B0102051205maṅgalabuddhavaṃso(吉祥佛系譜)
- Maṅgalabuddhavaṃso
1.
Koṇḍaññassa aparena, maṅgalo nāma nāyako;
Tamaṃ loke nihantvāna, dhammokkamabhidhārayi.
2.
Atulāsi pabhā tassa, jinehaññehi uttariṃ;
Candasūriyapabhaṃ hantvā, dasasahassī virocati.
3.
Sopi buddho pakāsesi, caturo saccavaruttame;
Te te saccarasaṃ pītvā, vinodenti mahātamaṃ.
4.
Patvāna bodhimatulaṃ, paṭhame dhammadesane;
Koṭisatasahassānaṃ, dhammābhisamayo ahu.
5.
Surindadevabhavane , buddho dhammamadesayi;
Tadā koṭisahassānaṃ [navakoṭisahassānaṃ (sī.)], dutiyo samayo ahu.
6.
Yadā sunando cakkavattī, sambuddhaṃ upasaṅkami;
Tadā āhani sambuddho, dhammabheriṃ varuttamaṃ.
7.
Sunandassānucarā janatā, tadāsuṃ navutikoṭiyo;
Sabbepi te niravasesā, ahesuṃ ehi bhikkhukā.
8.
Sannipātā tayo āsuṃ, maṅgalassa mahesino;
Koṭisatasahassānaṃ, paṭhamo āsi samāgamo.
9.
Dutiyo koṭisatasahassānaṃ, tatiyo navutikoṭinaṃ;
Khīṇāsavānaṃ vimalānaṃ, tadā āsi samāgamo.
10.
Ahaṃ tena samayena, surucī nāma brāhmaṇo;
Ajjhāyako mantadharo, tiṇṇaṃ vedāna pāragū.
11.
Tamahaṃ upasaṅkamma, saraṇaṃ gantvāna satthuno;
Sambuddhappamukhaṃ saṅghaṃ, gandhamālena pūjayiṃ;
Pūjetvā gandhamālena, gavapānena tappayiṃ.
12.
Sopi maṃ buddho byākāsi, maṅgalo dvipaduttamo;
『『Aparimeyyito kappe, ayaṃ buddho bhavissati.
13.
『『Padhānaṃ padahitvāna…pe… hessāma sammukhā imaṃ』』.
14.
Tassāpi vacanaṃ sutvā, bhiyyo cittaṃ pasādayiṃ;
Uttariṃ vatamadhiṭṭhāsiṃ, dasa pāramipūriyā.
15.
Tadā pītimanubrūhanto, sambodhivarapattiyā;
Buddhe datvāna maṃ gehaṃ, pabbajiṃ tassa santike.
16.
Suttantaṃ vinayañcāpi, navaṅgaṃ satthusāsanaṃ;
Sabbaṃ pariyāpuṇitvā, sobhayiṃ jinasāsanaṃ.
17.
Tatthappamatto viharanto, brahmaṃ bhāvetva bhāvanaṃ;
Abhiññāpāramiṃ gantvā, brahmalokamagacchahaṃ.
18.
Uttaraṃ nāma nagaraṃ, uttaro nāma khattiyo;
Uttarā nāma janikā, maṅgalassa mahesino.
19.
Navavassasahassāni , agāraṃ ajjha so vasi;
Yasavā sucimā sirīmā, tayo pāsādamuttamā.
20.
Samatiṃsasahassāni, nāriyo samalaṅkatā;
Yasavatī nāma nārī, sīvalo nāma atrajo.
21.
Nimitte caturo disvā, assayānena nikkhami;
Anūnaaṭṭhamāsāni, padhānaṃ padahī jino.
22.
Brahmunā yācito santo, maṅgalo nāma nāyako;
Vatti cakkaṃ mahāvīro, vane sirīvaruttame.
23.
Sudevo dhammaseno ca, ahesuṃ aggasāvakā;
Pālito nāmupaṭṭhāko, maṅgalassa mahesino.
24.
Sīvalā ca asokā ca, ahesuṃ aggasāvikā;
Bodhi tassa bhagavato, nāgarukkhoti vuccati.
25.
Nando ceva visākho ca, ahesuṃ aggupaṭṭhakā;
Anulā ceva sutanā ca, ahesuṃ aggupaṭṭhikā.
26.
Aṭṭhāsīti ratanāni, accuggato mahāmuni;
Tato niddhāvatī raṃsī, anekasatasahassiyo.
27.
Navutivassasahassāni, āyu vijjati tāvade;
Tāvatā tiṭṭhamāno so, tāresi janataṃ bahuṃ.
28.
Yathāpi sāgare ūmī, na sakkā tā gaṇetuye;
Tatheva sāvakā tassa, na sakkā te gaṇetuye.
29.
Yāva aṭṭhāsi sambuddho, maṅgalo lokanāyako;
Na tassa sāsane atthi, sakilesamaraṇaṃ [saṃkilesamaraṇaṃ (sī.)] tadā.
30.
Dhammokkaṃ dhārayitvāna, santāretvā mahājanaṃ;
Jalitvā dhūmaketūva, nibbuto so mahāyaso.
- 滿錦佛史 1. 拘鄰陀佛滅度后,有位導師名滿錦; 驅散世間諸闇冥,高舉法炬普照明。 2. 他的光明無可比,超越其他諸勝者; 勝過日月之光輝,照耀萬千世界系。 3. 彼佛也曾為眾宣,最勝四諦之法門; 飲盡真諦甘露味,驅散重重黑暗障。 4. 證得無上菩提后,首次宣說妙法時; 十萬俱胝眾生等,當下悟入真實法。 5. 佛于帝釋天宮中,為眾宣說微妙法; 彼時千俱胝有情,第二次悟真實義。 6. 當善歡喜轉輪王,親詣如來聽法時; 彼時世尊為眾生,擊響最勝法鼓音。 7. 善歡喜王諸隨從,共計九十俱胝眾; 所有隨從無一余,皆成"來此比丘"眾。 8. 滿錦大仙三聚會,第一會集殊勝時; 十萬俱胝聖眾臨,共聚一處聽妙法。 9. 第二會有十萬俱,第三九十俱胝眾; 皆是漏盡離垢者,殊勝法會此時開。 10. 我于往昔彼時中,名為善光婆羅門; 精通誦習咒語者,通達三部吠陀典。 11. 我時親詣導師前,皈依世尊求庇護; 供養佛陀與僧伽,香花供品敬奉獻; 獻上香花供養已,復以牛乳作供養。 12. 彼佛二足尊滿錦,為我授記如是言: "從此無量劫之後,此人當得成佛道。" 13. "精進修習...(略)...將親見彼。" 14. 聞彼佛語授記已,我心愈發生凈信; 更加精進立誓願,圓滿十種波羅蜜。 15. 爾時為求勝菩提,內心充滿大喜悅; 捨棄家業獻與佛,于佛座下求出家。 16. 經藏律藏九分教,一切導師聖教法; 我皆究竟盡通達,光顯如來正法藏。 17. 我于彼處勤精進,修習清凈梵天行; 成就殊勝諸神通,往生清凈梵天界。 18. 其城名為最上城(北方城),其王名為最上王; 滿錦大仙之慈母,其名亦稱為最上。 19. 他在俗家住九千,享樂宮殿有三座; 名為具福清凈輝,最勝宮殿為居處。 20. 三萬裝飾美侍女,環繞承事共相隨; 其妻名為具吉祥,其子名稱為吉祥。 21. 見四瑞相即出家,乘騎馬車而離去; 整整八月勤精進,證得無上菩提果。 22. 應梵天請說妙法,滿錦導師大英雄; 于最勝善林園中,轉動無上法輪寶。 23. 善天法軍二上首,為其殊勝大弟子; 護持名為近侍者,追隨滿錦大仙尊。 24. 吉祥無憂二尼眾,為其上首女弟子; 彼佛菩提證悟樹,世稱龍樹為道場。 25. 難陀毗舍佉二人,為上首優婆塞眾; 阿努羅與善施女,為上首優婆夷眾。 26. 大牟尼身高八八,莊嚴容貌放光明; 光芒四射遍十方,百千光耀皆顯現。 27. 壽命住世九萬年,正法住世亦如是; 於此期間度眾生,無量有情證道果。 28. 譬如大海諸波浪,無人能夠數其量; 如是彼佛諸弟子,亦復不能計其數。 29. 滿錦導師住世時,正法久住於世間; 彼時教法極清凈,無有煩惱及死亡。 30. 高舉法炬度眾生,接引無量諸群品; 如彗星般光燦然,大名稱者入涅槃。
31.
Saṅkhārānaṃ sabhāvatthaṃ, dassayitvā sadevake;
Jalitvā aggikkhandhova, sūriyo atthaṅgato yathā.
我來直譯這段巴利語偈頌: 31. 向眾生及天神, 顯示諸行之真義; 如火聚已燃盡, 似日落西山邊。 這是一首對仗詩,我已儘量保持對仗形式。詩中描述了一個教化眾生后圓寂的意象,用火焰熄滅和日落作比喻。讓我逐句說明一下譯文的考慮: 第一句"向眾生及天神"對應原文"sadevake"(sa-deva-ke, 包含天神的) 第二句"顯示諸行之真義"對應"Saṅkhārānaṃ sabhāvatthaṃ"(諸行的真實義理) 第三句"如火聚已燃盡"對應"Jalitvā aggikkhandhova"(如火堆燃盡) 第四句"似日落西山邊"對應"sūriyo atthaṅgato yathā"(如太陽已落下)
32.
Uyyāne vassare nāma, buddho nibbāyi maṅgalo;
Tatthevassa jinathūpo, tiṃsayojanamuggatoti.
Maṅgalassa bhagavato vaṃso tatiyo.
32. 于瓦薩拉園中, 吉祥佛般涅槃; 彼處有勝塔立, 高達三十由旬。 吉祥世尊的傳記第三。 對於這首偈頌及其結語,我儘量保持了對仗形式: 第一句提到的"瓦薩拉園"(vassare uyyāne)是一處具體地點 第二句說的是吉祥佛(Maṅgala Buddha)在此涅槃 第三四句描述在該處建立的佛塔及其高度 最後一句是結語,標明這是第三個傳記,即吉祥佛的傳記