B0102040405rohitassavaggo(羅希塔薩品)

  1. Rohitassavaggo

  2. Samādhibhāvanāsuttaṃ

  3. 『『Catasso imā, bhikkhave, samādhibhāvanā. Katamā catasso? Atthi, bhikkhave, samādhibhāvanā bhāvitā bahulīkatā diṭṭhadhammasukhavihārāya saṃvattati; atthi, bhikkhave, samādhibhāvanā bhāvitā bahulīkatā ñāṇadassanappaṭilābhāya saṃvattati; atthi, bhikkhave, samādhibhāvanā bhāvitā bahulīkatā satisampajaññāya saṃvattati; atthi, bhikkhave, samādhibhāvanā bhāvitā bahulīkatā āsavānaṃ khayāya saṃvattati.

『『Katamā ca, bhikkhave, samādhibhāvanā bhāvitā bahulīkatā diṭṭhadhammasukhavihārāya saṃvattati? Idha, bhikkhave, bhikkhu vivicceva kāmehi… catutthaṃ jhānaṃ upasampajja viharati. Ayaṃ, bhikkhave, samādhibhāvanā bhāvitā bahulīkatā diṭṭhadhammasukhavihārāya saṃvattati.

『『Katamā ca, bhikkhave, samādhibhāvanā bhāvitā bahulīkatā ñāṇadassanappaṭilābhāya saṃvattati? Idha, bhikkhave, bhikkhu ālokasaññaṃ manasi karoti, divāsaññaṃ adhiṭṭhāti – yathā divā tathā rattiṃ, yathā rattiṃ tathā divā. Iti vivaṭena cetasā apariyonaddhena sappabhāsaṃ cittaṃ bhāveti. Ayaṃ, bhikkhave, samādhibhāvanā bhāvitā bahulīkatā ñāṇadassanappaṭilābhāya saṃvattati.

『『Katamā ca, bhikkhave, samādhibhāvanā bhāvitā bahulīkatā satisampajaññāya saṃvattati? Idha, bhikkhave, bhikkhuno viditā vedanā uppajjanti, viditā upaṭṭhahanti, viditā abbhatthaṃ gacchanti; viditā saññā…pe… viditā vitakkā uppajjanti, viditā upaṭṭhahanti, viditā abbhatthaṃ gacchanti. Ayaṃ, bhikkhave, samādhibhāvanā bhāvitā bahulīkatā satisampajaññāya saṃvattati.

『『Katamā ca, bhikkhave, samādhibhāvanā bhāvitā bahulīkatā āsavānaṃ khayāya saṃvattati? Idha, bhikkhave, bhikkhu pañcasu upādānakkhandhesu udayabbayānupassī viharati – 『iti rūpaṃ, iti rūpassa samudayo, iti rūpassa atthaṅgamo [atthagamo (sī. pī.)]; iti vedanā, iti vedanāya samudayo, iti vedanāya atthaṅgamo; iti saññā, iti saññāya samudayo, iti saññāya atthaṅgamo; iti saṅkhārā, iti saṅkhārānaṃ samudayo, iti saṅkhārānaṃ atthaṅgamo; iti viññāṇaṃ, iti viññāṇassa samudayo, iti viññāṇassa atthaṅgamo』ti. Ayaṃ, bhikkhave, samādhibhāvanā bhāvitā bahulīkatā āsavānaṃ khayāya saṃvattati. Imā kho, bhikkhave, catasso samādhibhāvanā. Idañca pana metaṃ, bhikkhave, sandhāya bhāsitaṃ pārāyane puṇṇakapañhe –

『『Saṅkhāya lokasmiṃ paroparāni,

Yassiñjitaṃ natthi kuhiñci loke;

Santo vidhūmo anīgho nirāso,

Atāri so jātijaranti brūmī』』ti [su. ni. 1054; cūḷani. puṇṇakamāṇavapucchā 73]. paṭhamaṃ;

  1. Pañhabyākaraṇasuttaṃ

  2. 『『Cattārimāni , bhikkhave, pañhabyākaraṇāni [pañhābyākaraṇāni (ka.)]. Katamāni cattāri? Atthi, bhikkhave, pañho ekaṃsabyākaraṇīyo; atthi, bhikkhave, pañho vibhajjabyākaraṇīyo; atthi, bhikkhave, pañho paṭipucchābyākaraṇīyo; atthi, bhikkhave, pañho ṭhapanīyo. Imāni kho, bhikkhave, cattāri pañhabyākaraṇānī』』ti.

『『Ekaṃsavacanaṃ ekaṃ, vibhajjavacanāparaṃ;

Tatiyaṃ paṭipuccheyya, catutthaṃ pana ṭhāpaye.

『『Yo ca tesaṃ [nesaṃ (sī. syā. kaṃ.)] tattha tattha, jānāti anudhammataṃ;

Catupañhassa kusalo, āhu bhikkhuṃ tathāvidhaṃ.

『『Durāsado duppasaho, gambhīro duppadhaṃsiyo;

Atho atthe anatthe ca, ubhayassa hoti kovido [ubhayatthassa kovido (syā. kaṃ.)].

『『Anatthaṃ parivajjeti, atthaṃ gaṇhāti paṇḍito;

Atthābhisamayā dhīro, paṇḍitoti pavuccatī』』ti. dutiyaṃ;

  1. Paṭhamakodhagarusuttaṃ

  2. 羅希達薩品

  3. 禪定修習經 "比丘們,有四種禪定修習。哪四種?比丘們,有一種禪定修習,如果修習、多修,會導向現法樂住;比丘們,有一種禪定修習,如果修習、多修,會導向獲得知見;比丘們,有一種禪定修習,如果修習、多修,會導向正念正知;比丘們,有一種禪定修習,如果修習、多修,會導向諸漏滅盡。 "比丘們,什麼是修習、多修會導向現法樂住的禪定修習?在此,比丘們,比丘離欲...進入並安住于第四禪。比丘們,這就是修習、多修會導向現法樂住的禪定修習。 "比丘們,什麼是修習、多修會導向獲得知見的禪定修習?在此,比丘們,比丘作意光明想,確立白晝想 - 如白晝般夜晚,如夜晚般白晝。他以開放、無覆蔽的心修習明亮的心。比丘們,這就是修習、多修會導向獲得知見的禪定修習。 "比丘們,什麼是修習、多修會導向正念正知的禪定修習?在此,比丘們,比丘了知受的生起,了知受的住立,了知受的消失;了知想...了知尋的生起,了知尋的住立,了知尋的消失。比丘們,這就是修習、多修會導向正念正知的禪定修習。 "比丘們,什麼是修習、多修會導向諸漏滅盡的禪定修習?在此,比丘們,比丘安住于觀察五取蘊的生滅 - '這是色,這是色的生起,這是色的滅沒;這是受,這是受的生起,這是受的滅沒;這是想,這是想的生起,這是想的滅沒;這是行,這是行的生起,這是行的滅沒;這是識,這是識的生起,這是識的滅沒'。比丘們,這就是修習、多修會導向諸漏滅盡的禪定修習。比丘們,這就是四種禪定修習。比丘們,關於這個,我在《彼岸道》的富那迦問中說過: '在世間衡量高低者, 無論何處都無動搖; 寂靜無煙無憂無望, 我說他度過生老死。'" 第一經完。
  4. 問題解答經 "比丘們,有四種問題解答。哪四種?比丘們,有應該直接回答的問題;比丘們,有應該分析回答的問題;比丘們,有應該反問后回答的問題;比丘們,有應該擱置的問題。比丘們,這就是四種問題解答。" "一種應直接回答, 一種應分析回答, 第三種應反問后答, 第四種則應擱置。 誰能在各種情況下, 了知其中的法則, 善巧於四種問題, 稱其為如是比丘。 難以接近難以征服, 深奧難以摧毀, 善於辨別利與害, 通達兩者的智者。 智者避開無益事, 把握有益之事, 通達真理的智者, 被稱為智慧之人。" 第二經完。
  5. 第一尊重忿怒經

  6. 『『Cattārome, bhikkhave, puggalā santo saṃvijjamānā lokasmiṃ. Katame cattāro? Kodhagaru na saddhammagaru, makkhagaru na saddhammagaru, lābhagaru na saddhammagaru, sakkāragaru na saddhammagaru. Ime kho, bhikkhave, cattāro puggalā santo saṃvijjamānā lokasmiṃ.

『『Cattārome, bhikkhave, puggalā santo saṃvijjamānā lokasmiṃ. Katame cattāro? Saddhammagaru na kodhagaru, saddhammagaru na makkhagaru, saddhammagaru na lābhagaru , saddhammagaru na sakkāragaru. Ime kho, bhikkhave, cattāro puggalā santo saṃvijjamānā lokasmi』』nti.

『『Kodhamakkhagarū bhikkhū, lābhasakkāragāravā;

Na te dhamme virūhanti, sammāsambuddhadesite.

『『Ye ca saddhammagaruno, vihaṃsu viharanti ca;

Te ve dhamme virūhanti, sammāsambuddhadesite』』ti. tatiyaṃ;

  1. Dutiyakodhagarusuttaṃ

  2. 『『Cattārome , bhikkhave, asaddhammā. Katame cattāro? Kodhagarutā na saddhammagarutā, makkhagarutā na saddhammagarutā, lābhagarutā na saddhammagarutā, sakkāragarutā na saddhammagarutā. Ime kho, bhikkhave, cattāro asaddhammā.

『『Cattārome, bhikkhave, saddhammā. Katame cattāro? Saddhammagarutā na kodhagarutā, saddhammagarutā na makkhagarutā, saddhammagarutā na lābhagarutā, saddhammagarutā na sakkāragarutā. Ime kho, bhikkhave, cattāro saddhammā』』ti.

『『Kodhamakkhagaru bhikkhu, lābhasakkāragāravo;

Sukhette pūtibījaṃva, saddhamme na virūhati.

『『Ye ca saddhammagaruno, vihaṃsu viharanti ca;

Te ve dhamme virūhanti, snehānvayamivosadhā』』ti [snehamanvāyamivosadhāti (sī. syā. kaṃ. pī.)]. catutthaṃ;

  1. Rohitassasuttaṃ

  2. Ekaṃ samayaṃ bhagavā [saṃ. ni. 1.107] sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho rohitasso devaputto abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaṃ jetavanaṃ obhāsetvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito kho rohitasso devaputto bhagavantaṃ etadavoca –

『『Yattha nu kho, bhante, na jāyati na jīyati na mīyati na cavati na upapajjati, sakkā nu kho so, bhante, gamanena lokassa anto ñātuṃ vā daṭṭhuṃ vā pāpuṇituṃ vā』』ti? 『『Yattha kho, āvuso, na jāyati na jīyati na mīyati na cavati na upapajjati, nāhaṃ taṃ gamanena lokassa antaṃ ñāteyyaṃ daṭṭheyyaṃ patteyyanti vadāmī』』ti.

『『Acchariyaṃ , bhante, abbhutaṃ, bhante! Yāva subhāsitamidaṃ, bhante, bhagavatā – 『yattha kho, āvuso, na jāyati na jīyati na mīyati na cavati na upapajjati, nāhaṃ taṃ gamanena lokassa antaṃ ñāteyyaṃ daṭṭheyyaṃ patteyyanti vadāmī』』』ti.

『『Bhūtapubbāhaṃ, bhante, rohitasso nāma isi ahosiṃ bhojaputto iddhimā vehāsaṅgamo. Tassa mayhaṃ, bhante, evarūpo javo ahosi, seyyathāpi nāma daḷhadhammā [daḷhadhammo, a. ni. 9.38; ma. ni.

  1. "比丘們,世間存在四種人。哪四種?尊重忿怒而不尊重正法的人,尊重覆藏而不尊重正法的人,尊重利養而不尊重正法的人,尊重恭敬而不尊重正法的人。比丘們,這就是世間存在的四種人。 比丘們,世間存在四種人。哪四種?尊重正法而不尊重忿怒的人,尊重正法而不尊重覆藏的人,尊重正法而不尊重利養的人,尊重正法而不尊重恭敬的人。比丘們,這就是世間存在的四種人。" "尊重忿怒覆藏的比丘, 尊重利養與恭敬, 他們不能在正法中成長, 這正法是正等正覺者所說。 那些尊重正法的人, 過去如此現在亦然, 他們確實在正法中成長, 這正法是正等正覺者所說。" 第三經完。
  2. 第二尊重忿怒經
  3. "比丘們,有四種非正法。哪四種?尊重忿怒而不尊重正法,尊重覆藏而不尊重正法,尊重利養而不尊重正法,尊重恭敬而不尊重正法。比丘們,這就是四種非正法。 比丘們,有四種正法。哪四種?尊重正法而不尊重忿怒,尊重正法而不尊重覆藏,尊重正法而不尊重利養,尊重正法而不尊重恭敬。比丘們,這就是四種正法。" "尊重忿怒覆藏的比丘, 尊重利養與恭敬, 如腐種子落良田, 不能在正法中生長。 那些尊重正法的人, 過去如此現在亦然, 他們確實在正法中生長, 如藥草隨水分生長。" 第四經完。
  4. 羅希達薩經
  5. 有一次,世尊住在舍衛城(現今印度北方邦斯拉瓦斯蒂鎮)祇樹給孤獨園。那時,羅希達薩天子在深夜裡,以殊勝的容色照亮整個祇樹園,來到世尊處。來到后,禮敬世尊,然後站在一旁。站在一旁的羅希達薩天子對世尊說: "尊者,在那裡不生、不老、不死、不滅、不再生,尊者,是否可能通過行走到達、知道、看到或抵達世界的盡頭?" "朋友,我說在那裡不生、不老、不死、不滅、不再生,不可能通過行走到達、知道、看到或抵達世界的盡頭。" "尊者,真是稀有!尊者,真是未曾有!世尊說得多麼好啊:'朋友,我說在那裡不生、不老、不死、不滅、不再生,不可能通過行走到達、知道、看到或抵達世界的盡頭。'" "尊者,從前我是一位名叫羅希達薩的仙人,是博阇之子,具有神通,能在空中飛行。尊者,我的速度如此之快,就像一個強壯的弓箭手

1.161 (sabbattha) ṭīkā ca moggallānabyākaraṇaṃ ca oloketabbaṃ] dhanuggaho sikkhito katahattho katūpāsano lahukena asanena appakasirena tiriyaṃ tālacchāyaṃ atipāteyya. Tassa mayhaṃ, bhante, evarūpo padavītihāro ahosi, seyyathāpi nāma puratthimā samuddā pacchimo samuddo. Tassa mayhaṃ, bhante, evarūpena javena samannāgatassa evarūpena ca padavītihārena evarūpaṃ icchāgataṃ uppajji – 『ahaṃ gamanena lokassa antaṃ pāpuṇissāmī』ti. So kho ahaṃ, bhante, aññatreva asitapītakhāyitasāyitā aññatra uccārapassāvakammā aññatra niddākilamathapaṭivinodanā vassasatāyuko vassasatajīvī vassasataṃ gantvā appatvāva lokassa antaṃ antarāyeva kālaṅkato.

『『Acchariyaṃ, bhante, abbhutaṃ, bhante! Yāva subhāsitamidaṃ, bhante, bhagavatā – 『yattha kho, āvuso, na jāyati na jīyati na mīyati na cavati na upapajjati, nāhaṃ taṃ gamanena lokassa antaṃ ñāteyyaṃ daṭṭheyyaṃ patteyyanti vadāmī』』』ti.

『『『Yattha kho, āvuso, na jāyati na jīyati na mīyati na cavati na upapajjati, nāhaṃ taṃ gamanena lokassa antaṃ ñāteyyaṃ daṭṭheyyaṃ patteyya』nti vadāmi. Na cāhaṃ, āvuso, appatvāva lokassa antaṃ dukkhassa antakiriyaṃ vadāmi. Api cāhaṃ, āvuso, imasmiṃyeva byāmamatte kaḷevare [kaḷebare (sī. pī.)] sasaññimhi samanake lokañca paññāpemi lokasamudayañca lokanirodhañca lokanirodhagāminiñca paṭipada』』nti.

『『Gamanena na pattabbo, lokassanto kudācanaṃ;

Na ca appatvā lokantaṃ, dukkhā atthi pamocanaṃ.

『『Tasmā have lokavidū sumedho,

Lokantagū vusitabrahmacariyo;

Lokassa antaṃ samitāvi ñatvā,

Nāsīsatī [nāsiṃsatī (sī.)] lokamimaṃ parañcā』』ti. pañcamaṃ;

  1. Dutiyarohitassasuttaṃ

  2. Atha kho bhagavā tassā rattiyā accayena bhikkhū āmantesi – 『『imaṃ, bhikkhave, rattiṃ rohitasso devaputto abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaṃ jetavanaṃ obhāsetvā yenāhaṃ tenupasaṅkami; upasaṅkamitvā maṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito kho , bhikkhave, rohitasso devaputto maṃ etadavoca – 『yattha nu kho, bhante [saṃ. ni.

能夠輕易地用輕箭射穿一棵棕櫚樹的影子。尊者,我的步伐如此之大,就像從東海到西海。尊者,具有如此速度和如此步伐的我,生起了這樣的願望:'我要通過行走到達世界的盡頭。'尊者,除了吃喝咀嚼品嚐,除了大小便,除了睡眠消除疲勞外,我活了一百歲,行走了一百年,卻沒有到達世界的盡頭就中途死去了。 尊者,真是稀有!尊者,真是未曾有!世尊說得多麼好啊:'朋友,我說在那裡不生、不老、不死、不滅、不再生,不可能通過行走到達、知道、看到或抵達世界的盡頭。'" "朋友,我說'在那裡不生、不老、不死、不滅、不再生,不可能通過行走到達、知道、看到或抵達世界的盡頭。'朋友,我並不說不到達世界的盡頭就能結束苦。然而,朋友,我說就在這一尋長的有想有意的身體中,我宣說世界、世界的生起、世界的滅盡和導向世界滅盡的道路。" "通過行走永遠不能到達, 世界的盡頭; 不到達世界的盡頭, 就無法解脫苦。 因此,智者了知世界, 到達世界盡頭,梵行已立; 了知世界的盡頭,寂靜, 不希求此世或他世。" 第五經完。 6. 第二羅希達薩經 46. 那時,世尊在那夜過後對比丘們說:"比丘們,昨夜羅希達薩天子在深夜裡,以殊勝的容色照亮整個祇樹園,來到我這裡。來到后,禮敬我,然後站在一旁。比丘們,站在一旁的羅希達薩天子對我說:'尊者,在那裡不生、

1.107], na jāyati na jīyati na mīyati na cavati na upapajjati, sakkā nu kho so, bhante, gamanena lokassa anto ñātuṃ vā daṭṭhuṃ vā pāpuṇituṃ vā』ti? Evaṃ vutte ahaṃ, bhikkhave, rohitassaṃ devaputtaṃ etadavocaṃ – 『yattha kho, āvuso, na jāyati na jīyati na mīyati na cavati na upapajjati, nāhaṃ taṃ gamanena lokassa antaṃ ñāteyyaṃ daṭṭheyyaṃ patteyyanti vadāmī』ti. Evaṃ vutte, bhikkhave, rohitasso devaputto maṃ etadavoca – 『acchariyaṃ, bhante, abbhutaṃ, bhante! Yāva subhāsitamidaṃ, bhante, bhagavatā – yattha kho, āvuso, na jāyati na jīyati na mīyati na cavati na upapajjati, nāhaṃ taṃ gamanena lokassa antaṃ ñāteyyaṃ daṭṭheyyaṃ patteyyanti vadāmi』』』.

『『Bhūtapubbāhaṃ, bhante, rohitasso nāma isi ahosiṃ bhojaputto iddhimā vehāsaṅgamo. Tassa mayhaṃ, bhante, evarūpo javo ahosi, seyyathāpi nāma daḷhadhammā dhanuggaho sikkhito katahattho katūpāsano lahukena asanena appakasirena tiriyaṃ tālacchāyaṃ atipāteyya . Tassa mayhaṃ, bhante, evarūpo padavītihāro ahosi, seyyathāpi nāma puratthimā samuddā pacchimo samuddo. Tassa mayhaṃ, bhante, evarūpena javena samannāgatassa evarūpena ca padavītihārena evarūpaṃ icchāgataṃ uppajji – ahaṃ gamanena lokassa antaṃ pāpuṇissāmī』』ti. So kho ahaṃ, bhante, aññatreva asitapītakhāyitasāyitā aññatra uccārapassāvakammā aññatra niddākilamathapaṭivinodanā vassasatāyuko vassasatajīvī vassasataṃ gantvā appatvāva lokassa antaṃ antarāyeva kālaṅkato.

『『Acchariyaṃ, bhante, abbhutaṃ, bhante! Yāva subhāsitamidaṃ, bhante, bhagavatā – 『yattha kho, āvuso, na jāyati na jīyati na mīyati na cavati na upapajjati, nāhaṃ taṃ gamanena lokassa antaṃ ñāteyyaṃ daṭṭheyyaṃ patteyyanti vadāmī』』』ti. Evaṃ vutte ahaṃ, bhikkhave, rohitassaṃ devaputtaṃ etadavocaṃ –

『『『Yattha kho, āvuso, na jāyati na jīyati na mīyati na cavati na upapajjati, nāhaṃ, taṃ gamanena lokassa antaṃ ñāteyyaṃ daṭṭheyyaṃ patteyyanti vadāmī』ti. Na cāhaṃ, āvuso, appatvāva lokassa antaṃ dukkhassantakiriyaṃ vadāmi. Api cāhaṃ, āvuso, imasmiṃyeva byāmamatte kaḷevare sasaññimhi samanake lokañca paññāpemi lokasamudayañca lokanirodhañca lokanirodhagāminiñca paṭipada』』nti.

『『Gamanena na pattabbo, lokassanto kudācanaṃ;

Na ca appatvā lokantaṃ, dukkhā atthi pamocanaṃ.

『『Tasmā have lokavidū sumedho,

Lokantagū vusitabrahmacariyo;

Lokassa antaṃ samitāvi ñatvā,

Nāsīsatī lokamimaṃ parañcā』』ti. chaṭṭhaṃ;

  1. Suvidūrasuttaṃ

  2. 『『Cattārimāni, bhikkhave, suvidūravidūrāni. Katamāni cattāri? Nabhañca , bhikkhave, pathavī ca; idaṃ paṭhamaṃ suvidūravidūre. Orimañca, bhikkhave, tīraṃ samuddassa pārimañca; idaṃ dutiyaṃ suvidūravidūre. Yato ca, bhikkhave, verocano abbhudeti yattha ca atthameti [atthaṅgameti (syā.), veti (ka.)]; idaṃ tatiyaṃ suvidūravidūre. Satañca, bhikkhave, dhammo asatañca dhammo; idaṃ catutthaṃ suvidūravidūre. Imāni kho, bhikkhave, cattāri suvidūravidūrānī』』ti.

[jā. 2.21.414, 448] 『『Nabhañca dūre pathavī ca dūre,

Pāraṃ samuddassa tadāhu dūre;

Yato ca verocano abbhudeti,

Pabhaṅkaro yattha ca atthameti;

Tato have dūrataraṃ vadanti,

Satañca dhammaṃ asatañca dhammaṃ.

『『Abyāyiko hoti sataṃ samāgamo,

Yāvāpi [yāvampi (sī. syā. kaṃ. pī.)] tiṭṭheyya tatheva hoti;

Khippañhi veti asataṃ samāgamo,

Tasmā sataṃ dhammo asabbhi ārakā』』ti. sattamaṃ;

  1. Visākhasuttaṃ

不老、不死、不滅、不再生,尊者,是否可能通過行走到達、知道、看到或抵達世界的盡頭?'比丘們,當這麼說時,我對羅希達薩天子說:'朋友,我說在那裡不生、不老、不死、不滅、不再生,不可能通過行走到達、知道、看到或抵達世界的盡頭。'比丘們,當這麼說時,羅希達薩天子對我說:'尊者,真是稀有!尊者,真是未曾有!世尊說得多麼好啊:朋友,我說在那裡不生、不老、不死、不滅、不再生,不可能通過行走到達、知道、看到或抵達世界的盡頭。' '尊者,從前我是一位名叫羅希達薩的仙人,是博阇之子,具有神通,能在空中飛行。尊者,我的速度如此之快,就像一個強壯的弓箭手能夠輕易地用輕箭射穿一棵棕櫚樹的影子。尊者,我的步伐如此之大,就像從東海到西海。尊者,具有如此速度和如此步伐的我,生起了這樣的願望:我要通過行走到達世界的盡頭。尊者,除了吃喝咀嚼品嚐,除了大小便,除了睡眠消除疲勞外,我活了一百歲,行走了一百年,卻沒有到達世界的盡頭就中途死去了。 尊者,真是稀有!尊者,真是未曾有!世尊說得多麼好啊:朋友,我說在那裡不生、不老、不死、不滅、不再生,不可能通過行走到達、知道、看到或抵達世界的盡頭。'比丘們,當這麼說時,我對羅希達薩天子說: '朋友,我說在那裡不生、不老、不死、不滅、不再生,不可能通過行走到達、知道、看到或抵達世界的盡頭。朋友,我並不說不到達世界的盡頭就能結束苦。然而,朋友,我說就在這一尋長的有想有意的身體中,我宣說世界、世界的生起、世界的滅盡和導向世界滅盡的道路。' 通過行走永遠不能到達, 世界的盡頭; 不到達世界的盡頭, 就無法解脫苦。 因此,智者了知世界, 到達世界盡頭,梵行已立; 了知世界的盡頭,寂靜, 不希求此世或他世。" 第六經完。 7. 極遠經 47. "比丘們,有四種極遠之遠。哪四種?比丘們,天空與大地,這是第一種極遠之遠。比丘們,此岸與彼岸,這是第二種極遠之遠。比丘們,太陽升起之處與落下之處,這是第三種極遠之遠。比丘們,善人之法與惡人之法,這是第四種極遠之遠。比丘們,這就是四種極遠之遠。" "天空與大地遙遠, 海的彼岸也遙遠; 太陽升起之處, 與落下之處遙遠; 但比這更遙遠的是, 善人之法與惡人之法。 善人的集會永不衰敗, 只要存在就是如此; 惡人的集會很快消散, 因此善法遠離惡人。" 第七經完。 8. 毗舍佉經

  1. Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmā visākho pañcālaputto [pañcāliputto (sī. syā. kaṃ. pī.)] upaṭṭhānasālāyaṃ bhikkhū dhammiyā kathāya sandasseti samādapeti samuttejeti sampahaṃseti, poriyā vācāya vissaṭṭhāya anelagalāya atthassa viññāpaniyā pariyāpannāya anissitāya. Atha kho bhagavā sāyanhasamayaṃ paṭisallānā vuṭṭhito yena upaṭṭhānasālā tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi. Nisajja kho bhagavā bhikkhū āmantesi –

『『Ko nu kho, bhikkhave, upaṭṭhānasālāyaṃ bhikkhū dhammiyā kathāya sandasseti samādapeti samuttejeti sampahaṃseti poriyā vācāya vissaṭṭhāya anelagalāya atthassa viññāpaniyā pariyāpannāya anissitāyā』』ti ? 『『Āyasmā, bhante, visākho pañcālaputto upaṭṭhānasālāyaṃ bhikkhū dhammiyā kathāya sandasseti samādapeti samuttejeti sampahaṃseti poriyā vācāya vissaṭṭhāya anelagalāya atthassa viññāpaniyā pariyāpannāya anissitāyā』』ti.

Atha kho bhagavā āyasmantaṃ visākhaṃ pañcālaputtaṃ etadavoca – 『『sādhu sādhu, visākha! Sādhu kho tvaṃ, visākha, bhikkhū dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṃsesi poriyā vācāya vissaṭṭhāya anelagalāya atthassa viññāpaniyā pariyāpannāya anissitāyāti.

『『Nābhāsamānaṃ jānanti, missaṃ bālehi paṇḍitaṃ;

Bhāsamānañca jānanti, desentaṃ amataṃ padaṃ.

『『Bhāsaye jotaye dhammaṃ, paggaṇhe isinaṃ dhajaṃ;

Subhāsitadhajā isayo, dhammo hi isinaṃ dhajo』』ti. aṭṭhamaṃ;

  1. Vipallāsasuttaṃ

  2. 『『Cattārome , bhikkhave, saññāvipallāsā cittavipallāsā diṭṭhivipallāsā . Katame cattāro? Anicce, bhikkhave, niccanti saññāvipallāso cittavipallāso diṭṭhivipallāso; dukkhe, bhikkhave, sukhanti saññāvipallāso cittavipallāso diṭṭhivipallāso; anattani, bhikkhave, attāti saññāvipallāso cittavipallāso diṭṭhivipallāso; asubhe, bhikkhave, subhanti saññāvipallāso cittavipallāso diṭṭhivipallāso. Ime kho, bhikkhave, cattāro saññāvipallāsā cittavipallāsā diṭṭhivipallāsā.

『『Cattārome, bhikkhave, nasaññāvipallāsā nacittavipallāsā nadiṭṭhivipallāsā. Katame cattāro? Anicce, bhikkhave, aniccanti nasaññāvipallāso nacittavipallāso nadiṭṭhivipallāso; dukkhe, bhikkhave, dukkhanti nasaññāvipallāso nacittavipallāso nadiṭṭhivipallāso; anattani, bhikkhave, anattāti nasaññāvipallāso nacittavipallāso nadiṭṭhivipallāso; asubhe, bhikkhave, asubhanti nasaññāvipallāso nacittavipallāso nadiṭṭhivipallāso . Ime kho, bhikkhave, cattāro nasaññāvipallāsā nacittavipallāsā nadiṭṭhivipallāsā』』ti.

『『Anicce niccasaññino, dukkhe ca sukhasaññino;

Anattani ca attāti, asubhe subhasaññino;

Micchādiṭṭhihatā sattā, khittacittā visaññino.

『『Te yogayuttā mārassa, ayogakkhemino janā;

Sattā gacchanti saṃsāraṃ, jātimaraṇagāmino.

『『Yadā ca buddhā lokasmiṃ, uppajjanti pabhaṅkarā;

Te imaṃ dhammaṃ [temaṃ dhammaṃ (sī. syā. kaṃ.)] pakāsenti, dukkhūpasamagāminaṃ.

『『Tesaṃ sutvāna sappaññā, sacittaṃ paccaladdhā te;

Aniccaṃ aniccato dakkhuṃ, dukkhamaddakkhu dukkhato.

『『Anattani anattāti, asubhaṃ asubhataddasuṃ;

Sammādiṭṭhisamādānā, sabbaṃ dukkhaṃ upaccagu』』nti [paṭi. ma. 1.236]. navamaṃ;

  1. Upakkilesasuttaṃ

  2. 有一次,世尊住在舍衛城祇樹給孤獨園。那時,尊者毗舍佉·般阇羅子在集會堂里以法語開示、勸導、鼓勵、令歡喜比丘們,用優美、流暢、清晰、明瞭、獨立的語言解釋意義。那時,世尊在傍晚結束禪修後來到集會堂,坐在準備好的座位上。坐下後,世尊對比丘們說: "比丘們,是誰在集會堂里以法語開示、勸導、鼓勵、令歡喜比丘們,用優美、流暢、清晰、明瞭、獨立的語言解釋意義?" "尊者,是尊者毗舍佉·般阇羅子在集會堂里以法語開示、勸導、鼓勵、令歡喜比丘們,用優美、流暢、清晰、明瞭、獨立的語言解釋意義。" 那時,世尊對尊者毗舍佉·般阇羅子說:"很好,很好,毗舍佉!你很好地以法語開示、勸導、鼓勵、令歡喜比丘們,用優美、流暢、清晰、明瞭、獨立的語言解釋意義。" "不說話時無人知, 智者混雜愚者中; 說話時人們才知, 他在宣說不死法。 應當說法並闡明, 高舉聖者的旗幟; 善說是聖者的旗, 法即是聖者的旗。" 第八經完。

  3. 顛倒經
  4. "比丘們,有四種想顛倒、心顛倒、見顛倒。哪四種?比丘們,在無常中起常想,這是想顛倒、心顛倒、見顛倒;比丘們,在苦中起樂想,這是想顛倒、心顛倒、見顛倒;比丘們,在無我中起我想,這是想顛倒、心顛倒、見顛倒;比丘們,在不凈中起凈想,這是想顛倒、心顛倒、見顛倒。比丘們,這就是四種想顛倒、心顛倒、見顛倒。 比丘們,有四種非想顛倒、非心顛倒、非見顛倒。哪四種?比丘們,在無常中起無常想,這是非想顛倒、非心顛倒、非見顛倒;比丘們,在苦中起苦想,這是非想顛倒、非心顛倒、非見顛倒;比丘們,在無我中起無我想,這是非想顛倒、非心顛倒、非見顛倒;比丘們,在不凈中起不凈想,這是非想顛倒、非心顛倒、非見顛倒。比丘們,這就是四種非想顛倒、非心顛倒、非見顛倒。" "無常中起常想, 苦中起樂想, 無我中起我想, 不凈中起凈想; 眾生為邪見所害, 心亂失去正念。 他們為魔所繫, 不得安穩解脫; 眾生輪迴生死, 往來生死之中。 當諸佛出世間, 光明照耀世界; 他們宣說此法, 導向苦的止息。 智者聽聞此法, 恢復自己的心; 見無常為無常, 見苦即是苦。 見無我為無我, 見不凈為不凈; 正見具足之人, 超越一切苦。" 第九經完。
  5. 隨煩惱經

  6. 『『Cattārome , bhikkhave [cūḷava. 447], candimasūriyānaṃ upakkilesā, yehi upakkilesehi upakkiliṭṭhā candimasūriyā na tapanti na bhāsanti na virocanti. Katame cattāro? Abbhā, bhikkhave, candimasūriyānaṃ upakkilesā, yena upakkilesena upakkiliṭṭhā candimasūriyā na tapanti na bhāsanti na virocanti.

『『Mahikā, bhikkhave, candimasūriyānaṃ upakkilesā, yena upakkilesena upakkiliṭṭhā candimasūriyā na tapanti na bhāsanti na virocanti.

『『Dhūmo rajo, bhikkhave, candimasūriyānaṃ upakkileso, yena upakkilesena upakkiliṭṭhā candimasūriyā na tapanti na bhāsanti na virocanti.

『『Rāhu , bhikkhave, asurindo candimasūriyānaṃ upakkileso, yena upakkilesena upakkiliṭṭhā candimasūriyā na tapanti na bhāsanti na virocanti. Ime kho , bhikkhave, cattāro candimasūriyānaṃ upakkilesā, yehi upakkilesehi upakkiliṭṭhā candimasūriyā na tapanti na bhāsanti na virocanti.

『『Evamevaṃ kho, bhikkhave, cattārome samaṇabrāhmaṇānaṃ upakkilesā, yehi upakkilesehi upakkiliṭṭhā eke samaṇabrāhmaṇā na tapanti na bhāsanti na virocanti. Katame cattāro? Santi, bhikkhave , eke samaṇabrāhmaṇā suraṃ pivanti merayaṃ, surāmerayapānā appaṭiviratā. Ayaṃ, bhikkhave, paṭhamo samaṇabrāhmaṇānaṃ upakkileso, yena upakkilesena upakkiliṭṭhā eke samaṇabrāhmaṇā na tapanti na bhāsanti na virocanti.

『『Santi, bhikkhave, eke samaṇabrāhmaṇā methunaṃ dhammaṃ paṭisevanti, methunasmā dhammā appaṭiviratā. Ayaṃ, bhikkhave, dutiyo samaṇabrāhmaṇānaṃ upakkileso, yena upakkilesena upakkiliṭṭhā eke samaṇabrāhmaṇā na tapanti na bhāsanti na virocanti.

『『Santi, bhikkhave, eke samaṇabrāhmaṇā jātarūparajataṃ sādiyanti, jātarūparajatapaṭiggahaṇā appaṭiviratā. Ayaṃ, bhikkhave, tatiyo samaṇabrāhmaṇānaṃ upakkileso, yena upakkilesena upakkiliṭṭhā eke samaṇabrāhmaṇā na tapanti na bhāsanti na virocanti.

『『Santi, bhikkhave, eke samaṇabrāhmaṇā micchājīvena jīvanti, micchājīvā appaṭiviratā. Ayaṃ, bhikkhave, catuttho samaṇabrāhmaṇānaṃ upakkileso, yena upakkilesena upakkiliṭṭhā eke samaṇabrāhmaṇā na tapanti na bhāsanti na virocanti. Ime kho, bhikkhave, cattāro samaṇabrāhmaṇānaṃ upakkilesā , yehi upakkilesehi upakkiliṭṭhā eke samaṇabrāhmaṇā na tapanti na bhāsanti na virocantī』』ti.

『『Rāgadosaparikkiṭṭhā, eke samaṇabrāhmaṇā;

Avijjānivutā posā, piyarūpābhinandino.

『『Suraṃ pivanti merayaṃ, paṭisevanti methunaṃ;

Rajataṃ jātarūpañca, sādiyanti aviddasū;

Micchājīvena jīvanti, eke samaṇabrāhmaṇā.

『『Ete upakkilesā vuttā, buddhenādiccabandhunā;

Yehi upakkilesehi [upakkiliṭṭhā (sī. pī.)], eke samaṇabrāhmaṇā;

Na tapanti na bhāsanti, asuddhā sarajā magā.

『『Andhakārena onaddhā, taṇhādāsā sanettikā;

Vaḍḍhenti kaṭasiṃ ghoraṃ, ādiyanti punabbhava』』nti. dasamaṃ;

Rohitassavaggo pañcamo.

Tassuddānaṃ –

Samādhipañhā dve kodhā, rohitassāpare duve;

Suvidūravisākhavipallāsā, upakkilesena te dasāti.

Paṭhamapaṇṇāsakaṃ samattaṃ.

  1. "比丘們,有四種日月的隨煩惱,被這些隨煩惱污染時,日月不發光、不照耀、不閃耀。哪四種?比丘們,云是日月的隨煩惱,被這種隨煩惱污染時,日月不發光、不照耀、不閃耀。 比丘們,霧是日月的隨煩惱,被這種隨煩惱污染時,日月不發光、不照耀、不閃耀。 比丘們,煙塵是日月的隨煩惱,被這種隨煩惱污染時,日月不發光、不照耀、不閃耀。 比丘們,羅睺阿修羅王是日月的隨煩惱,被這種隨煩惱污染時,日月不發光、不照耀、不閃耀。比丘們,這就是四種日月的隨煩惱,被這些隨煩惱污染時,日月不發光、不照耀、不閃耀。 同樣地,比丘們,有四種沙門婆羅門的隨煩惱,被這些隨煩惱污染時,一些沙門婆羅門不發光、不照耀、不閃耀。哪四種?比丘們,有一些沙門婆羅門飲酒,不戒除飲酒。比丘們,這是第一種沙門婆羅門的隨煩惱,被這種隨煩惱污染時,一些沙門婆羅門不發光、不照耀、不閃耀。 比丘們,有一些沙門婆羅門行淫,不戒除淫慾。比丘們,這是第二種沙門婆羅門的隨煩惱,被這種隨煩惱污染時,一些沙門婆羅門不發光、不照耀、不閃耀。 比丘們,有一些沙門婆羅門接受金銀,不戒除接受金銀。比丘們,這是第三種沙門婆羅門的隨煩惱,被這種隨煩惱污染時,一些沙門婆羅門不發光、不照耀、不閃耀。 比丘們,有一些沙門婆羅門以邪命為生,不戒除邪命。比丘們,這是第四種沙門婆羅門的隨煩惱,被這種隨煩惱污染時,一些沙門婆羅門不發光、不照耀、不閃耀。比丘們,這就是四種沙門婆羅門的隨煩惱,被這些隨煩惱污染時,一些沙門婆羅門不發光、不照耀、不閃耀。" "一些沙門婆羅門, 被貪嗔所包圍; 為無明所覆蓋, 喜愛可愛之物。 他們飲酒行淫, 接受金銀不知; 一些沙門婆羅門, 以邪命為生。 這些隨煩惱, 佛陀太陽親族所說; 被這些隨煩惱污染, 一些沙門婆羅門; 不發光不照耀, 不凈有塵如野獸。 被黑暗所包圍, 渴愛奴隸被牽引; 增長可怕的堆積, 執取再生。" 第十經完。 羅希達薩品第五完。 其攝頌: 兩種禪定和問題,兩種忿怒,兩種羅希達薩, 極遠、毗舍佉、顛倒,隨煩惱為第十。 第一五十經完。

  2. Dutiyapaṇṇāsakaṃ

  3. 第二五十經