B0102010107jāliyasuttaṃ(賈利經)c3.5s

  1. Jāliyasuttaṃ

Dvepabbajitavatthu

  1. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā kosambiyaṃ viharati ghositārāme. Tena kho pana samayena dve pabbajitā – muṇḍiyo ca paribbājako jāliyo ca dārupattikantevāsī yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā bhagavatā saddhiṃ sammodiṃsu. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ aṭṭhaṃsu. Ekamantaṃ ṭhitā kho te dve pabbajitā bhagavantaṃ etadavocuṃ – 『『kiṃ nu kho, āvuso gotama, taṃ jīvaṃ taṃ sarīraṃ, udāhu aññaṃ jīvaṃ aññaṃ sarīra』』nti?

  2. 『『Tena hāvuso, suṇātha sādhukaṃ manasi karotha; bhāsissāmī』』ti. 『『Evamāvuso』』ti kho te dve pabbajitā bhagavato paccassosuṃ. Bhagavā etadavoca – 『『idhāvuso, tathāgato loke uppajjati arahaṃ, sammāsambuddho…pe… (yathā 190-212 anucchedesu evaṃ vitthāretabbaṃ). Evaṃ kho, āvuso, bhikkhu sīlasampanno hoti…pe… paṭhamaṃ jhānaṃ upasampajja viharati. Yo kho, āvuso, bhikkhu evaṃ jānāti evaṃ passati , kallaṃ nu kho tassetaṃ vacanāya – 『taṃ jīvaṃ taṃ sarīra』nti vā 『aññaṃ jīvaṃ aññaṃ sarīra』nti vāti. Yo so, āvuso, bhikkhu evaṃ jānāti evaṃ passati, kallaṃ tassetaṃ vacanāya – 『taṃ jīvaṃ taṃ sarīra』nti vā 『aññaṃ jīvaṃ aññaṃ sarīra』nti vāti. Ahaṃ kho panetaṃ, āvuso, evaṃ jānāmi evaṃ passāmi. Atha ca panāhaṃ na vadāmi – 『taṃ jīvaṃ taṃ sarīra』nti vā 『aññaṃ jīvaṃ aññaṃ sarīra』nti vā…pe… dutiyaṃ jhānaṃ…pe… tatiyaṃ jhānaṃ…pe… catutthaṃ jhānaṃ upasampajja viharati. Yo kho, āvuso, bhikkhu evaṃ jānāti evaṃ passati, kallaṃ nu kho tassetaṃ vacanāya – 『taṃ jīvaṃ taṃ sarīra』nti vā 『aññaṃ jīvaṃ aññaṃ sarīra』nti vāti? Yo so, āvuso, bhikkhu evaṃ jānāti evaṃ passati kallaṃ, tassetaṃ vacanāya – 『taṃ jīvaṃ taṃ sarīra』nti vā 『aññaṃ jīvaṃ aññaṃ sarīra』nti vāti. Ahaṃ kho panetaṃ, āvuso, evaṃ jānāmi evaṃ passāmi. Atha ca panāhaṃ na vadāmi – 『taṃ jīvaṃ taṃ sarīra』nti vā 『aññaṃ jīvaṃ aññaṃ sarīra』nti vā…pe… ñāṇadassanāya cittaṃ abhinīharati abhininnāmeti…pe… yo kho, āvuso, bhikkhu evaṃ jānāti evaṃ passati, kallaṃ nu kho tassetaṃ vacanāya – 『taṃ jīvaṃ taṃ sarīra』nti vā 『aññaṃ jīvaṃ aññaṃ sarīra』nti vāti. Yo so, āvuso, bhikkhu evaṃ jānāti evaṃ passati kallaṃ tassetaṃ vacanāya – 『taṃ jīvaṃ taṃ sarīra』nti vā 『aññaṃ jīvaṃ aññaṃ sarīra』nti vāti. Ahaṃ kho panetaṃ, āvuso, evaṃ jānāmi evaṃ passāmi. Atha ca panāhaṃ na vadāmi – 『taṃ jīvaṃ taṃ sarīra』nti vā 『aññaṃ jīvaṃ aññaṃ sarīra』nti vā…pe….

阇梨經 兩位出家者的故事 如是我聞。一時,世尊住在憍賞彌(Kosambi)的瞿師多園。那時,有兩位出家者——禿頭遊行者和阇梨木缽弟子——來到世尊所在之處。來到后,與世尊互相問候。寒暄禮貌的交談之後,他們站在一旁。站在一旁的那兩位出家者對世尊如是說:"朋友喬達摩,生命與身體是同一物嗎?還是生命與身體是不同的東西?" "那麼朋友們,請仔細聽,好好用心,我將說法。""是的,朋友。"那兩位出家者回答世尊。世尊如是說:"在此,朋友們,如來出現於世間,是阿羅漢、正等正覺者......(應如第190-212段詳細闡述)。如是,朋友們,比丘具足戒行......進入並安住于初禪。朋友們,如果比丘如是了知、如是見,他適合說'生命與身體是同一物'或'生命與身體是不同的東西'嗎?朋友們,如果那位比丘如是了知、如是見,他適合說'生命與身體是同一物'或'生命與身體是不同的東西'。朋友們,我如是了知、如是見。然而我不說'生命與身體是同一物',也不說'生命與身體是不同的東西'......進入並安住于第二禪......第三禪......第四禪。朋友們,如果比丘如是了知、如是見,他適合說'生命與身體是同一物'或'生命與身體是不同的東西'嗎?朋友們,如果那位比丘如是了知、如是見,他適合說'生命與身體是同一物'或'生命與身體是不同的東西'。朋友們,我如是了知、如是見。然而我不說'生命與身體是同一物',也不說'生命與身體是不同的東西'......引導、傾向心於智見......朋友們,如果比丘如是了知、如是見,他適合說'生命與身體是同一物'或'生命與身體是不同的東西'嗎?朋友們,如果那位比丘如是了知、如是見,他適合說'生命與身體是同一物'或'生命與身體是不同的東西'。朋友們,我如是了知、如是見。然而我不說'生命與身體是同一物',也不說'生命與身體是不同的東西'......"

  1. …Pe… nāparaṃ itthattāyāti pajānāti. Yo kho, āvuso, bhikkhu evaṃ jānāti evaṃ passati, kallaṃ nu kho tassetaṃ vacanāya – 『taṃ jīvaṃ taṃ sarīra』nti vā 『aññaṃ jīvaṃ aññaṃ sarīra』nti vāti? Yo so, āvuso, bhikkhu evaṃ jānāti evaṃ passati, na kallaṃ tassetaṃ vacanāya – 『taṃ jīvaṃ taṃ sarīra』nti vā 『aññaṃ jīvaṃ aññaṃ sarīra』nti vāti. Ahaṃ kho panetaṃ, āvuso, evaṃ jānāmi evaṃ passāmi. Atha ca panāhaṃ na vadāmi – 『taṃ jīvaṃ taṃ sarīra』nti vā 『aññaṃ jīvaṃ aññaṃ sarīra』nti vā』』ti. Idamavoca bhagavā. Attamanā te dve pabbajitā bhagavato bhāsitaṃ abhinandunti.

Jāliyasuttaṃ niṭṭhitaṃ sattamaṃ.

......他了知"不再有此生"。朋友們,如果比丘如是了知、如是見,他適合說"生命與身體是同一物"或"生命與身體是不同的東西"嗎?朋友們,如果那位比丘如是了知、如是見,他不適合說"生命與身體是同一物"或"生命與身體是不同的東西"。朋友們,我如是了知、如是見。然而我不說"生命與身體是同一物",也不說"生命與身體是不同的東西"。世尊如是說。那兩位出家者滿意歡喜世尊所說。 阇梨經第七終。