B0102040710āhuneyyavaggo(應供品)
-
Āhuneyyavaggo
-
『『Sattime , bhikkhave, puggalā āhuneyyā…pe… dakkhiṇeyyā añjalikaraṇīyā anuttaraṃ puññakkhettaṃ lokassa. Katame satta? Idha, bhikkhave, ekacco puggalo cakkhusmiṃ aniccānupassī viharati aniccasaññī aniccapaṭisaṃvedī satataṃ samitaṃ abbokiṇṇaṃ cetasā adhimuccamāno paññāya pariyogāhamāno. So āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati. Ayaṃ kho, bhikkhave, paṭhamo puggalo āhuneyyo pāhuneyyo…pe… anuttaraṃ puññakkhettaṃ lokassa.
『『Puna caparaṃ, bhikkhave, idhekacco puggalo cakkhusmiṃ aniccānupassī viharati aniccasaññī aniccapaṭisaṃvedī satataṃ samitaṃ abbokiṇṇaṃ cetasā adhimuccamāno paññāya pariyogāhamāno. Tassa apubbaṃ acarimaṃ āsavapariyādānañca hoti jīvitapariyādānañca. Ayaṃ, bhikkhave, dutiyo puggalo āhuneyyo…pe… anuttaraṃ puññakkhettaṃ lokassa.
『『Puna caparaṃ, bhikkhave, idhekacco puggalo cakkhusmiṃ aniccānupassī viharati aniccasaññī aniccapaṭisaṃvedī satataṃ samitaṃ abbokiṇṇaṃ cetasā adhimuccamāno paññāya pariyogāhamāno. So pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā antarāparinibbāyī hoti…pe… upahaccaparinibbāyī hoti…pe… asaṅkhāraparinibbāyī hoti…pe… sasaṅkhāraparinibbāyī hoti…pe… uddhaṃsoto hoti akaniṭṭhagāmī. Ayaṃ, bhikkhave, sattamo puggalo āhuneyyo…pe… anuttaraṃ puññakkhettaṃ lokassa. Ime kho, bhikkhave, satta puggalā āhuneyyā pāhuneyyā dakkhiṇeyyā añjalikaraṇīyā anuttaraṃ puññakkhettaṃ lokassā』』ti.
96-
- 應供品
-
"諸比丘,這七類人是值得供養的......乃至......值得尊敬的、值得合掌禮敬的、是世間無上的福田。是哪七類呢?諸比丘,在這裡,某人住于觀察眼的無常,了知無常,體驗無常,持續不斷地、不間斷地以心確信,以智慧深入。他由於諸漏盡,現世中以自己的智慧證知、實現、成就並安住于無漏的心解脫、慧解脫。諸比丘,這是第一類值得供養、值得款待......乃至......世間無上福田的人。 再者,諸比丘,在這裡,某人住于觀察眼的無常,了知無常,體驗無常,持續不斷地、不間斷地以心確信,以智慧深入。他的諸漏盡和生命終結同時發生。諸比丘,這是第二類值得供養......乃至......世間無上福田的人。 再者,諸比丘,在這裡,某人住于觀察眼的無常,了知無常,體驗無常,持續不斷地、不間斷地以心確信,以智慧深入。他由於五下分結盡而成為中般涅槃者......乃至......成為臨終般涅槃者......乃至......成為無行般涅槃者......乃至......成為有行般涅槃者......乃至......成為上流至色究竟天者。諸比丘,這是第七類值得供養......乃至......世間無上福田的人。諸比丘,這七類人是值得供養、值得款待、值得尊敬、值得合掌禮敬的、是世間無上的福田。" 96-
-
Sattime , bhikkhave, puggalā āhuneyyā pāhuneyyā…pe… anuttaraṃ puññakkhettaṃ lokassa. Katame satta? Idha, bhikkhave, ekacco puggalo cakkhusmiṃ dukkhānupassī viharati…pe… cakkhusmiṃ anattānupassī viharati…pe… cakkhusmiṃ khayānupassī viharati…pe… cakkhusmiṃ vayānupassī viharati…pe… cakkhusmiṃ virāgānupassī viharati…pe… cakkhusmiṃ nirodhānupassī viharati…pe… cakkhusmiṃ paṭinissaggānupassī viharati…pe….
Sotasmiṃ…pe… ghānasmiṃ… jivhāya… kāyasmiṃ… manasmiṃ…pe….
Rūpesu…pe… saddesu… gandhesu… rasesu… phoṭṭhabbesu … dhammesu …pe….
Cakkhuviññāṇe…pe… sotaviññāṇe… ghānaviññāṇe… jivhāviññāṇe… kāyaviññāṇe… manoviññāṇe…pe….
Cakkhusamphasse…pe… sotasamphasse… ghānasamphasse… jivhāsamphasse… kāyasamphasse… manosamphasse…pe….
Cakkhusamphassajāya vedanāya…pe… sotasamphassajāya vedanāya… ghānasamphassajāya vedanāya… jivhāsamphassajāya vedanāya… kāyasamphassajāya vedanāya… manosamphassajāya vedanāya…pe….
Rūpasaññāya…pe… saddasaññāya… gandhasaññāya… rasasaññāya… phoṭṭhabbasaññāya… dhammasaññāya…pe….
Rūpasañcetanāya…pe… saddasañcetanāya… gandhasañcetanāya… rasasañcetanāya… phoṭṭhabbasañcetanāya… dhammasañcetanāya…pe….
Rūpataṇhāya…pe… saddataṇhāya… gandhataṇhāya… rasataṇhāya… phoṭṭhabbataṇhāya… dhammataṇhāya…pe….
Rūpavitakke …pe… saddavitakke… gandhavitakke… rasavitakke… phoṭṭhabbavitakke… dhammavitakke…pe….
Rūpavicāre…pe… saddavicāre… gandhavicāre… rasavicāre… phoṭṭhabbavicāre… dhammavicāre…pe….
『『Pañcakkhandhe [( ) sī. syā. potthakesu natthi] …pe… rūpakkhandhe… vedanākkhandhe… saññākkhandhe… saṅkhārakkhandhe… viññāṇakkhandhe aniccānupassī viharati…pe… dukkhānupassī viharati… anattānupassī viharati… khayānupassī viharati… vayānupassī viharati… virāgānupassī viharati… nirodhānupassī viharati… paṭinissaggānupassī viharati…pe… lokassā』』ti.
『『Chadvārārammaṇesvettha, viññāṇesu ca phassesu;
Vedanāsu ca dvārassa, suttā honti visuṃ aṭṭha.
『『Saññā sañcetanā taṇhā, vitakkesu vicāre ca;
Gocarassa visuṃ aṭṭha, pañcakkhandhe ca pacceke.
『『Soḷasasvettha mūlesu, aniccaṃ dukkhamanattā;
Khayā vayā virāgā ca, nirodhā paṭinissaggā.
『『Kamaṃ aṭṭhānupassanā, yojetvāna visuṃ visuṃ;
Sampiṇḍitesu sabbesu, honti pañca satāni ca;
Aṭṭhavīsati suttāni, āhuneyye ca vaggike』』 [imā uddānagāthāyo sī. syā. potthakesu natthi].
Āhuneyyavaggo dasamo.
- "諸比丘,這七類人是值得供養的、值得款待的......乃至......是世間無上的福田。是哪七類呢?諸比丘,在這裡,某人住于觀察眼的苦......乃至......住于觀察眼的無我......乃至......住于觀察眼的滅盡......乃至......住于觀察眼的衰敗......乃至......住于觀察眼的離染......乃至......住于觀察眼的止息......乃至......住于觀察眼的舍離......乃至......。 對於耳......乃至......鼻、舌、身、意......乃至......。 對於色......乃至......聲、香、味、觸、法......乃至......。 對於眼識......乃至......耳識、鼻識、舌識、身識、意識......乃至......。 對於眼觸......乃至......耳觸、鼻觸、舌觸、身觸、意觸......乃至......。 對於眼觸所生之受......乃至......耳觸所生之受、鼻觸所生之受、舌觸所生之受、身觸所生之受、意觸所生之受......乃至......。 對於色想......乃至......聲想、香想、味想、觸想、法想......乃至......。 對於色思......乃至......聲思、香思、味思、觸思、法思......乃至......。 對於色愛......乃至......聲愛、香愛、味愛、觸愛、法愛......乃至......。 對於色尋......乃至......聲尋、香尋、味尋、觸尋、法尋......乃至......。 對於色伺......乃至......聲伺、香伺、味伺、觸伺、法伺......乃至......。 對於五蘊......乃至......色蘊、受蘊、想蘊、行蘊、識蘊,住于觀察無常......乃至......觀察苦、觀察無我、觀察滅盡、觀察衰敗、觀察離染、觀察止息、觀察舍離......乃至......世間"。 "於此六門所緣境,識與觸等諸法中, 以及諸門所生受,各別成就八種經。 想與思及渴愛等,尋伺諸所緣境中, 各別亦成八種經,五蘊之中亦復然。 於此十六根本中,無常及苦與無我, 滅盡衰敗與離染,止息舍離八觀察。 逐一配合八觀察,總攝一切諸法門, 共有五百二十八,應供品中諸經典。" 應供品第十完。