B0102051411ekādasakanipāto(十一品)

  1. Ekādasakanipāto

  2. Mātuposakajātakaṃ (1)

1.

Tassa nāgassa vippavāsena, virūḷhā sallakī ca kuṭajā ca;

Kuruvindakaravīrā [karavarā (sī. syā.)] tisasāmā ca, nivāte pupphitā ca kaṇikārā.

2.

Kocideva suvaṇṇakāyurā, nāgarājaṃ bharanti piṇḍena;

Yattha rājā rājakumāro vā, kavacamabhihessati achambhito [asambhīto (sī. syā. pī.)].

3.

Gaṇhāhi nāga kabaḷaṃ, mā nāga kisako bhava;

Bahūni rājakiccāni, tāni [yāni (sī. pī.)] nāga karissasi.

4.

Sā nūnasā kapaṇikā, andhā apariṇāyikā;

Khāṇuṃ pādena ghaṭṭeti, giriṃ caṇḍoraṇaṃ pati.

5.

Kā nu te sā mahānāga, andhā apariṇāyikā;

Khāṇuṃ pādena ghaṭṭeti, giriṃ caṇḍoraṇaṃ pati.

6.

Mātā me sā mahārāja, andhā apariṇāyikā;

Khāṇuṃ pādena ghaṭṭeti, giriṃ caṇḍoraṇaṃ pati.

7.

Muñcathetaṃ mahānāgaṃ, yoyaṃ bharati mātaraṃ;

Sametu mātarā nāgo, saha sabbehi ñātibhi.

8.

Mutto ca bandhanā nāgo, muttamādāya kuñjaro [kāsirājena pesito (sī. syā.), mutto dāmāto kuñjaro (pī. sī. niyya)];

Muhuttaṃ assāsayitvā [vissamitvāna (sī.)], agamā yena pabbato.

9.

Tato so naḷiniṃ [nilinaṃ (syā.)] gantvā, sītaṃ kuñjarasevitaṃ;

Soṇḍāyūdakamāhatvā [māhitvā (syā. ka.)], mātaraṃ abhisiñcatha.

10.

Koya anariyo devo, akālenapi vassati [akālena pavassati (sī. syā.), akālena』tivassati (pī.)];

Gato me atrajo putto, yo mayhaṃ paricārako.

11.

Uṭṭhehi amma kiṃ sesi, āgato tyāhamatrajo;

Muttomhi kāsirājena, vedehena yasassinā.

12.

Ciraṃ jīvatu so rājā, kāsīnaṃ raṭṭhavaḍḍhano;

Yo me puttaṃ pamocesi, sadā vuddhāpacāyikanti.

Mātuposakajātakaṃ paṭhamaṃ.

  1. Juṇhajātakaṃ (2)

13.

Suṇohi mayhaṃ vacanaṃ janinda, atthena juṇhamhi idhānupatto;

Na brāhmaṇe addhike tiṭṭhamāne, gantabba [gantabya (ka.)] māhu dvipadinda [dipadāna (sī. pī.), dvipadāna (syā.)] seṭṭha.

14.

Suṇomi tiṭṭhāmi vadehi brahme, yenāsi [yenāpi (syā. ka.)] atthena idhānupatto;

Kaṃ vā tvamatthaṃ mayi patthayāno, idhāgamā brahme tadiṅgha brūhi.

15.

Dadāhi me gāmavarāni pañca, dāsīsataṃ satta gavaṃsatāni;

Parosahassañca suvaṇṇanikkhe, bhariyā ca me sādisī dve dadāhi.

16.

Tapo nu te brāhmaṇa bhiṃsarūpo, mantā nu te brāhmaṇa cittarūpā;

Yakkhā nu [yakkhā va (sī. pī.)] te assavā santi keci, atthaṃ vā me abhijānāsi kattaṃ.

17.

Na me tapo atthi na cāpi mantā, yakkhāpi me assavā natthi keci;

Atthampi te nābhijānāmi kattaṃ, pubbe ca kho [pubbeva kho (syā. ka.)] saṅgatimattamāsi.

18.

Paṭhamaṃ idaṃ dassanaṃ jānato me, na tābhijānāmi ito puratthā;

Akkhāhi me pucchito etamatthaṃ, kadā kuhiṃ vā ahu saṅgamo no.

19.

Gandhārarājassa puramhi ramme, avasimhase takkasīlāyaṃ deva;

Tatthandhakāramhi timīsikāyaṃ [timissikāyaṃ (sī. aṭṭha.), timissakāyaṃ (syā.)], aṃsena aṃsaṃ samaghaṭṭayimha.

20.

Te tattha ṭhatvāna ubho janinda, sārāṇiyaṃ [sāraṇīyaṃ (ka.)] vītisārayimha [vītisārimha (sī. syā. pī.)] tattha;

Sāyeva no saṅgatimattamāsi, tato na pacchā na pure ahosi.

21.

Yadā kadāci manujesu brahme, samāgamo sappurisena hoti;

Na paṇḍitā saṅgatisanthavāni, pubbe kataṃ vāpi vināsayanti.

  1. 十一集
  2. 養母本生經(1) 1. 因那象離開此地,長大了的沙羅基樹和野茉莉; 庫如溫達卡拉維拉、提薩沙馬,以及在無風處開放的卡尼卡拉花。 2. 有人以黃金裝飾者,以食物供養象王; 在此王或王子,無所畏懼地穿上鎧甲。 3. 接受食物吧,大象,大象啊,不要消瘦; 許多王的職責,那些你都要去做。 4. 她確實是個可憐人,瞎眼無人引導; 她的腳碰到了樹樁,在險峻山崖邊。 5. 她是誰呢,大象啊,那瞎眼無人引導者; 腳碰到了樹樁,在險峻山崖邊。 6. 那是我的母親,大王啊,瞎眼無人引導; 腳碰到了樹樁,在險峻山崖邊。 7. 放走這大象吧,這位贍養母親者; 讓大象與母親團聚,與所有親屬相會。 8. 大象從束縛中解脫,這象王獲得自由; 稍作休息后,朝著山的方向而去。 9. 然後他去到蓮池,那清涼象所喜歡之處; 用鼻子取水,為母親沐浴。 10. 是哪個無禮的天神,在非時下雨; 我的兒子已離去,他是我的照料者。 11. 母親請起來,為何躺著,你的兒子我已回來; 我已被迦尸國王釋放,那位威德之毗提訶王。 12. 愿那國王長壽,迦尸國土的繁榮者; 他釋放了我的兒子,常敬奉年長者。 養母本生經第一終
  3. 月光本生經(2) 13. 請聽我的話語,民之君主,我為事來到此月夜; 當婆羅門旅人停留時,兩足尊主啊,他們說不該離去。 14. 我聽著站在這裡,婆羅門請說,你為何事來到此處; 你對我有何期望,婆羅門請告訴我來意。 15. 請給我五個最好的村莊,一百名女僕,七百頭牛; 超過一千金幣,還有兩位與我相稱的妻子。 16. 婆羅門啊,你有可怕的苦行之力,婆羅門啊,你有神奇的咒語, 或是有夜叉聽命於你,還是你知道我曾做過什麼事? 17. 我既無苦行之力也無咒語,也沒有夜叉聽命於我; 我也不知道你曾做過什麼事,只是從前有過一面之緣。 18. 據我所知這是第一次見面,我不記得以前見過; 請告訴我這是怎麼回事,我們何時何地相遇過? 19. 在甘陀羅王的美麗城市,我們住在塔克西拉(今巴基斯坦塔克西拉),陛下; 在那裡漆黑的夜晚,我們肩並肩擦身而過。 20. 我們兩人在那裡站著,民之君主,在那裡互相寒暄; 那只是我們的一面之緣,此後此前都未相見。 21. 婆羅門啊,在人世間任何時候,若與善人相遇; 智者不會因相識之情,而毀壞過去所作之事。

22.

Bālāva [bālā ca (sī. syā. pī.)] kho saṅgatisanthavāni, pubbe kataṃ vāpi vināsayanti;

Bahumpi bālesu kataṃ vinassati, tathā hi bālā akataññurūpā.

23.

Dhīrā ca kho saṅgatisanthavāni, pubbe kataṃ vāpi na nāsayanti;

Appampi dhīresu kataṃ na nassati, tathā hi dhīrā sukataññurūpā.

24.

Dadāmi te gāmavarāni pañca, dāsīsataṃ satta gavaṃsatāni;

Parosahassañca suvaṇṇanikkhe, bhariyā ca te sādisī dve dadāmi.

25.

Evaṃ sataṃ hoti samecca rāja, nakkhattarājāriva tārakānaṃ;

Āpūratī kāsipatī tathāhaṃ, tayāpi me saṅgamo ajja laddhoti.

Juṇhajātakaṃ dutiyaṃ.

  1. Dhammadevaputtajātakaṃ (3)

26.

Yasokaro puññakarohamasmi, sadātthuto samaṇabrāhmaṇānaṃ;

Maggāraho devamanussapūjito, dhammo ahaṃ dehi adhamma maggaṃ.

27.

Adhammayānaṃ daḷhamāruhitvā, asantasanto balavāhamasmi;

Sa kissa hetumhi tavajja dajjaṃ, maggaṃ ahaṃ dhamma adinnapubbaṃ.

28.

Dhammo have pāturahosi pubbe, pacchā adhammo udapādi loke;

Jeṭṭho ca seṭṭho ca sanantano ca, uyyāhi jeṭṭhassa kaniṭṭha maggā.

29.

Na yācanāya napi pātirūpā, na arahatā [na arahati (sī. pī.), arahati (ka.)] tehaṃ dadeyyaṃ maggaṃ;

Yuddhañca no hotu ubhinnamajja, yuddhamhi yo jessati tassa maggo.

30.

Sabbā disā anuvisaṭohamasmi, mahabbalo amitayaso atulyo;

Guṇehi sabbehi upetarūpo, dhammo adhamma tvaṃ kathaṃ vijessasi.

31.

Lohena ve haññati jātarūpaṃ, na jātarūpena hananti lohaṃ;

Sace adhammo hañchati [haññati (sī. syā.), haññiti (katthaci)] dhammamajja, ayo suvaṇṇaṃ viya dassaneyyaṃ.

32.

Sace tuvaṃ yuddhabalo adhamma [yuddhabalo』si』dhamma (ka. sī.), yuddhabalo』sa』dhamma (pī.)], na tuyha vuḍḍhā [vaddhā (sī. pī.)] ca garū ca atthi;

Maggañca te dammi piyāppiyena, vācāduruttānipi te khamāmi.

33.

Idañca sutvā vacanaṃ adhammo, avaṃsiro patito uddhapādo;

『『Yuddhatthiko ce na labhāmi yuddhaṃ』』, ettāvatā hoti hato adhammo.

34.

Khantībalo yuddhabalaṃ vijetvā, hantvā adhammaṃ nihanitva [vihanitvā (ka.)] bhūmyā;

Pāyāsi vitto [citto (syā.)] abhiruyha sandanaṃ, maggeneva atibalo saccanikkamo.

35.

Mātā pitā samaṇabrāhmaṇā ca, asammānitā yassa sake agāre;

Idheva nikkhippa sarīradehaṃ, kāyassa bhedā nirayaṃ vajanti te [vajanti (sī. pī.)];

Yathā adhammo patito avaṃsiro.

36.

Mātā pitā samaṇabrāhmaṇā ca, susammānitā yassa sake agāre;

Idheva nikkhippa sarīradehaṃ, kāyassa bhedā sugatiṃ vajanti te;

Yathāpi dhammo abhiruyha sandananti.

Dhammadevaputtajātakaṃ [dhammajātakaṃ (sī. pī.)] tatiyaṃ.

  1. Udayajātakaṃ (4)

37.

Ekā nisinnā suci saññatūrū, pāsādamāruyha aninditaṅgī;

Yācāmi taṃ kinnaranettacakkhu, imekarattiṃ ubhayo vasema.

38.

Okiṇṇantaraparikhaṃ, daḷhamaṭṭālakoṭṭhakaṃ;

Rakkhitaṃ khaggahatthehi, duppavesamidaṃ puraṃ.

39.

Daharassa yuvino cāpi, āgamo ca na vijjati;

Atha kena nu vaṇṇena, saṅgamaṃ icchase mayā.

40.

Yakkhohamasmi kalyāṇi, āgatosmi tavantike [tavantikaṃ (sī. pī.)];

Tvaṃ maṃ nandaya [nandassu (syā. ka.)] bhaddante, puṇṇakaṃsaṃ dadāmi te.

22. 愚者因相識之情,會毀壞過去所作之事; 對愚者所作再多也會毀壞,因為愚者本性就不知感恩。 23. 智者因相識之情,不會毀壞過去所作之事; 對智者所作雖少也不會毀壞,因為智者本性知恩圖報。 24. 我給你五個最好的村莊,一百名女僕,七百頭牛; 超過一千金幣,我給你兩位與你相稱的妻子。 25. 賢者相會就是如此,國王啊,如同星中之月; 迦尸之主富足,我今日也得與你相會。 月光本生經第二終 457. 法天子本生經(3) 26. 我是榮譽與福德之作者,常受沙門婆羅門讚揚; 應得道路、受天人供養,我是法,給我道路,非法者。 27. 我乘坐非法之車,無所畏懼且力大; 為何原因我今日要給你,我從未給予的道路,法啊。 28. 法確實最先出現,後來非法在世間升起; 長者最尊最古老,年幼者讓開長者的道路。 29. 不因乞求也不因適當,我不會給你道路; 今日就讓我們兩個決鬥,誰贏了誰就得到道路。 30. 我已遍佈所有方向,大力無量榮譽無比; 具足一切功德,非法啊你怎能戰勝? 31. 鐵能打碎黃金,而黃金不能打碎鐵; 如果今日非法能打倒法,就像鐵成了黃金般稀奇。 32. 如果你是戰鬥之力,非法啊,你沒有長者和尊重者; 我給你道路不論喜不喜歡,也原諒你惡言相向。 33. 非法聽到這番話,頭向下腳朝天摔倒; "想要戰鬥卻得不到戰鬥",如此非法就被打敗。 34. 忍耐之力戰勝戰鬥之力,打倒非法摔在地上; 歡喜地登上戰車離去,那極大力量真實精進者從道路而去。 35. 在自己家中,對母親父親和沙門婆羅門, 不恭敬者,捨棄此身軀,身壞之後墮入地獄; 如同非法頭向下摔倒。 36. 在自己家中,對母親父親和沙門婆羅門, 善加恭敬者,捨棄此身軀,身壞之後往生善趣; 如同法登上戰車。 法天子本生經第三終 458. 優陀耶本生經(4) 37. 獨自靜坐端正雙腿,登上宮殿無瑕之身; 我請求你乾闥婆眼睛般美麗者,今夜讓我們兩人一起度過。 38. 環繞著內壕溝,堅固的塔樓城門; 持劍者守護著,此城難以進入。 39. 無論年少或年輕,也找不到進來的路; 那麼你用什麼方法,想要與我相會? 40. 美麗的女子啊,我是夜叉,來到你身邊; 賢婦請讓我歡喜,我給你滿滿一罐金幣。

41.

Devaṃ va yakkhaṃ atha vā manussaṃ, na patthaye udayamaticca aññaṃ;

Gaccheva tvaṃ yakkha mahānubhāva, mā cassu gantvā punarāvajittha.

42.

Yā sā rati uttamā kāmabhoginaṃ, yaṃ hetu sattā visamaṃ caranti;

Mā taṃ ratiṃ jīyi tuvaṃ sucimhi te, dadāmi te rūpiyaṃ kaṃsapūraṃ.

43.

Nāriṃ naro nijjhapayaṃ dhanena, ukkaṃsatī yattha karoti chandaṃ;

Vipaccanīko tava devadhammo, paccakkhato thokatarena esi.

44.

Āyu ca vaṇṇo ca [āyuṃ ca vaṇṇaṃ ca (ka. sī. pī.)] manussaloke, nihīyati manujānaṃ suggatte;

Teneva vaṇṇena dhanampi tuyhaṃ, nihīyati jiṇṇatarāsi ajja.

45.

Evaṃ me pekkhamānassa, rājaputti yasassini;

Hāyateva tava [hāyate vata te (sī. syā. ka.), hāyateva tato (pī.)] vaṇṇo, ahorattānamaccaye.

46.

Imināva tvaṃ vayasā, rājaputti sumedhase;

Brahmacariyaṃ careyyāsi, bhiyyo vaṇṇavatī siyā.

47.

Devā na jīranti yathā manussā, gattesu tesaṃ valiyo na honti;

Pucchāmi taṃ yakkha mahānubhāva, kathaṃ nu devāna [kathaṃ na devānaṃ (pī.)] sarīradeho.

48.

Devā na jīranti yathā manussā, gattesu tesaṃ valiyo na honti;

Suve suve bhiyyatarova [bhiyyataro ca (ka.)] tesaṃ, dibbo ca vaṇṇo vipulā ca bhogā.

49.

Kiṃsūdha bhītā janatā anekā, maggo ca nekāyatanaṃ pavutto;

Pucchāmi taṃ yakkha mahānubhāva, katthaṭṭhito paralokaṃ na bhāye.

50.

Vācaṃ manañca paṇidhāya sammā, kāyena pāpāni akubbamāno;

Bahunnapānaṃ gharamāvasanto, saddho mudū saṃvibhāgī vadaññū;

Saṅgāhako sakhilo saṇhavāco, etthaṭṭhito paralokaṃ na bhāye.

51.

Anusāsasi maṃ yakkha, yathā mātā yathā pitā;

Uḷāravaṇṇaṃ pucchāmi, ko nu tvamasi subrahā.

52.

Udayohamasmi kalyāṇi, saṅkarattā idhāgato [saṅgaratthā idhāgato (sī. pī.), saṅgaratthāyidhāgato (syā.)];

Āmanta kho taṃ gacchāmi, muttosmi tava saṅkarā [saṅgarā (sī. syā. pī.)].

53.

Sace kho tvaṃ udayosi, saṅkarattā idhāgato;

Anusāsa maṃ rājaputta, yathāssa puna saṅgamo.

54.

Atipatati [adhipatatī (sī. pī.)] vayo khaṇo tatheva, ṭhānaṃ natthi dhuvaṃ cavanti sattā;

Parijiyyati addhuvaṃ sarīraṃ, udaye mā pamāda [mā pamādaṃ (sī.)] carassu dhammaṃ.

55.

Kasiṇā pathavī dhanassa pūrā, ekasseva siyā anaññadheyyā;

Tañcāpi jahati [jahāti (sī. syā. pī.), jahātī (?)] avītarāgo, udaye mā pamāda carassu dhammaṃ.

56.

Mātā ca pitā ca bhātaro ca, bhariyā yāpi dhanena hoti kītā [bhariyāpi dhanena honti atittā (ka.)];

Te cāpi jahanti aññamaññaṃ, udaye mā pamāda carassu dhammaṃ.

57.

Kāyo parabhojananti ñatvā [kāyo ca parabhojanaṃ viditvā (ka.)], saṃsāre sugatiñca duggatiñca [sugatī ca duggatī ca (sī. syā. pī.), suggatiṃ duggatiñca (ka.)];

Ittaravāsoti jāniyāna, udaye mā pamāda carassu dhammaṃ.

58.

Sādhu bhāsatiyaṃ [bhāsatayaṃ (sī. pī.)] yakkho, appaṃ maccāna jīvitaṃ;

Kasirañca parittañca, tañca dukkhena saṃyutaṃ;

Sāhaṃ ekā pabbajissāmi, hitvā kāsiṃ surundhananti.

Udayajātakaṃ catutthaṃ.

  1. Pānīyajātakaṃ (5)

59.

Mitto mittassa pānīyaṃ, adinnaṃ paribhuñjisaṃ;

Tena pacchā vijigucchiṃ, taṃ pāpaṃ pakataṃ mayā;

Mā puna akaraṃ pāpaṃ, tasmā pabbajito ahaṃ.

41. 無論天神、夜叉還是人類,除了優陀耶我不會渴求其他; 大威力的夜叉啊請你離去,離開后不要再回來。 42. 那是欲樂者的最高快樂,為此眾生行不正道; 不要從你那裡奪取清凈的快樂,我給你滿滿一罐銀幣。 43. 男人用財富誘惑女人,在他想要的地方提高價碼; 你的天性與我相違,明顯地用較少的來換取。 44. 在人世間壽命和美貌,對美好的人類會減損; 因同樣的美貌你的財富,今日也減損而衰老。 45. 當我這樣觀察時,榮耀的王女啊; 你的美貌正在衰退,隨著日夜的流逝。 46. 就在這個年齡,有智慧的王女啊; 你應當修習梵行,會變得更加美麗。 47. 天神不像人類會衰老,他們身上沒有皺紋; 我問你大威力的夜叉,天神的身體為何如此? 48. 天神不像人類會衰老,他們身上沒有皺紋; 他們日復一日更加殊勝,天界的美貌和享受豐富。 49. 這裡為何眾多人恐懼,說有許多道路和處所; 我問你大威力的夜叉,立於何處不怕來世? 50. 正確地約束語言和意念,身體不作諸惡; 住在有充足飲食的家中,有信仰柔和樂於分享慷慨; 善於攝受說話溫和柔軟,立於此處不怕來世。 51. 你教導我如同,母親和父親一般; 我問你美好的形象者,你究竟是誰如此高貴? 52. 美麗的女子啊我是優陀耶,爲了約定而來到此處; 我向你告別要走了,已脫離與你的約定。 53. 如果你是優陀耶,爲了約定而來到此處; 請教導我王子啊,如何能再相會。 54. 年齡和時光飛逝如是,沒有永恒之處眾生離去; 身體無常且衰老,優陀耶啊勿放逸修習法。 55. 即使整個大地充滿財富,獨自擁有不與他共; 未離貪慾者也會捨棄,優陀耶啊勿放逸修習法。 56. 母親和父親和兄弟,以及用財富買來的妻子; 他們也會彼此舍離,優陀耶啊勿放逸修習法。 57. 知道身體是他人食物,在輪迴中有善趣和惡趣; 了知這是短暫的住所,優陀耶啊勿放逸修習法。 58. 這夜叉說得很好,人們的生命短暫; 艱難且有限,又與苦相應; 我要獨自出家,捨棄迦尸城。 優陀耶本生經第四終 459. 飲水本生經(5) 59. 朋友的飲用水,我未經允許便飲用; 之後我為此感到厭惡,那是我所作的惡業; 爲了不再造作惡業,因此我出家。

60.

Paradārañca disvāna, chando me udapajjatha [upapajjatha (syā. ka.)];

Tena pacchā vijigucchiṃ, taṃ pāpaṃ pakataṃ mayā;

Mā puna akaraṃ pāpaṃ, tasmā pabbajito ahaṃ.

61.

Pitaraṃ me mahārāja, corā agaṇhu [agaṇhuṃ (sī. pī.), agaṇhi (ka.)] kānane;

Tesāhaṃ pucchito jānaṃ, aññathā naṃ viyākariṃ.

62.

Tena pacchā vijigucchiṃ, taṃ pāpaṃ pakataṃ mayā;

Mā puna akaraṃ pāpaṃ, tasmā pabbajito ahaṃ.

63.

Pāṇātipātamakaruṃ, somayāge upaṭṭhite;

Tesāhaṃ samanuññāsiṃ, tena pacchā vijigucchiṃ.

64.

Taṃ pāpaṃ pakataṃ mayā, mā puna akaraṃ pāpaṃ;

Tasmā pabbajito ahaṃ.

65.

Surāmerayamādhukā [madhukā (sī. syā. pī.)], ye janā paṭhamāsu no;

Bahūnaṃ te anatthāya, majjapānamakappayuṃ.

66.

Tesāhaṃ samanuññāsiṃ, tena pacchā vijigucchiṃ;

Taṃ pāpaṃ pakataṃ mayā, mā puna akaraṃ pāpaṃ;

Tasmā pabbajito ahaṃ.

67.

Dhiratthu subahū kāme, duggandhe bahukaṇṭake;

Ye ahaṃ paṭisevanto, nālabhiṃ tādisaṃ sukhaṃ.

68.

Mahassādā sukhā kāmā, natthi kāmā paraṃ [kāmaparaṃ (sī. pī.)] sukhaṃ;

Ye kāme paṭisevanti, saggaṃ te upapajjare.

69.

Appassādā dukhā kāmā, natthi kāmā paraṃ dukhaṃ;

Ye kāme paṭisevanti, nirayaṃ te upapajjare.

70.

Asī yathā sunisito, nettiṃsova supāyiko [supāsito (ka. sī. niyya), supāyito (ka. aṭṭha.)];

Sattīva urasi khittā, kāmā dukkhatarā tato.

71.

Aṅgārānaṃva jalitaṃ, kāsuṃ sādhikaporisaṃ;

Phālaṃva divasaṃtattaṃ, kāmā dukkhatarā tato.

72.

Visaṃ yathā halāhalaṃ, telaṃ pakkuthitaṃ [ukkaṭṭhitaṃ (sī. pī.), pakkuṭṭhitaṃ (syā.)] yathā;

Tambaloha [tampalohaṃ (syā.)] vilīnaṃva, kāmā dukkhatarā tatoti.

Pānīyajātakaṃ pañcamaṃ.

  1. Yudhañcayajātakaṃ (6)

73.

Mittāmaccaparibyūḷhaṃ [paribbūḷhaṃ (sī. pī.)], ahaṃ vande rathesabhaṃ;

Pabbajissāmahaṃ rāja [pabbajissaṃ mahārāja (sī. pī.)], taṃ devo anumaññatu.

74.

Sace te ūnaṃ kāmehi, ahaṃ paripūrayāmi [ahaṃva pūrayāmi (ka.)] te;

Yo taṃ hiṃsati vāremi, mā pabbaja [pabbaji (pī.)] yudhañcaya [yudhañjaya (sī. syā.), yuvañjaya (pī.)].

75.

Na matthi ūnaṃ kāmehi, hiṃsitā me na vijjati;

Dīpañca kātumicchāmi, yaṃ jarā nābhikīrati.

76.

Putto vā pitaraṃ yāce, pitā vā puttamorasaṃ;

Negamo taṃ yāce [negamo yācate (sī. syā. pī.)] tāta, mā pabbaja yudhañcaya.

77.

Mā maṃ deva nivārehi, pabbajantaṃ rathesabha;

Māhaṃ kāmehi sammatto, jarāya vasamanvagū.

78.

Ahaṃ taṃ tāta yācāmi, ahaṃ putta nivāraye;

Ciraṃ taṃ daṭṭhumicchāmi, mā pabbaja yudhañcaya.

79.

Ussāvova tiṇaggamhi, sūriyuggamanaṃ pati;

Evamāyu manussānaṃ, mā maṃ amma nivāraya.

80.

Taramāno imaṃ yānaṃ, āropetu [taramānā imaṃ yānaṃ, āropentu (sī. pī.)] rathesabha;

Mā me mātā tarantassa, antarāyakarā ahu.

81.

Abhidhāvatha bhaddante, suññaṃ hessati rammakaṃ;

Yudhañcayo anuññāto, sabbadattena rājinā.

82.

Yohu seṭṭho sahassassa [manussānaṃ (syā.), sahassānaṃ (ka.)], yuvā kañcanasannibho;

Soyaṃ kumāro pabbajito, kāsāyavasano balī.

83.

Ubho kumārā pabbajitā, yudhañcayo yudhiṭṭhilo;

Pahāya mātāpitaro, saṅgaṃ chetvāna maccunoti.

Yudhañcayajātakaṃ chaṭṭhaṃ.

  1. Dasarathajātakaṃ (7)

60. 看到別人的妻子,貪慾在我心中生起; 之後我為此感到厭惡,那是我所作的惡業; 爲了不再造作惡業,因此我出家。 61. 大王啊在森林中,盜賊抓住了我父親; 我雖知道但被問及時,對他們說了相反的話。 62. 之後我為此感到厭惡,那是我所作的惡業; 爲了不再造作惡業,因此我出家。 63. 在索摩祭祀準備時,他們殺生; 我贊同了他們的行為,之後為此感到厭惡。 64. 那是我所作的惡業,爲了不再造作惡業; 因此我出家。 65. 飲用酒類蜜酒的人們,最初是我們的; 他們為許多人帶來不利,製造醉人的飲品。 66. 我贊同了他們的行為,之後為此感到厭惡; 那是我所作的惡業,爲了不再造作惡業; 因此我出家。 67. 詛咒那眾多的慾望,惡臭且多刺; 我追求它們時,未得到這樣的快樂。 68. 欲樂有大快樂,沒有比欲樂更大的樂; 那些追求欲樂的人,往生到天界。 69. 欲樂少樂多苦,沒有比欲樂更大的苦; 那些追求欲樂的人,墮入地獄。 70. 如同鋒利的劍,像磨利的長刀; 如同胸中投入標槍,慾望比這更苦。 71. 如同燃燒的炭火,比人更深的深坑; 如同白天熾熱的鏵頭,慾望比這更苦。 72. 如同劇毒的哈拉哈拉,如同沸騰的油; 如同熔化的紅銅,慾望比這更苦。 飲水本生經第五終 460. 戰勝本生經(6) 73. 我向眾多朋友大臣環繞的,車戰之王致敬; 我要出家大王,愿陛下準許。 74. 如果你欲樂不足,我來為你補充; 誰傷害你我阻止,戰勝啊不要出家。 75. 我不缺欲樂,也沒有傷害我的人; 我想要作一盞明燈,不被老年摧毀。 76. 或是兒子請求父親,或是父親請求親生子; 市民請求你孩子,戰勝啊不要出家。 77. 陛下請勿阻止我,車戰之王我要出家; 不要讓我沉醉於欲樂,落入老年的控制。 78. 孩子我請求你,我的兒子我要阻止; 我想要長久見到你,戰勝啊不要出家。 79. 如同草尖上的露水,面對日出時; 人的壽命也是如此,母親啊請勿阻止我。 80. 車戰之王趕快,讓我登上這車; 讓我母親不要成為,我匆忙時的障礙。 81. 快跑吧賢者們,藍馬卡將成空城; 戰勝得到允許,薩巴達塔王準許。 82. 他是千人之首,年輕如黃金般閃耀; 這位王子已出家,穿著袈裟有力量。 83. 兩位王子都已出家,戰勝和由地斯提羅; 捨棄父母親,切斷死亡的束縛。 戰勝本生經第六終 461. 陀舍羅他本生經(7)

84.

Etha lakkhaṇa sītā ca, ubho otarathodakaṃ;

Evāyaṃ bharato āha, 『『rājā dasaratho mato』』.

85.

Kena rāmappabhāvena, socitabbaṃ na socasi;

Pitaraṃ kālakataṃ [kālaṅkataṃ (ka.)] sutvā, na taṃ pasahate dukhaṃ.

86.

Yaṃ na sakkā nipāletuṃ, posena lapataṃ bahuṃ;

Sa kissa viññū medhāvī, attānamupatāpaye.

87.

Daharā ca hi vuddhā ca [ye vuddhā (sī. aṭṭha.), ye vuḍḍhā (syā.)], ye bālā ye ca paṇḍitā;

Aḍḍhā ceva daliddā ca, sabbe maccuparāyaṇā.

88.

Phalānamiva pakkānaṃ, niccaṃ patanato bhayaṃ;

Evaṃ jātāna maccānaṃ, nicca maraṇato bhayaṃ.

89.

Sāyameke na dissanti, pāto diṭṭhā bahujjanā;

Pāto eke na dissanti, sāyaṃ diṭṭhā bahujjanā.

90.

Paridevayamāno ce, kiñcidatthaṃ udabbahe;

Sammūḷho hiṃsamattānaṃ, kayirā taṃ vicakkhaṇo.

91.

Kiso vivaṇṇo bhavati, hiṃsamattānamattano [mattanā (sī. aṭṭha. su. ni. 590)];

Na tena petā pālenti, niratthā paridevanā.

92.

Yathā saraṇamādittaṃ, vārinā parinibbaye [vārināvanibbāpaye (syā. ka.)];

Evampi dhīro sutavā, medhāvī paṇḍito naro;

Khippamuppatitaṃ sokaṃ, vāto tūlaṃva dhaṃsaye.

93.

Macco ekova [ekova macco (sī. syā. pī.)] acceti, ekova jāyate kule;

Saṃyogaparamātveva, sambhogā sabbapāṇinaṃ.

94.

Tasmā hi dhīrassa bahussutassa, sampassato lokamimaṃ parañca;

Aññāya dhammaṃ hadayaṃ manañca, sokā mahantāpi na tāpayanti.

95.

Sohaṃ dassañca bhokkhañca, bharissāmi ca [sohaṃ yasañca bhogañca, bhariyāpi ca (syā. ka.)] ñātake;

Sesañca pālayissāmi, kiccametaṃ [kiccamevaṃ (pī.)] vijānato.

96.

Dasa vassasahassāni, saṭṭhi vassasatāni ca;

Kambugīvo mahābāhu, rāmo rajjamakārayīti.

Dasarathajātakaṃ sattamaṃ.

  1. Saṃvarajātakaṃ (8)

97.

Jānanto no mahārāja, tava sīlaṃ janādhipo;

Ime kumāre pūjento, na taṃ kenaci maññatha.

98.

Tiṭṭhante no mahārāje, adu [ādu (sī. pī.), ādū (syā.)] deve divaṅgate;

Ñātī taṃ samanuññiṃsu, sampassaṃ atthamattano.

99.

Kena saṃvaravattena, sañjāte abhitiṭṭhasi;

Kena taṃ nātivattanti, ñātisaṅghā samāgatā.

100.

Na rājaputta usūyāmi [rājaputta nussuyyāmi (ka.)], samaṇānaṃ mahesinaṃ;

Sakkaccaṃ te namassāmi, pāde vandāmi tādinaṃ.

101.

Te maṃ dhammaguṇe yuttaṃ, sussūsamanusūyakaṃ;

Samaṇā manusāsanti [samanusāsanti (sī. syā. pī.)], isī dhammaguṇe ratā.

102.

Tesāhaṃ vacanaṃ sutvā, samaṇānaṃ mahesinaṃ;

Na kiñci atimaññāmi, dhamme me nirato mano.

103.

Hatthārohā anīkaṭṭhā, rathikā pattikārakā;

Tesaṃ [tesu (pī.)] nappaṭibandhāmi, niviṭṭhaṃ [nibaddhaṃ (sī. pī.)] bhattavetanaṃ.

104.

Mahāmattā ca me atthi, mantino paricārakā;

Bārāṇasiṃ voharanti, bahumaṃsasurodakaṃ.

105.

Athopi vāṇijā phītā, nānāraṭṭhehi āgatā;

Tesu me vihitā rakkhā, evaṃ jānāhuposatha.

106.

Dhammena kira ñātīnaṃ, rajjaṃ kārehi saṃvara;

Medhāvī paṇḍito cāsi [cāpi (sī. pī.)], athopi ñātinaṃ hito.

107.

Taṃ taṃ ñātiparibyūḷhaṃ, nānāratanamocitaṃ;

Amittā nappasahanti, indaṃva asurādhipoti.

Saṃvarajātakaṃ aṭṭhamaṃ.

  1. Suppārakajātakaṃ (9)

108.

Ummujjanti nimujjanti, manussā khuranāsikā;

Suppārakaṃ taṃ pucchāma, samuddo katamo ayaṃ.

84. 來吧!拉克哈納和悉達,你們兩個都下水吧; 婆羅多這樣說:"陀舍羅他王已死。" 85. 以羅摩的什麼力量,應當悲傷而不悲傷; 聽聞父親去世,痛苦不能壓倒你。 86. 那不能保護的,儘管人們多說; 為什麼有智慧的智者,要讓自己受苦。 87. 無論年輕或年長,無論愚者或智者; 無論富有或貧窮,一切都歸向死亡。 88. 如同成熟的果實,常有墜落的危險; 如是已生的眾生,常有死亡的恐懼。 89. 晚上看不見的,早上見到許多人; 早上看不見的,晚上見到許多人。 90. 若以悲嘆能,獲得某些利益; 明智者也會,迷惑傷害自己。 91. 傷害自己的人,變得消瘦失色; 死者不因此得養,悲嘆毫無意義。 92. 如同燃燒的房屋,用水來熄滅; 如是智者多聞,聰明有智慧人; 迅速生起的憂愁,如風吹散棉絮。 93. 人獨自離去,獨自生於家族; 一切眾生的結合,終歸於分離。 94. 因此智者多聞者,觀察此世界和他世; 了知法心與意念,大憂愁不能燒惱。 95. 我將見也將享用,也將扶養親屬; 其餘我將護持,這是知者的職責。 96. 一萬年又,六千年; 頸如螺貝大臂的,羅摩治理王國。 陀舍羅他本生經第七終 462. 僧婆羅本生經(8) 97. 人民的統治者知道,大王你的品德; 尊敬這些王子們,不輕視你。 98. 在我們大王在世時,或已昇天后; 親屬們都贊同你,看到自己的利益。 99. 以什麼僧婆羅行為,你立足於生處; 為何聚集的親族,不會超越你。 100. 王子不嫉妒,沙門大仙; 恭敬禮拜他們,頂禮如是者的足。 101. 他們見我具德行,樂於聽聞不嫉妒; 沙門教導我,仙人樂於法德。 102. 我聽聞他們的話,那些沙門大仙; 不輕視任何人,我的心樂於法。 103. 象兵軍隊成員,車兵步兵戰士; 我不阻礙他們,既定的食物薪資。 104. 我有大臣們,謀士和侍從; 他們治理波羅奈城(今印度瓦拉納西),有豐富的肉和美酒。 105. 還有繁榮的商人,從各國而來; 我為他們安排保護,戒者請如是知。 106. 據說以法對親族,治理國家僧婆羅; 你是聰明的智者,也是親族的利益。 107. 親族環繞著你,飾以各種珠寶; 敵人不能勝過你,如阿修羅不勝因陀羅。 僧婆羅本生經第八終 463. 須波羅迦本生經(9) 108. 有鼻子如刀的人,浮出又沉入; 我們問你須波羅迦,這是哪一片海?

109.

Kurukacchā [bharukacchā (sī. syā. pī. aṭṭha.)] payātānaṃ, vāṇijānaṃ dhanesinaṃ;

Nāvāya vippanaṭṭhāya, khuramālīti vuccati.

110.

Yathā aggīva suriyova [aggi suriyo ca (syā.), aggīva sūriyo (ka.)], samuddo paṭidissati;

Suppārakaṃ taṃ pucchāma, samuddo katamo ayaṃ.

111.

Kurukacchā payātānaṃ, vāṇijānaṃ dhanesinaṃ;

Nāvāya vippanaṭṭhāya, aggimālīti vuccati.

112.

Yathā dadhīva khīraṃva [dadhi ca khīraṃ ca (syā.), evamuparipi], samuddo paṭidissati;

Suppārakaṃ taṃ pucchāma, samuddo katamo ayaṃ.

113.

Kurukacchā payātānaṃ, vāṇijānaṃ dhanesinaṃ;

Nāvāya vippanaṭṭhāya, dadhimālīti [khīramālīti (ka.)] vuccati.

114.

Yathā kusova sassova, samuddo paṭidissati;

Suppārakaṃ taṃ pucchāma, samuddo katamo ayaṃ.

115.

Kurukacchā payātānaṃ, vāṇijānaṃ dhanesinaṃ;

Nāvāya vippanaṭṭhāya, kusamālīti vuccati.

116.

Yathā naḷova veḷūva, samuddo paṭidissati;

Suppārakaṃ taṃ pucchāma, samuddo katamo ayaṃ.

117.

Kurukacchā payātānaṃ, vāṇijānaṃ dhanesinaṃ;

Nāvāya vippanaṭṭhāya, naḷamālīti vuccati.

118.

Mahabbhayo bhiṃsanako, saddo suyyatimānuso [samuddo suyyata』mānuso (sī. pī. aṭṭha.)];

Yathā sobbho papātova, samuddo paṭidissati;

Suppārakaṃ taṃ pucchāma, samuddo katamo ayaṃ.

119.

Kurukacchā payātānaṃ, vāṇijānaṃ dhanesinaṃ;

Nāvāya vippanaṭṭhāya, baḷavāmukhīti [vaḷabhāmukhīti (sī. syā.), balavāmukhīti (syā. ka.)] vuccati.

109. 從庫如卡查出發的,尋求財富的商人; 他們的船隻迷失了,那叫做剃刀之海。 110. 如同火和太陽般,大海顯現; 我們問你須波羅迦,這是哪一片海? 111. 從庫如卡查出發的,尋求財富的商人; 他們的船隻迷失了,那叫做火焰之海。 112. 如同酸奶和牛奶般,大海顯現; 我們問你須波羅迦,這是哪一片海? 113. 從庫如卡查出發的,尋求財富的商人; 他們的船隻迷失了,那叫做酸奶之海。 114. 如同吉祥草和穀物般,大海顯現; 我們問你須波羅迦,這是哪一片海? 115. 從庫如卡查出發的,尋求財富的商人; 他們的船隻迷失了,那叫做吉祥草之海。 116. 如同蘆葦和竹子般,大海顯現; 我們問你須波羅迦,這是哪一片海? 117. 從庫如卡查出發的,尋求財富的商人; 他們的船隻迷失了,那叫做蘆葦之海。 118. 巨大恐怖可怖的,人們聽到的聲音; 如同深坑懸崖般,大海顯現; 我們問你須波羅迦,這是哪一片海? 119. 從庫如卡查出發的,尋求財富的商人; 他們的船隻迷失了,那叫做巴拉瓦目基海。

120.

Yato sarāmi attānaṃ, yato pattosmi viññutaṃ;

Nābhijānāmi sañcicca, ekapāṇampi hiṃsitaṃ;

Etena saccavajjena, sotthiṃ nāvā nivattatūti.

Suppārakajātakaṃ navamaṃ.

Ekādasakanipātaṃ niṭṭhitaṃ.

Tassuddānaṃ –

Sirimātusuposakanāgavaro, puna juṇhaka dhammamudayavaro;

Atha pāni yudhañcayako ca, dasaratha saṃvara pāragatena navāti.

120. 自從我記得自己,自從我達到理解力; 我不記得故意地,傷害過任何一個生命; 以此真實語言,愿船隻平安返回。 須波羅迦本生經第九終 十一集終 其摘要: 最殊勝的養母之象,以及月光和法的最勝者; 然後飲水和戰勝者,陀舍羅他、僧婆羅和到達彼岸的九經。