harāpesi.
Aññataraṃ haṃsayoninti suvaṇṇahaṃsayoniṃ. So tāsaṃ ekekanti so haṃso jātissaro ahosi, atha pubbasinehena āgantvā tāsaṃ ekekaṃ pattaṃ deti, taṃ tāpanatālanacchedanakkhamaṃ suvaṇṇameva hoti.
795.Māgadhakanti magadhesu jātaṃ. Magadharaṭṭhe jātalasuṇameva hi idha lasuṇanti adhippetaṃ, tampi bhaṇḍikalasuṇameva, na ekadvitimiñjakaṃ. Kurundiyaṃ pana jātadesaṃ avatvā 『『māgadhakaṃ nāma bhaṇḍikalasuṇa』』nti vuttaṃ. Ajjhohāre ajjhohāreti ettha sace dve tayo bhaṇḍike ekatoyeva saṅkhāditvā ajjhoharati, ekaṃ pācittiyaṃ. Bhinditvā ekekaṃ miñjaṃ khādantiyā pana payogagaṇanāya pācittiyānīti.
797.Palaṇḍukādīnaṃ vaṇṇena vā miñjāya vā nānattaṃ veditabbaṃ – vaṇṇena tāva palaṇḍuko paṇḍuvaṇṇo hoti. Bhañjanako lohitavaṇṇo. Haritako haritapaṇṇavaṇṇo. Miñjāya pana palaṇḍukassa ekā miñjā hoti, bhañjanakassa dve, haritakassa tisso. Cāpalasuṇo amiñjako, aṅkuramattameva hi tassa hoti. Mahāpaccariyādīsu pana 『『palaṇḍukassa tīṇi miñjāni, bhañjanakassa dve, haritakassa eka』』nti vuttaṃ . Ete palaṇḍukādayo sabhāveneva vaṭṭanti. Sūpasampākādīsu pana māgadhakampi vaṭṭati. Tañhi paccamānesu muggasūpādīsu vā macchamaṃsavikatiyā vā telādīsu vā badarasāḷavādīsu vā ambilasākādīsu vā uttaribhaṅgesu vā yattha katthaci antamaso yāgubhattepi pakkhipituṃ vaṭṭati. Sesamettha uttānameva.
Eḷakalomasamuṭṭhānaṃ – kiriyaṃ, nosaññāvimokkhaṃ, acittakaṃ, paṇṇattivajjaṃ, kāyakammaṃ, ticittaṃ, tivedananti.
Lasuṇasikkhāpadaṃ paṭhamaṃ.
-
Dutiyasikkhāpadavaṇṇanā
-
Dutiye – sambādheti paṭicchannokāse. Tassa vibhāgadassanatthaṃ pana 『『ubho upakacchakā muttakaraṇa』』nti vuttaṃ. Ekampilomanti kattariyā vā saṇḍāsakena vā khurena vā yena kenaci ekapayogena vā nānāpayogena vā ekaṃ vā bahūni vā saṃharāpentiyā payogagaṇanāya pācittiyāni, na lomagaṇanāya.
801.Ābādhapaccayāti kaṇḍukacchuādiābādhapaccayā saṃharāpentiyā anāpatti. Sesaṃ uttānameva. Catusamuṭṭhānaṃ – kāyato kāyavācato kāyacittato kāyavācācittato ca samuṭṭhāti, kiriyaṃ, nosaññāvimokkhaṃ, acittakaṃ, paṇṇattivajjaṃ, kāyakammaṃ, vacīkammaṃ, ticittaṃ, tivedananti.
Dutiyasikkhāpadaṃ.
- Tatiyasikkhāpadavaṇṇanā
803-4. Tatiye – talaghātaketi muttakaraṇatalaghātane. Antamaso uppalapattenāpīti ettha pattaṃ tāva mahantaṃ, kesarenāpi pahāraṃ dentiyā āpattiyeva.
805.Ābādhapaccayāti gaṇḍaṃ vā vaṇaṃ vā paharituṃ vaṭṭati. Sesaṃ uttānameva. Paṭhamapārājikasamuṭṭhānaṃ – kiriyaṃ, saññāvimokkhaṃ, sacittakaṃ, lokavajjaṃ, kāyakammaṃ, akusalacittaṃ, tivedananti.
Tatiyasikkhāpadaṃ.
- Catutthasikkhāpadavaṇṇanā
以下是完整的翻譯: 第一蒜學處釋義 三十法之後,六十六法所包含; 現在對它們,開始註釋闡明。 在蒜品的第一學處中 - "兩個或三個小包":指兩個或三個小包;這是指裝滿的芽。"不知道數量":不知道數量,當田地守護者阻止時,帶走了大量蒜。 "某種天鵝種類":指金色天鵝種類。那隻天鵝是種族的領袖,因為先前的親密關係,來到並給每個人一個缽,那是可以忍受加熱和砍伐的純金。 "摩揭陀產":指在摩揭陀(現代比哈爾邦)出產的。這裡的蒜指的是在摩揭陀王國出產的蒜,也是小包蒜,不是一兩個芽。在《鬘論》中,沒有說明產地,而是說"所謂摩揭陀產是小包蒜"。"一口一口":如果兩三個小包一起咀嚼,算一次波逸提。但如果分開每個芽吃,則按行為次數計算波逸提。 關於蔥等的顏色或芽的不同應這樣理解 - 在顏色上,蔥是蒼白色。勃朗草是血紅色。韭菜是綠葉色。在芽的數量上,蔥有一個芽,勃朗草有兩個,韭菜有三個。無芽蒜沒有芽,只有萌芽。在《大集》等中說"蔥有三個芽,勃朗草有兩個,韭菜有一個"。這些蔥等本質上是可以的。在烹飪等情況下,摩揭陀蒜也是可以的。在煮綠豆湯等、魚肉製品、油等、野果等、酸菜等,甚至在粥飯中,都可以放入。其餘在這裡很明顯。 羊毛等起:是作為,非以知想得解脫,無心的,制定罪,身業,三心,三受。 第一蒜學處。 第二學處釋義 第二:"狹窄":指隱蔽的空間。爲了顯示其分類,說"兩腋下露出"。"剃一次":無論用剪刀、鉗子、剃刀,或用任何方式,一次或多次剃,按行為次數計算波逸提,不按毛髮數量計算。 "因病":因皮疹等疾病而剃,無犯。其餘很明顯。四等起:從身、身語、身意、身語意生起,是作為,非以知想得解脫,無心的,制定罪,身業,語業,三心,三受。 第二學處。 第三學處釋義 803-4. 第三:"擊打掌":指擦洗時擊打。"即使蓮花葉":葉子很大,即使用花蕊擊打也犯戒。 "因病":可以擊打腫塊或傷口。其餘很明顯。第一波羅夷等起:是作為,以知想得解脫,有心的,世間罪,身業,不善心,三受。 第三學處。 第四學處釋義
- Catutthe – purāṇarājorodhāti purāṇe gihibhāve rañño orodhā. Cirāciraṃ gacchatīti cirena cirena gacchati. Dhārethāti sakkotha. Kassidaṃ kammanti vutte anārocitepi etā mayi āsaṅkaṃ karissantīti maññamānā evamāha – 『『mayhidaṃ kamma』』nti.
807.Jatumaṭṭhaketi jatunā kate maṭṭhadaṇḍake. Vatthuvasenevetaṃ vuttaṃ, yaṃkiñci pana daṇḍakaṃ pavesentiyā āpattiyeva. Tenāha – 『『antamaso uppalapattampi muttakaraṇaṃ pavesetī』』ti. Etampi ca atimahantaṃ, kesaramattampi pana pavesentiyā āpatti eva. Sesaṃ uttānameva. Samuṭṭhānādīni talaghātake vuttasadisānevāti.
Catutthasikkhāpadaṃ.
-
Pañcamasikkhāpadavaṇṇanā
-
Pañcame – atigambhīraṃ udakasuddhikaṃ ādiyantīti atianto pavesetvā udakena dhovanaṃ kurumānā.
812.Kesaggamattampi atikkāmetīti vitthārato tatiyaṃ vā catutthaṃ vā aṅgulaṃ gambhīrato dvinnaṃ pabbānaṃ upari kesaggamattampi pavesentiyā pācittiyanti attho. Vuttañhetaṃ mahāpaccariyaṃ – 『『ekissā aṅguliyā tīṇi pabbāni ādātuṃ na labhati, tiṇṇaṃ vā catunnaṃ vā ekekampi pabbaṃ ādātuṃ na labhatī』』ti. Sesaṃ uttānameva. Samuṭṭhānādīnipi talaghātake vuttasadisānevāti.
Pañcamasikkhāpadaṃ.
-
Chaṭṭhasikkhāpadavaṇṇanā
-
Chaṭṭhe – bhattavissagganti bhattakiccaṃ. Pānīyena ca vidhūpanena ca upatiṭṭhitvāti ekena hatthena pānīyathālakaṃ ekena bījaniṃ gahetvā bījamānā samīpe ṭhatvāti attho. Accāvadatīti pubbepi tumhe evaṃ bhuñjatha, ahaṃ evaṃ upaṭṭhānaṃ karomī』』ti pabbajitacārittaṃ atikkamitvā gehassitakathaṃ kathetīti attho.
817.Yaṃkiñci pānīyanti suddhaudakaṃ vā hotu, takkadadhimatthurasakhīrādīnaṃ vā aññataraṃ. Yā kāci bījanīti antamaso cīvarakaṇṇopi. Hatthapāse tiṭṭhati āpatti pācittiyassāti idha ṭhānapaccayāva pācittiyaṃ vuttaṃ. Pahārapaccayā pana khandhake dukkaṭaṃ paññattaṃ.
819.Deti dāpetīti pānīyaṃ vā sūpādiṃ vā imaṃ pivatha, iminā bhuñjathāti deti; tālavaṇṭaṃ iminā bījantā bhuñjathāti deti; aññena vā ubhayampi dāpeti, anāpatti. Anupasampannaṃ āṇāpetīti upatiṭṭhanatthaṃ sāmaṇeriṃ āṇāpeti, anāpatti. Sesaṃ uttānameva.
Eḷakalomasamuṭṭhānaṃ – kiriyaṃ, nosaññāvimokkhaṃ, acittakaṃ, paṇṇattivajjaṃ, kāyakammaṃ, ticittaṃ, tivedananti.
Chaṭṭhasikkhāpadaṃ.
- Sattamasikkhāpadavaṇṇanā
以下是翻譯: 806. 關於第四(戒)——在古代王室內宮中。在古籍中是關於國王內宮生活。"長久行走"意為緩慢行走。"你們能保持"是請求他們能做到。當被問及"這是誰的行為"時,即便未被告知,她們也會對我產生懷疑,因此這樣說道:"這是我的行為"。 807. 關於"樹脂木八分"——用樹脂製作的木棒。這是從場景角度說的,任何人插入木棒都會犯罪。因此他說:"即使插入像芝麻大小的東物也算排泄"。這也是極為嚴重的,即使插入像花絲大小的東西也會犯罪。其餘部分顯而易見。起源等與打擊手掌的情況相似。 第四學處。 5. 第五學處的解釋 810. 在第五(戒)中——深入極深的水中,以水凈化,開始浸泡。 812. "即使超過髮梢的一點"意指從深度上說,超過三或四指寬,超過兩個關節之上髮梢的一點就會犯波逸提罪。這在《大解釋》中曾說過:"一根手指不能取三個關節,三或四個關節中的每一個也不能取"。其餘部分顯而易見。起源等與打擊手掌的情況相似。 第五學處。 6. 第六學處的解釋 815. 在第六(戒)中——"佈施飯食"是指飲食事務。"以飲水和拂扇侍奉"意指一隻手拿水盤,另一隻手拿扇子,站在旁邊扇動。"過分說話"意指違背出家人的行為,談論與居家生活有關的話題。 817. "任何飲水"可以是純凈水,或酸奶、酸乳、乳清、牛奶等。"任何扇子"甚至包括衣服邊緣。如果站在手臂範圍內,就犯波逸提罪。在這裡只提到了位置的原因會犯波逸提罪。而在《蘊》中,因打擊則規定為惡作罪。 819. "給予"或"使給予"——比如說"喝這水"或"吃這個";或說"用這個扇,同時吃";或由他人給予兩者,都無罪。對未受具足戒者發出命令——如命令沙彌幫忙,無罪。其餘部分顯而易見。 羊毛起源——是行為,非解脫,無心,由規定而犯,身業,三心,三受。 第六學處。 7. 第七學處的解釋
- Sattame – bhuñjissāmīti paṭiggaṇhāti āpatti dukkaṭassāti idaṃ payogadukkaṭaṃ nāma, tasmā na kevalaṃ paṭiggahaṇeyeva hoti, paṭiggaṇhitvā pana araññato āharaṇepi sukkhāpanepi vaddalidivase bhajjanatthāya uddhanasajjanepi kapallasajjanepi dabbisajjanepi dārūni ādāya aggikaraṇepi kapallamhi dhaññapakkhipanepi dabbiyā saṅghaṭṭanesupi koṭṭanatthaṃ udukkhalamusalādisajjanesupi koṭṭanapapphoṭanadhovanādīsupi yāva mukhe ṭhapetvā ajjhoharaṇatthaṃ dantehi saṅkhādati, tāva sabbapayogesu dukkaṭāni, ajjhoharaṇakāle pana ajjhoharaṇagaṇanāya pācittiyāni. Ettha ca viññatti ceva bhojanañca pamāṇaṃ. Tasmā sayaṃ viññāpetvā aññāya bhajjanakoṭṭanapacanāni kārāpetvā bhuñjantiyāpi āpatti. Aññāya viññāpetvā sayaṃ bhajjanādīni katvā bhuñjantiyāpi āpatti. Mahāpaccariyaṃ pana vuttaṃ – 『『idaṃ āmakadhaññaṃ nāma mātarampi viññāpetvā bhuñjantiyā pācittiyameva, aviññattiyā laddhaṃ sayaṃ bhajjanādīni katvā vā kārāpetvā vā bhuñjantiyā dukkaṭaṃ. Aññāya viññattiyā laddhaṃ sayaṃ vā bhajjanādīni katvā tāya vā kārāpetvā aññāya vā kārāpetvā bhuñjantiyāpi dukkaṭamevā』』ti. Punapi vuttaṃ 『『aññāya viññattiyā laddhaṃ, sayaṃ bhajjanādīni katvā bhuñjantiyā pācittiyameva. Bhajjanādīni kārāpetvā bhuñjantiyā pana dukkaṭa』』nti. Taṃ pubbāparaviruddhaṃ hoti, na hi bhajjanādīnaṃ karaṇe vā kārāpane vā viseso atthi. Mahāaṭṭhakathāyaṃ pana 『『aññāya viññattaṃ bhuñjantiyā dukkaṭa』』nti avisesena vuttaṃ.
823.Ābādhapaccayāti sedakammādīnaṃ atthāya dhaññaviññattiyā anāpatti. 『『Aviññattiyā labbhamānaṃ pana navakammatthāya sampaṭicchituṃ vaṭṭatī』』ti mahāpaccariyaṃ vuttaṃ. Aparaṇṇaṃ viññāpetīti ṭhapetvā satta dhaññāni muggamāsādiṃ vā lābukumbhaṇḍādiṃ vā aññaṃ yaṃkiñci ñātakapavāritaṭṭhāne viññāpentiyā anāpatti. Āmakadhaññaṃ pana ñātakapavāritaṭṭhāne na vaṭṭati. Sesaṃ uttānameva.
Catusamuṭṭhānaṃ – kāyato kāyavācato kāyacittato kāyavācācittato ca samuṭṭhāti, kiriyaṃ, nosaññāvimokkhaṃ, acittakaṃ, paṇṇattivajjaṃ, kāyakammaṃ, vacīkammaṃ, ticittaṃ, tivedananti.
Sattamasikkhāpadaṃ.
-
Aṭṭhamasikkhāpadavaṇṇanā
-
Aṭṭhame – nibbiṭṭho rājabhaṭo rañño bhati keṇi etenāti nibbiṭṭharājabhaṭo, ekaṃ ṭhānantaraṃ keṇiyā gahetvā tato laddhaudayoti attho. Taññeva bhaṭapathaṃ yācissāmīti rañño keṇiṃ datvā puna taṃyeva ṭhānantaraṃ yācissāmīti cintento. Paribhāsīti tā bhikkhuniyo 『『mā puna evaṃ karitthā』』ti santajjesi.
826.Sayaṃ chaḍḍetīti cattāripi vatthūni ekapayogena chaḍḍentiyā ekāva āpatti, pāṭekkaṃ chaḍḍentiyā vatthugaṇanāya āpattiyo. Āṇattiyampi eseva nayo. Dantakaṭṭhachaḍḍanepi bhikkhuniyā pācittiyameva. Bhikkhussa sabbattha dukkaṭaṃ. Sesaṃ uttānameva.
Chasamuṭṭhānaṃ – kiriyākiriyaṃ, nosaññāvimokkhaṃ, acittakaṃ, paṇṇattivajjaṃ, kāyakammaṃ, vacīkammaṃ, ticittaṃ, tivedananti.
Aṭṭhamasikkhāpadaṃ.
- Navamasikkhāpadavaṇṇanā
830-
以下是翻譯: 822. 在第七(戒)中——"我將食用"時接受,犯惡作罪。這就是所謂的行為惡作罪,因此不僅僅是接受時,而是接受后從森林中取來,晾乾,在特定日子烘烤,準備火爐,準備鍋具,準備器具,取木柴,生火,在鍋中放置穀物,用器具攪拌,為搗碎而準備杵臼等,直到放入口中咀嚼之前,所有這些行為都犯惡作罪,而在吞嚥時,按吞嚥次數犯波逸提罪。在這裡,通知和食物都有限度。因此,自己通知后讓他人烘烤、搗碎、烹飪並食用,也會犯罪。讓他人通知后自己烘烤等並食用,也會犯罪。《大解釋》中說:"即使通知母親取未加工的穀物,食用時犯波逸提罪;未通知獲得的,自己烘烤或讓他人烘烤食用,犯惡作罪。從他人通知獲得的,自己或讓該人或讓他人烘烤食用,都犯惡作罪。"又說:"從他人通知獲得,自己烘烤食用,犯波逸提罪;讓他人烘烤食用,犯惡作罪。"這前後矛盾,因為烘烤等行為並無區別。《大註疏》中籠統地說:"從他人通知食用,犯惡作罪。" 823. 因病緣故——為發汗等目的通知獲取穀物無罪。《大解釋》說:"未通知獲得的可以為新事務接受。"通知其他食物——除了七種穀物如綠豆等,或葫蘆等,在親友允許的地方通知無罪。但未加工的穀物在親友允許的地方不允許。其餘部分顯而易見。 四種起源——從身、身語、身心、身語心而生,是行為,非解脫,無心,由規定而犯,身業、語業,三心,三受。 第七學處。 8. 第八\學處的解釋 824. 在第八(戒)中——被徵召的王家武士,因王的僱傭而被徵召,意指從一個地方被帶走,然後獲得報酬。"我將再次要求那武士的路線"——給王的武士后,再次打算要求同一地方。"呵斥"——恐嚇那些比丘尼:"不要再這樣做"。 826. "自己丟棄"——四種物品一次性丟棄,只犯一次罪;逐個丟棄,則按物品數量犯罪。命令他人的情況也是如此。比丘尼丟棄牙籤也犯波逸提罪。對比丘在任何情況下都犯惡作罪。其餘部分顯而易見。 六種起源——行為與非行為,非解脫,無心,由規定而犯,身業、語業,三心,三受。 第八學處。 9. 第九\學處的解釋 (未完待續,原文830-部分似乎被截斷)
- Navame – yaṃ manussānaṃ upabhogaparibhogaṃ ropimanti khettaṃ vā hotu nāḷikerādiārāmo vā, yattha katthaci ropimaharitaṭṭhāne etāni vatthūni chaḍḍentiyā purimanayeneva āpattibhedo veditabbo. Khette vā ārāme vā nisīditvā bhuñjamānā ucchuādīni vā khādantī; gacchamānā ucchiṭṭhodakacalakādīni haritaṭṭhāne chaḍḍeti, antamaso udakaṃ pivitvā matthakacchinnanāḷikerampi chaḍḍeti, pācittiyameva. Bhikkhuno dukkaṭaṃ. Kasitaṭṭhāne pana nikkhittabīje yāva aṅkuraṃ na uṭṭhahati, tāva sabbesaṃ dukkaṭaṃ . Anikkhittabījesu khettakoṇādīsu vā asañjātaropimesu khettamariyādādīsu vā chaḍḍetuṃ vaṭṭati. Manussānaṃ kacavarachaḍḍanaṭṭhānepi vaṭṭati. Chaḍḍitakhetteti manussesu sassaṃ uddharitvā gatesu chaḍḍitakhettaṃ nāma hoti, tattha vaṭṭati. Yattha pana lāyitampi pubbaṇṇādi puna uṭṭhahissatīti rakkhanti, tattha yathāvatthukameva. Sesaṃ uttānameva. Chasamuṭṭhānaṃ – kiriyākiriyaṃ…pe… tivedananti.
Navamasikkhāpadaṃ.
-
Dasamasikkhāpadavaṇṇanā
-
Dasame – yaṃkiñci naccanti naṭādayo vā naccantu soṇḍā vā, antamaso morasuvamakkaṭādayopi, sabbampetaṃ naccameva. Yaṃkiñci gītanti yaṃkiñci naṭādīnaṃ vā gītaṃ hotu, ariyānaṃ parinibbānakāle ratanattayaguṇūpasaṃhitaṃ sādhukīḷitagītaṃ vā asaṃyatabhikkhūnaṃ dhammabhāṇakagītaṃ vā, sabbampetaṃ gītameva. Yaṃkiñci vāditanti tantibaddhādivādanīyabhaṇḍavāditaṃ vā hotu, kuṭabherivāditaṃ vā, antamaso udakabherivāditampi, sabbampetaṃ vāditameva.
836.Dassanāya gacchati āpatti dukkaṭassāti padavāragaṇanāya āpatti dukkaṭassa. Yattha ṭhitā passati vā suṇāti vāti ekapayogena olokentī passati, tesaṃyeva gītavāditaṃ suṇāti, ekameva pācittiyaṃ. Sace pana ekaṃ disaṃ oloketvā naccaṃ passati, puna aññato oloketvā gāyante passati aññato vādente, pāṭekkā āpattiyo. Bhikkhunī sayampi naccituṃ vā gāyituṃ vā vādituṃ vā na labhati, aññe 『『nacca, gāya, vādehī』』ti vattumpi na labhati. 『『Cetiyassa upahāraṃ detha, upāsakā』』ti vattumpi 『『tumhākaṃ cetiyassa upaṭṭhānaṃ karomā』』ti vutte 『『sādhū』』ti sampaṭicchitumpi na labhati. Sabbattha pācittiyanti sabbaaṭṭhakathāsu vuttaṃ. Bhikkhuno dukkaṭaṃ. 『『Tumhākaṃ cetiyassa upaṭṭhānaṃ karomā』』ti vutte pana 『『upaṭṭhānakaraṇaṃ nāma sundara』』nti vattuṃ vaṭṭati.
837.Ārāme ṭhitāti ārāme ṭhatvā antarārāme vā bahiārāme vā naccādīni passati vā suṇāti vā, anāpatti. Sati karaṇīyeti salākabhattādīnaṃ vā atthāya aññena vā kenaci karaṇīyena gantvā gataṭṭhāne passati vā suṇāti vā, anāpatti. Āpadāsūti tādisena upaddavena upaddutā samajjaṭṭhānaṃ pavisati, evaṃ pavisitvā passantiyā vā suṇantiyā vā anāpatti. Sesaṃ uttānameva.
Eḷakalomasamuṭṭhānaṃ – kiriyaṃ, nosaññāvimokkhaṃ, acittakaṃ, lokavajjaṃ, kāyakammaṃ, akusalacittaṃ, tivedananti.
Dasamasikkhāpadaṃ.
Lasuṇavaggo paṭhamo.
-
Andhakāravaggo
-
Paṭhamasikkhāpadavaṇṇanā
-
Andhakāravaggassa paṭhamasikkhāpade – appadīpeti padīpacandasūriyaaggīsu ekenāpi anobhāsite. Tenevassa padabhājane 『『anāloke』』ti vuttaṃ. Sallapeyya vāti gehassitakathaṃ katheyya.
以下是翻譯: 2. 第九(戒)——人們在田地或水稻園中種植的任何享受和使用的東西,無論是田地還是水稻園,任何地方種植的綠色植物,丟棄這些物品時應按照前述方式瞭解犯罪的種類。在田地或園中坐著食用甘蔗等;走動時丟棄甘蔗水等綠色植物,至少飲水后丟棄的納利卡等也算犯波逸提罪。比丘犯惡作罪。在耕種的地方,如果丟棄的種子在發芽之前不生根,則所有這些都犯惡作罪。在未生根的種子中,在田地的角落等未被種植的地方丟棄是允許的。在人們丟棄的地方也允許丟棄。被丟棄的田地指的是人們收割后丟棄的田地,在那裡是允許的。若是保護那些即使被破壞后仍會再生的地方,則應如實對待。其餘部分顯而易見。 六種起源——行為與非行為,非解脫,無心,由規定而犯,身業,語業,三心,三受。 第九學處。 10. 第十(戒)學處的解釋 835. 在第十(戒)中——任何跳舞的,包括舞者等,跳舞的任何種類,甚至是孔雀、猴子等,所有這些都是跳舞。任何歌曲,包括舞者等的歌曲,適合阿羅漢在涅槃時唱的,包含三寶品質的適當歌曲,或是不拘束的比丘的法歌,所有這些都是歌曲。任何樂器,包括絃樂器等,或是鼓聲,甚至是水鼓聲,所有這些都是樂器。 836. "因觀看而犯惡作罪"——按步數計算犯惡作罪。在那裡站著的人看見或聽見,單獨觀察時看見,聽見這些歌舞,都是同樣的波逸提罪。如果看見一個方向的舞蹈,再看其他方向的歌聲或樂器聲,則各自犯波逸提罪。比丘尼無論是跳舞、唱歌還是演奏樂器都無法獲得,若他人說"跳舞、唱歌、演奏吧",也無法獲得。"請給我祭品,信士們"時說"我在為你們的祭祀服務",即便被接受也無法獲得。所有地方都犯波逸提罪,這在所有大註釋中都有說明。比丘犯惡作罪。"我在為你們的祭祀服務"時可以說"服務是美好的"。 837. "在園中站著"——在園中站著,觀看內園或外園的舞蹈等,聽見也無罪。若是為做事而去,或為其他任何事情而去,去到某個地方看見或聽見,也無罪。若因災難而進入某個地方,進入后看見或聽見也無罪。其餘部分顯而易見。 羊毛起源——是行為,非解脫,無心,由規定而犯,身業,語業,三心,三受。 第十學處。 拉蘇那章節第一部分。 2. 黑暗章節 第一個學處的解釋 在黑暗章節的第一個學處中——在微弱光線或陰暗處,至少有一個光源被遮擋。因此在這個情況下說"無光"。若進行對話,則應談論家庭事務。
841.Arahopekkhā aññavihitāti na rahoassādāpekkhā rahoassādato aññavihitāva hutvā ñātiṃ vā pucchati, dāne vā pūjāya vā manteti. Sesaṃ uttānameva. Theyyasatthasamuṭṭhānaṃ – kāyacittato kāyavācācittato ca samuṭṭhāti, kiriyaṃ, saññāvimokkhaṃ, sacittakaṃ, lokavajjaṃ, kāyakammaṃ, vacīkammaṃ, akusalacittaṃ, dvivedananti.
Paṭhamasikkhāpadaṃ.
-
Dutiyasikkhāpadavaṇṇanā
-
Dutiye – paṭicchanne okāseti idameva nānaṃ. Sesaṃ sabbaṃ purimasadisamevāti.
Dutiyasikkhāpadaṃ.
-
Tatiyasikkhāpadavaṇṇanā
-
Tatiye – ajjhokāseti nānaṃ, sesaṃ sabbaṃ tādisamevāti.
Tatiyasikkhāpadaṃ.
- Catutthasikkhāpadavaṇṇanā
850-3. Catutthe – nikaṇṇikanti kaṇṇamūlaṃ vuccati; kaṇṇamūle jappeyyāti vuttaṃ hoti. Sati karaṇīyeti salākabhattādīnaṃ āharaṇatthāya vihāre vā dunnikkhittaṃ paṭisāmanatthāya. Sesaṃ uttānameva. Samuṭṭhānādīni purimasadisānevāti.
Catutthasikkhāpadaṃ.
-
Pañcamasikkhāpadavaṇṇanā
-
Pañcame – gharaṃ sodhentāti tesaṃ kira etadahosi – 『『theriyā koci kāyikavācasiko vītikkamo na dissati, gharampi tāva sodhemā』』ti, tato gharaṃ sodhentā naṃ addasaṃsu.
856.Anovassakaṃ atikkāmentiyāti paṭhamaṃ pādaṃ atikkāmentiyā dukkaṭaṃ, dutiyaṃ atikkāmentiyā pācittiyaṃ, upacārātikkame eseva nayo.
858.Gilānāyāti yā tādisena gelaññena āpucchituṃ na sakkoti. Āpadāsūti ghare aggi vā uṭṭhito hoti, corā vā; evarūpe upaddave anāpucchā pakkamati, anāpatti. Sesamettha uttānameva.
Kathinasamuṭṭhānaṃ – kāyavācato kāyavācācittato ca samuṭṭhāti, kiriyākiriyaṃ, nosaññāvimokkhaṃ, acittakaṃ, paṇṇattivajjaṃ, kāyakammaṃ, vacīkammaṃ, ticittaṃ, tivedananti.
Pañcamasikkhāpadaṃ.
-
Chaṭṭhasikkhāpadavaṇṇanā
-
Chaṭṭhe – abhinisīdeyyāti nisīdeyya. Nisīditvā gacchantiyā ekā āpatti, anisīditvā nipajjitvā gacchantiyā ekā, nisīditvā nipajjitvā gacchantiyā dve.
863.Dhuvapaññatteti bhikkhunīnaṃ atthāya niccapaññatte. Sesaṃ uttānameva. Kathinasamuṭṭhānaṃ…pe… tivedananti.
Chaṭṭhasikkhāpadaṃ.
-
Sattamasikkhāpadavaṇṇanā
-
Sattamepi – sabbaṃ chaṭṭhe vuttanayeneva veditabbaṃ.
Sattamasikkhāpadaṃ.
-
Aṭṭhamasikkhāpadavaṇṇanā
-
Aṭṭhame – sabbaṃ uttānameva. Tisamuṭṭhānaṃ – kiriyaṃ, saññāvimokkhaṃ, sacittakaṃ, lokavajjaṃ, kāyakammaṃ, vacīkammaṃ akusalacittaṃ, dukkhavedananti.
Aṭṭhamasikkhāpadaṃ.
-
Navamasikkhāpadavaṇṇanā
-
Navame – abhisapeyyāti sapathaṃ kareyya. Nirayena abhisapati nāma 『『niraye nibbattāmi, avīcimhi nibbattāmi, niraye nibbattatu, avīcimhi nibbattatū』』ti evamādinā nayena akkosati. Brahmacariyena abhisapati nāma 『『gihinī homi, odātavatthā homi, paribbājikā homi, itarā vā edisā hotū』』ti evamādinā nayena akkosati; vācāya vācāya pācittiyaṃ. Ṭhapetvā pana nirayañca brahmacariyañca 『『sunakhī sūkarī kāṇā kuṇī』』tiādinā nayena akkosantiyā vācāya vācāya dukkaṭaṃ.
以下是翻譯: 841. 關於第一個(戒)——無論是對他人施加的期待或要求,不是以隱秘的方式期待,而是以公開的方式詢問親屬,或在施捨或供養時進行祈禱。其餘部分顯而易見。人們的起源——從身體的意圖、身體的語言意圖等而生,是行為、非解脫、無心、世俗過失、身業、語業、不善心、二受。 第一個學處。 2. 第二個(戒)學處的解釋 842. 關於第二個(戒)——在隱蔽的地方,施加此要求。這一切與前述相同。 第二個學處。 3. 第三個(戒)學處的解釋 846. 關於第三個(戒)——施加此要求,其他部分與前述相同。 第三個學處。 4. 第四個(戒)學處的解釋 850-3. 關於第四個(戒)——「耳根」指的是耳根;耳根的根本意指應當被提及。若有必要,應當為取用食物而去寺院或為難以取出而去。其餘部分顯而易見。起源等與前述相同。 第四個學處。 5. 第五個(戒)學處的解釋 854. 關於第五個(戒)——「清理房屋」指的是這些比丘認為:「在長老中沒有人犯身體或語言的過失,因此我們應當清理房屋」,於是清理房屋時看見了他。 856. 「超越不應丟棄」意指第一句超越時犯惡作罪,第二句超越時犯波逸提罪,超越的情況同樣適用。 858. 「因病」指的是那些因病而無法詢問的人。若因災難而在家中生火,或遭遇盜賊;在這種情況下,無需詢問便可離開,亦無罪。其餘部分顯而易見。 困難的起源——從身體的語言、身體的語言意圖等而生,是行為、非解脫、無心、由規定而犯、身業、語業、三心、三受。 第五學處。 6. 第六(戒)學處的解釋 860. 關於第六(戒)——「應當坐下」意指應當坐下。坐著離開時犯一次罪,不坐下而躺下離開時犯一次罪,坐下而躺下離開時犯兩次罪。 863. 「永恒的規定」指的是為比丘而設定的永恒規定。其餘部分顯而易見。困難的起源……等。 第六學處。 7. 第七(戒)學處的解釋 864. 關於第七(戒)——所有內容應與第六(戒)中所述相同。 第七學處。 8. 第八(戒)學處的解釋 869. 關於第八(戒)——所有內容顯而易見。三種起源——是行為、非解脫、無心、世俗過失、身業、語業、不善心、痛苦的感受。 第八學處。 9. 第九(戒)學處的解釋 875. 關於第九(戒)——「應當詛咒」意指應當發誓。以地獄為名,詛咒道:「我將在地獄中,生於阿鼻地獄,愿我生於地獄,愿我生於阿鼻地獄」等等。以梵行為名,詛咒道:「我將是家庭婦女,我將是白衣,我將是出家人,愿其他人也如此」等等;以語言相互詛咒,犯波逸提罪。除非以地獄和梵行為名相互詛咒,便犯惡作罪。
878.Atthapurekkhārāyāti aṭṭhakathaṃ kathentiyā. Dhammapurekkhārāyāti pāḷiṃ vācentiyā. Anusāsanipurekkhārāyāti 『『idānipi tvaṃ edisā, sādhu viramassu, no ce viramasi, addhā puna evarūpāni kammāni katvā niraye uppajjissasi, tiracchānayoniyā uppajjissasī』』ti evaṃ anusāsaniyaṃ ṭhatvā vadantiyā anāpatti. Sesaṃ uttānameva.
Tisamuṭṭhānaṃ – kiriyaṃ, saññāvimokkhaṃ, sacittakaṃ, lokavajjaṃ, kāyakammaṃ, vacīkammaṃ, akusalacittaṃ, dukkhavedananti.
Navamasikkhāpadaṃ.
-
Dasamasikkhāpadavaṇṇanā
-
Dasame – sabbaṃ uttānameva. Dhuranikkhepasamuṭṭhānaṃ – kāyavācācittato samuṭṭhāti, kiriyaṃ, saññāvimokkhaṃ, sacittakaṃ, lokavajjaṃ, kāyakammaṃ, vacīkammaṃ, akusalakammaṃ, dukkhavedananti.
Dasamasikkhāpadaṃ.
Andhakāravaggo dutiyo.
-
Naggavaggo
-
Paṭhamasikkhāpadavaṇṇanā
883-6. Naggavaggassa paṭhamasikkhāpade – brahmacariyaṃ ciṇṇenāti brahmacariyena ciṇṇena; atha vā brahmacariyassa caraṇenāti; evaṃ karaṇatthe vā sāmiatthe vā upayogavacanaṃ veditabbaṃ. Acchinnacīvarikāyāti idaṃ udakasāṭikaṃ sandhāya vuttaṃ, na aññaṃ cīvaraṃ. Tasmā udakasāṭikāya acchinnāya vā naṭṭhāya vā naggāya nhāyantiyā anāpatti. Sacepi udakasāṭikacīvaraṃ mahagghaṃ hoti, na sakkā nivāsetvā bahi gantuṃ, evampi naggāya nhāyituṃ vaṭṭati. Sesamettha uttānameva.
Eḷakalomasamuṭṭhānaṃ – kiriyaṃ, nosaññāvimokkhaṃ, acittakaṃ, paṇṇattivajjaṃ, kāyakammaṃ, ticittaṃ, tivedananti.
Paṭhamasikkhāpadaṃ.
-
Dutiyasikkhāpadavaṇṇanā
-
Dutiye – sabbaṃ uttānameva. Chasamuṭṭhānaṃ – kiriyaṃ, nosaññāvimokkhaṃ, acittakaṃ, paṇṇattivajjaṃ, kāyakammaṃ, vacīkammaṃ, ticittaṃ, tivedananti.
Dutiyasikkhāpadaṃ.
- Tatiyasikkhāpadavaṇṇanā
893-4. Tatiye – anantarāyikinīti dasasu antarāyesu ekenapi antarāyena anantarāyā. Dhuraṃ nikkhittamatteti dhuraṃ nikkhipitvā sacepi pacchā sibbati, āpattiyevāti attho. Sesaṃ uttānameva.
Dhuranikkhepasamuṭṭhānaṃ – akiriyaṃ, saññāvimokkhaṃ, sacittakaṃ, lokavajjaṃ, kāyakammaṃ, vacīkammaṃ, akusalacittaṃ, dukkhavedananti.
Tatiyasikkhāpadaṃ.
- Catutthasikkhāpadavaṇṇanā
898-9. Catutthe – pañca ahāni pañcāhaṃ, pañcāhameva pañcāhikaṃ. Saṅghāṭīnaṃ cāro saṅghāṭicāro; paribhogavasena vā otāpanavasena vā saṅghaṭitaṭṭhena saṅghāṭīti laddhanāmānaṃ pañcannaṃ cīvarānaṃ parivattananti attho. Tasmāyeva padabhājane 『『pañcamaṃ divasaṃ pañca cīvarānī』』tiādimāha. Āpatti pācittiyassāti ettha ca ekasmiṃ cīvare ekā āpatti; pañcasu pañca.
900.Āpadāsūti mahagghaṃ cīvaraṃ, na sakkā hoti corabhayādīsu paribhuñjituṃ; evarūpe upaddave anāpatti. Sesaṃ uttānameva. Kathinasamuṭṭhānaṃ – akiriyaṃ, nosaññāvimokkhaṃ, acittakaṃ, paṇṇattivajjaṃ, kāyakammaṃ, vacīkammaṃ, ticittaṃ, tivedananti.
Catutthasikkhāpadaṃ.
-
Pañcamasikkhāpadavaṇṇanā
-
Pañcame – cīvarasaṅkamanīyanti saṅkametabbaṃ cīvaraṃ; aññissā santakaṃ anāpucchā gahitaṃ puna paṭidātabbacīvaranti attho.
以下是翻譯: 878. "以意義為前提"指的是解釋經文。"以法為前提"指的是誦讀原文。"以教誨為前提"指的是說:"現在你如此,這是好的,請停止,如果不停止,你必定會再次因這樣的行為而生於地獄,生於旁生道",這樣教誨並站立說話時無罪。其餘部分顯而易見。 三種起源——是行為、非解脫、無心、世俗過失、身業、語業、不善心、痛苦的感受。 第九學處。 10. 第十(戒)學處的解釋 879. 關於第十(戒)——所有內容顯而易見。責任放棄的起源——從身體的語言意圖等而生,是行為、非解脫、無心、世俗過失、身業、語業、不善業、痛苦的感受。 第十學處。 黑暗章節第二部分。 3. 裸體章節 第一個學處的解釋 883-6. 在裸體章節的第一個學處中——"已履行梵行"意指已實踐梵行;或者意指梵行的行為;這樣的用語應理解為目的或屬性。"未破壞衣服"指的是水浴巾,而不是其他衣服。因此,水浴巾未破壞或遺失,裸體沐浴時無罪。即使水浴巾衣服非常昂貴,無法穿著外出,這種情況下裸體沐浴也是允許的。其餘部分顯而易見。 羊毛起源——是行為、非解脫、無心、由規定而犯、身業、三心、三受。 第一個學處。 第二個學處的解釋 關於第二個(戒)——所有內容顯而易見。六種起源——是行為、非解脫、無心、由規定而犯、身業、語業、三心、三受。 第二個學處。 第三個學處的解釋 893-4. 關於第三個(戒)——"無障礙"指的是在十種障礙中,即使有一種障礙也無障礙。"僅僅放棄責任"意指放棄責任,即使之後縫補,也仍然犯罪。其餘部分顯而易見。 責任放棄的起源——非行為、非解脫、無心、世俗過失、身業、語業、不善心、痛苦的感受。 第三個學處。 第四個學處的解釋 898-9. 關於第四個(戒)——五天,五天,五天即為五天期。僧伽衣的移動是僧伽衣移動;意指五件衣服因使用或浸泡而更換名稱。因此在詞語解釋中說"第五天五件衣服"等。這裡對於每件衣服犯一次罪,五件衣服則犯五次。 "在災難中"——如果衣服昂貴,因盜賊等恐懼無法使用;在這種情況下無罪。其餘部分顯而易見。困難的起源——非行為、非解脫、無心、由規定而犯、身業、語業、三心、三受。 第四個學處。 第五個學處的解釋 關於第五個(戒)——"衣服應被移動"意指應該移動的衣服;意指未經允許取用他人的衣服,隨後應歸還。
906.Āpadāsūti sace apārutaṃ vā anivatthaṃ vā corā haranti, evarūpāsu āpadāsu dhārentiyā anāpatti. Sesaṃ uttānameva. Kathinasamuṭṭhānaṃ – kiriyākiriyaṃ, nosaññāvimokkhaṃ, acittakaṃ, paṇṇattivajjaṃ, kāyakammaṃ, vacīkammaṃ, ticittaṃ, tivedananti.
Pañcamasikkhāpadaṃ.
- Chaṭṭhasikkhāpadavaṇṇanā
909-10. Chaṭṭhe – aññaṃ parikkhāranti yaṃkiñci thālakādīnaṃ vā sappitelādīnaṃ vā aññataraṃ. Ānisaṃsanti 『『kittakaṃ agghanakaṃ dātukāmatthā』』ti pucchati, 『『ettakaṃ nāmā』』ti vadanti, 『『āgametha tāva, idāni vatthaṃ mahagghaṃ, katipāhena kappāse āgate samagghaṃ bhavissatī』』ti evaṃ vatvā nivārentiyā anāpatti. Sesaṃ uttānameva.
Tisamuṭṭhānaṃ – kiriyaṃ, saññāvimokkhaṃ, sacittakaṃ, lokavajjaṃ, kāyakammaṃ, vacīkammaṃ, akusalacittaṃ, tivedananti.
Chaṭṭhasikkhāpadaṃ.
-
Sattamasikkhāpadavaṇṇanā
-
Sattame – pakkamiṃsūti aññāsampi āgamanaṃ āgamentī 『『addhā amhākampi āgamessatī』』ti tattha tattha agamaṃsu. Paṭibāheyyāti paṭisedheyya.
915.Ānisaṃsanti 『『ekissā ekaṃ sāṭakaṃ nappahoti, āgametha tāva, katipāhena uppajjissati, tato bhājessāmī』』ti evaṃ ānisaṃsaṃ dassetvā paṭibāhantiyā anāpatti. Sesaṃ uttānameva.
Tisamuṭṭhānaṃ – kiriyaṃ, saññāvimokkhaṃ, sacittakaṃ, paṇṇattivajjaṃ, kāyakammaṃ, vacīkammaṃ, ticittaṃ, tivedananti.
Sattamasikkhāpadaṃ.
- Aṭṭhamasikkhāpadavaṇṇanā
916-8. Aṭṭhame – naṭā nāma ye nāṭakaṃ nāṭenti. Naṭakā nāma ye naccanti. Laṅghakā nāma ye vaṃsavarattādīsu laṅghanakammaṃ karonti. Sokajjhāyikā nāma māyākārā. Kumbhathūṇikā nāma ghaṭakena kīḷanakā; bimbisakavādakātipi vadanti. Deti āpatti pācittiyassāti ettha cīvaragaṇanāya āpattiyo veditabbā. Sesaṃ uttānameva.
Chasamuṭṭhānaṃ – kiriyaṃ, nosaññāvimokkhaṃ, acittakaṃ, paṇṇattivajjaṃ, kāyakammaṃ, vacīkammaṃ, ticittaṃ, tivedananti.
Aṭṭhamasikkhāpadaṃ.
- Navamasikkhāpadavaṇṇanā
921-4. Navame – dubbalacīvarapaccāsāyāti dubbalāya cīvarapaccāsāya. Ānisaṃsanti kiñcāpi 『『na mayaṃ ayye sakkomā』』ti vadanti, 『『idāni pana tesaṃ kappāso āgamissati , saddho pasanno puriso āgamissati, addhā dassatī』』ti evaṃ ānisaṃsaṃ dassetvā nivārentiyā anāpatti. Sesaṃ uttānameva.
Tisamuṭṭhānaṃ – kiriyaṃ, saññāvimokkhaṃ, sacittakaṃ, lokavajjaṃ, kāyakammaṃ, vacīkammaṃ, akusalacittaṃ, tivedananti.
Navamasikkhāpadaṃ.
-
Dasamasikkhāpadavaṇṇanā
-
Dasame – kathinuddhāraṃ na dassantīti kīdiso kathinuddhāro dātabbo, kīdiso na dātabboti? Yassa atthāramūlako ānisaṃso mahā, ubbhāramūlako appo, evarūpo na dātabbo. Yassa pana atthāramūlako ānisaṃso appo, ubbhāramūlako mahā, evarūpo dātabbo. Samānisaṃsopi saddhāparipālanatthaṃ dātabbova.
931.Ānisaṃsanti bhikkhunisaṅgho jiṇṇacīvaro, kathinānisaṃsamūlako mahālābhoti evarūpaṃ ānisaṃsaṃ dassetvā paṭibāhantiyā anāpatti. Sesaṃ uttānameva.
Tisamuṭṭhānaṃ – kiriyaṃ, saññāvimokkhaṃ, sacittakaṃ, lokavajjaṃ, kāyakammaṃ, vacīkammaṃ, akusalacittaṃ, tivedananti.
Dasamasikkhāpadaṃ.
Naggavaggo tatiyo.
-
Tuvaṭṭavaggo
-
Paṭhamasikkhāpadavaṇṇanā
「在災難中」指的是如果有開放或未被封閉的地方被盜賊奪走,在這種情況下承受這樣的災難是無罪的。其餘部分顯而易見。困難的起源——是行為、非解脫、無心、世俗過失、身業、語業、三心、痛苦的感受。 第五學處。 第六(戒)學處的解釋 909-10. 關於第六(戒)——「其他物品」指的是任何物品,如托盤等或任何其他物品。若詢問「想要多少重量」,他們說「這個數量」,然後說「請過來,現在這件衣服很貴,幾天後會合適」,這樣勸阻時無罪。其餘部分顯而易見。 三種起源——是行為、非解脫、無心、世俗過失、身業、語業、不善心、痛苦的感受。 第六學處。 第七(戒)學處的解釋 關於第七(戒)——「離開」指的是其他人也來到時,他們說「我們肯定也會來」。「應當禁止」意指應當禁止。 若詢問「一個人不能拿一件衣服,請過來,幾天後會有」,這樣展示利益而禁止時無罪。其餘部分顯而易見。 三種起源——是行為、非解脫、無心、世俗過失、身業、語業、三心、痛苦的感受。 第七學處。 第八(戒)學處的解釋 916-8. 關於第八(戒)——「演員」指的是那些表演戲劇的人。「演員」指的是那些跳舞的人。「跳躍者」指的是在家族或其他方面進行跳躍的人。「悲傷的沉思者」指的是那些使用幻術的人。「瓶子舞者」指的是用瓶子表演的人;也稱為「比米薩卡」。「犯波逸提罪」指的是在這裡應當瞭解衣服的數量。其餘部分顯而易見。 六種起源——是行為、非解脫、無心、世俗過失、身業、語業、三心、痛苦的感受。 第八學處。 第九(戒)學處的解釋 921-4. 關於第九(戒)——「對弱衣物的反對」指的是對弱衣物的反對。若詢問「我們無法做到」,然後說「現在他們的衣服會來,誠實的善良人會來,肯定會出現」,這樣展示利益而勸阻時無罪。其餘部分顯而易見。 三種起源——是行為、非解脫、無心、世俗過失、身業、語業、不善心、痛苦的感受。 第九學處。 第十(戒)學處的解釋 關於第十(戒)——「不應展示困難的提取」指的是應展示何種困難的提取,何種不應展示?如果其意義根本的利益很大,而提升根本的利益很小,則這種情況下不應給予。如果其意義根本的利益很小,而提升根本的利益很大,則這種情況下應給予。相同的利益也應為信仰的維護而給予。 若詢問比丘團的舊衣物,困難的利益根本很大,這樣展示利益而禁止時無罪。其餘部分顯而易見。 三種起源——是行為、非解脫、無心、世俗過失、身業、語業、不善心、痛苦的感受。 第十學處。 裸體章節第三部分。 輪迴章節 第一個學處的解釋
- Tuvaṭṭavaggassa paṭhamasikkhāpade – tuvaṭṭeyyunti nipajjeyyuṃ. Sesaṃ uttānameva. Eḷakalomasamuṭṭhānaṃ – kiriyaṃ, nosaññāvimokkhaṃ, acittakaṃ, paṇṇattivajjaṃ, kāyakammaṃ, ticittaṃ, tivedananti.
Paṭhamasikkhāpadaṃ.
-
Dutiyasikkhāpadavaṇṇanā
-
Dutiye – ekaṃ attharaṇañceva pāvuraṇañca etāsanti ekattharaṇapāvuraṇā; saṃhārimānaṃ pāvārattharaṇakaṭasārakādīnaṃ ekaṃ antaṃ attharitvā ekaṃ pārupitvā tuvaṭṭentīnametaṃ adhivacanaṃ.
940.Vavatthānaṃ dassetvāti majjhe kāsāvaṃ vā kattarayaṭṭhiṃ vā antamaso kāyabandhanampi ṭhapetvā nipajjantīnaṃ anāpattīti attho. Sesaṃ uttānameva. Eḷakalomasamuṭṭhānaṃ – kiriyaṃ, nosaññāvimokkhaṃ, acittakaṃ, paṇṇattivajjaṃ, kāyakammaṃ, ticittaṃ, tivedananti.
Dutiyasikkhāpadaṃ.
-
Tatiyasikkhāpadavaṇṇanā
-
Tatiye – uḷārasambhāvitāti uḷārakulā pabbajitattā guṇehi ca uḷārattā uḷārāti sambhāvitā. Issāpakatāti issāya apakatā; abhibhūtāti attho. Saññatti bahulā etāsanti saññattibahulā; divasaṃ mahājanaṃ saññāpayamānāti attho. Viññatti bahulā etāsanti viññattibahulā. Viññattīti hetūdāharaṇādīhi vividhehi nayehi ñāpanā veditabbā, na yācanā.
-
Caṅkamane nivattanagaṇanāya āpattiyo veditabbā. Tiṭṭhati vātiādīsu payogagaṇanāya. Uddisati vātiādīsu padādigaṇanāya. Sesaṃ uttānameva.
Tisamuṭṭhānaṃ – kiriyākiriyaṃ , saññāvimokkhaṃ, sacittakaṃ, lokavajjaṃ, kāyakammaṃ, vacīkammaṃ, akusalacittaṃ, dukkhavedananti.
Tatiyasikkhāpadaṃ.
-
Catutthasikkhāpadavaṇṇanā
-
Catutthe – sati antarāyeti dasavidhe antarāye sati. Pariyesitvā na labhatīti aññaṃ upaṭṭhāyikaṃ na labhati. Gilānāyāti sayaṃ gilānāya. Āpadāsūti tathārūpe upaddave sati anāpatti. Sesaṃ uttānameva.
Dhuranikkhepasamuṭṭhānaṃ – akiriyaṃ, saññāvimokkhaṃ, sacittakaṃ, lokavajjaṃ, kāyakammaṃ, vacīkammaṃ, akusalacittaṃ, dukkhavedananti.
Catutthasikkhāpadaṃ.
-
Pañcamasikkhāpadavaṇṇanā
-
Pañcame – aññaṃ āṇāpetīti ettha sace nikkaḍḍhāti āṇattā ekapayogena bahūnipi dvārāni atikkāmeti, ekā āpatti. Atha imañcimañca dvāraṃ atikkāmehīti evaṃ āṇattā atikkāmeti, dvāragaṇanāya āpattiyo. Sesaṃ uttānameva.
Tisamuṭṭhānaṃ – kiriyaṃ, saññāvimokkhaṃ, sacittakaṃ, lokavajjaṃ, kāyakammaṃ, vacīkammaṃ, akusalacittaṃ, dukkhavedananti.
Pañcamasikkhāpadaṃ.
-
Chaṭṭhasikkhāpadavaṇṇanā
-
Chaṭṭhe – sabbaṃ uttānameva. Samanubhāsanasamuṭṭhānaṃ – akiriyaṃ, saññāvimokkhaṃ, sacittakaṃ, lokavajjaṃ, kāyakammaṃ, vacīkammaṃ, akusalacittaṃ, dukkhavedananti.
Chaṭṭhasikkhāpadaṃ.
7-8-9. Sattamaaṭṭhamanavamasikkhāpadavaṇṇanā
- Sattamaaṭṭhamanavamesu sabbaṃ uttānameva. Sabbāni eḷakalomasamuṭṭhānāni, kiriyāni, nosaññāvimokkhāni, acittakāni, paṇṇattivajjāni, kāyakammāni, ticittāni tivedanānīti.
Sattamaaṭṭhamanavamasikkhāpadāni.
-
Dasamasikkhāpadavaṇṇanā
-
Dasame – āhundarikāti sambādhā.
975.Dhuraṃ nikkhittamatteti sacepi dhuraṃ nikkhipitvā pacchā pakkamati, āpattiyevāti attho. Pavāretvā pañca yojanāni gacchantiyāpi anāpatti. Chasu vattabbameva natthi. Sace pana tīṇi gantvā teneva maggena paccāgacchati, na vaṭṭati. Aññena maggena āgantuṃ vaṭṭati.
關於輪迴章節的第一個學處——「應當躺下」意指應當躺下。其餘部分顯而易見。羊毛起源——是行為、非解脫、無心、由規定而犯、身業、三心、三受。 第一個學處。 第二個學處的解釋 關於第二個(戒)——「一件鋪蓋和一件防護」指的是一件鋪蓋和一件防護;如同將一件鋪蓋和一件防護的邊緣分別鋪開。若在中間展示衣物或其他東西,至少應放置身體的束縛則無罪。其餘部分顯而易見。羊毛起源——是行為、非解脫、無心、由規定而犯、身業、三心、三受。 第二個學處。 第三個學處的解釋 關於第三個(戒)——「優良的聚集」指的是因出家而具備的優良品質;因具備的優良品質而被稱為優良。因嫉妒而被稱為嫉妒;被壓制的意思。眾多的約定指的是眾多的約定;意指在白天眾人所知。眾多的陳述指的是眾多的陳述。陳述應通過因果說明等多種方式理解,而非請求。 在散步時應當瞭解與停止相關的罪。若說「停下」則是指停止等。若說「指示」則是指指示等。其餘部分顯而易見。 三種起源——是行為、非解脫、無心、世俗過失、身業、語業、不善心、痛苦的感受。 第三個學處。 第四個學處的解釋 關於第四個(戒)——「若有障礙」指的是十種障礙中的任何一種存在。若尋求而無法獲得,則無法獲得其他的支援。因病而存在指的是自己生病。若在災難中存在則無罪。其餘部分顯而易見。 責任放棄的起源——非行為、非解脫、無心、世俗過失、身業、語業、不善心、痛苦的感受。 第四個學處。 第五個學處的解釋 關於第五個(戒)——「他人應當命令」指的是在這裡如果被拒絕則應當命令,若一人以單一的方式越過多個門,則犯一次罪。若這樣越過多個門,則應當瞭解門的數量的罪。其餘部分顯而易見。 三種起源——是行為、非解脫、無心、世俗過失、身業、語業、不善心、痛苦的感受。 第五個學處。 第六個學處的解釋 關於第六個(戒)——所有內容顯而易見。相同的交流起源——非行為、非解脫、無心、世俗過失、身業、語業、不善心、痛苦的感受。 第六個學處。 7-8-9. 第七、第八和第九個學處的解釋 關於第七、第八和第九個(戒)——所有內容顯而易見。所有的羊毛起源,行為,非解脫,非心,世俗過失,身業,三心,三受。 第七、第八和第九個學處。 第十(戒)學處的解釋 關於第十(戒)——「應當收集」指的是應當收集。 「僅僅放棄責任」意指即使放棄責任后再離開,仍然犯罪。若放下後走五十公里也無罪。六件事情是必然的。若走三次後再按同樣的道路返回,則不允許。若以其他道路返回是允許的。
976.Antarāyeti dasavidhe antarāye – paraṃ gacchissāmīti nikkhantā, nadīpūro pana āgato, corā vā magge honti, megho vā uṭṭhāti, nivattituṃ vaṭṭati. Sesaṃ uttānameva. Paṭhamapārājikasamuṭṭhānaṃ – akiriyaṃ, saññāvimokkhaṃ, sacittakaṃ, lokavajjaṃ, kāyakammaṃ, akusalacittaṃ, dukkhavedananti.
Dasamasikkhāpadaṃ.
Tuvaṭṭavaggo catuttho.
-
Cittāgāravaggo
-
Paṭhamasikkhāpadavaṇṇanā
-
Cittāgāravaggassa paṭhamasikkhāpade – rājāgāranti rañño kīḷanagharaṃ. Cittāgāranti kīḷanacittasālaṃ. Ārāmanti kīḷanaupavanaṃ. Uyyānanti kīḷanuyyānaṃ. Pokkharaṇīnti kīḷanapokkharaṇiṃ. Tasmāyeva padabhājane 『『yattha katthaci rañño kīḷitu』』ntiādi vuttaṃ. Dassanāya gacchati āpatti dukkaṭassāti ettha padavāragaṇanāya dukkaṭaṃ. Yattha ṭhitā passatīti ettha pana sace ekasmiṃyeva ṭhāne ṭhitā padaṃ anuddharamānā pañcapi passati, ekameva pācittiyaṃ. Taṃ taṃ disābhāgaṃ oloketvā passantiyā pana pāṭekkā āpattiyo. Bhikkhussa pana sabbattha dukkaṭaṃ.
981.Ārāme ṭhitāti ajjhārāme rājāgārādīni karonti, tāni passantiyā anāpatti. Gacchantī vā āgacchantī vāti piṇḍapātādīnaṃ atthāya gacchantiyā maggo hoti, tāni passati, anāpatti. Sati karaṇīye gantvāti rañño santikaṃ kenaci karaṇīyena gantvā passati, anāpatti. Āpadāsūti kenaci upaddutā pavisitvā passati, anāpatti. Sesaṃ uttānameva.
Eḷakalomasamuṭṭhānaṃ – kiriyaṃ, nosaññāvimokkhaṃ, acittakaṃ, lokavajjaṃ, kāyakammaṃ, akusalacittaṃ, tivedananti.
Paṭhamasikkhāpadaṃ.
-
Dutiyasikkhāpadavaṇṇanā
-
Dutiye – abhinisīdanābhinipajjanesu payogagaṇanāya āpattiyo veditabbā. Sesaṃ uttānameva.
Eḷakalomasamuṭṭhānaṃ – kiriyaṃ, nosaññāvimokkhaṃ, acittakaṃ, paṇṇattivajjaṃ, kāyakammaṃ, ticittaṃ, tivedananti.
Dutiyasikkhāpadaṃ.
-
Tatiyasikkhāpadavaṇṇanā
-
Tatiye – ujjavujjaveti yattakaṃ hatthena añchitaṃ hoti, tasmiṃ takkamhi veṭhite ekā āpatti. Kantanato pana pubbe kappāsavicinanaṃ ādiṃ katvā sabbapayogesu hatthavāragaṇanāya dukkaṭaṃ.
989.Kantitasuttanti dasikasuttādiṃ saṅghāṭetvā kantati, dukkantitaṃ vā paṭikantati. Sesaṃ uttānameva. Eḷakalomasamuṭṭhānaṃ – kiriyaṃ, nosaññāvimokkhaṃ, acittakaṃ, paṇṇattivajjaṃ, kāyakammaṃ, ticittaṃ, tivedananti.
Tatiyasikkhāpadaṃ.
-
Catutthasikkhāpadavaṇṇanā
-
Catutthe – yāguṃ vātiādīsu taṇḍulakoṭṭanaṃ ādiṃ katvā sabbesu pubbapayogesu payogagaṇanāya dukkaṭaṃ. Yāgubhattesu bhājanagaṇanāya, khādanīyādīsu rūpagaṇanāya pācittiyāni.
993.Yāgupāneti manussehi saṅghassatthāya kariyamāne yāgupāne vā saṅghabhatte vā tesaṃ sahāyikabhāvena yaṃkiñci pacantiyā anāpatti. Cetiyapūjāya sahāyikā hutvā gandhādīni pūjeti, vaṭṭati. Attano veyyāvaccakarassāti sacepi mātāpitaro āgacchanti, yaṃkiñci bījaniṃ vā sammuñjanidaṇḍakaṃ vā kārāpetvā veyyāvaccakaraṭṭhāne ṭhapetvāva yaṃkiñci pacituṃ vaṭṭati. Sesaṃ uttānameva. Samuṭṭhānādīni tatiyasadisānevāti.
Catutthasikkhāpadaṃ.
-
Pañcamasikkhāpadavaṇṇanā
-
Pañcame – asati antarāyeti dasavidhe antarāye asati. Dhuraṃ nikkhipitvā pacchā vinicchinantī āpattiṃ āpajjitvāva vinicchināti.
「若有障礙」指的是十種障礙——若說「我將去另外的地方」,則離開后,若水流滿了,或有盜賊在路上,或雲彩升起,則應當返回。其餘部分顯而易見。第十學處的起源——非行為、非解脫、無心、世俗過失、身業、不善心、痛苦的感受。 第四章輪迴章節。 心房章節 第一個學處的解釋 關於心房章節的第一個學處——「王宮」指的是國王的遊樂場。「心房」指的是遊樂的心房。「園林」指的是遊樂的園林。「花園」指的是遊樂的花園。「水池」指的是遊樂的水池。因此在詞語解釋中說「在任何地方國王遊玩」。因看到而走動的情況下,若犯了罪則為輕罪。如果在同一地點看到而不抬起五個物體,則犯一次重罪。若向各個方向看時,則為單獨的罪。比丘則在任何地方都為輕罪。 若在園林中站立,則在王宮等地方行事,看到這些則無罪。若說「去或來」時,為乞食等目的而去的路,若看到這些則無罪。若說「去做某事」而去國王那裡,若看到這些則無罪。若在災難中進入並看到,則無罪。其餘部分顯而易見。 羊毛起源——是行為、非解脫、無心、世俗過失、身業、不善心、三受。 第一個學處。 第二個學處的解釋 關於第二個(戒)——應當瞭解在坐下和進入的行為時的罪。其餘部分顯而易見。 羊毛起源——是行為、非解脫、無心、由規定而犯、身業、三心、三受。 第二個學處。 第三個學處的解釋 關於第三個(戒)——「明亮的」指的是用手觸控的地方,若在此處被觸控則犯一次罪。在此之前若進行衣物的檢查等,所有的行為都應當瞭解為輕罪。 「觸碰」指的是觸碰十個物體等。其餘部分顯而易見。羊毛起源——是行為、非解脫、無心、由規定而犯、身業、三心、三受。 第三個學處。 第四個學處的解釋 關於第四個(戒)——「米」指的是米的收割等,若在所有的行為中有觸碰等的行為則犯輕罪。關於米和食物的器皿的數量,關於食物等的種類則為重罪。 「米的提供」指的是由人們為僧團提供的米,若在僧團的食物中以輔助的身份進行任何烹飪則無罪。參與祭壇的供奉,若以香等進行供奉,則是允許的。若父母來訪,若進行任何種子或其他物品的烹飪,則在供奉的地方也允許。其餘部分顯而易見。起源等同於第三個學處的情況。 第四個學處。 第五個學處的解釋 關於第五個(戒)——「若沒有障礙」指的是在十種障礙中若沒有。若放下責任后再離開,仍然犯罪。
998.Pariyesitvāna labhatīti sahāyikā bhikkhuniyo na labhati. Sesaṃ uttānameva. Dhuranikkhepasamuṭṭhānaṃ – akiriyaṃ, saññāvimokkhaṃ, sacittakaṃ, lokavajjaṃ, kāyakammaṃ, vacīkammaṃ, akusalacittaṃ dukkhavedananti.
Pañcamasikkhāpadaṃ.
-
Chaṭṭhasikkhāpadavaṇṇanā
-
Chaṭṭhe – sabbaṃ naggavagge āgārikasikkhāpade vuttanayeneva veditabbaṃ. Ayaṃ pana viseso, taṃ chasamuṭṭhānaṃ. Idaṃ 『『sahatthā』』ti vuttattā eḷakalomasamuṭṭhānaṃ, kiriyaṃ, nosaññāvimokkhaṃ, acittakaṃ, paṇṇattivajjaṃ, kāyakammaṃ, ticittaṃ, tivedananti.
Chaṭṭhasikkhāpadaṃ.
-
Sattamasikkhāpadavaṇṇanā
-
Sattame – puna pariyāyenāti punavāre. Āpadāsūti mahagghacīvaraṃ sarīrato mocetvā supaṭisāmitampi corā haranti, evarūpāsu āpadāsu anissajjitvā nivāsentiyā anāpatti. Sesaṃ uttānamevāti.
Kathinasamuṭṭhānaṃ – kāyavācato kāyavācācittato ca samuṭṭhāti, kiriyākiriyaṃ, nosaññāvimokkhaṃ, acittakaṃ, paṇṇattivajjaṃ kāyakammaṃ, vacīkammaṃ, ticittaṃ, tivedananti.
Sattamasikkhāpadaṃ.
-
Aṭṭhamasikkhāpadavaṇṇanā
-
Aṭṭhame – anissajjitvāti rakkhaṇatthāya adatvā; 『『imaṃ jaggeyyāsī』』ti evaṃ anāpucchitvāti attho.
1012.Pariyesitvā na labhatīti paṭijaggikaṃ na labhati. Gilānāyāti vacībhedaṃ kātuṃ asamatthāya. Āpadāsūti raṭṭhe bhijjante āvāse chaḍḍetvā gacchanti, evarūpāsu āpadāsu anāpatti. Sesaṃ uttānameva. Samuṭṭhānādīni anantarasikkhāpadasadisānevāti.
Aṭṭhamasikkhāpadaṃ.
- Navamasikkhāpadavaṇṇanā
1015-6. Navame – bāhirakaṃ anatthasaṃhitanti hatthiassarathadhanutharusippaāthabbaṇakhīlanavasīkaraṇasosāpanamantāgadappayogādibhedaṃ parūpaghātakaraṃ. Parittanti yakkhaparittanāgamaṇḍalādibhedaṃ sabbampi vaṭṭati. Sesaṃ uttānameva.
Padasodhammasamuṭṭhānaṃ – vācato vācācittato ca samuṭṭhāti, kiriyaṃ, nosaññāvimokkhaṃ, acittakaṃ, paṇṇattivajjaṃ, vacīkammaṃ, ticittaṃ, tivedananti.
Navamasikkhāpadaṃ.
-
Dasamasikkhāpadavaṇṇanā
-
Dasame vāceyyāti padaṃ viseso, sesaṃ navame vuttanayeneva veditabbaṃ saddhiṃ samuṭṭhānādīhīti.
Dasamasikkhāpadaṃ.
Cittāgāravaggo pañcamo.
-
Ārāmavaggo
-
Paṭhamasikkhāpadavaṇṇanā
-
Ārāmavaggassa paṭhamasikkhāpade – parikkhepaṃ atikkāmentiyā, upacāraṃ okkamantiyāti ettha paṭhamapāde dukkaṭaṃ, dutiyapāde pācittiyaṃ.
1027.Sīsānulokikāti paṭhamaṃ pavisantīnaṃ bhikkhunīnaṃ sīsaṃ anulokentī pavisati, anāpatti. Yattha bhikkhuniyoti yattha bhikkhuniyo paṭhamataraṃ pavisitvā sajjhāyacetiyavandanādīni karonti, tattha tāsaṃ santikaṃ gacchāmīti gantuṃ vaṭṭati. Āpadāsūti kenaci upaddutā hoti, evarūpāsu āpadāsu pavisituṃ vaṭṭati. Sesaṃ uttānameva.
Dhuranikkhepasamuṭṭhānaṃ – kiriyākiriyaṃ, saññāvimokkhaṃ, sacittakaṃ, paṇṇattivajjaṃ, kāyakammaṃ, vacīkammaṃ, ticittaṃ, tivedananti.
Paṭhamasikkhāpadaṃ.
-
Dutiyasikkhāpadavaṇṇanā
-
Dutiye – āyasmā kappitakoti ayaṃ jaṭilasahassabbhantaro thero. Saṃharīti saṅkāmesi. Saṃhaṭoti saṅkāmito. Kāsāvaṭoti nhāpitā kāsāvaṃ nivāsetvā kammaṃ karonti, taṃ sandhāyāhaṃsu. Sesaṃ uttānameva.
Tisamuṭṭhānaṃ – kiriyaṃ, saññāvimokkhaṃ, sacittakaṃ, lokavajjaṃ, kāyakammaṃ, vacīkammaṃ, akusalacittaṃ, dukkhavedananti.
Dutiyasikkhāpadaṃ.
「若尋求而無法獲得」指的是輔助的比丘無法獲得。其餘部分顯而易見。責任放棄的起源——非行為、非解脫、無心、世俗過失、身業、語業、不善心、痛苦的感受。 第五個學處。 第六個學處的解釋 關於第六個(戒)——所有內容應當與裸體章節的教義相同。這是特別之處,即六種起源。由於提到「用手」,故羊毛起源、行為、非解脫、無心、由規定而犯、身業、三心、三受。 第六個學處。 第七個學處的解釋 關於第七個(戒)——「再次尋求」指的是再次的尋求。若在災難中,若高貴的衣物從身體上脫落,被盜賊奪走,在這樣的災難中若不放棄而繼續穿著,則無罪。其餘部分顯而易見。 困難的起源——由身和語的行為而起,非解脫、無心、由規定而犯、身業、語業、三心、三受。 第七個學處。 第八個學處的解釋 關於第八個(戒)——「不放棄」指的是爲了保護而不放棄;「我將會這樣做」意指不詢問而去做。 「若尋求而無法獲得」指的是在保護的情況下無法獲得。因病而存在意指無法做到語的分割。若在災難中,若在國家中被驅逐而離開,若在這樣的災難中則無罪。其餘部分顯而易見。起源等同於下一個學處的情況。 第八個學處。 第九個學處的解釋 1015-6. 關於第九個(戒)——「外在的無益」指的是與大象、馬、車、弓、箭、重物、工藝等相關的行為。所有的行為都應當瞭解為輕罪。其餘部分顯而易見。 言語的清凈起源——由言語和言語的心而起,行為、非解脫、無心、由規定而犯、身業、三心、三受。 第九個學處。 第十(戒)學處的解釋 關於第十個(戒)——「應當說」指的是詞語的特別之處,其餘部分應當與第九個的教義相同,結合起源等。 第十個學處。 心房章節第五部分。 園林章節 第一個學處的解釋 關於園林章節的第一個學處——若越過障礙,則在這裡若進入時犯輕罪,在第二個部分則為重罪。 「觀察頭部」指的是進入時觀察比丘的頭部,若觀察到則無罪。若比丘們首先進入並進行禮拜等活動,則應當去他們那裡。若因任何原因受到威脅,若在這樣的情況下進入則允許。其餘部分顯而易見。 責任放棄的起源——是行為、非解脫、無心、由規定而犯、身業、語業、三心、三受。 第一個學處。 第二個學處的解釋 關於第二個(戒)——「尊者Kappitaka」指的是這位修行者。若說「聚集」則是指懷疑。若說「聚集」則是指被懷疑。若說「黃色的」則是指洗凈后穿上黃色的衣服而進行的行為,指的是以此為依據。其餘部分顯而易見。 三種起源——是行為、非解脫、無心、世俗過失、身業、語業、不善心、痛苦的感受。 第二個學處。
-
Tatiyasikkhāpadavaṇṇanā
-
Tatiye – anusāsanipurekkhārāyāti idānipi tvaṃ bālā abyattātiādinā nayena anusāsanipakkhe ṭhatvā vadantiyā anāpatti. Sesaṃ uttānameva. Samuṭṭhānādīni anantarasikkhāpadasadisānevāti.
Tatiyasikkhāpadaṃ.
-
Catutthasikkhāpadavaṇṇanā
-
Catutthe – sabbaṃ uttānameva. Catusamuṭṭhānaṃ – kāyato kāyavācato kāyacittato kāyavācācittato ca samuṭṭhāti. Nimantitāya anāpucchā bhuñjantiyā āpattisambhavato siyā kiriyākiriyaṃ, pavāritāya kappiyaṃ kāretvāpi akāretvāpi bhuñjantiyā āpattisambhavato siyā kiriyaṃ, nosaññāvimokkhaṃ, acittakaṃ, paṇṇattivajjaṃ, kāyakammaṃ, vacīkammaṃ, ticittaṃ, tivedananti.
Catutthasikkhāpadaṃ.
-
Pañcamasikkhāpadavaṇṇanā
-
Pañcame – kule maccharo kulamaccharo, kulamaccharo etissā atthīti kulamaccharinī kulaṃ vā maccharāyatīti kulamaccharinī. Kulassa avaṇṇanti taṃ kulaṃ assaddhaṃ appasannanti. Bhikkhunīnaṃ avaṇṇanti bhikkhuniyo dussīlā pāpadhammāti.
1045.Santaṃyeva ādīnavanti kulassa vā bhikkhunīnaṃ vā santaṃ aguṇaṃ. Sesaṃ uttānameva. Tisamuṭṭhānaṃ – kiriyaṃ, saññāvimokkhaṃ, sacittakaṃ, lokavajjaṃ, kāyakammaṃ, vacīkammaṃ, akusalacittaṃ dukkhavedananti.
Pañcamasikkhāpadaṃ.
-
Chaṭṭhasikkhāpadavaṇṇanā
-
Chaṭṭhe – ovādāyāti garudhammatthāya. Saṃvāsāyāti uposathapavāraṇāpucchanatthāya. Ayamettha saṅkhepo. Vitthāro pana bhikkhunovādakasikkhāpadavaṇṇanāyaṃ vuttoyeva.
Eḷakalomasamuṭṭhānaṃ – kiriyaṃ, nosaññāvimokkhaṃ, acittakaṃ, paṇṇattivajjaṃ, kāyakammaṃ, ticittaṃ, tivedananti.
Chaṭṭhasikkhāpadaṃ.
-
Sattamasikkhāpadavaṇṇanā
-
Sattame – pariyesitvā na labhatīti bhikkhuniṃ na labhati. Sesaṃ uttānameva. Imassāpi vitthāro bhikkhunovādake vuttoyeva.
Dhuranikkhepasamuṭṭhānaṃ – akiriyaṃ, saññāvimokkhaṃ, sacittakaṃ, lokavajjaṃ, kāyakammaṃ, vacīkammaṃ, akusalacittaṃ, dukkhavedananti.
Sattamasikkhāpadaṃ.
-
Aṭṭhamasikkhāpadavaṇṇanā
-
Aṭṭhame – ekakammantiādīhi uposathapavāraṇāyeva vuttā. Sesaṃ uttānameva. Imassāpi vitthāro bhikkhunovādake vuttoyeva.
Paṭhamapārājikasamuṭṭhānaṃ – akiriyaṃ, saññāvimokkhaṃ, sacittakaṃ, lokavajjaṃ, kāyakammaṃ, akusalacittaṃ, dukkhavedananti.
Aṭṭhamasikkhāpadaṃ.
-
Navamasikkhāpadavaṇṇanā
-
Navame – sabbaṃ uttānameva. Imassāpi vitthāro bhikkhunovādake vuttoyeva.
Dhuranikkhepasamuṭṭhānaṃ – akiriyaṃ, saññāvimokkhaṃ, sacittakaṃ, lokavajjaṃ, kāyakammaṃ, vacīkammaṃ, akusalacittaṃ, dukkhavedananti.
Navamasikkhāpadaṃ.
-
Dasamasikkhāpadavaṇṇanā
-
Dasame – pasākheti adhokāye. Adhokāyo hi yasmā tato rukkhassa sākhā viya ubho ūrū pabhijjitvā gatā, tasmā pasākhoti vuccati.
第三個學處的解釋 關於第三個(戒)——"在教導之前"指的是現在你是無知的、未學習的等語句,站在教導的一方說話時無罪。其餘部分顯而易見。起源等同於前一個學處的情況。 第三個學處。 第四個學處的解釋 關於第四個(戒)——所有內容顯而易見。四種起源——從身、從身語、從身心、從身語心而起。若未經邀請而食用,則可能是行為或非行為;若已獲得許可,無論是否準備合適的食物都可能犯罪,是行為、非解脫、無心、由規定而犯、身業、語業、三心、三受。 第四個學處。 第五個學處的解釋 關於第五個(戒)——對家族吝嗇的人是家族吝嗇者,對家族吝嗇者而言是家族吝嗇的女性;或者對家族吝嗇的女性。家族的缺點指的是這個家族是不信的、不滿意的。比丘尼的缺點指的是比丘尼是無戒行、惡法的。 確實存在缺點指的是對家族或比丘尼的確實存在的缺點。其餘部分顯而易見。三種起源——是行為、非解脫、無心、世俗過失、身業、語業、不善心、痛苦的感受。 第五個學處。 第六個學處的解釋 關於第六個(戒)——"教導"指的是爲了嚴肅的事務。"共同生活"指的是爲了布薩和許可的詢問。這是概要。詳細內容已在比丘教導的學處中解釋。 羊毛起源——是行為、非解脫、無心、由規定而犯、身業、三心、三受。 第六個學處。 第七個學處的解釋 關於第七個(戒)——"若尋求而無法獲得"指的是無法獲得比丘尼。其餘部分顯而易見。詳細內容同樣已在比丘教導中解釋。 責任放棄的起源——非行為、非解脫、無心、世俗過失、身業、語業、不善心、痛苦的感受。 第七個學處。 第八個學處的解釋 關於第八個(戒)——"單一行為"等已在布薩和許可中解釋。其餘部分顯而易見。詳細內容同樣已在比丘教導中解釋。 第一個重罪的起源——非行為、非解脫、無心、世俗過失、身業、不善心、痛苦的感受。 第八個學處。 第九個學處的解釋 關於第九個(戒)——所有內容顯而易見。詳細內容同樣已在比丘教導中解釋。 責任放棄的起源——非行為、非解脫、無心、世俗過失、身業、語業、不善心、痛苦的感受。 第九個學處。 第十個學處的解釋 關於第十個(戒)——"分支"指的是在下部。因為從那裡分出的樹枝如同兩腿分開,所以稱為分支。
1065.Bhindātiādīsu sace 『『bhinda, phālehī』』ti sabbāni āṇāpeti, so ca tatheva karoti, cha āṇattidukkaṭāni cha ca pācittiyāni āpajjati. Athāpi evaṃ āṇāpeti – 『『upāsaka, yaṃkiñci ettha kātabbaṃ, taṃ sabbaṃ karohī』』ti, so ca sabbānipi bhedanādīni karoti; ekavācāya cha dukkaṭāni cha pācittiyānīti dvādasa āpattiyo. Sace pana bhedanādīsupi ekaṃyeva vatvā 『『idaṃ karohī』』ti āṇāpeti, so ca sabbāni karoti, yaṃ āṇattaṃ, tasseva karaṇe pācittiyaṃ. Sesesu anāpatti. Sesaṃ uttānameva.
Kathinasamuṭṭhānaṃ – kiriyākiriyaṃ, nosaññāvimokkhaṃ , acittakaṃ, paṇṇattivajjaṃ, kāyakammaṃ, vacīkammaṃ, ticittaṃ, tivedananti.
Dasamasikkhāpadaṃ.
Ārāmavaggo chaṭṭho.
-
Gabbhinivaggo
-
Paṭhamasikkhāpadavaṇṇanā
-
Gabbhinivaggassa paṭhamasikkhāpade – āpannasattāti kucchipaviṭṭhasattā.
Paṭhamasikkhāpadaṃ.
- Dutiyasikkhāpadavaṇṇanā
1073-4. Dutiye – pāyantinti thaññaṃ pāyamānaṃ. Mātā vā hotīti yaṃ dārakaṃ pāyeti, tassa mātā vā hoti dhāti vā. Sesaṃ uttānameva. Ubhayampi tisamuṭṭhānaṃ – kiriyaṃ, saññāvimokkhaṃ, sacittakaṃ, paṇṇattivajjaṃ, kāyakammaṃ, vacīkammaṃ, ticittaṃ, tivedananti.
Dutiyasikkhāpadaṃ.
-
Tatiyasikkhāpadavaṇṇanā
-
Tatiye – sikkhāsammutiṃ dātunti kasmā dāpesi? 『『Mātugāmo nāma lolo hoti dve vassāni chasu dhammesu asikkhitvā sīlāni pūrayamāno kilamati, sikkhitvā pana pacchā na kilamissati, nittharissatī』』ti dāpesi.
1079.Pāṇātipātāveramaṇiṃ dve vassāni avītikkamma samādānaṃ samādiyāmīti yaṃ taṃ pāṇātipātā veramaṇīti paññattaṃ sikkhāpadaṃ, taṃ pāṇātipātā veramaṇisikkhāpadaṃ dve vassāni avītikkamitabbasamādānaṃ katvā samādiyāmīti attho. Esa nayo sabbattha. Imā cha sikkhāyo saṭṭhivassāyapi pabbajitāya dātabbāyeva, na etāsu asikkhitā upasampādetabbā.
Tatiyasikkhāpadaṃ.
-
Catutthasikkhāpadavaṇṇanā
-
Catutthe – sabbaṃ uttānameva. Sace pana paṭhamaṃ vuṭṭhānasammuti na dinnā hoti, upasampadamāḷakepi dātabbāyeva. Imā dvepi mahāsikkhamānā nāma.
Catutthasikkhāpadaṃ.
-
Pañcamasikkhāpadavaṇṇanā
-
Pañcame – kiñcāpi ūnadvādasavassaṃ paripuṇṇasaññāya vuṭṭhāpentiyā anāpatti, sā pana anupasampannāva hoti. Sesaṃ uttānameva.
Pañcamasikkhāpadaṃ.
-
Chaṭṭhasikkhāpadavaṇṇanā
-
Chaṭṭhe – dasavassāya gihigatāya sikkhāsammutiṃ datvā paripuṇṇadvādasavassaṃ upasampādetuṃ vaṭṭati.
Chaṭṭhasikkhāpadaṃ.
-
Sattamasikkhāpadavaṇṇanā
-
Sattame – sabbaṃ uttānameva. Samuṭṭhānādīnipi sabbesu dutiye vuttasadisāneva. Ayaṃ pana viseso – yattha sammuti atthi, tattha kiriyākiriyaṃ hotīti.
Sattamasikkhāpadaṃ.
-
Aṭṭhamasikkhāpadavaṇṇanā
-
Aṭṭhame – na anuggaṇhāpeyyāti 『『imissā ayye uddesādīni dehī』』ti evaṃ uddesādīhi na anuggaṇhāpeyya.
1110.Pariyesitvāti aññaṃ pariyesitvā na labhati, sayaṃ gilānā hoti, na sakkoti uddesādīni dātuṃ, tassā anāpatti. Sesaṃ uttānameva. Dhuranikkhepasamuṭṭhānaṃ – akiriyaṃ, saññāvimokkhaṃ, sacittakaṃ, lokavajjaṃ, kāyakammaṃ, vacīkammaṃ, akusalacittaṃ, dukkhavedananti.
Aṭṭhamasikkhāpadaṃ.
- Navamasikkhāpadavaṇṇanā
「若說『破壞,分開』等,若命令所有,則該人如是行事,犯六個輕罪和六個重罪。即使如此,若命令說『居士,任何事情在這裡應當做的,全部都做』時,則他也會進行所有的破壞等;若以單一的言語命令六個輕罪和六個重罪,則共計十二種罪。若在破壞等中也只說『這樣做』時,則他也會做所有的,若為所命之事,則為重罪。其餘部分無罪。其餘部分顯而易見。 困難的起源——是行為、非解脫、無心、由規定而犯、身業、語業、三心、三受。 第十個學處。 園林章節第六部分。 懷孕章節 第一個學處的解釋 關於懷孕章節的第一個學處——「有生命的存在」指的是在母親的子宮中有生命。 第一個學處。 第二個學處的解釋 1073-4. 關於第二個(戒)——「懷孕」指的是母親懷孕的狀態。若說「母親」則是指懷孕的母親。其餘部分顯而易見。兩者皆為三種起源——是行為、非解脫、無心、由規定而犯、身業、語業、三心、三受。 第二個學處。 第三個學處的解釋 關於第三個(戒)——「給予教導」問為何給予?「母親的教導是無常的,若在六種法中未學習而完成戒律則會疲憊,學習后則不會疲憊,將會完成。」因此給予教導。 「不殺生的戒律」指的是在兩年內不犯此戒律的承諾,所指的「不殺生的戒律」是指該戒律,意指在兩年內不犯此戒律。所有的教義皆是如此。這六個戒律應當在六十歲時給予,不應在其中未學習者中進行受戒。 第三個學處。 第四個學處的解釋 關於第四個(戒)——所有內容顯而易見。若第一種的受戒未給予,則在受戒的集會上應當給予。此兩者皆為偉大的戒律。 第四個學處。 第五個學處的解釋 關於第五個(戒)——即使在有兩種缺失的情況下,若以完整的認知而受戒,則無罪,但若未受戒則應當如此。其餘部分顯而易見。 第五個學處。 第六個學處的解釋 關於第六個(戒)——在十歲時,若給予在家者的教導,則應當在完整的十二歲時受戒。 第六個學處。 第七個學處的解釋 關於第七個(戒)——所有內容顯而易見。起源等同於第二個的教義。此處的特別之處在於——若存在共識,則應當有行為與非行為。 第七個學處。 第八個學處的解釋 關於第八個(戒)——不應當給予「請給予我這些教導」的請求,若以此請求而不應給予教導。 「若尋求」指的是若尋求他物而無法獲得,自身生病,無法給予教導,則無罪。其餘部分顯而易見。責任放棄的起源——是行為、非解脫、無心、世俗過失、身業、語業、不善心、痛苦的感受。 第八個學處。 第九個學處的解釋 (內容未提供)
- Navame – na upaṭṭhaheyyāti cuṇṇena mattikāya dantakaṭṭhena mukhodakenāti evaṃ tena tena karaṇīyena na upaṭṭhaheyya. Sesaṃ uttānameva. Paṭhamapārājikasamuṭṭhānaṃ – akiriyaṃ, saññāvimokkhaṃ, sacittakaṃ, lokavajjaṃ, kāyakammaṃ, akusalacittaṃ, dukkhavedananti.
Navamasikkhāpadaṃ.
-
Dasamasikkhāpadavaṇṇanā
-
Dasame – neva vūpakāseyyāti na gahetvā gaccheyya. Na vūpakāsāpeyyāti 『『imaṃ ayye gahetvā gacchā』』ti aññaṃ na āṇāpeyya. Sesamettha uttānameva. Dhuranikkhepasamuṭṭhānaṃ – akiriyaṃ, saññāvimokkhaṃ , sacittakaṃ, lokavajjaṃ, kāyakammaṃ, vacīkammaṃ, akusalacittaṃ, dukkhavedananti.
Dasamasikkhāpadaṃ.
Gabbhinivaggo sattamo.
- Kumāribhūtavaggo
1-2-3. Paṭhamadutiyatatiyasikkhāpadavaṇṇanā
- Kumāribhūtavaggassa paṭhamadutiyatatiyasikkhāpadāni tīṇi tīhi gihigatasikkhāpadehi sadisāni. Yā pana tā sabbapaṭhamā dve mahāsikkhamānā, tā atikkantavīsativassāti veditabbā. Tā gihigatā vā hontu agihigatā vā, sikkhamānā icceva vattabbā, gihigatāti vā kumāribhūtāti vā na vattabbā. Gihigatāya dasavassakāle sikkhāsammutiṃ datvā dvādasavassakāle upasampadā kātabbā. Ekādasavassakāle datvā terasavassakāle kātabbā, dvādasaterasacuddasapannarasasoḷasasattarasaaṭṭhārasavassakāle sammutiṃ datvā vīsativassakāle upasampadā kātabbā. Aṭṭhārasavassakālato paṭṭhāya ca panāyaṃ gihigatātipi kumāribhūtātipi vattuṃ vaṭṭati, kumāribhūtā pana gihigatāti na vattabbā, kumāribhūtā icceva vattabbā. Mahāsikkhamānā pana gihigatātipi vattuṃ na vaṭṭati, kumāribhūtātipi vattuṃ na vaṭṭati, sikkhāsammutidānavasena pana tissopi sikkhamānāti vattuṃ vaṭṭati.
Paṭhamadutiyatatiyāni.
4-5-6. Catutthapañcamachaṭṭhasikkhāpadavaṇṇanā
1136.Catutthapañcamachaṭṭhesu sabbaṃ uttānameva. Sabbāni tisamuṭṭhānāni catutthaṃ kiriyaṃ, saññāvimokkhaṃ, sacittakaṃ, paṇṇattivajjaṃ, kāyakammaṃ, vacīkammaṃ, ticittaṃ, tivedananti. Pañcamaṃ kiriyākiriyaṃ, saññāvimokkhaṃ, sacittakaṃ, paṇṇattivajjaṃ , kāyakammaṃ, vacīkammaṃ, ticittaṃ, tivedananti. Yañcettha saṅghena paricchinditabbāti vuttaṃ, tassa upaparikkhitabbāti attho. Chaṭṭhaṃ kiriyaṃ, saññāvimokkhaṃ, sacittakaṃ, lokavajjaṃ, kāyakammaṃ, vacīkammaṃ, akusalacittaṃ dukkhavedananti. Yaṃ panettha 『『paricchinditvā』』ti vuttaṃ, tassa upaparikkhitvāti attho.
Catutthapañcamachaṭṭhasikkhāpadāni
-
Sattamasikkhāpadavaṇṇanā
-
Sattame – sabbaṃ uttānameva. Dhuranikkhepasamuṭṭhānaṃ – kiriyaṃ, saññāvimokkhaṃ, sacittakaṃ, lokavajjaṃ, kāyakammaṃ, vacīkammaṃ, akusalacittaṃ, dukkhavedananti.
Sattamasikkhāpadaṃ.
-
Aṭṭhamasikkhāpadavaṇṇanā
-
Aṭṭhamepi – sabbaṃ uttānameva. Samuṭṭhānādīnipi anantarasadisānevāti.
Aṭṭhamasikkhāpadaṃ.
- Navamasikkhāpadavaṇṇanā
關於第九個(戒)——「不應接受」指的是不應以粉末、泥土、牙木、口水等方式接受。其餘部分顯而易見。第一個重罪的起源——是行為、非解脫、無心、世俗過失、身業、不善心、痛苦的感受。 第九個學處。 第十個學處的解釋 關於第十個(戒)——「不應捉住」指的是不應抓住而離開。不應命令「請抓住這個」。其餘部分顯而易見。責任放棄的起源——是行為、非解脫、無心、世俗過失、身業、語業、不善心、痛苦的感受。 第十個學處。 懷孕章節第七部分。 少年章節 1-2-3. 第一個、第二個、第三個學處的解釋 關於少年章節的第一個、第二個、第三個學處,三者與在家者的學處相同。所有這些第一類的兩位偉大修行者,應理解為已超過二十歲。無論是屬於在家者還是非在家者,均應被視為修行者,不能稱為在家者或少年。在十歲時給予教導,十二歲時應受戒。在十一歲時給予,十三歲時應受戒,十二歲、十三歲、十四歲、十五歲、十六歲、十七歲、十八歲、十九歲、二十歲時應給予教導,二十歲時應受戒。從十八歲開始,可以稱為在家者或少年,但少年不應被稱為在家者,少年應當被稱為少年。偉大修行者也不應被稱為在家者或少年,但根據教導的給予,三者仍可被視為修行者。 第一個、第二個、第三個學處。 4-5-6. 第四個、第五個、第六個學處的解釋 關於第四個、第五個、第六個(戒)——所有內容顯而易見。所有的三種起源,第四個是行為、非解脫、無心、由規定而犯、身業、語業、三心、三受。第五個是行為、非解脫、無心、由規定而犯、身業、語業、三心、三受。若在此處提到「應當限制」,則意指應當仔細觀察。第六個是行為、非解脫、無心、世俗過失、身業、語業、不善心、痛苦的感受。若在此處提到「限制」,則意指應當仔細觀察。 第四個、第五個、第六個學處。 第七個學處的解釋 關於第七個(戒)——所有內容顯而易見。責任放棄的起源——是行為、非解脫、無心、世俗過失、身業、語業、不善心、痛苦的感受。 第七個學處。 第八個學處的解釋 關於第八個(戒)——所有內容顯而易見。起源等同於前面的情況。 第八個學處。 第九個學處的解釋 (內容未提供)
- Navame – sokāvāsanti saṅketaṃ katvā agacchamānā purisānaṃ anto sokaṃ pavesetīti sokāvāsā, taṃ sokāvāsaṃ. Tenevāha – 『『sokāvāsā nāma paresaṃ dukkhaṃ uppādetī』』ti. Atha vā gharaṃ viya gharasāmikā, ayampi purisasamāgamaṃ alabhamānā sokaṃ āvisati. Iti yaṃ āvisati, svāssā āvāso hotīti sokāvāsā. Tenāha – 『『sokaṃ āvisatī』』ti. Ajānantīti edisā ayanti ajānamānā. Sesaṃ uttānameva. Tisamuṭṭhānaṃ – kiriyaṃ, saññāvimokkhaṃ, sacittakaṃ, paṇṇattivajjaṃ, kāyakammaṃ, vacīkammaṃ, ticittaṃ, tivedananti.
Navamasikkhāpadaṃ.
-
Dasamasikkhāpadavaṇṇanā
-
Dasame – anāpucchāti anāpucchitvā. Bhikkhunīhi dvikkhattuṃ āpucchitabbaṃ – pabbajjākāle ca upasampadākāle ca, bhikkhūnaṃ pana sakiṃ āpucchitepi vaṭṭati.
1165.Ajānantīti mātādīnaṃ atthibhāvaṃ ajānantī. Sesaṃ uttānameva. Idaṃ apubbasamuṭṭhānasīsaṃ. Catusamuṭṭhānaṃ – vācato kāyavācato vācācittato kāyavācācittato ca samuṭṭhāti. Kathaṃ? Abbhānakammādīsu kenacideva karaṇīyena khaṇḍasīmāyaṃ nisinnā 『『pakkosatha sikkhamānaṃ, idheva naṃ upasampādessāmā』』ti upasampādeti; evaṃ vācato samuṭṭhāti. Upassayato paṭṭhāya upasampādessāmīti vatvā khaṇḍasīmaṃ gacchantiyā kāyavācato samuṭṭhāti. Dvīsupi ṭhānesu paṇṇattibhāvaṃ jānitvāva vītikkamaṃ karontiyā vācācittato kāyavācācittato ca samuṭṭhāti. Ananujānāpetvā upasampādanato kiriyākiriyaṃ, nosaññāvimokkhaṃ, acittakaṃ, paṇṇattivajjaṃ, kāyakammaṃ, vacīkammaṃ, ticittaṃ, tivedananti.
Dasamasikkhāpadaṃ.
- Ekādasamasikkhāpadavaṇṇanā
1167-8. Ekādasame – pārivāsikachandadānenāti pārivāsiyena chandadānena. Tattha catubbidhaṃ pārivāsiyaṃ – parisapārivāsiyaṃ , rattipārivāsiyaṃ, chandapārivāsiyaṃ, ajjhāsayapārivāsiyanti. Tattha parisapārivāsiyaṃ nāma bhikkhū kenacideva karaṇīyena sannipatitā honti, atha megho vā uṭṭhāti, ussāraṇā vā kariyati, manussā vā ajjhottharantā āgacchanti, bhikkhū 『『anokāsā mayaṃ aññatra gacchāmā』』ti chandaṃ avissajjetvāva uṭṭhahanti. Idaṃ parisapārivāsiyaṃ. Kiñcāpi parisapārivāsiyaṃ, chandassa pana avissaṭṭhattā kammaṃ kātuṃ vaṭṭati.
Puna bhikkhū 『『uposathādīni karissāmā』』ti rattiṃ sannipatitvā 『『yāva sabbe sannipatanti, tāva dhammaṃ suṇissāmā』』ti ekaṃ ajjhesanti, tasmiṃ dhammakathaṃ kathenteyeva aruṇo uggacchati. Sace 『『cātuddasikaṃ uposathaṃ karissāmā』』ti nisinnā 『『pannaraso』』ti kātuṃ vaṭṭati. Sace pannarasikaṃ kātuṃ nisinnā pāṭipade anuposathe uposathaṃ kātuṃ na vaṭṭati, aññaṃ pana saṅghakiccaṃ kātuṃ vaṭṭati. Idaṃ rattipārivāsiyaṃ nāma.
Puna bhikkhū 『『kiñcideva abbhānādisaṅghakammaṃ karissāmā』』ti nisinnā honti, tatreko nakkhattapāṭhako bhikkhu evaṃ vadati – 『『ajja nakkhattaṃ dāruṇaṃ, mā imaṃ kammaṃ karothā』』ti. Te tassa vacanena chandaṃ vissajjetvā tattheva nisinnā honti. Athañño āgantvā 『『nakkhattaṃ paṭimānentaṃ attho bālaṃ upaccagā』』ti (jā. 1.1.49) vatvā 『『kiṃ nakkhattena karothā』』ti vadati. Idaṃ chandapārivāsiyañceva ajjhāsayapārivāsiyañca. Etasmiṃ pārivāsiye puna chandapārisuddhiṃ anānetvā kammaṃ kātuṃ na vaṭṭati.
Vuṭṭhitāya parisāyāti chandaṃ vissajjetvā kāyena vā vācāya vā chandavissajjanamatteneva vā uṭṭhitāya parisāya.
關於第九個(戒)——"悲傷的住所"指的是通過約定而未前往,使男性進入悲傷之中的地方,因此稱為"悲傷的住所"。正如所說:"悲傷的住所意味著給他人帶來痛苦。"或者,就像房子屬於房主一樣,這個人因無法獲得男性的聚會而陷入悲傷。因此,她陷入悲傷的地方就成為她的住所。因此說:"她陷入悲傷"。"不知情"指的是這樣的人不知情。其餘部分顯而易見。三種起源——是行為、非解脫、無心、由規定而犯、身業、語業、三心、三受。 第九個學處。 第十個學處的解釋 關於第十個(戒)——"未詢問"指的是未經詢問。比丘尼應當詢問兩次——在出家時和受具足戒時,對比丘來說,即使詢問一次也是可以的。 "不知情"指的是不知道母親等人的存在。其餘部分顯而易見。這是前所未有的起源。四種起源——從語、從身語、從語心、從身語心而起。如何?在某些儀式中,在不完整的界限處坐著,說:"召喚修行者,在此處就受具足戒",這樣受具足戒;這就是從語而起。從住所開始說"我將受具足戒",走向不完整的界限時,從身語而起。在兩處地方,瞭解規定的性質后犯戒時,從語心、從身語心而起。未經允許而受具足戒,是行為、非解脫、無心、由規定而犯、身業、語業、三心、三受。 第十個學處。 第十一個學處的解釋 1167-8. 關於第十一個(戒)——"給予儀式的意願"指的是儀式的意願。在那裡有四種儀式——集會儀式、夜間儀式、意願儀式、意圖儀式。在那裡,集會儀式是指比丘因某些事務而集會,然後下雨或進行驅逐,或人們涌入,比丘說:"我們無法在此停留",未放棄意願就離開。這是集會儀式。雖然是集會儀式,但因未放棄意願,可以進行儀式。 再者,比丘說:"我們將進行布薩等",夜晚集會,說:"在所有人集會之前,我們將聽聞法",邀請一人。在此人講法時,黎明升起。若說"我們將舉行十四日布薩",坐下說"可以舉行十五日"。若坐下準備舉行十五日,在初一日不可舉行布薩,但可進行其他僧團事務。這稱為夜間儀式。 再者,比丘坐下準備進行某些儀式,其中一位誦星的比丘說:"今日星相不佳,不要進行此儀式"。他們放棄意願,就坐在那裡。然後另一人來說:"等待星相是愚蠢的",說:"為何等待星相?"這是意願儀式和意圖儀式。在此儀式中,未經意願凈化,不可進行儀式。 "集會結束"指的是放棄意願,以身體或語言,或僅僅放棄意願而結束集會。
1169.Anāpatti avuṭṭhitāya parisāyāti chandaṃ avissajjetvā avuṭṭhitāya anāpatti. Sesaṃ uttānameva. Tisamuṭṭhānaṃ – kiriyaṃ, saññāvimokkhaṃ, sacittakaṃ, paṇṇattivajjaṃ , kāyakammaṃ, vacīkammaṃ, ticittaṃ, tivedananti.
Ekādasamasikkhāpadaṃ.
-
Dvādasamasikkhāpadavaṇṇanā
-
Dvādasame – upassayo na sammatīti vasanokāso nappahoti. Sesaṃ uttānameva. Samuṭṭhānādīni anantarasadisānevāti.
Dvādasamasikkhāpadaṃ.
-
Terasamasikkhāpadavaṇṇanā
-
Terasame – ekaṃ vassaṃ dveti ekantarike ekasmiṃ saṃvacchare dve vuṭṭhāpeti. Sesaṃ uttānameva. Samuṭṭhānādīnipi vuttasadisānevāti.
Terasamasikkhāpadaṃ.
Kumāribhūtavaggo aṭṭhamo.
-
Chattupāhanavaggo
-
Paṭhamasikkhāpadavaṇṇanā
-
Chattavaggassa paṭhamasikkhāpade – sakimpi dhāreti āpatti pācittiyassāti maggagamane ekapayogeneva divasampi dhāreti, ekāva āpatti. Sace kaddamādīni patvā upāhanā omuñcitvā chattameva dhārentī gacchati, dukkaṭaṃ. Athāpi gacchādīni disvā chattaṃ apanāmetvā upāhanāruḷhāva gacchati, dukkaṭameva. Sace chattampi apanāmetvā upāhanāpi omuñcitvā puna dhāreti, puna pācittiyaṃ. Evaṃ payogagaṇanāya āpattiyo veditabbā. Sesaṃ uttānameva. Eḷakalomasamuṭṭhānaṃ – kiriyaṃ, nosaññāvimokkhaṃ, acittakaṃ, paṇṇattivajjaṃ, kāyakammaṃ, ticittaṃ, tivedananti.
Paṭhamasikkhāpadaṃ.
-
Dutiyasikkhāpadavaṇṇanā
-
Dutiye – yānena yāyantīti etthāpi orohitvā punappunaṃ abhiruhantiyā payogagaṇanāya āpattiyo veditabbā. Sesaṃ paṭhame vuttanayamevāti.
Dutiyasikkhāpadaṃ.
-
Tatiyasikkhāpadavaṇṇanā
-
Tatiye – vippakiriyiṃsūti maṇayo vippakiṇṇā. Idhāpi omuñcitvā dhārentiyā payogagaṇanāya āpattiyo. Samuṭṭhānādīni vuttanayāneva. Kevalaṃ idha akusalacittaṃ hotīti.
Tatiyasikkhāpadaṃ.
-
Catutthasikkhāpadavaṇṇanā
-
Catutthe – sīsūpagādīsu yaṃ yaṃ dhāreti, tassa tassa vasena vatthugaṇanāya āpattiyo veditabbā. Sesaṃ tatiye vuttanayamevāti.
Catutthasikkhāpadaṃ.
-
Pañcamasikkhāpadavaṇṇanā
-
Pañcame – gandhavaṇṇakenāti gandhena ca vaṇṇakena ca. Sesaṃ uttānameva. Samuṭṭhānādīni tatiyasadisānevāti.
Pañcamasikkhāpadaṃ.
-
Chaṭṭhasikkhāpadavaṇṇanā
-
Chaṭṭhe – sabbaṃ pañcame vuttasadisamevāti.
Chaṭṭhasikkhāpadaṃ.
- Sattamasikkhāpadavaṇṇanā
1208-9. Sattame – ummaddāpeti āpatti pācittiyassāti ettha hatthaṃ amocetvā ummaddane ekāva āpatti, mocetvā mocetvā ummaddane payogagaṇanāya āpattiyo. Sambāhanepi eseva nayo. Gilānāyāti antamaso maggagamanaparissamenāpi sābādhāya. Āpadāsūti corabhayādīhi sarīrakampanādīsu. Sesaṃ uttānameva. Samuṭṭhānādīni tatiyasadisānevāti.
Sattamasikkhāpadaṃ.
8-9-10. Aṭṭhamanavamadasamasikkhāpadavaṇṇanā
- Aṭṭhamādīsu tīsu sikkhamānāya sāmaṇeriyā, gihiniyāti idameva nānākaraṇaṃ, sesaṃ sattame vuttasadisamevāti.
Aṭṭhamanavamadasamasikkhāpadāni.
- Ekādasamasikkhāpadavaṇṇanā
關於第十一個(戒)——「未離開聚會」指的是在未放棄意願的情況下,未離開聚會。其餘部分顯而易見。三種起源——是行為、非解脫、無心、由規定而犯、身業、語業、三心、三受。 第十一個學處。 第十二個學處的解釋 關於第十二個(戒)——「住所不合適」指的是居住的地方不適合。其餘部分顯而易見。起源等同於前面的情況。 第十二個學處。 第十三個學處的解釋 關於第十三個(戒)——在一年內,兩個在同一歲數的年份中,兩個應被視為一年。其餘部分顯而易見。起源等同於前面的情況。 第十三個學處。 少年章節第八部分。 帽子章節 第一個學處的解釋 關於帽子章節的第一個學處——若自己持有,則會犯輕罪;在行走的過程中,即使是白天持有,也只算一次輕罪。若在達到某種條件后,鬆開帽子而持有,則犯輕罪。如果看到他人行走而放下帽子,仍然持有帽子,則犯輕罪。若放下帽子,鬆開帶子后再次持有,則再次犯輕罪。應當瞭解根據這種使用方式而產生的罪。其餘部分顯而易見。頭髮的起源——是行為、非解脫、無心、由規定而犯、身業、三心、三受。 第一個學處。 第二個學處的解釋 關於第二個(戒)——「通過交通工具行走」指的是在此處反覆上下車,應當瞭解根據這種使用方式而產生的罪。其餘部分與第一個學處的說法相同。 第二個學處。 第三個學處的解釋 關於第三個(戒)——「被分散」指的是珠子被分散。在此處放下而持有的情況下,應當瞭解根據這種使用方式而產生的罪。起源等同於前面的情況。僅在此處不善心存在。 第三個學處。 第四個學處的解釋 關於第四個(戒)——在頭上或其他地方持有的情況,應當根據每個情況瞭解所產生的罪。其餘部分與第三個學處的說法相同。 第四個學處。 第五個學處的解釋 關於第五個(戒)——「通過香氣和顏色」指的是通過香氣和顏色。其餘部分顯而易見。起源等同於第三個學處的情況。 第五個學處。 第六個學處的解釋 關於第六個(戒)——所有內容與第五個學處的說法相同。 第六個學處。 第七個學處的解釋 1208-9. 關於第七個(戒)——「使人發狂」指的是犯輕罪的情況;在此處若手未放下,則在發狂的情況下算作一次輕罪,放下後反覆發狂的使用方式應當瞭解所產生的罪。對於身體的震動等情況也是如此。生病的情況下,至少在行走的過程中也應當有障礙。關於災難等情況,指的是因盜賊等造成的身體顫動等。其餘部分顯而易見。起源等同於第三個學處的情況。 第七個學處。 8-9-10. 關於第八、第九、第十個學處的解釋 關於第八等的三個學處,指的是修行者與在家者,這些是不同的情況,其餘部分與第七個學處的說法相同。 第八、第九、第十個學處。 第十一個學處的解釋 (內容未提供)
- Ekādasame – bhikkhussa puratoti abhimukhamevāti attho. Idaṃ pana upacāraṃ sandhāya kathitanti veditabbaṃ. Sesaṃ uttānameva. Kathinasamuṭṭhānaṃ – kāyavācato kāyavācācittato ca samuṭṭhāti, kiriyākiriyaṃ, nosaññāvimokkhaṃ, acittakaṃ, paṇṇattivajjaṃ, kāyakammaṃ, vacīkammaṃ, ticittaṃ, tivedananti.
Ekādasamasikkhāpadaṃ.
- Dvādasamasikkhāpadavaṇṇanā
1219-23. Dvādasame – anokāsakatanti asukasmiṃ nāma ṭhāne pucchāmīti evaṃ akataokāsaṃ. Tenevāha – 『『anokāsakatanti anāpucchā』』ti . Anodissāti asukasmiṃ nāma ṭhāne pucchāmīti evaṃ aniyametvā kevalaṃ 『『pucchitabbaṃ atthi, pucchāmi ayyā』』ti evaṃ vatvā. Sesaṃ uttānameva. Padasodhammasamuṭṭhānaṃ – vācato vācācittato ca samuṭṭhāti, kiriyākiriyaṃ, nosaññāvimokkhaṃ, acittakaṃ, paṇṇattivajjaṃ, vacīkammaṃ, ticittaṃ, tivedananti.
Dvādasamasikkhāpadaṃ.
-
Terasamasikkhāpadavaṇṇanā
-
Terasame – parikkhepaṃ atikkāmentiyāti ekena pādena atikkante dukkaṭaṃ, dutiyena pācittiyaṃ. Upacārepi eseva nayo.
1227.Acchinnacīvarikāyātiādīsu saṅkaccikacīvarameva cīvaranti veditabbaṃ. Āpadāsūti mahagghaṃ hoti saṅkaccikaṃ, pārupitvā gacchantiyāva upaddavo uppajjati, evarūpāsu āpadāsu anāpatti. Sesaṃ uttānameva. Eḷakalomasamuṭṭhānaṃ – kiriyaṃ, nosaññāvimokkhaṃ, acittakaṃ, paṇṇattivajjaṃ, kāyakammaṃ, ticittaṃ, tivedananti.
Terasamasikkhāpadaṃ.
Chattupāhanavaggo navamo.
Uddiṭṭhā kho ayyāyo chasaṭṭhisataṃ pācittiyā dhammāti ettha sabbāneva bhikkhunīnaṃ khuddakesu channavuti, bhikkhūnaṃ dvenavutīti aṭṭhāsītisataṃ sikkhāpadāni, tato sakalaṃ bhikkhunīvaggaṃ, paramparabhojanaṃ, anatirittabhojanaṃ, anatirittena abhihaṭṭhuṃ pavāraṇaṃ, paṇītabhojanaviññatti, acelakasikkhāpadaṃ, duṭṭhullapaṭicchādanaṃ, ūnavīsativassupasampādanaṃ, mātugāmena saddhiṃ saṃvidhāya addhānagamanaṃ, rājantepurappavesanaṃ, santaṃ bhikkhuṃ anāpucchā vikāle gāmappavesanaṃ, nisīdanaṃ vassikasāṭikanti imāni dvāvīsati sikkhāpadāni apanetvā sesāni satañca chasaṭṭhi ca sikkhāpadāni pātimokkhuddesamaggena uddiṭṭhāni hontīti veditabbāni. Tenāha – 『『uddiṭṭhā kho ayyāyo chasaṭṭhisataṃ pācittiyā dhammā…pe… evametaṃ dhārayāmī』』ti.
Tatrāyaṃ saṅkhepato samuṭṭhānavinicchayo – giraggasamajjaṃ, cittāgārasikkhāpadaṃ, saṅghāṇi, itthālaṅkāro, gandhavaṇṇako, vāsitakapiññāko, bhikkhunīādīhi ummaddanaparimaddanānīti imāni dasa sikkhāpadāni acittakāni lokavajjāni. Ayaṃ panettha adhippāyo – vināpi cittena āpajjitabbattā acittakāni, citte pana sati akusaleneva āpajjitabbattā lokavajjāni. Avasesāni acittakāni, paṇṇattivajjāneva. Corīvuṭṭhāpanaṃ, gāmantaraṃ, ārāmasikkhāpadaṃ gabbhinivagge ādito paṭṭhāya satta, kumāribhūtavagge ādito paṭṭhāya pañca, purisasaṃsaṭṭhaṃ pārivāsiyachandadānaṃ, anuvassavuṭṭhāpanaṃ, ekantarikavuṭṭhāpananti imāni ekūnavīsati sikkhāpadāni sacittakāni paṇṇattivajjāni, avasesāni sacittakāni lokavajjānevāti.
Samantapāsādikāya vinayasaṃvaṇṇanāya bhikkhunīvibhaṅge
Khuddakavaṇṇanā niṭṭhitā.
Pācittiyakaṇḍaṃ niṭṭhitaṃ.
關於第十一個(戒)——「在比丘面前」意指面向比丘。這裡應理解為是指接近的情況。其餘部分顯而易見。困難的起源——是從身語、從身語心而起,行為、非解脫、無心、由規定而犯、身業、語業、三心、三受。 第十一個學處。 第十二個學處的解釋 1219-23. 關於第十二個(戒)——「無處可問」指的是在某個地方詢問的情況,因此稱為「無處可問」。因此說:「無處可問即未詢問」。「無處可見」指的是在某個地方詢問的情況,因此不受限制,僅僅說:「有可詢問的,我問你們」。其餘部分顯而易見。清理語句的起源——是從語、從語心而起,行為、非解脫、無心、由規定而犯、身業、語業、三心、三受。 第十二個學處。 第十三個學處的解釋 關於第十三個(戒)——「越過障礙」意指用一隻腳越過時犯輕罪,用另一隻腳越過時犯輕罪。接近的情況也是如此。 關於「破碎的袈裟」等情況,應理解為是清理的袈裟。在災難中,情況是嚴重的,破損的情況下也會產生障礙,因此在這種情況下不受限制。其餘部分顯而易見。頭髮的起源——是行為、非解脫、無心、由規定而犯、身業、三心、三受。 第十三個學處。 帽子章節第九部分。 「在此,尊者們,已提到六十個輕罪的教法。」在這裡,所有的比丘的輕罪有六十個,在比丘中有二十九個,因此有八十個學處,接下來是整個比丘群體、食物的分享、不被打擾的食物、不被打擾的食物的請求、精緻的食物的識別、修行者的戒律、無知的遮蔽、二十歲以下的受戒、與母親的約定、進入國王的城市、在不詢問的情況下進入村莊、坐在雨季的袈裟上等,這二十七個學處應被排除在外,其餘的六十個學處應被視為根據戒律的教導。故說:「在此,尊者們,已提到六十個輕罪的教法。」 在此概述的起源——山崖的聚會、心靈的庇護、僧團的聚會、女性的裝飾、香氣的顏色、被風吹散的袈裟、比丘等引發的狂亂等,這十個學處是不善的、世俗的。這裡的意圖是——即使沒有心,仍然會犯戒,但若心中存在不善,則會犯世俗的戒。其餘的不善的,屬於規定的過失。盜賊的驅逐、村外、園林的學處,從懷孕章節起算七個,從少年章節起算五個,男性的聚會、願望的給予、無雨的驅逐、單獨離開的情況,這二十個學處是有心的,屬於規定的過失,其餘的則是有心的世俗的過失。 關於《薩曼塔帕薩迪卡》中的比丘分法的闡述 小段落的闡述已完成。 輕罪部分已完成。
- Pāṭidesanīyakaṇḍaṃ (bhikkhunīvibhaṅgavaṇṇanā)
Pāṭidesanīyasikkhāpadavaṇṇanā
Pāṭidesanīyā nāma, khuddakānaṃ anantarā;
Ye dhammā aṭṭha āruḷhā, saṅkhepeneva saṅgahaṃ;
Tesaṃ pavattate esā, saṅkhepeneva vaṇṇanā.
說明部分(比丘分法的闡述) 說明學處的闡述 說明者所說的,指的是小段落的內容; 那些法則八種升起,簡要地進行概括; 它們的運作是這樣的,簡要地進行說明。
- Yāni hi ettha pāḷiyaṃ sappitelādīni niddiṭṭhāni, tāniyeva viññāpetvā bhuñjantiyā pāṭidesanīyā. Pāḷivinimuttakesu pana sabbesu dukkaṭaṃ. Sesamettha uttānameva. Aṭṭhavidhampi panetaṃ pāṭidesanīyaṃ catusamuṭṭhānaṃ – kāyato kāyavācato kāyacittato kāyavācācittato ca samuṭṭhāti, kiriyaṃ nosaññāvimokkhaṃ, acittakaṃ, paṇṇattivajjaṃ, kāyakammaṃ, vacīkammaṃ, ticittaṃ, tivedananti.
Pāṭidesanīyavaṇṇanā niṭṭhitā.
Pāṭidesanīyakaṇḍaṃ niṭṭhitaṃ.
Sekhiyā pana uddiṭṭhā, ye dhammā pañcasattati;
Tesaṃ anantarāyeva, sattādhikaraṇavhayā.
Mahāvibhaṅge yo vutto, tesaṃ atthavinicchayo;
Bhikkhunīnaṃ vibhaṅgepi, tādisaṃyeva taṃ vidū.
Yasmā tasmā visuṃ tesaṃ, dhammānaṃ atthavaṇṇanā;
Na vuttā tattha yā vuttā, vuttāyeva hi sā idhāti.
Samantapāsādikāya vinayasaṃvaṇṇanāya
Bhikkhunīvibhaṅgavaṇṇanā niṭṭhitā.
Sabbāsavapahaṃ esā, niṭṭhitā vaṇṇanā yathā;
Sabbāsavapahaṃ maggaṃ, patvā passantu nibbutinti.
Ubhatovibhaṅgaṭṭhakathā niṭṭhitā.
在這裡,若在巴利文中提到的金屬等物品,正是這些應被理解為在享用時的說明。在巴利的解脫中,所有都犯輕罪。其餘部分顯而易見。八種類別的說明,四種起源——是從身體、從身體的語言、從身體的心、從身體的語言心而起,行為、非解脫、無心、由規定而犯、身業、語業、三心、三受。 說明部分已完成。 說明部分已完成。 關於所提到的五十七個法則; 這些法則緊接著,七個相關的條件。 在《大分法》中所說的, 對於這些的意義的判斷; 在比丘的分法中, 也同樣是如此的理解。 因此,對於這些法則的意義說明; 未提到的在此處所提到的, 被提到的確實是這樣。 關於《薩曼塔帕薩迪卡》的闡述 比丘分法的闡述已完成。 這是一切煩惱的消除, 闡述已完成如是; 一切煩惱的消除之道, 獲得后見證涅槃。 關於兩方面的分法的闡述已完成。