B0102040401bhaṇḍagāmavaggo(貪財品)
Namo tassa bhagavato arahato sammāsambuddhassa
Aṅguttaranikāyo
Catukkanipātapāḷi
-
Paṭhamapaṇṇāsakaṃ
-
Bhaṇḍagāmavaggo
-
Anubuddhasuttaṃ
-
Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā vajjīsu viharati bhaṇḍagāme. Tatra kho bhagavā bhikkhū āmantesi – 『『bhikkhavo』』ti. 『『Bhadante』』ti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca –
『『Catunnaṃ, bhikkhave, dhammānaṃ ananubodhā appaṭivedhā evamidaṃ dīghamaddhānaṃ sandhāvitaṃ saṃsaritaṃ mamañceva tumhākañca. Katamesaṃ catunnaṃ? Ariyassa, bhikkhave, sīlassa ananubodhā appaṭivedhā evamidaṃ dīghamaddhānaṃ sandhāvitaṃ saṃsaritaṃ mamañceva tumhākañca. Ariyassa, bhikkhave, samādhissa ananubodhā appaṭivedhā evamidaṃ dīghamaddhānaṃ sandhāvitaṃ saṃsaritaṃ mamañceva tumhākañca. Ariyāya, bhikkhave, paññāya ananubodhā appaṭivedhā evamidaṃ dīghamaddhānaṃ sandhāvitaṃ saṃsaritaṃ mamañceva tumhākañca . Ariyāya, bhikkhave, vimuttiyā ananubodhā appaṭivedhā evamidaṃ dīghamaddhānaṃ sandhāvitaṃ saṃsaritaṃ mamañceva tumhākañca. Tayidaṃ, bhikkhave, ariyaṃ sīlaṃ anubuddhaṃ paṭividdhaṃ, ariyo samādhi anubuddho paṭividdho, ariyā paññā anubuddhā paṭividdhā, ariyā vimutti anubuddhā paṭividdhā, ucchinnā bhavataṇhā, khīṇā bhavanetti, natthi dāni punabbhavo』』ti.
Idamavoca bhagavā. Idaṃ vatvāna sugato athāparaṃ etadavoca satthā –
『『Sīlaṃ samādhi paññā ca, vimutti ca anuttarā;
Anubuddhā ime dhammā, gotamena yasassinā.
『『Iti buddho abhiññāya, dhammamakkhāsi bhikkhunaṃ;
Dukkhassantakaro satthā, cakkhumā parinibbuto』』ti. paṭhamaṃ;
-
Papatitasuttaṃ
-
『『Catūhi, bhikkhave, dhammehi asamannāgato 『imasmā dhammavinayā papatito』ti vuccati. Katamehi catūhi? Ariyena, bhikkhave, sīlena asamannāgato 『imasmā dhammavinayā papatito』ti vuccati. Ariyena, bhikkhave, samādhinā asamannāgato 『imasmā dhammavinayā papatito』ti vuccati. Ariyāya, bhikkhave, paññāya asamannāgato 『imasmā dhammavinayā papatito』ti vuccati. Ariyāya, bhikkhave, vimuttiyā asamannāgato 『imasmā dhammavinayā papatito』ti vuccati. Imehi kho, bhikkhave, catūhi dhammehi asamannāgato 『imasmā dhammavinayā papatito』ti vuccati.
『『Catūhi , bhikkhave, dhammehi samannāgato 『imasmā dhammavinayā apapatito』ti [appapatitoti (ka.)] vuccati. Katamehi catūhi? Ariyena, bhikkhave, sīlena samannāgato 『imasmā dhammavinayā apapatito』ti vuccati. Ariyena, bhikkhave, samādhinā samannāgato 『imasmā dhammavinayā apapatito』ti vuccati. Ariyāya, bhikkhave, paññāya samannāgato 『imasmā dhammavinayā apapatito』ti vuccati. Ariyāya, bhikkhave, vimuttiyā samannāgato 『imasmā dhammavinayā apapatito』ti vuccati. Imehi kho, bhikkhave, catūhi dhammehi samannāgato 『imasmā dhammavinayā apapatito』ti vuccatī』』ti.
『『Cutā patanti patitā, giddhā ca punarāgatā;
Kataṃ kiccaṃ rataṃ rammaṃ, sukhenānvāgataṃ sukha』』nti. dutiyaṃ;
- Paṭhamakhatasuttaṃ
南無彼世尊、阿羅漢、正等正覺者 增支部 四集 1. 第一個五十集 1. 般荼村品 1. 隨覺經 1. 如是我聞。一時,世尊住在跋耆國的般荼村。在那裡,世尊對比丘們說道:"諸比丘。"那些比丘回答說:"尊者。"世尊如是說: "諸比丘,由於不隨覺、不通達四法,我和你們長久以來在輪迴中流轉。是哪四法呢?諸比丘,由於不隨覺、不通達聖戒,我和你們長久以來在輪迴中流轉。諸比丘,由於不隨覺、不通達聖定,我和你們長久以來在輪迴中流轉。諸比丘,由於不隨覺、不通達聖慧,我和你們長久以來在輪迴中流轉。諸比丘,由於不隨覺、不通達聖解脫,我和你們長久以來在輪迴中流轉。諸比丘,現在這聖戒已被隨覺、通達,聖定已被隨覺、通達,聖慧已被隨覺、通達,聖解脫已被隨覺、通達,有愛已被斷除,有結已被滅盡,現在不再有再生。" 世尊如是說。說完之後,善逝、導師又進一步說道: "戒定慧及無上解脫, 這些法已被有名聲的喬達摩隨覺。 佛陀如是證知后,向比丘們宣說法, 苦的終結者、具眼者、導師已般涅槃。" 第一則 2. 墜落經 2. "諸比丘,不具足四法者,被稱為'從此法律中墜落'。是哪四法呢?諸比丘,不具足聖戒者,被稱為'從此法律中墜落'。諸比丘,不具足聖定者,被稱為'從此法律中墜落'。諸比丘,不具足聖慧者,被稱為'從此法律中墜落'。諸比丘,不具足聖解脫者,被稱為'從此法律中墜落'。諸比丘,不具足這四法者,被稱為'從此法律中墜落'。 諸比丘,具足四法者,被稱為'不從此法律中墜落'。是哪四法呢?諸比丘,具足聖戒者,被稱為'不從此法律中墜落'。諸比丘,具足聖定者,被稱為'不從此法律中墜落'。諸比丘,具足聖慧者,被稱為'不從此法律中墜落'。諸比丘,具足聖解脫者,被稱為'不從此法律中墜落'。諸比丘,具足這四法者,被稱為'不從此法律中墜落'。" "已死墜落已墮落,貪著者再次返回; 已作所作樂所樂,安樂隨逐安樂來。" 第二則 3. 第一掘經
- 『『Catūhi , bhikkhave, dhammehi samannāgato bālo abyatto [avyatto (sī. pī.)] asappuriso khataṃ upahataṃ attānaṃ pariharati, sāvajjo ca hoti sānuvajjo ca viññūnaṃ, bahuñca apuññaṃ pasavati. Katamehi catūhi? Ananuvicca apariyogāhetvā avaṇṇārahassa vaṇṇaṃ bhāsati, ananuvicca apariyogāhetvā vaṇṇārahassa avaṇṇaṃ bhāsati, ananuvicca apariyogāhetvā appasādanīye ṭhāne pasādaṃ upadaṃseti, ananuvicca apariyogāhetvā pasādanīye ṭhāne appasādaṃ upadaṃseti – imehi kho, bhikkhave, catūhi dhammehi samannāgato bālo abyatto asappuriso khataṃ upahataṃ attānaṃ pariharati, sāvajjo ca hoti sānuvajjo ca viññūnaṃ, bahuñca apuññaṃ pasavati.
『『Catūhi, bhikkhave, dhammehi samannāgato paṇḍito viyatto [vyatto (sī. pī.), byatto (syā. kaṃ.)] sappuriso akkhataṃ anupahataṃ attānaṃ pariharati, anavajjo ca hoti ananuvajjo ca viññūnaṃ, bahuñca puññaṃ pasavati. Katamehi catūhi? Anuvicca pariyogāhetvā avaṇṇārahassa avaṇṇaṃ bhāsati , anuvicca pariyogāhetvā vaṇṇārahassa vaṇṇaṃ bhāsati, anuvicca pariyogāhetvā appasādanīye ṭhāne appasādaṃ upadaṃseti, anuvicca pariyogāhetvā pasādanīye ṭhāne pasādaṃ upadaṃseti – imehi kho, bhikkhave, catūhi dhammehi samannāgato paṇḍito viyatto sappuriso akkhataṃ anupahataṃ attānaṃ pariharati, anavajjo ca hoti ananuvajjo ca viññūnaṃ, bahuñca puññaṃ pasavatī』』ti.
[su. ni. 663; saṃ. ni. 1.180] 『『Yo nindiyaṃ pasaṃsati,
Taṃ vā nindati yo pasaṃsiyo;
Vicināti mukhena so kaliṃ,
Kalinā tena sukhaṃ na vindati.
[su. ni. 663; saṃ. ni. 1.180] 『『Appamatto ayaṃ kali,
Yo akkhesu dhanaparājayo;
Sabbassāpi sahāpi attanā,
Ayameva mahantataro kali;
Yo sugatesu manaṃ padosaye.
『『Sataṃ sahassānaṃ nirabbudānaṃ,
Chattiṃsatī pañca ca abbudāni;
Yamariyagarahī [yamariyaṃ garahīya (syā. kaṃ.)] nirayaṃ upeti,
Vācaṃ manañca paṇidhāya pāpaka』』nti. tatiyaṃ;
-
Dutiyakhatasuttaṃ
-
"諸比丘,具足四法的愚人、無智者、非善士,會使自己受損傷、受打擊,為智者所呵責、所譴責,並造下許多罪過。是哪四法呢?不經調查、不經深入瞭解,就說不值得讚美者的讚美;不經調查、不經深入瞭解,就說值得讚美者的批評;不經調查、不經深入瞭解,就對不值得歡喜的事表示歡喜;不經調查、不經深入瞭解,就對值得歡喜的事表示不歡喜。諸比丘,具足這四法的愚人、無智者、非善士,會使自己受損傷、受打擊,為智者所呵責、所譴責,並造下許多罪過。 諸比丘,具足四法的智者、有智者、善士,會使自己不受損傷、不受打擊,不為智者所呵責、所譴責,並造下許多功德。是哪四法呢?經過調查、深入瞭解后,說不值得讚美者的批評;經過調查、深入瞭解后,說值得讚美者的讚美;經過調查、深入瞭解后,對不值得歡喜的事表示不歡喜;經過調查、深入瞭解后,對值得歡喜的事表示歡喜。諸比丘,具足這四法的智者、有智者、善士,會使自己不受損傷、不受打擊,不為智者所呵責、所譴責,並造下許多功德。" "誰讚美應受責備者, 或責備應受讚美者; 他以口積聚不幸, 因不幸而不得安樂。 這種不幸雖然微小, 如賭博中損失財物; 但比起這更大的不幸, 是對善逝心懷惡意。 十萬又三千六百, 五阿布達地獄年; 誰誹謗聖者必墮地獄, 因惡口與惡意。" 第三則
-
第二掘經
-
『『Catūsu, bhikkhave, micchā paṭipajjamāno bālo abyatto asappuriso khataṃ upahataṃ attānaṃ pariharati sāvajjo ca hoti sānuvajjo ca viññūnaṃ, bahuñca apuññaṃ pasavati. Katamesu catūsu? Mātari, bhikkhave, micchā paṭipajjamāno bālo abyatto asappuriso khataṃ upahataṃ attānaṃ pariharati, sāvajjo ca hoti sānuvajjo ca viññūnaṃ, bahuñca apuññaṃ pasavati. Pitari, bhikkhave, micchā paṭipajjamāno…pe… tathāgate , bhikkhave, micchā paṭipajjamāno…pe… tathāgatasāvake, bhikkhave, micchā paṭipajjamāno bālo abyatto asappuriso khataṃ upahataṃ attānaṃ pariharati, sāvajjo ca hoti sānuvajjo ca viññūnaṃ, bahuñca apuññaṃ pasavati. Imesu kho, bhikkhave, catūsu micchā paṭipajjamāno bālo abyatto asappuriso khataṃ upahataṃ attānaṃ pariharati, sāvajjo ca hoti sānuvajjo ca viññūnaṃ, bahuñca apuññaṃ pasavati.
『『Catūsu, bhikkhave, sammā paṭipajjamāno paṇḍito viyatto sappuriso akkhataṃ anupahataṃ attānaṃ pariharati, anavajjo ca hoti ananuvajjo ca viññūnaṃ, bahuñca puññaṃ pasavati. Katamesu catūsu? Mātari, bhikkhave, sammā paṭipajjamāno paṇḍito viyatto sappuriso akkhataṃ anupahataṃ attānaṃ pariharati, anavajjo ca hoti ananuvajjo ca viññūnaṃ, bahuñca puññaṃ pasavati. Pitari, bhikkhave, sammā paṭipajjamāno…pe… tathāgate, bhikkhave, sammā paṭipajjamāno…pe… tathāgatasāvake, bhikkhave, sammā paṭipajjamāno paṇḍito viyatto sappuriso akkhataṃ anupahataṃ attānaṃ pariharati, anavajjo ca hoti ananuvajjo ca viññūnaṃ, bahuñca puññaṃ pasavati. Imesu kho, bhikkhave, catūsu sammā paṭipajjamāno paṇḍito viyatto sappuriso akkhataṃ anupahataṃ attānaṃ pariharati, anavajjo ca hoti ananuvajjo ca viññūnaṃ, bahuñca puññaṃ pasavatī』』ti.
『『Mātari pitari cāpi, yo micchā paṭipajjati;
Tathāgate vā sambuddhe, atha vā tassa sāvake;
Bahuñca so pasavati, apuññaṃ tādiso naro.
『『Tāya naṃ adhammacariyāya [tāya adhammacariyāya (sī. syā. kaṃ. pī.)], mātāpitūsu paṇḍitā;
Idheva naṃ garahanti, peccāpāyañca gacchati.
『『Mātari pitari cāpi, yo sammā paṭipajjati;
Tathāgate vā sambuddhe, atha vā tassa sāvake;
Bahuñca so pasavati, puññaṃ etādiso [puññampi tādiso (sī. syā. kaṃ.)] naro.
『『Tāya naṃ dhammacariyāya, mātāpitūsu paṇḍitā;
Idheva [idha ceva (sī.)] naṃ pasaṃsanti, pecca sagge pamodatī』』ti [sagge ca modatīti (sī.)]. catutthaṃ;
-
Anusotasuttaṃ
-
"諸比丘,對四種人行為不正的愚人、無智者、非善士,會使自己受損傷、受打擊,為智者所呵責、所譴責,並造下許多罪過。是哪四種人呢?諸比丘,對母親行為不正的愚人、無智者、非善士,會使自己受損傷、受打擊,為智者所呵責、所譴責,並造下許多罪過。諸比丘,對父親行為不正的......對如來行為不正的......對如來弟子行為不正的愚人、無智者、非善士,會使自己受損傷、受打擊,為智者所呵責、所譴責,並造下許多罪過。諸比丘,對這四種人行為不正的愚人、無智者、非善士,會使自己受損傷、受打擊,為智者所呵責、所譴責,並造下許多罪過。 諸比丘,對四種人行為正當的智者、有智者、善士,會使自己不受損傷、不受打擊,不為智者所呵責、所譴責,並造下許多功德。是哪四種人呢?諸比丘,對母親行為正當的智者、有智者、善士,會使自己不受損傷、不受打擊,不為智者所呵責、所譴責,並造下許多功德。諸比丘,對父親行為正當的......對如來行為正當的......對如來弟子行為正當的智者、有智者、善士,會使自己不受損傷、不受打擊,不為智者所呵責、所譴責,並造下許多功德。諸比丘,對這四種人行為正當的智者、有智者、善士,會使自己不受損傷、不受打擊,不為智者所呵責、所譴責,並造下許多功德。" "對母親和父親,行為不正者, 對正等覺如來,或對他的弟子; 如此之人必定,造下許多罪過。 因此非法行為,對待父母不當; 智者此世譴責,來世墮惡道中。 對母親和父親,行為正當者, 對正等覺如來,或對他的弟子; 如此之人必定,造下許多功德。 因此如法行為,對待父母正當; 智者此世讚歎,來世生天歡喜。" 第四則
-
隨流經
-
『『Cattārome , bhikkhave, puggalā santo saṃvijjamānā lokasmiṃ. Katame cattāro? Anusotagāmī puggalo, paṭisotagāmī puggalo, ṭhitatto puggalo, tiṇṇo pāraṅgato [pāragato (sī. syā. kaṃ.)] thale tiṭṭhati brāhmaṇo. Katamo ca, bhikkhave, anusotagāmī puggalo? Idha, bhikkhave, ekacco puggalo kāme ca paṭisevati, pāpañca kammaṃ karoti. Ayaṃ vuccati, bhikkhave, anusotagāmī puggalo.
『『Katamo ca, bhikkhave, paṭisotagāmī puggalo? Idha, bhikkhave, ekacco puggalo kāme ca nappaṭisevati, pāpañca kammaṃ na karoti, sahāpi dukkhena sahāpi domanassena assumukhopi rudamāno paripuṇṇaṃ parisuddhaṃ brahmacariyaṃ carati. Ayaṃ vuccati, bhikkhave, paṭisotagāmī puggalo.
『『Katamo ca, bhikkhave, ṭhitatto puggalo? Idha, bhikkhave, ekacco puggalo pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā opapātiko hoti, tattha parinibbāyī, anāvattidhammo tasmā lokā. Ayaṃ vuccati, bhikkhave, ṭhitatto puggalo.
『『Katamo ca, bhikkhave, puggalo tiṇṇo pāraṅgato thale tiṭṭhati brāhmaṇo? Idha , bhikkhave, ekacco puggalo āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati. Ayaṃ vuccati, bhikkhave, puggalo tiṇṇo pāraṅgato thale tiṭṭhati brāhmaṇo. Ime kho, bhikkhave, cattāro puggalā santo saṃvijjamānā lokasmi』』nti.
『『Ye keci kāmesu asaññatā janā,
Avītarāgā idha kāmabhogino;
Punappunaṃ jātijarūpagāmi te [jātijarūpagāhino (sī.), jātijarūpagā hi te (syā. kaṃ.)],
Taṇhādhipannā anusotagāmino.
『『Tasmā hi dhīro idhupaṭṭhitassatī,
Kāme ca pāpe ca asevamāno;
Sahāpi dukkhena jaheyya kāme,
Paṭisotagāmīti tamāhu puggalaṃ.
『『Yo ve kilesāni pahāya pañca,
Paripuṇṇasekho aparihānadhammo;
Cetovasippatto samāhitindriyo,
Sa ve ṭhitattoti naro pavuccati.
『『Paroparā yassa samecca dhammā,
Vidhūpitā atthagatā na santi;
Sa ve muni [sa vedagū (sī. syā. kaṃ. pī.)] vusitabrahmacariyo,
Lokantagū pāragatoti vuccatī』』ti. pañcamaṃ;
-
Appassutasuttaṃ
-
"諸比丘,世間有這四種人存在。哪四種呢?隨流而下的人、逆流而上的人、自立的人、已度彼岸立於陸地的婆羅門。 諸比丘,什麼是隨流而下的人?在此,諸比丘,某人追求欲樂,做惡業。諸比丘,這被稱為隨流而下的人。 諸比丘,什麼是逆流而上的人?在此,諸比丘,某人不追求欲樂,不做惡業,雖然伴隨著痛苦、憂愁,淚流滿面地哭泣,卻過著完全清凈的梵行生活。諸比丘,這被稱為逆流而上的人。 諸比丘,什麼是自立的人?在此,諸比丘,某人因為五下分結已盡而成為化生者,在那裡般涅槃,不再從那個世界返回。諸比丘,這被稱為自立的人。 諸比丘,什麼是已度彼岸立於陸地的婆羅門?在此,諸比丘,某人因為諸漏已盡,在現法中以自己的智慧證得、實現並安住于無漏的心解脫、慧解脫。諸比丘,這被稱為已度彼岸立於陸地的婆羅門。 諸比丘,這就是世間存在的四種人。" "凡是對慾望不能自制的人, 未離貪慾而享受此世欲樂; 他們一再經歷生老, 為渴愛所制,隨流而下。 因此智者在此世正念現前, 不追求欲樂也不做惡業; 即使伴隨痛苦也要捨棄欲樂, 這樣的人被稱為逆流而上。 誰已捨棄五種煩惱, 學習圓滿不退轉, 已得心
-
『『Cattārome, bhikkhave, puggalā santo saṃvijjamānā lokasmiṃ. Katame cattāro? Appassuto sutena anupapanno, appassuto sutena upapanno, bahussuto sutena anupapanno, bahussuto sutena upapanno. Kathañca, bhikkhave, puggalo appassuto hoti sutena anupapanno ? Idha , bhikkhave, ekaccassa puggalassa appakaṃ sutaṃ hoti – suttaṃ geyyaṃ veyyākaraṇaṃ gāthā udānaṃ itivuttakaṃ jātakaṃ abbhutadhammaṃ vedallaṃ. So tassa appakassa sutassa na atthamaññāya dhammamaññāya [na dhammamaññāya (pī. ka.)] dhammānudhammappaṭipanno hoti. Evaṃ kho, bhikkhave, puggalo appassuto hoti sutena anupapanno.
『『Kathañca, bhikkhave, puggalo appassuto hoti sutena upapanno? Idha, bhikkhave, ekaccassa puggalassa appakaṃ sutaṃ hoti – suttaṃ geyyaṃ veyyākaraṇaṃ gāthā udānaṃ itivuttakaṃ jātakaṃ abbhutadhammaṃ vedallaṃ. So tassa appakassa sutassa atthamaññāya dhammamaññāya dhammānudhammappaṭipanno hoti. Evaṃ kho, bhikkhave, puggalo appassuto hoti sutena upapanno.
『『Kathañca, bhikkhave, puggalo bahussuto hoti sutena anupapanno? Idha, bhikkhave, ekaccassa puggalassa bahukaṃ sutaṃ hoti – suttaṃ geyyaṃ veyyākaraṇaṃ gāthā udānaṃ itivuttakaṃ jātakaṃ abbhutadhammaṃ vedallaṃ. So tassa bahukassa sutassa na atthamaññāya dhammamaññāya [na dhammamaññāya (pī.)] dhammānudhammappaṭipanno hoti. Evaṃ kho, bhikkhave, puggalo bahussuto hoti sutena anupapanno.
『『Kathañca, bhikkhave, puggalo bahussuto hoti sutena upapanno? Idha, bhikkhave, ekaccassa puggalassa bahukaṃ sutaṃ hoti – suttaṃ geyyaṃ veyyākaraṇaṃ gāthā udānaṃ itivuttakaṃ jātakaṃ abbhutadhammaṃ vedallaṃ. So tassa bahukassa sutassa atthamaññāya dhammamaññāya dhammānudhammappaṭipanno hoti. Evaṃ kho, bhikkhave, puggalo bahussuto hoti sutena upapanno. Ime kho, bhikkhave, cattāro puggalā santo saṃvijjamānā lokasmi』』nti.
『『Appassutopi ce hoti, sīlesu asamāhito;
Ubhayena naṃ garahanti, sīlato ca sutena ca.
『『Appassutopi ce hoti, sīlesu susamāhito;
Sīlato naṃ pasaṃsanti, tassa sampajjate sutaṃ.
『『Bahussutopi ce hoti, sīlesu asamāhito;
Sīlato naṃ garahanti, nāssa sampajjate sutaṃ.
『『Bahussutopi ce hoti, sīlesu susamāhito;
Ubhayena naṃ pasaṃsanti, sīlato ca sutena ca.
『『Bahussutaṃ dhammadharaṃ, sappaññaṃ buddhasāvakaṃ;
Nekkhaṃ jambonadasseva, ko taṃ ninditumarahati;
Devāpi naṃ pasaṃsanti, brahmunāpi pasaṃsito』』ti. chaṭṭhaṃ;
-
Sobhanasuttaṃ
-
『『Cattārome, bhikkhave, viyattā vinītā visāradā bahussutā dhammadharā dhammānudhammappaṭipannā saṅghaṃ sobhenti. Katame cattāro? Bhikkhu, bhikkhave, viyatto vinīto visārado bahussuto dhammadharo dhammānudhammappaṭipanno saṅghaṃ sobheti. Bhikkhunī, bhikkhave, viyattā vinītā visāradā bahussutā dhammadharā dhammānudhammappaṭipannā saṅghaṃ sobheti. Upāsako, bhikkhave, viyatto vinīto visārado bahussuto dhammadharo dhammānudhammappaṭipanno saṅghaṃ sobheti. Upāsikā, bhikkhave, viyattā vinītā visāradā bahussutā dhammadharā dhammānudhammappaṭipannā saṅghaṃ sobheti. Ime kho, bhikkhave, cattāro viyattā vinītā visāradā bahussutā dhammadharā dhammānudhammappaṭipannā saṅghaṃ sobhentī』』ti.
『『Yo hoti viyatto [vyatto (sī. pī.), byatto (syā. kaṃ.)] ca visārado ca,
Bahussuto dhammadharo ca hoti;
Dhammassa hoti anudhammacārī,
Sa tādiso vuccati saṅghasobhano [saṃghasobhaṇo (ka.)].
『『Bhikkhu ca sīlasampanno, bhikkhunī ca bahussutā;
Upāsako ca yo saddho, yā ca saddhā upāsikā;
Ete kho saṅghaṃ sobhenti, ete hi saṅghasobhanā』』ti. sattamaṃ;
-
Vesārajjasuttaṃ
-
"諸比丘,世間有這四種人存在。哪四種呢?少聞而不精通所聞的人,少聞而精通所聞的人,多聞而不精通所聞的人,多聞而精通所聞的人。 諸比丘,什麼是少聞而不精通所聞的人?在此,諸比丘,某人所聞甚少——經、應頌、記說、偈頌、自說、如是語、本生、未曾有法、方廣。他對這少量所聞不能瞭解其義、不能瞭解其法,不能如法如律而行。諸比丘,這就是少聞而不精通所聞的人。 諸比丘,什麼是少聞而精通所聞的人?在此,諸比丘,某人所聞甚少——經、應頌、記說、偈頌、自說、如是語、本生、未曾有法、方廣。他對這少量所聞能瞭解其義、瞭解其法,能如法如律而行。諸比丘,這就是少聞而精通所聞的人。 諸比丘,什麼是多聞而不精通所聞的人?在此,諸比丘,某人所聞甚多——經、應頌、記說、偈頌、自說、如是語、本生、未曾有法、方廣。他對這大量所聞不能瞭解其義、不能瞭解其法,不能如法如律而行。諸比丘,這就是多聞而不精通所聞的人。 諸比丘,什麼是多聞而精通所聞的人?在此,諸比丘,某人所聞甚多——經、應頌、記說、偈頌、自說、如是語、本生、未曾有法、方廣。他對這大量所聞能瞭解其義、瞭解其法,能如法如律而行。諸比丘,這就是多聞而精通所聞的人。諸比丘,這就是世間存在的四種人。" "即使少聞,若戒不具, 人們雙重責備他,戒行和聞法。 即使少聞,若戒具足, 人們讚美他戒行,他的聞法也圓滿。 即使多聞,若戒不具, 人們責備他戒行,他的聞法也不圓滿。 即使多聞,若戒具足, 人們雙重讚美他,戒行和聞法。 多聞持法具慧佛弟子, 如純金飾誰能誹謗他; 諸天讚歎他,梵天也稱讚。" 第六則
- 莊嚴經
- "諸比丘,這四種聰明、訓練有素、自信、多聞、持法、如法如律而行的人使僧團莊嚴。哪四種呢?諸比丘,聰明、訓練有素、自信、多聞、持法、如法如律而行的比丘使僧團莊嚴。諸比丘,聰明、訓練有素、自信、多聞、持法、如法如律而行的比丘尼使僧團莊嚴。諸比丘,聰明、訓練有素、自信、多聞、持法、如法如律而行的優婆塞使僧團莊嚴。諸比丘,聰明、訓練有素、自信、多聞、持法、如法如律而行的優婆夷使僧團莊嚴。諸比丘,這四種聰明、訓練有素、自信、多聞、持法、如法如律而行的人使僧團莊嚴。" "誰聰明又自信, 多聞且持法; 如法而行道, 此人莊嚴僧。 比丘具戒德,比丘尼多聞, 虔誠優婆塞,虔誠優婆夷; 這些人莊嚴僧團,他們實為僧團莊嚴。" 第七則
-
無畏經
-
『『Cattārimāni , bhikkhave, tathāgatassa vesārajjāni, yehi vesārajjehi samannāgato tathāgato āsabhaṃ ṭhānaṃ paṭijānāti , parisāsu sīhanādaṃ nadati, brahmacakkaṃ pavatteti. Katamāni cattāri? 『Sammāsambuddhassa te paṭijānato ime dhammā anabhisambuddhā』ti tatra vata maṃ samaṇo vā brāhmaṇo vā devo vā māro vā brahmā vā koci vā lokasmiṃ sahadhammena paṭicodessatīti nimittametaṃ, bhikkhave, na samanupassāmi . Etamahaṃ [etampahaṃ (sī. syā. kaṃ. pī.)], bhikkhave, nimittaṃ asamanupassanto khemappatto abhayappatto vesārajjappatto viharāmi.
『『『Khīṇāsavassa te paṭijānato ime āsavā aparikkhīṇā』ti tatra vata maṃ samaṇo vā brāhmaṇo vā devo vā māro vā brahmā vā koci vā lokasmiṃ sahadhammena paṭicodessatīti nimittametaṃ, bhikkhave, na samanupassāmi. Etamahaṃ, bhikkhave, nimittaṃ asamanupassanto khemappatto abhayappatto vesārajjappatto viharāmi.
『『『Ye kho pana te antarāyikā dhammā vuttā te paṭisevato nālaṃ antarāyāyā』ti tatra vata maṃ samaṇo vā brāhmaṇo vā devo vā māro vā brahmā vā koci vā lokasmiṃ sahadhammena paṭicodessatīti nimittametaṃ, bhikkhave, na samanupassāmi. Etamahaṃ, bhikkhave, nimittaṃ asamanupassanto khemappatto abhayappatto vesārajjappatto viharāmi.
『『『Yassa kho pana te atthāya dhammo desito so na niyyāti takkarassa sammā dukkhakkhayāyā』ti tatra vata maṃ samaṇo vā brāhmaṇo vā devo vā māro vā brahmā vā koci vā lokasmiṃ sahadhammena paṭicodessatīti nimittametaṃ, bhikkhave, na samanupassāmi. Etamahaṃ, bhikkhave, nimittaṃ asamanupassanto khemappatto abhayappatto vesārajjappatto viharāmi. Imāni kho, bhikkhave, cattāri tathāgatassa vesārajjāni, yehi vesārajjehi samannāgato tathāgato āsabhaṃ ṭhānaṃ paṭijānāti, parisāsu sīhanādaṃ nadati, brahmacakkaṃ pavattetī』』ti.
『『Ye kecime vādapathā puthussitā,
Yaṃ nissitā samaṇabrāhmaṇā ca;
Tathāgataṃ patvā na te bhavanti,
Visāradaṃ vādapathātivattaṃ [vādapathābhivattinaṃ (sī.), vādapathāti vuttaṃ (pī. ka.)].
『『Yo dhammacakkaṃ abhibhuyya kevalī [kevalaṃ (syā.), kevalo (ka.)],
Pavattayī sabbabhūtānukampī;
Taṃ tādisaṃ devamanussaseṭṭhaṃ,
Sattā namassanti bhavassa pāragu』』nti. aṭṭhamaṃ;
-
Taṇhuppādasuttaṃ
-
『『Cattārome , bhikkhave, taṇhuppādā yattha bhikkhuno taṇhā uppajjamānā uppajjati. Katame cattāro? Cīvarahetu vā, bhikkhave, bhikkhuno taṇhā uppajjamānā uppajjati; piṇḍapātahetu vā, bhikkhave, bhikkhuno taṇhā uppajjamānā uppajjati; senāsanahetu vā, bhikkhave, bhikkhuno taṇhā uppajjamānā uppajjati; itibhavābhavahetu vā, bhikkhave, bhikkhuno taṇhā uppajjamānā uppajjati. Ime kho, bhikkhave, cattāro taṇhuppādā yattha bhikkhuno taṇhā uppajjamānā uppajjatī』』ti.
『『Taṇhā dutiyo puriso, dīghamaddhāna saṃsaraṃ;
Itthabhāvaññathābhāvaṃ, saṃsāraṃ nātivattati.
『『Evamādīnavaṃ ñatvā, taṇhaṃ dukkhassa sambhavaṃ;
Vītataṇho anādāno, sato bhikkhu paribbaje』』ti [itivu. 15, 105]. navamaṃ;
-
Yogasuttaṃ
-
"諸比丘,如來具有這四種無畏,憑藉這些無畏,如來宣稱最高地位,在眾中作獅子吼,轉梵輪。是哪四種呢? '你自稱為正等正覺者,但這些法你並未正等正覺',對此,我不見任何沙門、婆羅門、天、魔、梵或世間任何人能如法質疑我的跡象。諸比丘,我不見此跡象,故安穩、無畏、具無畏而住。 '你自稱為漏盡者,但這些漏並未滅盡',對此,我不見任何沙門、婆羅門、天、魔、梵或世間任何人能如法質疑我的跡象。諸比丘,我不見此跡象,故安穩、無畏、具無畏而住。 '你說這些法是障礙,但對行此法者並不構成障礙',對此,我不見任何沙門、婆羅門、天、魔、梵或世間任何人能如法質疑我的跡象。諸比丘,我不見此跡象,故安穩、無畏、具無畏而住。 '你為此目的而說法,但對行者並不能導向完全滅苦',對此,我不見任何沙門、婆羅門、天、魔、梵或世間任何人能如法質疑我的跡象。諸比丘,我不見此跡象,故安穩、無畏、具無畏而住。 諸比丘,這就是如來的四種無畏,憑藉這些無畏,如來宣稱最高地位,在眾中作獅子吼,轉梵輪。" "任何廣泛流傳的論點, 沙門婆羅門所依賴的; 遇到如來皆不成立, 無畏者超越一切論點。 獨一無二者戰勝法輪, 轉動它憐憫一切眾生; 如此天人中最勝者, 眾生禮敬他度有彼岸。" 第八則
- 愛生起經
- "諸比丘,有這四種愛生起之處,比丘的愛會在此生起。哪四種呢?諸比丘,比丘的愛會因衣服而生起;諸比丘,比丘的愛會因食物而生起;諸比丘,比丘的愛會因住處而生起;諸比丘,比丘的愛會因此有彼有而生起。諸比丘,這就是四種愛生起之處,比丘的愛會在此生起。" "愛慾為人之伴侶,長久輪迴; 此生彼生種種狀態,不能超越輪迴。 如是知道過患,愛慾為苦之因; 離愛無執著,比丘正念遊行。" 第九則
-
軛經
-
『『Cattārome , bhikkhave, yogā. Katame cattāro? Kāmayogo, bhavayogo, diṭṭhiyogo, avijjāyogo. Katamo ca, bhikkhave, kāmayogo? Idha, bhikkhave, ekacco kāmānaṃ samudayañca atthaṅgamañca [atthagamañca (sī. pī.)] assādañca ādīnavañca nissaraṇañca yathābhūtaṃ nappajānāti. Tassa kāmānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ appajānato [nappajānato (syā. kaṃ. ka.)] yo kāmesu kāmarāgo kāmanandī [kāmanandi (sī. syā. kaṃ.)] kāmasneho kāmamucchā kāmapipāsā kāmapariḷāho kāmajjhosānaṃ kāmataṇhā sānuseti. Ayaṃ vuccati, bhikkhave, kāmayogo. Iti kāmayogo.
『『Bhavayogo ca kathaṃ hoti? Idha, bhikkhave, ekacco bhavānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ nappajānāti. Tassa bhavānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ appajānato yo bhavesu bhavarāgo bhavanandī bhavasneho bhavamucchā bhavapipāsā bhavapariḷāho bhavajjhosānaṃ bhavataṇhā sānuseti. Ayaṃ vuccati, bhikkhave, bhavayogo. Iti kāmayogo bhavayogo.
『『Diṭṭhiyogo ca kathaṃ hoti? Idha, bhikkhave, ekacco diṭṭhīnaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ nappajānāti. Tassa diṭṭhīnaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ appajānato yo diṭṭhīsu diṭṭhirāgo diṭṭhinandī diṭṭhisneho diṭṭhimucchā diṭṭhipipāsā diṭṭhipariḷāho diṭṭhijjhosānaṃ [diṭṭhiajjhosānaṃ (sī. pī.)] diṭṭhitaṇhā sānuseti. Ayaṃ vuccati, bhikkhave, diṭṭhiyogo. Iti kāmayogo bhavayogo diṭṭhiyogo.
『『Avijjāyogo ca kathaṃ hoti? Idha, bhikkhave, ekacco channaṃ phassāyatanānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ nappajānāti. Tassa channaṃ phassāyatanānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ appajānato yā chasu phassāyatanesu avijjā aññāṇaṃ sānuseti. Ayaṃ vuccati, bhikkhave, avijjāyogo. Iti kāmayogo bhavayogo diṭṭhiyogo avijjāyogo, saṃyutto pāpakehi akusalehi dhammehi saṃkilesikehi ponobhavikehi [pono bbhavikehi (syā. ka.)] sadarehi dukkhavipākehi āyatiṃ jātijarāmaraṇikehi. Tasmā ayogakkhemīti vuccati. Ime kho, bhikkhave, cattāro yogā.
『『Cattārome , bhikkhave, visaṃyogā. Katame cattāro? Kāmayogavisaṃyogo, bhavayogavisaṃyogo, diṭṭhiyogavisaṃyogo, avijjāyogavisaṃyogo. Katamo ca, bhikkhave, kāmayogavisaṃyogo? Idha, bhikkhave, ekacco kāmānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ pajānāti. Tassa kāmānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ pajānato yo kāmesu kāmarāgo kāmanandī kāmasneho kāmamucchā kāmapipāsā kāmapariḷāho kāmajjhosānaṃ kāmataṇhā sā nānuseti. Ayaṃ vuccati, bhikkhave, kāmayogavisaṃyogo. Iti kāmayogavisaṃyogo.
『『Bhavayogavisaṃyogo ca kathaṃ hoti? Idha, bhikkhave, ekacco bhavānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ pajānāti. Tassa bhavānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ pajānato yo bhavesu bhavarāgo bhavanandī bhavasneho bhavamucchā bhavapipāsā bhavapariḷāho bhavajjhosānaṃ bhavataṇhā sā nānuseti. Ayaṃ vuccati, bhikkhave, bhavayogavisaṃyogo. Iti kāmayogavisaṃyogo bhavayogavisaṃyogo.
『『Diṭṭhiyogavisaṃyogo ca kathaṃ hoti? Idha, bhikkhave, ekacco diṭṭhīnaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ pajānāti. Tassa diṭṭhīnaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ pajānato yo diṭṭhīsu diṭṭhirāgo diṭṭhinandī diṭṭhisneho diṭṭhimucchā diṭṭhipipāsā diṭṭhipariḷāho diṭṭhijjhosānaṃ diṭṭhitaṇhā sā nānuseti. Ayaṃ vuccati, bhikkhave, diṭṭhiyogavisaṃyogo. Iti kāmayogavisaṃyogo bhavayogavisaṃyogo diṭṭhiyogavisaṃyogo.
- "諸比丘,有四種軛。哪四種呢?欲軛、有軛、見軛、無明軛。 諸比丘,什麼是欲軛?在此,諸比丘,某人不如實了知欲的生起、滅盡、味、患、離。他不如實了知欲的生起、滅盡、味、患、離,因此對欲的貪愛、喜悅、貪戀、迷戀、渴求、熱惱、執著、渴愛潛伏不除。諸比丘,這稱為欲軛。這就是欲軛。 有軛又如何?在此,諸比丘,某人不如實了知有的生起、滅盡、味、患、離。他不如實了知有的生起、滅盡、味、患、離,因此對有的貪愛、喜悅、貪戀、迷戀、渴求、熱惱、執著、渴愛潛伏不除。諸比丘,這稱為有軛。這就是欲軛和有軛。 見軛又如何?在此,諸比丘,某人不如實了知見的生起、滅盡、味、患、離。他不如實了知見的生起、滅盡、味、患、離,因此對見的貪愛、喜悅、貪戀、迷戀、渴求、熱惱、執著、渴愛潛伏不除。諸比丘,這稱為見軛。這就是欲軛、有軛和見軛。 無明軛又如何?在此,諸比丘,某人不如實了知六觸處的生起、滅盡、味、患、離。他不如實了知六觸處的生起、滅盡、味、患、離,因此對六觸處的無明、不知潛伏不除。諸比丘,這稱為無明軛。這就是欲軛、有軛、見軛和無明軛,與惡不善法、污染法、再有法、可怖法、苦報法、未來生老死法相應。因此稱為非軛安穩。諸比丘,這就是四種軛。 諸比丘,有四種離軛。哪四種呢?離欲軛、離有軛、離見軛、離無明軛。 諸比丘,什麼是離欲軛?在此,諸比丘,某人如實了知欲的生起、滅盡、味、患、離。他如實了知欲的生起、滅盡、味、患、離,因此對欲的貪愛、喜悅、貪戀、迷戀、渴求、熱惱、執著、渴愛不再潛伏。諸比丘,這稱為離欲軛。這就是離欲軛。 離有軛又如何?在此,諸比丘,某人如實了知有的生起、滅盡、味、患、離。他如實了知有的生起、滅盡、味、患、離,因此對有的貪愛、喜悅、貪戀、迷戀、渴求、熱惱、執著、渴愛不再潛伏。諸比丘,這稱為離有軛。這就是離欲軛和離有軛。 離見軛又如何?在此,諸比丘,某人如實了知見的生起、滅盡、味、患、離。他如實了知見的生起、滅盡、味、患、離,因此對見的貪愛、喜悅、貪戀、迷戀、渴求、熱惱、執著、渴愛不再潛伏。諸比丘,這稱為離見軛。這就是離欲軛、離有軛和離見軛。
『『Avijjāyogavisaṃyogo ca kathaṃ hoti? Idha, bhikkhave, ekacco channaṃ phassāyatanānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ pajānāti. Tassa channaṃ phassāyatanānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ pajānato yā chasu phassāyatanesu avijjā aññāṇaṃ sā nānuseti. Ayaṃ vuccati, bhikkhave, avijjāyogavisaṃyogo . Iti kāmayogavisaṃyogo bhavayogavisaṃyogo diṭṭhiyogavisaṃyogo avijjāyogavisaṃyogo, visaṃyutto pāpakehi akusalehi dhammehi saṃkilesikehi ponobhavikehi sadarehi dukkhavipākehi āyatiṃ jātijarāmaraṇikehi. Tasmā yogakkhemīti vuccati. Ime kho, bhikkhave, cattāro visaṃyogā』』ti.
『『Kāmayogena saṃyuttā, bhavayogena cūbhayaṃ;
Diṭṭhiyogena saṃyuttā, avijjāya purakkhatā.
『『Sattā gacchanti saṃsāraṃ, jātimaraṇagāmino;
Ye ca kāme pariññāya, bhavayogañca sabbaso.
『『Diṭṭhiyogaṃ samūhacca, avijjañca virājayaṃ;
Sabbayogavisaṃyuttā, te ve yogātigā munī』』ti. dasamaṃ;
Bhaṇḍagāmavaggo paṭhamo.
離無明軛又如何?在此,諸比丘,某人如實了知六觸處的生起、滅盡、味、患、離。他如實了知六觸處的生起、滅盡、味、患、離,因此對六觸處的無明、不知不再潛伏。諸比丘,這稱為離無明軛。這就是離欲軛、離有軛、離見軛和離無明軛,與惡不善法、污染法、再有法、可怖法、苦報法、未來生老死法脫離。因此稱為軛安穩。諸比丘,這就是四種離軛。" "被欲軛所束縛,以及有軛二者; 被見軛所束縛,以無明為前導。 眾生流轉輪迴,往返生死之中; 若能遍知諸欲,及一切有之軛。 拔除見軛根本,令無明褪去色; 解脫一切諸軛,彼等牟尼越軛。" 第十則 班達迦馬品第一
Tassuddānaṃ –
Anubuddhaṃ papatitaṃ dve, khatā anusotapañcamaṃ;
Appassuto ca sobhanaṃ, vesārajjaṃ taṇhāyogena te dasāti.
其摘要: 覺悟、墮落兩則,損害、隨流第五; 少聞與莊嚴,無畏、愛、軛共十則。