B0102051612cūḷaviyūhasuttaniddeso(小分經釋)

  1. Cūḷaviyūhasuttaniddeso

Atha cūḷaviyūhasuttaniddesaṃ vakkhati –

113.

Sakaṃsakaṃ diṭṭhiparibbasānā, viggayha nānā kusalā vadanti;

Yo evaṃ jānāti[evaṃ pajānāti (sī.)]sa vedi dhammaṃ, idaṃ paṭikkosamakevalī so.

Sakaṃsakaṃ diṭṭhiparibbasānāti. Santeke samaṇabrāhmaṇā diṭṭhigatikā; te dvāsaṭṭhiyā diṭṭhigatānaṃ aññataraññataraṃ diṭṭhigataṃ gahetvā uggahetvā gaṇhitvā parāmasitvā abhinivisitvā sakāya sakāya diṭṭhiyā vasanti saṃvasanti āvasanti parivasanti. Yathā agārikā gharesu vasanti, sāpattikā vā āpattīsu vasanti, sakilesā vā kilesesu vasanti; evameva santeke samaṇabrāhmaṇā diṭṭhigatikā, te dvāsaṭṭhiyā diṭṭhigatānaṃ aññataraññataraṃ diṭṭhigataṃ gahetvā uggahetvā gaṇhitvā parāmasitvā abhinivisitvā sakāya sakāya diṭṭhiyā vasanti saṃvasanti āvasanti parivasantīti – sakaṃ sakaṃ diṭṭhiparibbasānā.

Viggayha nānā kusalā vadantīti. Viggayhāti gahetvā uggahetvā gaṇhitvā parāmasitvā abhinivisitvā nānā vadanti vividhaṃ vadanti aññoññaṃ vadanti puthu [puthuṃ (sī.)] vadanti, na ekaṃ vadanti kathenti bhaṇanti dīpayanti voharanti. Kusalāti kusalavādā paṇḍitavādā thiravādā ñāyavādā hetuvādā lakkhaṇavādā kāraṇavādā ṭhānavādā sakāya laddhiyāti – viggayha nānā kusalā vadanti.

Yo evaṃ jānāti sa vedi dhammanti. Yo imaṃ [idaṃ (sī. ka.)] dhammaṃ diṭṭhiṃ paṭipadaṃ maggaṃ jānāti so dhammaṃ vedi aññāsi apassi paṭivijjhīti – yo evaṃ jānāti sa vedi dhammaṃ.

Idaṃ paṭikkosamakevalī soti. Yo imaṃ dhammaṃ diṭṭhiṃ paṭipadaṃ maggaṃ paṭikkosati, akevalī so asamatto so aparipuṇṇo so hīno nihīno omako lāmako chatukko parittoti – idaṃ paṭikkosamakevalī so.

Tenāha so nimmito –

『『Sakaṃ sakaṃ diṭṭhiparibbasānā, viggayha nānā kusalā vadanti;

Yo evaṃ jānāti sa vedi dhammaṃ, idaṃ paṭikkosamakevalī so』』ti.

114.

Evampi viggayha vivādayanti, bālo paro akkusaloti cāhu;

Sacco nu vādo katamo imesaṃ, sabbeva hīme kusalāvadānā.

Evampiviggayha vivādayantīti. Evaṃ gahetvā uggahetvā gaṇhitvā parāmasitvā abhinivisitvā vivādayanti, kalahaṃ karonti, bhaṇḍanaṃ karonti, viggahaṃ karonti, vivādaṃ karonti, medhagaṃ karonti – 『『na tvaṃ imaṃ dhammavinayaṃ ājānāsi…pe… nibbeṭhehi vā sace pahosī』』ti – evampi viggayha vivādayanti.

Bālo paro akkusaloti cāhūti. Paro bālo hīno nihīno omako lāmako chatukko paritto akusalo avidvā avijjāgato aññāṇī avibhāvī duppaññoti, evamāhaṃsu evaṃ kathenti evaṃ bhaṇanti evaṃ dīpayanti evaṃ voharantīti – bālo paro akkusaloti cāhu.

Sacco nu vādo katamo imesanti. Imesaṃ samaṇabrāhmaṇānaṃ vādo katamo sacco taccho tatho bhūto yāthāvo aviparītoti – sacco nu vādo katamo imesaṃ.

Sabbeva hīme kusalāvadānāti. Sabbevime samaṇabrāhmaṇā kusalavādā paṇḍitavādā thiravādā ñāyavādā hetuvādā lakkhaṇavādā kāraṇavādā ṭhānavādā sakāya laddhiyāti – sabbeva hīme kusalāvadānā.

Tenāha so nimmito –

『『Evampi viggayha vivādayanti, bālo paro akkusaloti cāhu;

Sacco nu vādo katamo imesaṃ, sabbeva hīme kusalāvadānā』』ti.

  1. 小諍經解義 現在開始解說小諍經 - 113. 各自安住於己見,彼此爭辯智者說; 若人如是知法者,誹謗他人非圓滿。 "各自安住於己見"意為:有些沙門和婆羅門是持見者;他們在六十二種見解中,執取、把握、抓住、染著、執著其中某一種見解,以自己的見解而安住、共住、居住、棲息。就像在家

115.

Parassace dhammamanānujānaṃ, bālomako hoti nihīnapañño;

Sabbevabālā sunihīnapaññā, sabbevime diṭṭhiparibbasānā.

Parassa ce dhammamanānujānanti. Parassa dhammaṃ diṭṭhiṃ paṭipadaṃ maggaṃ anānujānanto anānupassanto anānumananto anānumaññanto anānumodantoti – parassa ce dhammamanānujānaṃ.

Bālomakohoti nihīnapaññoti. Paro bālo hoti hīno nihīno omako lāmako chatukko paritto, hīnapañño nihīnapañño omakapañño lāmakapañño chatukkapañño parittapaññoti – bālomako hoti nihīnapañño.

Sabbeva bālā sunihīnapaññāti. Sabbevime samaṇabrāhmaṇā bālā hīnā nihīnā omakā lāmakā chatukkā parittā, sabbeva hīnapaññā nihīnapaññā omakapaññā lāmakapaññā chatukkapaññā parittapaññāti – sabbeva bālā sunihīnapaññā.

Sabbevime diṭṭhiparibbasānāti. Sabbevime samaṇabrāhmaṇā diṭṭhigatikā; te dvāsaṭṭhiyā diṭṭhigatānaṃ aññataraññataraṃ diṭṭhigataṃ gahetvā uggahetvā gaṇhitvā parāmasitvā abhinivisitvā sakāya sakāya diṭṭhiyā vasanti saṃvasanti āvasanti parivasanti. Yathā agārikā vā gharesu vasanti, sāpattikā vā āpattīsu vasanti, sakilesā vā kilesesu vasanti; evameva sabbevime samaṇabrāhmaṇā diṭṭhigatikā…pe… parivasantīti – sabbevime diṭṭhiparibbasānā.

Tenāha bhagavā –

『『Parassa ce dhammamanānujānaṃ, bālomako hoti nihīnapañño;

Sabbeva bālā sunihīnapaññā, sabbevime diṭṭhiparibbasānā』』ti.

116.

Sandiṭṭhiyā ceva navīvadātā,[cevanavevadātā (sī.), ce pana vivadātā (syā.)]saṃsuddhapaññā kusalā mutīmā;

Na tesaṃ koci parihīnapañño, diṭṭhī hi tesampi tathā samattā.

Sandiṭṭhiyā ceva navīvadātāti. Sakāya diṭṭhiyā sakāya khantiyā sakāya ruciyā sakāya laddhiyā anavīvadātā avodātā apariyodātā saṃkiliṭṭhā saṃkilesikāti – sandiṭṭhiyā ceva navīvadātā.

Saṃsuddhapaññākusalā mutīmāti. Suddhapaññā visuddhapaññā parisuddhapaññā vodātapaññā pariyodātapaññā. Atha vā suddhadassanā visuddhadassanā parisuddhadassanā vodātadassanā pariyodātadassanāti – saṃsuddhapaññā. Kusalāti kusalā paṇḍitā paññavanto iddhimanto ñāṇino vibhāvino medhāvinoti – saṃsuddhapaññā kusalā. Mutīmāti mutimā paṇḍitā paññavanto iddhimanto ñāṇino vibhāvino medhāvinoti – saṃsuddhapaññā kusalā mutīmā.

Tesaṃ na koci parihīnapaññoti. Tesaṃ samaṇabrāhmaṇānaṃ na koci hīnapañño nihīnapañño omakapañño lāmakapañño chatukkapañño parittapañño atthi. Sabbeva seṭṭhapaññā visiṭṭhapaññā pāmokkhapaññā uttamapaññā pavarapaññāti – tesaṃ na koci parihīnapañño.

Diṭṭhī hi tesampi tathā samattāti. Tesaṃ samaṇabrāhmaṇānaṃ diṭṭhi tathā samattā samādinnā gahitā parāmaṭṭhā abhiniviṭṭhā ajjhositā adhimuttāti – diṭṭhī hi tesampi tathā samattā.

Tenāha bhagavā –

『『Sandiṭṭhiyā ceva navīvadātā, saṃsuddhapaññā kusalā mutīmā;

Tesaṃ na koci parihīnapañño, diṭṭhī hi tesampi tathā samattā』』ti.

115. 若不認可他人法,謂其愚昧智慧劣; 一切愚昧智慧劣,皆為安住己見者。 "若不認可他人法"意為:對他人的法、見、道路、修行之道,不認可、不觀察、不同意、不贊同、不隨喜。 "謂其愚昧智慧劣"意為:他人是愚昧的、低劣的、下等的、卑賤的、庸俗的、微小的,是智慧低劣的、智慧下等的、智慧卑賤的、智慧庸俗的、智慧微小的。 "一切愚昧智慧劣"意為:所有這些沙門和婆羅門都是愚昧的、低劣的、下等的、卑賤的、庸俗的、微小的,都是智慧低劣的、智慧下等的、智慧卑賤的、智慧庸俗的、智慧微小的。 "皆為安住己見者"意為:所有這些沙門和婆羅門都是持見者;他們在六十二種見解中,執取、把握、抓住、染著、執著其中某一種見解,以自己的見解而安住、共住、居住、棲息。就像在家人住在家中,有罪過者住于罪過中,有煩惱者住于煩惱中;同樣地,所有這些沙門和婆羅門都是持見者......棲息。 世尊說: "若不認可他人法,謂其愚昧智慧劣; 一切愚昧智慧劣,皆為安住己見者。" 116. 以己見解不清凈,自謂清凈智賢明; 彼等無人智慧劣,見解皆已得圓滿。 "以己見解不清凈"意為:以自己的見解、自己的忍可、自己的愛好、自己的主張而不清凈、不潔白、不純凈,是染污的、雜染的。 "自謂清凈智賢明"意為:清凈的智慧、清澈的智慧、純凈的智慧、潔白的智慧、明凈的智慧。或者是清凈的見解、清澈的見解、純凈的見解、潔白的見解、明凈的見解。"賢明"意為:賢明的、智者的、有智慧的、有神通的、有智識的、有覺悟的、有才智的。 "彼等無人智慧劣"意為:這些沙門和婆羅門中沒有一個是智慧低劣的、智慧下等的、智慧卑賤的、智慧庸俗的、智慧微小的。他們全都是最上智慧、殊勝智慧、最勝智慧、最高智慧、最妙智慧。 "見解皆已得圓滿"意為:這些沙門和婆羅門的見解如是圓滿、執取、把握、染著、執著、耽著、信受。 世尊說: "以己見解不清凈,自謂清凈智賢明; 彼等無人智慧劣,見解皆已得圓

117.

Na vāhametaṃ tathiyanti[tathivanti (syā.)]brūmi, yamāhu bālā mithu aññamaññaṃ;

Sakaṃ sakaṃ diṭṭhimakaṃsu saccaṃ, tasmā hi bāloti paraṃ dahanti.

Navāhametaṃ tathiyanti brūmīti. Nāti paṭikkhepo. Etanti 『『dvāsaṭṭhidiṭṭhigatāni nāhaṃ etaṃ tacchaṃ tathaṃ bhūtaṃ yāthāvaṃ aviparīta』』nti brūmi ācikkhāmi desemi paññapemi paṭṭhapemi vivarāmi vibhajāmi uttānīkaromi pakāsemīti – na vāhametaṃ tathiyanti brūmi.

Yamāhu bālā mithu aññamaññanti. Mithūti dve janā, dve kalahakārakā, dve bhaṇḍanakārakā, dve bhassakārakā, dve vivādakārakā, dve adhikaraṇakārakā, dve vādino, dve sallapakā; te aññamaññaṃ bālo [bālato (sī. ka.) evamaññesu chappadesupi topaccayantavasena] hīno nihīno omako lāmako chatukko parittoti, evamāhaṃsu evaṃ kathenti evaṃ bhaṇanti evaṃ dīpayanti evaṃ voharantīti – yamāhu bālā mithu aññamaññaṃ.

Sakaṃ sakaṃ diṭṭhimakaṃsu saccanti. 『『Sassato loko, idameva saccaṃ moghamañña』』nti – sakaṃ sakaṃ diṭṭhimakaṃsu saccaṃ. 『『Asassato loko, idameva saccaṃ moghamañña』』nti…pe… 『『neva hoti na na hoti tathāgato paraṃ maraṇā, idameva saccaṃ moghamañña』』nti – sakaṃ sakaṃ diṭṭhimakaṃsu saccaṃ.

Tasmā hi bāloti paraṃ dahantīti. Tasmāti tasmā taṃkāraṇā taṃhetu tappaccayā taṃnidānā paraṃ bālo hīno nihīno omako lāmako chatukko parittoti dahanti passanti dakkhanti olokenti nijjhāyanti upaparikkhantīti – tasmā hi bāloti paraṃ dahanti.

Tenāha bhagavā –

『『Na vāhametaṃ tathiyanti brūmi, yamāhu bālā mithu aññamaññaṃ;

Sakaṃ sakaṃ diṭṭhimakaṃsu saccaṃ, tasmā hi bāloti paraṃ dahantī』』ti.

118.

Yamāhusaccaṃ tathiyanti eke, tamāhu aññepi[aññe (sī. ka.)]tucchaṃ musāti;

Evampi viggayha vivādayanti, kasmā na ekaṃ samaṇā vadanti.

Yamāhu saccaṃ tathiyanti eketi. Yaṃ dhammaṃ diṭṭhiṃ paṭipadaṃ maggaṃ eke samaṇabrāhmaṇā 『『idaṃ saccaṃ tacchaṃ tathaṃ bhūtaṃ yāthāvaṃ aviparīta』』nti, evamāhaṃsu evaṃ kathenti evaṃ bhaṇanti evaṃ dīpayanti evaṃ voharantīti – yamāhu saccaṃ tathiyanti eke.

Tamāhu aññepi tucchaṃ musātīti. Tameva dhammaṃ diṭṭhiṃ paṭipadaṃ maggaṃ eke samaṇabrāhmaṇā 『『tucchaṃ etaṃ, musā etaṃ, abhūtaṃ etaṃ, alikaṃ etaṃ, ayāthāvaṃ eta』』nti, evamāhaṃsu evaṃ kathenti evaṃ bhaṇanti evaṃ dīpayanti evaṃ voharantīti – tamāhu aññepi tucchaṃ musāti.

Evampiviggayha vivādayantīti. Evaṃ gahetvā uggahetvā gaṇhitvā parāmasitvā abhinivisitvā vivādayanti, kalahaṃ karonti, bhaṇḍanaṃ karonti, viggahaṃ karonti, vivādaṃ karonti , medhagaṃ karonti – 『『na tvaṃ imaṃ dhammavinayaṃ ājānāsi…pe… nibbeṭhehi vā sace pahosī』』ti – evampi viggayha vivādayanti.

Kasmāna ekaṃ samaṇā vadantīti. Kasmāti kasmā kiṃkāraṇā kiṃhetu kiṃpaccayā kiṃnidānā kiṃsamudayā kiṃjātikā kiṃpabhavā na ekaṃ vadanti nānā vadanti vividhaṃ vadanti aññoññaṃ [aññoññe (ka.)] vadanti puthu vadanti kathenti bhaṇanti dīpayanti voharantīti – kasmā na ekaṃ samaṇā vadanti.

Tenāha so nimmito –

『『Yamāhu saccaṃ tathiyanti eke, tamāhu aññepi tucchaṃ musāti;

Evampi viggayha vivādayanti, kasmā na ekaṃ samaṇā vadantī』』ti.

117. 我不說此為真實,愚者互相誹謗時; 各執己見為真理,因此視他為愚人。 "我不說此為真實"意為:"不"是否定。"此"意為:我不說、不宣說、不教導、不安立、不開顯、不分別、不顯明、不說明這六十二種見解是真實的、如實的、如此的、真確的、不顛倒的。 "愚者互相誹謗時"意為:"互相"是指兩個人,兩個爭吵者,兩個爭執者,兩個論諍者,兩個爭論者,兩個訴訟者,兩個辯論者,兩個談論者;他們互相說對方是愚昧的、低劣的、下等的、卑賤的、庸俗的、微小的,如是說、如是談、如是語、如是明、如是述。 "各執己見為真理"意為:"世界是常住,唯此為真,余皆虛妄"——各執己見為真理。"世界是非常住,唯此為真,余皆虛妄"......乃至......"如來死後非存在非不存在,唯此為真,余皆虛妄"——各執己見為真理。 "因此視他為愚人"意為:因此、因為這個理由、這個原因、這個緣由、這個根據,認為、見到、觀察、注視、思考、考察他人是愚昧的、低劣的、下等的、卑賤的、庸俗的、微小的。 世尊說: "我不說此為真實,愚者互相誹謗時; 各執己見為真理,因此視他為愚人。" 118. 有說真實如是者,他說虛假不實然; 如是執取而爭論,為何沙門說不一? "有說真實如是者"意為:一些沙門婆羅門說這法、見、道、行道"是真實的、如實的、如此的、真確的、不顛倒的",如是說、如是談、如是語、如是明、如是述。 "他說虛假不實然"意為:另一些沙門婆羅門說同一個法、見、道、行道是"空無的、虛假的、不真實的、不如實的、不真確的",如是說、如是談、如是語、如是明、如是述。 "如是執取而爭論"意為:如是執取、把握、抓住、染著、執著而爭論,製造爭端,製造紛爭,製造分裂,製造爭執,製造諍論——"你不瞭解此法律......如果可能就解決吧"。 "為何沙門說不一"意為:為什麼、以何因、以何緣、以何故、以何根據、以何生、以何起源,不說一致,說不同,說各異,說相互,說眾多,如是說、如是談、如是語、如是明、如是述。 化人說: "有說真實如是者,他說虛假不實然; 如是執取而爭論,為何沙門說不一?"

119.

Ekañhi saccaṃ na dutīyamatthi, yasmiṃ pajā no vivade pajānaṃ;

Nānā te saccāni sayaṃ thunanti, tasmā na ekaṃ samaṇā vadanti.

Ekañhi saccaṃ na dutīyamatthīti. Ekaṃ saccaṃ vuccati dukkhanirodho nibbānaṃ. Yo so sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbānaṃ. Atha vā ekaṃ saccaṃ vuccati – maggasaccaṃ, niyyānasaccaṃ, dukkhanirodhagāminī paṭipadā, ariyo aṭṭhaṅgiko maggo, seyyathidaṃ – sammādiṭṭhi, sammāsaṅkappo, sammāvācā, sammākammanto, sammāājīvo, sammāvāyāmo, sammāsati, sammāsamādhīti – ekañhi saccaṃ na dutīyamatthi.

Yasmiṃpajā no vivade pajānanti. Yasminti yasmiṃ sacce. Pajāti sattādhivacanaṃ. Pajānanti [pajānaṃ (sī. ka.), pajā (syā.)] yaṃ saccaṃ pajānantā ājānantā vijānantā paṭivijānantā paṭivijjhantā na kalahaṃ kareyyuṃ, na bhaṇḍanaṃ kareyyuṃ, na viggahaṃ kareyyuṃ, na vivādaṃ kareyyuṃ, na medhagaṃ kareyyuṃ, kalahaṃ bhaṇḍanaṃ viggahaṃ vivādaṃ medhagaṃ pajaheyyuṃ, vinodeyyuṃ, byantiṃ kareyyuṃ [byantīkareyyuṃ (sī. syā.)], anabhāvaṃ gameyyunti – yasmiṃ pajā no vivade pajānaṃ.

Nānāte saccāni sayaṃ thunantīti. Nānā te saccāni sayaṃ thunanti vadanti kathenti bhaṇanti dīpayanti voharanti. 『『Sassato loko, idameva saccaṃ moghamañña』』nti sayaṃ thunanti vadanti kathenti bhaṇanti dīpayanti voharanti. 『『Asassato loko…pe… neva hoti na na hoti tathāgato paraṃ maraṇā, idameva saccaṃ moghamañña』』nti sayaṃ thunanti vadanti kathenti bhaṇanti dīpayanti voharantīti – nānā te saccāni sayaṃ thunanti.

Tasmā na ekaṃ samaṇā vadantīti. Tasmāti tasmā taṃkāraṇā taṃhetu tappaccayā taṃnidānā na ekaṃ vadanti nānā vadanti vividhaṃ vadanti aññoññaṃ vadanti puthu vadanti kathenti bhaṇanti dīpayanti voharantīti – tasmā na ekaṃ samaṇā vadanti.

Tenāha bhagavā –

『『Ekañhi saccaṃ na dutīyamatthi, yasmiṃ pajā no vivade pajānaṃ;

Nānā te saccāni sayaṃ thunanti, tasmā na ekaṃ samaṇā vadantī』』ti.

119. 真理唯一無其二,若知此理眾無諍; 各自宣說諸真理,沙門故而說不一。 "真理唯一無其二"意為:所說唯一真理即是苦的止息、涅槃。這就是一切行的平息、一切執著的舍離、渴愛的滅盡、離欲、止息、涅槃。或者,所說唯一真理是道諦、出離諦、導向苦滅之道、八支聖道,即:正見、正思維、正語、正業、正命、正精進、正念、正定 - 這就是"真理唯一無其二"。 "若知此理眾無諍"中:"若"指在此真理中。"眾"是對眾生的稱呼。"若知"意即若眾生知道、瞭解、認識、通達、洞察此真理,就不會爭吵、不會爭論、不會鬥爭、不會諍論、不會爭執,他們會捨棄、消除、終止、讓爭吵爭論鬥爭諍論爭執歸於空無。 "各自宣說諸真理"意為:他們各自宣說、表述、講述、闡明、宣稱不同的真理。"世界是常住的,唯此為真,其他皆虛妄",他們如此自行宣說、表述、講述、闡明、宣稱。"世界是無常的......如來死後既非存在亦非不存在,唯此為真,其他皆虛妄",他們如此自行宣說、表述、講述、闡明、宣稱。 "沙門故而說不一"意為:因此、由於這個原因、這個緣由、這個因緣、這個根據,他們不說一種,而是說不同的、各種各樣的、相互對立的、各異的,他們表述、講述、闡明、宣稱。 世尊如是說: "真理唯一無其二,若知此理眾無諍; 各自宣說諸真理,沙門故而說不一。"

120.

Kasmā nu saccāni vadanti nānā, pavādiyāse kusalāvadānā;

Saccāni sutāni bahūni nānā, udāhu te takkamanussaranti.

Kasmā nu saccāni vadanti nānāti. Kasmāti kasmā kiṃkāraṇā kiṃhetu kiṃpaccayā kiṃnidānā saccāni nānā [nānāni (ka.)] vadanti, vividhāni vadanti, aññoññāni vadanti, puthūni vadanti kathenti bhaṇanti dīpayanti voharantīti – kasmā nu saccāni vadanti nānā.

Pavādiyāse kusalāvadānāti. Pavādiyāseti vippavadantītipi pavādiyāse. Atha vā sakaṃ sakaṃ diṭṭhigataṃ pavadanti kathenti bhaṇanti dīpayanti voharanti. 『『Sassato loko, idameva saccaṃ moghamañña』』nti pavadanti kathenti bhaṇanti dīpayanti voharanti. 『『Asassato loko…pe… neva hoti na na hoti tathāgato paraṃ maraṇā, idameva saccaṃ moghamañña』』nti pavadanti kathenti bhaṇanti dīpayanti voharanti. Kusalāvadānāti kusalavādā paṇḍitavādā thiravādā ñāyavādā hetuvādā lakkhaṇavādā kāraṇavādā ṭhānavādā sakāya laddhiyāti – pavādiyāse kusalāvadānā.

Saccāni sutāni bahūni nānāti saccāni sutāni bahukāni nānāni vividhāni aññoññāni puthūnīti – saccāni sutāni bahūni nānā.

Udāhu te takkamanussarantīti udāhu takkena saṅkappena yāyanti nīyanti vuyhanti saṃharīyantīti . Evampi udāhu te takkamanussaranti. Atha vā takkapariyāhataṃ vīmaṃsānucaritaṃ sayaṃ paṭibhānaṃ vadanti kathenti bhaṇanti dīpayanti voharantīti. Evampi udāhu te takkamanussaranti.

Tenāha so nimmito –

『『Kasmā nu saccāni vadanti nānā, pavādiyāse kusalāvadānā;

Saccāni sutāni bahūni nānā, udāhu te takkamanussarantī』』ti.

121.

Na heva saccāni bahūni nānā, aññatra saññāya niccāni loke;

Takkañca diṭṭhīsu pakappayitvā, saccaṃ musāti dvayadhammamāhu.

Na heva saccāni bahūni nānāti na heva saccāni bahukāni nānāni vividhāni aññoññāni puthūnīti – na heva saccāni bahūni nānā.

Aññatra saññāya niccāni loketi aññatra saññāya niccaggāhā ekaññeva saccaṃ loke kathīyati bhaṇīyati dīpīyati voharīyati – dukkhanirodho nibbānaṃ. Yo so sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbānaṃ. Atha vā ekaṃ saccaṃ vuccati maggasaccaṃ, niyyānasaccaṃ, dukkhanirodhagāminī paṭipadā, ariyo aṭṭhaṅgiko maggo, seyyathidaṃ – sammādiṭṭhi …pe… sammāsamādhīti – aññatra saññāya niccāni loke.

Takkañca diṭṭhīsu pakappayitvā, saccaṃ musāti dvayadhammamāhūti. Takkaṃ vitakkaṃ saṅkappaṃ takkayitvā vitakkayitvā saṅkappayitvā diṭṭhigatāni janenti sañjanenti nibbattenti abhinibbattenti. Diṭṭhigatāni janetvā sañjanetvā nibbattetvā abhinibbattetvā 『『mayhaṃ saccaṃ tuyhaṃ musā』』ti, evamāhaṃsu evaṃ kathenti evaṃ bhaṇanti evaṃ dīpayanti evaṃ voharantīti – takkañca diṭṭhīsu pakappayitvā saccaṃ musāti dvayadhammamāhu.

Tenāha bhagavā –

『『Na heva saccāni bahūni nānā, aññatra saññāya niccāni loke;

Takkañca diṭṭhīsu pakappayitvā, saccaṃ musāti dvayadhammamāhū』』ti.

120. 何故真理說不同?智者各自稱善說; 真理聞者眾不同,抑或隨從己思慮? "何故真理說不同"意為:為何、因何緣由、何種原因、何種根據而說不同的真理,說各種各樣的、相互對立的、不同的真理,他們表述、講述、闡明、宣稱。 "智者各自稱善說"中:"稱說"意即各自宣說,或者說他們各自宣說、講述、闡明、表達自己的見解。"世界是常住的,唯此為真,其他皆虛妄",他們如此宣說、講述、闡明、表達。"世界是無常的......如來死後既非存在亦非不存在,唯此為真,其他皆虛妄",他們如此宣說、講述、闡明、表達。"稱善說"意即稱為善說、智者之說、堅固之說、如理之說、有因之說、有相之說、有據之說、有處之說,即他們各自的主張。 "真理聞者眾不同"意即所聞真理眾多、各異、不同、多樣、互異。 "抑或隨從己思慮"意即或者他們是否依循自己的思慮、構想而行進、引導、漂流、彙集。或者說他們講述、闡明、表達、宣稱依靠推理、經過深思、自己領悟的見解。 化人如是說: "何故真理說不同?智者各自稱善說; 真理聞者眾不同,抑或隨從己思慮?" 121. 真理實非眾不同,世間常見除妄想; 依于思慮立見解,說此真實彼虛妄。 "真理實非眾不同"意即真理實非眾多、各異、不同、多樣、互異。 "世間常見除妄想"意即除去妄想的常執外,世間所說唯一真理就是苦的止息、涅槃。這就是一切行的平息、一切執著的舍離、渴愛的滅盡、離欲、止息、涅槃。或者說唯一真理是道諦、出離諦、導向苦滅之道、八支聖道,即:正見......乃至......正定。 "依于思慮立見解,說此真實彼虛妄"意即:依靠思考、尋思、構想,思慮、尋思、構想之後產生、形成、出現、顯現諸多見解。產生、形成、出現、顯現諸多見解之後,他們說、講述、闡明、表達"我說真實,你說虛妄"。 世尊如是說: "真理實非眾不同,世間常見除妄想; 依于思慮立見解,說此真實彼虛妄。"

122.

Diṭṭhesute sīlavate mute vā, ete ca[etesu (sī.)]nissāya vimānadassī;

Vinicchaye ṭhatvā pahassamāno, bālo paro akkusaloti cāha.

Diṭṭhesute sīlavate mute vā, ete ca nissāya vimānadassīti. Diṭṭhaṃ vā diṭṭhasuddhiṃ vā, sutaṃ vā sutasuddhiṃ vā, sīlaṃ vā sīlasuddhiṃ vā, vataṃ vā vatasuddhiṃ vā, mutaṃ vā mutasuddhiṃ vā nissāya upanissāya gaṇhitvā parāmasitvā abhinivisitvāti – diṭṭhe sute sīlavate mute vā. Ete ca nissāya vimānadassīti. Na sammānetītipi vimānadassī. Atha vā domanassaṃ janetītipi vimānadassīti – diṭṭhe sute sīlavate mute vā ete ca nissāya vimānadassī.

Vinicchaye ṭhatvā pahassamānoti. Vinicchayā vuccanti dvāsaṭṭhi diṭṭhigatāni. Diṭṭhivinicchaye vinicchayadiṭṭhiyā ṭhatvā patiṭṭhahitvā gaṇhitvā parāmasitvā abhinivisitvāti – vinicchaye ṭhatvā. Pahassamānoti tuṭṭho hoti haṭṭho pahaṭṭho attamano paripuṇṇasaṅkappo. Atha vā dantavidaṃsakaṃ pahassamānoti – vinicchaye ṭhatvā pahassamāno.

Bālo paro akkusaloti cāhāti. Paro bālo hīno nihīno omako lāmako chatukko paritto akusalo avidvā avijjāgato aññāṇī avibhāvī amedhāvī duppaññoti, evamāha evaṃ katheti evaṃ bhaṇati evaṃ dīpayati evaṃ voharatīti – bālo paro akkusaloti cāha.

Tenāha bhagavā –

『『Diṭṭhe sute sīlavate mute vā, ete ca nissāya vimānadassī;

Vinicchaye ṭhatvā pahassamāno, bālo paro akkusaloti cāhā』』ti.

123.

Yeneva bāloti paraṃ dahāti, tenātumānaṃ kusaloti cāha;

Sayamattanā so kusalāvadāno, aññaṃ vimāneti tadeva pāva.

Yeneva bāloti paraṃ dahātīti. Yeneva hetunā yena paccayena yena kāraṇena yena pabhavena paraṃ bālato hīnato nihīnato omakato lāmakato chatukkato parittato dahati passati dakkhati oloketi nijjhāyati upaparikkhatīti – yeneva bāloti paraṃ dahāti.

Tenātumānaṃkusaloti cāhāti. Ātumāno vuccati attā. Sopi teneva hetunā tena paccayena tena kāraṇena tena pabhavena attānaṃ ahamasmi kusalo paṇḍito paññavā buddhimā ñāṇī vibhāvī medhāvīti – tenātumānaṃ kusaloti cāha.

Sayamattanā so kusalāvadānoti. Sayameva attānaṃ kusalavādo paṇḍitavādo thiravādo ñāyavādo hetuvādo lakkhaṇavādo kāraṇavādo ṭhānavādo sakāya laddhiyāti – sayamattanā so kusalāvadāno.

Aññaṃvimāneti tadeva pāvāti. Na sammānetītipi aññaṃ vimāneti. Atha vā domanassaṃ janetītipi aññaṃ vimāneti. Tadeva pāvāti tadeva taṃ diṭṭhigataṃ pāvadati 『『itipāyaṃ puggalo micchādiṭṭhiko viparītadassano』』ti – aññaṃ vimāneti tadeva pāvada.

Tenāha bhagavā –

『『Yeneva bāloti paraṃ dahāti, tenātumānaṃ kusaloti cāha;

Sayamattanā so kusalāvadāno, aññaṃ vimāneti tadeva pāvā』』ti.

122. 見聞戒行與覺知,依此生起輕慢見; 立於判斷笑自得,說他愚癡不善巧。 "見聞戒行與覺知,依此生起輕慢見"意為:依靠、憑藉、執取、執著、堅持于見或見的清凈、聞或聞的清凈、戒或戒的清凈、禁制或禁制的清凈、覺知或覺知的清凈。"生起輕慢見"意即不恭敬他人,或者說引生不悅。 "立於判斷笑自得"中:"判斷"指六十二種見解。"立於判斷"即站立於、安住于、執取于、執著于、堅持于見的判斷、判斷的見解。"笑自得"意即歡喜、歡悅、愉悅、滿意、如願以償。或者說露齒而笑。 "說他愚癡不善巧"意即說、講述、闡明、表達"他人是愚者、低劣、卑賤、下等、粗劣、微小、渺小、不善巧、無智、無明、無知、不明晰、愚鈍、無慧"。 世尊如是說: "見聞戒行與覺知,依此生起輕慢見; 立於判斷笑自得,說他愚癡不善巧。" 123. 因何說他為愚者,即說自己為善巧; 自稱善說生慢心,輕視他人復宣說。 "因何說他為愚者"意即以何因、何緣、何理由、何根據而視、看、觀察、省察、審察他人為愚者、低劣、卑賤、下等、粗劣、微小、渺小。 "即說自己為善巧"中:"自己"即指我。他也以同樣的因、同樣的緣、同樣的理由、同樣的根據而說"我是善巧者、智者、有慧者、覺者、有智者、明晰者、有智慧者"。 "自稱善說生慢心"意即自稱是善說者、智者說、堅固說、如理說、有因說、有相說、有據說、有處說,即他們各自的主張。 "輕視他人復宣說"意即不恭敬他人,或者說引生他人不悅。"復宣說"即宣說、宣稱那個見解說"此人是邪見者、見解顛倒者"。 世尊如是說: "因何說他為愚者,即說自己為善巧; 自稱善說生慢心,輕視他人復宣說。"

124.

Atisāradiṭṭhiyāso samatto, mānena matto paripuṇṇamānī;

Sayameva sāmaṃ manasābhisitto, diṭṭhī hi sā tassa tathā samattā.

Atisāradiṭṭhiyā so samattoti. Atisāradiṭṭhiyo vuccanti dvāsaṭṭhi diṭṭhigatāni. Kiṃkāraṇā atisāradiṭṭhiyo vuccanti dvāsaṭṭhi diṭṭhigatāni? Sabbā tā diṭṭhiyo kāraṇātikkantā lakkhaṇātikkantā ṭhānātikkantā, taṃkāraṇā atisāradiṭṭhiyo vuccanti dvāsaṭṭhi diṭṭhigatāni. Sabbāpi diṭṭhiyo atisāradiṭṭhiyo [sabbepi titthiyā atisāradiṭṭhiyā (syā.)]. Kiṃkāraṇā sabbāpi diṭṭhiyo vuccanti atisāradiṭṭhiyo? Te [tā (ka.)] aññamaññaṃ atikkamitvā samatikkamitvā vītivattitvā diṭṭhigatāni janenti sañjanenti nibbattenti abhinibbattenti, taṃkāraṇā sabbāpi diṭṭhiyo vuccanti atisāradiṭṭhiyo. Atisāradiṭṭhiyā so samattoti. Atisāradiṭṭhiyā samatto paripuṇṇo anomoti – atisāradiṭṭhiyā so samatto.

Mānena matto paripuṇṇamānīti. Sakāya diṭṭhiyā diṭṭhimānena matto pamatto ummatto atimattoti – mānena matto. Paripuṇṇamānīti paripuṇṇamānī samattamānī anomamānīti – mānena matto paripuṇṇamānī.

Sayameva sāmaṃ manasābhisittoti. Sayameva attānaṃ cittena abhisiñcati 『『ahamasmi kusalo paṇḍito paññavā buddhimā ñāṇī vibhāvī medhāvī』』ti – sayameva sāmaṃ manasābhisitto.

Diṭṭhī hi sā tassa tathā samattāti. Tassa sā diṭṭhi tathā samattā samādinnā gahitā parāmaṭṭhā abhiniviṭṭhā ajjhositā adhimuttāti – diṭṭhī hi sā tassa tathā samattā.

Tenāha bhagavā –

『『Atisāradiṭṭhiyā so samatto, mānena matto paripuṇṇamānī;

Sayameva sāmaṃ manasābhisitto, diṭṭhī hi sā tassa tathā samattā』』ti.

125.

Parassace hi vacasā nihīno, tumo sahā hoti nihīnapañño;

Athace sayaṃ vedagū hoti dhīro, na koci bālo samaṇesu atthi.

Parassace hi vacasā nihīnoti parassa ce vācāya vacanena ninditakāraṇā garahitakāraṇā upavaditakāraṇā paro bālo hoti hīno nihīno omako lāmako chatukko parittoti – parassa ce hi vacasā nihīno. Tumo sahā hoti nihīnapaññoti. Sopi teneva sahā hoti hīnapañño nihīnapañño omakapañño lāmakapañño chatukkapañño parittapaññoti – tumo sahā hoti nihīnapañño.

Atha ce sayaṃ vedagū hoti dhīroti atha ce sayaṃ vedagū hoti dhīro paṇḍito paññavā buddhimā ñāṇī vibhāvī medhāvīti – atha ce sayaṃ vedagū hoti dhīro.

Na koci bālo samaṇesu atthīti. Samaṇesu na koci bālo hīno nihīno omako lāmako chatukko paritto atthi, sabbeva seṭṭhapaññā [aggapaññā seṭṭhapaññā (syā.)] visiṭṭhapaññā pāmokkhapaññā uttamapaññā pavarapaññāti – na koci bālo samaṇesu atthi.

Tenāha bhagavā –

『『Parassa ce hi vacasā nihīno, tumo sahā hoti nihīnapañño;

Atha ce sayaṃ vedagū hoti dhīro, na koci bālo samaṇesu atthī』』ti.

124. 邪見極度已圓滿,慢心醉狂滿驕慢; 自心灌頂自加持,如是見解已圓滿。 "邪見極度已圓滿"中:"邪見"指六十二種見解。為何稱六十二種見解為邪見?因為這些見解都超越了理由、超越了特徵、超越了根據,故稱六十二種見解為邪見。一切見解都是邪見。為何說一切見解都是邪見?因為他們互相超越、完全超越、跨越而產生、形成、出現、顯現見解,因此說一切見解都是邪見。"邪見極度已圓滿"意即在邪見上完滿、圓滿、無缺。 "慢心醉狂滿驕慢"意即:因自己的見解、見解的傲慢而陶醉、沉醉、狂醉、過度陶醉。"滿驕慢"即慢心圓滿、慢心具足、慢心無缺。 "自心灌頂自加持"意即:自己以心灌頂自己說"我是善巧者、智者、有慧者、覺者、有智者、明晰者、有智慧者"。 "如是見解已圓滿"意即:他的那個見解如是圓滿、執取、執著、堅持、執著、確信。 世尊如是說: "邪見極度已圓滿,慢心醉狂滿驕慢; 自心灌頂自加持,如是見解已圓滿。" 125. 若因他語成卑劣,則彼智慧同卑劣; 若自成就智慧者,沙門之中無愚人。 "若因他語成卑劣"意即:如果因他人的言語、話語、責難的緣由、呵斥的緣由、誹謗的緣由而他人成為愚者、低劣、卑賤、下等、粗劣、微小、渺小。 "則彼智慧同卑劣"意即:他也因此同樣成為劣慧、下劣慧、低等慧、粗劣慧、微小慧、渺小慧者。 "若自成就智慧者"意即:如果自己成為明智者、智者、有慧者、覺者、有智者、明晰者、有智慧者。 "沙門之中無愚人"意即:在沙門中沒有愚者、低劣、卑賤、下等、粗劣、微小、渺小者,全都是最上慧、殊勝慧、最勝慧、最上慧、最妙慧者。 世尊如是說: "若因他語成卑劣,則彼智慧同卑劣; 若自成就智慧者,沙門之中無愚人。"

126.

Aññaṃito yābhivadanti dhammaṃ, aparaddhā suddhimakevalī te;

Evampi titthyā puthuso vadanti, sandiṭṭhirāgena hi tebhirattā.

Aññaṃ ito yābhivadanti dhammaṃ, aparaddhā suddhimakevalī teti. Ito aññaṃ dhammaṃ diṭṭhiṃ paṭipadaṃ maggaṃ ye abhivadanti, te suddhimaggaṃ visuddhimaggaṃ parisuddhimaggaṃ vodātamaggaṃ pariyodātamaggaṃ viraddhā aparaddhā khalitā galitā aññāya aparaddhā akevalī te, asamattā te, aparipuṇṇā te, hīnā nihīnā omakā lāmakā chatukkā parittāti – aññaṃ ito yābhivadanti dhammaṃ, aparaddhā suddhimakevalī te.

Evampi titthyā puthuso vadantīti. Titthaṃ vuccati diṭṭhigataṃ. Titthiyā vuccanti diṭṭhigatikā. Puthudiṭṭhiyā puthudiṭṭhigatāni vadanti kathenti bhaṇanti dīpayanti voharantīti – evampi titthyā puthuso vadanti.

Sandiṭṭhirāgena hi tebhirattāti. Sakāya diṭṭhiyā diṭṭhirāgena rattā abhirattāti – sandiṭṭhirāgena hi tebhirattā.

Tenāha bhagavā –

『『Aññaṃ ito yābhivadanti dhammaṃ, aparaddhā suddhimakevalī te;

Evampi titthyā puthuso vadanti, sandiṭṭhirāgena hi tebhirattā』』ti.

127.

Idheva suddhiṃ iti vādayanti, nāññesu dhammesu visuddhimāhu;

Evampi titthyā puthuso niviṭṭhā, sakāyane tattha daḷhaṃ vadānā.

Idheva suddhiṃ iti vādayantīti. Idha suddhiṃ visuddhiṃ parisuddhiṃ, muttiṃ vimuttiṃ parimuttiṃ vadanti kathenti bhaṇanti dīpayanti voharanti. 『『Sassato loko, idameva saccaṃ moghamañña』』nti idha suddhiṃ visuddhiṃ parisuddhiṃ, muttiṃ vimuttiṃ parimuttiṃ vadanti kathenti bhaṇanti dīpayanti voharanti. 『『Asassato loko…pe… neva hoti na na hoti tathāgato paraṃ maraṇā, idameva saccaṃ moghamañña』』nti idha suddhiṃ visuddhiṃ parisuddhiṃ muttiṃ vimuttiṃ parimuttiṃ vadanti kathenti bhaṇanti dīpayanti voharantīti – idheva suddhiṃ iti vādayanti.

Nāññesu dhammesu visuddhimāhūti. Attano satthāraṃ dhammakkhānaṃ gaṇaṃ diṭṭhiṃ paṭipadaṃ maggaṃ ṭhapetvā sabbe paravāde khipanti ukkhipanti parikkhipanti. 『『So satthā na sabbaññū, dhammo na svākkhāto, gaṇo na suppaṭipanno, diṭṭhi na bhaddikā, paṭipadā na supaññattā, maggo na niyyāniko, natthettha suddhi vā visuddhi vā parisuddhi vā, mutti vā vimutti vā parimutti vā, natthettha sujjhanti vā visujjhanti vā parisujjhanti vā, muccanti vā vimuccanti vā parimuccanti vā hīnā nihīnā omakā lāmakā chatukkā parittā』』ti, evamāhaṃsu evaṃ kathenti evaṃ bhaṇanti evaṃ dīpayanti evaṃ voharantīti – nāññesu dhammesu visuddhimāhu.

Evampi titthyā puthuso niviṭṭhāti. Titthaṃ vuccati diṭṭhigataṃ. Titthiyā vuccanti diṭṭhigatikā. Puthudiṭṭhiyā [puthutitthiyā (sī. ka.) purimagāthāya pāṭhabhedo natthi] puthudiṭṭhigatesu niviṭṭhā patiṭṭhitā allīnā upagatā ajjhositā adhimuttāti – evampi titthyā puthuso niviṭṭhā.

Sakāyane tattha daḷhaṃ vadānāti. Dhammo sakāyanaṃ, diṭṭhi sakāyanaṃ, paṭipadā sakāyanaṃ, maggo sakāyanaṃ, sakāyane daḷhavādā thiravādā balikavādā avaṭṭhitavādāti – sakāyane tattha daḷhaṃ vadānā.

Tenāha bhagavā –

『『Idheva suddhiṃ iti vādayanti, nāññesu dhammesu visuddhimāhu;

Evampi titthyā puthuso niviṭṭhā, sakāyane tattha daḷhaṃ vadānā』』ti.

126. 異於此說他正法,失去清凈非圓滿; 外道如是眾異說,執著自見生愛染。 "異於此說他正法,失去清凈非圓滿"意為:凡是宣說異於此處的法、見、道路、途徑的人,他們錯失、違背、偏離、脫離了清凈道、清凈途徑、遍凈道、清白道、極凈道,他們非圓滿、不完整、不圓滿,是低劣、卑賤、下等、粗劣、微小、渺小的。 "外道如是眾異說"中:"外道處"指見解。"外道"指持見者。他們說、講述、闡明、表達眾多見解、眾多見處。 "執著自見生愛染"意即:他們對自己的見解、見的貪愛而染著、深染。 世尊如是說: "異於此說他正法,失去清凈非圓滿; 外道如是眾異說,執著自見生愛染。" 127. 唯此清凈他們說,不說他法有清凈; 外道如是眾安住,各自堅持己主張。 "唯此清凈他們說"意即:他們說、講述、闡明、表達此處有清凈、遍凈、極凈、解脫、解放、完全解脫。"世界是常住的,唯此為真,其他皆虛妄",他們如此說、講述、闡明、表達此處有清凈、遍凈、極凈、解脫、解放、完全解脫。"世界是無常的......如來死後既非存在亦非不存在,唯此為真,其他皆虛妄",他們如此說、講述、闡明、表達此處有清凈、遍凈、極凈、解脫、解放、完全解脫。 "不說他法有清凈"意即:除了自己的導師、法說、團體、見解、道路、途徑外,他們誹謗、排斥、拒絕所有其他說法。他們說、講述、闡明、表達:"那位導師非一切知,法非善說,團體非善行,見解不正確,道路非善立,途徑不出離,此中無清凈、遍凈、極凈、解脫、解放、完全解脫,此中無人清凈、遍凈、極凈、解脫、解放、完全解脫,他們是低劣、卑賤、下等、粗劣、微小、渺小的。" "外道如是眾安住"中:"外道處"指見解。"外道"指持見者。他們安住、確立、依止、趨向、執著、確信于眾多見解、眾多見處。 "各自堅持己主張"意即:法是己主張,見是己主張,道路是己主張,途徑是己主張,對己主張他們說法堅固、說法穩固、說法有力、說法確立。 世尊如是說: "唯此清凈他們說,不說他法有清凈; 外道如是眾安住,各自堅持己主張。"

128.

Sakāyane vāpi daḷhaṃ vadāno, kamettha[kaṃ tattha (sī. ka.)]bāloti paraṃ daheyya;

Sayaṃva[sayameva (syā.)]so medhagamāvaheyya, paraṃ vadaṃ bālamasuddhidhammaṃ.

Sakāyanevāpi daḷhaṃ vadānoti. Dhammo sakāyanaṃ, diṭṭhi sakāyanaṃ, paṭipadā sakāyanaṃ, maggo sakāyanaṃ, sakāyane daḷhavādo thiravādo balikavādo avaṭṭhitavādoti – sakāyane vāpi daḷhaṃ vadāno.

Kametthabāloti paraṃ daheyyāti. Etthāti sakāya diṭṭhiyā sakāya khantiyā sakāya ruciyā sakāya laddhiyā paraṃ bālato hīnato nihīnato omakato lāmakato chatukkato parittato kaṃ daheyya kaṃ passeyya kaṃ dakkheyya kaṃ olokeyya kaṃ nijjhāyeyya kaṃ upaparikkheyyāti – kamettha bāloti paraṃ daheyya.

Sayaṃvaso medhagamāvaheyya, paraṃ vadaṃ bālamasuddhidhammanti. Paro bālo hīno nihīno omako lāmako chatukko paritto asuddhidhammo avisuddhidhammo aparisuddhidhammo avodātadhammoti – evaṃ vadanto evaṃ kathento evaṃ bhaṇanto evaṃ dīpayanto evaṃ voharanto sayameva kalahaṃ bhaṇḍanaṃ viggahaṃ vivādaṃ medhagaṃ āvaheyya samāvaheyya āhareyya samāhareyya ākaḍḍheyya samākaḍḍheyya gaṇheyya parāmaseyya abhiniviseyyāti – sayaṃva so medhagamāvaheyya paraṃ vadaṃ bālamasuddhidhammaṃ.

Tenāha bhagavā –

『『Sakāyane vāpi daḷhaṃ vadāno, kamettha bāloti paraṃ daheyya;

Sayaṃva so medhagamāvaheyya, paraṃ vadaṃ bālamasuddhidhamma』』nti.

128. 堅持己見立己說,何人視他為愚者; 自招諍論起紛爭,說他愚昧不清凈。 "堅持己見立己說"意即:法是己見,見是己見,道路是己見,途徑是己見,對己見說法堅固、說法穩固、說法有力、說法確立。 "何人視他為愚者"意即:在此自己的見解中、自己的認可中、自己的愛好中、自己的主張中,他將誰視為、將誰看作、將誰觀察、將誰注視、將誰思考、將誰審察為愚者、低劣、卑賤、下等、粗劣、微小、渺小者? "自招諍論起紛爭,說他愚昧不清凈"意即:當他這樣說、這樣講述

129.

Vinicchaye ṭhatvā sayaṃ pamāya, uddhaṃsa[uddhaṃ so (syā.)]lokasmiṃ vivādameti;

Hitvāna sabbāni vinicchayāni, na medhagaṃ kubbati jantu loke.

Vinicchayeṭhatvā sayaṃ pamāyāti. Vinicchayā vuccanti dvāsaṭṭhi diṭṭhigatāni. Vinicchayadiṭṭhiyā ṭhatvā patiṭṭhahitvā gaṇhitvā parāmasitvā abhinivisitvā vinicchaye ṭhatvā. Sayaṃ pamāyāti sayaṃ pamāya paminitvā. 『『Ayaṃ satthā sabbaññū』』ti sayaṃ pamāya paminitvā, 『『ayaṃ dhammo svākkhāto… ayaṃ gaṇo suppaṭipanno… ayaṃ diṭṭhi bhaddikā… ayaṃ paṭipadā supaññattā… ayaṃ maggo niyyāniko』』ti sayaṃ pamāya paminitvāti – vinicchaye ṭhatvā sayaṃ pamāya.

Uddhaṃsa lokasmiṃ vivādametīti. Uddhaṃso vuccati anāgataṃ. Attano vādaṃ uddhaṃ ṭhapetvā sayameva kalahaṃ bhaṇḍanaṃ viggahaṃ vivādaṃ medhagaṃ eti upeti upagacchati gaṇhāti parāmasati abhinivisatīti. Evampi uddhaṃsa lokasmiṃ vivādameti. Atha vā aññena uddhaṃ vādena saddhiṃ kalahaṃ karoti bhaṇḍanaṃ karoti viggahaṃ karoti vivādaṃ karoti medhagaṃ karoti – 『『na tvaṃ imaṃ dhammavinayaṃ ājānāsi…pe… nibbeṭhehi vā sace pahosī』』ti. Evampi uddhaṃsa lokasmiṃ vivādameti.

Hitvānasabbāni vinicchayānīti. Vinicchayā vuccanti dvāsaṭṭhi diṭṭhigatāni. Diṭṭhivinicchayā sabbe vinicchaye [sabbā vinicchitadiṭṭhiyo (syā.), sabbā vinicchayadiṭṭhiyo (ka.)] hitvā cajitvā pariccajitvā jahitvā pajahitvā vinodetvā byantiṃ karitvā anabhāvaṃ gametvāti – hitvāna sabbāni vinicchayāni.

Na medhagaṃ kubbati jantu loketi. Na kalahaṃ karoti, na bhaṇḍanaṃ karoti, na viggahaṃ karoti, na vivādaṃ karoti, na medhagaṃ karoti. Vuttañhetaṃ bhagavatā – 『『evaṃ vimuttacitto kho, aggivessana, bhikkhu na kenaci saṃvadati, na kenaci vivadati, yañca loke vuttaṃ tena ca voharati aparāmasa』』nti. Jantūti satto naro mānavo poso puggalo jīvo jāgu jantu indagu manujo. Loketi apāyaloke…pe… āyatanaloketi – na medhagaṃ kubbati jantu loketi.

Tenāha bhagavā –

『『Vinicchaye ṭhatvā sayaṃ pamāya, uddhaṃsa lokasmiṃ vivādameti;

Hitvāna sabbāni vinicchayāni, na medhagaṃ kubbati jantu loke』』ti.

129. 立於判斷自量度,世上升起諸諍論; 捨棄一切諸判斷,世間眾生不起諍。 "立於判斷自量度"中:"判斷"指六十二種見解。"立於判斷"即站立於、安住于、執取、執著、堅持于判斷見解。"自量度"即自己衡量、判定:"此導師是一切知者",如此自己衡量、判定,"此法善說......此團體善行......此見解正確......此道路善立......此途徑出離",如此自己衡量、判定。 "世上升起諸諍論"中:"升起"指未來。將自己的論說置於上位,自己引生、趨向、趨入、執取、執著、堅持爭吵、爭論、爭執、諍論、紛爭。這是"世上升起諸諍論"的一種解釋。或者說與他人的高論相爭吵、相爭論、相爭執、相諍論、相紛爭:"你不瞭解此法律......若能則自解說"。這也是"世上升起諸諍論"的解釋。 "捨棄一切諸判斷"中:"判斷"指六十二種見解。捨棄、放棄、遺棄、斷除、舍斷、驅除、終止、讓一切見的判斷歸於空無。 "世間眾生不起諍"意即:不製造爭吵、不製造爭論、不製造爭執、不製造諍論、不製造紛爭。如世尊所說:"阿耆毗沙,如是心解脫的比丘不與任何人共論,不與任何人諍論,對世間所說之事,他只是應用而不執著。""眾生"即有情、人、人類、補特伽羅、生命、生者、人、個體、人類。"世間"即地獄世間......乃至......處所世間。 世尊如是說: "立於判斷自量度,世上升起諸諍論; 捨棄一切諸判斷,世間眾生不起諍。";

Cūḷaviyūhasuttaniddeso dvādasamo.

蛇經詮註第十二完。 [註:這是一個結尾語句,表示《小廣解經》註釋第十二篇完結。"Cūḷaviyūhasuttaniddeso dvādasamo"直譯為"小廣解經詮註第十二"。]