B0102051411ekādasakanipāto(十一品)
-
Ekādasakanipāto
-
Mātuposakajātakaṃ (1)
1.
Tassa nāgassa vippavāsena, virūḷhā sallakī ca kuṭajā ca;
Kuruvindakaravīrā [karavarā (sī. syā.)] tisasāmā ca, nivāte pupphitā ca kaṇikārā.
2.
Kocideva suvaṇṇakāyurā, nāgarājaṃ bharanti piṇḍena;
Yattha rājā rājakumāro vā, kavacamabhihessati achambhito [asambhīto (sī. syā. pī.)].
3.
Gaṇhāhi nāga kabaḷaṃ, mā nāga kisako bhava;
Bahūni rājakiccāni, tāni [yāni (sī. pī.)] nāga karissasi.
4.
Sā nūnasā kapaṇikā, andhā apariṇāyikā;
Khāṇuṃ pādena ghaṭṭeti, giriṃ caṇḍoraṇaṃ pati.
5.
Kā nu te sā mahānāga, andhā apariṇāyikā;
Khāṇuṃ pādena ghaṭṭeti, giriṃ caṇḍoraṇaṃ pati.
6.
Mātā me sā mahārāja, andhā apariṇāyikā;
Khāṇuṃ pādena ghaṭṭeti, giriṃ caṇḍoraṇaṃ pati.
7.
Muñcathetaṃ mahānāgaṃ, yoyaṃ bharati mātaraṃ;
Sametu mātarā nāgo, saha sabbehi ñātibhi.
8.
Mutto ca bandhanā nāgo, muttamādāya kuñjaro [kāsirājena pesito (sī. syā.), mutto dāmāto kuñjaro (pī. sī. niyya)];
Muhuttaṃ assāsayitvā [vissamitvāna (sī.)], agamā yena pabbato.
9.
Tato so naḷiniṃ [nilinaṃ (syā.)] gantvā, sītaṃ kuñjarasevitaṃ;
Soṇḍāyūdakamāhatvā [māhitvā (syā. ka.)], mātaraṃ abhisiñcatha.
10.
Koya anariyo devo, akālenapi vassati [akālena pavassati (sī. syā.), akālena』tivassati (pī.)];
Gato me atrajo putto, yo mayhaṃ paricārako.
11.
Uṭṭhehi amma kiṃ sesi, āgato tyāhamatrajo;
Muttomhi kāsirājena, vedehena yasassinā.
12.
Ciraṃ jīvatu so rājā, kāsīnaṃ raṭṭhavaḍḍhano;
Yo me puttaṃ pamocesi, sadā vuddhāpacāyikanti.
Mātuposakajātakaṃ paṭhamaṃ.
- Juṇhajātakaṃ (2)
13.
Suṇohi mayhaṃ vacanaṃ janinda, atthena juṇhamhi idhānupatto;
Na brāhmaṇe addhike tiṭṭhamāne, gantabba [gantabya (ka.)] māhu dvipadinda [dipadāna (sī. pī.), dvipadāna (syā.)] seṭṭha.
14.
Suṇomi tiṭṭhāmi vadehi brahme, yenāsi [yenāpi (syā. ka.)] atthena idhānupatto;
Kaṃ vā tvamatthaṃ mayi patthayāno, idhāgamā brahme tadiṅgha brūhi.
15.
Dadāhi me gāmavarāni pañca, dāsīsataṃ satta gavaṃsatāni;
Parosahassañca suvaṇṇanikkhe, bhariyā ca me sādisī dve dadāhi.
16.
Tapo nu te brāhmaṇa bhiṃsarūpo, mantā nu te brāhmaṇa cittarūpā;
Yakkhā nu [yakkhā va (sī. pī.)] te assavā santi keci, atthaṃ vā me abhijānāsi kattaṃ.
17.
Na me tapo atthi na cāpi mantā, yakkhāpi me assavā natthi keci;
Atthampi te nābhijānāmi kattaṃ, pubbe ca kho [pubbeva kho (syā. ka.)] saṅgatimattamāsi.
18.
Paṭhamaṃ idaṃ dassanaṃ jānato me, na tābhijānāmi ito puratthā;
Akkhāhi me pucchito etamatthaṃ, kadā kuhiṃ vā ahu saṅgamo no.
19.
Gandhārarājassa puramhi ramme, avasimhase takkasīlāyaṃ deva;
Tatthandhakāramhi timīsikāyaṃ [timissikāyaṃ (sī. aṭṭha.), timissakāyaṃ (syā.)], aṃsena aṃsaṃ samaghaṭṭayimha.
20.
Te tattha ṭhatvāna ubho janinda, sārāṇiyaṃ [sāraṇīyaṃ (ka.)] vītisārayimha [vītisārimha (sī. syā. pī.)] tattha;
Sāyeva no saṅgatimattamāsi, tato na pacchā na pure ahosi.
21.
Yadā kadāci manujesu brahme, samāgamo sappurisena hoti;
Na paṇḍitā saṅgatisanthavāni, pubbe kataṃ vāpi vināsayanti.
- 十一集
- 養母本生經(1) 1. 因那象離開此地,長大了的沙羅基樹和野茉莉; 庫如溫達卡拉維拉、提薩沙馬,以及在無風處開放的卡尼卡拉花。 2. 有人以黃金裝飾者,以食物供養象王; 在此王或王子,無所畏懼地穿上鎧甲。 3. 接受食物吧,大象,大象啊,不要消瘦; 許多王的職責,那些你都要去做。 4. 她確實是個可憐人,瞎眼無人引導; 她的腳碰到了樹樁,在險峻山崖邊。 5. 她是誰呢,大象啊,那瞎眼無人引導者; 腳碰到了樹樁,在險峻山崖邊。 6. 那是我的母親,大王啊,瞎眼無人引導; 腳碰到了樹樁,在險峻山崖邊。 7. 放走這大象吧,這位贍養母親者; 讓大象與母親團聚,與所有親屬相會。 8. 大象從束縛中解脫,這象王獲得自由; 稍作休息后,朝著山的方向而去。 9. 然後他去到蓮池,那清涼象所喜歡之處; 用鼻子取水,為母親沐浴。 10. 是哪個無禮的天神,在非時下雨; 我的兒子已離去,他是我的照料者。 11. 母親請起來,為何躺著,你的兒子我已回來; 我已被迦尸國王釋放,那位威德之毗提訶王。 12. 愿那國王長壽,迦尸國土的繁榮者; 他釋放了我的兒子,常敬奉年長者。 養母本生經第一終
- 月光本生經(2) 13. 請聽我的話語,民之君主,我為事來到此月夜; 當婆羅門旅人停留時,兩足尊主啊,他們說不該離去。 14. 我聽著站在這裡,婆羅門請說,你為何事來到此處; 你對我有何期望,婆羅門請告訴我來意。 15. 請給我五個最好的村莊,一百名女僕,七百頭牛; 超過一千金幣,還有兩位與我相稱的妻子。 16. 婆羅門啊,你有可怕的苦行之力,婆羅門啊,你有神奇的咒語, 或是有夜叉聽命於你,還是你知道我曾做過什麼事? 17. 我既無苦行之力也無咒語,也沒有夜叉聽命於我; 我也不知道你曾做過什麼事,只是從前有過一面之緣。 18. 據我所知這是第一次見面,我不記得以前見過; 請告訴我這是怎麼回事,我們何時何地相遇過? 19. 在甘陀羅王的美麗城市,我們住在塔克西拉(今巴基斯坦塔克西拉),陛下; 在那裡漆黑的夜晚,我們肩並肩擦身而過。 20. 我們兩人在那裡站著,民之君主,在那裡互相寒暄; 那只是我們的一面之緣,此後此前都未相見。 21. 婆羅門啊,在人世間任何時候,若與善人相遇; 智者不會因相識之情,而毀壞過去所作之事。
22.
Bālāva [bālā ca (sī. syā. pī.)] kho saṅgatisanthavāni, pubbe kataṃ vāpi vināsayanti;
Bahumpi bālesu kataṃ vinassati, tathā hi bālā akataññurūpā.
23.
Dhīrā ca kho saṅgatisanthavāni, pubbe kataṃ vāpi na nāsayanti;
Appampi dhīresu kataṃ na nassati, tathā hi dhīrā sukataññurūpā.
24.
Dadāmi te gāmavarāni pañca, dāsīsataṃ satta gavaṃsatāni;
Parosahassañca suvaṇṇanikkhe, bhariyā ca te sādisī dve dadāmi.
25.
Evaṃ sataṃ hoti samecca rāja, nakkhattarājāriva tārakānaṃ;
Āpūratī kāsipatī tathāhaṃ, tayāpi me saṅgamo ajja laddhoti.
Juṇhajātakaṃ dutiyaṃ.
- Dhammadevaputtajātakaṃ (3)
26.
Yasokaro puññakarohamasmi, sadātthuto samaṇabrāhmaṇānaṃ;
Maggāraho devamanussapūjito, dhammo ahaṃ dehi adhamma maggaṃ.
27.
Adhammayānaṃ daḷhamāruhitvā, asantasanto balavāhamasmi;
Sa kissa hetumhi tavajja dajjaṃ, maggaṃ ahaṃ dhamma adinnapubbaṃ.
28.
Dhammo have pāturahosi pubbe, pacchā adhammo udapādi loke;
Jeṭṭho ca seṭṭho ca sanantano ca, uyyāhi jeṭṭhassa kaniṭṭha maggā.
29.
Na yācanāya napi pātirūpā, na arahatā [na arahati (sī. pī.), arahati (ka.)] tehaṃ dadeyyaṃ maggaṃ;
Yuddhañca no hotu ubhinnamajja, yuddhamhi yo jessati tassa maggo.
30.
Sabbā disā anuvisaṭohamasmi, mahabbalo amitayaso atulyo;
Guṇehi sabbehi upetarūpo, dhammo adhamma tvaṃ kathaṃ vijessasi.
31.
Lohena ve haññati jātarūpaṃ, na jātarūpena hananti lohaṃ;
Sace adhammo hañchati [haññati (sī. syā.), haññiti (katthaci)] dhammamajja, ayo suvaṇṇaṃ viya dassaneyyaṃ.
32.
Sace tuvaṃ yuddhabalo adhamma [yuddhabalo』si』dhamma (ka. sī.), yuddhabalo』sa』dhamma (pī.)], na tuyha vuḍḍhā [vaddhā (sī. pī.)] ca garū ca atthi;
Maggañca te dammi piyāppiyena, vācāduruttānipi te khamāmi.
33.
Idañca sutvā vacanaṃ adhammo, avaṃsiro patito uddhapādo;
『『Yuddhatthiko ce na labhāmi yuddhaṃ』』, ettāvatā hoti hato adhammo.
34.
Khantībalo yuddhabalaṃ vijetvā, hantvā adhammaṃ nihanitva [vihanitvā (ka.)] bhūmyā;
Pāyāsi vitto [citto (syā.)] abhiruyha sandanaṃ, maggeneva atibalo saccanikkamo.
35.
Mātā pitā samaṇabrāhmaṇā ca, asammānitā yassa sake agāre;
Idheva nikkhippa sarīradehaṃ, kāyassa bhedā nirayaṃ vajanti te [vajanti (sī. pī.)];
Yathā adhammo patito avaṃsiro.
36.
Mātā pitā samaṇabrāhmaṇā ca, susammānitā yassa sake agāre;
Idheva nikkhippa sarīradehaṃ, kāyassa bhedā sugatiṃ vajanti te;
Yathāpi dhammo abhiruyha sandananti.
Dhammadevaputtajātakaṃ [dhammajātakaṃ (sī. pī.)] tatiyaṃ.
- Udayajātakaṃ (4)
37.
Ekā nisinnā suci saññatūrū, pāsādamāruyha aninditaṅgī;
Yācāmi taṃ kinnaranettacakkhu, imekarattiṃ ubhayo vasema.
38.
Okiṇṇantaraparikhaṃ, daḷhamaṭṭālakoṭṭhakaṃ;
Rakkhitaṃ khaggahatthehi, duppavesamidaṃ puraṃ.
39.
Daharassa yuvino cāpi, āgamo ca na vijjati;
Atha kena nu vaṇṇena, saṅgamaṃ icchase mayā.
40.
Yakkhohamasmi kalyāṇi, āgatosmi tavantike [tavantikaṃ (sī. pī.)];
Tvaṃ maṃ nandaya [nandassu (syā. ka.)] bhaddante, puṇṇakaṃsaṃ dadāmi te.
22. 愚者因相識之情,會毀壞過去所作之事; 對愚者所作再多也會毀壞,因為愚者本性就不知感恩。 23. 智者因相識之情,不會毀壞過去所作之事; 對智者所作雖少也不會毀壞,因為智者本性知恩圖報。 24. 我給你五個最好的村莊,一百名女僕,七百頭牛; 超過一千金幣,我給你兩位與你相稱的妻子。 25. 賢者相會就是如此,國王啊,如同星中之月; 迦尸之主富足,我今日也得與你相會。 月光本生經第二終 457. 法天子本生經(3) 26. 我是榮譽與福德之作者,常受沙門婆羅門讚揚; 應得道路、受天人供養,我是法,給我道路,非法者。 27. 我乘坐非法之車,無所畏懼且力大; 為何原因我今日要給你,我從未給予的道路,法啊。 28. 法確實最先出現,後來非法在世間升起; 長者最尊最古老,年幼者讓開長者的道路。 29. 不因乞求也不因適當,我不會給你道路; 今日就讓我們兩個決鬥,誰贏了誰就得到道路。 30. 我已遍佈所有方向,大力無量榮譽無比; 具足一切功德,非法啊你怎能戰勝? 31. 鐵能打碎黃金,而黃金不能打碎鐵; 如果今日非法能打倒法,就像鐵成了黃金般稀奇。 32. 如果你是戰鬥之力,非法啊,你沒有長者和尊重者; 我給你道路不論喜不喜歡,也原諒你惡言相向。 33. 非法聽到這番話,頭向下腳朝天摔倒; "想要戰鬥卻得不到戰鬥",如此非法就被打敗。 34. 忍耐之力戰勝戰鬥之力,打倒非法摔在地上; 歡喜地登上戰車離去,那極大力量真實精進者從道路而去。 35. 在自己家中,對母親父親和沙門婆羅門, 不恭敬者,捨棄此身軀,身壞之後墮入地獄; 如同非法頭向下摔倒。 36. 在自己家中,對母親父親和沙門婆羅門, 善加恭敬者,捨棄此身軀,身壞之後往生善趣; 如同法登上戰車。 法天子本生經第三終 458. 優陀耶本生經(4) 37. 獨自靜坐端正雙腿,登上宮殿無瑕之身; 我請求你乾闥婆眼睛般美麗者,今夜讓我們兩人一起度過。 38. 環繞著內壕溝,堅固的塔樓城門; 持劍者守護著,此城難以進入。 39. 無論年少或年輕,也找不到進來的路; 那麼你用什麼方法,想要與我相會? 40. 美麗的女子啊,我是夜叉,來到你身邊; 賢婦請讓我歡喜,我給你滿滿一罐金幣。
41.
Devaṃ va yakkhaṃ atha vā manussaṃ, na patthaye udayamaticca aññaṃ;
Gaccheva tvaṃ yakkha mahānubhāva, mā cassu gantvā punarāvajittha.
42.
Yā sā rati uttamā kāmabhoginaṃ, yaṃ hetu sattā visamaṃ caranti;
Mā taṃ ratiṃ jīyi tuvaṃ sucimhi te, dadāmi te rūpiyaṃ kaṃsapūraṃ.
43.
Nāriṃ naro nijjhapayaṃ dhanena, ukkaṃsatī yattha karoti chandaṃ;
Vipaccanīko tava devadhammo, paccakkhato thokatarena esi.
44.
Āyu ca vaṇṇo ca [āyuṃ ca vaṇṇaṃ ca (ka. sī. pī.)] manussaloke, nihīyati manujānaṃ suggatte;
Teneva vaṇṇena dhanampi tuyhaṃ, nihīyati jiṇṇatarāsi ajja.
45.
Evaṃ me pekkhamānassa, rājaputti yasassini;
Hāyateva tava [hāyate vata te (sī. syā. ka.), hāyateva tato (pī.)] vaṇṇo, ahorattānamaccaye.
46.
Imināva tvaṃ vayasā, rājaputti sumedhase;
Brahmacariyaṃ careyyāsi, bhiyyo vaṇṇavatī siyā.
47.
Devā na jīranti yathā manussā, gattesu tesaṃ valiyo na honti;
Pucchāmi taṃ yakkha mahānubhāva, kathaṃ nu devāna [kathaṃ na devānaṃ (pī.)] sarīradeho.
48.
Devā na jīranti yathā manussā, gattesu tesaṃ valiyo na honti;
Suve suve bhiyyatarova [bhiyyataro ca (ka.)] tesaṃ, dibbo ca vaṇṇo vipulā ca bhogā.
49.
Kiṃsūdha bhītā janatā anekā, maggo ca nekāyatanaṃ pavutto;
Pucchāmi taṃ yakkha mahānubhāva, katthaṭṭhito paralokaṃ na bhāye.
50.
Vācaṃ manañca paṇidhāya sammā, kāyena pāpāni akubbamāno;
Bahunnapānaṃ gharamāvasanto, saddho mudū saṃvibhāgī vadaññū;
Saṅgāhako sakhilo saṇhavāco, etthaṭṭhito paralokaṃ na bhāye.
51.
Anusāsasi maṃ yakkha, yathā mātā yathā pitā;
Uḷāravaṇṇaṃ pucchāmi, ko nu tvamasi subrahā.
52.
Udayohamasmi kalyāṇi, saṅkarattā idhāgato [saṅgaratthā idhāgato (sī. pī.), saṅgaratthāyidhāgato (syā.)];
Āmanta kho taṃ gacchāmi, muttosmi tava saṅkarā [saṅgarā (sī. syā. pī.)].
53.
Sace kho tvaṃ udayosi, saṅkarattā idhāgato;
Anusāsa maṃ rājaputta, yathāssa puna saṅgamo.
54.
Atipatati [adhipatatī (sī. pī.)] vayo khaṇo tatheva, ṭhānaṃ natthi dhuvaṃ cavanti sattā;
Parijiyyati addhuvaṃ sarīraṃ, udaye mā pamāda [mā pamādaṃ (sī.)] carassu dhammaṃ.
55.
Kasiṇā pathavī dhanassa pūrā, ekasseva siyā anaññadheyyā;
Tañcāpi jahati [jahāti (sī. syā. pī.), jahātī (?)] avītarāgo, udaye mā pamāda carassu dhammaṃ.
56.
Mātā ca pitā ca bhātaro ca, bhariyā yāpi dhanena hoti kītā [bhariyāpi dhanena honti atittā (ka.)];
Te cāpi jahanti aññamaññaṃ, udaye mā pamāda carassu dhammaṃ.
57.
Kāyo parabhojananti ñatvā [kāyo ca parabhojanaṃ viditvā (ka.)], saṃsāre sugatiñca duggatiñca [sugatī ca duggatī ca (sī. syā. pī.), suggatiṃ duggatiñca (ka.)];
Ittaravāsoti jāniyāna, udaye mā pamāda carassu dhammaṃ.
58.
Sādhu bhāsatiyaṃ [bhāsatayaṃ (sī. pī.)] yakkho, appaṃ maccāna jīvitaṃ;
Kasirañca parittañca, tañca dukkhena saṃyutaṃ;
Sāhaṃ ekā pabbajissāmi, hitvā kāsiṃ surundhananti.
Udayajātakaṃ catutthaṃ.
- Pānīyajātakaṃ (5)
59.
Mitto mittassa pānīyaṃ, adinnaṃ paribhuñjisaṃ;
Tena pacchā vijigucchiṃ, taṃ pāpaṃ pakataṃ mayā;
Mā puna akaraṃ pāpaṃ, tasmā pabbajito ahaṃ.
41. 無論天神、夜叉還是人類,除了優陀耶我不會渴求其他; 大威力的夜叉啊請你離去,離開后不要再回來。 42. 那是欲樂者的最高快樂,為此眾生行不正道; 不要從你那裡奪取清凈的快樂,我給你滿滿一罐銀幣。 43. 男人用財富誘惑女人,在他想要的地方提高價碼; 你的天性與我相違,明顯地用較少的來換取。 44. 在人世間壽命和美貌,對美好的人類會減損; 因同樣的美貌你的財富,今日也減損而衰老。 45. 當我這樣觀察時,榮耀的王女啊; 你的美貌正在衰退,隨著日夜的流逝。 46. 就在這個年齡,有智慧的王女啊; 你應當修習梵行,會變得更加美麗。 47. 天神不像人類會衰老,他們身上沒有皺紋; 我問你大威力的夜叉,天神的身體為何如此? 48. 天神不像人類會衰老,他們身上沒有皺紋; 他們日復一日更加殊勝,天界的美貌和享受豐富。 49. 這裡為何眾多人恐懼,說有許多道路和處所; 我問你大威力的夜叉,立於何處不怕來世? 50. 正確地約束語言和意念,身體不作諸惡; 住在有充足飲食的家中,有信仰柔和樂於分享慷慨; 善於攝受說話溫和柔軟,立於此處不怕來世。 51. 你教導我如同,母親和父親一般; 我問你美好的形象者,你究竟是誰如此高貴? 52. 美麗的女子啊我是優陀耶,爲了約定而來到此處; 我向你告別要走了,已脫離與你的約定。 53. 如果你是優陀耶,爲了約定而來到此處; 請教導我王子啊,如何能再相會。 54. 年齡和時光飛逝如是,沒有永恒之處眾生離去; 身體無常且衰老,優陀耶啊勿放逸修習法。 55. 即使整個大地充滿財富,獨自擁有不與他共; 未離貪慾者也會捨棄,優陀耶啊勿放逸修習法。 56. 母親和父親和兄弟,以及用財富買來的妻子; 他們也會彼此舍離,優陀耶啊勿放逸修習法。 57. 知道身體是他人食物,在輪迴中有善趣和惡趣; 了知這是短暫的住所,優陀耶啊勿放逸修習法。 58. 這夜叉說得很好,人們的生命短暫; 艱難且有限,又與苦相應; 我要獨自出家,捨棄迦尸城。 優陀耶本生經第四終 459. 飲水本生經(5) 59. 朋友的飲用水,我未經允許便飲用; 之後我為此感到厭惡,那是我所作的惡業; 爲了不再造作惡業,因此我出家。
60.
Paradārañca disvāna, chando me udapajjatha [upapajjatha (syā. ka.)];
Tena pacchā vijigucchiṃ, taṃ pāpaṃ pakataṃ mayā;
Mā puna akaraṃ pāpaṃ, tasmā pabbajito ahaṃ.
61.
Pitaraṃ me mahārāja, corā agaṇhu [agaṇhuṃ (sī. pī.), agaṇhi (ka.)] kānane;
Tesāhaṃ pucchito jānaṃ, aññathā naṃ viyākariṃ.
62.
Tena pacchā vijigucchiṃ, taṃ pāpaṃ pakataṃ mayā;
Mā puna akaraṃ pāpaṃ, tasmā pabbajito ahaṃ.
63.
Pāṇātipātamakaruṃ, somayāge upaṭṭhite;
Tesāhaṃ samanuññāsiṃ, tena pacchā vijigucchiṃ.
64.
Taṃ pāpaṃ pakataṃ mayā, mā puna akaraṃ pāpaṃ;
Tasmā pabbajito ahaṃ.
65.
Surāmerayamādhukā [madhukā (sī. syā. pī.)], ye janā paṭhamāsu no;
Bahūnaṃ te anatthāya, majjapānamakappayuṃ.
66.
Tesāhaṃ samanuññāsiṃ, tena pacchā vijigucchiṃ;
Taṃ pāpaṃ pakataṃ mayā, mā puna akaraṃ pāpaṃ;
Tasmā pabbajito ahaṃ.
67.
Dhiratthu subahū kāme, duggandhe bahukaṇṭake;
Ye ahaṃ paṭisevanto, nālabhiṃ tādisaṃ sukhaṃ.
68.
Mahassādā sukhā kāmā, natthi kāmā paraṃ [kāmaparaṃ (sī. pī.)] sukhaṃ;
Ye kāme paṭisevanti, saggaṃ te upapajjare.
69.
Appassādā dukhā kāmā, natthi kāmā paraṃ dukhaṃ;
Ye kāme paṭisevanti, nirayaṃ te upapajjare.
70.
Asī yathā sunisito, nettiṃsova supāyiko [supāsito (ka. sī. niyya), supāyito (ka. aṭṭha.)];
Sattīva urasi khittā, kāmā dukkhatarā tato.
71.
Aṅgārānaṃva jalitaṃ, kāsuṃ sādhikaporisaṃ;
Phālaṃva divasaṃtattaṃ, kāmā dukkhatarā tato.
72.
Visaṃ yathā halāhalaṃ, telaṃ pakkuthitaṃ [ukkaṭṭhitaṃ (sī. pī.), pakkuṭṭhitaṃ (syā.)] yathā;
Tambaloha [tampalohaṃ (syā.)] vilīnaṃva, kāmā dukkhatarā tatoti.
Pānīyajātakaṃ pañcamaṃ.
- Yudhañcayajātakaṃ (6)
73.
Mittāmaccaparibyūḷhaṃ [paribbūḷhaṃ (sī. pī.)], ahaṃ vande rathesabhaṃ;
Pabbajissāmahaṃ rāja [pabbajissaṃ mahārāja (sī. pī.)], taṃ devo anumaññatu.
74.
Sace te ūnaṃ kāmehi, ahaṃ paripūrayāmi [ahaṃva pūrayāmi (ka.)] te;
Yo taṃ hiṃsati vāremi, mā pabbaja [pabbaji (pī.)] yudhañcaya [yudhañjaya (sī. syā.), yuvañjaya (pī.)].
75.
Na matthi ūnaṃ kāmehi, hiṃsitā me na vijjati;
Dīpañca kātumicchāmi, yaṃ jarā nābhikīrati.
76.
Putto vā pitaraṃ yāce, pitā vā puttamorasaṃ;
Negamo taṃ yāce [negamo yācate (sī. syā. pī.)] tāta, mā pabbaja yudhañcaya.
77.
Mā maṃ deva nivārehi, pabbajantaṃ rathesabha;
Māhaṃ kāmehi sammatto, jarāya vasamanvagū.
78.
Ahaṃ taṃ tāta yācāmi, ahaṃ putta nivāraye;
Ciraṃ taṃ daṭṭhumicchāmi, mā pabbaja yudhañcaya.
79.
Ussāvova tiṇaggamhi, sūriyuggamanaṃ pati;
Evamāyu manussānaṃ, mā maṃ amma nivāraya.
80.
Taramāno imaṃ yānaṃ, āropetu [taramānā imaṃ yānaṃ, āropentu (sī. pī.)] rathesabha;
Mā me mātā tarantassa, antarāyakarā ahu.
81.
Abhidhāvatha bhaddante, suññaṃ hessati rammakaṃ;
Yudhañcayo anuññāto, sabbadattena rājinā.
82.
Yohu seṭṭho sahassassa [manussānaṃ (syā.), sahassānaṃ (ka.)], yuvā kañcanasannibho;
Soyaṃ kumāro pabbajito, kāsāyavasano balī.
83.
Ubho kumārā pabbajitā, yudhañcayo yudhiṭṭhilo;
Pahāya mātāpitaro, saṅgaṃ chetvāna maccunoti.
Yudhañcayajātakaṃ chaṭṭhaṃ.
- Dasarathajātakaṃ (7)
60. 看到別人的妻子,貪慾在我心中生起; 之後我為此感到厭惡,那是我所作的惡業; 爲了不再造作惡業,因此我出家。 61. 大王啊在森林中,盜賊抓住了我父親; 我雖知道但被問及時,對他們說了相反的話。 62. 之後我為此感到厭惡,那是我所作的惡業; 爲了不再造作惡業,因此我出家。 63. 在索摩祭祀準備時,他們殺生; 我贊同了他們的行為,之後為此感到厭惡。 64. 那是我所作的惡業,爲了不再造作惡業; 因此我出家。 65. 飲用酒類蜜酒的人們,最初是我們的; 他們為許多人帶來不利,製造醉人的飲品。 66. 我贊同了他們的行為,之後為此感到厭惡; 那是我所作的惡業,爲了不再造作惡業; 因此我出家。 67. 詛咒那眾多的慾望,惡臭且多刺; 我追求它們時,未得到這樣的快樂。 68. 欲樂有大快樂,沒有比欲樂更大的樂; 那些追求欲樂的人,往生到天界。 69. 欲樂少樂多苦,沒有比欲樂更大的苦; 那些追求欲樂的人,墮入地獄。 70. 如同鋒利的劍,像磨利的長刀; 如同胸中投入標槍,慾望比這更苦。 71. 如同燃燒的炭火,比人更深的深坑; 如同白天熾熱的鏵頭,慾望比這更苦。 72. 如同劇毒的哈拉哈拉,如同沸騰的油; 如同熔化的紅銅,慾望比這更苦。 飲水本生經第五終 460. 戰勝本生經(6) 73. 我向眾多朋友大臣環繞的,車戰之王致敬; 我要出家大王,愿陛下準許。 74. 如果你欲樂不足,我來為你補充; 誰傷害你我阻止,戰勝啊不要出家。 75. 我不缺欲樂,也沒有傷害我的人; 我想要作一盞明燈,不被老年摧毀。 76. 或是兒子請求父親,或是父親請求親生子; 市民請求你孩子,戰勝啊不要出家。 77. 陛下請勿阻止我,車戰之王我要出家; 不要讓我沉醉於欲樂,落入老年的控制。 78. 孩子我請求你,我的兒子我要阻止; 我想要長久見到你,戰勝啊不要出家。 79. 如同草尖上的露水,面對日出時; 人的壽命也是如此,母親啊請勿阻止我。 80. 車戰之王趕快,讓我登上這車; 讓我母親不要成為,我匆忙時的障礙。 81. 快跑吧賢者們,藍馬卡將成空城; 戰勝得到允許,薩巴達塔王準許。 82. 他是千人之首,年輕如黃金般閃耀; 這位王子已出家,穿著袈裟有力量。 83. 兩位王子都已出家,戰勝和由地斯提羅; 捨棄父母親,切斷死亡的束縛。 戰勝本生經第六終 461. 陀舍羅他本生經(7)
84.
Etha lakkhaṇa sītā ca, ubho otarathodakaṃ;
Evāyaṃ bharato āha, 『『rājā dasaratho mato』』.
85.
Kena rāmappabhāvena, socitabbaṃ na socasi;
Pitaraṃ kālakataṃ [kālaṅkataṃ (ka.)] sutvā, na taṃ pasahate dukhaṃ.
86.
Yaṃ na sakkā nipāletuṃ, posena lapataṃ bahuṃ;
Sa kissa viññū medhāvī, attānamupatāpaye.
87.
Daharā ca hi vuddhā ca [ye vuddhā (sī. aṭṭha.), ye vuḍḍhā (syā.)], ye bālā ye ca paṇḍitā;
Aḍḍhā ceva daliddā ca, sabbe maccuparāyaṇā.
88.
Phalānamiva pakkānaṃ, niccaṃ patanato bhayaṃ;
Evaṃ jātāna maccānaṃ, nicca maraṇato bhayaṃ.
89.
Sāyameke na dissanti, pāto diṭṭhā bahujjanā;
Pāto eke na dissanti, sāyaṃ diṭṭhā bahujjanā.
90.
Paridevayamāno ce, kiñcidatthaṃ udabbahe;
Sammūḷho hiṃsamattānaṃ, kayirā taṃ vicakkhaṇo.
91.
Kiso vivaṇṇo bhavati, hiṃsamattānamattano [mattanā (sī. aṭṭha. su. ni. 590)];
Na tena petā pālenti, niratthā paridevanā.
92.
Yathā saraṇamādittaṃ, vārinā parinibbaye [vārināvanibbāpaye (syā. ka.)];
Evampi dhīro sutavā, medhāvī paṇḍito naro;
Khippamuppatitaṃ sokaṃ, vāto tūlaṃva dhaṃsaye.
93.
Macco ekova [ekova macco (sī. syā. pī.)] acceti, ekova jāyate kule;
Saṃyogaparamātveva, sambhogā sabbapāṇinaṃ.
94.
Tasmā hi dhīrassa bahussutassa, sampassato lokamimaṃ parañca;
Aññāya dhammaṃ hadayaṃ manañca, sokā mahantāpi na tāpayanti.
95.
Sohaṃ dassañca bhokkhañca, bharissāmi ca [sohaṃ yasañca bhogañca, bhariyāpi ca (syā. ka.)] ñātake;
Sesañca pālayissāmi, kiccametaṃ [kiccamevaṃ (pī.)] vijānato.
96.
Dasa vassasahassāni, saṭṭhi vassasatāni ca;
Kambugīvo mahābāhu, rāmo rajjamakārayīti.
Dasarathajātakaṃ sattamaṃ.
- Saṃvarajātakaṃ (8)
97.
Jānanto no mahārāja, tava sīlaṃ janādhipo;
Ime kumāre pūjento, na taṃ kenaci maññatha.
98.
Tiṭṭhante no mahārāje, adu [ādu (sī. pī.), ādū (syā.)] deve divaṅgate;
Ñātī taṃ samanuññiṃsu, sampassaṃ atthamattano.
99.
Kena saṃvaravattena, sañjāte abhitiṭṭhasi;
Kena taṃ nātivattanti, ñātisaṅghā samāgatā.
100.
Na rājaputta usūyāmi [rājaputta nussuyyāmi (ka.)], samaṇānaṃ mahesinaṃ;
Sakkaccaṃ te namassāmi, pāde vandāmi tādinaṃ.
101.
Te maṃ dhammaguṇe yuttaṃ, sussūsamanusūyakaṃ;
Samaṇā manusāsanti [samanusāsanti (sī. syā. pī.)], isī dhammaguṇe ratā.
102.
Tesāhaṃ vacanaṃ sutvā, samaṇānaṃ mahesinaṃ;
Na kiñci atimaññāmi, dhamme me nirato mano.
103.
Hatthārohā anīkaṭṭhā, rathikā pattikārakā;
Tesaṃ [tesu (pī.)] nappaṭibandhāmi, niviṭṭhaṃ [nibaddhaṃ (sī. pī.)] bhattavetanaṃ.
104.
Mahāmattā ca me atthi, mantino paricārakā;
Bārāṇasiṃ voharanti, bahumaṃsasurodakaṃ.
105.
Athopi vāṇijā phītā, nānāraṭṭhehi āgatā;
Tesu me vihitā rakkhā, evaṃ jānāhuposatha.
106.
Dhammena kira ñātīnaṃ, rajjaṃ kārehi saṃvara;
Medhāvī paṇḍito cāsi [cāpi (sī. pī.)], athopi ñātinaṃ hito.
107.
Taṃ taṃ ñātiparibyūḷhaṃ, nānāratanamocitaṃ;
Amittā nappasahanti, indaṃva asurādhipoti.
Saṃvarajātakaṃ aṭṭhamaṃ.
- Suppārakajātakaṃ (9)
108.
Ummujjanti nimujjanti, manussā khuranāsikā;
Suppārakaṃ taṃ pucchāma, samuddo katamo ayaṃ.
84. 來吧!拉克哈納和悉達,你們兩個都下水吧; 婆羅多這樣說:"陀舍羅他王已死。" 85. 以羅摩的什麼力量,應當悲傷而不悲傷; 聽聞父親去世,痛苦不能壓倒你。 86. 那不能保護的,儘管人們多說; 為什麼有智慧的智者,要讓自己受苦。 87. 無論年輕或年長,無論愚者或智者; 無論富有或貧窮,一切都歸向死亡。 88. 如同成熟的果實,常有墜落的危險; 如是已生的眾生,常有死亡的恐懼。 89. 晚上看不見的,早上見到許多人; 早上看不見的,晚上見到許多人。 90. 若以悲嘆能,獲得某些利益; 明智者也會,迷惑傷害自己。 91. 傷害自己的人,變得消瘦失色; 死者不因此得養,悲嘆毫無意義。 92. 如同燃燒的房屋,用水來熄滅; 如是智者多聞,聰明有智慧人; 迅速生起的憂愁,如風吹散棉絮。 93. 人獨自離去,獨自生於家族; 一切眾生的結合,終歸於分離。 94. 因此智者多聞者,觀察此世界和他世; 了知法心與意念,大憂愁不能燒惱。 95. 我將見也將享用,也將扶養親屬; 其餘我將護持,這是知者的職責。 96. 一萬年又,六千年; 頸如螺貝大臂的,羅摩治理王國。 陀舍羅他本生經第七終 462. 僧婆羅本生經(8) 97. 人民的統治者知道,大王你的品德; 尊敬這些王子們,不輕視你。 98. 在我們大王在世時,或已昇天后; 親屬們都贊同你,看到自己的利益。 99. 以什麼僧婆羅行為,你立足於生處; 為何聚集的親族,不會超越你。 100. 王子不嫉妒,沙門大仙; 恭敬禮拜他們,頂禮如是者的足。 101. 他們見我具德行,樂於聽聞不嫉妒; 沙門教導我,仙人樂於法德。 102. 我聽聞他們的話,那些沙門大仙; 不輕視任何人,我的心樂於法。 103. 象兵軍隊成員,車兵步兵戰士; 我不阻礙他們,既定的食物薪資。 104. 我有大臣們,謀士和侍從; 他們治理波羅奈城(今印度瓦拉納西),有豐富的肉和美酒。 105. 還有繁榮的商人,從各國而來; 我為他們安排保護,戒者請如是知。 106. 據說以法對親族,治理國家僧婆羅; 你是聰明的智者,也是親族的利益。 107. 親族環繞著你,飾以各種珠寶; 敵人不能勝過你,如阿修羅不勝因陀羅。 僧婆羅本生經第八終 463. 須波羅迦本生經(9) 108. 有鼻子如刀的人,浮出又沉入; 我們問你須波羅迦,這是哪一片海?
109.
Kurukacchā [bharukacchā (sī. syā. pī. aṭṭha.)] payātānaṃ, vāṇijānaṃ dhanesinaṃ;
Nāvāya vippanaṭṭhāya, khuramālīti vuccati.
110.
Yathā aggīva suriyova [aggi suriyo ca (syā.), aggīva sūriyo (ka.)], samuddo paṭidissati;
Suppārakaṃ taṃ pucchāma, samuddo katamo ayaṃ.
111.
Kurukacchā payātānaṃ, vāṇijānaṃ dhanesinaṃ;
Nāvāya vippanaṭṭhāya, aggimālīti vuccati.
112.
Yathā dadhīva khīraṃva [dadhi ca khīraṃ ca (syā.), evamuparipi], samuddo paṭidissati;
Suppārakaṃ taṃ pucchāma, samuddo katamo ayaṃ.
113.
Kurukacchā payātānaṃ, vāṇijānaṃ dhanesinaṃ;
Nāvāya vippanaṭṭhāya, dadhimālīti [khīramālīti (ka.)] vuccati.
114.
Yathā kusova sassova, samuddo paṭidissati;
Suppārakaṃ taṃ pucchāma, samuddo katamo ayaṃ.
115.
Kurukacchā payātānaṃ, vāṇijānaṃ dhanesinaṃ;
Nāvāya vippanaṭṭhāya, kusamālīti vuccati.
116.
Yathā naḷova veḷūva, samuddo paṭidissati;
Suppārakaṃ taṃ pucchāma, samuddo katamo ayaṃ.
117.
Kurukacchā payātānaṃ, vāṇijānaṃ dhanesinaṃ;
Nāvāya vippanaṭṭhāya, naḷamālīti vuccati.
118.
Mahabbhayo bhiṃsanako, saddo suyyatimānuso [samuddo suyyata』mānuso (sī. pī. aṭṭha.)];
Yathā sobbho papātova, samuddo paṭidissati;
Suppārakaṃ taṃ pucchāma, samuddo katamo ayaṃ.
119.
Kurukacchā payātānaṃ, vāṇijānaṃ dhanesinaṃ;
Nāvāya vippanaṭṭhāya, baḷavāmukhīti [vaḷabhāmukhīti (sī. syā.), balavāmukhīti (syā. ka.)] vuccati.
109. 從庫如卡查出發的,尋求財富的商人; 他們的船隻迷失了,那叫做剃刀之海。 110. 如同火和太陽般,大海顯現; 我們問你須波羅迦,這是哪一片海? 111. 從庫如卡查出發的,尋求財富的商人; 他們的船隻迷失了,那叫做火焰之海。 112. 如同酸奶和牛奶般,大海顯現; 我們問你須波羅迦,這是哪一片海? 113. 從庫如卡查出發的,尋求財富的商人; 他們的船隻迷失了,那叫做酸奶之海。 114. 如同吉祥草和穀物般,大海顯現; 我們問你須波羅迦,這是哪一片海? 115. 從庫如卡查出發的,尋求財富的商人; 他們的船隻迷失了,那叫做吉祥草之海。 116. 如同蘆葦和竹子般,大海顯現; 我們問你須波羅迦,這是哪一片海? 117. 從庫如卡查出發的,尋求財富的商人; 他們的船隻迷失了,那叫做蘆葦之海。 118. 巨大恐怖可怖的,人們聽到的聲音; 如同深坑懸崖般,大海顯現; 我們問你須波羅迦,這是哪一片海? 119. 從庫如卡查出發的,尋求財富的商人; 他們的船隻迷失了,那叫做巴拉瓦目基海。
120.
Yato sarāmi attānaṃ, yato pattosmi viññutaṃ;
Nābhijānāmi sañcicca, ekapāṇampi hiṃsitaṃ;
Etena saccavajjena, sotthiṃ nāvā nivattatūti.
Suppārakajātakaṃ navamaṃ.
Ekādasakanipātaṃ niṭṭhitaṃ.
Tassuddānaṃ –
Sirimātusuposakanāgavaro, puna juṇhaka dhammamudayavaro;
Atha pāni yudhañcayako ca, dasaratha saṃvara pāragatena navāti.
120. 自從我記得自己,自從我達到理解力; 我不記得故意地,傷害過任何一個生命; 以此真實語言,愿船隻平安返回。 須波羅迦本生經第九終 十一集終 其摘要: 最殊勝的養母之象,以及月光和法的最勝者; 然後飲水和戰勝者,陀舍羅他、僧婆羅和到達彼岸的九經。