B0102010201mahāpadānasuttaṃ(大因緣經)c3.5s
Namo tassa bhagavato arahato sammāsambuddhassa
Dīghanikāyo
Mahāvaggapāḷi
- Mahāpadānasuttaṃ
Pubbenivāsapaṭisaṃyuttakathā
-
Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme karerikuṭikāyaṃ. Atha kho sambahulānaṃ bhikkhūnaṃ pacchābhattaṃ piṇḍapātapaṭikkantānaṃ karerimaṇḍalamāḷe sannisinnānaṃ sannipatitānaṃ pubbenivāsapaṭisaṃyuttā dhammī kathā udapādi – 『『itipi pubbenivāso, itipi pubbenivāso』』ti.
-
Assosi kho bhagavā dibbāya sotadhātuyā visuddhāya atikkantamānusikāya tesaṃ bhikkhūnaṃ imaṃ kathāsallāpaṃ. Atha kho bhagavā uṭṭhāyāsanā yena karerimaṇḍalamāḷo tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi, nisajja kho bhagavā bhikkhū āmantesi – 『『kāyanuttha, bhikkhave, etarahi kathāya sannisinnā; kā ca pana vo antarākathā vippakatā』』ti?
Evaṃ vutte te bhikkhū bhagavantaṃ etadavocuṃ – 『『idha, bhante, amhākaṃ pacchābhattaṃ piṇḍapātapaṭikkantānaṃ karerimaṇḍalamāḷe sannisinnānaṃ sannipatitānaṃ pubbenivāsapaṭisaṃyuttā dhammī kathā udapādi – 『itipi pubbenivāso itipi pubbenivāso』ti. Ayaṃ kho no, bhante, antarākathā vippakatā. Atha bhagavā anuppatto』』ti.
-
『『Iccheyyātha no tumhe, bhikkhave, pubbenivāsapaṭisaṃyuttaṃ dhammiṃ kathaṃ sotu』』nti? 『『Etassa, bhagavā, kālo; etassa, sugata, kālo; yaṃ bhagavā pubbenivāsapaṭisaṃyuttaṃ dhammiṃ kathaṃ kareyya, bhagavato sutvā [bhagavato vacanaṃ sutvā (syā.)] bhikkhū dhāressantī』』ti. 『『Tena hi, bhikkhave, suṇātha,sādhukaṃ manasi karotha, bhāsissāmī』』ti. 『『Evaṃ, bhante』』ti kho te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca –
-
『『Ito so, bhikkhave, ekanavutikappe yaṃ [ekanavuto kappo (syā. kaṃ. pī.)] vipassī bhagavā arahaṃ sammāsambuddho loke udapādi. Ito so, bhikkhave, ekatiṃse kappe [ekatiṃ sakappo (sī.) ekatiṃ so kappo (syā. kaṃ. pī.)] yaṃ sikhī bhagavā arahaṃ sammāsambuddho loke udapādi. Tasmiññeva kho, bhikkhave, ekatiṃse kappe vessabhū bhagavā arahaṃ sammāsambuddho loke udapādi. Imasmiññeva [imasmiṃ (katthacī)] kho, bhikkhave, bhaddakappe kakusandho bhagavā arahaṃ sammāsambuddho loke udapādi. Imasmiññeva kho, bhikkhave, bhaddakappe koṇāgamano bhagavā arahaṃ sammāsambuddho loke udapādi. Imasmiññeva kho, bhikkhave, bhaddakappe kassapo bhagavā arahaṃ sammāsambuddho loke udapādi. Imasmiññeva kho, bhikkhave, bhaddakappe ahaṃ etarahi arahaṃ sammāsambuddho loke uppanno.
-
『『Vipassī, bhikkhave, bhagavā arahaṃ sammāsambuddho khattiyo jātiyā ahosi, khattiyakule udapādi. Sikhī, bhikkhave, bhagavā arahaṃ sammāsambuddho khattiyo jātiyā ahosi, khattiyakule udapādi. Vessabhū, bhikkhave, bhagavā arahaṃ sammāsambuddho khattiyo jātiyā ahosi, khattiyakule udapādi. Kakusandho, bhikkhave, bhagavā arahaṃ sammāsambuddho brāhmaṇo jātiyā ahosi, brāhmaṇakule udapādi. Koṇāgamano, bhikkhave, bhagavā arahaṃ sammāsambuddho brāhmaṇo jātiyā ahosi, brāhmaṇakule udapādi. Kassapo, bhikkhave, bhagavā arahaṃ sammāsambuddho brāhmaṇo jātiyā ahosi, brāhmaṇakule udapādi. Ahaṃ, bhikkhave, etarahi arahaṃ sammāsambuddho khattiyo jātiyā ahosiṃ, khattiyakule uppanno.
-
『『Vipassī , bhikkhave, bhagavā arahaṃ sammāsambuddho koṇḍañño gottena ahosi. Sikhī, bhikkhave, bhagavā arahaṃ sammāsambuddho koṇḍañño gottena ahosi. Vessabhū, bhikkhave, bhagavā arahaṃ sammāsambuddho koṇḍañño gottena ahosi. Kakusandho, bhikkhave, bhagavā arahaṃ sammāsambuddho kassapo gottena ahosi. Koṇāgamano, bhikkhave, bhagavā arahaṃ sammāsambuddho kassapo gottena ahosi. Kassapo, bhikkhave, bhagavā arahaṃ sammāsambuddho kassapo gottena ahosi. Ahaṃ, bhikkhave, etarahi arahaṃ sammāsambuddho gotamo gottena ahosiṃ.
禮敬世尊、阿羅漢、正等正覺者 長部 大品 大本經 關於宿命的討論 如是我聞。一時,世尊住在舍衛城(現今印度北方邦斯拉瓦斯蒂附近)祇樹給孤獨園的柯勒利小屋中。那時,眾多比丘在午餐后、從托缽回來,聚集在柯勒利圓形講堂里坐下,開始了一場關於宿命的法談,說道:"這就是宿命,這就是宿命。" 世尊以清凈超人的天耳聽到了那些比丘的這番談話。於是世尊從座位起身,走向柯勒利圓形講堂。到達后,坐在準備好的座位上。坐下後,世尊問比丘們說:"比丘們,你們現在聚集在這裡談論什麼?你們剛才的談話內容是什麼?" 聽到這話,那些比丘對世尊說道:"世尊,我們在午餐后、從托缽回來,聚集在柯勒利圓形講堂里坐下,開始了一場關於宿命的法談,說道'這就是宿命,這就是宿命'。世尊,這就是我們剛才未完的談話。然後世尊來到了。" "比丘們,你們想聽一場關於宿命的法談嗎?" "世尊,現在正是時候;善逝,現在正是時候;請世尊作一場關於宿命的法談,比丘們聽了世尊的話後會牢記在心。" "那麼比丘們,仔細聽,好好用心,我要說了。" "是的,世尊。"那些比丘回答世尊。世尊如是說: "比丘們,距今九十一劫前,毗婆尸世尊、阿羅漢、正等正覺者出現於世。比丘們,距今三十一劫前,尸棄世尊、阿羅漢、正等正覺者出現於世。比丘們,就在那個三十一劫中,毗舍浮世尊、阿羅漢、正等正覺者出現於世。比丘們,就在這個賢劫中,拘留孫世尊、阿羅漢、正等正覺者出現於世。比丘們,就在這個賢劫中,拘那含世尊、阿羅漢、正等正覺者出現於世。比丘們,就在這個賢劫中,迦葉世尊、阿羅漢、正等正覺者出現於世。比丘們,就在這個賢劫中,我現在作為阿羅漢、正等正覺者出現於世。 "比丘們,毗婆尸世尊、阿羅漢、正等正覺者生為剎帝利種姓,出生于剎帝利家族。比丘們,尸棄世尊、阿羅漢、正等正覺者生為剎帝利種姓,出生于剎帝利家族。比丘們,毗舍浮世尊、阿羅漢、正等正覺者生為剎帝利種姓,出生于剎帝利家族。比丘們,拘留孫世尊、阿羅漢、正等正覺者生為婆羅門種姓,出生于婆羅門家族。比丘們,拘那含世尊、阿羅漢、正等正覺者生為婆羅門種姓,出生于婆羅門家族。比丘們,迦葉世尊、阿羅漢、正等正覺者生為婆羅門種姓,出生于婆羅門家族。比丘們,我現在作為阿羅漢、正等正覺者生為剎帝利種姓,出生于剎帝利家族。 "比丘們,毗婆尸世尊、阿羅漢、正等正覺者姓氏為喬陳如。比丘們,尸棄世尊、阿羅漢、正等正覺者姓氏為喬陳如。比丘們,毗舍浮世尊、阿羅漢、正等正覺者姓氏為喬陳如。比丘們,拘留孫世尊、阿羅漢、正等正覺者姓氏為迦葉。比丘們,拘那含世尊、阿羅漢、正等正覺者姓氏為迦葉。比丘們,迦葉世尊、阿羅漢、正等正覺者姓氏為迦葉。比丘們,我現在作為阿羅漢、正等正覺者姓氏為喬達摩。
-
『『Vipassissa, bhikkhave, bhagavato arahato sammāsambuddhassa asītivassasahassāni āyuppamāṇaṃ ahosi. Sikhissa, bhikkhave, bhagavato arahato sammāsambuddhassa sattativassasahassāni āyuppamāṇaṃ ahosi. Vessabhussa, bhikkhave, bhagavato arahato sammāsambuddhassa saṭṭhivassasahassāni āyuppamāṇaṃ ahosi. Kakusandhassa, bhikkhave, bhagavato arahato sammāsambuddhassa cattālīsavassasahassāni āyuppamāṇaṃ ahosi. Koṇāgamanassa, bhikkhave, bhagavato arahato sammāsambuddhassa tiṃsavassasahassāni āyuppamāṇaṃ ahosi. Kassapassa, bhikkhave, bhagavato arahato sammāsambuddhassa vīsativassasahassāni āyuppamāṇaṃ ahosi. Mayhaṃ, bhikkhave, etarahi appakaṃ āyuppamāṇaṃ parittaṃ lahukaṃ; yo ciraṃ jīvati, so vassasataṃ appaṃ vā bhiyyo.
-
『『Vipassī, bhikkhave, bhagavā arahaṃ sammāsambuddho pāṭaliyā mūle abhisambuddho. Sikhī, bhikkhave, bhagavā arahaṃ sammāsambuddho puṇḍarīkassa mūle abhisambuddho. Vessabhū, bhikkhave, bhagavā arahaṃ sammāsambuddho sālassa mūle abhisambuddho. Kakusandho, bhikkhave, bhagavā arahaṃ sammāsambuddho sirīsassa mūle abhisambuddho. Koṇāgamano, bhikkhave, bhagavā arahaṃ sammāsambuddho udumbarassa mūle abhisambuddho. Kassapo, bhikkhave, bhagavā arahaṃ sammāsambuddho nigrodhassa mūle abhisambuddho. Ahaṃ, bhikkhave, etarahi arahaṃ sammāsambuddho assatthassa mūle abhisambuddho.
-
『『Vipassissa , bhikkhave, bhagavato arahato sammāsambuddhassa khaṇḍatissaṃ nāma sāvakayugaṃ ahosi aggaṃ bhaddayugaṃ. Sikhissa, bhikkhave, bhagavato arahato sammāsambuddhassa abhibhūsambhavaṃ nāma sāvakayugaṃ ahosi aggaṃ bhaddayugaṃ. Vessabhussa, bhikkhave, bhagavato arahato sammāsambuddhassa soṇuttaraṃ nāma sāvakayugaṃ ahosi aggaṃ bhaddayugaṃ. Kakusandhassa, bhikkhave, bhagavato arahato sammāsambuddhassa vidhurasañjīvaṃ nāma sāvakayugaṃ ahosi aggaṃ bhaddayugaṃ. Koṇāgamanassa, bhikkhave, bhagavato arahato sammāsambuddhassa bhiyyosuttaraṃ nāma sāvakayugaṃ ahosi aggaṃ bhaddayugaṃ. Kassapassa, bhikkhave, bhagavato arahato sammāsambuddhassa tissabhāradvājaṃ nāma sāvakayugaṃ ahosi aggaṃ bhaddayugaṃ. Mayhaṃ, bhikkhave, etarahi sāriputtamoggallānaṃ nāma sāvakayugaṃ ahosi aggaṃ bhaddayugaṃ.
"比丘們,毗婆尸世尊、阿羅漢、正等正覺者的壽命長達八萬歲。比丘們,尸棄世尊、阿羅漢、正等正覺者的壽命長達七萬歲。比丘們,毗舍浮世尊、阿羅漢、正等正覺者的壽命長達六萬歲。比丘們,拘留孫世尊、阿羅漢、正等正覺者的壽命長達四萬歲。比丘們,拘那含世尊、阿羅漢、正等正覺者的壽命長達三萬歲。比丘們,迦葉世尊、阿羅漢、正等正覺者的壽命長達二萬歲。比丘們,我現在的壽命短暫、有限、迅速;長壽者也不過百歲或稍多一些。 "比丘們,毗婆尸世尊、阿羅漢、正等正覺者在波吒利樹下證悟。比丘們,尸棄世尊、阿羅漢、正等正覺者在芬陀利樹下證悟。比丘們,毗舍浮世尊、阿羅漢、正等正覺者在娑羅樹下證悟。比丘們,拘留孫世尊、阿羅漢、正等正覺者在尸利沙樹下證悟。比丘們,拘那含世尊、阿羅漢、正等正覺者在烏暮跋羅樹下證悟。比丘們,迦葉世尊、阿羅漢、正等正覺者在尼拘律樹下證悟。比丘們,我現在作為阿羅漢、正等正覺者在菩提樹下證悟。 "比丘們,毗婆尸世尊、阿羅漢、正等正覺者有一對名叫坎達和提沙的上首弟子,是最殊勝的一對。比丘們,尸棄世尊、阿羅漢、正等正覺者有一對名叫阿毗浮和三婆瓦的上首弟子,是最殊勝的一對。比丘們,毗舍浮世尊、阿羅漢、正等正覺者有一對名叫輸那和郁多羅的上首弟子,是最殊勝的一對。比丘們,拘留孫世尊、阿羅漢、正等正覺者有一對名叫毗曇和僧祇婆的上首弟子,是最殊勝的一對。比丘們,拘那含世尊、阿羅漢、正等正覺者有一對名叫毗耶娑和郁多羅的上首弟子,是最殊勝的一對。比丘們,迦葉世尊、阿羅漢、正等正覺者有一對名叫提沙和婆羅陀婆阇的上首弟子,是最殊勝的一對。比丘們,我現在有一對名叫舍利弗和目犍連的上首弟子,是最殊勝的一對。
- 『『Vipassissa, bhikkhave, bhagavato arahato sammāsambuddhassa tayo sāvakānaṃ sannipātā ahesuṃ. Eko sāvakānaṃ sannipāto ahosi aṭṭhasaṭṭhibhikkhusatasahassaṃ, eko sāvakānaṃ sannipāto ahosi bhikkhusatasahassaṃ, eko sāvakānaṃ sannipāto ahosi asītibhikkhusahassāni. Vipassissa, bhikkhave, bhagavato arahato sammāsambuddhassa ime tayo sāvakānaṃ sannipātā ahesuṃ sabbesaṃyeva khīṇāsavānaṃ.
『『Sikhissa, bhikkhave, bhagavato arahato sammāsambuddhassa tayo sāvakānaṃ sannipātā ahesuṃ. Eko sāvakānaṃ sannipāto ahosi bhikkhusatasahassaṃ, eko sāvakānaṃ sannipāto ahosi asītibhikkhusahassāni, eko sāvakānaṃ sannipāto ahosi sattatibhikkhusahassāni. Sikhissa, bhikkhave, bhagavato arahato sammāsambuddhassa ime tayo sāvakānaṃ sannipātā ahesuṃ sabbesaṃyeva khīṇāsavānaṃ.
『『Vessabhussa, bhikkhave, bhagavato arahato sammāsambuddhassa tayo sāvakānaṃ sannipātā ahesuṃ. Eko sāvakānaṃ sannipāto ahosi asītibhikkhusahassāni, eko sāvakānaṃ sannipāto ahosi sattatibhikkhusahassāni, eko sāvakānaṃ sannipāto ahosi saṭṭhibhikkhusahassāni. Vessabhussa, bhikkhave, bhagavato arahato sammāsambuddhassa ime tayo sāvakānaṃ sannipātā ahesuṃ sabbesaṃyeva khīṇāsavānaṃ.
『『Kakusandhassa, bhikkhave, bhagavato arahato sammāsambuddhassa eko sāvakānaṃ sannipāto ahosi cattālīsabhikkhusahassāni. Kakusandhassa, bhikkhave, bhagavato arahato sammāsambuddhassa ayaṃ eko sāvakānaṃ sannipāto ahosi sabbesaṃyeva khīṇāsavānaṃ.
『『Koṇāgamanassa, bhikkhave, bhagavato arahato sammāsambuddhassa eko sāvakānaṃ sannipāto ahosi tiṃsabhikkhusahassāni. Koṇāgamanassa, bhikkhave, bhagavato arahato sammāsambuddhassa ayaṃ eko sāvakānaṃ sannipāto ahosi sabbesaṃyeva khīṇāsavānaṃ.
『『Kassapassa, bhikkhave, bhagavato arahato sammāsambuddhassa eko sāvakānaṃ sannipāto ahosi vīsatibhikkhusahassāni. Kassapassa, bhikkhave, bhagavato arahato sammāsambuddhassa ayaṃ eko sāvakānaṃ sannipāto ahosi sabbesaṃyeva khīṇāsavānaṃ.
『『Mayhaṃ, bhikkhave, etarahi eko sāvakānaṃ sannipāto ahosi aḍḍhateḷasāni bhikkhusatāni. Mayhaṃ, bhikkhave, ayaṃ eko sāvakānaṃ sannipāto ahosi sabbesaṃyeva khīṇāsavānaṃ.
- 『『Vipassissa, bhikkhave, bhagavato arahato sammāsambuddhassa asoko nāma bhikkhu upaṭṭhāko ahosi aggupaṭṭhāko. Sikhissa, bhikkhave, bhagavato arahato sammāsambuddhassa khemaṅkaro nāma bhikkhu upaṭṭhāko ahosi aggupaṭṭhāko. Vessabhussa, bhikkhave, bhagavato arahato sammāsambuddhassa upasanto nāma bhikkhu upaṭṭhāko ahosi aggupaṭṭhāko. Kakusandhassa, bhikkhave, bhagavato arahato sammāsambuddhassa buddhijo nāma bhikkhu upaṭṭhāko ahosi aggupaṭṭhāko. Koṇāgamanassa, bhikkhave, bhagavato arahato sammāsambuddhassa sotthijo nāma bhikkhu upaṭṭhāko ahosi aggupaṭṭhāko. Kassapassa, bhikkhave, bhagavato arahato sammāsambuddhassa sabbamitto nāma bhikkhu upaṭṭhāko ahosi aggupaṭṭhāko. Mayhaṃ, bhikkhave, etarahi ānando nāma bhikkhu upaṭṭhāko ahosi aggupaṭṭhāko.
"比丘們,毗婆尸世尊、阿羅漢、正等正覺者有三次弟子集會。一次弟子集會有六百八十萬比丘,一次弟子集會有十萬比丘,一次弟子集會有八萬比丘。比丘們,毗婆尸世尊、阿羅漢、正等正覺者的這三次弟子集會全都是漏盡者。 比丘們,尸棄世尊、阿羅漢、正等正覺者有三次弟子集會。一次弟子集會有十萬比丘,一次弟子集會有八萬比丘,一次弟子集會有七萬比丘。比丘們,尸棄世尊、阿羅漢、正等正覺者的這三次弟子集會全都是漏盡者。 比丘們,毗舍浮世尊、阿羅漢、正等正覺者有三次弟子集會。一次弟子集會有八萬比丘,一次弟子集會有七萬比丘,一次弟子集會有六萬比丘。比丘們,毗舍浮世尊、阿羅漢、正等正覺者的這三次弟子集會全都是漏盡者。 比丘們,拘留孫世尊、阿羅漢、正等正覺者有一次弟子集會,有四萬比丘。比丘們,拘留孫世尊、阿羅漢、正等正覺者的這一次弟子集會全都是漏盡者。 比丘們,拘那含世尊、阿羅漢、正等正覺者有一次弟子集會,有三萬比丘。比丘們,拘那含世尊、阿羅漢、正等正覺者的這一次弟子集會全都是漏盡者。 比丘們,迦葉世尊、阿羅漢、正等正覺者有一次弟子集會,有兩萬比丘。比丘們,迦葉世尊、阿羅漢、正等正覺者的這一次弟子集會全都是漏盡者。 比丘們,我現在有一次弟子集會,有一千二百五十比丘。比丘們,我的這一次弟子集會全都是漏盡者。 "比丘們,毗婆尸世尊、阿羅漢、正等正覺者有一位名叫阿輸迦的比丘作為侍者,是最上等的侍者。比丘們,尸棄世尊、阿羅漢、正等正覺者有一位名叫凱瑪卡拉的比丘作為侍者,是最上等的侍者。比丘們,毗舍浮世尊、阿羅漢、正等正覺者有一位名叫烏波扇多的比丘作為侍者,是最上等的侍者。比丘們,拘留孫世尊、阿羅漢、正等正覺者有一位名叫佛提阇的比丘作為侍者,是最上等的侍者。比丘們,拘那含世尊、阿羅漢、正等正覺者有一位名叫索提阇的比丘作為侍者,是最上等的侍者。比丘們,迦葉世尊、阿羅漢、正等正覺者有一位名叫薩婆密多的比丘作為侍者,是最上等的侍者。比丘們,我現在有一位名叫阿難的比丘作為侍者,是最上等的
- 『『Vipassissa, bhikkhave, bhagavato arahato sammāsambuddhassa bandhumā nāma rājā pitā ahosi. Bandhumatī nāma devī mātā ahosi janetti [janettī (syā.)]. Bandhumassa rañño bandhumatī nāma nagaraṃ rājadhānī ahosi.
『『Sikhissa , bhikkhave, bhagavato arahato sammāsambuddhassa aruṇo nāma rājā pitā ahosi. Pabhāvatī nāma devī mātā ahosi janetti. Aruṇassa rañño aruṇavatī nāma nagaraṃ rājadhānī ahosi.
『『Vessabhussa, bhikkhave, bhagavato arahato sammāsambuddhassa suppatito nāma [suppatīto nāma (syā.)] rājā pitā ahosi. Vassavatī nāma [yasavatī nāma (syā. pī.)] devī mātā ahosi janetti. Suppatitassa rañño anomaṃ nāma nagaraṃ rājadhānī ahosi.
『『Kakusandhassa, bhikkhave, bhagavato arahato sammāsambuddhassa aggidatto nāma brāhmaṇo pitā ahosi. Visākhā nāma brāhmaṇī mātā ahosi janetti. Tena kho pana, bhikkhave, samayena khemo nāma rājā ahosi. Khemassa rañño khemavatī nāma nagaraṃ rājadhānī ahosi.
『『Koṇāgamanassa, bhikkhave, bhagavato arahato sammāsambuddhassa yaññadatto nāma brāhmaṇo pitā ahosi. Uttarā nāma brāhmaṇī mātā ahosi janetti. Tena kho pana, bhikkhave, samayena sobho nāma rājā ahosi. Sobhassa rañño sobhavatī nāma nagaraṃ rājadhānī ahosi.
『『Kassapassa, bhikkhave, bhagavato arahato sammāsambuddhassa brahmadatto nāma brāhmaṇo pitā ahosi. Dhanavatī nāma brāhmaṇī mātā ahosi janetti. Tena kho pana, bhikkhave, samayena kikī nāma [kiṃ kī nāma (syā.)] rājā ahosi. Kikissa rañño bārāṇasī nāma nagaraṃ rājadhānī ahosi.
『『Mayhaṃ, bhikkhave, etarahi suddhodano nāma rājā pitā ahosi. Māyā nāma devī mātā ahosi janetti. Kapilavatthu nāma nagaraṃ rājadhānī ahosī』』ti. Idamavoca bhagavā, idaṃ vatvāna sugato uṭṭhāyāsanā vihāraṃ pāvisi.
- Atha kho tesaṃ bhikkhūnaṃ acirapakkantassa bhagavato ayamantarākathā udapādi – 『『acchariyaṃ, āvuso, abbhutaṃ, āvuso, tathāgatassa mahiddhikatā mahānubhāvatā. Yatra hi nāma tathāgato atīte buddhe parinibbute chinnapapañce chinnavaṭume pariyādinnavaṭṭe sabbadukkhavītivatte jātitopi anussarissati, nāmatopi anussarissati, gottatopi anussarissati, āyuppamāṇatopi anussarissati, sāvakayugatopi anussarissati, sāvakasannipātatopi anussarissati – 『evaṃjaccā te bhagavanto ahesuṃ itipi, evaṃnāmā evaṃgottā evaṃsīlā evaṃdhammā evaṃpaññā evaṃvihārī evaṃvimuttā te bhagavanto ahesuṃ itipī』』』ti.
『『Kiṃ nu kho, āvuso, tathāgatasseva nu kho esā dhammadhātu suppaṭividdhā, yassā dhammadhātuyā suppaṭividdhattā tathāgato atīte buddhe parinibbute chinnapapañce chinnavaṭume pariyādinnavaṭṭe sabbadukkhavītivatte jātitopi anussarati, nāmatopi anussarati, gottatopi anussarati, āyuppamāṇatopi anussarati, sāvakayugatopi anussarati, sāvakasannipātatopi anussarati – 『evaṃjaccā te bhagavanto ahesuṃ itipi, evaṃnāmā evaṃgottā evaṃsīlā evaṃdhammā evaṃpaññā evaṃvihārī evaṃvimuttā te bhagavanto ahesuṃ itipī』ti, udāhu devatā tathāgatassa etamatthaṃ ārocesuṃ, yena tathāgato atīte buddhe parinibbute chinnapapañce chinnavaṭume pariyādinnavaṭṭe sabbadukkhavītivatte jātitopi anussarati, nāmatopi anussarati, gottatopi anussarati, āyuppamāṇatopi anussarati, sāvakayugatopi anussarati, sāvakasannipātatopi anussarati – 『evaṃjaccā te bhagavanto ahesuṃ itipi, evaṃnāmā evaṃgottā evaṃsīlā evaṃdhammā evaṃpaññā evaṃvihārī evaṃvimuttā te bhagavanto ahesuṃ itipī』』』ti. Ayañca hidaṃ tesaṃ bhikkhūnaṃ antarākathā vippakatā hoti.
"比丘們,毗婆尸世尊、阿羅漢、正等正覺者的父親是名叫班度瑪的國王。母親是名叫班度瑪蒂的王后。班度瑪國王的王城名叫班度瑪蒂。 比丘們,尸棄世尊、阿羅漢、正等正覺者的父親是名叫阿盧那的國王。母親是名叫帕巴瓦蒂的王后。阿盧那國王的王城名叫阿盧那瓦蒂。 比丘們,毗舍浮世尊、阿羅漢、正等正覺者的父親是名叫蘇帕蒂塔的國王。母親是名叫瓦薩瓦蒂的王后。蘇帕蒂塔國王的王城名叫阿諾瑪。 比丘們,拘留孫世尊、阿羅漢、正等正覺者的父親是名叫阿吉達塔的婆羅門。母親是名叫毗舍佉的婆羅門女。那時,比丘們,有一位名叫凱瑪的國王。凱瑪國王的王城名叫凱瑪瓦蒂。 比丘們,拘那含世尊、阿羅漢、正等正覺者的父親是名叫亞尼亞達塔的婆羅門。母親是名叫郁多羅的婆羅門女。那時,比丘們,有一位名叫索巴的國王。索巴國王的王城名叫索巴瓦蒂。 比丘們,迦葉世尊、阿羅漢、正等正覺者的父親是名叫梵摩達塔的婆羅門。母親是名叫達那瓦蒂的婆羅門女。那時,比丘們,有一位名叫基基的國王。基基國王的王城名叫波羅奈(現今印度瓦拉納西)。 比丘們,我現在的父親是名叫凈飯的國王。母親是名叫摩耶的王后。王城名叫迦毗羅衛(現今尼泊爾蒂洛拉科特附近)。" 世尊說完這些話后,從座位起身進入精舍。 世尊離開不久,那些比丘之間就展開了這樣的討論:"朋友們,真是稀有,真是奇特,如來具有如此大神通力、大威力。如來竟能憶念過去已入涅槃、斷除戲論、斷除輪迴、終止輪迴、超越一切苦的佛陀們的出生、名字、姓氏、壽命、上首弟子對、弟子集會,'那些世尊是如此出身,如此名字,如此姓氏,如此戒行,如此法,如此智慧,如此安住,如此解脫'。" "朋友們,這是如來自己深入通達的法性,由於深入通達這法性,如來才能憶念過去已入涅槃、斷除戲論、斷除輪迴、終止輪迴、超越一切苦的佛陀們的出生、名字、姓氏、壽命、上首弟子對、弟子集會,'那些世尊是如此出身,如此名字,如此姓氏,如此戒行,如此法,如此智慧,如此安住,如此解脫'呢?還是諸天神向如來報告了這些事,因此如來才能憶念過去已入涅槃、斷除戲論、斷除輪迴、終止輪迴、超越一切苦的佛陀們的出生、名字、姓氏、壽命、上首弟子對、弟子集會,'那些世尊是如此出身,如此名字,如此姓氏,如此戒行,如此法,如此智慧,如此安住,如此解脫'呢?" 這些比丘的討論正進行到這裡。
- Atha kho bhagavā sāyanhasamayaṃ paṭisallānā vuṭṭhito yena karerimaṇḍalamāḷo tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi. Nisajja kho bhagavā bhikkhū āmantesi – 『『kāyanuttha, bhikkhave, etarahi kathāya sannisinnā; kā ca pana vo antarākathā vippakatā』』ti?
Evaṃ vutte te bhikkhū bhagavantaṃ etadavocuṃ – 『『idha, bhante, amhākaṃ acirapakkantassa bhagavato ayaṃ antarākathā udapādi – 『acchariyaṃ, āvuso, abbhutaṃ, āvuso, tathāgatassa mahiddhikatā mahānubhāvatā, yatra hi nāma tathāgato atīte buddhe parinibbute chinnapapañce chinnavaṭume pariyādinnavaṭṭe sabbadukkhavītivatte jātitopi anussarissati, nāmatopi anussarissati, gottatopi anussarissati, āyuppamāṇatopi anussarissati, sāvakayugatopi anussarissati, sāvakasannipātatopi anussarissati – 『『evaṃjaccā te bhagavanto ahesuṃ itipi , evaṃnāmā evaṃgottā evaṃsīlā evaṃdhammā evaṃpaññā evaṃvihārī evaṃvimuttā te bhagavanto ahesuṃ itipī』』ti. Kiṃ nu kho, āvuso, tathāgatasseva nu kho esā dhammadhātu suppaṭividdhā, yassā dhammadhātuyā suppaṭividdhattā tathāgato atīte buddhe parinibbute chinnapapañce chinnavaṭume pariyādinnavaṭṭe sabbadukkhavītivatte jātitopi anussarati, nāmatopi anussarati, gottatopi anussarati, āyuppamāṇatopi anussarati, sāvakayugatopi anussarati, sāvakasannipātatopi anussarati – 『『evaṃjaccā te bhagavanto ahesuṃ itipi, evaṃnāmā evaṃgottā evaṃsīlā evaṃdhammā evaṃpaññā evaṃvihārī evaṃvimuttā te bhagavanto ahesuṃ itipī』』ti. Udāhu devatā tathāgatassa etamatthaṃ ārocesuṃ, yena tathāgato atīte buddhe parinibbute chinnapapañce chinnavaṭume pariyādinnavaṭṭe sabbadukkhavītivatte jātitopi anussarati, nāmatopi anussarati, gottatopi anussarati, āyuppamāṇatopi anussarati, sāvakayugatopi anussarati, sāvakasannipātatopi anussarati – 『evaṃjaccā te bhagavanto ahesuṃ itipi, evaṃnāmā evaṃgottā evaṃsīlā evaṃdhammā evaṃpaññā evaṃvihārī evaṃvimuttā te bhagavanto ahesuṃ itipī』ti? Ayaṃ kho no, bhante, antarākathā vippakatā, atha bhagavā anuppatto』』ti.
- 『『Tathāgatassevesā, bhikkhave, dhammadhātu suppaṭividdhā, yassā dhammadhātuyā suppaṭividdhattā tathāgato atīte buddhe parinibbute chinnapapañce chinnavaṭume pariyādinnavaṭṭe sabbadukkhavītivatte jātitopi anussarati, nāmatopi anussarati, gottatopi anussarati, āyuppamāṇatopi anussarati, sāvakayugatopi anussarati, sāvakasannipātatopi anussarati – 『evaṃjaccā te bhagavanto ahesuṃ itipi, evaṃnāmā evaṃgottā evaṃsīlā evaṃdhammā evaṃpaññā evaṃvihārī evaṃvimuttā te bhagavanto ahesuṃ itipī』ti. Devatāpi tathāgatassa etamatthaṃ ārocesuṃ, yena tathāgato atīte buddhe parinibbute chinnapapañce chinnavaṭume pariyādinnavaṭṭe sabbadukkhavītivatte jātitopi anussarati, nāmatopi anussarati, gottatopi anussarati, āyuppamāṇatopi anussarati, sāvakayugatopi anussarati, sāvakasannipātatopi anussarati – 『evaṃjaccā te bhagavanto ahesuṃ itipi, evaṃnāmā evaṃgottā evaṃsīlā evaṃdhammā evaṃpaññā evaṃvihārī evaṃvimuttā te bhagavanto ahesuṃ itipī』ti.
『『Iccheyyātha no tumhe, bhikkhave, bhiyyosomattāya pubbenivāsapaṭisaṃyuttaṃ dhammiṃ kathaṃ sotu』』nti? 『『Etassa, bhagavā, kālo; etassa, sugata, kālo; yaṃ bhagavā bhiyyosomattāya pubbenivāsapaṭisaṃyuttaṃ dhammiṃ kathaṃ kareyya, bhagavato sutvā bhikkhū dhāressantī』』ti. 『『Tena hi, bhikkhave , suṇātha, sādhukaṃ manasi karotha, bhāsissāmī』』ti. 『『Evaṃ, bhante』』ti kho te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca –
這時,世尊在傍晚時分結束獨處后,來到柯勒利圓形講堂。到達后,坐在準備好的座位上。坐下後,世尊問比丘們說:"比丘們,你們剛才聚在一起討論什麼?你們未完的討論是什麼?" 聽到這話,那些比丘對世尊說道:"世尊,您離開不久后,我們之間就展開了這樣的討論:'朋友們,真是稀有,真是奇特,如來具有如此大神通力、大威力。如來竟能憶念過去已入涅槃、斷除戲論、斷除輪迴、終止輪迴、超越一切苦的佛陀們的出生、名字、姓氏、壽命、上首弟子對、弟子集會,"那些世尊是如此出身,如此名字,如此姓氏,如此戒行,如此法,如此智慧,如此安住,如此解脫"。朋友們,這是如來自己深入通達的法性,由於深入通達這法性,如來才能憶念過去已入涅槃、斷除戲論、斷除輪迴、終止輪迴、超越一切苦的佛陀們的出生、名字、姓氏、壽命、上首弟子對、弟子集會,"那些世尊是如此出身,如此名字,如此姓氏,如此戒行,如此法,如此智慧,如此安住,如此解脫"呢?還是諸天神向如來報告了這些事,因此如來才能憶念過去已入涅槃、斷除戲論、斷除輪迴、終止輪迴、超越一切苦的佛陀們的出生、名字、姓氏、壽命、上首弟子對、弟子集會,"那些世尊是如此出身,如此名字,如此姓氏,如此戒行,如此法,如此智慧,如此安住,如此解脫"呢?'世尊,這就是我們未完的討論,這時您來到了。" "比丘們,這確實是如來自己深入通達的法性,由於深入通達這法性,如來才能憶念過去已入涅槃、斷除戲論、斷除輪迴、終止輪迴、超越一切苦的佛陀們的出生、名字、姓氏、壽命、上首弟子對、弟子集會,'那些世尊是如此出身,如此名字,如此姓氏,如此戒行,如此法,如此智慧,如此安住,如此解脫'。諸天神也向如來報告了這些事,因此如來才能憶念過去已入涅槃、斷除戲論、斷除輪迴、終止輪迴、超越一切苦的佛陀們的出生、名字、姓氏、壽命、上首弟子對、弟子集會,'那些世尊是如此出身,如此名字,如此姓氏,如此戒行,如此法,如此智慧,如此安住,如此解脫'。 比丘們,你們想聽更多關於宿命的法談嗎?" "世尊,現在正是時候;善逝,現在正是時候;請世尊作更多關於宿命的法談,比丘們聽了世尊的話後會牢記在心。" "那麼比丘們,仔細聽,好好用心,我要說了。" "是的,世尊。"那些比丘回答世尊。世尊如是說:
- 『『Ito so, bhikkhave, ekanavutikappe yaṃ vipassī bhagavā arahaṃ sammāsambuddho loke udapādi. Vipassī, bhikkhave, bhagavā arahaṃ sammāsambuddho khattiyo jātiyā ahosi, khattiyakule udapādi. Vipassī, bhikkhave, bhagavā arahaṃ sammāsambuddho koṇḍañño gottena ahosi. Vipassissa, bhikkhave, bhagavato arahato sammāsambuddhassa asītivassasahassāni āyuppamāṇaṃ ahosi. Vipassī, bhikkhave, bhagavā arahaṃ sammāsambuddho pāṭaliyā mūle abhisambuddho. Vipassissa, bhikkhave , bhagavato arahato sammāsambuddhassa khaṇḍatissaṃ nāma sāvakayugaṃ ahosi aggaṃ bhaddayugaṃ. Vipassissa, bhikkhave, bhagavato arahato sammāsambuddhassa tayo sāvakānaṃ sannipātā ahesuṃ. Eko sāvakānaṃ sannipāto ahosi aṭṭhasaṭṭhibhikkhusatasahassaṃ, eko sāvakānaṃ sannipāto ahosi bhikkhusatasahassaṃ, eko sāvakānaṃ sannipāto ahosi asītibhikkhusahassāni. Vipassissa, bhikkhave, bhagavato arahato sammāsambuddhassa ime tayo sāvakānaṃ sannipātā ahesuṃ sabbesaṃyeva khīṇāsavānaṃ. Vipassissa, bhikkhave, bhagavato arahato sammāsambuddhassa asoko nāma bhikkhu upaṭṭhāko ahosi aggupaṭṭhāko. Vipassissa, bhikkhave, bhagavato arahato sammāsambuddhassa bandhumā nāma rājā pitā ahosi. Bandhumatī nāma devī mātā ahosi janetti. Bandhumassa rañño bandhumatī nāma nagaraṃ rājadhānī ahosi.
Bodhisattadhammatā
-
『『Atha kho, bhikkhave, vipassī bodhisatto tusitā kāyā cavitvā sato sampajāno mātukucchiṃ okkami. Ayamettha dhammatā.
-
『『Dhammatā, esā, bhikkhave, yadā bodhisatto tusitā kāyā cavitvā mātukucchiṃ okkamati. Atha sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya appamāṇo uḷāro obhāso pātubhavati atikkammeva devānaṃ devānubhāvaṃ. Yāpi tā lokantarikā aghā asaṃvutā andhakārā andhakāratimisā , yattha pime candimasūriyā evaṃmahiddhikā evaṃmahānubhāvā ābhāya nānubhonti, tatthapi appamāṇo uḷāro obhāso pātubhavati atikkammeva devānaṃ devānubhāvaṃ. Yepi tattha sattā upapannā, tepi tenobhāsena aññamaññaṃ sañjānanti – 『aññepi kira, bho, santi sattā idhūpapannā』ti. Ayañca dasasahassī lokadhātu saṅkampati sampakampati sampavedhati. Appamāṇo ca uḷāro obhāso loke pātubhavati atikkammeva devānaṃ devānubhāvaṃ. Ayamettha dhammatā.
-
『『Dhammatā esā, bhikkhave, yadā bodhisatto mātukucchiṃ okkanto hoti, cattāro naṃ devaputtā catuddisaṃ [cātuddisaṃ (syā.)] rakkhāya upagacchanti – 『mā naṃ bodhisattaṃ vā bodhisattamātaraṃ vā manusso vā amanusso vā koci vā viheṭhesī』ti. Ayamettha dhammatā.
-
『『Dhammatā esā, bhikkhave, yadā bodhisatto mātukucchiṃ okkanto hoti, pakatiyā sīlavatī bodhisattamātā hoti, viratā pāṇātipātā, viratā adinnādānā, viratā kāmesumicchācārā , viratā musāvādā, viratā surāmerayamajjappamādaṭṭhānā. Ayamettha dhammatā.
-
『『Dhammatā esā, bhikkhave, yadā bodhisatto mātukucchiṃ okkanto hoti, na bodhisattamātu purisesu mānasaṃ uppajjati kāmaguṇūpasaṃhitaṃ, anatikkamanīyā ca bodhisattamātā hoti kenaci purisena rattacittena. Ayamettha dhammatā.
-
『『Dhammatā esā, bhikkhave, yadā bodhisatto mātukucchiṃ okkanto hoti, lābhinī bodhisattamātā hoti pañcannaṃ kāmaguṇānaṃ. Sā pañcahi kāmaguṇehi samappitā samaṅgībhūtā paricāreti. Ayamettha dhammatā.
"比丘們,距今九十一劫前,毗婆尸世尊、阿羅漢、正等正覺者出現於世。比丘們,毗婆尸世尊、阿羅漢、正等正覺者生為剎帝利種姓,出生于剎帝利家族。比丘們,毗婆尸世尊、阿羅漢、正等正覺者姓氏為喬陳如。比丘們,毗婆尸世尊、阿羅漢、正等正覺者的壽命長達八萬歲。比丘們,毗婆尸世尊、阿羅漢、正等正覺者在波吒利樹下證悟。比丘們,毗婆尸世尊、阿羅漢、正等正覺者有一對名叫坎達和提沙的上首弟子,是最殊勝的一對。比丘們,毗婆尸世尊、阿羅漢、正等正覺者有三次弟子集會。一次弟子集會有六百八十萬比丘,一次弟子集會有十萬比丘,一次弟子集會有八萬比丘。比丘們,毗婆尸世尊、阿羅漢、正等正覺者的這三次弟子集會全都是漏盡者。比丘們,毗婆尸世尊、阿羅漢、正等正覺者有一位名叫阿輸迦的比丘作為侍者,是最上等的侍者。比丘們,毗婆尸世尊、阿羅漢、正等正覺者的父親是名叫班度瑪的國王。母親是名叫班度瑪蒂的王后。班度瑪國王的王城名叫班度瑪蒂。 菩薩的法則 "然後,比丘們,毗婆尸菩薩從兜率天下降,正念正知地入住母胎。這是此中的法則。 "比丘們,這是法則:當菩薩從兜率天下降入住母胎時,在天界、魔界、梵界、沙門婆羅門界、天人界中,出現無量殊勝光明,超越諸天的天威。即使在那些黑暗、幽暗、漆黑的世界之間的空處,那裡連如此大神通力、大威力的日月都無法照耀,在那裡也出現無量殊勝光明,超越諸天的天威。那裡出生的眾生也因這光明而彼此認出:'原來這裡還有其他眾生出生。'這個一萬世界系震動、搖動、顫動。世間出現無量殊勝光明,超越諸天的天威。這是此中的法則。 "比丘們,這是法則:當菩薩入住母胎時,四位天子來到四方守護,'不讓任何人或非人傷害菩薩或菩薩之母。'這是此中的法則。 "比丘們,這是法則:當菩薩入住母胎時,菩薩之母自然持戒,遠離殺生,遠離不與取,遠離欲邪行,遠離妄語,遠離飲酒放逸處。這是此中的法則。 "比丘們,這是法則:當菩薩入住母胎時,菩薩之母對男子不生起與欲樂相關的心,任何有貪慾之心的男子也無法侵犯菩薩之母。這是此中的法則。 "比丘們,這是法則:當菩薩入住母胎時,菩薩之母獲得五種欲樂。她具足、享受這五種欲樂。這是此中的法則。
-
『『Dhammatā esā, bhikkhave, yadā bodhisatto mātukucchiṃ okkanto hoti, na bodhisattamātu kocideva ābādho uppajjati. Sukhinī bodhisattamātā hoti akilantakāyā, bodhisattañca bodhisattamātā tirokucchigataṃ passati sabbaṅgapaccaṅgiṃ ahīnindriyaṃ. Seyyathāpi, bhikkhave, maṇi veḷuriyo subho jātimā aṭṭhaṃso suparikammakato accho vippasanno anāvilo sabbākārasampanno. Tatrāssa [tatrassa (syā.)] suttaṃ āvutaṃ nīlaṃ vā pītaṃ vā lohitaṃ vā odātaṃ vā paṇḍusuttaṃ vā. Tamenaṃ cakkhumā puriso hatthe karitvā paccavekkheyya – 『ayaṃ kho maṇi veḷuriyo subho jātimā aṭṭhaṃso suparikammakato accho vippasanno anāvilo sabbākārasampanno. Tatridaṃ suttaṃ āvutaṃ nīlaṃ vā pītaṃ vā lohitaṃ vā odātaṃ vā paṇḍusuttaṃ vā』ti. Evameva kho, bhikkhave, yadā bodhisatto mātukucchiṃ okkanto hoti, na bodhisattamātu kocideva ābādho uppajjati, sukhinī bodhisattamātā hoti akilantakāyā , bodhisattañca bodhisattamātā tirokucchigataṃ passati sabbaṅgapaccaṅgiṃ ahīnindriyaṃ. Ayamettha dhammatā.
-
『『Dhammatā esā, bhikkhave, sattāhajāte bodhisatte bodhisattamātā kālaṅkaroti tusitaṃ kāyaṃ upapajjati. Ayamettha dhammatā.
-
『『Dhammatā esā, bhikkhave, yathā aññā itthikā nava vā dasa vā māse gabbhaṃ kucchinā pariharitvā vijāyanti, na hevaṃ bodhisattaṃ bodhisattamātā vijāyati. Daseva māsāni bodhisattaṃ bodhisattamātā kucchinā pariharitvā vijāyati. Ayamettha dhammatā.
-
『『Dhammatā esā, bhikkhave, yathā aññā itthikā nisinnā vā nipannā vā vijāyanti, na hevaṃ bodhisattaṃ bodhisattamātā vijāyati. Ṭhitāva bodhisattaṃ bodhisattamātā vijāyati. Ayamettha dhammatā.
-
『『Dhammatā esā, bhikkhave, yadā bodhisatto mātukucchimhā nikkhamati, devā paṭhamaṃ paṭiggaṇhanti, pacchā manussā. Ayamettha dhammatā.
-
『『Dhammatā esā, bhikkhave, yadā bodhisatto mātukucchimhā nikkhamati, appattova bodhisatto pathaviṃ hoti, cattāro naṃ devaputtā paṭiggahetvā mātu purato ṭhapenti – 『attamanā, devi, hohi; mahesakkho te putto uppanno』ti. Ayamettha dhammatā.
-
『『Dhammatā esā, bhikkhave, yadā bodhisatto mātukucchimhā nikkhamati, visadova nikkhamati amakkhito udena [uddena (syā.), udarena (katthaci)] amakkhito semhena amakkhito ruhirena amakkhito kenaci asucinā suddho [visuddho (syā.)] visado. Seyyathāpi, bhikkhave, maṇiratanaṃ kāsike vatthe nikkhittaṃ neva maṇiratanaṃ kāsikaṃ vatthaṃ makkheti, nāpi kāsikaṃ vatthaṃ maṇiratanaṃ makkheti. Taṃ kissa hetu? Ubhinnaṃ suddhattā. Evameva kho, bhikkhave, yadā bodhisatto mātukucchimhā nikkhamati, visadova nikkhamati amakkhito, udena amakkhito semhena amakkhito ruhirena amakkhito kenaci asucinā suddho visado. Ayamettha dhammatā.
-
『『Dhammatā esā, bhikkhave, yadā bodhisatto mātukucchimhā nikkhamati, dve udakassa dhārā antalikkhā pātubhavanti – ekā sītassa ekā uṇhassa yena bodhisattassa udakakiccaṃ karonti mātu ca. Ayamettha dhammatā.
-
『『Dhammatā esā, bhikkhave, sampatijāto bodhisatto samehi pādehi patiṭṭhahitvā uttarābhimukho [uttarenābhimukho (syā.) uttarenamukho (ka.)] sattapadavītihārena gacchati setamhi chatte anudhāriyamāne, sabbā ca disā anuviloketi, āsabhiṃ vācaṃ bhāsati 『aggohamasmi lokassa, jeṭṭhohamasmi lokassa, seṭṭhohamasmi lokassa, ayamantimā jāti, natthidāni punabbhavo』ti. Ayamettha dhammatā.
"比丘們,這是法則:當菩薩入住母胎時,菩薩之母不生任何疾病。菩薩之母安樂,身體無疲勞,能看見在胎中的菩薩,四肢俱全,諸根完整。比丘們,就像一顆美麗、優質、八面體、精工雕琢、清澈、明亮、無瑕、具足一切美好品質的琉璃寶珠。其中穿有藍色、黃色、紅色、白色或淡黃色的線。有眼力的人拿在手中觀察:'這是一顆美麗、優質、八面體、精工雕琢、清澈、明亮、無瑕、具足一切美好品質的琉璃寶珠。其中穿有藍色、黃色、紅色、白色或淡黃色的線。'同樣地,比丘們,當菩薩入住母胎時,菩薩之母不生任何疾病,安樂,身體無疲勞,能看見在胎中的菩薩,四肢俱全,諸根完整。這是此中的法則。 "比丘們,這是法則:菩薩出生七天後,菩薩之母去世,往生兜率天。這是此中的法則。 "比丘們,這是法則:其他女人懷胎九個月或十個月後分娩,菩薩之母不是這樣分娩菩薩。菩薩之母懷胎正好十個月後分娩菩薩。這是此中的法則。 "比丘們,這是法則:其他女人坐著或躺著分娩,菩薩之母不是這樣分娩菩薩。菩薩之母站立著分娩菩薩。這是此中的法則。 "比丘們,這是法則:當菩薩從母胎出來時,先由諸天接生,然後是人類。這是此中的法則。 "比丘們,這是法則:當菩薩從母胎出來時,菩薩還未落地,四位天子就接住他,放在母親面前,說:'王后,請歡喜,您生了一個大有福德的兒子。'這是此中的法則。 "比丘們,這是法則:當菩薩從母胎出來時,他潔凈無染,不沾水、不沾粘液、不沾血、不沾任何不凈物,清凈潔白。比丘們,就像寶珠放在迦尸布上,寶珠不染迦尸布,迦尸布也不染寶珠。為什麼?因為兩者都清凈。同樣地,比丘們,當菩薩從母胎出來時,他潔凈無染,不沾水、不沾粘液、不沾血、不沾任何不凈物,清凈潔白。這是此中的法則。 "比丘們,這是法則:當菩薩從母胎出來時,從空中出現兩股水流,一冷一熱,為菩薩和母親沐浴。這是此中的法則。 "比丘們,這是法則:菩薩一出生,雙腳平穩站立,面向北方,邁出七步,有白傘蓋隨行,環顧四方,發出雄獅般的聲音:'我是世間最尊貴的,我是世間最長老的,我是世間最殊勝的,這是最後一生,不再有來生。'這是此中的法則。
- 『『Dhammatā esā, bhikkhave, yadā bodhisatto mātukucchimhā nikkhamati, atha sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya appamāṇo uḷāro obhāso pātubhavati, atikkammeva devānaṃ devānubhāvaṃ. Yāpi tā lokantarikā aghā asaṃvutā andhakārā andhakāratimisā, yattha pime candimasūriyā evaṃmahiddhikā evaṃmahānubhāvā ābhāya nānubhonti, tatthapi appamāṇo uḷāro obhāso pātubhavati atikkammeva devānaṃ devānubhāvaṃ. Yepi tattha sattā upapannā, tepi tenobhāsena aññamaññaṃ sañjānanti – 『aññepi kira, bho, santi sattā idhūpapannā』ti. Ayañca dasasahassī lokadhātu saṅkampati sampakampati sampavedhati appamāṇo ca uḷāro obhāso loke pātubhavati atikkammeva devānaṃ devānubhāvaṃ. Ayamettha dhammatā.
Dvattiṃsamahāpurisalakkhaṇā
-
『『Jāte kho pana, bhikkhave, vipassimhi kumāre bandhumato rañño paṭivedesuṃ – 『putto te, deva [deva te (ka.)], jāto, taṃ devo passatū』ti. Addasā kho, bhikkhave, bandhumā rājā vipassiṃ kumāraṃ, disvā nemitte brāhmaṇe āmantāpetvā etadavoca – 『passantu bhonto nemittā brāhmaṇā kumāra』nti. Addasaṃsu kho, bhikkhave, nemittā brāhmaṇā vipassiṃ kumāraṃ, disvā bandhumantaṃ rājānaṃ etadavocuṃ – 『attamano, deva, hohi, mahesakkho te putto uppanno, lābhā te, mahārāja, suladdhaṃ te, mahārāja, yassa te kule evarūpo putto uppanno. Ayañhi, deva, kumāro dvattiṃsamahāpurisalakkhaṇehi samannāgato, yehi samannāgatassa mahāpurisassa dveva gatiyo bhavanti anaññā. Sace agāraṃ ajjhāvasati, rājā hoti cakkavattī dhammiko dhammarājā cāturanto vijitāvī janapadatthāvariyappatto sattaratanasamannāgato. Tassimāni sattaratanāni bhavanti. Seyyathidaṃ – cakkaratanaṃ hatthiratanaṃ assaratanaṃ maṇiratanaṃ itthiratanaṃ gahapatiratanaṃ pariṇāyakaratanameva sattamaṃ. Parosahassaṃ kho panassa puttā bhavanti sūrā vīraṅgarūpā parasenappamaddanā. So imaṃ pathaviṃ sāgarapariyantaṃ adaṇḍena asatthena dhammena abhivijiya ajjhāvasati. Sace kho pana agārasmā anagāriyaṃ pabbajati, arahaṃ hoti sammāsambuddho loke vivaṭacchado.
-
『Katamehi cāyaṃ, deva, kumāro dvattiṃsamahāpurisalakkhaṇehi samannāgato, yehi samannāgatassa mahāpurisassa dveva gatiyo bhavanti anaññā. Sace agāraṃ ajjhāvasati, rājā hoti cakkavattī dhammiko dhammarājā cāturanto vijitāpī janapadatthāvariyappatto sattaratanasamannāgato. Tassimāni sattaratanāni bhavanti . Seyyathidaṃ – cakkaratanaṃ hatthiratanaṃ assaratanaṃ maṇiratanaṃ itthiratanaṃ gahapatiratanaṃ pariṇāyakaratanameva sattamaṃ. Parosahassaṃ kho panassa puttā bhavanti sūrā vīraṅgarūpā parasenappamaddanā. So imaṃ pathaviṃ sāgarapariyantaṃ adaṇḍena asatthena dhammena abhivijiya ajjhāvasati. Sace kho pana agārasmā anagāriyaṃ pabbajati, arahaṃ hoti sammāsambuddho loke vivaṭacchado.
"比丘們,這是法則:當菩薩從母胎出來時,在天界、魔界、梵界、沙門婆羅門界、天人界中,出現無量殊勝光明,超越諸天的天威。即使在那些黑暗、幽暗、漆黑的世界之間的空處,那裡連如此大神通力、大威力的日月都無法照耀,在那裡也出現無量殊勝光明,超越諸天的天威。那裡出生的眾生也因這光明而彼此認出:'原來這裡還有其他眾生出生。'這個一萬世界系震動、搖動、顫動。世間出現無量殊勝光明,超越諸天的天威。這是此中的法則。 三十二大人相 "比丘們,當毗婆尸王子出生時,有人向班度瑪王報告:'陛下,您的兒子出生了,請陛下來看。'比丘們,班度瑪王看見毗婆尸王子后,召來佔相婆羅門說:'諸位佔相婆羅門請看這王子。'比丘們,占相婆羅門看見毗婆尸王子后,對班度瑪王說:'陛下請歡喜,您生了一個大有福德的兒子。大王,這是您的利益,大王,這是您的善得,在您的家族中出生了這樣的兒子。陛下,這位王子具足三十二大人相,具足這些相的大人只有兩種去處,別無其他。如果居家,他將成為轉輪聖王,以正法治國,征服四方,國土安穩,具足七寶。他將有這七寶:輪寶、象寶、馬寶、珠寶、女寶、居士寶、主兵寶為第七。他將有超過一千個兒子,勇猛有力,能摧毀敵軍。他以非暴力、非武力、以正法征服這四海之內的大地而統治。如果他出家,他將成為阿羅漢、正等正覺者,揭開世間的遮蔽。 '陛下,這位王子具足哪些三十二大人相,具足這些相的大人只有兩種去處,別無其他?如果居家,他將成為轉輪聖王,以正法治國,征服四方,國土安穩,具足七寶。他將有這七寶:輪寶、象寶、馬寶、珠寶、女寶、居士寶、主兵寶為第七。他將有超過一千個兒子,勇猛有力,能摧毀敵軍。他以非暴力、非武力、以正法征服這四海之內的大地而統治。如果他出家,他將成為阿羅漢、正等正覺者,揭開世間的遮蔽。
- 『Ayañhi, deva, kumāro suppatiṭṭhitapādo. Yaṃ pāyaṃ, deva, kumāro suppatiṭṭhitapādo. Idampissa mahāpurisassa mahāpurisalakkhaṇaṃ bhavati.
『Imassa, deva [imassa hi deva (?)], kumārassa heṭṭhā pādatalesu cakkāni jātāni sahassārāni sanemikāni sanābhikāni sabbākāraparipūrāni. Yampi, imassa deva, kumārassa heṭṭhā pādatalesu cakkāni jātāni sahassārāni sanemikāni sanābhikāni sabbākāraparipūrāni, idampissa mahāpurisassa mahāpurisalakkhaṇaṃ bhavati.
『Ayañhi deva, kumāro āyatapaṇhī…pe…
『Ayañhi, deva, kumāro dīghaṅgulī…
『Ayañhi, deva, kumāro mudutalunahatthapādo…
『Ayañhi, deva kumāro jālahatthapādo…
『Ayañhi, deva, kumāro ussaṅkhapādo…
『Ayañhi, deva, kumāro eṇijaṅgho…
『Ayañhi, deva, kumāro ṭhitakova anonamanto ubhohi pāṇitalehi jaṇṇukāni parimasati [parāmasati (ka.)] parimajjati…
『Ayañhi , deva, kumāro kosohitavatthaguyho…
『Ayañhi, deva, kumāro suvaṇṇavaṇṇo kañcanasannibhattaco…
『Ayañhi, deva, kumāro sukhumacchavī; sukhumattā chaviyā rajojallaṃ kāye na upalimpati [upalippati (syā.)] …
『Ayañhi, deva, kumāro ekekalomo; ekekāni lomāni lomakūpesu jātāni…
『Ayañhi, deva, kumāro uddhaggalomo; uddhaggāni lomāni jātāni nīlāni añjanavaṇṇāni kuṇḍalāvaṭṭāni dakkhiṇāvaṭṭakajātāni…
『Ayañhi, deva, kumāro brahmujugatto…
『Ayañhi, deva, kumāro sattussado…
『Ayañhi , deva, kumāro sīhapubbaddhakāyo…
『Ayañhi, deva, kumāro citantaraṃso [pitantaraṃso (syā.)] …
『Ayañhi, deva, kumāro nigrodhaparimaṇḍalo yāvatakvassa kāyo tāvatakvassa byāmo, yāvatakvassa byāmo, tāvatakvassa kāyo…
『Ayañhi , deva, kumāro samavaṭṭakkhandho…
『Ayañhi, deva, kumāro rasaggasaggī…
『Ayañhi, deva, kumāro sīhahanu…
『Ayañhi, deva, kumāro cattālīsadanto…
『Ayañhi, deva, kumāro samadanto…
『Ayañhi, deva, kumāro aviraḷadanto…
『Ayañhi, deva, kumāro susukkadāṭho…
『Ayañhi, deva, kumāro pahūtajivho…
『Ayañhi, deva, kumāro brahmassaro karavīkabhāṇī…
『Ayañhi, deva, kumāro abhinīlanetto…
『Ayañhi, deva, kumāro gopakhumo…
Imassa, deva, kumārassa uṇṇā bhamukantare jātā odātā mudutūlasannibhā. Yampi imassa deva kumārassa uṇṇā bhamukantare jātā odātā mudutūlasannibhā, idampimassa mahāpurisassa mahāpurisalakkhaṇaṃ bhavati.
『Ayañhi , deva, kumāro uṇhīsasīso. Yaṃ pāyaṃ, deva, kumāro uṇhīsasīso, idampissa mahāpurisassa mahāpurisalakkhaṇaṃ bhavati.
- 『Imehi kho ayaṃ, deva, kumāro dvattiṃsamahāpurisalakkhaṇehi samannāgato, yehi samannāgatassa mahāpurisassa dveva gatiyo bhavanti anaññā. Sace agāraṃ ajjhāvasati, rājā hoti cakkavattī dhammiko dhammarājā cāturanto vijitāvī janapadatthāvariyappatto sattaratanasamannāgato. Tassimāni sattaratanāni bhavanti. Seyyathidaṃ – cakkaratanaṃ hatthiratanaṃ assaratanaṃ maṇiratanaṃ itthiratanaṃ gahapatiratanaṃ pariṇāyakaratanameva sattamaṃ. Parosahassaṃ kho panassa puttā bhavanti sūrā vīraṅgarūpā parasenappamaddanā. So imaṃ pathaviṃ sāgarapariyantaṃ adaṇḍena asatthena dhammena [dhammena samena (syā.)] abhivijiya ajjhāvasati. Sace kho pana agārasmā anagāriyaṃ pabbajati, arahaṃ hoti sammāsambuddho loke vivaṭacchado』ti.
Vipassīsamaññā
- 『『Atha kho, bhikkhave, bandhumā rājā nemitte brāhmaṇe ahatehi vatthehi acchādāpetvā [acchādetvā (syā.)] sabbakāmehi santappesi. Atha kho, bhikkhave, bandhumā rājā vipassissa kumārassa dhātiyo upaṭṭhāpesi. Aññā khīraṃ pāyenti, aññā nhāpenti, aññā dhārenti, aññā aṅkena pariharanti. Jātassa kho pana, bhikkhave, vipassissa kumārassa setacchattaṃ dhārayittha divā ceva rattiñca – 『mā naṃ sītaṃ vā uṇhaṃ vā tiṇaṃ vā rajo vā ussāvo vā bādhayitthā』ti. Jāto kho pana, bhikkhave, vipassī kumāro bahuno janassa piyo ahosi manāpo. Seyyathāpi, bhikkhave, uppalaṃ vā padumaṃ vā puṇḍarīkaṃ vā bahuno janassa piyaṃ manāpaṃ; evameva kho, bhikkhave, vipassī kumāro bahuno janassa piyo ahosi manāpo. Svāssudaṃ aṅkeneva aṅkaṃ parihariyati.
'陛下,這位王子足下平穩。王子足下平穩,這是大人的大人相。 '陛下,這位王子足底有千輻輪相,具足輪輞和輪轂,各方面都圓滿。王子足底有千輻輪相,具足輪輞和輪轂,各方面都圓滿,這是大人的大人相。 '陛下,這位王子足跟長廣... '陛下,這位王子手指纖長... '陛下,這位王子手足柔軟... '陛下,這位王子手足有網縵... '陛下,這位王子足踝高起... '陛下,這位王子小腿如羚羊... '陛下,這位王子站立時不彎腰就能用雙手撫摸膝蓋... '陛下,這位王子陰馬藏... '陛下,這位王子膚色金黃如黃金... '陛下,這位王子面板細膩,塵垢不粘身... '陛下,這位王子一一毛孔生一毛... '陛下,這位王子身毛上靡,毛色青黑如眼藥,右旋如螺... '陛下,這位王子身體挺直如梵天... '陛下,這位王子七處豐滿... '陛下,這位王子上身如獅子... '陛下,這位王子兩肩之間豐滿... '陛下,這位王子身圓如尼拘律樹,身高等於張手,張手等於身高... '陛下,這位王子兩肩圓滿... '陛下,這位王子味覺敏銳... '陛下,這位王子頰如獅子... '陛下,這位王子有四十齒... '陛下,這位王子齒齊平... '陛下,這位王子齒無間隙... '陛下,這位王子牙齒潔白... '陛下,這位王子舌廣長... '陛下,這位王子梵音如迦陵頻伽鳥... '陛下,這位王子眼色深藍... '陛下,這位王子眼睫如牛王... 陛下,這位王子眉間有白毫,柔軟如棉。王子眉間有白毫,柔軟如棉,這也是大人的大人相。 '陛下,這位王子頭頂有肉髻。王子頭頂有肉髻,這是大人的大人相。 '陛下,這位王子具足這三十二大人相,具足這些相的大人只有兩種去處,別無其他。如果居家,他將成為轉輪聖王,以正法治國,征服四方,國土安穩,具足七寶。他將有這七寶:輪寶、象寶、馬寶、珠寶、女寶、居士寶、主兵寶為第七。他將有超過一千個兒子,勇猛有力,能摧毀敵軍。他以非暴力、非武力、以正法征服這四海之內的大地而統治。如果他出家,他將成為阿羅漢、正等正覺者,揭開世間的遮蔽。' 毗婆尸的名號 "然後,比丘們,班度瑪王賜給占相婆羅門們新衣,並以一切欲樂滿足他們。比丘們,然後班度瑪王為毗婆尸王子安排了乳母。有的給他餵奶,有的給他洗澡,有的抱著他,有的抱在懷裡。比丘們,毗婆尸王子出生后,人們日夜為他撐白傘,'不要讓寒冷、炎熱、草、塵土或露水傷害他。'比丘們,毗婆尸王子出生后,為許多人所喜愛、所歡喜。比丘們,就像青蓮花、紅蓮花或白蓮花為許多人所喜愛、所歡喜;同樣地,比丘們,毗婆尸王子為許多人所喜愛、所歡喜。人們把他從這個懷抱傳到那個懷抱。
-
『『Jāto kho pana, bhikkhave, vipassī kumāro mañjussaro ca [kumāro brahmassaro mañjussaro ca (sī. ka.)] ahosi vaggussaro ca madhurassaro ca pemaniyassaro ca. Seyyathāpi, bhikkhave, himavante pabbate karavīkā nāma sakuṇajāti mañjussarā ca vaggussarā ca madhurassarā ca pemaniyassarā ca; evameva kho, bhikkhave, vipassī kumāro mañjussaro ca ahosi vaggussaro ca madhurassaro ca pemaniyassaro ca.
-
『『Jātassa kho pana, bhikkhave, vipassissa kumārassa kammavipākajaṃ dibbacakkhu pāturahosi yena sudaṃ [yena dūraṃ (syā.)] samantā yojanaṃ passati divā ceva rattiñca.
-
『『Jāto kho pana, bhikkhave, vipassī kumāro animisanto pekkhati seyyathāpi devā tāvatiṃsā. 『Animisanto kumāro pekkhatī』ti kho, bhikkhave [animisanto pekkhati, jātassa kho pana bhikkhave (ka.)], vipassissa kumārassa 『vipassī vipassī』 tveva samaññā udapādi.
-
『『Atha kho, bhikkhave, bandhumā rājā atthakaraṇe [aṭṭa karaṇe (syā.)] nisinno vipassiṃ kumāraṃ aṅke nisīdāpetvā atthe anusāsati . Tatra sudaṃ, bhikkhave, vipassī kumāro pituaṅke nisinno viceyya viceyya atthe panāyati ñāyena [aṭṭe panāyati ñāṇena (syā.)]. Viceyya viceyya kumāro atthe panāyati ñāyenāti kho, bhikkhave, vipassissa kumārassa bhiyyosomattāya 『vipassī vipassī』 tveva samaññā udapādi.
-
『『Atha kho, bhikkhave, bandhumā rājā vipassissa kumārassa tayo pāsāde kārāpesi, ekaṃ vassikaṃ ekaṃ hemantikaṃ ekaṃ gimhikaṃ; pañca kāmaguṇāni upaṭṭhāpesi. Tatra sudaṃ, bhikkhave, vipassī kumāro vassike pāsāde cattāro māse [vassike pāsāde vassike] nippurisehi tūriyehi paricārayamāno na heṭṭhāpāsādaṃ orohatī』』ti.
Paṭhamabhāṇavāro.
Jiṇṇapuriso
-
『『Atha kho, bhikkhave, vipassī kumāro bahūnaṃ vassānaṃ bahūnaṃ vassasatānaṃ bahūnaṃ vassasahassānaṃ accayena sārathiṃ āmantesi – 『yojehi, samma sārathi, bhaddāni bhaddāni yānāni uyyānabhūmiṃ gacchāma subhūmidassanāyā』ti. 『Evaṃ, devā』ti kho, bhikkhave, sārathi vipassissa kumārassa paṭissutvā bhaddāni bhaddāni yānāni yojetvā vipassissa kumārassa paṭivedesi – 『yuttāni kho te, deva, bhaddāni bhaddāni yānāni, yassa dāni kālaṃ maññasī』ti . Atha kho, bhikkhave, vipassī kumāro bhaddaṃ bhaddaṃ yānaṃ [bhadraṃ yānaṃ (syā.), bhaddaṃ yānaṃ (pī.) cattāro māse (sī. pī.)] abhiruhitvā bhaddehi bhaddehi yānehi uyyānabhūmiṃ niyyāsi.
-
『『Addasā kho, bhikkhave, vipassī kumāro uyyānabhūmiṃ niyyanto purisaṃ jiṇṇaṃ gopānasivaṅkaṃ bhoggaṃ [bhaggaṃ (syā.)] daṇḍaparāyanaṃ pavedhamānaṃ gacchantaṃ āturaṃ gatayobbanaṃ. Disvā sārathiṃ āmantesi – 『ayaṃ pana, samma sārathi, puriso kiṃkato? Kesāpissa na yathā aññesaṃ, kāyopissa na yathā aññesa』nti. 『Eso kho, deva, jiṇṇo nāmā』ti. 『Kiṃ paneso, samma sārathi, jiṇṇo nāmā』ti? 『Eso kho, deva, jiṇṇo nāma. Na dāni tena ciraṃ jīvitabbaṃ bhavissatī』ti. 『Kiṃ pana, samma sārathi, ahampi jarādhammo, jaraṃ anatīto』ti? 『Tvañca, deva, mayañcamha sabbe jarādhammā, jaraṃ anatītā』ti. 『Tena hi, samma sārathi, alaṃ dānajja uyyānabhūmiyā. Itova antepuraṃ paccaniyyāhī』ti. 『Evaṃ, devā』ti kho, bhikkhave, sārathi vipassissa kumārassa paṭissutvā tatova antepuraṃ paccaniyyāsi. Tatra sudaṃ, bhikkhave, vipassī kumāro antepuraṃ gato dukkhī dummano pajjhāyati – 『dhiratthu kira, bho, jāti nāma, yatra hi nāma jātassa jarā paññāyissatī』ti!
"比丘們,毗婆尸王子出生后,聲音悅耳、優美、甜美、動聽。比丘們,就像喜馬拉雅山上的迦陵頻伽鳥,聲音悅耳、優美、甜美、動聽;同樣地,比丘們,毗婆尸王子聲音悅耳、優美、甜美、動聽。 "比丘們,毗婆尸王子出生后,由業報所生的天眼出現,他能日夜看見周圍一由旬的距離。 "比丘們,毗婆尸王子出生后,眼睛不眨地注視,就像三十三天的諸天。比丘們,因為'王子眼睛不眨地注視',所以毗婆尸王子就有了'毗婆尸、毗婆尸'這個名號。 "然後,比丘們,班度瑪王坐在審判席上,讓毗婆尸王子坐在膝上,教導他處理案件。比丘們,毗婆尸王子坐在父親膝上,仔細思考後正確判斷案件。比丘們,因為'王子仔細思考後正確判斷案件',所以毗婆尸王子更加被稱為'毗婆尸、毗婆尸'。 "然後,比丘們,班度瑪王為毗婆尸王子建造了三座宮殿,一座用於雨季,一座用於冬季,一座用於夏季;併爲他準備了五種欲樂。比丘們,毗婆尸王子在雨季宮殿中度過四個月,享受無男性的音樂伺候,不下樓離開宮殿。" 第一誦品 老人 "然後,比丘們,許多年、許多百年、許多千年過去後,毗婆尸王子召喚車伕說:'好車伕,請準備好車輛,我們要去花園遊玩,觀賞美景。''遵命,殿下。'比丘們,車伕回答毗婆尸王子后,準備好車輛,然後向毗婆尸王子報告:'殿下,車輛已準備好,請您決定何時出發。'然後,比丘們,毗婆尸王子登上華麗的車輛,乘著華麗的車輛前往花園。 "比丘們,毗婆尸王子在前往花園的路上看見一個老人,彎腰駝背,拄著枴杖,顫顫巍巍地走路,衰老,失去青春。看到后,他問車伕:'好車伕,這個人怎麼了?他的頭髮和身體都不像其他人。''殿下,這就是所謂的老人。''好車伕,什麼是老人?''殿下,老人就是壽命不會很長了的人。''好車伕,我也會變老嗎?我也無法避免衰老嗎?''殿下,您和我,我們所有人都會變老,都無法避免衰老。''那麼,好車伕,今天就不去花園了。從這裡回宮吧。''遵命,殿下。'比丘們,車伕回答毗婆尸王子后,就從那裡返回王宮。比丘們,毗婆尸王子回到王宮后,憂愁、沮喪、深思:'真是可悲啊,所謂的出生,因為出生就必然會有衰老!'
- 『『Atha kho, bhikkhave, bandhumā rājā sārathiṃ āmantāpetvā etadavoca – 『kacci, samma sārathi, kumāro uyyānabhūmiyā abhiramittha? Kacci, samma sārathi, kumāro uyyānabhūmiyā attamano ahosī』ti? 『Na kho, deva, kumāro uyyānabhūmiyā abhiramittha, na kho, deva, kumāro uyyānabhūmiyā attamano ahosī』ti. 『Kiṃ pana, samma sārathi, addasa kumāro uyyānabhūmiṃ niyyanto』ti? 『Addasā kho, deva, kumāro uyyānabhūmiṃ niyyanto purisaṃ jiṇṇaṃ gopānasivaṅkaṃ bhoggaṃ daṇḍaparāyanaṃ pavedhamānaṃ gacchantaṃ āturaṃ gatayobbanaṃ. Disvā maṃ etadavoca – 『『ayaṃ pana, samma sārathi, puriso kiṃkato, kesāpissa na yathā aññesaṃ, kāyopissa na yathā aññesa』』nti? 『『Eso kho, deva, jiṇṇo nāmā』』ti. 『『Kiṃ paneso, samma sārathi, jiṇṇo nāmā』』ti? 『『Eso kho, deva, jiṇṇo nāma na dāni tena ciraṃ jīvitabbaṃ bhavissatī』』ti. 『『Kiṃ pana, samma sārathi, ahampi jarādhammo, jaraṃ anatīto』』ti? 『『Tvañca, deva, mayañcamha sabbe jarādhammā, jaraṃ anatītā』』ti.
『『『Tena hi, samma sārathi, alaṃ dānajja uyyānabhūmiyā, itova antepuraṃ paccaniyyāhī』』』ti. 『『Evaṃ, devā』』ti kho ahaṃ, deva, vipassissa kumārassa paṭissutvā tatova antepuraṃ paccaniyyāsiṃ. So kho, deva, kumāro antepuraṃ gato dukkhī dummano pajjhāyati – 『『dhiratthu kira bho jāti nāma, yatra hi nāma jātassa jarā paññāyissatī』』』ti.
Byādhitapuriso
- 『『Atha kho, bhikkhave, bandhumassa rañño etadahosi –
『Mā heva kho vipassī kumāro na rajjaṃ kāresi, mā heva vipassī kumāro agārasmā anagāriyaṃ pabbaji, mā heva nemittānaṃ brāhmaṇānaṃ saccaṃ assa vacana』nti. Atha kho, bhikkhave, bandhumā rājā vipassissa kumārassa bhiyyosomattāya pañca kāmaguṇāni upaṭṭhāpesi – 『yathā vipassī kumāro rajjaṃ kareyya, yathā vipassī kumāro na agārasmā anagāriyaṃ pabbajeyya, yathā nemittānaṃ brāhmaṇānaṃ micchā assa vacana』nti.
『『Tatra sudaṃ, bhikkhave, vipassī kumāro pañcahi kāmaguṇehi samappito samaṅgībhūto paricāreti. Atha kho, bhikkhave, vipassī kumāro bahūnaṃ vassānaṃ…pe…
- 『『Addasā kho, bhikkhave, vipassī kumāro uyyānabhūmiṃ niyyanto purisaṃ ābādhikaṃ dukkhitaṃ bāḷhagilānaṃ sake muttakarīse palipannaṃ semānaṃ [sayamānaṃ (syā. ka.)] aññehi vuṭṭhāpiyamānaṃ aññehi saṃvesiyamānaṃ. Disvā sārathiṃ āmantesi – 『ayaṃ pana, samma sārathi, puriso kiṃkato? Akkhīnipissa na yathā aññesaṃ, saropissa [siropissa (syā.)] na yathā aññesa』nti? 『Eso kho, deva, byādhito nāmā』ti. 『Kiṃ paneso, samma sārathi, byādhito nāmā』ti? 『Eso kho, deva, byādhito nāma appeva nāma tamhā ābādhā vuṭṭhaheyyā』ti. 『Kiṃ pana, samma sārathi, ahampi byādhidhammo, byādhiṃ anatīto』ti? 『Tvañca, deva, mayañcamha sabbe byādhidhammā, byādhiṃ anatītā』ti. 『Tena hi, samma sārathi, alaṃ dānajja uyyānabhūmiyā, itova antepuraṃ paccaniyyāhī』ti. 『Evaṃ devā』ti kho, bhikkhave, sārathi vipassissa kumārassa paṭissutvā tatova antepuraṃ paccaniyyāsi. Tatra sudaṃ, bhikkhave, vipassī kumāro antepuraṃ gato dukkhī dummano pajjhāyati – 『dhiratthu kira bho jāti nāma, yatra hi nāma jātassa jarā paññāyissati, byādhi paññāyissatī』ti.
"然後,比丘們,班度瑪王召來車伕問道:'好車伕,王子在花園裡玩得開心嗎?好車伕,王子在花園裡高興嗎?''陛下,王子在花園裡並不開心,王子在花園裡並不高興。''好車伕,王子在前往花園的路上看到了什麼?''陛下,王子在前往花園的路上看見一個老人,彎腰駝背,拄著枴杖,顫顫巍巍地走路,衰老,失去青春。看到后,他問我:"好車伕,這個人怎麼了?他的頭髮和身體都不像其他人。"我回答:"殿下,這就是所謂的老人。"他又問:"好車伕,什麼是老人?"我回答:"殿下,老人就是壽命不會很長了的人。"他又問:"好車伕,我也會變老嗎?我也無法避免衰老嗎?"我回答:"殿下,您和我,我們所有人都會變老,都無法避免衰老。" '然後他說:"那麼,好車伕,今天就不去花園了。從這裡回宮吧。"我回答:"遵命,殿下。"陛下,我聽從毗婆尸王子的指示,從那裡返回王宮。陛下,王子回到王宮后,憂愁、沮喪、深思:"真是可悲啊,所謂的出生,因為出生就必然會有衰老!"' 病人 "然後,比丘們,班度瑪王心想: '不要讓毗婆尸王子不執政,不要讓毗婆尸王子出家,不要讓占相婆羅門的話成真。'於是,比丘們,班度瑪王為毗婆尸王子準備了更多的五種欲樂,'讓毗婆尸王子執政,讓毗婆尸王子不出家,讓占相婆羅門的話不成真。' "比丘們,毗婆尸王子沉浸在五種欲樂中享受。然後,比丘們,許多年過去後... "比丘們,毗婆尸王子在前往花園的路上看見一個病人,痛苦、重病,倒在自己的糞尿中,需要別人扶起,需要別人安置。看到后,他問車伕:'好車伕,這個人怎麼了?他的眼睛和頭都不像其他人。''殿下,這就是所謂的病人。''好車伕,什麼是病人?''殿下,病人就是可能從這種病中康復的人。''好車伕,我也會生病嗎?我也無法避免疾病嗎?''殿下,您和我,我們所有人都會生病,都無法避免疾病。''那麼,好車伕,今天就不去花園了。從這裡回宮吧。''遵命,殿下。'比丘們,車伕回答毗婆尸王子后,就從那裡返回王宮。比丘們,毗婆尸王子回到王宮后,憂愁、沮喪、深思:'真是可悲啊,所謂的出生,因為出生就必然會有衰老,會有疾病!'
- 『『Atha kho, bhikkhave, bandhumā rājā sārathiṃ āmantāpetvā etadavoca – 『kacci, samma sārathi, kumāro uyyānabhūmiyā abhiramittha, kacci, samma sārathi, kumāro uyyānabhūmiyā attamano ahosī』ti? 『Na kho, deva, kumāro uyyānabhūmiyā abhiramittha, na kho, deva, kumāro uyyānabhūmiyā attamano ahosī』ti. 『Kiṃ pana, samma sārathi, addasa kumāro uyyānabhūmiṃ niyyanto』ti? 『Addasā kho, deva, kumāro uyyānabhūmiṃ niyyanto purisaṃ ābādhikaṃ dukkhitaṃ bāḷhagilānaṃ sake muttakarīse palipannaṃ semānaṃ aññehi vuṭṭhāpiyamānaṃ aññehi saṃvesiyamānaṃ. Disvā maṃ etadavoca – 『『ayaṃ pana, samma sārathi, puriso kiṃkato, akkhīnipissa na yathā aññesaṃ, saropissa na yathā aññesa』』nti? 『『Eso kho, deva, byādhito nāmā』』ti. 『『Kiṃ paneso, samma sārathi, byādhito nāmā』』ti? 『『Eso kho, deva, byādhito nāma appeva nāma tamhā ābādhā vuṭṭhaheyyā』』ti. 『『Kiṃ pana, samma sārathi, ahampi byādhidhammo, byādhiṃ anatīto』』ti? 『『Tvañca, deva, mayañcamha sabbe byādhidhammā, byādhiṃ anatītā』』ti. 『『Tena hi, samma sārathi, alaṃ dānajja uyyānabhūmiyā, itova antepuraṃ paccaniyyāhī』』ti. 『『Evaṃ, devā』』ti kho ahaṃ, deva, vipassissa kumārassa paṭissutvā tatova antepuraṃ paccaniyyāsiṃ. So kho, deva, kumāro antepuraṃ gato dukkhī dummano pajjhāyati – 『『『dhiratthu kira bho jāti nāma, yatra hi nāma jātassa jarā paññāyissati, byādhi paññāyissatī』』』ti.
Kālaṅkatapuriso
- 『『Atha kho, bhikkhave, bandhumassa rañño etadahosi – 『mā heva kho vipassī kumāro na rajjaṃ kāresi, mā heva vipassī kumāro agārasmā anagāriyaṃ pabbaji, mā heva nemittānaṃ brāhmaṇānaṃ saccaṃ assa vacana』nti. Atha kho, bhikkhave, bandhumā rājā vipassissa kumārassa bhiyyosomattāya pañca kāmaguṇāni upaṭṭhāpesi – 『yathā vipassī kumāro rajjaṃ kareyya, yathā vipassī kumāro na agārasmā anagāriyaṃ pabbajeyya, yathā nemittānaṃ brāhmaṇānaṃ micchā assa vacana』nti.
『『Tatra sudaṃ, bhikkhave, vipassī kumāro pañcahi kāmaguṇehi samappito samaṅgībhūto paricāreti. Atha kho, bhikkhave, vipassī kumāro bahūnaṃ vassānaṃ…pe…
- 『『Addasā kho, bhikkhave, vipassī kumāro uyyānabhūmiṃ niyyanto mahājanakāyaṃ sannipatitaṃ nānārattānañca dussānaṃ vilātaṃ kayiramānaṃ. Disvā sārathiṃ āmantesi – 『kiṃ nu kho, so, samma sārathi, mahājanakāyo sannipatito nānārattānañca dussānaṃ vilātaṃ kayiratī』ti? 『Eso kho, deva, kālaṅkato nāmā』ti. 『Tena hi, samma sārathi, yena so kālaṅkato tena rathaṃ pesehī』ti. 『Evaṃ, devā』ti kho, bhikkhave, sārathi vipassissa kumārassa paṭissutvā yena so kālaṅkato tena rathaṃ pesesi. Addasā kho, bhikkhave, vipassī kumāro petaṃ kālaṅkataṃ, disvā sārathiṃ āmantesi – 『kiṃ panāyaṃ, samma sārathi, kālaṅkato nāmā』ti? 『Eso kho, deva, kālaṅkato nāma. Na dāni taṃ dakkhanti mātā vā pitā vā aññe vā ñātisālohitā, sopi na dakkhissati mātaraṃ vā pitaraṃ vā aññe vā ñātisālohite』ti. 『Kiṃ pana, samma sārathi, ahampi maraṇadhammo maraṇaṃ anatīto; mampi na dakkhanti devo vā devī vā aññe vā ñātisālohitā; ahampi na dakkhissāmi devaṃ vā deviṃ vā aññe vā ñātisālohite』ti? 『Tvañca, deva, mayañcamha sabbe maraṇadhammā maraṇaṃ anatītā; tampi na dakkhanti devo vā devī vā aññe vā ñātisālohitā; tvampi na dakkhissasi devaṃ vā deviṃ vā aññe vā ñātisālohite』ti. 『Tena hi, samma sārathi, alaṃ dānajja uyyānabhūmiyā, itova antepuraṃ paccaniyyāhī』ti. 『Evaṃ, devā』ti kho, bhikkhave, sārathi vipassissa kumārassa paṭissutvā tatova antepuraṃ paccaniyyāsi. Tatra sudaṃ, bhikkhave, vipassī kumāro antepuraṃ gato dukkhī dummano pajjhāyati – 『dhiratthu kira, bho, jāti nāma, yatra hi nāma jātassa jarā paññāyissati, byādhi paññāyissati, maraṇaṃ paññāyissatī』ti.
"然後,比丘們,班度瑪王召來車伕問道:'好車伕,王子在花園裡玩得開心嗎?好車伕,王子在花園裡高興嗎?''陛下,王子在花園裡並不開心,王子在花園裡並不高興。''好車伕,王子在前往花園的路上看到了什麼?''陛下,王子在前往花園的路上看見一個病人,痛苦、重病,倒在自己的糞尿中,需要別人扶起,需要別人安置。看到后,他問我:"好車伕,這個人怎麼了?他的眼睛和頭都不像其他人。"我回答:"殿下,這就是所謂的病人。"他又問:"好車伕,什麼是病人?"我回答:"殿下,病人就是可能從這種病中康復的人。"他又問:"好車伕,我也會生病嗎?我也無法避免疾病嗎?"我回答:"殿下,您和我,我們所有人都會生病,都無法避免疾病。"然後他說:"那麼,好車伕,今天就不去花園了。從這裡回宮吧。"我回答:"遵命,殿下。"陛下,我聽從毗婆尸王子的指示,從那裡返回王宮。陛下,王子回到王宮后,憂愁、沮喪、深思:"真是可悲啊,所謂的出生,因為出生就必然會有衰老,會有疾病!"' 死人 "然後,比丘們,班度瑪王心想:'不要讓毗婆尸王子不執政,不要讓毗婆尸王子出家,不要讓占相婆羅門的話成真。'於是,比丘們,班度瑪王為毗婆尸王子準備了更多的五種欲樂,'讓毗婆尸王子執政,讓毗婆尸王子不出家,讓占相婆羅門的話不成真。' "比丘們,毗婆尸王子沉浸在五種欲樂中享受。然後,比丘們,許多年過去後... "比丘們,毗婆尸王子在前往花園的路上看見一大群人聚集,正在為一具屍體裹上各色布料。看到后,他問車伕:'好車伕,為什麼有這麼多人聚集,正在為一具屍體裹上各色布料?''殿下,這就是所謂的死人。''那麼,好車伕,請把車駛向那個死人。''遵命,殿下。'比丘們,車伕回答毗婆尸王子后,就把車駛向那個死人。比丘們,毗婆尸王子看見那個死人,然後問車伕:'好車伕,什麼是死人?''殿下,死人就是從此以後他的母親、父親或其他親戚都不會再見到他,他也不會再見到他的母親、父親或其他親戚的人。''好車伕,我也會死嗎?我也無法避免死亡嗎?我的父王、母后或其他親戚也不會再見到我嗎?我也不會再見到我的父王、母后或其他親戚嗎?''殿下,您和我,我們所有人都會死,都無法避免死亡。您的父王、母后或其他親戚也不會再見到您,您也不會再見到您的父王、母后或其他親戚。''那麼,好車伕,今天就不去花園了。從這裡回宮吧。''遵命,殿下。'比丘們,車伕回答毗婆尸王子后,就從那裡返回王宮。比丘們,毗婆尸王子回到王宮后,憂愁、沮喪、深思:'真是可悲啊,所謂的出生,因為出生就必然會有衰老,會有疾病,會有死亡!'
- 『『Atha kho, bhikkhave, bandhumā rājā sārathiṃ āmantāpetvā etadavoca – 『kacci, samma sārathi, kumāro uyyānabhūmiyā abhiramittha, kacci, samma sārathi, kumāro uyyānabhūmiyā attamano ahosī』ti? 『Na kho, deva, kumāro uyyānabhūmiyā abhiramittha, na kho, deva, kumāro uyyānabhūmiyā attamano ahosī』ti. 『Kiṃ pana, samma sārathi, addasa kumāro uyyānabhūmiṃ niyyanto』ti? 『Addasā kho, deva, kumāro uyyānabhūmiṃ niyyanto mahājanakāyaṃ sannipatitaṃ nānārattānañca dussānaṃ vilātaṃ kayiramānaṃ. Disvā maṃ etadavoca – 『『kiṃ nu kho, so , samma sārathi, mahājanakāyo sannipatito nānārattānañca dussānaṃ vilātaṃ kayiratī』』ti? 『『Eso kho, deva, kālaṅkato nāmā』』ti. 『『Tena hi, samma sārathi, yena so kālaṅkato tena rathaṃ pesehī』』ti. 『『Evaṃ devā』』ti kho ahaṃ, deva, vipassissa kumārassa paṭissutvā yena so kālaṅkato tena rathaṃ pesesiṃ. Addasā kho, deva, kumāro petaṃ kālaṅkataṃ, disvā maṃ etadavoca – 『『kiṃ panāyaṃ, samma sārathi, kālaṅkato nāmā』』ti ? 『『Eso kho, deva, kālaṅkato nāma. Na dāni taṃ dakkhanti mātā vā pitā vā aññe vā ñātisālohitā, sopi na dakkhissati mātaraṃ vā pitaraṃ vā aññe vā ñātisālohite』』ti. 『『Kiṃ pana, samma sārathi, ahampi maraṇadhammo maraṇaṃ anatīto; mampi na dakkhanti devo vā devī vā aññe vā ñātisālohitā; ahampi na dakkhissāmi devaṃ vā deviṃ vā aññe vā ñātisālohite』』ti? 『『Tvañca, deva, mayañcamha sabbe maraṇadhammā maraṇaṃ anatītā; tampi na dakkhanti devo vā devī vā aññe vā ñātisālohitā, tvampi na dakkhissasi devaṃ vā deviṃ vā aññe vā ñātisālohite』』ti. 『『Tena hi, samma sārathi, alaṃ dānajja uyyānabhūmiyā, itova antepuraṃ paccaniyyāhī』ti. 『『『Evaṃ, devā』』ti kho ahaṃ, deva, vipassissa kumārassa paṭissutvā tatova antepuraṃ paccaniyyāsiṃ. So kho, deva, kumāro antepuraṃ gato dukkhī dummano pajjhāyati – 『『dhiratthu kira bho jāti nāma, yatra hi nāma jātassa jarā paññāyissati, byādhi paññāyissati, maraṇaṃ paññāyissatī』』』ti.
Pabbajito
- 『『Atha kho, bhikkhave, bandhumassa rañño etadahosi – 『mā heva kho vipassī kumāro na rajjaṃ kāresi, mā heva vipassī kumāro agārasmā anagāriyaṃ pabbaji, mā heva nemittānaṃ brāhmaṇānaṃ saccaṃ assa vacana』nti. Atha kho, bhikkhave, bandhumā rājā vipassissa kumārassa bhiyyosomattāya pañca kāmaguṇāni upaṭṭhāpesi – 『yathā vipassī kumāro rajjaṃ kareyya, yathā vipassī kumāro na agārasmā anagāriyaṃ pabbajeyya, yathā nemittānaṃ brāhmaṇānaṃ micchā assa vacana』nti.
『『Tatra sudaṃ, bhikkhave, vipassī kumāro pañcahi kāmaguṇehi samappito samaṅgībhūto paricāreti. Atha kho, bhikkhave, vipassī kumāro bahūnaṃ vassānaṃ bahūnaṃ vassasatānaṃ bahūnaṃ vassasahassānaṃ accayena sārathiṃ āmantesi – 『yojehi, samma sārathi, bhaddāni bhaddāni yānāni, uyyānabhūmiṃ gacchāma subhūmidassanāyā』ti. 『Evaṃ, devā』ti kho, bhikkhave, sārathi vipassissa kumārassa paṭissutvā bhaddāni bhaddāni yānāni yojetvā vipassissa kumārassa paṭivedesi – 『yuttāni kho te, deva, bhaddāni bhaddāni yānāni, yassa dāni kālaṃ maññasī』ti. Atha kho, bhikkhave, vipassī kumāro bhaddaṃ bhaddaṃ yānaṃ abhiruhitvā bhaddehi bhaddehi yānehi uyyānabhūmiṃ niyyāsi.
"然後,比丘們,班度瑪王召來車伕問道:'好車伕,王子在花園裡玩得開心嗎?好車伕,王子在花園裡高興嗎?''陛下,王子在花園裡並不開心,王子在花園裡並不高興。''好車伕,王子在前往花園的路上看到了什麼?''陛下,王子在前往花園的路上看見一大群人聚集,正在為一具屍體裹上各色布料。看到后,他問我:"好車伕,為什麼有這麼多人聚集,正在為一具屍體裹上各色布料?"我回答:"殿下,這就是所謂的死人。"他說:"那麼,好車伕,請把車駛向那個死人。"我回答:"遵命,殿下。"陛下,我聽從毗婆尸王子的指示,把車駛向那個死人。陛下,王子看見那個死人,然後問我:"好車伕,什麼是死人?"我回答:"殿下,死人就是從此以後他的母親、父親或其他親戚都不會再見到他,他也不會再見到他的母親、父親或其他親戚的人。"他又問:"好車伕,我也會死嗎?我也無法避免死亡嗎?我的父王、母后或其他親戚也不會再見到我嗎?我也不會再見到我的父王、母后或其他親戚嗎?"我回答:"殿下,您和我,我們所有人都會死,都無法避免死亡。您的父王、母后或其他親戚也不會再見到您,您也不會再見到您的父王、母后或其他親戚。"然後他說:"那麼,好車伕,今天就不去花園了。從這裡回宮吧。"我回答:"遵命,殿下。"陛下,我聽從毗婆尸王子的指示,從那裡返回王宮。陛下,王子回到王宮后,憂愁、沮喪、深思:"真是可悲啊,所謂的出生,因為出生就必然會有衰老,會有疾病,會有死亡!"' 出家者 "然後,比丘們,班度瑪王心想:'不要讓毗婆尸王子不執政,不要讓毗婆尸王子出家,不要讓占相婆羅門的話成真。'於是,比丘們,班度瑪王為毗婆尸王子準備了更多的五種欲樂,'讓毗婆尸王子執政,讓毗婆尸王子不出家,讓占相婆羅門的話不成真。' "比丘們,毗婆尸王子沉浸在五種欲樂中享受。然後,比丘們,許多年、許多百年、許多千年過去後,毗婆尸王子召喚車伕說:'好車伕,請準備好車輛,我們要去花園遊玩,觀賞美景。''遵命,殿下。'比丘們,車伕回答毗婆尸王子后,準備好車輛,然後向毗婆尸王子報告:'殿下,車輛已準備好,請您決定何時出發。'然後,比丘們,毗婆尸王子登上華麗的車輛,乘著華麗的車輛前往花園。
- 『『Addasā kho, bhikkhave, vipassī kumāro uyyānabhūmiṃ niyyanto purisaṃ bhaṇḍuṃ pabbajitaṃ kāsāyavasanaṃ. Disvā sārathiṃ āmantesi – 『ayaṃ pana, samma sārathi, puriso kiṃkato? Sīsaṃpissa na yathā aññesaṃ, vatthānipissa na yathā aññesa』nti? 『Eso kho, deva, pabbajito nāmā』ti. 『Kiṃ paneso, samma sārathi, pabbajito nāmā』ti? 『Eso kho, deva, pabbajito nāma sādhu dhammacariyā sādhu samacariyā [sammacariyā (ka.)] sādhu kusalakiriyā [kusalacariyā (syā.)] sādhu puññakiriyā sādhu avihiṃsā sādhu bhūtānukampā』ti. 『Sādhu kho so, samma sārathi, pabbajito nāma, sādhu dhammacariyā sādhu samacariyā sādhu kusalakiriyā sādhu puññakiriyā sādhu avihiṃsā sādhu bhūtānukampā. Tena hi, samma sārathi, yena so pabbajito tena rathaṃ pesehī』ti. 『Evaṃ, devā』ti kho, bhikkhave, sārathi vipassissa kumārassa paṭissutvā yena so pabbajito tena rathaṃ pesesi. Atha kho, bhikkhave, vipassī kumāro taṃ pabbajitaṃ etadavoca – 『tvaṃ pana, samma, kiṃkato, sīsampi te na yathā aññesaṃ, vatthānipi te na yathā aññesa』nti? 『Ahaṃ kho, deva, pabbajito nāmā』ti. 『Kiṃ pana tvaṃ, samma, pabbajito nāmā』ti? 『Ahaṃ kho, deva, pabbajito nāma, sādhu dhammacariyā sādhu samacariyā sādhu kusalakiriyā sādhu puññakiriyā sādhu avihiṃsā sādhu bhūtānukampā』ti. 『Sādhu kho tvaṃ, samma, pabbajito nāma sādhu dhammacariyā sādhu samacariyā sādhu kusalakiriyā sādhu puññakiriyā sādhu avihiṃsā sādhu bhūtānukampā』ti.
Bodhisattapabbajjā
- 『『Atha kho, bhikkhave, vipassī kumāro sārathiṃ āmantesi – 『tena hi, samma sārathi, rathaṃ ādāya itova antepuraṃ paccaniyyāhi. Ahaṃ pana idheva kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajissāmī』ti. 『Evaṃ, devā』ti kho, bhikkhave, sārathi vipassissa kumārassa paṭissutvā rathaṃ ādāya tatova antepuraṃ paccaniyyāsi. Vipassī pana kumāro tattheva kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbaji.
Mahājanakāyaanupabbajjā
- 『『Assosi kho, bhikkhave, bandhumatiyā rājadhāniyā mahājanakāyo caturāsīti pāṇasahassāni – 『vipassī kira kumāro kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajito』ti. Sutvāna tesaṃ etadahosi – 『na hi nūna so orako dhammavinayo, na sā orakā [orikā (sī. syā.)] pabbajjā, yattha vipassī kumāro kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajito. Vipassīpi nāma kumāro kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajissati, kimaṅgaṃ [kimaṅga (sī.)] pana maya』nti.
『『Atha kho, so bhikkhave, mahājanakāyo [mahājanakāyo (syā.)] caturāsīti pāṇasahassāni kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā vipassiṃ bodhisattaṃ agārasmā anagāriyaṃ pabbajitaṃ anupabbajiṃsu. Tāya sudaṃ, bhikkhave, parisāya parivuto vipassī bodhisatto gāmanigamajanapadarājadhānīsu cārikaṃ carati.
- 『『Atha kho, bhikkhave, vipassissa bodhisattassa rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi – 『na kho metaṃ [na kho panetaṃ (syā.)] patirūpaṃ yohaṃ ākiṇṇo viharāmi, yaṃnūnāhaṃ eko gaṇamhā vūpakaṭṭho vihareyya』nti. Atha kho, bhikkhave, vipassī bodhisatto aparena samayena eko gaṇamhā vūpakaṭṭho vihāsi , aññeneva tāni caturāsīti pabbajitasahassāni agamaṃsu, aññena maggena vipassī bodhisatto.
Bodhisattaabhiniveso
"比丘們,毗婆尸王子在前往花園的路上看見一個剃髮的出家人,身穿袈裟。看到后,他問車伕:'好車伕,這個人怎麼了?他的頭和衣服都不像其他人。''殿下,這就是所謂的出家人。''好車伕,什麼是出家人?''殿下,出家人就是善行法、善行平等、善行善業、善行功德、善行不傷害、善行憐憫眾生的人。''好車伕,這出家人真好,善行法、善行平等、善行善業、善行功德、善行不傷害、善行憐憫眾生。那麼,好車伕,請把車駛向那個出家人。''遵命,殿下。'比丘們,車伕回答毗婆尸王子后,就把車駛向那個出家人。然後,比丘們,毗婆尸王子對那個出家人說:'朋友,你怎麼了?你的頭和衣服都不像其他人。''殿下,我就是所謂的出家人。''朋友,什麼是出家人?''殿下,我這出家人就是善行法、善行平等、善行善業、善行功德、善行不傷害、善行憐憫眾生的人。''朋友,你這出家人真好,善行法、善行平等、善行善業、善行功德、善行不傷害、善行憐憫眾生。' 菩薩出家 "然後,比丘們,毗婆尸王子對車伕說:'好車伕,那麼請你駕車回宮。我要在這裡剃除鬚髮,披上袈裟,從在家生活出家。''遵命,殿下。'比丘們,車伕回答毗婆尸王子后,就駕車返回王宮。而毗婆尸王子就在那裡剃除鬚髮,披上袈裟,從在家生活出家。 大眾隨從出家 "比丘們,班度馬提王城(Bandhumatī)的八萬四千人聽說:'毗婆尸王子已經剃除鬚髮,披上袈裟,從在家生活出家了。'聽到后,他們想:'這肯定不是平凡的法律,這肯定不是平凡的出家,既然毗婆尸王子剃除鬚髮,披上袈裟,從在家生活出家了。連毗婆尸王子都剃除鬚髮,披上袈裟,從在家生活出家,何況是我們呢?' "然後,比丘們,那八萬四千人剃除鬚髮,披上袈裟,跟隨已經從在家生活出家的毗婆尸菩薩出家。比丘們,毗婆尸菩薩帶著這群隨從,在村鎮、城邑、王城中游行。 "然後,比丘們,毗婆尸菩薩獨處靜思時,心中生起這樣的想法:'我這樣與眾人在一起生活是不合適的,我應該獨自遠離群眾生活。'於是,比丘們,毗婆尸菩薩後來獨自遠離群眾生活,那八萬四千出家人走另一條路,毗婆尸菩薩走另一條路。 菩薩的決心
- 『『Atha kho, bhikkhave, vipassissa bodhisattassa vāsūpagatassa rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi – 『kicchaṃ vatāyaṃ loko āpanno, jāyati ca jīyati ca mīyati ca [jiyyati ca miyyati ca (ka.)] cavati ca upapajjati ca, atha ca panimassa dukkhassa nissaraṇaṃ nappajānāti jarāmaraṇassa, kudāssu nāma imassa dukkhassa nissaraṇaṃ paññāyissati jarāmaraṇassā』ti?
『『Atha kho, bhikkhave, vipassissa bodhisattassa etadahosi – 『kimhi nu kho sati jarāmaraṇaṃ hoti, kiṃpaccayā jarāmaraṇa』nti? Atha kho, bhikkhave, vipassissa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo – 『jātiyā kho sati jarāmaraṇaṃ hoti, jātipaccayā jarāmaraṇa』nti.
『『Atha kho, bhikkhave, vipassissa bodhisattassa etadahosi – 『kimhi nu kho sati jāti hoti, kiṃpaccayā jātī』ti? Atha kho, bhikkhave, vipassissa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo – 『bhave kho sati jāti hoti, bhavapaccayā jātī』ti.
『『Atha kho, bhikkhave, vipassissa bodhisattassa etadahosi – 『kimhi nu kho sati bhavo hoti, kiṃpaccayā bhavo』ti? Atha kho, bhikkhave, vipassissa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo – 『upādāne kho sati bhavo hoti, upādānapaccayā bhavo』ti.
『『Atha kho, bhikkhave, vipassissa bodhisattassa etadahosi – 『kimhi nu kho sati upādānaṃ hoti, kiṃpaccayā upādāna』nti? Atha kho, bhikkhave, vipassissa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo – 『taṇhāya kho sati upādānaṃ hoti, taṇhāpaccayā upādāna』nti.
『『Atha kho, bhikkhave, vipassissa bodhisattassa etadahosi – 『kimhi nu kho sati taṇhā hoti, kiṃpaccayā taṇhā』ti? Atha kho, bhikkhave, vipassissa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo – 『vedanāya kho sati taṇhā hoti, vedanāpaccayā taṇhā』ti.
『『Atha kho, bhikkhave, vipassissa bodhisattassa etadahosi – 『kimhi nu kho sati vedanā hoti, kiṃpaccayā vedanā』ti? Atha kho, bhikkhave, vipassissa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo – 『phasse kho sati vedanā hoti, phassapaccayā vedanā』ti.
『『Atha kho, bhikkhave, vipassissa bodhisattassa etadahosi – 『kimhi nu kho sati phasso hoti, kiṃpaccayā phasso』ti? Atha kho, bhikkhave, vipassissa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo – 『saḷāyatane kho sati phasso hoti, saḷāyatanapaccayā phasso』ti.
『『Atha kho, bhikkhave, vipassissa bodhisattassa etadahosi – 『kimhi nu kho sati saḷāyatanaṃ hoti, kiṃpaccayā saḷāyatana』nti? Atha kho, bhikkhave, vipassissa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo – 『nāmarūpe kho sati saḷāyatanaṃ hoti, nāmarūpapaccayā saḷāyatana』nti.
『『Atha kho, bhikkhave, vipassissa bodhisattassa etadahosi – 『kimhi nu kho sati nāmarūpaṃ hoti, kiṃpaccayā nāmarūpa』nti? Atha kho, bhikkhave, vipassissa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo – 『viññāṇe kho sati nāmarūpaṃ hoti, viññāṇapaccayā nāmarūpa』nti.
『『Atha kho, bhikkhave, vipassissa bodhisattassa etadahosi – 『kimhi nu kho sati viññāṇaṃ hoti, kiṃpaccayā viññāṇa』nti? Atha kho, bhikkhave, vipassissa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo – 『nāmarūpe kho sati viññāṇaṃ hoti, nāmarūpapaccayā viññāṇa』nti.
-
『『Atha kho, bhikkhave, vipassissa bodhisattassa etadahosi – 『paccudāvattati kho idaṃ viññāṇaṃ nāmarūpamhā, nāparaṃ gacchati. Ettāvatā jāyetha vā jiyyetha vā miyyetha vā cavetha vā upapajjetha vā, yadidaṃ nāmarūpapaccayā viññāṇaṃ, viññāṇapaccayā nāmarūpaṃ, nāmarūpapaccayā saḷāyatanaṃ, saḷāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā taṇhā , taṇhāpaccayā upādānaṃ, upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti』.
-
『『『Samudayo samudayo』ti kho, bhikkhave, vipassissa bodhisattassa pubbe ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi.
"然後,比丘們,毗婆尸菩薩獨處靜思時,心中生起這樣的想法:'這個世界真是苦啊,有生、老、死、離開此世、再生,然而人們卻不知道如何從這老死中解脫出來。什麼時候才能知道如何從這老死中解脫出來呢?' "然後,比丘們,毗婆尸菩薩想到:'什麼存在時老死存在?以什麼為緣有老死?'然後,比丘們,毗婆尸菩薩如理作意,以智慧洞見:'有生時有老死,以生為緣有老死。' "然後,比丘們,毗婆尸菩薩想到:'什麼存在時有生?以什麼為緣有生?'然後,比丘們,毗婆尸菩薩如理作意,以智慧洞見:'有有時有生,以有為緣有生。' "然後,比丘們,毗婆尸菩薩想到:'什麼存在時有有?以什麼為緣有有?'然後,比丘們,毗婆尸菩薩如理作意,以智慧洞見:'有取時有有,以取為緣有有。' "然後,比丘們,毗婆尸菩薩想到:'什麼存在時有取?以什麼為緣有取?'然後,比丘們,毗婆尸菩薩如理作意,以智慧洞見:'有愛時有取,以愛為緣有取。' "然後,比丘們,毗婆尸菩薩想到:'什麼存在時有愛?以什麼為緣有愛?'然後,比丘們,毗婆尸菩薩如理作意,以智慧洞見:'有受時有愛,以受為緣有愛。' "然後,比丘們,毗婆尸菩薩想到:'什麼存在時有受?以什麼為緣有受?'然後,比丘們,毗婆尸菩薩如理作意,以智慧洞見:'有觸時有受,以觸為緣有受。' "然後,比丘們,毗婆尸菩薩想到:'什麼存在時有觸?以什麼為緣有觸?'然後,比丘們,毗婆尸菩薩如理作意,以智慧洞見:'有六入時有觸,以六入為緣有觸。' "然後,比丘們,毗婆尸菩薩想到:'什麼存在時有六入?以什麼為緣有六入?'然後,比丘們,毗婆尸菩薩如理作意,以智慧洞見:'有名色時有六入,以名色為緣有六入。' "然後,比丘們,毗婆尸菩薩想到:'什麼存在時有名色?以什麼為緣有名色?'然後,比丘們,毗婆尸菩薩如理作意,以智慧洞見:'有識時有名色,以識為緣有名色。' "然後,比丘們,毗婆尸菩薩想到:'什麼存在時有識?以什麼為緣有識?'然後,比丘們,毗婆尸菩薩如理作意,以智慧洞見:'有名色時有識,以名色為緣有識。' "然後,比丘們,毗婆尸菩薩想到:'這識轉回到名色,不再前進。就是這樣,有生、老、死、離開此世、再生,即是以名色為緣有識,以識為緣有名色,以名色為緣有六入,以六入為緣有觸,以觸為緣有受,以受為緣有愛,以愛為緣有取,以取為緣有有,以有為緣有生,以生為緣有老死、憂、悲、苦、惱、愁。這就是這整個苦蘊的集起。' "比丘們,'集起,集起',對於這些前所未聞的法,毗婆尸菩薩生起了眼、生起了智、生起了慧、生起了明、生起了光。
- 『『Atha kho, bhikkhave, vipassissa bodhisattassa etadahosi – 『kimhi nu kho asati jarāmaraṇaṃ na hoti, kissa nirodhā jarāmaraṇanirodho』ti? Atha kho, bhikkhave, vipassissa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo – 『jātiyā kho asati jarāmaraṇaṃ na hoti, jātinirodhā jarāmaraṇanirodho』ti.
『『Atha kho, bhikkhave, vipassissa bodhisattassa etadahosi – 『kimhi nu kho asati jāti na hoti, kissa nirodhā jātinirodho』ti? Atha kho, bhikkhave, vipassissa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo – 『bhave kho asati jāti na hoti, bhavanirodhā jātinirodho』ti.
『『Atha kho, bhikkhave, vipassissa bodhisattassa etadahosi – 『kimhi nu kho asati bhavo na hoti, kissa nirodhā bhavanirodho』ti? Atha kho, bhikkhave, vipassissa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo – 『upādāne kho asati bhavo na hoti, upādānanirodhā bhavanirodho』ti.
『『Atha kho, bhikkhave, vipassissa bodhisattassa etadahosi – 『kimhi nu kho asati upādānaṃ na hoti, kissa nirodhā upādānanirodho』ti? Atha kho, bhikkhave, vipassissa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo – 『taṇhāya kho asati upādānaṃ na hoti, taṇhānirodhā upādānanirodho』ti.
『『Atha kho, bhikkhave, vipassissa bodhisattassa etadahosi – 『kimhi nu kho asati taṇhā na hoti, kissa nirodhā taṇhānirodho』ti? Atha kho, bhikkhave, vipassissa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo – 『vedanāya kho asati taṇhā na hoti, vedanānirodhā taṇhānirodho』ti.
『『Atha kho, bhikkhave, vipassissa bodhisattassa etadahosi – 『kimhi nu kho asati vedanā na hoti, kissa nirodhā vedanānirodho』ti? Atha kho, bhikkhave, vipassissa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo – 『phasse kho asati vedanā na hoti, phassanirodhā vedanānirodho』ti.
『『Atha kho, bhikkhave, vipassissa bodhisattassa etadahosi – 『kimhi nu kho asati phasso na hoti, kissa nirodhā phassanirodho』ti? Atha kho, bhikkhave, vipassissa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo – 『saḷāyatane kho asati phasso na hoti, saḷāyatananirodhā phassanirodho』ti.
『『Atha kho, bhikkhave, vipassissa bodhisattassa etadahosi – 『kimhi nu kho asati saḷāyatanaṃ na hoti, kissa nirodhā saḷāyatananirodho』ti? Atha kho, bhikkhave, vipassissa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo – 『nāmarūpe kho asati saḷāyatanaṃ na hoti, nāmarūpanirodhā saḷāyatananirodho』ti.
『『Atha kho, bhikkhave, vipassissa bodhisattassa etadahosi – 『kimhi nu kho asati nāmarūpaṃ na hoti, kissa nirodhā nāmarūpanirodho』ti? Atha kho, bhikkhave, vipassissa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo – 『viññāṇe kho asati nāmarūpaṃ na hoti, viññāṇanirodhā nāmarūpanirodho』ti.
『『Atha kho, bhikkhave, vipassissa bodhisattassa etadahosi – 『kimhi nu kho asati viññāṇaṃ na hoti, kissa nirodhā viññāṇanirodho』ti? Atha kho, bhikkhave, vipassissa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo – 『nāmarūpe kho asati viññāṇaṃ na hoti, nāmarūpanirodhā viññāṇanirodho』ti.
-
『『Atha kho, bhikkhave, vipassissa bodhisattassa etadahosi – 『adhigato kho myāyaṃ maggo sambodhāya yadidaṃ – nāmarūpanirodhā viññāṇanirodho, viññāṇanirodhā nāmarūpanirodho, nāmarūpanirodhā saḷāyatananirodho, saḷāyatananirodhā phassanirodho, phassanirodhā vedanānirodho, vedanānirodhā taṇhānirodho, taṇhānirodhā upādānanirodho, upādānanirodhā bhavanirodho, bhavanirodhā jātinirodho, jātinirodhā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hoti』.
-
『『『Nirodho nirodho』ti kho, bhikkhave, vipassissa bodhisattassa pubbe ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi.
"然後,比丘們,毗婆尸菩薩想到:'什麼不存在時老死不存在?什麼滅時老死滅?'然後,比丘們,毗婆尸菩薩如理作意,以智慧洞見:'生不存在時老死不存在,生滅時老死滅。' "然後,比丘們,毗婆尸菩薩想到:'什麼不存在時生不存在?什麼滅時生滅?'然後,比丘們,毗婆尸菩薩如理作意,以智慧洞見:'有不存在時生不存在,有滅時生滅。' "然後,比丘們,毗婆尸菩薩想到:'什麼不存在時有不存在?什麼滅時有滅?'然後,比丘們,毗婆尸菩薩如理作意,以智慧洞見:'取不存在時有不存在,取滅時有滅。' "然後,比丘們,毗婆尸菩薩想到:'什麼不存在時取不存在?什麼滅時取滅?'然後,比丘們,毗婆尸菩薩如理作意,以智慧洞見:'愛不存在時取不存在,愛滅時取滅。' "然後,比丘們,毗婆尸菩薩想到:'什麼不存在時愛不存在?什麼滅時愛滅?'然後,比丘們,毗婆尸菩薩如理作意,以智慧洞見:'受不存在時愛不存在,受滅時愛滅。' "然後,比丘們,毗婆尸菩薩想到:'什麼不存在時受不存在?什麼滅時受滅?'然後,比丘們,毗婆尸菩薩如理作意,以智慧洞見:'觸不存在時受不存在,觸滅時受滅。' "然後,比丘們,毗婆尸菩薩想到:'什麼不存在時觸不存在?什麼滅時觸滅?'然後,比丘們,毗婆尸菩薩如理作意,以智慧洞見:'六入不存在時觸不存在,六入滅時觸滅。' "然後,比丘們,毗婆尸菩薩想到:'什麼不存在時六入不存在?什麼滅時六入滅?'然後,比丘們,毗婆尸菩薩如理作意,以智慧洞見:'名色不存在時六入不存在,名色滅時六入滅。' "然後,比丘們,毗婆尸菩薩想到:'什麼不存在時名色不存在?什麼滅時名色滅?'然後,比丘們,毗婆尸菩薩如理作意,以智慧洞見:'識不存在時名色不存在,識滅時名色滅。' "然後,比丘們,毗婆尸菩薩想到:'什麼不存在時識不存在?什麼滅時識滅?'然後,比丘們,毗婆尸菩薩如理作意,以智慧洞見:'名色不存在時識不存在,名色滅時識滅。' "然後,比丘們,毗婆尸菩薩想到:'我已經找到了這條覺悟之道,即是:名色滅則識滅,識滅則名色滅,名色滅則六入滅,六入滅則觸滅,觸滅則受滅,受滅則愛滅,愛滅則取滅,取滅則有滅,有滅則生滅,生滅則老死、憂、悲、苦、惱、愁滅。這就是這整個苦蘊的滅盡。' "比丘們,'滅盡,滅盡',對於這些前所未聞的法,毗婆尸菩薩生起了眼、生起了智、生起了慧、生起了明、生起了光。
- 『『Atha kho, bhikkhave, vipassī bodhisatto aparena samayena pañcasu upādānakkhandhesu udayabbayānupassī vihāsi – 『iti rūpaṃ, iti rūpassa samudayo, iti rūpassa atthaṅgamo; iti vedanā, iti vedanāya samudayo, iti vedanāya atthaṅgamo; iti saññā, iti saññāya samudayo, iti saññāya atthaṅgamo; iti saṅkhārā, iti saṅkhārānaṃ samudayo, iti saṅkhārānaṃ atthaṅgamo; iti viññāṇaṃ, iti viññāṇassa samudayo, iti viññāṇassa atthaṅgamo』ti, tassa pañcasu upādānakkhandhesu udayabbayānupassino viharato na cirasseva anupādāya āsavehi cittaṃ vimuccī』』ti.
Dutiyabhāṇavāro.
Brahmayācanakathā
-
『『Atha kho, bhikkhave, vipassissa bhagavato arahato sammāsambuddhassa etadahosi – 『yaṃnūnāhaṃ dhammaṃ deseyya』nti. Atha kho, bhikkhave, vipassissa bhagavato arahato sammāsambuddhassa etadahosi – 『adhigato kho myāyaṃ dhammo gambhīro duddaso duranubodho santo paṇīto atakkāvacaro nipuṇo paṇḍitavedanīyo. Ālayarāmā kho panāyaṃ pajā ālayaratā ālayasammuditā. Ālayarāmāya kho pana pajāya ālayaratāya ālayasammuditāya duddasaṃ idaṃ ṭhānaṃ yadidaṃ idappaccayatāpaṭiccasamuppādo. Idampi kho ṭhānaṃ duddasaṃ yadidaṃ sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhākkhayo virāgo nirodho nibbānaṃ. Ahañceva kho pana dhammaṃ deseyyaṃ, pare ca me na ājāneyyuṃ; so mamassa kilamatho, sā mamassa vihesā』ti.
-
『『Apissu, bhikkhave, vipassiṃ bhagavantaṃ arahantaṃ sammāsambuddhaṃ imā anacchariyā gāthāyo paṭibhaṃsu pubbe assutapubbā –
『Kicchena me adhigataṃ, halaṃ dāni pakāsituṃ;
Rāgadosaparetehi, nāyaṃ dhammo susambudho.
『Paṭisotagāmiṃ nipuṇaṃ, gambhīraṃ duddasaṃ aṇuṃ;
Rāgarattā na dakkhanti, tamokhandhena āvuṭā』ti.
『『Itiha , bhikkhave, vipassissa bhagavato arahato sammāsambuddhassa paṭisañcikkhato appossukkatāya cittaṃ nami, no dhammadesanāya.
-
『『Atha kho, bhikkhave, aññatarassa mahābrahmuno vipassissa bhagavato arahato sammāsambuddhassa cetasā cetoparivitakkamaññāya etadahosi – 『nassati vata bho loko, vinassati vata bho loko, yatra hi nāma vipassissa bhagavato arahato sammāsambuddhassa appossukkatāya cittaṃ namati [nami (syā. ka.), namissati (?)], no dhammadesanāyā』ti. Atha kho so, bhikkhave, mahābrahmā seyyathāpi nāma balavā puriso samiñjitaṃ vā bāhaṃ pasāreyya, pasāritaṃ vā bāhaṃ samiñjeyya; evameva brahmaloke antarahito vipassissa bhagavato arahato sammāsambuddhassa purato pāturahosi. Atha kho so, bhikkhave, mahābrahmā ekaṃsaṃ uttarāsaṅgaṃ karitvā dakkhiṇaṃ jāṇumaṇḍalaṃ pathaviyaṃ nihantvā [nidahanto (syā.)] yena vipassī bhagavā arahaṃ sammāsambuddho tenañjaliṃ paṇāmetvā vipassiṃ bhagavantaṃ arahantaṃ sammāsambuddhaṃ etadavoca – 『desetu, bhante, bhagavā dhammaṃ, desetu sugato dhammaṃ, santi [santī (syā.)] sattā apparajakkhajātikā; assavanatā dhammassa parihāyanti, bhavissanti dhammassa aññātāro』ti.
-
『『Evaṃ vutte [atha kho (ka.)], bhikkhave, vipassī bhagavā arahaṃ sammāsambuddho taṃ mahābrahmānaṃ etadavoca – 『mayhampi kho, brahme, etadahosi – 『『yaṃnūnāhaṃ dhammaṃ deseyya』』nti. Tassa mayhaṃ, brahme, etadahosi – 『『adhigato kho myāyaṃ dhammo gambhīro duddaso duranubodho santo paṇīto atakkāvacaro nipuṇo paṇḍitavedanīyo. Ālayarāmā kho panāyaṃ pajā ālayaratā ālayasammuditā. Ālayarāmāya kho pana pajāya ālayaratāya ālayasammuditāya duddasaṃ idaṃ ṭhānaṃ yadidaṃ idappaccayatāpaṭiccasamuppādo. Idampi kho ṭhānaṃ duddasaṃ yadidaṃ sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhākkhayo virāgo nirodho nibbānaṃ. Ahañceva kho pana dhammaṃ deseyyaṃ, pare ca me na ājāneyyuṃ; so mamassa kilamatho, sā mamassa vihesā』』ti. Apissu maṃ, brahme , imā anacchariyā gāthāyo paṭibhaṃsu pubbe assutapubbā –
『『Kicchena me adhigataṃ, halaṃ dāni pakāsituṃ;
Rāgadosaparetehi, nāyaṃ dhammo susambudho.
『『Paṭisotagāmiṃ nipuṇaṃ, gambhīraṃ duddasaṃ aṇuṃ;
Rāgarattā na dakkhanti, tamokhandhena āvuṭā』』ti.
『Itiha me, brahme, paṭisañcikkhato appossukkatāya cittaṃ nami, no dhammadesanāyā』ti.
"然後,比丘們,毗婆尸菩薩後來觀察五取蘊的生滅:'這是色,這是色的生起,這是色的消失;這是受,這是受的生起,這是受的消失;這是想,這是想的生起,這是想的消失;這是行,這是行的生起,這是行的消失;這是識,這是識的生起,這是識的消失。'他這樣觀察五取蘊的生滅,不久之後,他的心就從諸漏中解脫,不再執取。" 第二誦品完。 梵天請法的故事 "然後,比丘們,毗婆尸世尊、阿羅漢、正等正覺者想到:'我是否應該說法呢?'然後,比丘們,毗婆尸世尊、阿羅漢、正等正覺者又想:'我所證悟的這法深奧、難見、難悟,寂靜、微妙、超越尋思、深細、智者所能體驗。但是這些眾生樂著于執取,喜歡執取,歡喜執取。對於樂著于執取、喜歡執取、歡喜執取的眾生來說,這個道理是難見的,即是此緣性、緣起。這個道理也是難見的,即是一切行的止息,一切依的舍離,愛盡、離欲、滅、涅槃。如果我說法而他人不理解,那隻會讓我疲勞,只會讓我煩惱。' "比丘們,這時毗婆尸世尊、阿羅漢、正等正覺者想起了這些前所未聞的偈頌: '我所證得甚艱難,何須現在為人說, 為貪嗔所纏之人,難悟此法甚深妙。 逆流而上細微深,難見難知極精妙, 貪愛之人不能見,為無明暗所籠罩。' "比丘們,毗婆尸世尊、阿羅漢、正等正覺者這樣思考後,心傾向於安逸,不傾向於說法。 "然後,比丘們,有一位大梵天知道了毗婆尸世尊、阿羅漢、正等正覺者的心念,就想:'唉,世界要滅亡了,世界要毀滅了,因為毗婆尸世尊、阿羅漢、正等正覺者的心傾向於安逸,不傾向於說法。'比丘們,那位大梵天就像壯士伸展彎曲的手臂或彎曲伸展的手臂那樣快速,在梵界消失,出現在毗婆尸世尊、阿羅漢、正等正覺者面前。比丘們,那位大梵天整理上衣覆蓋一肩,右膝著地,向毗婆尸世尊、阿羅漢、正等正覺者合掌,對毗婆尸世尊、阿羅漢、正等正覺者說:'世尊,請說法;善逝,請說法。有些眾生塵垢較少,若不聞法則會退失,他們將能知曉法義。' "比丘們,毗婆尸世尊、阿羅漢、正等正覺者對那位大梵天這樣說:'梵天,我也曾想過:"我是否應該說法?"梵天,我又想:"我所證悟的這法深奧、難見、難悟,寂靜、微妙、超越尋思、深細、智者所能體驗。但是這些眾生樂著于執取,喜歡執取,歡喜執取。對於樂著于執取、喜歡執取、歡喜執取的眾生來說,這個道理是難見的,即是此緣性、緣起。這個道理也是難見的,即是一切行的止息,一切依的舍離,愛盡、離欲、滅、涅槃。如果我說法而他人不理解,那隻會讓我疲勞,只會讓我煩惱。"梵天,我還想起了這些前所未聞的偈頌: "我所證得甚艱難,何須現在為人說, 為貪嗔所纏之人,難悟此法甚深妙。 逆流而上細微深,難見難知極精妙, 貪愛之人不能見,為無明暗所籠罩。" '梵天,我這樣思考後,心傾向於安逸,不傾向於說法。'"
-
『『Dutiyampi kho, bhikkhave, so mahābrahmā…pe… tatiyampi kho, bhikkhave, so mahābrahmā vipassiṃ bhagavantaṃ arahantaṃ sammāsambuddhaṃ etadavoca – 『desetu, bhante, bhagavā dhammaṃ, desetu sugato dhammaṃ, santi sattā apparajakkhajātikā, assavanatā dhammassa parihāyanti, bhavissanti dhammassa aññātāro』ti.
-
『『Atha kho, bhikkhave, vipassī bhagavā arahaṃ sammāsambuddho brahmuno ca ajjhesanaṃ viditvā sattesu ca kāruññataṃ paṭicca buddhacakkhunā lokaṃ volokesi. Addasā kho, bhikkhave, vipassī bhagavā arahaṃ sammāsambuddho buddhacakkhunā lokaṃ volokento satte apparajakkhe mahārajakkhe tikkhindriye mudindriye svākāre dvākāre suviññāpaye duviññāpaye [duviññāpaye bhabbe abhabbe (syā.)] appekacce paralokavajjabhayadassāvine [dassāvino (sī. syā. kaṃ. ka.)] viharante, appekacce na paralokavajjabhayadassāvine [dassāvino (sī. syā. kaṃ. ka.)] viharante. Seyyathāpi nāma uppaliniyaṃ vā paduminiyaṃ vā puṇḍarīkiniyaṃ vā appekaccāni uppalāni vā padumāni vā puṇḍarīkāni vā udake jātāni udake saṃvaḍḍhāni udakānuggatāni anto nimuggaposīni. Appekaccāni uppalāni vā padumāni vā puṇḍarīkāni vā udake jātāni udake saṃvaḍḍhāni samodakaṃ ṭhitāni. Appekaccāni uppalāni vā padumāni vā puṇḍarīkāni vā udake jātāni udake saṃvaḍḍhāni udakā accuggamma ṭhitāni anupalittāni udakena. Evameva kho, bhikkhave, vipassī bhagavā arahaṃ sammāsambuddho buddhacakkhunā lokaṃ volokento addasa satte apparajakkhe mahārajakkhe tikkhindriye mudindriye svākāre dvākāre suviññāpaye duviññāpaye appekacce paralokavajjabhayadassāvine viharante, appekacce na paralokavajjabhayadassāvine viharante.
-
『『Atha kho so, bhikkhave, mahābrahmā vipassissa bhagavato arahato sammāsambuddhassa cetasā cetoparivitakkamaññāya vipassiṃ bhagavantaṃ arahantaṃ sammāsambuddhaṃ gāthāhi ajjhabhāsi –
『Sele yathā pabbatamuddhaniṭṭhito, yathāpi passe janataṃ samantato;
Tathūpamaṃ dhammamayaṃ sumedha, pāsādamāruyha samantacakkhu.
『Sokāvatiṇṇaṃ [sokāvakiṇṇaṃ (syā.)] janatamapetasoko,
Avekkhassu jātijarābhibhūtaṃ;
Uṭṭhehi vīra vijitasaṅgāma,
Satthavāha aṇaṇa vicara loke.
Desassu [desetu (syā. pī.)] bhagavā dhammaṃ,
Aññātāro bhavissantī』ti.
- 『『Atha kho, bhikkhave, vipassī bhagavā arahaṃ sammāsambuddho taṃ mahābrahmānaṃ gāthāya ajjhabhāsi –
『Apārutā tesaṃ amatassa dvārā,
Ye sotavanto pamuñcantu saddhaṃ;
Vihiṃsasaññī paguṇaṃ na bhāsiṃ,
Dhammaṃ paṇītaṃ manujesu brahme』ti.
『『Atha kho so, bhikkhave, mahābrahmā 『katāvakāso khomhi vipassinā bhagavatā arahatā sammāsambuddhena dhammadesanāyā』ti vipassiṃ bhagavantaṃ arahantaṃ sammāsambuddhaṃ abhivādetvā padakkhiṇaṃ katvā tattheva antaradhāyi.
Aggasāvakayugaṃ
- 『『Atha kho, bhikkhave, vipassissa bhagavato arahato sammāsambuddhassa etadahosi – 『kassa nu kho ahaṃ paṭhamaṃ dhammaṃ deseyyaṃ, ko imaṃ dhammaṃ khippameva ājānissatī』ti? Atha kho, bhikkhave, vipassissa bhagavato arahato sammāsambuddhassa etadahosi – 『ayaṃ kho khaṇḍo ca rājaputto tisso ca purohitaputto bandhumatiyā rājadhāniyā paṭivasanti paṇḍitā viyattā medhāvino dīgharattaṃ apparajakkhajātikā. Yaṃnūnāhaṃ khaṇḍassa ca rājaputtassa, tissassa ca purohitaputtassa paṭhamaṃ dhammaṃ deseyyaṃ , te imaṃ dhammaṃ khippameva ājānissantī』ti.
"比丘們,那位大梵天第二次...第三次對毗婆尸世尊、阿羅漢、正等正覺者說:'世尊,請說法;善逝,請說法。有些眾生塵垢較少,若不聞法則會退失,他們將能知曉法義。' "然後,比丘們,毗婆尸世尊、阿羅漢、正等正覺者知道了梵天的請求,出於對眾生的悲憫,以佛眼觀察世間。比丘們,毗婆尸世尊、阿羅漢、正等正覺者以佛眼觀察世間時,看到有些眾生塵垢較少,有些塵垢較多;有些根器銳利,有些根器鈍拙;有些善相,有些惡相;有些易度化,有些難度化;有些能見後世過患的恐怖,有些不能見後世過患的恐怖。就像在青蓮池、紅蓮池或白蓮池中,有些蓮花生長在水中,長在水中,不出水面,沉在水下;有些蓮花生長在水中,長在水中,與水面齊平;有些蓮花生長在水中,長在水中,出離水面,不為水所染。同樣地,比丘們,毗婆尸世尊、阿羅漢、正等正覺者以佛眼觀察世間時,看到有些眾生塵垢較少,有些塵垢較多;有些根器銳利,有些根器鈍拙;有些善相,有些惡相;有些易度化,有些難度化;有些能見後世過患的恐怖,有些不能見後世過患的恐怖。 "然後,比丘們,那位大梵天知道了毗婆尸世尊、阿羅漢、正等正覺者的心念,就用偈頌對毗婆尸世尊、阿羅漢、正等正覺者說: '如立山頂觀四方,智者法臺高聳立, 無憂者請觀眾生,沉溺憂愁生死海。 英雄請起勝戰場,無債導師遊行世, 世尊請為說妙法,定有眾生能領悟。' "然後,比丘們,毗婆尸世尊、阿羅漢、正等正覺者用偈頌回答那位大梵天: '為彼開啟不死門,有耳之人生信仰, 為避擾亂不說法,梵天人間妙法興。' "然後,比丘們,那位大梵天想:'我已經得到毗婆尸世尊、阿羅漢、正等正覺者說法的允許了。'他向毗婆尸世尊、阿羅漢、正等正覺者禮拜,右繞后就在那裡消失了。 最上首弟子對 "然後,比丘們,毗婆尸世尊、阿羅漢、正等正覺者想:'我應該首先向誰說法呢?誰能很快理解這法呢?'比丘們,毗婆尸世尊、阿羅漢、正等正覺者又想:'這位王子坎達和祭司之子提沙住在班度馬提王城,他們聰明、有智慧、有才能,長期以來塵垢較少。我應該首先向王子坎達和祭司之子提沙說法,他們能很快理解這法。'
-
『『Atha kho, bhikkhave, vipassī bhagavā arahaṃ sammāsambuddho seyyathāpi nāma balavā puriso samiñjitaṃ vā bāhaṃ pasāreyya, pasāritaṃ vā bāhaṃ samiñjeyya; evameva bodhirukkhamūle antarahito bandhumatiyā rājadhāniyā kheme migadāye pāturahosi. Atha kho, bhikkhave, vipassī bhagavā arahaṃ sammāsambuddho dāyapālaṃ [migadāyapālaṃ (syā.)] āmantesi – 『ehi tvaṃ, samma dāyapāla, bandhumatiṃ rājadhāniṃ pavisitvā khaṇḍañca rājaputtaṃ tissañca purohitaputtaṃ evaṃ vadehi – vipassī, bhante, bhagavā arahaṃ sammāsambuddho bandhumatiṃ rājadhāniṃ anuppatto kheme migadāye viharati, so tumhākaṃ dassanakāmo』ti. 『Evaṃ, bhante』ti kho, bhikkhave, dāyapālo vipassissa bhagavato arahato sammāsambuddhassa paṭissutvā bandhumatiṃ rājadhāniṃ pavisitvā khaṇḍañca rājaputtaṃ tissañca purohitaputtaṃ etadavoca – 『vipassī, bhante, bhagavā arahaṃ sammāsambuddho bandhumatiṃ rājadhāniṃ anuppatto kheme migadāye viharati; so tumhākaṃ dassanakāmo』ti.
-
『『Atha kho, bhikkhave, khaṇḍo ca rājaputto tisso ca purohitaputto bhaddāni bhaddāni yānāni yojāpetvā bhaddaṃ bhaddaṃ yānaṃ abhiruhitvā bhaddehi bhaddehi yānehi bandhumatiyā rājadhāniyā niyyiṃsu. Yena khemo migadāyo tena pāyiṃsu. Yāvatikā yānassa bhūmi, yānena gantvā yānā paccorohitvā pattikāva [padikāva (syā.)] yena vipassī bhagavā arahaṃ sammāsambuddho tenupasaṅkamiṃsu. Upasaṅkamitvā vipassiṃ bhagavantaṃ arahantaṃ sammāsambuddhaṃ abhivādetvā ekamantaṃ nisīdiṃsu.
-
『『Tesaṃ vipassī bhagavā arahaṃ sammāsambuddho anupubbiṃ kathaṃ [ānupubbikathaṃ (sī. pī.)] kathesi, seyyathidaṃ – dānakathaṃ sīlakathaṃ saggakathaṃ kāmānaṃ ādīnavaṃ okāraṃ saṃkilesaṃ nekkhamme ānisaṃsaṃ pakāsesi. Yadā te bhagavā aññāsi kallacitte muducitte vinīvaraṇacitte udaggacitte pasannacitte, atha yā buddhānaṃ sāmukkaṃsikā dhammadesanā, taṃ pakāsesi – dukkhaṃ samudayaṃ nirodhaṃ maggaṃ. Seyyathāpi nāma suddhaṃ vatthaṃ apagatakāḷakaṃ sammadeva rajanaṃ paṭiggaṇheyya, evameva khaṇḍassa ca rājaputtassa tissassa ca purohitaputtassa tasmiṃyeva āsane virajaṃ vītamalaṃ dhammacakkhuṃ udapādi – 『yaṃ kiñci samudayadhammaṃ, sabbaṃ taṃ nirodhadhamma』nti.
-
『『Te diṭṭhadhammā pattadhammā viditadhammā pariyogāḷhadhammā tiṇṇavicikicchā vigatakathaṃkathā vesārajjappattā aparappaccayā satthusāsane vipassiṃ bhagavantaṃ arahantaṃ sammāsambuddhaṃ etadavocuṃ – 『abhikkantaṃ, bhante, abhikkantaṃ, bhante. Seyyathāpi, bhante, nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya 『『cakkhumanto rūpāni dakkhantī』』ti. Evamevaṃ bhagavatā anekapariyāyena dhammo pakāsito. Ete mayaṃ, bhante, bhagavantaṃ saraṇaṃ gacchāma dhammañca. Labheyyāma mayaṃ, bhante, bhagavato santike pabbajjaṃ, labheyyāma upasampada』nti.
-
『『Alatthuṃ kho , bhikkhave, khaṇḍo ca rājaputto, tisso ca purohitaputto vipassissa bhagavato arahato sammāsambuddhassa santike pabbajjaṃ alatthuṃ upasampadaṃ. Te vipassī bhagavā arahaṃ sammāsambuddho dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṃsesi; saṅkhārānaṃ ādīnavaṃ okāraṃ saṃkilesaṃ nibbāne [nekkhamme (syā.)] ānisaṃsaṃ pakāsesi. Tesaṃ vipassinā bhagavatā arahatā sammāsambuddhena dhammiyā kathāya sandassiyamānānaṃ samādapiyamānānaṃ samuttejiyamānānaṃ sampahaṃsiyamānānaṃ nacirasseva anupādāya āsavehi cittāni vimucciṃsu.
Mahājanakāyapabbajjā
"然後,比丘們,毗婆尸世尊、阿羅漢、正等正覺者就像壯士伸展彎曲的手臂或彎曲伸展的手臂那樣快速,在菩提樹下消失,出現在班度馬提王城的凱瑪鹿野苑中。比丘們,毗婆尸世尊、阿羅漢、正等正覺者對守園人說:'來吧,朋友守園人,你進入班度馬提王城,對王子坎達和祭司之子提沙這樣說:"尊者們,毗婆尸世尊、阿羅漢、正等正覺者已來到班度馬提王城,住在凱瑪鹿野苑中,他想見你們。"''遵命,尊者。'比丘們,守園人回答毗婆尸世尊、阿羅漢、正等正覺者后,進入班度馬提王城,對王子坎達和祭司之子提沙說:'尊者們,毗婆尸世尊、阿羅漢、正等正覺者已來到班度馬提王城,住在凱瑪鹿野苑中,他想見你們。' "然後,比丘們,王子坎達和祭司之子提沙準備好華麗的車輛,登上華麗的車輛,乘著華麗的車輛從班度馬提王城出發。他們朝著凱瑪鹿野苑前進。車輛能行駛的地方就乘車行駛,不能行駛的地方就下車步行,走向毗婆尸世尊、阿羅漢、正等正覺者。走近后,向毗婆尸世尊、阿羅漢、正等正覺者禮拜,然後坐在一旁。 "毗婆尸世尊、阿羅漢、正等正覺者為他們循序漸進地說法,即是說佈施的話、持戒的話、生天的話,說明慾望的過患、卑劣、污穢,說明出離的功德。當世尊知道他們的心已經準備好、柔軟、沒有障礙、愉悅、明凈時,就開示諸佛特有的法義:苦、集、滅、道。就像乾淨的布料很容易染上顏色,同樣地,王子坎達和祭司之子提沙就在那個座位上生起了遠塵離垢的法眼:'凡是有生起的性質的,都是有滅盡的性質。' "他們見法、得法、知法、深入法,超越疑惑,去除猶豫,在老師的教導中得到自信,不依賴他人,對毗婆尸世尊、阿羅漢、正等正覺者說:'太殊勝了,尊者,太殊勝了,尊者。就像有人扶起倒下的東西,揭開遮蔽的東西,為迷路者指明道路,在黑暗中舉起油燈,讓有眼之人能看見色法。同樣地,世尊以種種方便說法。尊者,我們皈依世尊,皈依法。尊者,愿我們能在世尊座下出家,能夠受具足戒。' "比丘們,王子坎達和祭司之子提沙在毗婆尸世尊、阿羅漢、正等正覺者座下得到了出家,得到了具足戒。毗婆尸世尊、阿羅漢、正等正覺者用法語開示、教導、鼓勵、鼓舞他們;說明諸行的過患、卑劣、污穢,說明涅槃的功德。當毗婆尸世尊、阿羅漢、正等正覺者用法語開示、教導、鼓勵、鼓舞他們時,他們不久之後,心就從諸漏中解脫,不再執取。 大眾出家
-
『『Assosi kho, bhikkhave, bandhumatiyā rājadhāniyā mahājanakāyo caturāsītipāṇasahassāni – 『vipassī kira bhagavā arahaṃ sammāsambuddho bandhumatiṃ rājadhāniṃ anuppatto kheme migadāye viharati. Khaṇḍo ca kira rājaputto tisso ca purohitaputto vipassissa bhagavato arahato sammāsambuddhassa santike kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajitā』ti. Sutvāna nesaṃ etadahosi – 『na hi nūna so orako dhammavinayo, na sā orakā pabbajjā, yattha khaṇḍo ca rājaputto tisso ca purohitaputto kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajitā. Khaṇḍo ca rājaputto tisso ca purohitaputto kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajissanti, kimaṅgaṃ pana maya』nti. Atha kho so, bhikkhave, mahājanakāyo caturāsītipāṇasahassāni bandhumatiyā rājadhāniyā nikkhamitvā yena khemo migadāyo yena vipassī bhagavā arahaṃ sammāsambuddho tenupasaṅkamiṃsu; upasaṅkamitvā vipassiṃ bhagavantaṃ arahantaṃ sammāsambuddhaṃ abhivādetvā ekamantaṃ nisīdiṃsu.
-
『『Tesaṃ vipassī bhagavā arahaṃ sammāsambuddho anupubbiṃ kathaṃ kathesi. Seyyathidaṃ – dānakathaṃ sīlakathaṃ saggakathaṃ kāmānaṃ ādīnavaṃ okāraṃ saṃkilesaṃ nekkhamme ānisaṃsaṃ pakāsesi. Yadā te bhagavā aññāsi kallacitte muducitte vinīvaraṇacitte udaggacitte pasannacitte , atha yā buddhānaṃ sāmukkaṃsikā dhammadesanā, taṃ pakāsesi – dukkhaṃ samudayaṃ nirodhaṃ maggaṃ. Seyyathāpi nāma suddhaṃ vatthaṃ apagatakāḷakaṃ sammadeva rajanaṃ paṭiggaṇheyya, evameva tesaṃ caturāsītipāṇasahassānaṃ tasmiṃyeva āsane virajaṃ vītamalaṃ dhammacakkhuṃ udapādi – 『yaṃ kiñci samudayadhammaṃ sabbaṃ taṃ nirodhadhamma』nti.
-
『『Te diṭṭhadhammā pattadhammā viditadhammā pariyogāḷhadhammā tiṇṇavicikicchā vigatakathaṃkathā vesārajjappattā aparappaccayā satthusāsane vipassiṃ bhagavantaṃ arahantaṃ sammāsambuddhaṃ etadavocuṃ – 『abhikkantaṃ, bhante, abhikkantaṃ, bhante. Seyyathāpi, bhante, nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya 『『cakkhumanto rūpāni dakkhantī』』ti. Evamevaṃ bhagavatā anekapariyāyena dhammo pakāsito. Ete mayaṃ, bhante, bhagavantaṃ saraṇaṃ gacchāma dhammañca bhikkhusaṅghañca [( ) natthi aṭṭhakathāyaṃ, pāḷiyaṃ pana sabbatthapi dissati]. Labheyyāma mayaṃ, bhante, bhagavato santike pabbajjaṃ labheyyāma upasampada』』nti.
-
『『Alatthuṃ kho, bhikkhave, tāni caturāsītipāṇasahassāni vipassissa bhagavato arahato sammāsambuddhassa santike pabbajjaṃ, alatthuṃ upasampadaṃ. Te vipassī bhagavā arahaṃ sammāsambuddho dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṃsesi; saṅkhārānaṃ ādīnavaṃ okāraṃ saṃkilesaṃ nibbāne ānisaṃsaṃ pakāsesi. Tesaṃ vipassinā bhagavatā arahatā sammāsambuddhena dhammiyā kathāya sandassiyamānānaṃ samādapiyamānānaṃ samuttejiyamānānaṃ sampahaṃsiyamānānaṃ nacirasseva anupādāya āsavehi cittāni vimucciṃsu.
Purimapabbajitānaṃ dhammābhisamayo
- 『『Assosuṃ kho, bhikkhave, tāni purimāni caturāsītipabbajitasahassāni – 『vipassī kira bhagavā arahaṃ sammāsambuddho bandhumatiṃ rājadhāniṃ anuppatto kheme migadāye viharati, dhammañca kira desetī』ti. Atha kho, bhikkhave, tāni caturāsītipabbajitasahassāni yena bandhumatī rājadhānī yena khemo migadāyo yena vipassī bhagavā arahaṃ sammāsambuddho tenupasaṅkamiṃsu; upasaṅkamitvā vipassiṃ bhagavantaṃ arahantaṃ sammāsambuddhaṃ abhivādetvā ekamantaṃ nisīdiṃsu.
"比丘們,班度馬提王城的八萬四千人聽說:'據說毗婆尸世尊、阿羅漢、正等正覺者已來到班度馬提王城,住在凱瑪鹿野苑中。據說王子坎達和祭司之子提沙在毗婆尸世尊、阿羅漢、正等正覺者座下剃除鬚髮,披上袈裟,從在家生活出家了。'聽到后,他們想:'這肯定不是平凡的法律,這肯定不是平凡的出家,既然王子坎達和祭司之子提沙剃除鬚髮,披上袈裟,從在家生活出家了。連王子坎達和祭司之子提沙都剃除鬚髮,披上袈裟,從在家生活出家,何況是我們呢?'然後,比丘們,那八萬四千人從班度馬提王城出發,前往凱瑪鹿野苑,走向毗婆尸世尊、阿羅漢、正等正覺者。走近后,向毗婆尸世尊、阿羅漢、正等正覺者禮拜,然後坐在一旁。 "毗婆尸世尊、阿羅漢、正等正覺者為他們循序漸進地說法,即是說佈施的話、持戒的話、生天的話,說明慾望的過患、卑劣、污穢,說明出離的功德。當世尊知道他們的心已經準備好、柔軟、沒有障礙、愉悅、明凈時,就開示諸佛特有的法義:苦、集、滅、道。就像乾淨的布料很容易染上顏色,同樣地,那八萬四千人就在那個座位上生起了遠塵離垢的法眼:'凡是有生起的性質的,都是有滅盡的性質。' "他們見法、得法、知法、深入法,超越疑惑,去除猶豫,在老師的教導中得到自信,不依賴他人,對毗婆尸世尊、阿羅漢、正等正覺者說:'太殊勝了,尊者,太殊勝了,尊者。就像有人扶起倒下的東西,揭開遮蔽的東西,為迷路者指明道路,在黑暗中舉起油燈,讓有眼之人能看見色法。同樣地,世尊以種種方便說法。尊者,我們皈依世尊,皈依法,皈依比丘僧團。尊者,愿我們能在世尊座下出家,能夠受具足戒。' "比丘們,那八萬四千人在毗婆尸世尊、阿羅漢、正等正覺者座下得到了出家,得到了具足戒。毗婆尸世尊、阿羅漢、正等正覺者用法語開示、教導、鼓勵、鼓舞他們;說明諸行的過患、卑劣、污穢,說明涅槃的功德。當毗婆尸世尊、阿羅漢、正等正覺者用法語開示、教導、鼓勵、鼓舞他們時,他們不久之後,心就從諸漏中解脫,不再執取。 先前出家者的證悟 "比丘們,那先前的八萬四千出家人聽說:'據說毗婆尸世尊、阿羅漢、正等正覺者已來到班度馬提王城,住在凱瑪鹿野苑中,據說正在說法。'然後,比丘們,那八萬四千出家人前往班度馬提王城的凱瑪鹿野苑,走向毗婆尸世尊、阿羅漢、正等正覺者。走近后,向毗婆尸世尊、阿羅漢、正等正覺者禮拜,然後坐在一旁。
-
『『Tesaṃ vipassī bhagavā arahaṃ sammāsambuddho anupubbiṃ kathaṃ kathesi. Seyyathidaṃ – dānakathaṃ sīlakathaṃ saggakathaṃ kāmānaṃ ādīnavaṃ okāraṃ saṃkilesaṃ nekkhamme ānisaṃsaṃ pakāsesi. Yadā te bhagavā aññāsi kallacitte muducitte vinīvaraṇacitte udaggacitte pasannacitte, atha yā buddhānaṃ sāmukkaṃsikā dhammadesanā, taṃ pakāsesi – dukkhaṃ samudayaṃ nirodhaṃ maggaṃ. Seyyathāpi nāma suddhaṃ vatthaṃ apagatakāḷakaṃ sammadeva rajanaṃ paṭiggaṇheyya, evameva tesaṃ caturāsītipabbajitasahassānaṃ tasmiṃyeva āsane virajaṃ vītamalaṃ dhammacakkhuṃ udapādi – 『yaṃ kiñci samudayadhammaṃ sabbaṃ taṃ nirodhadhamma』nti.
-
『『Te diṭṭhadhammā pattadhammā viditadhammā pariyogāḷhadhammā tiṇṇavicikicchā vigatakathaṃkathā vesārajjappattā aparappaccayā satthusāsane vipassiṃ bhagavantaṃ arahantaṃ sammāsambuddhaṃ etadavocuṃ – 『abhikkantaṃ , bhante, abhikkantaṃ, bhante. Seyyathāpi, bhante, nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya 『『cakkhumanto rūpāni dakkhantī』』ti. Evamevaṃ bhagavatā anekapariyāyena dhammo pakāsito. Ete mayaṃ, bhante, bhagavantaṃ saraṇaṃ gacchāma dhammañca bhikkhusaṅghañca. Labheyyāma mayaṃ, bhante, bhagavato santike pabbajjaṃ labheyyāma upasampada』』nti.
-
『『Alatthuṃ kho, bhikkhave, tāni caturāsītipabbajitasahassāni vipassissa bhagavato arahato sammāsambuddhassa santike pabbajjaṃ alatthuṃ upasampadaṃ. Te vipassī bhagavā arahaṃ sammāsambuddho dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṃsesi; saṅkhārānaṃ ādīnavaṃ okāraṃ saṃkilesaṃ nibbāne ānisaṃsaṃ pakāsesi. Tesaṃ vipassinā bhagavatā arahatā sammāsambuddhena dhammiyā kathāya sandassiyamānānaṃ samādapiyamānānaṃ samuttejiyamānānaṃ sampahaṃsiyamānānaṃ nacirasseva anupādāya āsavehi cittāni vimucciṃsu.
Cārikāanujānanaṃ
- 『『Tena kho pana, bhikkhave, samayena bandhumatiyā rājadhāniyā mahābhikkhusaṅgho paṭivasati aṭṭhasaṭṭhibhikkhusatasahassaṃ. Atha kho, bhikkhave, vipassissa bhagavato arahato sammāsambuddhassa rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi – 『mahā kho etarahi bhikkhusaṅgho bandhumatiyā rājadhāniyā paṭivasati aṭṭhasaṭṭhibhikkhusatasahassaṃ, yaṃnūnāhaṃ bhikkhū anujāneyyaṃ – 『caratha, bhikkhave, cārikaṃ bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānaṃ; mā ekena dve agamittha; desetha, bhikkhave , dhammaṃ ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāsetha. Santi sattā apparajakkhajātikā, assavanatā dhammassa parihāyanti, bhavissanti dhammassa aññātāro. Api ca channaṃ channaṃ vassānaṃ accayena bandhumatī rājadhānī upasaṅkamitabbā pātimokkhuddesāyā』』』ti.
"毗婆尸世尊、阿羅漢、正等正覺者為他們循序漸進地說法,即是說佈施的話、持戒的話、生天的話,說明慾望的過患、卑劣、污穢,說明出離的功德。當世尊知道他們的心已經準備好、柔軟、沒有障礙、愉悅、明凈時,就開示諸佛特有的法義:苦、集、滅、道。就像乾淨的布料很容易染上顏色,同樣地,那八萬四千出家人就在那個座位上生起了遠塵離垢的法眼:'凡是有生起的性質的,都是有滅盡的性質。' "他們見法、得法、知法、深入法,超越疑惑,去除猶豫,在老師的教導中得到自信,不依賴他人,對毗婆尸世尊、阿羅漢、正等正覺者說:'太殊勝了,尊者,太殊勝了,尊者。就像有人扶起倒下的東西,揭開遮蔽的東西,為迷路者指明道路,在黑暗中舉起油燈,讓有眼之人能看見色法。同樣地,世尊以種種方便說法。尊者,我們皈依世尊,皈依法,皈依比丘僧團。尊者,愿我們能在世尊座下出家,能夠受具足戒。' "比丘們,那八萬四千出家人在毗婆尸世尊、阿羅漢、正等正覺者座下得到了出家,得到了具足戒。毗婆尸世尊、阿羅漢、正等正覺者用法語開示、教導、鼓勵、鼓舞他們;說明諸行的過患、卑劣、污穢,說明涅槃的功德。當毗婆尸世尊、阿羅漢、正等正覺者用法語開示、教導、鼓勵、鼓舞他們時,他們不久之後,心就從諸漏中解脫,不再執取。 允許遊行 "比丘們,那時在班度馬提王城住著一個大比丘僧團,有六百八十萬比丘。比丘們,當毗婆尸世尊、阿羅漢、正等正覺者獨處靜思時,心中生起這樣的想法:'現在在班度馬提王城住著一個大比丘僧團,有六百八十萬比丘,我應該允許比丘們:比丘們,你們去遊行吧,爲了眾多人的利益,爲了眾多人的安樂,出於對世間的悲憫,爲了天神和人類的利益、福祉和快樂。不要兩個人一起走;比丘們,請宣說初善、中善、后善,有義有文的法,宣揚完全圓滿清凈的梵行。有些眾生塵垢較少,若不聞法則會退失,他們將能知曉法義。但是每六年後,應當回到班度馬提王城誦戒。'"
- 『『Atha kho, bhikkhave, aññataro mahābrahmā vipassissa bhagavato arahato sammāsambuddhassa cetasā cetoparivitakkamaññāya seyyathāpi nāma balavā puriso samiñjitaṃ vā bāhaṃ pasāreyya, pasāritaṃ vā bāhaṃ samiñjeyya. Evameva brahmaloke antarahito vipassissa bhagavato arahato sammāsambuddhassa purato pāturahosi. Atha kho so, bhikkhave, mahābrahmā ekaṃsaṃ uttarāsaṅgaṃ karitvā yena vipassī bhagavā arahaṃ sammāsambuddho tenañjaliṃ paṇāmetvā vipassiṃ bhagavantaṃ arahantaṃ sammāsambuddhaṃ etadavoca – 『evametaṃ, bhagavā, evametaṃ, sugata. Mahā kho, bhante, etarahi bhikkhusaṅgho bandhumatiyā rājadhāniyā paṭivasati aṭṭhasaṭṭhibhikkhusatasahassaṃ, anujānātu, bhante, bhagavā bhikkhū – 『『caratha, bhikkhave, cārikaṃ bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānaṃ; mā ekena dve agamittha; desetha, bhikkhave, dhammaṃ ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāsetha. Santi sattā apparajakkhajātikā, assavanatā dhammassa parihāyanti, bhavissanti dhammassa aññātāro』』ti [aññātāro (ssabbattha)]. Api ca, bhante, mayaṃ tathā karissāma yathā bhikkhū channaṃ channaṃ vassānaṃ accayena bandhumatiṃ rājadhāniṃ upasaṅkamissanti pātimokkhuddesāyā』ti. Idamavoca, bhikkhave, so mahābrahmā, idaṃ vatvā vipassiṃ bhagavantaṃ arahantaṃ sammāsambuddhaṃ abhivādetvā padakkhiṇaṃ katvā tattheva antaradhāyi.
"然後,比丘們,有一位大梵天知道了毗婆尸世尊、阿羅漢、正等正覺者的心念,就像壯士伸展彎曲的手臂或彎曲伸展的手臂那樣快速,在梵界消失,出現在毗婆尸世尊、阿羅漢、正等正覺者面前。比丘們,那位大梵天整理上衣覆蓋一肩,向毗婆尸世尊、阿羅漢、正等正覺者合掌,對毗婆尸世尊、阿羅漢、正等正覺者說:'確實如此,世尊,確實如此,善逝。尊者,現在在班度馬提王城住著一個大比丘僧團,有六百八十萬比丘,請世尊允許比丘們:"比丘們,你們去游化吧,爲了眾多人的利益,爲了眾多人的安樂,出於對世間的悲憫,爲了天神和人類的利益、福祉和快樂。不要兩個人一起走;比丘們,請宣說初善、中善、后善,有義有文的法,宣揚完全圓滿清凈的梵行。有些眾生塵垢較少,若不聞法則會退失,他們將能知曉法義。"尊者,我們也會這樣做,使比丘們每六年後回到班度馬提王城誦戒。'比丘們,那位大梵天說了這些話,說完後向毗婆尸世尊、阿羅漢、正等正覺者禮拜,右繞后就在那裡消失了。
- 『『Atha kho, bhikkhave, vipassī bhagavā arahaṃ sammāsambuddho sāyanhasamayaṃ paṭisallānā vuṭṭhito bhikkhū āmantesi – 『idha mayhaṃ, bhikkhave, rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi – mahā kho etarahi bhikkhusaṅgho bandhumatiyā rājadhāniyā paṭivasati aṭṭhasaṭṭhibhikkhusatasahassaṃ . Yaṃnūnāhaṃ bhikkhū anujāneyyaṃ – 『caratha, bhikkhave, cārikaṃ bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānaṃ; mā ekena dve agamittha; desetha, bhikkhave, dhammaṃ ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāsetha. Santi sattā apparajakkhajātikā, assavanatā dhammassa parihāyanti, bhavissanti dhammassa aññātāro. Api ca, channaṃ channaṃ vassānaṃ accayena bandhumatī rājadhānī upasaṅkamitabbā pātimokkhuddesāyāti.
『『『Atha kho, bhikkhave, aññataro mahābrahmā mama cetasā cetoparivitakkamaññāya seyyathāpi nāma balavā puriso samiñjitaṃ vā bāhaṃ pasāreyya, pasāritaṃ vā bāhaṃ samiñjeyya, evameva brahmaloke antarahito mama purato pāturahosi. Atha kho so, bhikkhave, mahābrahmā ekaṃsaṃ uttarāsaṅgaṃ karitvā yenāhaṃ tenañjaliṃ paṇāmetvā maṃ etadavoca – 『『evametaṃ, bhagavā, evametaṃ, sugata. Mahā kho, bhante, etarahi bhikkhusaṅgho bandhumatiyā rājadhāniyā paṭivasati aṭṭhasaṭṭhibhikkhusatasahassaṃ. Anujānātu, bhante, bhagavā bhikkhū – 『caratha, bhikkhave, cārikaṃ bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānaṃ; mā ekena dve agamittha; desetha, bhikkhave, dhammaṃ…pe… santi sattā apparajakkhajātikā , assavanatā dhammassa parihāyanti, bhavissanti dhammassa aññātāro』ti. Api ca, bhante, mayaṃ tathā karissāma, yathā bhikkhū channaṃ channaṃ vassānaṃ accayena bandhumatiṃ rājadhāniṃ upasaṅkamissanti pātimokkhuddesāyā』』ti. Idamavoca, bhikkhave, so mahābrahmā, idaṃ vatvā maṃ abhivādetvā padakkhiṇaṃ katvā tattheva antaradhāyi』.
『『『Anujānāmi, bhikkhave, caratha cārikaṃ bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānaṃ; mā ekena dve agamittha; desetha, bhikkhave, dhammaṃ ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāsetha. Santi sattā apparajakkhajātikā, assavanatā dhammassa parihāyanti, bhavissanti dhammassa aññātāro. Api ca, bhikkhave, channaṃ channaṃ vassānaṃ accayena bandhumatī rājadhānī upasaṅkamitabbā pātimokkhuddesāyā』ti. Atha kho, bhikkhave, bhikkhū yebhuyyena ekāheneva janapadacārikaṃ pakkamiṃsu.
- 『『Tena kho pana samayena jambudīpe caturāsīti āvāsasahassāni honti. Ekamhi hi vasse nikkhante devatā saddamanussāvesuṃ – 『nikkhantaṃ kho, mārisā, ekaṃ vassaṃ; pañca dāni vassāni sesāni ; pañcannaṃ vassānaṃ accayena bandhumatī rājadhānī upasaṅkamitabbā pātimokkhuddesāyā』ti. Dvīsu vassesu nikkhantesu… tīsu vassesu nikkhantesu… catūsu vassesu nikkhantesu… pañcasu vassesu nikkhantesu devatā saddamanussāvesuṃ – 『nikkhantāni kho , mārisā, pañcavassāni; ekaṃ dāni vassaṃ sesaṃ; ekassa vassassa accayena bandhumatī rājadhānī upasaṅkamitabbā pātimokkhuddesāyā』ti. Chasu vassesu nikkhantesu devatā saddamanussāvesuṃ – 『nikkhantāni kho, mārisā, chabbassāni, samayo dāni bandhumatiṃ rājadhāniṃ upasaṅkamituṃ pātimokkhuddesāyā』ti. Atha kho te, bhikkhave, bhikkhū appekacce sakena iddhānubhāvena appekacce devatānaṃ iddhānubhāvena ekāheneva bandhumatiṃ rājadhāniṃ upasaṅkamiṃsu pātimokkhuddesāyāti [pātimokkhuddesāya (?)].
"然後,比丘們,毗婆尸世尊、阿羅漢、正等正覺者在傍晚從獨處中出來,對比丘們說:'比丘們,當我獨處靜思時,心中生起這樣的想法:現在在班度馬提王城住著一個大比丘僧團,有六百八十萬比丘。我應該允許比丘們:比丘們,你們去遊行吧,爲了眾多人的利益,爲了眾多人的安樂,出於對世間的悲憫,爲了天神和人類的利益、福祉和快樂。不要兩個人一起走;比丘們,請宣說初善、中善、后善,有義有文的法,宣揚完全圓滿清凈的梵行。有些眾生塵垢較少,若不聞法則會退失,他們將能知曉法義。但是每六年後,應當回到班度馬提王城誦戒。 '然後,比丘們,有一位大梵天知道了我的心念,就像壯士伸展彎曲的手臂或彎曲伸展的手臂那樣快速,在梵界消失,出現在我面前。比丘們,那位大梵天整理上衣覆蓋一肩,向我合掌,對我說:"確實如此,世尊,確實如此,善逝。尊者,現在在班度馬提王城住著一個大比丘僧團,有六百八十萬比丘,請世尊允許比丘們:'比丘們,你們去游化吧,爲了眾多人的利益,爲了眾多人的安樂,出於對世間的悲憫,爲了天神和人類的利益、福祉和快樂。不要兩個人一起走;比丘們,請宣說法...有些眾生塵垢較少,若不聞法則會退失,他們將能知曉法義。'尊者,我們也會這樣做,使比丘們每六年後回到班度馬提王城誦戒。"比丘們,那位大梵天說了這些話,說完後向我禮拜,右繞后就在那裡消失了。' '比丘們,我允許你們去遊行,爲了眾多人的利益,爲了眾多人的安樂,出於對世間的悲憫,爲了天神和人類的利益、福祉和快樂。不要兩個人一起走;比丘們,請宣說初善、中善、后善,有義有文的法,宣揚完全圓滿清凈的梵行。有些眾生塵垢較少,若不聞法則會退失,他們將能知曉法義。但是每六年後,應當回到班度馬提王城誦戒。'然後,比丘們,大多數比丘在一天之內就出發去各地遊行。 "那時,閻浮提有八萬四千個住處。過了一年後,天神們宣告說:'賢者們,一年已過,還剩五年;五年後應當回到班度馬提王城誦戒。'過了兩年後...三年後...四年後...五年後,天神們宣告說:'賢者們,五年已過,還剩一年;一年後應當回到班度馬提王城誦戒。'過了六年後,天神們宣告說:'賢者們,六年已過,現在是時候回到班度馬提王城誦戒了。'然後,比丘們,那些比丘有些靠自己的神通力,有些靠天神的神通力,在一天之內就回到班度馬提王城誦戒。"
- 『『Tatra sudaṃ, bhikkhave, vipassī bhagavā arahaṃ sammāsambuddho bhikkhusaṅghe evaṃ pātimokkhaṃ uddisati –
『Khantī paramaṃ tapo titikkhā,
Nibbānaṃ paramaṃ vadanti buddhā;
Na hi pabbajito parūpaghātī,
Na samaṇo [samaṇo (sī. syā. pī.)] hoti paraṃ viheṭhayanto.
『Sabbapāpassa akaraṇaṃ, kusalassa upasampadā;
Sacittapariyodapanaṃ, etaṃ buddhānasāsanaṃ.
『Anūpavādo anūpaghāto [anupavādo anupaghāto (pī. ka.)], pātimokkhe ca saṃvaro;
Mattaññutā ca bhattasmiṃ, pantañca sayanāsanaṃ;
Adhicitte ca āyogo, etaṃ buddhānasāsana』nti.
Devatārocanaṃ
"比丘們,那時毗婆尸世尊、阿羅漢、正等正覺者在比丘僧團中這樣誦戒: '忍辱為最高苦行, 諸佛說涅槃最上; 出家不害他人者, 沙門不惱他人者。 諸惡莫作,眾善奉行, 自凈其意,是諸佛教。 不誹謗不傷害,嚴持戒律, 飲食知節量,居處僻靜, 專注修禪定,是為諸佛教。' 天神的宣告
- 『『Ekamidāhaṃ, bhikkhave, samayaṃ ukkaṭṭhāyaṃ viharāmi subhagavane sālarājamūle. Tassa mayhaṃ, bhikkhave, rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi – 『na kho so sattāvāso sulabharūpo, yo mayā anāvutthapubbo [anajjhāvuṭṭhapubbo (ka. sī. ka.)] iminā dīghena addhunā aññatra suddhāvāsehi devehi. Yaṃnūnāhaṃ yena suddhāvāsā devā tenupasaṅkameyya』nti. Atha khvāhaṃ, bhikkhave, seyyathāpi nāma balavā puriso samiñjitaṃ vā bāhaṃ pasāreyya, pasāritaṃ vā bāhaṃ samiñjeyya, evameva ukkaṭṭhāyaṃ subhagavane sālarājamūle antarahito avihesu devesu pāturahosiṃ . Tasmiṃ, bhikkhave, devanikāye anekāni devatāsahassāni anekāni devatāsatasahassāni [anekāni devatāsatāni anekāni devatāsahassāni (syā.)] yenāhaṃ tenupasaṅkamiṃsu; upasaṅkamitvā maṃ abhivādetvā ekamantaṃ aṭṭhaṃsu. Ekamantaṃ ṭhitā kho, bhikkhave, tā devatā maṃ etadavocuṃ – 『ito so, mārisā, ekanavutikappe yaṃ vipassī bhagavā arahaṃ sammāsambuddho loke udapādi. Vipassī, mārisā, bhagavā arahaṃ sammāsambuddho khattiyo jātiyā ahosi, khattiyakule udapādi. Vipassī, mārisā, bhagavā arahaṃ sammāsambuddho koṇḍañño gottena ahosi . Vipassissa, mārisā, bhagavato arahato sammāsambuddhassa asītivassasahassāni āyuppamāṇaṃ ahosi. Vipassī, mārisā, bhagavā arahaṃ sammāsambuddho pāṭaliyā mūle abhisambuddho. Vipassissa, mārisā, bhagavato arahato sammāsambuddhassa khaṇḍatissaṃ nāma sāvakayugaṃ ahosi aggaṃ bhaddayugaṃ. Vipassissa, mārisā, bhagavato arahato sammāsambuddhassa tayo sāvakānaṃ sannipātā ahesuṃ. Eko sāvakānaṃ sannipāto ahosi aṭṭhasaṭṭhibhikkhusatasahassaṃ. Eko sāvakānaṃ sannipāto ahosi bhikkhusatasahassaṃ. Eko sāvakānaṃ sannipāto ahosi asītibhikkhusahassāni. Vipassissa, mārisā, bhagavato arahato sammāsambuddhassa ime tayo sāvakānaṃ sannipātā ahesuṃ sabbesaṃyeva khīṇāsavānaṃ. Vipassissa, mārisā, bhagavato arahato sammāsambuddhassa asoko nāma bhikkhu upaṭṭhāko ahosi aggupaṭṭhāko. Vipassissa, mārisa, bhagavato arahato sammāsambuddhassa bandhumā nāma rājā pitā ahosi. Bandhumatī nāma devī mātā ahosi janetti. Bandhumassa rañño bandhumatī nāma nagaraṃ rājadhānī ahosi. Vipassissa, mārisā , bhagavato arahato sammāsambuddhassa evaṃ abhinikkhamanaṃ ahosi evaṃ pabbajjā evaṃ padhānaṃ evaṃ abhisambodhi evaṃ dhammacakkappavattanaṃ. Te mayaṃ, mārisā, vipassimhi bhagavati brahmacariyaṃ caritvā kāmesu kāmacchandaṃ virājetvā idhūpapannā』ti …pe…
『『Tasmiṃyeva kho, bhikkhave, devanikāye anekāni devatāsahassāni anekāni devatāsatasahassāni [anekāni devatāsatāni anekāni devatāsahassāni (syā. evamuparipi)] yenāhaṃ tenupasaṅkamiṃsu; upasaṅkamitvā maṃ abhivādetvā ekamantaṃ aṭṭhaṃsu. Ekamantaṃ ṭhitā kho, bhikkhave, tā devatā maṃ etadavocuṃ – 『imasmiṃyeva kho, mārisā, bhaddakappe bhagavā etarahi arahaṃ sammāsambuddho loke uppanno. Bhagavā, mārisā, khattiyo jātiyā khattiyakule uppanno. Bhagavā, mārisā, gotamo gottena. Bhagavato, mārisā, appakaṃ āyuppamāṇaṃ parittaṃ lahukaṃ yo ciraṃ jīvati, so vassasataṃ appaṃ vā bhiyyo. Bhagavā, mārisā, assatthassa mūle abhisambuddho. Bhagavato, mārisā, sāriputtamoggallānaṃ nāma sāvakayugaṃ ahosi aggaṃ bhaddayugaṃ . Bhagavato, mārisā, eko sāvakānaṃ sannipāto ahosi aḍḍhateḷasāni bhikkhusatāni. Bhagavato, mārisā, ayaṃ eko sāvakānaṃ sannipāto ahosi sabbesaṃyeva khīṇāsavānaṃ. Bhagavato, mārisā, ānando nāma bhikkhu upaṭṭhāko ahosi aggupaṭṭhāko. Bhagavato, mārisā, suddhodano nāma rājā pitā ahosi. Māyā nāma devī mātā ahosi janetti. Kapilavatthu nāma nagaraṃ rājadhānī ahosi. Bhagavato, mārisā, evaṃ abhinikkhamanaṃ ahosi evaṃ pabbajjā evaṃ padhānaṃ evaṃ abhisambodhi evaṃ dhammacakkappavattanaṃ. Te mayaṃ, mārisā, bhagavati brahmacariyaṃ caritvā kāmesu kāmacchandaṃ virājetvā idhūpapannā』ti.
"比丘們,有一次我住在郁伽陀的善吉祥林中的娑羅樹王下。當我獨處靜思時,心中生起這樣的想法:'在這漫長的時間裡,我還沒有居住過的眾生界不容易找到,除了凈居天。我應該去拜訪凈居天。'比丘們,我就像壯士伸展彎曲的手臂或彎曲伸展的手臂那樣快速,在郁伽陀的善吉祥林中的娑羅樹王下消失,出現在無煩天中。 比丘們,在那個天眾中,成千上萬的天神來到我這裡。他們來到后,向我禮拜,然後站在一旁。站在一旁的那些天神對我說:'賢者,在九十一劫前,毗婆尸世尊、阿羅漢、正等正覺者出現在世間。賢者,毗婆尸世尊、阿羅漢、正等正覺者生為剎帝利,出生在剎帝利家族。賢者,毗婆尸世尊、阿羅漢、正等正覺者姓憍陳如。賢者,毗婆尸世尊、阿羅漢、正等正覺者的壽命是八萬歲。賢者,毗婆尸世尊、阿羅漢、正等正覺者在波吒利樹下證悟。賢者,毗婆尸世尊、阿羅漢、正等正覺者有一對最上首的弟子,名叫坎達和提沙。賢者,毗婆尸世尊、阿羅漢、正等正覺者有三次弟子集會。一次弟子集會有六百八十萬比丘。一次弟子集會有十萬比丘。一次弟子集會有八萬比丘。賢者,毗婆尸世尊、阿羅漢、正等正覺者的這三次弟子集會都是由漏盡者組成。賢者,毗婆尸世尊、阿羅漢、正等正覺者有一位名叫阿輸迦的侍者,是最上首的侍者。賢者,毗婆尸世尊、阿羅漢、正等正覺者的父親是名叫槃頭摩的國王。母親是名叫槃頭摩蒂的王后。槃頭摩國王的王城名叫槃頭摩蒂。賢者,毗婆尸世尊、阿羅漢、正等正覺者是這樣出家的,這樣修行的,這樣證悟的,這樣轉法輪的。賢者,我們在毗婆尸世尊座下修梵行,斷除了對欲樂的貪慾,因此投生到這裡。'... 比丘們,在那個天眾中,又有成千上萬的天神來到我這裡。他們來到后,向我禮拜,然後站在一旁。站在一旁的那些天神對我說:'賢者,就在這個賢劫中,世尊、阿羅漢、正等正覺者現在出現在世間。賢者,世尊生為剎帝利,出生在剎帝利家族。賢者,世尊姓喬達摩。賢者,世尊的壽命很短暫,很快就過去,長壽者也只能活一百歲左右。賢者,世尊在菩提樹下證悟。賢者,世尊有一對最上首的弟子,名叫舍利弗和目犍連。賢者,世尊有一次弟子集會,有一千二百五十位比丘。賢者,世尊的這次弟子集會都是由漏盡者組成。賢者,世尊有一位名叫阿難的侍者,是最上首的侍者。賢者,世尊的父親是名叫凈飯的國王。母親是名叫摩耶的王后。王城名叫迦毗羅衛。賢者,世尊是這樣出家的,這樣修行的,這樣證悟的,這樣轉法輪的。賢者,我們在世尊座下修梵行,斷除了對欲樂的貪慾,因此投生到這裡。'"
- 『『Atha khvāhaṃ, bhikkhave, avihehi devehi saddhiṃ yena atappā devā tenupasaṅkamiṃ…pe… atha khvāhaṃ, bhikkhave, avihehi ca devehi atappehi ca devehi saddhiṃ yena sudassā devā tenupasaṅkamiṃ. Atha khvāhaṃ, bhikkhave, avihehi ca devehi atappehi ca devehi sudassehi ca devehi saddhiṃ yena sudassī devā tenupasaṅkamiṃ. Atha khvāhaṃ, bhikkhave, avihehi ca devehi atappehi ca devehi sudassehi ca devehi sudassīhi ca devehi saddhiṃ yena akaniṭṭhā devā tenupasaṅkamiṃ. Tasmiṃ, bhikkhave, devanikāye anekāni devatāsahassāni anekāni devatāsatasahassāni yenāhaṃ tenupasaṅkamiṃsu, upasaṅkamitvā maṃ abhivādetvā ekamantaṃ aṭṭhaṃsu .
『『Ekamantaṃ ṭhitā kho, bhikkhave, tā devatā maṃ etadavocuṃ – 『ito so, mārisā, ekanavutikappe yaṃ vipassī bhagavā arahaṃ sammāsambuddho loke udapādi. Vipassī, mārisā, bhagavā arahaṃ sammāsambuddho khattiyo jātiyā ahosi. Khattiyakule udapādi. Vipassī, mārisā, bhagavā arahaṃ sammāsambuddho koṇḍañño gottena ahosi. Vipassissa, mārisā, bhagavato arahato sammāsambuddhassa asītivassasahassāni āyuppamāṇaṃ ahosi. Vipassī, mārisā, bhagavā arahaṃ sammāsambuddho pāṭaliyā mūle abhisambuddho. Vipassissa, mārisā, bhagavato arahato sammāsambuddhassa khaṇḍatissaṃ nāma sāvakayugaṃ ahosi aggaṃ bhaddayugaṃ. Vipassissa, mārisā, bhagavato arahato sammāsambuddhassa tayo sāvakānaṃ sannipātā ahesuṃ. Eko sāvakānaṃ sannipāto ahosi aṭṭhasaṭṭhibhikkhusatasahassaṃ. Eko sāvakānaṃ sannipāto ahosi bhikkhusatasahassaṃ. Eko sāvakānaṃ sannipāto ahosi asītibhikkhusahassāni. Vipassissa, mārisā, bhagavato arahato sammāsambuddhassa ime tayo sāvakānaṃ sannipātā ahesuṃ sabbesaṃyeva khīṇāsavānaṃ. Vipassissa, mārisā, bhagavato arahato sammāsambuddhassa asoko nāma bhikkhu upaṭṭhāko ahosi aggupaṭṭhāko. Vipassissa, mārisā, bhagavato arahato sammāsambuddhassa bandhumā nāma rājā pitā ahosi bandhumatī nāma devī mātā ahosi janetti. Bandhumassa rañño bandhumatī nāma nagaraṃ rājadhānī ahosi. Vipassissa, mārisā, bhagavato arahato sammāsambuddhassa evaṃ abhinikkhamanaṃ ahosi evaṃ pabbajjā evaṃ padhānaṃ evaṃ abhisambodhi, evaṃ dhammacakkappavattanaṃ. Te mayaṃ, mārisā, vipassimhi bhagavati brahmacariyaṃ caritvā kāmesu kāmacchandaṃ virājetvā idhūpapannā』ti. Tasmiṃyeva kho, bhikkhave, devanikāye anekāni devatāsahassāni anekāni devatāsatasahassāni yenāhaṃ tenupasaṅkamiṃsu; upasaṅkamitvā maṃ abhivādetvā ekamantaṃ aṭṭhaṃsu. Ekamantaṃ ṭhitā kho, bhikkhave, tā devatā maṃ etadavocuṃ – 『ito so, mārisā, ekatiṃse kappe yaṃ sikhī bhagavā…pe… te mayaṃ, mārisā, sikhimhi bhagavati tasmiññeva kho mārisā, ekatiṃse kappe yaṃ vessabhū bhagavā…pe… te mayaṃ, mārisā, vessabhumhi bhagavati…pe… imasmiṃyeva kho, mārisā, bhaddakappe kakusandho koṇāgamano kassapo bhagavā…pe… te mayaṃ, mārisā, kakusandhamhi koṇāgamanamhi kassapamhi bhagavati brahmacariyaṃ caritvā kāmesu kāmacchandaṃ virājetvā idhūpapannā』ti.
"然後,比丘們,我和無煩天的天神一起去拜訪無熱天...然後,比丘們,我和無煩天、無熱天的天神一起去拜訪善見天。然後,比丘們,我和無煩天、無熱天、善見天的天神一起去拜訪善現天。然後,比丘們,我和無煩天、無熱天、善見天、善現天的天神一起去拜訪色究竟天。比丘們,在那個天眾中,成千上萬的天神來到我這裡。他們來到后,向我禮拜,然後站在一旁。 站在一旁的那些天神對我說:'賢者,在九十一劫前,毗婆尸世尊、阿羅漢、正等正覺者出現在世間。賢者,毗婆尸世尊、阿羅漢、正等正覺者生為剎帝利,出生在剎帝利家族。賢者,毗婆尸世尊、阿羅漢、正等正覺者姓憍陳如。賢者,毗婆尸世尊、阿羅漢、正等正覺者的壽命是八萬歲。賢者,毗婆尸世尊、阿羅漢、正等正覺者在波吒利樹下證悟。賢者,毗婆尸世尊、阿羅漢、正等正覺者有一對最上首的弟子,名叫坎達和提沙。賢者,毗婆尸世尊、阿羅漢、正等正覺者有三次弟子集會。一次弟子集會有六百八十萬比丘。一次弟子集會有十萬比丘。一次弟子集會有八萬比丘。賢者,毗婆尸世尊、阿羅漢、正等正覺者的這三次弟子集會都是由漏盡者組成。賢者,毗婆尸世尊、阿羅漢、正等正覺者有一位名叫阿輸迦的侍者,是最上首的侍者。賢者,毗婆尸世尊、阿羅漢、正等正覺者的父親是名叫槃頭摩的國王。母親是名叫槃頭摩蒂的王后。槃頭摩國王的王城名叫槃頭摩蒂。賢者,毗婆尸世尊、阿羅漢、正等正覺者是這樣出家的,這樣修行的,這樣證悟的,這樣轉法輪的。賢者,我們在毗婆尸世尊座下修梵行,斷除了對欲樂的貪慾,因此投生到這裡。'比丘們,在那個天眾中,又有成千上萬的天神來到我這裡。他們來到后,向我禮拜,然後站在一旁。站在一旁的那些天神對我說:'賢者,在三十一劫前,尸棄世尊...賢者,我們在尸棄世尊座下...賢者,就在那三十一劫中,毗舍浮世尊...賢者,我們在毗舍浮世尊座下...賢者,就在這個賢劫中,拘留孫世尊、拘那含牟尼世尊、迦葉世尊...賢者,我們在拘留孫世尊、拘那含牟尼世尊、迦葉世尊座下修梵行,斷除了對欲樂的貪慾,因此投生到這裡。'"
- 『『Tasmiṃyeva kho, bhikkhave, devanikāye anekāni devatāsahassāni anekāni devatāsatasahassāni yenāhaṃ tenupasaṅkamiṃsu; upasaṅkamitvā maṃ abhivādetvā ekamantaṃ aṭṭhaṃsu. Ekamantaṃ ṭhitā kho, bhikkhave, tā devatā maṃ etadavocuṃ – 『imasmiṃyeva kho, mārisā, bhaddakappe bhagavā etarahi arahaṃ sammāsambuddho loke uppanno. Bhagavā, mārisā, khattiyo jātiyā, khattiyakule uppanno. Bhagavā, mārisā, gotamo gottena. Bhagavato, mārisā, appakaṃ āyuppamāṇaṃ parittaṃ lahukaṃ yo ciraṃ jīvati, so vassasataṃ appaṃ vā bhiyyo. Bhagavā, mārisā, assatthassa mūle abhisambuddho. Bhagavato, mārisā, sāriputtamoggallānaṃ nāma sāvakayugaṃ ahosi aggaṃ bhaddayugaṃ. Bhagavato , mārisā, eko sāvakānaṃ sannipāto ahosi aḍḍhateḷasāni bhikkhusatāni. Bhagavato, mārisā, ayaṃ eko sāvakānaṃ sannipāto ahosi sabbesaṃyeva khīṇāsavānaṃ. Bhagavato, mārisā, ānando nāma bhikkhu upaṭṭhāko aggupaṭṭhāko ahosi. Bhagavato, mārisā, suddhodano nāma rājā pitā ahosi. Māyā nāma devī mātā ahosi janetti. Kapilavatthu nāma nagaraṃ rājadhānī ahosi. Bhagavato, mārisā, evaṃ abhinikkhamanaṃ ahosi, evaṃ pabbajjā, evaṃ padhānaṃ, evaṃ abhisambodhi, evaṃ dhammacakkappavattanaṃ. Te mayaṃ, mārisā, bhagavati brahmacariyaṃ caritvā kāmesu kāmacchandaṃ virājetvā idhūpapannā』ti.
"比丘們,在那個天眾中,成千上萬的天神來到我這裡。他們來到后,向我禮拜,然後站在一旁。站在一旁的那些天神對我說:'賢者,就在這個賢劫中,世尊、阿羅漢、正等正覺者現在出現在世間。賢者,世尊生為剎帝利,出生在剎帝利家族。賢者,世尊姓喬達摩。賢者,世尊的壽命很短暫,很快就過去,長壽者也只能活一百歲左右。賢者,世尊在菩提樹下證悟。賢者,世尊有一對最上首的弟子,名叫舍利弗和目犍連。賢者,世尊有一次弟子集會,有一千二百五十位比丘。賢者,世尊的這次弟子集會都是由漏盡者組成。賢者,世尊有一位名叫阿難的侍者,是最上首的侍者。賢者,世尊的父親是名叫凈飯的國王。母親是名叫摩耶的王后。王城名叫迦毗羅衛。賢者,世尊是這樣出家的,這樣修行的,這樣證悟的,這樣轉法輪的。賢者,我們在世尊座下修梵行,斷除了對欲樂的貪慾,因此投生到這裡。'"
- 『『Iti kho, bhikkhave, tathāgatassevesā dhammadhātu suppaṭividdhā, yassā dhammadhātuyā suppaṭividdhattā tathāgato atīte buddhe parinibbute chinnapapañce chinnavaṭume pariyādinnavaṭṭe sabbadukkhavītivatte jātitopi anussarati, nāmatopi anussarati, gottatopi anussarati, āyuppamāṇatopi anussarati, sāvakayugatopi anussarati, sāvakasannipātatopi anussarati 『evaṃjaccā te bhagavanto ahesuṃ』 itipi. 『Evaṃnāmā evaṃgottā evaṃsīlā evaṃdhammā evaṃpaññā evaṃvihārī evaṃvimuttā te bhagavanto ahesuṃ』 itipīti.
『『Devatāpi tathāgatassa etamatthaṃ ārocesuṃ, yena tathāgato atīte buddhe parinibbute chinnapapañce chinnavaṭume pariyādinnavaṭṭe sabbadukkhavītivatte jātitopi anussarati, nāmatopi anussarati, gottatopi anussarati, āyuppamāṇatopi anussarati, sāvakayugatopi anussarati, sāvakasannipātatopi anussarati 『evaṃjaccā te bhagavanto ahesuṃ』 itipi. 『Evaṃnāmā evaṃgottā evaṃsīlā evaṃdhammā evaṃpaññā evaṃvihārī evaṃvimuttā te bhagavanto ahesuṃ』 itipī』』ti.
Idamavoca bhagavā. Attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti.
Mahāpadānasuttaṃ niṭṭhitaṃ paṭhamaṃ.
"因此,比丘們,如來已經完全通達了這個法界,由於完全通達這個法界,如來能憶念過去已入涅槃、斷除戲論、斷除輪迴、終止輪迴、超越一切苦的諸佛的出身,也能憶念他們的名字、姓氏、壽命、最上首的弟子對、弟子集會,'那些世尊是這樣的出身','那些世尊是這樣的名字、這樣的姓氏、這樣的戒行、這樣的法、這樣的智慧、這樣的安住、這樣的解脫'。 諸天神也向如來報告了這件事,因此如來能憶念過去已入涅槃、斷除戲論、斷除輪迴、終止輪迴、超越一切苦的諸佛的出身,也能憶念他們的名字、姓氏、壽命、最上首的弟子對、弟子集會,'那些世尊是這樣的出身','那些世尊是這樣的名字、這樣的姓氏、這樣的戒行、這樣的法、這樣的智慧、這樣的安住、這樣的解脫'。" 世尊說了這些。那些比丘對世尊所說的話感到歡喜,滿懷喜悅。 大本經終。