B0102040305cūḷavaggo(小品)
-
Cūḷavaggo
-
Sammukhībhāvasuttaṃ
-
『『Tiṇṇaṃ , bhikkhave, sammukhībhāvā saddho kulaputto bahuṃ puññaṃ pasavati. Katamesaṃ tiṇṇaṃ? Saddhāya, bhikkhave, sammukhībhāvā saddho kulaputto bahuṃ puññaṃ pasavati. Deyyadhammassa, bhikkhave, sammukhībhāvā saddho kulaputto bahuṃ puññaṃ pasavati. Dakkhiṇeyyānaṃ, bhikkhave, sammukhībhāvā saddho kulaputto bahuṃ puññaṃ pasavati. Imesaṃ kho, bhikkhave, tiṇṇaṃ sammukhībhāvā saddho kulaputto bahuṃ puññaṃ pasavatī』』ti. Paṭhamaṃ.
-
Tiṭhānasuttaṃ
-
『『Tīhi , bhikkhave, ṭhānehi saddho pasanno veditabbo. Katamehi tīhi? Sīlavantānaṃ dassanakāmo hoti, saddhammaṃ sotukāmo hoti , vigatamalamaccherena cetasā agāraṃ ajjhāvasati muttacāgo payatapāṇi vossaggarato yācayogo dānasaṃvibhāgarato. Imehi kho, bhikkhave, tīhi ṭhānehi saddho pasanno veditabbo』』.
『『Dassanakāmo sīlavataṃ, saddhammaṃ sotumicchati;
Vinaye maccheramalaṃ, sa ve saddhoti vuccatī』』ti. dutiyaṃ;
-
Atthavasasuttaṃ
-
『『Tayo , bhikkhave, atthavase sampassamānena alameva paresaṃ dhammaṃ desetuṃ. Katame tayo? Yo dhammaṃ deseti so atthappaṭisaṃvedī ca hoti dhammappaṭisaṃvedī ca. Yo dhammaṃ suṇāti so atthappaṭisaṃvedī ca hoti dhammappaṭisaṃvedī ca. Yo ceva dhammaṃ deseti yo ca dhammaṃ suṇāti ubho atthappaṭisaṃvedino ca honti dhammappaṭisaṃvedino ca. Ime kho, bhikkhave, tayo atthavase sampassamānena alameva paresaṃ dhammaṃ desetu』』nti. Tatiyaṃ.
-
Kathāpavattisuttaṃ
-
『『Tīhi, bhikkhave, ṭhānehi kathā pavattinī hoti. Katamehi tīhi? Yo dhammaṃ deseti so atthappaṭisaṃvedī ca hoti dhammappaṭisaṃvedī ca. Yo dhammaṃ suṇāti so atthappaṭisaṃvedī ca hoti dhammappaṭisaṃvedī ca. Yo ceva dhammaṃ deseti yo ca dhammaṃ suṇāti ubho atthappaṭisaṃvedino ca honti dhammappaṭisaṃvedino ca. Imehi kho, bhikkhave, tīhi ṭhānehi kathā pavattinī hotī』』ti. Catutthaṃ.
-
Paṇḍitasuttaṃ
-
『『Tīṇimāni, bhikkhave, paṇḍitapaññattāni sappurisapaññattāni. Katamāni tīṇi? Dānaṃ, bhikkhave, paṇḍitapaññattaṃ sappurisapaññattaṃ . Pabbajjā, bhikkhave , paṇḍitapaññattā sappurisapaññattā. Mātāpitūnaṃ, bhikkhave, upaṭṭhānaṃ paṇḍitapaññattaṃ sappurisapaññattaṃ. Imāni kho, bhikkhave, tīṇi paṇḍitapaññattāni sappurisapaññattānī』』ti.
『『Sabbhi dānaṃ upaññattaṃ, ahiṃsā saṃyamo damo;
Mātāpitu upaṭṭhānaṃ, santānaṃ brahmacārinaṃ.
『『Sataṃ etāni ṭhānāni, yāni sevetha paṇḍito;
Ariyo dassanasampanno, sa lokaṃ bhajate siva』』nti. pañcamaṃ;
-
Sīlavantasuttaṃ
-
『『Yaṃ, bhikkhave, sīlavanto pabbajitā gāmaṃ vā nigamaṃ vā upanissāya viharanti. Tattha manussā tīhi ṭhānehi bahuṃ puññaṃ pasavanti. Katamehi tīhi? Kāyena , vācāya , manasā. Yaṃ, bhikkhave, sīlavanto pabbajitā gāmaṃ vā nigamaṃ vā upanissāya viharanti. Tattha manussā imehi tīhi ṭhānehi bahuṃ puññaṃ pasavantī』』ti. Chaṭṭhaṃ.
-
Saṅkhatalakkhaṇasuttaṃ
-
『『Tīṇimāni, bhikkhave, saṅkhatassa saṅkhatalakkhaṇāni. Katamāni tīṇi? Uppādo paññāyati, vayo paññāyati, ṭhitassa aññathattaṃ paññāyati. Imāni kho, bhikkhave, tīṇi saṅkhatassa saṅkhatalakkhaṇānī』』ti. Sattamaṃ.
-
Asaṅkhatalakkhaṇasuttaṃ
-
『『Tīṇimāni, bhikkhave, asaṅkhatassa asaṅkhatalakkhaṇāni. Katamāni tīṇi? Na uppādo paññāyati, na vayo paññāyati, na ṭhitassa aññathattaṃ paññāyati. Imāni kho, bhikkhave, tīṇi asaṅkhatassa asaṅkhatalakkhaṇānī』』ti. Aṭṭhamaṃ.
-
Pabbatarājasuttaṃ
-
小品
- 現前經 "諸比丘,具信善男子因三種現前而生多福。哪三種?諸比丘,具信善男子因信的現前而生多福。諸比丘,具信善男子因施物的現前而生多福。諸比丘,具信善男子因應供者的現前而生多福。諸比丘,具信善男子因這三種現前而生多福。"第一
- 三處經 "諸比丘,應當以三處了知具信凈信者。哪三處?樂見持戒者,欲聞正法,以離慳垢之心住家,施捨解脫,手常佈施,樂於捨棄,樂於佈施,樂於分享。諸比丘,應當以這三處了知具信凈信者。" "樂見持戒者,欲聞正法音; 除去慳吝垢,彼實名具信。"第二
- 利益經 "諸比丘,觀見三種利益,足以為他人說法。哪三種?說法者體驗義理,體驗法義。聽法者體驗義理,體驗法義。說法者和聽法者二者都體驗義理,體驗法義。諸比丘,觀見這三種利益,足以為他人說法。"第三
- 談話進行經 "諸比丘,因三處談話得以進行。哪三處?說法者體驗義理,體驗法義。聽法者體驗義理,體驗法義。說法者和聽法者二者都體驗義理,體驗法義。諸比丘,因這三處談話得以進行。"第四
- 智者經 "諸比丘,這三種是智者所制定、善人所制定。哪三種?諸比丘,佈施是智者所制定、善人所制定。諸比丘,出家是智者所制定、善人所制定。諸比丘,侍奉父母是智者所制定、善人所制定。諸比丘,這三種是智者所制定、善人所制定。" "善人制佈施,不害節制忍; 侍奉父母尊,寂靜梵行者。 智者應行此,聖者具正見; 彼享樂世間,安詳且吉祥。"第五
- 持戒經 "諸比丘,持戒出家者依止村落或城鎮而住。那裡的人們因三處而生多福。哪三處?身、語、意。諸比丘,持戒出家者依止村落或城鎮而住。那裡的人們因這三處而生多福。"第六
- 有為相經 "諸比丘,這三種是有為法的有為相。哪三種?生起可知,滅去可知,住時變異可知。諸比丘,這三種是有為法的有為相。"第七
- 無為相經 "諸比丘,這三種是無為法的無為相。哪三種?生起不可知,滅去不可知,住時變異不可知。諸比丘,這三種是無為法的無為相。"第八
-
山王經
-
『『Himavantaṃ, bhikkhave, pabbatarājaṃ nissāya mahāsālā tīhi vaḍḍhīhi vaḍḍhanti. Katamāhi tīhi? Sākhāpattapalāsena vaḍḍhanti, tacapapaṭikāya vaḍḍhanti , pheggusārena vaḍḍhanti. Himavantaṃ, bhikkhave, pabbatarājaṃ nissāya mahāsālā imāhi tīhi vaḍḍhīhi vaḍḍhanti.
『『Evamevaṃ kho, bhikkhave, saddhaṃ kulapatiṃ nissāya anto jano tīhi vaḍḍhīhi vaḍḍhati. Katamāhi tīhi? Saddhāya vaḍḍhati, sīlena vaḍḍhati, paññāya vaḍḍhati. Saddhaṃ, bhikkhave, kulapatiṃ nissāya anto jano imāhi tīhi vaḍḍhīhi vaḍḍhatī』』ti.
『『Yathāpi pabbato selo, araññasmiṃ brahāvane;
Taṃ rukkhā upanissāya, vaḍḍhante te vanappatī.
『『Tatheva sīlasampannaṃ, saddhaṃ kulapatiṃ idha;
Upanissāya vaḍḍhanti, puttadārā ca bandhavā;
Amaccā ñātisaṅghā ca, ye cassa anujīvino.
『『Tyāssa sīlavato sīlaṃ, cāgaṃ sucaritāni ca;
Passamānānukubbanti, attamatthaṃ [ye bhavanti (sī. syā. kaṃ. pī.)] vicakkhaṇā.
『『Idha dhammaṃ caritvāna, maggaṃ sugatigāminaṃ;
Nandino devalokasmiṃ, modanti kāmakāmino』』ti. navamaṃ;
-
Ātappakaraṇīyasuttaṃ
-
『『Tīhi, bhikkhave, ṭhānehi ātappaṃ karaṇīyaṃ. Katamehi tīhi? Anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya ātappaṃ karaṇīyaṃ , anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya ātappaṃ karaṇīyaṃ, uppannānaṃ sārīrikānaṃ vedanānaṃ dukkhānaṃ tibbānaṃ kharānaṃ kaṭukānaṃ asātānaṃ amanāpānaṃ pāṇaharānaṃ adhivāsanāya ātappaṃ karaṇīyaṃ. Imehi tīhi, bhikkhave, ṭhānehi ātappaṃ karaṇīyaṃ.
『『Yato kho, bhikkhave, bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya ātappaṃ karoti, anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya ātappaṃ karoti, uppannānaṃ sārīrikānaṃ vedanānaṃ dukkhānaṃ tibbānaṃ kharānaṃ kaṭukānaṃ asātānaṃ amanāpānaṃ pāṇaharānaṃ adhivāsanāya ātappaṃ karoti. Ayaṃ vuccati, bhikkhave, bhikkhu ātāpī nipako sato sammā dukkhassa antakiriyāyā』』ti. Dasamaṃ.
- Mahācorasuttaṃ
"諸比丘,依靠雪山山王,大沙羅樹以三種增長而增長。哪三種?以枝葉增長,以樹皮增長,以樹心增長。諸比丘,依靠雪山山王,大沙羅樹以這三種增長而增長。 同樣地,諸比丘,依靠有信的居士,家中人以三種增長而增長。哪三種?以信增長,以戒增長,以慧增長。諸比丘,依靠有信的居士,家中人以這三種增長而增長。" "如山中巨石,森林大樹林; 依此樹木生,林木得增長。 如是具戒者,有信居士家; 依此得增長,妻子及眷屬; 朋友親眷等,以及其隨從。 見彼持戒者,佈施善行為; 智者效仿之,為己利益故。 此世行正法,善趣之道路; 歡喜生天界,享樂如所愿。"第九 10. 應精進經 "諸比丘,對三處應當精進。哪三處?對未生起的惡不善法令不生起應當精進,對未生起的善法令生起應當精進,對已生起的身體感受,苦痛、劇烈、粗重、辛辣、不悅意、不可意、奪命的感受,為忍耐應當精進。諸比丘,對這三處應當精進。 諸比丘,當比丘對未生起的惡不善法令不生起而精進,對未生起的善法令生起而精進,對已生起的身體感受,苦痛、劇烈、粗重、辛辣、不悅意、不可意、奪命的感受,為忍耐而精進。諸比丘,這被稱為精進、警覺、正念的比丘,為正確地終結苦而行。"第十 11. 大盜經
- 『『Tīhi, bhikkhave, aṅgehi samannāgato mahācoro sandhimpi chindati, nillopampi harati, ekāgārikampi karoti, paripanthepi tiṭṭhati. Katamehi tīhi? Idha, bhikkhave, mahācoro visamanissito ca hoti, gahananissito ca hoti, balavanissito ca hoti. Kathañca, bhikkhave, mahācoro visamanissito hoti? Idha, bhikkhave, mahācoro nadīviduggaṃ vā nissito hoti pabbatavisamaṃ vā. Evaṃ kho, bhikkhave, mahācoro visamanissito hoti.
『『Kathañca, bhikkhave, mahācoro gahananissito hoti? Idha, bhikkhave, mahācoro tiṇagahanaṃ vā nissito hoti, rukkhagahanaṃ vā rodhaṃ [gedhaṃ (sī. pī.)] vā mahāvanasaṇḍaṃ vā. Evaṃ kho, bhikkhave, mahācoro gahananissito hoti.
『『Kathañca, bhikkhave, mahācoro balavanissito hoti? Idha , bhikkhave, mahācoro rājānaṃ vā rājamahāmattānaṃ vā nissito hoti. Tassa evaṃ hoti – 『sace maṃ koci kiñci vakkhati, ime me rājāno vā rājamahāmattā vā pariyodhāya atthaṃ bhaṇissantī』ti. Sace naṃ koci kiñci āha, tyāssa rājāno vā rājamahāmattā vā pariyodhāya atthaṃ bhaṇanti. Evaṃ kho, bhikkhave, mahācoro balavanissito hoti. Ime kho, bhikkhave, tīhi aṅgehi samannāgato mahācoro sandhimpi chindati, nillopampi harati, ekāgārikampi karoti, paripanthepi tiṭṭhati.
『『Evamevaṃ kho, bhikkhave, tīhi aṅgehi samannāgato pāpabhikkhu khataṃ upahataṃ attānaṃ pariharati, sāvajjo ca hoti sānuvajjo ca viññūnaṃ, bahuñca apuññaṃ pasavati. Katamehi tīhi? Idha, bhikkhave, pāpabhikkhu visamanissito ca hoti gahananissito ca balavanissito ca.
『『Kathañca, bhikkhave, pāpabhikkhu visamanissito hoti? Idha, bhikkhave, pāpabhikkhu visamena kāyakammena samannāgato hoti, visamena vacīkammena samannāgato hoti, visamena manokammena samannāgato hoti. Evaṃ kho, bhikkhave, pāpabhikkhu visamanissito hoti.
『『Kathañca, bhikkhave, pāpabhikkhu gahananissito hoti? Idha, bhikkhave, pāpabhikkhu micchādiṭṭhiko hoti, antaggāhikāya diṭṭhiyā samannāgato hoti. Evaṃ kho, bhikkhave, pāpabhikkhu gahananissito hoti.
『『Kathañca, bhikkhave, pāpabhikkhu balavanissito hoti? Idha, bhikkhave, pāpabhikkhu rājānaṃ vā rājamahāmattānaṃ vā nissito hoti. Tassa evaṃ hoti – 『sace maṃ koci kiñci vakkhati, ime me rājāno vā rājamahāmattā vā pariyodhāya atthaṃ bhaṇissantī』ti. Sace naṃ koci kiñci āha, tyāssa rājāno vā rājamahāmattā vā pariyodhāya atthaṃ bhaṇanti. Evaṃ kho, bhikkhave, pāpabhikkhu balavanissito hoti. Imehi kho , bhikkhave, tīhi dhammehi samannāgato pāpabhikkhu khataṃ upahataṃ attānaṃ pariharati, sāvajjo ca hoti sānuvajjo ca viññūnaṃ, bahuñca apuññaṃ pasavatī』』ti. Ekādasamaṃ.
Cūḷavaggo pañcamo.
Tassuddānaṃ –
Sammukhī ṭhānatthavasaṃ, pavatti paṇḍita sīlavaṃ;
Saṅkhataṃ pabbatātappaṃ, mahācorenekādasāti [mahācorena te dasāti (ka.)].
Paṭhamo paṇṇāsako samatto.
-
"諸比丘,具備三種特質的大盜能破墻而入,搶劫財物,洗劫整座房屋,在路上伏擊。哪三種?諸比丘,這裡大盜依靠險要之處,依靠隱蔽之處,依靠有勢力者。諸比丘,大盜如何依靠險要之處?諸比丘,這裡大盜依靠河流險灘或山嶺險要處。諸比丘,大盜就是這樣依靠險要之處。 諸比丘,大盜如何依靠隱蔽之處?諸比丘,這裡大盜依靠草叢,或樹林,或灌木叢,或大森林。諸比丘,大盜就是這樣依靠隱蔽之處。 諸比丘,大盜如何依靠有勢力者?諸比丘,這裡大盜依靠國王或大臣。他這樣想:'如果有人說我什麼,這些國王或大臣會為我辯護。'如果有人說他什麼,那些國王或大臣就為他辯護。諸比丘,大盜就是這樣依靠有勢力者。諸比丘,具備這三種特質的大盜能破墻而入,搶劫財物,洗劫整座房屋,在路上伏擊。 同樣地,諸比丘,具備三種特質的惡比丘使自己受損傷害,為智者所呵責,並造下許多罪業。哪三種?諸比丘,這裡惡比丘依靠險要之處,依靠隱蔽之處,依靠有勢力者。 諸比丘,惡比丘如何依靠險要之處?諸比丘,這裡惡比丘具有不正當的身業,具有不正當的語業,具有不正當的意業。諸比丘,惡比丘就是這樣依靠險要之處。 諸比丘,惡比丘如何依靠隱蔽之處?諸比丘,這裡惡比丘持邪見,具有極端的見解。諸比丘,惡比丘就是這樣依靠隱蔽之處。 諸比丘,惡比丘如何依靠有勢力者?諸比丘,這裡惡比丘依靠國王或大臣。他這樣想:'如果有人說我什麼,這些國王或大臣會為我辯護。'如果有人說他什麼,那些國王或大臣就為他辯護。諸比丘,惡比丘就是這樣依靠有勢力者。諸比丘,具備這三種特質的惡比丘使自己受損傷害,為智者所呵責,並造下許多罪業。"第十一 小品第五 其攝頌: 現前處利益,進行智者戒, 有為山精進,大盜為第十一。 第一個五十經完成。
-
Dutiyapaṇṇāsakaṃ
-
第二個五十經