B0102040410(5)asuravaggo(阿修羅品)
(10) 5. Asuravaggo
-
Asurasuttaṃ
-
『『Cattārome , bhikkhave, puggalā santo saṃvijjamānā lokasmiṃ. Katame cattāro? Asuro asuraparivāro, asuro devaparivāro, devo asuraparivāro, devo devaparivāro.
『『Kathañca , bhikkhave, puggalo asuro hoti asuraparivāro? Idha, bhikkhave, ekacco puggalo dussīlo hoti pāpadhammo, parisāpissa hoti dussīlā pāpadhammā. Evaṃ kho, bhikkhave, puggalo asuro hoti asuraparivāro.
『『Kathañca, bhikkhave, puggalo asuro hoti devaparivāro? Idha, bhikkhave, ekacco puggalo dussīlo hoti pāpadhammo, parisā ca khvassa hoti sīlavatī kalyāṇadhammā. Evaṃ kho, bhikkhave, puggalo asuro hoti devaparivāro.
『『Kathañca, bhikkhave, puggalo devo hoti asuraparivāro? Idha , bhikkhave, ekacco puggalo sīlavā hoti kalyāṇadhammo, parisā ca khvassa hoti dussīlā pāpadhammā. Evaṃ kho, bhikkhave, puggalo devo hoti asuraparivāro.
『『Kathañca, bhikkhave, puggalo devo hoti devaparivāro? Idha, bhikkhave, ekacco puggalo sīlavā hoti kalyāṇadhammo, parisāpissa hoti sīlavatī kalyāṇadhammā. Evaṃ kho, bhikkhave, puggalo devo hoti, devaparivāro. Ime kho, bhikkhave, cattāro puggalā santo saṃvijjamānā lokasmi』』nti. Paṭhamaṃ.
-
Paṭhamasamādhisuttaṃ
-
『『Cattārome , bhikkhave, puggalā santo saṃvijjamānā lokasmiṃ. Katame cattāro? Idha, bhikkhave, ekacco puggalo lābhī hoti ajjhattaṃ cetosamathassa, na lābhī adhipaññādhammavipassanāya. Idha pana, bhikkhave, ekacco puggalo lābhī hoti adhipaññādhammavipassanāya, na lābhī ajjhattaṃ cetosamathassa. Idha pana, bhikkhave, ekacco puggalo na ceva lābhī hoti ajjhattaṃ cetosamathassa na ca lābhī adhipaññādhammavipassanāya. Idha pana, bhikkhave, ekacco puggalo lābhī ceva hoti ajjhattaṃ cetosamathassa lābhī ca adhipaññādhammavipassanāya. Ime kho, bhikkhave, cattāro puggalā santo saṃvijjamānā lokasmi』』nti. Dutiyaṃ.
-
Dutiyasamādhisuttaṃ
這是對應的簡體中文翻譯: (10) 5. 阿修羅品 1. 阿修羅經 91. "諸比丘,這個世界上存在著四種人。哪四種?阿修羅伴隨阿修羅,阿修羅伴隨天神,天神伴隨阿修羅,天神伴隨天神。 "諸比丘,怎樣的人是阿修羅伴隨阿修羅呢?在此,諸比丘,某人品行不端,性情邪惡,他的隨從也是品行不端,性情邪惡。諸比丘,這就是阿修羅伴隨阿修羅的人。 "諸比丘,怎樣的人是阿修羅伴隨天神呢?在此,諸比丘,某人品行不端,性情邪惡,但他的隨從卻是有德行,性情善良。諸比丘,這就是阿修羅伴隨天神的人。 "諸比丘,怎樣的人是天神伴隨阿修羅呢?在此,諸比丘,某人有德行,性情善良,但他的隨從卻是品行不端,性情邪惡。諸比丘,這就是天神伴隨阿修羅的人。 "諸比丘,怎樣的人是天神伴隨天神呢?在此,諸比丘,某人有德行,性情善良,他的隨從也是有德行,性情善良。諸比丘,這就是天神伴隨天神的人。諸比丘,這就是世界上存在的四種人。"第一。 2. 第一三摩地經 92. "諸比丘,這個世界上存在著四種人。哪四種?在此,諸比丘,某人獲得內心寂靜,但沒有獲得以增上慧法觀察。在此,諸比丘,某人獲得以增上慧法觀察,但沒有獲得內心寂靜。在此,諸比丘,某人既沒有獲得內心寂靜,也沒有獲得以增上慧法觀察。在此,諸比丘,某人既獲得內心寂靜,也獲得以增上慧法觀察。諸比丘,這就是世界上存在的四種人。"第二。 3. 第二三摩地經
- 『『Cattārome , bhikkhave, puggalā santo saṃvijjamānā lokasmiṃ. Katame cattāro? Idha, bhikkhave, ekacco puggalo lābhī hoti ajjhattaṃ cetosamathassa, na lābhī adhipaññādhammavipassanāya. Idha pana, bhikkhave, ekacco puggalo lābhī hoti adhipaññādhammavipassanāya, na lābhī ajjhattaṃ cetosamathassa. Idha pana, bhikkhave, ekacco puggalo na ceva lābhī hoti ajjhattaṃ cetosamathassa na ca lābhī adhipaññādhammavipassanāya. Idha pana, bhikkhave, ekacco puggalo lābhī ceva hoti ajjhattaṃ cetosamathassa lābhī ca adhipaññādhammavipassanāya.
『『Tatra, bhikkhave, yvāyaṃ puggalo lābhī hoti ajjhattaṃ cetosamathassa na lābhī adhipaññādhammavipassanāya, tena, bhikkhave, puggalena ajjhattaṃ cetosamathe patiṭṭhāya adhipaññādhammavipassanāya yogo karaṇīyo. So aparena samayena lābhī ceva hoti ajjhattaṃ cetosamathassa lābhī ca adhipaññādhammavipassanāya.
『『Tatra, bhikkhave, yvāyaṃ puggalo lābhī adhipaññādhammavipassanāya na lābhī ajjhattaṃ cetosamathassa, tena, bhikkhave, puggalena adhipaññādhammavipassanāya patiṭṭhāya ajjhattaṃ cetosamathe yogo karaṇīyo. So aparena samayena lābhī ceva hoti adhipaññādhammavipassanāya lābhī ca ajjhattaṃ cetosamathassa.
『『Tatra, bhikkhave, yvāyaṃ puggalo na ceva lābhī ajjhattaṃ cetosamathassa na ca lābhī adhipaññādhammavipassanāya, tena, bhikkhave, puggalena tesaṃyeva kusalānaṃ dhammānaṃ paṭilābhāya adhimatto chando ca vāyāmo ca ussāho ca ussoḷhī ca appaṭivānī ca sati ca sampajaññañca karaṇīyaṃ. Seyyathāpi, bhikkhave, ādittacelo vā ādittasīso vā tasseva [tassa tasseva (sī. syā. kaṃ.)] celassa vā sīsassa vā nibbāpanāya adhimattaṃ chandañca vāyāmañca ussāhañca ussoḷhiñca appaṭivāniñca satiñca sampajaññañca kareyya; evamevaṃ kho, bhikkhave, tena puggalena tesaṃyeva kusalānaṃ dhammānaṃ paṭilābhāya adhimatto chando ca vāyāmo ca ussāho ca ussoḷhī ca appaṭivānī ca sati ca sampajaññañca karaṇīyaṃ. So aparena samayena lābhī ceva hoti ajjhattaṃ cetosamathassa lābhī ca adhipaññādhammavipassanāya.
『『Tatra, bhikkhave, yvāyaṃ puggalo lābhī ceva hoti ajjhattaṃ cetosamathassa lābhī ca adhipaññādhammavipassanāya, tena, bhikkhave, puggalena tesuyeva kusalesu dhammesu patiṭṭhāya uttari [uttariṃ (sī. syā. kaṃ. pī.)] āsavānaṃ khayāya yogo karaṇīyo. Ime kho, bhikkhave, cattāro puggalā santo saṃvijjamānā lokasmi』』nti. Tatiyaṃ.
-
Tatiyasamādhisuttaṃ
-
"諸比丘,這個世界上存在著四種人。哪四種?在此,諸比丘,某人獲得內心寂靜,但沒有獲得以增上慧法觀察。在此,諸比丘,某人獲得以增上慧法觀察,但沒有獲得內心寂靜。在此,諸比丘,某人既沒有獲得內心寂靜,也沒有獲得以增上慧法觀察。在此,諸比丘,某人既獲得內心寂靜,也獲得以增上慧法觀察。 "諸比丘,其中,對於那個獲得內心寂靜但沒有獲得以增上慧法觀察的人,諸比丘,那個人應當在內心寂靜的基礎上,努力修習以增上慧法觀察。他在以後的某個時候,就會既獲得內心寂靜,也獲得以增上慧法觀察。 "諸比丘,其中,對於那個獲得以增上慧法觀察但沒有獲得內心寂靜的人,諸比丘,那個人應當在以增上慧法觀察的基礎上,努力修習內心寂靜。他在以後的某個時候,就會既獲得以增上慧法觀察,也獲得內心寂靜。 "諸比丘,其中,對於那個既沒有獲得內心寂靜也沒有獲得以增上慧法觀察的人,諸比丘,那個人應當爲了獲得這些善法,生起極大的意願、努力、精進、奮鬥、不退縮、正念和正知。諸比丘,就像一個衣服著火或頭髮著火的人,爲了撲滅那衣服或頭髮上的火,會生起極大的意願、努力、精進、奮鬥、不退縮、正念和正知。同樣地,諸比丘,那個人應當爲了獲得這些善法,生起極大的意願、努力、精進、奮鬥、不退縮、正念和正知。他在以後的某個時候,就會既獲得內心寂靜,也獲得以增上慧法觀察。 "諸比丘,其中,對於那個既獲得內心寂靜也獲得以增上慧法觀察的人,諸比丘,那個人應當在這些善法的基礎上,爲了進一步斷盡諸漏而努力修習。諸比丘,這就是世界上存在的四種人。"第三。
-
第三三摩地經
-
『『Cattārome, bhikkhave, puggalā santo saṃvijjamānā lokasmiṃ. Katame cattāro? Idha, bhikkhave, ekacco puggalo lābhī hoti ajjhattaṃ cetosamathassa, na lābhī adhipaññādhammavipassanāya. Idha pana, bhikkhave, ekacco puggalo lābhī hoti adhipaññādhammavipassanāya, na lābhī ajjhattaṃ cetosamathassa. Idha pana, bhikkhave, ekacco puggalo na ceva lābhī hoti ajjhattaṃ cetosamathassa na ca lābhī adhipaññādhammavipassanāya. Idha pana, bhikkhave, ekacco puggalo lābhī ceva hoti ajjhattaṃ cetosamathassa lābhī ca adhipaññādhammavipassanāya.
『『Tatra , bhikkhave, yvāyaṃ puggalo lābhī ajjhattaṃ cetosamathassa na lābhī adhipaññādhammavipassanāya, tena, bhikkhave, puggalena yvāyaṃ puggalo lābhī adhipaññādhammavipassanāya so upasaṅkamitvā evamassa vacanīyo – 『kathaṃ nu kho, āvuso, saṅkhārā daṭṭhabbā? Kathaṃ saṅkhārā sammasitabbā? Kathaṃ saṅkhārā vipassitabbā』 [passitabbā (ka.)] ti? Tassa so yathādiṭṭhaṃ yathāviditaṃ byākaroti – 『evaṃ kho, āvuso, saṅkhārā daṭṭhabbā, evaṃ saṅkhārā sammasitabbā, evaṃ saṅkhārā vipassitabbā』ti. So aparena samayena lābhī ceva hoti ajjhattaṃ cetosamathassa lābhī ca adhipaññādhammavipassanāya.
『『Tatra, bhikkhave, yvāyaṃ puggalo lābhī adhipaññādhammavipassanāya na lābhī ajjhattaṃ cetosamathassa, tena, bhikkhave, puggalena yvāyaṃ puggalo lābhī ajjhattaṃ cetosamathassa so upasaṅkamitvā evamassa vacanīyo – 『kathaṃ nu kho, āvuso, cittaṃ saṇṭhapetabbaṃ? Kathaṃ cittaṃ sannisādetabbaṃ ? Kathaṃ cittaṃ ekodi kātabbaṃ? Kathaṃ cittaṃ samādahātabba』nti? Tassa so yathādiṭṭhaṃ yathāviditaṃ byākaroti – 『evaṃ kho, āvuso, cittaṃ saṇṭhapetabbaṃ, evaṃ cittaṃ sannisādetabbaṃ, evaṃ cittaṃ ekodi kātabbaṃ [ekodi kattabbaṃ (pī.)], evaṃ cittaṃ samādahātabba』nti. So aparena samaye lābhī ceva hoti adhipaññādhammavipassanāya lābhī ca ajjhattaṃ cetosamathassa.
『『Tatra, bhikkhave, yvāyaṃ puggalo na ceva lābhī ajjhattaṃ cetosamathassa na ca lābhī adhipaññādhammavipassanāya, tena, bhikkhave, puggalena yvāyaṃ puggalo lābhī ceva ajjhattaṃ cetosamathassa lābhī ca adhipaññādhammavipassanāya so upasaṅkamitvā evamassa vacanīyo – 『kathaṃ nu kho, āvuso, cittaṃ saṇṭhapetabbaṃ? Kathaṃ cittaṃ sannisādetabbaṃ? Kathaṃ cittaṃ ekodi kātabbaṃ? Kathaṃ cittaṃ samādahātabbaṃ? Kathaṃ saṅkhārā daṭṭhabbā? Kathaṃ saṅkhārā sammasitabbā? Kathaṃ saṅkhārā vipassitabbā』ti? Tassa so yathādiṭṭhaṃ yathāviditaṃ byākaroti – 『evaṃ kho, āvuso, cittaṃ saṇṭhapetabbaṃ, evaṃ cittaṃ sannisādetabbaṃ, evaṃ cittaṃ ekodi kātabbaṃ, evaṃ cittaṃ samādahātabbaṃ, evaṃ saṅkhārā daṭṭhabbā, evaṃ saṅkhārā sammasitabbā, evaṃ saṅkhārā vipassitabbā』ti. So aparena samayena lābhī ceva hoti ajjhattaṃ cetosamathassa lābhī ca adhipaññādhammavipassanāya.
『『Tatra, bhikkhave, yvāyaṃ puggalo lābhī ceva hoti ajjhattaṃ cetosamathassa lābhī adhipaññādhammavipassanāya , tena, bhikkhave, puggalena tesu ceva kusalesu dhammesu patiṭṭhāya uttari āsavānaṃ khayāya yogo karaṇīyo. Ime kho, bhikkhave, cattāro puggalā santo saṃvijjamānā lokasmi』』nti. Catutthaṃ.
-
Chavālātasuttaṃ
-
"諸比丘,這個世界上存在著四種人。哪四種?在此,諸比丘,某人獲得內心寂靜,但沒有獲得以增上慧法觀察。在此,諸比丘,某人獲得以增上慧法觀察,但沒有獲得內心寂靜。在此,諸比丘,某人既沒有獲得內心寂靜,也沒有獲得以增上慧法觀察。在此,諸比丘,某人既獲得內心寂靜,也獲得以增上慧法觀察。 "諸比丘,其中,對於那個獲得內心寂靜但沒有獲得以增上慧法觀察的人,諸比丘,那個人應當去接近那個獲得以增上慧法觀察的人,並這樣問他:'朋友,應當如何觀察諸行?應當如何審察諸行?應當如何洞見諸行?'那人就會根據自己所見所知回答說:'朋友,應當這樣觀察諸行,應當這樣審察諸行,應當這樣洞見諸行。'他在以後的某個時候,就會既獲得內心寂靜,也獲得以增上慧法觀察。 "諸比丘,其中,對於那個獲得以增上慧法觀察但沒有獲得內心寂靜的人,諸比丘,那個人應當去接近那個獲得內心寂靜的人,並這樣問他:'朋友,應當如何安置心?應當如何使心平靜?應當如何使心專一?應當如何使心入定?'那人就會根據自己所見所知回答說:'朋友,應當這樣安置心,應當這樣使心平靜,應當這樣使心專一,應當這樣使心入定。'他在以後的某個時候,就會既獲得以增上慧法觀察,也獲得內心寂靜。 "諸比丘,其中,對於那個既沒有獲得內心寂靜也沒有獲得以增上慧法觀察的人,諸比丘,那個人應當去接近那個既獲得內心寂靜也獲得以增上慧法觀察的人,並這樣問他:'朋友,應當如何安置心?應當如何使心平靜?應當如何使心專一?應當如何使心入定?應當如何觀察諸行?應當如何審察諸行?應當如何洞見諸行?'那人就會根據自己所見所知回答說:'朋友,應當這樣安置心,應當這樣使心平靜,應當這樣使心專一,應當這樣使心入定,應當這樣觀察諸行,應當這樣審察諸行,應當這樣洞見諸行。'他在以後的某個時候,就會既獲得內心寂靜,也獲得以增上慧法觀察。 "諸比丘,其中,對於那個既獲得內心寂靜也獲得以增上慧法觀察的人,諸比丘,那個人應當在這些善法的基礎上,爲了進一步斷盡諸漏而努力修習。諸比丘,這就是世界上存在的四種人。"第四。
-
火把經
-
『『Cattārome, bhikkhave, puggalā santo saṃvijjamānā lokasmiṃ. Katame cattāro? Nevattahitāya paṭipanno no parahitāya, parahitāya paṭipanno no attahitāya, attahitāya paṭipanno no parahitāya, attahitāya ceva [attahitāya ca (sī. syā. kaṃ. pī.)] paṭipanno parahitāya ca.
『『Seyyathāpi , bhikkhave, chavālātaṃ ubhato padittaṃ [ādittaṃ (ka.)], majjhe gūthagataṃ, neva gāme kaṭṭhatthaṃ pharati na araññe ( ) [(kaṭṭhatthaṃ pharati) katthaci]; tathūpamāhaṃ , bhikkhave, imaṃ puggalaṃ vadāmi yvāyaṃ puggalo nevattahitāya paṭipanno no parahitāya.
『『Tatra, bhikkhave, yvāyaṃ puggalo parahitāya paṭipanno no attahitāya, ayaṃ imesaṃ dvinnaṃ puggalānaṃ abhikkantataro ca paṇītataro ca. Tatra, bhikkhave, yvāyaṃ puggalo attahitāya paṭipanno no parahitāya, ayaṃ imesaṃ tiṇṇaṃ puggalānaṃ abhikkantataro ca paṇītataro ca. Tatra, bhikkhave, yvāyaṃ puggalo attahitāya ceva paṭipanno parahitāya ca, ayaṃ imesaṃ catunnaṃ puggalānaṃ aggo ca seṭṭho ca pāmokkho [mokkho (pī.) saṃ. ni. 3.662-663; a. ni. 5.181] ca uttamo ca pavaro ca.
『『Seyyathāpi, bhikkhave, gavā khīraṃ, khīramhā dadhi, dadhimhā navanītaṃ, navanītamhā sappi, sappimhā sappimaṇḍo, sappimaṇḍo [sappimhā sappimaṇḍo (ka.)] tattha [tatra (saṃ. ni. 3.662-662)] aggamakkhāyati; evamevaṃ kho, bhikkhave, yvāyaṃ puggalo attahitāya ceva paṭipanno parahitāya ca, ayaṃ imesaṃ catunnaṃ puggalānaṃ aggo ca seṭṭho ca pāmokkho ca uttamo ca pavaro ca. Ime kho, bhikkhave, cattāro puggalā santo saṃvijjamānā lokasmi』』nti. Pañcamaṃ.
-
Rāgavinayasuttaṃ
-
『『Cattārome , bhikkhave, puggalā santo saṃvijjamānā lokasmiṃ. Katame cattāro? Attahitāya paṭipanno no parahitāya, parahitāya paṭipanno no attahitāya, nevattahitāya paṭipanno no parahitāya, attahitāya ceva paṭipanno parahitāya ca.
『『Kathañca, bhikkhave, puggalo attahitāya paṭipanno hoti no parahitāya? Idha, bhikkhave, ekacco puggalo attanā rāgavinayāya paṭipanno hoti, no paraṃ rāgavinayāya samādapeti; attanā dosavinayāya paṭipanno hoti, no paraṃ dosavinayāya samādapeti; attanā mohavinayāya paṭipanno hoti, no paraṃ mohavinayāya samādapeti. Evaṃ kho, bhikkhave, puggalo attahitāya paṭipanno hoti, no parahitāya.
『『Kathañca, bhikkhave, puggalo parahitāya paṭipanno hoti, no attahitāya? Idha, bhikkhave, ekacco puggalo attanā na rāgavinayāya paṭipanno hoti, paraṃ rāgavinayāya samādapeti; attanā na dosavinayāya paṭipanno hoti, paraṃ dosavinayāya samādapeti; attanā na mohavinayāya paṭipanno hoti, paraṃ mohavinayāya samādapeti. Evaṃ kho, bhikkhave, puggalo parahitāya paṭipanno hoti, no attahitāya.
『『Kathañca, bhikkhave, puggalo nevattahitāya paṭipanno hoti, no parahitāya? Idha, bhikkhave, ekacco puggalo attanā na rāgavinayāya paṭipanno hoti, no paraṃ rāgavinayāya samādapeti; attanā na dosavinayāya paṭipanno hoti, no paraṃ dosavinayāya samādapeti; attanā na mohavinayāya paṭipanno hoti, no paraṃ mohavinayāya samādapeti. Evaṃ kho, bhikkhave, puggalo nevattahitāya paṭipanno hoti, no parahitāya.
『『Kathañca, bhikkhave, puggalo attahitāya ceva paṭipanno hoti parahitāya ca? Idha, bhikkhave, ekacco puggalo attanā ca rāgavinayāya paṭipanno hoti, parañca rāgavinayāya samādapeti; attanā ca dosavinayāya paṭipanno hoti, parañca dosavinayāya samādapeti; attanā ca mohavinayāya paṭipanno hoti, parañca mohavinayāya samādapeti. Evaṃ kho, bhikkhave , puggalo attahitāya ceva paṭipanno hoti parahitāya ca. Ime kho, bhikkhave, cattāro puggalā santo saṃvijjamānā lokasmi』』nti. Chaṭṭhaṃ.
-
Khippanisantisuttaṃ
-
"諸比丘,這個世界上存在著四種人。哪四種?既不為自己利益也不為他人利益而修行的人,為他人利益但不為自己利益而修行的人,為自己利益但不為他人利益而修行的人,既為自己利益也為他人利益而修行的人。 "諸比丘,就像一根兩頭燃燒、中間沾糞的火把,既不能在村中用作木材,也不能在森林中用作木材。諸比丘,我說這個既不為自己利益也不為他人利益而修行的人就像這樣。 "諸比丘,其中,那個為他人利益但不為自己利益而修行的人,比這兩種人中更殊勝、更高尚。諸比丘,其中,那個為自己利益但不為他人利益而修行的人,比這三種人中更殊勝、更高尚。諸比丘,其中,那個既為自己利益也為他人利益而修行的人,是這四種人中最高、最好、最首要、最上、最勝。 "諸比丘,就像從牛得乳,從乳得酪,從酪得生酥,從生酥得熟酥,從熟酥得醍醐,醍醐被認為是其中最上等的。同樣地,諸比丘,那個既為自己利益也為他人利益而修行的人,是這四種人中最高、最好、最首要、最上、最勝。諸比丘,這就是世界上存在的四種人。"第五。
- 調伏貪慾經
- "諸比丘,這個世界上存在著四種人。哪四種?為自己利益但不為他人利益而修行的人,為他人利益但不為自己利益而修行的人,既不為自己利益也不為他人利益而修行的人,既為自己利益也為他人利益而修行的人。 "諸比丘,怎樣的人是為自己利益但不為他人利益而修行的呢?在此,諸比丘,某人自己實踐調伏貪慾,但不勸導他人調伏貪慾;自己實踐調伏嗔恚,但不勸導他人調伏嗔恚;自己實踐調伏愚癡,但不勸導他人調伏愚癡。諸比丘,這就是為自己利益但不為他人利益而修行的人。 "諸比丘,怎樣的人是為他人利益但不為自己利益而修行的呢?在此,諸比丘,某人自己不實踐調伏貪慾,但勸導他人調伏貪慾;自己不實踐調伏嗔恚,但勸導他人調伏嗔恚;自己不實踐調伏愚癡,但勸導他人調伏愚癡。諸比丘,這就是為他人利益但不為自己利益而修行的人。 "諸比丘,怎樣的人是既不為自己利益也不為他人利益而修行的呢?在此,諸比丘,某人自己不實踐調伏貪慾,也不勸導他人調伏貪慾;自己不實踐調伏嗔恚,也不勸導他人調伏嗔恚;自己不實踐調伏愚癡,也不勸導他人調伏愚癡。諸比丘,這就是既不為自己利益也不為他人利益而修行的人。 "諸比丘,怎樣的人是既為自己利益也為他人利益而修行的呢?在此,諸比丘,某人自己實踐調伏貪慾,也勸導他人調伏貪慾;自己實踐調伏嗔恚,也勸導他人調伏嗔恚;自己實踐調伏愚癡,也勸導他人調伏愚癡。諸比丘,這就是既為自己利益也為他人利益而修行的人。諸比丘,這就是世界上存在的四種人。"第六。
-
速息止經
-
『『Cattārome, bhikkhave, puggalā santo saṃvijjamānā lokasmiṃ. Katame cattāro? Attahitāya paṭipanno no parahitāya, parahitāya paṭipanno no attahitāya, nevattahitāya paṭipanno no parahitāya, attahitāya ceva paṭipanno parahitāya ca.
『『Kathañca , bhikkhave, puggalo attahitāya paṭipanno hoti, no parahitāya? Idha, bhikkhave, ekacco puggalo khippanisantī ca hoti kusalesu dhammesu, sutānañca dhammānaṃ dhārakajātiko [dhāraṇajātiko (ka.)] hoti, dhātānañca [dhatānañca (sī. syā. kaṃ. pī.)] dhammānaṃ atthūpaparikkhī hoti atthamaññāya dhammamaññāya, dhammānudhammappaṭipanno hoti; no ca kalyāṇavāco hoti kalyāṇavākkaraṇo poriyā vācāya samannāgato vissaṭṭhāya anelagalāya atthassa viññāpaniyā, no ca sandassako hoti samādapako [samādāpako (?)] samuttejako sampahaṃsako sabrahmacārīnaṃ. Evaṃ kho, bhikkhave, puggalo attahitāya paṭipanno hoti, no parahitāya.
『『Kathañca, bhikkhave, puggalo parahitāya paṭipanno hoti, no attahitāya? Idha, bhikkhave, ekacco puggalo na heva kho khippanisantī hoti kusalesu dhammesu, no ca sutānaṃ dhammānaṃ dhārakajātiko hoti, no ca dhātānaṃ dhammānaṃ atthūpaparikkhī hoti, no ca atthamaññāya dhammamaññāya dhammānudhammappaṭipanno hoti; kalyāṇavāco ca hoti kalyāṇavākkaraṇo poriyā vācāya samannāgato vissaṭṭhāya anelagalāya atthassa viññāpaniyā, sandassako ca hoti samādapako samuttejako sampahaṃsako sabrahmacārīnaṃ. Evaṃ kho, bhikkhave, puggalo parahitāya paṭipanno hoti, no attahitāya.
『『Kathañca , bhikkhave, puggalo nevattahitāya paṭipanno hoti, no parahitāya? Idha, bhikkhave, ekacco puggalo na heva kho khippanisantī hoti kusalesu dhammesu, no ca sutānaṃ dhammānaṃ dhārakajātiko hoti, no ca dhātānaṃ dhammānaṃ atthūpaparikkhī hoti, no ca atthamaññāya dhammamaññāya dhammānudhammappaṭipanno hoti; no ca kalyāṇavāco hoti kalyāṇavākkaraṇo poriyā vācāya samannāgato vissaṭṭhāya anelagalāya atthassa viññāpaniyā, no ca sandassako hoti samādapako samuttejako sampahaṃsako sabrahmacārīnaṃ. Evaṃ kho, bhikkhave, puggalo nevattahitāya paṭipanno hoti, no parahitāya.
『『Kathañca , bhikkhave, puggalo attahitāya ceva paṭipanno hoti parahitāya ca? Idha, bhikkhave, ekacco puggalo khippanisantī ca hoti kusalesu dhammesu, sutānañca dhammānaṃ dhārakajātiko hoti, dhātānañca dhammānaṃ atthūpaparikkhī hoti atthamaññāya dhammamaññāya, dhammānudhammappaṭipanno hoti; kalyāṇavāco ca hoti kalyāṇavākkaraṇo poriyā vācāya samannāgato vissaṭṭhāya anelagalāya atthassa viññāpaniyā, sandassako ca hoti samādapako samuttejako sampahaṃsako sabrahmacārīnaṃ. Evaṃ kho, bhikkhave, puggalo attahitāya ceva paṭipanno hoti parahitāya ca. Ime kho, bhikkhave, cattāro puggalā santo saṃvijjamānā lokasmi』』nti. Sattamaṃ.
-
Attahitasuttaṃ
-
『『Cattārome, bhikkhave, puggalā santo saṃvijjamānā lokasmiṃ. Katame cattāro? Attahitāya paṭipanno no parahitāya, parahitāya paṭipanno no attahitāya, nevattahitāya paṭipanno no parahitāya, attahitāya ceva paṭipanno parahitāya ca. Ime kho, bhikkhave, cattāro puggalā santo saṃvijjamānā lokasmi』』nti. Aṭṭhamaṃ.
-
Sikkhāpadasuttaṃ
-
"諸比丘,這個世界上存在著四種人。哪四種?為自己利益但不為他人利益而修行的人,為他人利益但不為自己利益而修行的人,既不為自己利益也不為他人利益而修行的人,既為自己利益也為他人利益而修行的人。 "諸比丘,怎樣的人是為自己利益但不為他人利益而修行的呢?在此,諸比丘,某人在善法上很快就能領悟,能記住所聽聞的法,能審察所記住的法的意義,瞭解意義和法后能如法如律地修行;但他不善於言辭,不能善巧地表達,不具備優美、清晰、無瑕疵、能表達意義的語言;他也不能教導、鼓勵、激勵、鼓舞同修。諸比丘,這就是為自己利益但不為他人利益而修行的人。 "諸比丘,怎樣的人是為他人利益但不為自己利益而修行的呢?在此,諸比丘,某人在善法上不能很快領悟,不能記住所聽聞的法,不能審察所記住的法的意義,不能瞭解意義和法后如法如律地修行;但他善於言辭,能善巧地表達,具備優美、清晰、無瑕疵、能表達意義的語言;他能教導、鼓勵、激勵、鼓舞同修。諸比丘,這就是為他人利益但不為自己利益而修行的人。 "諸比丘,怎樣的人是既不為自己利益也不為他人利益而修行的呢?在此,諸比丘,某人在善法上不能很快領悟,不能記住所聽聞的法,不能審察所記住的法的意義,不能瞭解意義和法后如法如律地修行;他也不善於言辭,不能善巧地表達,不具備優美、清晰、無瑕疵、能表達意義的語言;他也不能教導、鼓勵、激勵、鼓舞同修。諸比丘,這就是既不為自己利益也不為他人利益而修行的人。 "諸比丘,怎樣的人是既為自己利益也為他人利益而修行的呢?在此,諸比丘,某人在善法上很快就能領悟,能記住所聽聞的法,能審察所記住的法的意義,瞭解意義和法后能如法如律地修行;他也善於言辭,能善巧地表達,具備優美、清晰、無瑕疵、能表達意義的語言;他能教導、鼓勵、激勵、鼓舞同修。諸比丘,這就是既為自己利益也為他人利益而修行的人。諸比丘,這就是世界上存在的四種人。"第七。
- 自利經
- "諸比丘,這個世界上存在著四種人。哪四種?為自己利益但不為他人利益而修行的人,為他人利益但不為自己利益而修行的人,既不為自己利益也不為他人利益而修行的人,既為自己利益也為他人利益而修行的人。諸比丘,這就是世界上存在的四種人。"第八。
-
學處經
-
『『Cattārome, bhikkhave, puggalā santo saṃvijjamānā lokasmiṃ. Katame cattāro? Attahitāya paṭipanno no parahitāya, parahitāya paṭipanno no attahitāya, nevattahitāya paṭipanno no parahitāya, attahitāya ceva paṭipanno parahitāya ca.
『『Kathañca, bhikkhave, puggalo attahitāya paṭipanno hoti, no parahitāya? Idha, bhikkhave , ekacco puggalo attanā pāṇātipātā paṭivirato hoti, no paraṃ pāṇātipātā veramaṇiyā samādapeti; attanā adinnādānā paṭivirato hoti, no paraṃ adinnādānā veramaṇiyā samādapeti; attanā kāmesumicchācārā paṭivirato hoti, no paraṃ kāmesumicchācārā veramaṇiyā samādapeti ; attanā musāvādā paṭivirato hoti, no paraṃ musāvādā veramaṇiyā samādapeti; attanā surāmerayamajjapamādaṭṭhānā paṭivirato hoti, no paraṃ surāmerayamajjapamādaṭṭhānā veramaṇiyā samādapeti. Evaṃ kho, bhikkhave , puggalo attahitāya paṭipanno hoti, no parahitāya.
『『Kathañca, bhikkhave, puggalo parahitāya paṭipanno hoti, no attahitāya? Idha, bhikkhave, ekacco puggalo attanā pāṇātipātā appaṭivirato hoti, paraṃ pāṇātipātā veramaṇiyā samādapeti; attanā adinnādānā appaṭivirato hoti, paraṃ adinnādānā veramaṇiyā samādapeti; attanā kāmesumicchācārā appaṭivirato hoti, paraṃ kāmesumicchācārā veramaṇiyā samādapeti; attanā musāvādā appaṭivirato hoti, paraṃ musāvādā veramaṇiyā samādapeti; attanā surāmerayamajjapamādaṭṭhānā appaṭivirato hoti, paraṃ surāmerayamajjapamādaṭṭhānā veramaṇiyā samādapeti. Evaṃ kho, bhikkhave, puggalo parahitāya paṭipanno hoti, no attahitāya.
『『Kathañca, bhikkhave, puggalo nevattahitāya paṭipanno hoti no parahitāya? Idha, bhikkhave, ekacco puggalo attanā pāṇātipātā appaṭivirato hoti, no paraṃ pāṇātipātā veramaṇiyā samādapeti…pe… attanā surāmerayamajjapamādaṭṭhānā appaṭivirato hoti, no paraṃ surāmerayamajjapamādaṭṭhānā veramaṇiyā samādapeti. Evaṃ kho, bhikkhave, puggalo nevattahitāya paṭipanno hoti, no parahitāya.
『『Kathañca, bhikkhave, puggalo attahitāya ceva paṭipanno hoti parahitāya ca? Idha, bhikkhave, ekacco puggalo attanā ca pāṇātipātā paṭivirato hoti, parañca pāṇātipātā veramaṇiyā samādapeti…pe… attanā ca surāmerayamajjapamādaṭṭhānā paṭivirato hoti, parañca surāmerayamajjapamādaṭṭhānā veramaṇiyā samādapeti. Evaṃ kho, bhikkhave, puggalo attahitāya ceva paṭipanno hoti parahitāya ca. Ime kho, bhikkhave, cattāro puggalā santo saṃvijjamānā lokasmi』』nti. Navamaṃ.
-
Potaliyasuttaṃ
-
"諸比丘,這個世界上存在著四種人。哪四種?為自己利益但不為他人利益而修行的人,為他人利益但不為自己利益而修行的人,既不為自己利益也不為他人利益而修行的人,既為自己利益也為他人利益而修行的人。 "諸比丘,怎樣的人是為自己利益但不為他人利益而修行的呢?在此,諸比丘,某人自己遠離殺生,但不勸導他人遠離殺生;自己遠離不與取,但不勸導他人遠離不與取;自己遠離欲邪行,但不勸導他人遠離欲邪行;自己遠離妄語,但不勸導他人遠離妄語;自己遠離飲酒放逸處,但不勸導他人遠離飲酒放逸處。諸比丘,這就是為自己利益但不為他人利益而修行的人。 "諸比丘,怎樣的人是為他人利益但不為自己利益而修行的呢?在此,諸比丘,某人自己不遠離殺生,但勸導他人遠離殺生;自己不遠離不與取,但勸導他人遠離不與取;自己不遠離欲邪行,但勸導他人遠離欲邪行;自己不遠離妄語,但勸導他人遠離妄語;自己不遠離飲酒放逸處,但勸導他人遠離飲酒放逸處。諸比丘,這就是為他人利益但不為自己利益而修行的人。 "諸比丘,怎樣的人是既不為自己利益也不為他人利益而修行的呢?在此,諸比丘,某人自己不遠離殺生,也不勸導他人遠離殺生;......自己不遠離飲酒放逸處,也不勸導他人遠離飲酒放逸處。諸比丘,這就是既不為自己利益也不為他人利益而修行的人。 "諸比丘,怎樣的人是既為自己利益也為他人利益而修行的呢?在此,諸比丘,某人自己遠離殺生,也勸導他人遠離殺生;......自己遠離飲酒放逸處,也勸導他人遠離飲酒放逸處。諸比丘,這就是既為自己利益也為他人利益而修行的人。諸比丘,這就是世界上存在的四種人。"第九。
-
波塔利耶經
-
Atha kho potaliyo paribbājako yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavatā saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho potaliyaṃ paribbājakaṃ bhagavā etadavoca –
『『Cattārome, potaliya, puggalā santo saṃvijjamānā lokasmiṃ. Katame cattāro? Idha, potaliya, ekacco puggalo [pu. pa. 165] avaṇṇārahassa avaṇṇaṃ bhāsitā hoti bhūtaṃ tacchaṃ kālena, no ca kho vaṇṇārahassa vaṇṇaṃ bhāsitā hoti bhūtaṃ tacchaṃ kālena. Idha pana, potaliya, ekacco puggalo vaṇṇārahassa vaṇṇaṃ bhāsitā hoti bhūtaṃ tacchaṃ kālena, no ca kho avaṇṇārahassa avaṇṇaṃ bhāsitā hoti bhūtaṃ tacchaṃ kālena. Idha pana, potaliya, ekacco puggalo neva avaṇṇārahassa avaṇṇaṃ bhāsitā hoti bhūtaṃ tacchaṃ kālena, no ca vaṇṇārahassa vaṇṇaṃ bhāsitā hoti bhūtaṃ tacchaṃ kālena. Idha pana, potaliya, ekacco puggalo avaṇṇārahassa ca avaṇṇaṃ bhāsitā hoti bhūtaṃ tacchaṃ kālena, vaṇṇārahassa ca vaṇṇaṃ bhāsitā hoti bhūtaṃ tacchaṃ kālena. Ime kho, potaliya, cattāro puggalā santo saṃvijjamānā lokasmiṃ. Imesaṃ kho, potaliya, catunnaṃ puggalānaṃ katamo te puggalo khamati abhikkantataro ca paṇītataro cā』』ti?
『『Cattārome, bho gotama, puggalā santo saṃvijjamānā lokasmiṃ. Katame cattāro? Idha, bho gotama, ekacco puggalo avaṇṇārahassa avaṇṇaṃ bhāsitā hoti bhūtaṃ tacchaṃ kālena, no ca kho vaṇṇārahassa vaṇṇaṃ bhāsitā hoti bhūtaṃ tacchaṃ kālena. Idha pana, bho gotama, ekacco puggalo vaṇṇārahassa vaṇṇaṃ bhāsitā hoti bhūtaṃ tacchaṃ kālena, no ca kho avaṇṇārahassa avaṇṇaṃ bhāsitā hoti bhūtaṃ tacchaṃ kālena. Idha pana, bho gotama, ekacco puggalo neva avaṇṇārahassa avaṇṇaṃ bhāsitā hoti bhūtaṃ tacchaṃ kālena, no ca vaṇṇārahassa vaṇṇaṃ bhāsitā hoti bhūtaṃ tacchaṃ kālena. Idha pana, bho gotama, ekacco puggalo avaṇṇārahassa ca avaṇṇaṃ bhāsitā hoti bhūtaṃ tacchaṃ kālena, vaṇṇārahassa ca vaṇṇaṃ bhāsitā hoti bhūtaṃ tacchaṃ kālena. Ime kho, bho gotama, cattāro puggalā santo saṃvijjamānā lokasmiṃ. Imesaṃ, bho gotama, catunnaṃ puggalānaṃ yvāyaṃ puggalo neva avaṇṇārahassa avaṇṇaṃ bhāsitā hoti bhūtaṃ tacchaṃ kālena, no ca vaṇṇārahassa vaṇṇaṃ bhāsitā hoti bhūtaṃ tacchaṃ kālena; ayaṃ me puggalo khamati imesaṃ catunnaṃ puggalānaṃ abhikkantataro ca paṇītataro ca. Taṃ kissa hetu? Abhikkantā [abhikkantatarā (ka.)] hesā, bho gotama, yadidaṃ upekkhā』』ti.
『『Cattārome, potaliya, puggalā santo saṃvijjamānā lokasmiṃ. Katame cattāro…pe… ime kho, potaliya, cattāro puggalā santo saṃvijjamānā lokasmiṃ. Imesaṃ kho, potaliya, catunnaṃ puggalānaṃ yvāyaṃ puggalo avaṇṇārahassa ca avaṇṇaṃ bhāsitā hoti bhūtaṃ tacchaṃ kālena, vaṇṇārahassa ca vaṇṇaṃ bhāsitā hoti bhūtaṃ tacchaṃ kālena; ayaṃ imesaṃ catunnaṃ puggalānaṃ abhikkantataro ca paṇītataro ca. Taṃ kissa hetu? Abhikkantā hesā, potaliya, yadidaṃ tattha tattha kālaññutā』』ti.
『『Cattārome, bho gotama, puggalā santo saṃvijjamānā lokasmiṃ. Katame cattāro…pe… ime kho, bho gotama, cattāro puggalā santo saṃvijjamānā lokasmiṃ. Imesaṃ, bho gotama, catunnaṃ puggalānaṃ yvāyaṃ puggalo avaṇṇārahassa ca avaṇṇaṃ bhāsitā bhūtaṃ tacchaṃ kālena, vaṇṇārahassa ca vaṇṇaṃ bhāsitā bhūtaṃ tacchaṃ kālena; ayaṃ me puggalo khamati imesaṃ catunnaṃ puggalānaṃ abhikkantataro ca paṇītataro ca. Taṃ kissa hetu? Abhikkantā hesā, bho gotama, yadidaṃ tattha tattha kālaññutā.
『『Abhikkantaṃ, bho gotama, abhikkantaṃ, bho gotama! Seyyathāpi, bho gotama, nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya – cakkhumanto rūpāni dakkhantīti, evamevaṃ bhotā gotamena anekapariyāyena dhammo pakāsito . Esāhaṃ bhavantaṃ gotamaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca. Upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gata』』nti. Dasamaṃ.
Asuravaggo pañcamo.
Tassuddānaṃ –
Asuro tayo samādhī, chavālātena pañcamaṃ;
Rāgo nisanti attahitaṃ, sikkhā potaliyena cāti.
Dutiyapaṇṇāsakaṃ samattaṃ.
- 這時,遊方者波塔利耶來到世尊所在之處。來到后,與世尊互相問候。寒暄敘舊后,坐在一旁。世尊對坐在一旁的遊方者波塔利耶說: "波塔利耶,這個世界上存在著四種人。哪四種?在此,波塔利耶,某人對應受責備的人如實地、適時地說責備的話,但不對應受稱讚的人如實地、適時地說稱讚的話。在此,波塔利耶,某人對應受稱讚的人如實地、適時地說稱讚的話,但不對應受責備的人如實地、適時地說責備的話。在此,波塔利耶,某人既不對應受責備的人如實地、適時地說責備的話,也不對應受稱讚的人如實地、適時地說稱讚的話。在此,波塔利耶,某人對應受責備的人如實地、適時地說責備的話,也對應受稱讚的人如實地、適時地說稱讚的話。波塔利耶,這就是世界上存在的四種人。波塔利耶,在這四種人中,你認為哪一種人最殊勝、最高尚?" "尊者喬達摩,這個世界上存在著四種人。哪四種?在此,尊者喬達摩,某人對應受責備的人如實地、適時地說責備的話,但不對應受稱讚的人如實地、適時地說稱讚的話。在此,尊者喬達摩,某人對應受稱讚的人如實地、適時地說稱讚的話,但不對應受責備的人如實地、適時地說責備的話。在此,尊者喬達摩,某人既不對應受責備的人如實地、適時地說責備的話,也不對應受稱讚的人如實地、適時地說稱讚的話。在此,尊者喬達摩,某人對應受責備的人如實地、適時地說責備的話,也對應受稱讚的人如實地、適時地說稱讚的話。尊者喬達摩,這就是世界上存在的四種人。尊者喬達摩,在這四種人中,我認為那個既不對應受責備的人如實地、適時地說責備的話,也不對應受稱讚的人如實地、適時地說稱讚的話的人最殊勝、最高尚。為什麼呢?尊者喬達摩,因為這種捨棄是最殊勝的。" "波塔利耶,這個世界上存在著四種人。哪四種?......波塔利耶,這就是世界上存在的四種人。波塔利耶,在這四種人中,那個對應受責備的人如實地、適時地說責備的話,也對應受稱讚的人如實地、適時地說稱讚的話的人是最殊勝、最高尚的。為什麼呢?波塔利耶,因為在每種情況下知道適當的時機是最殊勝的。" "尊者喬達摩,這個世界上存在著四種人。哪四種?......尊者喬達摩,這就是世界上存在的四種人。尊者喬達摩,在這四種人中,我認為那個對應受責備的人如實地、適時地說責備的話,也對應受稱讚的人如實地、適時地說稱讚的話的人最殊勝、最高尚。為什麼呢?尊者喬達摩,因為在每種情況下知道適當的時機是最殊勝的。 "太奇妙了,尊者喬達摩!太奇妙了,尊者喬達摩!尊者喬達摩,就像有人扶起摔倒的,揭開遮蔽的,為迷路者指明道路,在黑暗中舉起油燈,讓有眼之人得見諸色。同樣地,尊者喬達摩以種種方便闡明了法。我今歸依尊者喬達摩、法和比丘僧團。愿尊者喬達摩接受我為優婆塞,從今日起終生歸依。"第十。 阿修羅品第五。 其摘要如下: 阿修羅三則三摩地,第五火把; 調伏貪慾速息止自利,學處波塔利耶。 第二五十經完。
我理解您的要求。我會按照您的指示,將所提供的巴利文文字完整直譯成簡體中文,不進行意譯或縮略,保留所有重複內容,在章節編號數字後加反斜槓,不輸出巴利文對照,儘量保持詩歌體的對仗結構,對有把握的古代地名註解現代地名。我會確保輸出完整,不出現脫句。如果您有新的文字需要翻譯,請直接提供,我會按照這些要求進行翻譯。
-
Tatiyapaṇṇāsakaṃ
-
第三個五十經