B0102040527(1)sammutipeyyālaṃ(共識品)
-
Sammutipeyyālaṃ
-
Bhattuddesakasuttaṃ
-
『『Pañcahi , bhikkhave, dhammehi samannāgato bhattuddesako na sammannitabbo [na sammanitabbo (ka.) cūḷava. 326 passitabbaṃ]. Katamehi pañcahi? Chandāgatiṃ gacchati, dosāgatiṃ gacchati, mohāgatiṃ gacchati, bhayāgatiṃ gacchati, uddiṭṭhānuddiṭṭhaṃ na jānāti – imehi kho, bhikkhave, pañcahi dhammehi samannāgato bhattuddesako na sammannitabbo.
『『Pañcahi, bhikkhave, dhammehi samannāgato bhattuddesako sammannitabbo. Katamehi pañcahi? Na chandāgatiṃ gacchati, na dosāgatiṃ gacchati, na mohāgatiṃ gacchati, na bhayāgatiṃ gacchati, uddiṭṭhānuddiṭṭhaṃ jānāti – imehi kho, bhikkhave, pañcahi dhammehi samannāgato bhattuddesako sammannitabboti.
『『Pañcahi, bhikkhave, dhammehi samannāgato bhattuddesako sammato [sammatopi (sī.)] na pesetabbo…pe… sammato pesetabbo… bālo veditabbo… paṇḍito veditabbo… khataṃ upahataṃ attānaṃ pariharati… akkhataṃ anupahataṃ attānaṃ pariharati… yathābhataṃ nikkhitto evaṃ niraye… yathābhataṃ nikkhitto evaṃ sagge. Katamehi pañcahi? Na chandāgatiṃ gacchati, na dosāgatiṃ gacchati, na mohāgatiṃ gacchati, na bhayāgatiṃ gacchati, uddiṭṭhānuddiṭṭhaṃ jānāti – imehi kho, bhikkhave, pañcahi dhammehi samannāgato bhattuddesako yathābhataṃ nikkhitto evaṃ sagge』』ti. Paṭhamaṃ.
2-14. Senāsanapaññāpakasuttāditerasakaṃ
273-
- 共同約定品
- 分配食物經
-
"諸比丘,具足五法者,不應被選為分配食物者。何為五法?隨欲而行,隨瞋而行,隨癡而行,隨懼而行,不知已分配與未分配——諸比丘,具足此五法者,不應被選為分配食物者。 諸比丘,具足五法者,應被選為分配食物者。何為五法?不隨欲而行,不隨瞋而行,不隨癡而行,不隨懼而行,知曉已分配與未分配——諸比丘,具足此五法者,應被選為分配食物者。 諸比丘,具足五法者,已被選為分配食物者不應被派遣......已被選為分配食物者應被派遣......應被視為愚者......應被視為智者......持守已損害受傷的自我......持守未損害未受傷的自我......如其所置即墮地獄......如其所置即生天界。何為五法?不隨欲而行,不隨瞋而行,不隨癡而行,不隨懼而行,知曉已分配與未分配——諸比丘,具足此五法者,已被選為分配食物者如其所置即生天界。"第一 2-14. 十三則安排臥具等經 273-
-
『『Pañcahi, bhikkhave, dhammehi samannāgato senāsanapaññāpako na sammannitabbo…pe… paññattāpaññattaṃ na jānāti…pe… senāsanapaññāpako sammannitabbo…pe… paññattāpaññattaṃ jānāti…pe….
Senāsanagāhāpako na sammannitabbo…pe… gahitāgahitaṃ [paññattāpaññattaṃ (sī. syā. kaṃ.)] na jānāti…pe… senāsanagāhāpako sammannitabbo…pe… gahitāgahitaṃ [paññattāpaññattaṃ (sī. syā. kaṃ.)] jānāti…pe….
Bhaṇḍāgāriko na sammannitabbo…pe… guttāguttaṃ na jānāti… bhaṇḍāgāriko sammannitabbo…pe… guttāguttaṃ jānāti…pe….
Cīvarapaṭiggāhako na sammannitabbo…pe… gahitāgahitaṃ na jānāti… cīvarapaṭiggāhako sammannitabbo …pe… gahitāgahitaṃ jānāti…pe….
Cīvarabhājako na sammannitabbo…pe… bhājitābhājitaṃ na jānāti… cīvarabhājako sammannitabbo…pe… bhājitābhājitaṃ jānāti…pe….
Yāgubhājako na sammannitabbo…pe… yāgubhājako sammannitabbo…pe….
Phalabhājako na sammannitabbo…pe… phalabhājako sammannitabbo…pe….
Khajjakabhājako na sammannitabbo…pe… bhājitābhājitaṃ na jānāti… khajjakabhājako sammannitabbo…pe… bhājitābhājitaṃ jānāti…pe….
Appamattakavissajjako na sammannitabbo…pe… vissajjitāvissajjitaṃ na jānāti… appamattakavissajjako sammannitabbo…pe… vissajjitāvissajjitaṃ jānāti….
Sāṭiyaggāhāpako na sammannitabbo…pe… gahitāgahitaṃ na jānāti … sāṭiyaggāhāpako sammannitabbo…pe… gahitāgahitaṃ jānāti….
Pattaggāhāpako na sammannitabbo…pe… gahitāgahitaṃ na jānāti… pattaggāhāpako sammannitabbo…pe… gahitāgahitaṃ jānāti….
Ārāmikapesako na sammannitabbo…pe… ārāmikapesako sammannitabbo…pe….
Sāmaṇerapesako na sammannitabbo…pe… sāmaṇerapesako sammannitabbo…pe….
Sammato na pesetabbo…pe… sammato pesetabbo…pe….
Sāmaṇerapesako bālo veditabbo…pe… paṇḍito veditabbo… khataṃ upahataṃ attānaṃ pariharati… akkhataṃ anupahataṃ attānaṃ pariharati… yathābhataṃ nikkhitto evaṃ niraye… yathābhataṃ nikkhitto evaṃ sagge. Katamehi pañcahi? Na chandāgatiṃ gacchati, na dosāgatiṃ gacchati, na mohāgatiṃ gacchati, na bhayāgatiṃ gacchati, pesitāpesitaṃ jānāti. Imehi kho, bhikkhave, pañcahi dhammehi samannāgato sāmaṇerapesako yathābhataṃ nikkhitto evaṃ sagge』』ti. Cuddasamaṃ.
Sammutipeyyālaṃ niṭṭhitaṃ.
- "諸比丘,具足五法者,不應被選為安排臥具者......不知已安排與未安排者......應被選為安排臥具者......知已安排與未安排者...... 不應被選為分配臥具者......不知已分配與未分配者......應被選為分配臥具者......知已分配與未分配者...... 不應被選為倉庫管理者......不知已守護與未守護者......應被選為倉庫管理者......知已守護與未守護者...... 不應被選為接受衣物者......不知已接受與未接受者......應被選為接受衣物者......知已接受與未接受者...... 不應被選為分配衣物者......不知已分配與未分配者......應被選為分配衣物者......知已分配與未分配者...... 不應被選為分配粥者......應被選為分配粥者...... 不應被選為分配水果者......應被選為分配水果者...... 不應被選為分配硬食者......不知已分配與未分配者......應被選為分配硬食者......知已分配與未分配者...... 不應被選為分配小物品者......不知已分配與未分配者......應被選為分配小物品者......知已分配與未分配者...... 不應被選為分配布料者......不知已分配與未分配者......應被選為分配布料者......知已分配與未分配者...... 不應被選為分配缽盂者......不知已分配與未分配者......應被選為分配缽盂者......知已分配與未分配者...... 不應被選為派遣園丁者......應被選為派遣園丁者...... 不應被選為派遣沙彌者......應被選為派遣沙彌者...... 已被選者不應被派遣......已被選者應被派遣...... 派遣沙彌者應被視為愚者......應被視為智者......持守已損害受傷的自我......持守未損害未受傷的自我......如其所置即墮地獄......如其所置即生天界。何為五法?不隨欲而行,不隨瞋而行,不隨癡而行,不隨懼而行,知已派遣與未派遣。諸比丘,具足此五法者,派遣沙彌者如其所置即生天界。"第十四 共同約定品完