Abhidhammapiṭaka(aṭṭhakathā)(《阿毗達磨藏》註釋)目錄


Abhidhammapiṭaka (aṭṭhakathā)(阿毗達磨藏(註釋))

Dhammasaṅgaṇi-aṭṭhakathā(法集論註釋)

ganthārambhakathā(開始之語) 1. cittuppādakaṇḍo(心生起品) tikamātikāpadavaṇṇanā(三法目釋) dukamātikāpadavaṇṇanā(二法目釋) kāmāvacarakusalapadabhājanīyaṃ(欲界善法分別) 2. rūpakaṇḍo(色品) 3. nikkhepakaṇḍo(攝品) 4. aṭṭhakathākaṇḍo(註釋品)

Sammohavinodanī-aṭṭhakathā(除癡論註釋)

  1. khandhavibhaṅgo(蘊分別)
  2. āyatanavibhaṅgo(處分別)
  3. dhātuvibhaṅgo(界分別)
  4. saccavibhaṅgo(諦分別)
  5. indriyavibhaṅgo(根分別)
  6. paṭiccasamuppādavibhaṅgo(緣起分別)
  7. satipaṭṭhānavibhaṅgo(念處分別)
  8. sammappadhānavibhaṅgo(正勤分別)
  9. iddhipādavibhaṅgo(神足分別)
  10. bojjhaṅgavibhaṅgo(覺支分別)
  11. maggaṅgavibhaṅgo(道分分別)
  12. jhānavibhaṅgo(禪那分別)
  13. appamaññāvibhaṅgo(無量分別)
  14. sikkhāpadavibhaṅgo(學處分別)
  15. paṭisambhidāvibhaṅgo(無礙解分別)
  16. ñāṇavibhaṅgo(智分別)
  17. khuddakavatthuvibhaṅgo(小事分別)
  18. dhammahadayavibhaṅgo(法心分別)

Pañcapakaraṇa-aṭṭhakathā(五論註釋) dhātukathā-aṭṭhakathā(界論註釋) 1. mātikāvaṇṇanā(目錄釋) 2. niddesavaṇṇanā(義釋釋)

puggalapaññatti-aṭṭhakathā(人施設論註釋)

  1. mātikāvaṇṇanā(目錄釋)
  2. niddesavaṇṇanā(義釋釋)

kathāvatthu-aṭṭhakathā(論事註釋) nidānakathā(因緣語) 1. puggalakathā(補特伽羅論) 2. parihānikathā(退失論) 3. brahmacariyakathā(梵行論) 4. jahatikathā(舍論) 5. sabbamatthītikathā(一切有論) 6. atītakkhandhādikathā(過去蘊等論) 7. ekaccaṃatthītikathā(一分有論) 8. satipaṭṭhānakathāvaṇṇanā(念處論釋) 9. hevatthikathāvaṇṇanā(如是有論釋) 2. dutiyavaggo(第二品) 3. tatiyavaggo(第三品) 4. catutthavaggo(第四品) 5. pañcamavaggo(第五品) 6. chaṭṭhavaggo(第六品) 7. sattamavaggo(第七品) 8. aṭṭhamavaggo(第八品) 9. navamavaggo(第九品) 10. dasamavaggo(第十品) 11. ekādasamavaggo(第十一品) 12. dvādasamavaggo(第十二品) 13. terasamavaggo(第十三品) 14. cuddasamavaggo(第十四品) 15. pannarasamavaggo(第十五品) 16. soḷasamavaggo(第十六品) 17. sattarasamavaggo(第十七品) 18. aṭṭhārasamavaggo(第十八品) 19. ekūnavīsatimavaggo(第十九品) 20. vīsatimavaggo(第二十品) 21. ekavīsatimavaggo(第二十一品) 22. bāvīsatimavaggo(第二十二品) 23. tevīsatimavaggo(第二十三品)

yamakappakaraṇa-aṭṭhakathā(雙論註釋) 1. mūlayamakaṃ(根雙) 2. khandhayamakaṃ(蘊雙) 3. āyatanayamakaṃ(處雙) 4. dhātuyamakaṃ(界雙) 5. saccayamakaṃ(諦雙) 6. saṅkhārayamakaṃ(行雙) 7. anusayayamakaṃ(隨眠雙) 8. cittayamakaṃ(心雙) 9. dhammayamakaṃ(法雙) 10. indriyayamakaṃ(根雙)

paṭṭhānappakaraṇa-aṭṭhakathā(發趣論註釋) paccayuddesavaṇṇanā(緣起釋) paccayaniddeso(緣義釋) 1. kusalattikavaṇṇanā(善三法釋) 2. vedanāttikavaṇṇanā(受三法釋) 3. vipākattikavaṇṇanā(異熟三法釋) 4. upādinnattikavaṇṇanā(所取三法釋) 5-22. saṅkiliṭṭhattikādivaṇṇanā(雜染三法等釋) 2. dukapaṭṭhānavaṇṇanā(二法發趣釋) 3. dukatikapaṭṭhānavaṇṇanā(二法三法發趣釋) 4. tikadukapaṭṭhānavaṇṇanā(三法二法發趣釋) 5. tikatikapaṭṭhānavaṇṇanā(三法三法發趣釋) 6. dukadukapaṭṭhānavaṇṇanā(二法二法發趣釋) 7-12. paccanīyapaṭṭhānavaṇṇanā(否定發趣釋) 13-18. anulomapaccanīyapaṭṭhānavaṇṇanā(順否發趣釋) 19-24. paccanīyānulomapaṭṭhānavaṇṇanā(否順發趣釋)