B0102050504aṭṭhakavaggo(八品)

  1. Aṭṭhakavaggo

  2. Kāmasuttaṃ

772.

Kāmaṃ kāmayamānassa, tassa ce taṃ samijjhati;

Addhā pītimano hoti, laddhā macco yadicchati.

773.

Tassa ce kāmayānassa [kāmayamānassa (ka.)], chandajātassa jantuno;

Te kāmā parihāyanti, sallaviddhova ruppati.

774.

Yo kāme parivajjeti, sappasseva padā siro;

Somaṃ [so imaṃ (sī. pī.)] visattikaṃ loke, sato samativattati.

775.

Khettaṃ vatthuṃ hiraññaṃ vā, gavassaṃ [gavāssaṃ (sī. syā. pī.)] dāsaporisaṃ;

Thiyo bandhū puthu kāme, yo naro anugijjhati.

776.

Abalā naṃ balīyanti, maddantenaṃ parissayā;

Tato naṃ dukkhamanveti, nāvaṃ bhinnamivodakaṃ.

777.

Tasmā jantu sadā sato, kāmāni parivajjaye;

Te pahāya tare oghaṃ, nāvaṃ sitvāva [siñcitvā (sī.)] pāragūti.

Kāmasuttaṃ paṭhamaṃ niṭṭhitaṃ.

  1. Guhaṭṭhakasuttaṃ

778.

Satto guhāyaṃ bahunābhichanno, tiṭṭhaṃ naro mohanasmiṃ pagāḷho;

Dūre vivekā hi tathāvidho so, kāmā hi loke na hi suppahāyā.

779.

Icchānidānā bhavasātabaddhā, te duppamuñcā na hi aññamokkhā;

Pacchā pure vāpi apekkhamānā, imeva kāme purimeva jappaṃ.

780.

Kāmesu giddhā pasutā pamūḷhā, avadāniyā te visame niviṭṭhā;

Dukkhūpanītā paridevayanti, kiṃsū bhavissāma ito cutāse.

781.

Tasmā hi sikkhetha idheva jantu, yaṃ kiñci jaññā visamanti loke;

Na tassa hetū visamaṃ careyya, appañhidaṃ jīvitamāhu dhīrā.

782.

Passāmi loke pariphandamānaṃ, pajaṃ imaṃ taṇhagataṃ bhavesu;

Hīnā narā maccumukhe lapanti, avītataṇhāse bhavābhavesu.

783.

Mamāyite passatha phandamāne, maccheva appodake khīṇasote;

Etampi disvā amamo careyya, bhavesu āsattimakubbamāno.

784.

Ubhosu antesu vineyya chandaṃ, phassaṃ pariññāya anānugiddho;

Yadattagarahī tadakubbamāno, na lippatī [na limpatī (syā. ka.)] diṭṭhasutesu dhīro.

785.

Saññaṃ pariññā vitareyya oghaṃ, pariggahesu muni nopalitto;

Abbūḷhasallo caramappamatto, nāsīsatī [nāsiṃsatī (sī. syā. pī.)] lokamimaṃ parañcāti.

Guhaṭṭhakasuttaṃ dutiyaṃ niṭṭhitaṃ.

  1. Duṭṭhaṭṭhakasuttaṃ

786.

Vadanti ve duṭṭhamanāpi eke, athopi ve saccamanā vadanti;

Vādañca jātaṃ muni no upeti, tasmā munī natthi khilo kuhiñci.

787.

Sakañhi diṭṭhiṃ kathamaccayeyya, chandānunīto ruciyā niviṭṭho;

Sayaṃ samattāni pakubbamāno, yathā hi jāneyya tathā vadeyya.

788.

Yo attano sīlavatāni jantu, anānupuṭṭhova paresa [parassa (ka.)] pāva [pāvā (sī. syā. pī.)];

Anariyadhammaṃ kusalā tamāhu, yo ātumānaṃ sayameva pāva.

789.

Santo ca bhikkhu abhinibbutatto, itihanti sīlesu akatthamāno;

Tamariyadhammaṃ kusalā vadanti, yassussadā natthi kuhiñci loke.

790.

Pakappitā saṅkhatā yassa dhammā, purakkhatā [purekkhatā (sī.)] santi avīvadātā;

Yadattani passati ānisaṃsaṃ, taṃ nissito kuppapaṭicca santiṃ.

791.

Diṭṭhīnivesā na hi svātivattā, dhammesu niccheyya samuggahītaṃ;

Tasmā naro tesu nivesanesu, nirassatī ādiyatī ca dhammaṃ.

792.

Dhonassa hi natthi kuhiñci loke, pakappitā diṭṭhi bhavābhavesu;

Māyañca mānañca pahāya dhono, sa kena gaccheyya anūpayo so.

  1. 八頌品
  2. 欲經 772. 若人追求慾望,而其所愿得成, 必然心生歡喜,凡人得其所欲。 773. 對於追求慾望,心生渴念之人, 若是慾望消失,如中箭而痛苦。 774. 誰能遠離慾望,如避蛇頭足下, 正念能超越此,世間執著之事。 775. 田地房舍金銀,牛馬奴僕眾人, 女人親族諸欲,凡人貪戀執著。 776. 弱者制服於他,災患壓迫於他, 痛苦隨之而來,如破船進水沉。 777. 是故智者常念,應當遠離諸欲, 捨棄渡過暴流,如注水渡彼岸。 欲經第一完
  3. 八洞窟經 778. 眾生住洞窟中,為諸煩惱覆蓋, 深陷於迷惑中,遠離寂靜獨處, 如此之人實難,斷除世間欲樂。 779. 因欲而生繫縛,非他不能解脫, 前後皆有期待,追逐往昔欲樂。 780. 貪著欲樂迷失,不捨離邪惡道, 遭受痛苦悲嘆,死後將生何處。 781. 是故此世學習,知曉邪惡之事, 不應行於邪道,智者說命短暫。 782. 我見世間眾生,輾轉生死輪迴, 下劣之人悲嘆,未離生死渴愛。 783. 且看執著之人,如干涸溪中魚, 見此應無執著,不著諸有生死。 784. 兩端都除慾望,了知觸境不貪, 不做自責之事,智者不染所見。 785. 了知想蘊渡流,聖者不著所取, 拔除箭矢行道,不求此世他生。 八洞窟經第二完
  4. 八邪經 786. 或有噁心而言,亦有誠心而語, 聖者不隨諍論,故無執著煩惱。 787. 如何能超己見,為欲好樂所縛, 自認為已圓滿,隨知見而宣說。 788. 若人未經詢問,向他說己德行, 智者說非聖法,自誇己德非善。 789. 比丘寂靜涅槃,不以戒德自誇, 智者說為聖法,無一處起執著。 790. 若人心有造作,執取不凈諸法, 見己德有利益,依止動搖求靜。 791. 執著見解難超,執取諸法堅固, 是故於諸執取,捨棄復取諸法。 792. 智者于諸世間,無有造作見解, 舍離虛妄我慢,無依如何能去。

793.

Upayo hi dhammesu upeti vādaṃ, anūpayaṃ kena kathaṃ vadeyya;

Attā nirattā [attaṃ nirattaṃ (bahūsu)] na hi tassa atthi, adhosi so diṭṭhimidheva sabbanti.

Duṭṭhaṭṭhakasuttaṃ tatiyaṃ niṭṭhitaṃ.

  1. Suddhaṭṭhakasuttaṃ

794.

Passāmi suddhaṃ paramaṃ arogaṃ, diṭṭhena saṃsuddhi narassa hoti;

Evābhijānaṃ [etābhijānaṃ (sī. pī.)] paramanti ñatvā, suddhānupassīti pacceti ñāṇaṃ.

795.

Diṭṭhena ce suddhi narassa hoti, ñāṇena vā so pajahāti dukkhaṃ;

Aññena so sujjhati sopadhīko, diṭṭhī hi naṃ pāva tathā vadānaṃ.

796.

Na brāhmaṇo aññato suddhimāha, diṭṭhe sute sīlavate mute vā;

Puññe ca pāpe ca anūpalitto, attañjaho nayidha pakubbamāno.

797.

Purimaṃ pahāya aparaṃ sitāse, ejānugā te na taranti saṅgaṃ;

Te uggahāyanti nirassajanti, kapīva sākhaṃ pamuñcaṃ gahāyaṃ [pamukhaṃ gahāya (syā.), pamuñca gahāya (ka.)].

798.

Sayaṃ samādāya vatāni jantu, uccāvacaṃ gacchati saññasatto;

Vidvā ca vedehi samecca dhammaṃ, na uccāvacaṃ gacchati bhūripañño.

799.

Sa sabbadhammesu visenibhūto, yaṃ kiñci diṭṭhaṃ va sutaṃ mutaṃ vā;

Tameva dassiṃ vivaṭaṃ carantaṃ, kenīdha lokasmi vikappayeyya.

800.

Na kappayanti na purekkharonti, accantasuddhīti na te vadanti;

Ādānaganthaṃ gathitaṃ visajja, āsaṃ na kubbanti kuhiñci loke.

801.

Sīmātigo brāhmaṇo tassa natthi, ñatvā va disvā va [ñatvā ca disvā ca (ka. sī. ka.)] samuggahītaṃ;

Na rāgarāgī na virāgaratto, tassīdha natthī paramuggahītanti.

Suddhaṭṭhakasuttaṃ catutthaṃ niṭṭhitaṃ.

  1. Paramaṭṭhakasuttaṃ

802.

Paramanti diṭṭhīsu paribbasāno, yaduttari kurute jantu loke;

Hīnāti aññe tato sabbamāha, tasmā vivādāni avītivatto.

803.

Yadattanī passati ānisaṃsaṃ, diṭṭhe sute sīlavate [sīlabbate (syā.)] mute vā;

Tadeva so tattha samuggahāya, nihīnato passati sabbamaññaṃ.

804.

Taṃ vāpi ganthaṃ kusalā vadanti, yaṃ nissito passati hīnamaññaṃ;

Tasmā hi diṭṭhaṃ va sutaṃ mutaṃ vā, sīlabbataṃ bhikkhu na nissayeyya.

805.

Diṭṭhimpi lokasmiṃ na kappayeyya, ñāṇena vā sīlavatena vāpi;

Samoti attānamanūpaneyya, hīno na maññetha visesi vāpi.

806.

Attaṃ pahāya anupādiyāno, ñāṇepi so nissayaṃ no karoti;

Sa ve viyattesu [viyuttesu (sī. aṭṭha.), dviyattesu (ka.)] na vaggasārī, diṭṭhimpi [diṭṭhimapi (ka.)] so na pacceti kiñci.

807.

Yassūbhayante paṇidhīdha natthi, bhavābhavāya idha vā huraṃ vā;

Nivesanā tassa na santi keci, dhammesu niccheyya samuggahītaṃ.

808.

Tassīdha diṭṭhe va sute mute vā, pakappitā natthi aṇūpi saññā;

Taṃ brāhmaṇaṃ diṭṭhimanādiyānaṃ, kenīdha lokasmiṃ vikappayeyya.

809.

Na kappayanti na purekkharonti, dhammāpi tesaṃ na paṭicchitāse;

Na brāhmaṇo sīlavatena neyyo, pāraṅgato na pacceti tādīti.

Paramaṭṭhakasuttaṃ pañcamaṃ niṭṭhitaṃ.

  1. Jarāsuttaṃ

810.

Appaṃ vata jīvitaṃ idaṃ, oraṃ vassasatāpi miyyati [mīyati (sī. aṭṭha.)];

Yo cepi aticca jīvati, atha kho so jarasāpi miyyati.

811.

Socanti janā mamāyite, na hi santi [na hi santā (sī.), na hī santi (katthaci)] niccā pariggahā;

Vinābhāvasantamevidaṃ, iti disvā nāgāramāvase.

793. 執著者于諸法,必起諍論爭執, 無著者如何語,何以爭論諸法, 彼無我與非我,於此斷除諸見。 八邪經第三完 4. 八清凈經 794. 我見最上清凈,無病安穩之境, 見此人得清凈,知此為最上道, 如是見清凈者,返回其智見中。 795. 若人依見清凈,或以智除痛苦, 另有所依凈者,見執如是而說。 796. 婆羅門不說凈,來自見聞戒行, 功德罪惡不染,捨己無所造作。 797. 舍前而依於後,隨愛不度執著, 取著復又舍離,如猿抓放樹枝。 798. 自取諸多禁戒,隨想高下流轉, 智者通達諸法,廣慧不隨升降。 799. 于諸法無軍陣,所見聞知一切, 明見而行開放,世間誰能思議? 800. 不造作不執取,不說究竟清凈, 解開執取之結,世間無所希求。 801. 婆羅門超界限,知見無所執取, 不貪愛不離欲,於此無上執取。 八清凈經第四完 5. 八最上經 802. 住于最上見中,世間作上等想, 說他皆為卑劣,故未度諍論事。 803. 於己見有利益,見聞戒行所知, 執取唯此為實,視他皆為卑劣。 804. 智者說此執著,依此視他卑劣, 是故比丘不應,依止見聞知戒。 805. 世間不應造見,不依智與戒行, 不應自認平等,不思卑劣殊勝。 806. 捨己無所執取,亦不依止於智, 不隨眾人分派,不取任何見解。 807. 無有兩端期待,此世或他世有, 無有一處安住,決定執取諸法。 808. 于見聞知諸法,無有微細想念, 婆羅門不取見,世間誰能思議? 809. 不造作不執取,不受持諸法者, 婆羅門不隨戒,已度不還如是。 八最上經第五完 6. 衰老經 810. 此生命真短暫,不滿百年即死, 縱然過此壽限,終為衰老而死。 811. 人為親愛憂傷,無有常恒執取, 見此離別之法,不應住於家中。 [Continuing with any remaining text if provided...]

812.

Maraṇenapi taṃ pahīyati [pahiyyati (sī. syā. ka.)], yaṃ puriso mamidanti [mamayidanti (sī. syā. ka.), mamāyanti (ka.)] maññati;

Etampi viditvā [etaṃ disvāna (niddese), etampi viditva (?)] paṇḍito, na mamattāya nametha māmako.

813.

Supinena yathāpi saṅgataṃ, paṭibuddho puriso na passati;

Evampi piyāyitaṃ janaṃ, petaṃ kālakataṃ na passati.

814.

Diṭṭhāpi sutāpi te janā, yesaṃ nāmamidaṃ pavuccati [nāmamevā vasissati (sī. syā. pī.)];

Nāmaṃyevāvasissati, akkheyyaṃ petassa jantuno.

815.

Sokapparidevamaccharaṃ [sokaparidevamaccharaṃ (sī. syā. pī.), sokaṃ paridevamaccharaṃ (?)], na jahanti giddhā mamāyite;

Tasmā munayo pariggahaṃ, hitvā acariṃsu khemadassino.

816.

Patilīnacarassa bhikkhuno, bhajamānassa vivittamāsanaṃ;

Sāmaggiyamāhu tassa taṃ, yo attānaṃ bhavane na dassaye.

817.

Sabbattha munī anissito, na piyaṃ kubbati nopi appiyaṃ;

Tasmiṃ paridevamaccharaṃ, paṇṇe vāri yathā na limpati [lippati (sī. pī.)].

818.

Udabindu yathāpi pokkhare, padume vāri yathā na limpati;

Evaṃ muni nopalimpati, yadidaṃ diṭṭhasutaṃ mutesu vā.

819.

Dhono na hi tena maññati, yadidaṃ diṭṭhasutaṃ mutesu vā;

Nāññena visuddhimicchati, na hi so rajjati no virajjatīti.

Jarāsuttaṃ chaṭṭhaṃ niṭṭhitaṃ.

  1. Tissametteyyasuttaṃ

820.

『『Methunamanuyuttassa, (iccāyasmā tisso metteyyo) vighātaṃ brūhi mārisa;

Sutvāna tava sāsanaṃ, viveke sikkhissāmase.

821.

『『Methunamanuyuttassa, (metteyyāti bhagavā) mussate vāpi sāsanaṃ;

Micchā ca paṭipajjati, etaṃ tasmiṃ anāriyaṃ.

822.

『『Eko pubbe caritvāna, methunaṃ yo nisevati;

Yānaṃ bhantaṃ va taṃ loke, hīnamāhu puthujjanaṃ.

823.

『『Yaso kitti ca yā pubbe, hāyate vāpi tassa sā;

Etampi disvā sikkhetha, methunaṃ vippahātave.

824.

『『Saṅkappehi pareto so, kapaṇo viya jhāyati;

Sutvā paresaṃ nigghosaṃ, maṅku hoti tathāvidho.

825.

『『Atha satthāni kurute, paravādehi codito;

Esa khvassa mahāgedho, mosavajjaṃ pagāhati.

826.

『『Paṇḍitoti samaññāto, ekacariyaṃ adhiṭṭhito;

Athāpi [sa cāpi (niddese)] methune yutto, mandova parikissati [parikilissati (sī.)].

827.

『『Etamādīnavaṃ ñatvā, muni pubbāpare idha;

Ekacariyaṃ daḷhaṃ kayirā, na nisevetha methunaṃ.

828.

『『Vivekaññeva sikkhetha, etadariyānamuttamaṃ;

Na tena seṭṭho maññetha, sa ve nibbānasantike.

829.

『『Rittassa munino carato, kāmesu anapekkhino;

Oghatiṇṇassa pihayanti, kāmesu gadhitā [gathitā (sī.)] pajā』』ti.

Tissametteyyasuttaṃ sattamaṃ niṭṭhitaṃ.

  1. Pasūrasuttaṃ

830.

Idheva suddhi iti vādayanti [vidiyanti (sī. pī.)], nāññesu dhammesu visuddhimāhu;

Yaṃ nissitā tattha subhaṃ vadānā, paccekasaccesu puthū niviṭṭhā.

831.

Te vādakāmā parisaṃ vigayha, bālaṃ dahantī mithu aññamaññaṃ;

Vadanti te aññasitā kathojjaṃ, pasaṃsakāmā kusalā vadānā.

832.

Yutto kathāyaṃ parisāya majjhe, pasaṃsamicchaṃ vinighāti hoti;

Apāhatasmiṃ pana maṅku hoti, nindāya so kuppati randhamesī.

833.

Yamassa vādaṃ parihīnamāhu, apāhataṃ pañhavimaṃsakāse;

Paridevati socati hīnavādo, upaccagā manti anutthunāti.

812. 人所認為我所,死亡時皆須舍, 智者了知此理,不應屈服我執。 813. 如人從夢醒來,不見夢中所遇, 如是所愛之人,死後不復得見。 814. 見聞諸多之人,僅剩名字流傳, 死者唯余其名,徒留稱謂而已。 815. 憂愁悲泣慳吝,貪著難以舍離, 是故牟尼舍執,見安穩而行道。 816. 比丘獨處閑居,遠離喧囂獨坐, 此乃和合之相,不現身於世間。 817. 聖者無所依止,不生喜厭之心, 憂悲慳吝諸惡,如水不著荷葉。 818. 如水珠在蓮葉,如水不染蓮花, 如是牟尼不染,見聞覺知諸法。 819. 清凈者不以此,見聞覺知為凈, 不求他法清凈,不染著不離欲。 衰老經第六完 7. 帝須彌勒經 820. (帝須彌勒尊者說:) 從事淫慾之人,請說其過患事, 聞已你的教導,我當修學遠離。 821. (世尊說:)彌勒啊, 從事淫慾之人,忘失於聖教法, 邪行非聖之道,此乃其過患事。 822. 本獨行后淫慾,如車離正道行, 世間稱此凡夫,為下劣之人也。 823. 往昔名聲榮譽,因此而有損減, 見此應當修學,斷除淫慾之事。 824. 為尋思所困擾,如貧人陷憂思, 聽聞他人聲音,如是者生羞愧。 825. 為他言語所激,便起刀劍相向, 此為大貪之網,陷入虛妄之語。 826. 雖被稱為智者,本立志獨行道, 若復從事淫慾,如愚人受煎迫。 827. 知此過患之後,牟尼於此世間, 應堅持獨行道,不應從事淫慾。 828. 應當修學遠離,此為聖者最上, 不應自認最勝,如是近於涅槃。 829. 清凈牟尼獨行,于欲無所期待, 已度暴流之人,為貪慾者羨慕。 帝須彌勒經第七完 8. 波須羅經 830. 唯此為清凈道,不說他法清凈, 依此說善美事,各住己真理中。 831. 他們好樂爭論,入眾互相輕蔑, 依他起諍論事,欲得稱讚自譽。 832. 論戰眾會之中,希求得到稱讚, 若受打擊之時,羞愧尋求過失。 833. 若說其論失敗,為尋問者擊破, 悲傷憂惱下劣,嘆息說被超越。 [Continuing if there's more text...]

834.

Ete vivādā samaṇesu jātā, etesu ugghāti nighāti hoti;

Etampi disvā virame kathojjaṃ, na haññadatthatthipasaṃsalābhā.

835.

Pasaṃsito vā pana tattha hoti, akkhāya vādaṃ parisāya majjhe;

So hassatī uṇṇamatī [unnamatī (?)] ca tena, pappuyya tamatthaṃ yathā mano ahu.

836.

Yā uṇṇatī [unnatī (?)] sāssa vighātabhūmi, mānātimānaṃ vadate paneso;

Etampi disvā na vivādayetha, na hi tena suddhiṃ kusalā vadanti.

837.

Sūro yathā rājakhādāya puṭṭho, abhigajjameti paṭisūramicchaṃ;

Yeneva so tena palehi sūra, pubbeva natthi yadidaṃ yudhāya.

838.

Ye diṭṭhimuggayha vivādayanti [vivādiyanti (sī. pī.)], idameva saccanti ca vādayanti;

Te tvaṃ vadassū na hi tedha atthi, vādamhi jāte paṭisenikattā.

839.

Visenikatvā pana ye caranti, diṭṭhīhi diṭṭhiṃ avirujjhamānā;

Tesu tvaṃ kiṃ labhetho pasūra, yesīdha natthī paramuggahītaṃ.

840.

Atha tvaṃ pavitakkamāgamā, manasā diṭṭhigatāni cintayanto;

Dhonena yugaṃ samāgamā, na hi tvaṃ sakkhasi sampayātaveti.

Pasūrasuttaṃ aṭṭhamaṃ niṭṭhitaṃ.

  1. Māgaṇḍiyasuttaṃ

841.

『『Disvāna taṇhaṃ aratiṃ ragañca [aratiñca rāgaṃ (syā. ka.)], nāhosi chando api methunasmiṃ;

Kimevidaṃ muttakarīsapuṇṇaṃ, pādāpi naṃ samphusituṃ na icche』』.

842.

『『Etādisaṃ ce ratanaṃ na icchasi, nāriṃ narindehi bahūhi patthitaṃ;

Diṭṭhigataṃ sīlavataṃ nu jīvitaṃ [sīlavatānujīvitaṃ (sī. pī. ka.)], bhavūpapattiñca vadesi kīdisaṃ』』.

843.

『『Idaṃ vadāmīti na tassa hoti, (māgaṇḍiyāti [māgandiyāti (sī. syā. pī.)] bhagavā)

Dhammesu niccheyya samuggahītaṃ;

Passañca diṭṭhīsu anuggahāya,

Ajjhattasantiṃ pacinaṃ adassaṃ』』.

844.

『『Vinicchayā yāni pakappitāni, (iti māgaṇḍiyo [māgandiyo (sī. syā. pī.)] )

Te ve munī brūsi anuggahāya;

Ajjhattasantīti yametamatthaṃ,

Kathaṃ nu dhīrehi paveditaṃ taṃ』』.

845.

『『Na diṭṭhiyā na sutiyā na ñāṇena, (māgaṇḍiyāti bhagavā)

Sīlabbatenāpi na suddhimāha;

Adiṭṭhiyā assutiyā añāṇā,

Asīlatā abbatā nopi tena;

Ete ca nissajja anuggahāya,

Santo anissāya bhavaṃ na jappe』』.

846.

『『No ce kira diṭṭhiyā na sutiyā na ñāṇena, (iti māgaṇḍiyo)

Sīlabbatenāpi na suddhimāha;

Adiṭṭhiyā assutiyā añāṇā,

Asīlatā abbatā nopi tena;

Maññāmahaṃ momuhameva dhammaṃ,

Diṭṭhiyā eke paccenti suddhiṃ』』.

847.

『『Diṭṭhañca nissāya anupucchamāno, (māgaṇḍiyāti bhagavā)

Samuggahītesu pamohamāgā [samohamāgā (syā. ka.)];

Ito ca nāddakkhi aṇumpi saññaṃ,

Tasmā tuvaṃ momuhato dahāsi.

848.

『『Samo visesī uda vā nihīno, yo maññatī so vivadetha tena;

Tīsu vidhāsu avikampamāno, samo visesīti na tassa hoti.

849.

『『Saccanti so brāhmaṇo kiṃ vadeyya, musāti vā so vivadetha kena;

Yasmiṃ samaṃ visamaṃ vāpi natthi, sa kena vādaṃ paṭisaṃyujeyya.

850.

『『Okaṃ pahāya aniketasārī, gāme akubbaṃ muni santhavāni [sandhavāni (ka.)];

Kāmehi ritto apurekkharāno, kathaṃ na viggayha janena kayirā.

851.

『『Yehi vivitto vicareyya loke, na tāni uggayha vadeyya nāgo;

Jalambujaṃ [elambujaṃ (sī. syā.)] kaṇḍakaṃ vārijaṃ yathā, jalena paṅkena canūpalittaṃ;

Evaṃ munī santivādo agiddho, kāme ca loke ca anūpalitto.

834. 此等諍論生起,沙門中有勝負, 見此應離諍論,無他利得稱讚。 835. 或於眾會之中,宣說論點得贊, 歡笑心生傲慢,達成心中所愿。 836. 傲慢即為損害,說出慢與過慢, 見此不應諍論,智者不說清凈。 837. 如勇士受王食,咆哮尋求敵手, 勇士且往彼處,此前無戰可戰。 838. 執取見解諍論,說唯此是真實, 你且告訴他們,此中無敵可戰。 839. 已除軍陣而行,見解互不相違, 波須羅你得何,彼等無上執取。 840. 你帶尋思而來,心念諸多見解, 與清凈者相遇,你不能共同行。 波須羅經第八完 9. 摩干提耶經 841. 見渴愛與不樂,及貪慾諸煩惱, 于淫慾無希求,何況此不凈身, 連足也不願觸,如此污穢之物。 842. (摩干提說:) 如此珍寶不欲,為眾王所追求, 你說見戒禁行,及來生是何等? 843. (世尊答摩干提說:) 我說此是如此,於他無所執取, 我見諸見無取,尋求內心寂靜。 844. (摩干提說:) 你說諸多判斷,聖者不應執取, 說此內心寂靜,智者如何宣說? 845. (世尊答摩干提說:) 不說依見聞智,及戒禁得清凈, 無見聞與無智,無戒無禁亦非, 舍此無所執取,寂靜無依無求。 846. (摩干提說:) 若不依見聞智,及戒禁得清凈, 無見聞與無智,無戒無禁亦非, 我想此必愚癡,有人依見清凈。 847. (世尊答摩干提說:) 依見而行詢問,執取陷入迷惑, 由此不見微想,故你稱我愚癡。 848. 誰思等勝或劣,必因此起諍論, 於三分不動搖,等勝之想不生。 849. 婆羅門說何真,或與誰諍何妄, 無有等與不等,何故起諍論事? 850. 舍家無家遊方,聖者不結村緣, 離欲無所期待,不與人起諍論。 851. 離世間諸事物,聖者不取而說, 如水生蓮花莖,不為水泥所染, 如是寂靜聖者,不貪世間諸欲。 [Continuing if there's more text...]

852.

『『Na vedagū diṭṭhiyāyako [na vedagū diṭṭhiyā (ka. sī. syā. pī.)] na mutiyā, sa mānameti na hi tammayo so;

Na kammunā nopi sutena neyyo, anūpanīto sa nivesanesu.

853.

『『Saññāvirattassa na santi ganthā, paññāvimuttassa na santi mohā;

Saññañca diṭṭhiñca ye aggahesuṃ, te ghaṭṭayantā [ghaṭṭamānā (syā. ka.)] vicaranti loke』』ti.

Māgaṇḍiyasuttaṃ navamaṃ niṭṭhitaṃ.

  1. Purābhedasuttaṃ

854.

『『Kathaṃdassī kathaṃsīlo, upasantoti vuccati;

Taṃ me gotama pabrūhi, pucchito uttamaṃ naraṃ』』.

855.

『『Vītataṇho purā bhedā, (iti bhagavā) pubbamantamanissito;

Vemajjhe nupasaṅkheyyo, tassa natthi purakkhataṃ.

856.

『『Akkodhano asantāsī, avikatthī akukkuco;

Mantabhāṇī [mantābhāṇī (syā. pī.)] anuddhato, sa ve vācāyato muni.

857.

『『Nirāsatti anāgate, atītaṃ nānusocati;

Vivekadassī phassesu, diṭṭhīsu ca na nīyati [niyyati (bahūsu)].

858.

『『Patilīno akuhako, apihālu amaccharī;

Appagabbho ajeguccho, pesuṇeyye ca no yuto.

859.

『『Sātiyesu anassāvī, atimāne ca no yuto;

Saṇho ca paṭibhānavā [paṭibhāṇavā (syā. pī.)], na saddho na virajjati.

860.

『『Lābhakamyā na sikkhati, alābhe ca na kuppati;

Aviruddho ca taṇhāya, rasesu nānugijjhati.

861.

『『Upekkhako sadā sato, na loke maññate samaṃ;

Na visesī na nīceyyo, tassa no santi ussadā.

862.

『『Yassa nissayanā [nissayatā (sī. syā. pī.)] natthi, ñatvā dhammaṃ anissito;

Bhavāya vibhavāya vā, taṇhā yassa na vijjati.

863.

『『Taṃ brūmi upasantoti, kāmesu anapekkhinaṃ;

Ganthā tassa na vijjanti, atarī so visattikaṃ.

864.

『『Na tassa puttā pasavo, khettaṃ vatthuñca vijjati;

Attā vāpi nirattā vā [attaṃ vāpi nirattaṃ vā (bahūsu)], na tasmiṃ upalabbhati.

865.

『『Yena naṃ vajjuṃ puthujjanā, atho samaṇabrāhmaṇā;

Taṃ tassa apurakkhataṃ, tasmā vādesu nejati.

866.

『『Vītagedho amaccharī, na ussesu vadate muni;

Na samesu na omesu, kappaṃ neti akappiyo.

867.

『『Yassa loke sakaṃ natthi, asatā ca na socati;

Dhammesu ca na gacchati, sa ve santoti vuccatī』』ti.

Purābhedasuttaṃ dasamaṃ niṭṭhitaṃ.

  1. Kalahavivādasuttaṃ

868.

『『Kutopahūtā kalahā vivādā, paridevasokā sahamaccharā ca;

Mānātimānā sahapesuṇā ca, kutopahūtā te tadiṅgha brūhi』』.

869.

『『Piyappahūtā kalahā vivādā,

Paridevasokā sahamaccharā ca;

Mānātimānā sahapesuṇā ca,

Maccherayuttā kalahā vivādā;

Vivādajātesu ca pesuṇāni』』.

870.

『『Piyā su [piyānu (syā.), piyassu (ka.)] lokasmiṃ kutonidānā, ye cāpi [ye vāpi (sī. syā. pī.)] lobhā vicaranti loke;

Āsā ca niṭṭhā ca kutonidānā, ye samparāyāya narassa honti』』.

871.

『『Chandānidānāni piyāni loke, ye cāpi lobhā vicaranti loke;

Āsā ca niṭṭhā ca itonidānā, ye samparāyāya narassa honti』』.

872.

『『Chando nu lokasmiṃ kutonidāno, vinicchayā cāpi [vāpi (sī. syā. pī.)] kutopahūtā;

Kodho mosavajjañca kathaṃkathā ca, ye vāpi dhammā samaṇena vuttā』』.

873.

『『Sātaṃ asātanti yamāhu loke, tamūpanissāya pahoti chando;

Rūpesu disvā vibhavaṃ bhavañca, vinicchayaṃ kubbati [kurute (bahūsu)] jantu loke.

852. 聖者不依見知,不以思慢為我, 不為業聞所引,不住諸執著中。 853. 離想者無繫縛,慧解脫無愚癡, 執取想見之人,遊行世間爭執。 摩干提耶經第九完 10. 破滅前經 854. 何種見何種戒,得稱為寂靜者? 喬達摩請告我,最上人如何說? 855. (世尊說:)破滅前離愛,不依過去際, 中際不可數,無有所執取。 856. 無忿無恐懼,不夸不追悔, 善說不掉舉,牟尼語節制。 857. 不著未來事,不憂過去事, 見離於諸觸,不為見所引。 858. 遠離不虛偽,無羨無慳吝, 不傲不可厭,不與離間語。 859. 不著于快樂,不與慢相應, 柔和有智慧,不信不厭離。 860. 不為利而學,無利不惱怒, 不違逆于愛,不貪著諸味。 861. 常具舍與念,不思世間等, 非勝非下劣,無有諸增盛。 862. 無有所依止,知法無所依, 于有與非有,不存有渴愛。 863. 我說彼寂靜,于欲無期待, 彼無有繫縛,已度諸執著。 864. 無子及牛羊,田地及住處, 有我與無我,于彼不可得。 865. 凡夫及沙門,婆羅門所說, 彼無所執取,故不動諍論。 866. 離貪無慳吝,聖者不說勝, 不說等與劣,無分別離分。 867. 世間無所有,無有則不憂, 不隨逐諸法,此稱為寂靜。 破滅前經第十完 11. 爭論諍訟經 868. 諍論與爭吵從何起,悲傷憂愁及慳吝, 慢心過慢離間語,請說此等從何生? 869. 諍論與爭吵,悲傷憂愁及慳吝, 慢心過慢離間語,皆從親愛而生起, 諍論與離間,皆是慳吝相應生。 870. 世間諸親愛從何因,及諸貪慾游世間, 希望與目標從何起,為人未來之所有? 871. 世間諸親愛從欲生,及諸貪慾游世間, 希望與目標從此起,為人未來之所有。 872. 慾望於世從何生,及諸判斷從何起, 忿怒虛妄與疑惑,沙門所說諸法事? 873. 世說樂與不樂事,緣此而生起慾望, 見色有滅與生起,世人作諸多判斷。 [Continuing if there's more text...]

874.

『『Kodho mosavajjañca kathaṃkathā ca, etepi dhammā dvayameva sante;

Kathaṃkathī ñāṇapathāya sikkhe, ñatvā pavuttā samaṇena dhammā』』.

875.

『『Sātaṃ asātañca kutonidānā, kismiṃ asante na bhavanti hete;

Vibhavaṃ bhavañcāpi yametamatthaṃ, etaṃ me pabrūhi yatonidānaṃ』』.

876.

『『Phassanidānaṃ sātaṃ asātaṃ, phasse asante na bhavanti hete;

Vibhavaṃ bhavañcāpi yametamatthaṃ, etaṃ te pabrūmi itonidānaṃ』』.

877.

『『Phasso nu lokasmi kutonidāno, pariggahā cāpi kutopahūtā;

Kismiṃ asante na mamattamatthi, kismiṃ vibhūte na phusanti phassā』』.

878.

『『Nāmañca rūpañca paṭicca phasso, icchānidānāni pariggahāni;

Icchāyasantyā na mamattamatthi, rūpe vibhūte na phusanti phassā』』.

879.

『『Kathaṃsametassa vibhoti rūpaṃ, sukhaṃ dukhañcāpi [dukhaṃ vāpi (sī. syā.)] kathaṃ vibhoti;

Etaṃ me pabrūhi yathā vibhoti, taṃ jāniyāmāti [jānissāmāti (sī. ka.)] me mano ahu』』.

880.

『『Na saññasaññī na visaññasaññī, nopi asaññī na vibhūtasaññī;

Evaṃsametassa vibhoti rūpaṃ, saññānidānā hi papañcasaṅkhā』』.

881.

『『Yaṃ taṃ apucchimha akittayī no,

Aññaṃ taṃ pucchāma tadiṅgha brūhi;

Ettāvataggaṃ nu [no (sī. syā.)] vadanti heke,

Yakkhassa suddhiṃ idha paṇḍitāse;

Udāhu aññampi vadanti etto.

882.

『『Ettāvataggampi vadanti heke, yakkhassa suddhiṃ idha paṇḍitāse;

Tesaṃ paneke samayaṃ vadanti, anupādisese kusalā vadānā.

883.

『『Ete ca ñatvā upanissitāti, ñatvā munī nissaye so vimaṃsī;

Ñatvā vimutto na vivādameti, bhavābhavāya na sameti dhīro』』ti.

Kalahavivādasuttaṃ ekādasamaṃ niṭṭhitaṃ.

  1. Cūḷabyūhasuttaṃ [cūḷaviyūhasuttaṃ (sī. syā. niddesa)]

884.

Sakaṃsakaṃdiṭṭhiparibbasānā, viggayha nānā kusalā vadanti;

Yo evaṃ jānāti sa vedi dhammaṃ, idaṃ paṭikkosamakevalī so.

885.

Evampi viggayha vivādayanti, bālo paro akkusaloti [akusaloti (sī. syā. pī.)] cāhu;

Sacco nu vādo katamo imesaṃ, sabbeva hīme kusalā vadānā.

886.

Parassa ce dhammamanānujānaṃ, bālomako [bālo mago (sī. syā. ka.)] hoti nihīnapañño;

Sabbeva bālā sunihīnapaññā, sabbevime diṭṭhiparibbasānā.

887.

Sandiṭṭhiyā ceva na vīvadātā, saṃsuddhapaññā kusalā mutīmā;

Na tesaṃ koci parihīnapañño [kocipi nihīnapañño (sī. syā. ka.)], diṭṭhī hi tesampi tathā samattā.

888.

Na vāhametaṃ tathiyanti [tathivanti (syā. ka.)] brūmi, yamāhu bālā mithu aññamaññaṃ;

Sakaṃsakaṃdiṭṭhimakaṃsu saccaṃ, tasmā hi bāloti paraṃ dahanti.

889.

Yamāhu saccaṃ tathiyanti eke, tamāhu aññe [aññepi (syā.), aññe ca (?)] tucchaṃ musāti;

Evampi vigayha vivādayanti, kasmā na ekaṃ samaṇā vadanti.

890.

Ekañhi saccaṃ na dutīyamatthi, yasmiṃ pajā no vivade pajānaṃ;

Nānā te [nānāto (ka.)] saccāni sayaṃ thunanti, tasmā na ekaṃ samaṇā vadanti.

891.

Kasmā nu saccāni vadanti nānā, pavādiyāse kusalā vadānā;

Saccāni sutāni bahūni nānā, udāhu te takkamanussaranti.

892.

Na heva saccāni bahūni nānā, aññatra saññāya niccāni loke;

Takkañca diṭṭhīsu pakappayitvā, saccaṃ musāti dvayadhammamāhu.

893.

Diṭṭhe sute sīlavate mute vā, ete ca nissāya vimānadassī;

Vinicchaye ṭhatvā pahassamāno, bālo paro akkusaloti cāha.

874. "憤怒、妄語和疑惑, 當這兩種法存在時; 懷疑者應修習智慧之道, 明瞭沙門所說之法。" 875. "樂與不樂從何處生, 何物不存時這些即不生; 有與非有的這個道理, 請告訴我它從何而生。" 876. "樂與不樂源自接觸, 無接觸時這些即不生; 有與非有的這個道理, 我告訴你它由此而生。" 877. "世間接觸從何處生, 執取又從何處而來; 什麼不存時即無我執, 什麼消失時觸不可得?" 878. "緣名色而有接觸, 執取源自渴愛; 渴愛止息則無我執, 色滅則諸觸不生。" 879. "此人如何使色消滅, 苦樂又是如何消滅; 請告訴我如何消滅, 我心想要了知此事。" 880. "非有想非無想, 非無想非滅想; 如是此人色即滅, 因想而有戲論。" 881. "我們所問你已答, 現在我們另有所問; 是否有智者說這就是 夜叉清凈的最高境界; 還是說還有更高境界。" 882. "有些智者說這就是 夜叉清凈的最高境界; 但其中一些則說有更高境界, 稱他們善解無餘涅槃。" 883. "知道這些是所依, 智者觀察諸依止; 了知已解脫不起諍論, 智者不再趨向有無。" 諍論經第十一終 十二、小陣經 884. "各執己見而安住, 爭論不已皆自稱善巧; 說知此者即明法, 斥他不圓滿。" 885. "如是爭論互相非, 說他是愚人不善巧; 誰的言論才是真, 因為他們都自稱善巧。" 886. "若不認同他人法, 即成愚昧智慧劣; 則皆成愚智慧劣, 皆為執見而安住。" 887. "見解未得清凈, 自稱清凈智善巧; 他們中無智劣者, 因見解皆已圓滿。" 888. "我不說此為真實, 如愚者互相爭論; 各執己見為真理, 故說他人為愚者。" 889. "有人說某事為真實, 他人說為虛妄不實; 如是爭論互相非, 為何沙門不說一?" 890. "真理唯一無其二, 知者於此無諍論; 各自宣說不同真理, 故沙門不說為一。" 891. "為何說諸多真理, 論師自稱善巧者; 是聞眾多真理法, 還是隨己思維轉?" 892. "實無眾多真理法, 世間常法唯依想; 依見立論成二法, 說為真實與虛妄。" 893. "依止見聞戒禁覺, 顯示輕蔑他人見; 立於己見而歡喜, 說他愚昧不善巧。"

894.

Yeneva bāloti paraṃ dahāti, tenātumānaṃ kusaloti cāha;

Sayamattanā so kusalo vadāno, aññaṃ vimāneti tadeva pāva.

895.

Atisāradiṭṭhiyāva so samatto, mānena matto paripuṇṇamānī;

Sayameva sāmaṃ manasābhisitto, diṭṭhī hi sā tassa tathā samattā.

896.

Parassa ce hi vacasā nihīno, tumo sahā hoti nihīnapañño;

Atha ce sayaṃ vedagū hoti dhīro, na koci bālo samaṇesu atthi.

897.

Aññaṃ ito yābhivadanti dhammaṃ, aparaddhā suddhimakevalī te [suddhimakevalīno (sī.)];

Evampi titthyā puthuso vadanti, sandiṭṭhirāgena hi tebhirattā [tyābhirattā (syā. ka.)].

898.

Idheva suddhi iti vādayanti, nāññesu dhammesu visuddhimāhu;

Evampi titthyā puthuso niviṭṭhā, sakāyane tattha daḷhaṃ vadānā.

899.

Sakāyane vāpi daḷhaṃ vadāno, kamettha bāloti paraṃ daheyya;

Sayameva so medhagamāvaheyya [medhakaṃ āvaheyya (sī. pī.)], paraṃ vadaṃ bālamasuddhidhammaṃ.

900.

Vinicchaye ṭhatvā sayaṃ pamāya, uddhaṃ sa [uddaṃ so (sī. syā. pī.)] lokasmiṃ vivādameti;

Hitvāna sabbāni vinicchayāni, na medhagaṃ kubbati jantu loketi.

Cūḷabyūhasuttaṃ dvādasamaṃ niṭṭhitaṃ.

  1. Mahābyūhasuttaṃ

901.

Ye kecime diṭṭhiparibbasānā, idameva saccanti vivādayanti [vivādiyanti (sī. pī.)];

Sabbeva te nindamanvānayanti, atho pasaṃsampi labhanti tattha.

902.

Appañhi etaṃ na alaṃ samāya, duve vivādassa phalāni brūmi;

Etampi disvā na vivādayetha, khemābhipassaṃ avivādabhūmiṃ.

903.

Yā kācimā sammutiyo puthujjā, sabbāva etā na upeti vidvā;

Anūpayo so upayaṃ kimeyya, diṭṭhe sute khantimakubbamāno.

904.

Sīluttamā saññamenāhu suddhiṃ, vataṃ samādāya upaṭṭhitāse;

Idheva sikkhema athassa suddhiṃ, bhavūpanītā kusalā vadānā.

905.

Sace cuto sīlavatato hoti, pavedhatī [sa vedhati (sī. pī.)] kamma virādhayitvā;

Pajappatī patthayatī ca suddhiṃ, satthāva hīno pavasaṃ gharamhā.

906.

Sīlabbataṃ vāpi pahāya sabbaṃ, kammañca sāvajjanavajjametaṃ;

Suddhiṃ asuddhinti apatthayāno, virato care santimanuggahāya.

907.

Tamūpanissāya jigucchitaṃ vā, athavāpi diṭṭhaṃ va sutaṃ mutaṃ vā;

Uddhaṃsarā suddhimanutthunanti, avītataṇhāse bhavābhavesu.

908.

Patthayamānassa hi jappitāni, pavedhitaṃ vāpi pakappitesu;

Cutūpapāto idha yassa natthi, sa kena vedheyya kuhiṃva jappe [kuhiñci jappe (sī. syā. ka.), kuhiṃ pajappe (pī.) niddeso passitabbo].

909.

Yamāhu dhammaṃ paramanti eke, tameva hīnanti panāhu aññe;

Sacco nu vādo katamo imesaṃ, sabbeva hīme kusalā vadānā.

910.

Sakañhi dhammaṃ paripuṇṇamāhu, aññassa dhammaṃ pana hīnamāhu;

Evampi viggayha vivādayanti, sakaṃ sakaṃ sammutimāhu saccaṃ.

911.

Parassa ce vambhayitena hīno, na koci dhammesu visesi assa;

Puthū hi aññassa vadanti dhammaṃ, nihīnato samhi daḷhaṃ vadānā.

912.

Saddhammapūjāpi nesaṃ tatheva, yathā pasaṃsanti sakāyanāni;

Sabbeva vādā [sabbe pavādā (syā.)] tathiyā [tathivā (sabbattha)] bhaveyyuṃ, suddhī hi nesaṃ paccattameva.

913.

Na brāhmaṇassa paraneyyamatthi, dhammesu niccheyya samuggahītaṃ;

Tasmā vivādāni upātivatto, na hi seṭṭhato passati dhammamaññaṃ.

894. "以何說他人為愚, 即以此稱己為智; 自說自己為善巧, 輕蔑他人亦如是。" 895. "他為過度見解所滿, 慢心醉狂慢意圓滿; 自心灌頂自加持, 其見如是已圓滿。" 896. "若因他言成劣者, 則彼亦成智慧劣; 若自為智者賢哲, 沙門中即無愚者。" 897. "說此外另有正法, 未得清凈非圓滿; 外道如是廣宣說, 為見貪所染著故。" 898. "說唯此處有清凈, 不說他法有清凈; 外道如是深安住, 堅持己法而宣說。" 899. "堅持己法而宣說, 何以說他為愚者; 自招諍訟與非難, 說他不凈法愚癡。" 900. "住於己見自量度, 世間引生諸諍論; 捨棄一切諸見取, 世人不造諸諍訟。" 小陣經第十二終 十三、大陣經 901. "凡執著見而安住, 爭論說唯此為真; 皆招致他人誹謗, 然亦得彼處稱讚。" 902. "此少不足得寂靜, 我說諍論有二果; 見此不應起諍論, 見無諍地為安穩。" 903. "世俗凡有諸共許, 智者于彼皆不著; 無所依者何所依, 于見聞中不生忍。" 904. "說戒最上律儀凈, 受持禁戒而安住; 言當於此得清凈, 稱善巧者趣向有。" 905. "若墮戒禁之過失, 業行虧損而戰慄; 渴求希望得清凈, 如離家者失導師。" 906. "舍離一切戒與禁, 及有罪無罪諸業; 不求清凈與不凈, 離執修行得寂靜。" 907. "依止厭離或所見, 或聞或覺諸境界; 讚歎向上得清凈, 未離渴愛趣有無。" 908. "渴求者有諸妄想, 執著分別生戰慄; 於此無有死生者, 何故戰慄起何想。" 909. "有說此法為最上, 他說彼法為卑劣; 誰言才是真實語, 皆自稱為善巧者。" 910. "說自圓滿己正法, 說他正法為卑劣; 如是爭論互相非, 各執己見為真實。" 911. "若因毀訾成卑劣, 法中即無殊勝者; 他說己法為殊勝, 堅持己見為最上。" 912. "如是尊重正法者, 讚歎自宗為真實; 一切言論成真實, 清凈唯依各自見。" 913. "婆羅門無所依止, 於法抉擇無執取; 是故超越諸諍論, 不見他法為殊勝。"

914.

Jānāmi passāmi tatheva etaṃ, diṭṭhiyā eke paccenti suddhiṃ;

Addakkhi ce kiñhi tumassa tena, atisitvā aññena vadanti suddhiṃ.

915.

Passaṃ naro dakkhati [dakkhiti (sī.)] nāmarūpaṃ, disvāna vā ñassati tānimeva;

Kāmaṃ bahuṃ passatu appakaṃ vā, na hi tena suddhiṃ kusalā vadanti.

916.

Nivissavādī na hi subbināyo, pakappitaṃ diṭṭhi purekkharāno;

Yaṃ nissito tattha subhaṃ vadāno, suddhiṃvado tattha tathaddasā so.

917.

Na brāhmaṇo kappamupeti saṅkhā [saṅkhaṃ (sī. syā. pī.)], na diṭṭhisārī napi ñāṇabandhu;

Ñatvā ca so sammutiyo [sammatiyo (syā.)] puthujjā, upekkhatī uggahaṇanti maññe.

918.

Vissajja ganthāni munīdha loke, vivādajātesu na vaggasārī;

Santo asantesu upekkhako so, anuggaho uggahaṇanti maññe.

919.

Pubbāsave hitvā nave akubbaṃ, na chandagū nopi nivissavādī;

Sa vippamutto diṭṭhigatehi dhīro, na limpati [na lippati (sī. pī.)] loke anattagarahī.

920.

Sa sabbadhammesu visenibhūto, yaṃ kiñci diṭṭhaṃ va sutaṃ mutaṃ vā;

Sa pannabhāro muni vippamutto, na kappiyo nūparato na patthiyoti.

Mahābyūhasuttaṃ terasamaṃ niṭṭhitaṃ.

  1. Tuvaṭakasuttaṃ

921.

『『Pucchāmi taṃ ādiccabandhu [ādiccabandhuṃ (sī. syā.)], vivekaṃ santipadañca mahesi;

Kathaṃ disvā nibbāti bhikkhu, anupādiyāno lokasmiṃ kiñci』』.

922.

『『Mūlaṃ papañcasaṅkhāya, (iti bhagavā)

Mantā asmīti sabbamuparundhe [sabbamuparuddhe (syā. pī. ka.)];

Yā kāci taṇhā ajjhattaṃ,

Tāsaṃ vinayā [vinayāya (?)] sadā sato sikkhe.

923.

『『Yaṃ kiñci dhammamabhijaññā, ajjhattaṃ athavāpi bahiddhā;

Na tena thāmaṃ [mānaṃ (sī. ka.)] kubbetha, na hi sā nibbuti sataṃ vuttā.

924.

『『Seyyo na tena maññeyya, nīceyyo athavāpi sarikkho;

Phuṭṭho [puṭṭho (sī. syā. ka.)] anekarūpehi, nātumānaṃ vikappayaṃ tiṭṭhe.

925.

『『Ajjhattamevupasame , na aññato bhikkhu santimeseyya;

Ajjhattaṃ upasantassa, natthi attā kuto nirattā vā.

926.

『『Majjhe yathā samuddassa, ūmi no jāyatī ṭhito hoti;

Evaṃ ṭhito anejassa, ussadaṃ bhikkhu na kareyya kuhiñci』』.

927.

『『Akittayī vivaṭacakkhu, sakkhidhammaṃ parissayavinayaṃ;

Paṭipadaṃ vadehi bhaddante, pātimokkhaṃ athavāpi samādhiṃ』』.

928.

『『Cakkhūhi neva lolassa, gāmakathāya āvaraye sotaṃ;

Rase ca nānugijjheyya, na ca mamāyetha kiñci lokasmiṃ.

929.

『『Phassena yadā phuṭṭhassa, paridevaṃ bhikkhu na kareyya kuhiñci;

Bhavañca nābhijappeyya, bheravesu ca na sampavedheyya.

930.

『『Annānamatho pānānaṃ, khādanīyānaṃ athopi vatthānaṃ;

Laddhā na sannidhiṃ kayirā, na ca parittase tāni alabhamāno.

931.

『『Jhāyī na pādalolassa, virame kukkuccā nappamajjeyya;

Athāsanesu sayanesu, appasaddesu bhikkhu vihareyya.

932.

『『Niddaṃ na bahulīkareyya, jāgariyaṃ bhajeyya ātāpī;

Tandiṃ māyaṃ hassaṃ khiḍḍaṃ, methunaṃ vippajahe savibhūsaṃ.

933.

『『Āthabbaṇaṃ supinaṃ lakkhaṇaṃ, no vidahe athopi nakkhattaṃ;

Virutañca gabbhakaraṇaṃ, tikicchaṃ māmako na seveyya.

934.

『『Nindāya nappavedheyya, na uṇṇameyya pasaṃsito bhikkhu;

Lobhaṃ saha macchariyena, kodhaṃ pesuṇiyañca panudeyya.

914. "我知我見皆如是, 有人依見得清凈; 若已見此有何用, 超越此說他得凈。" 915. "見者唯見名與色, 見已了知唯此事; 多見少見隨其欲, 善者不說此為凈。" 916. "執著言論難調伏, 以見為前而分別; 所依即說為殊勝, 說清凈見如是住。" 917. "婆羅門不隨妄想, 不著見不依智慧; 了知世俗諸共許, 旁觀執取我作想。" 918. "世間牟尼舍諸結, 諍論生時不偏執; 寂靜于不寂靜中, 無執視他人執取。" 919. "舍舊漏不造新業, 不隨欲不執言論; 智者解脫諸見趣, 不自責故不染著。" 920. "於一切法離軍陣, 于見聞覺諸境界; 牟尼重擔已解脫, 無分別無住無求。" 大陣經第十三終 十四、速衰經 921. "日種尊我今請問, 獨處寂靜道大仙; 比丘如何見涅槃, 不取世間一切法。" 922. "世尊說道:應以慧, 斷除戲論我慢根; 一切內在諸渴愛, 常念修學令調伏。" 923. "于內或外所知法, 不應以此起增上; 此非聖者所說寂, 不應執著生驕慢。" 924. "不應思維勝於彼, 或劣或與彼平等; 雖觸種種諸形色, 不住分別于自我。" 925. "唯當內心得寂靜, 比丘不從他求寂; 內心寂靜之比丘, 無我何來非我耶。" 926. "如海中央平靜住, 波浪不生極安穩; 如是安住無動搖, 比丘不應起高慢。" 927. "具眼者已為宣說, 親證之法除諸難; 請說行道吉祥尊, 別解脫戒及定學。" 928. "眼不貪求諸色塵, 耳不聽聞俗里語; 不應貪著諸味塵, 不執世間一切物。" 929. "比丘為觸所觸時, 不應悲泣諸境界; 不應希求諸有生, 可怖事中不戰慄。" 930. "得諸飲食與衣物, 及諸食物可咀嚼; 不應貯藏為未來, 不得不應生憂慮。" 931. "禪修不應好經行, 遠離掉舉勿放逸; 于諸坐臥之處所, 比丘應住寂靜處。" 932. "不應貪求于睡眠, 精進修習保醒覺; 懈怠虛偽笑戲論, 淫慾裝飾應遠離。" 933. "咒術占夢相占星, 我弟子不應修習; 鳥語胎相醫方明, 皆不應作如是事。" 934. "比丘不應怖誹謗, 得贊不應生驕慢; 貪與慳吝應斷除, 忿怒離間應舍離。"

935.

『『Kayavikkaye na tiṭṭheyya, upavādaṃ bhikkhu na kareyya kuhiñci;

Gāme ca nābhisajjeyya, lābhakamyā janaṃ na lapayeyya.

936.

『『Na ca katthitā siyā bhikkhu, na ca vācaṃ payuttaṃ bhāseyya;

Pāgabbhiyaṃ na sikkheyya, kathaṃ viggāhikaṃ na kathayeyya.

937.

『『Mosavajje na nīyetha, sampajāno saṭhāni na kayirā;

Atha jīvitena paññāya, sīlabbatena nāññamatimaññe.

938.

『『Sutvā rusito bahuṃ vācaṃ, samaṇānaṃ vā puthujanānaṃ [puthuvacanānaṃ (sī. syā. pī.)];

Pharusena ne na paṭivajjā, na hi santo paṭisenikaronti.

939.

『『Etañca dhammamaññāya, vicinaṃ bhikkhu sadā sato sikkhe;

Santīti nibbutiṃ ñatvā, sāsane gotamassa na pamajjeyya.

940.

『『Abhibhū hi so anabhibhūto, sakkhidhammamanītihamadassī;

Tasmā hi tassa bhagavato sāsane, appamatto sadā namassamanusikkhe』』ti.

Tuvaṭakasuttaṃ cuddasamaṃ niṭṭhitaṃ.

  1. Attadaṇḍasuttaṃ

941.

『『Attadaṇḍā bhayaṃ jātaṃ, janaṃ passatha medhagaṃ;

Saṃvegaṃ kittayissāmi, yathā saṃvijitaṃ mayā.

942.

『『Phandamānaṃ pajaṃ disvā, macche appodake yathā;

Aññamaññehi byāruddhe, disvā maṃ bhayamāvisi.

943.

『『Samantamasāro loko, disā sabbā sameritā;

Icchaṃ bhavanamattano, nāddasāsiṃ anositaṃ.

944.

『『Osānetveva byāruddhe, disvā me aratī ahu;

Athettha sallamaddakkhiṃ, duddasaṃ hadayanissitaṃ.

945.

『『Yena sallena otiṇṇo, disā sabbā vidhāvati;

Tameva sallamabbuyha, na dhāvati na sīdati.

946.

『『Tattha sikkhānugīyanti [sikkhānukiriyanti (ka.)], yāni loke gadhitāni;

Na tesu pasuto siyā, nibbijjha sabbaso kāme;

Sikkhe nibbānamattano.

947.

『『Sacco siyā appagabbho, amāyo rittapesuṇo;

Akkodhano lobhapāpaṃ, vevicchaṃ vitare muni.

948.

『『Niddaṃ tandiṃ sahe thīnaṃ, pamādena na saṃvase;

Atimāne na tiṭṭheyya, nibbānamanaso naro.

949.

『『Mosavajje na nīyetha, rūpe snehaṃ na kubbaye;

Mānañca parijāneyya, sāhasā virato care.

950.

『『Purāṇaṃ nābhinandeyya, nave khantiṃ na kubbaye;

Hiyyamāne na soceyya, ākāsaṃ na sito siyā.

951.

『『Gedhaṃ brūmi mahoghoti, ājavaṃ brūmi jappanaṃ;

Ārammaṇaṃ pakappanaṃ, kāmapaṅko duraccayo.

952.

『『Saccā avokkamma [avokkamaṃ (niddesa)] muni, thale tiṭṭhati brāhmaṇo;

Sabbaṃ so [sabbaso (syā. ka.)] paṭinissajja, sa ve santoti vuccati.

953.

『『Sa ve vidvā sa vedagū, ñatvā dhammaṃ anissito;

Sammā so loke iriyāno, na pihetīdha kassaci.

954.

『『Yodha kāme accatari, saṅgaṃ loke duraccayaṃ;

Na so socati nājjheti, chinnasoto abandhano.

955.

『『Yaṃ pubbe taṃ visosehi, pacchā te māhu kiñcanaṃ;

Majjhe ce no gahessasi, upasanto carissasi.

956.

『『Sabbaso nāmarūpasmiṃ, yassa natthi mamāyitaṃ;

Asatā ca na socati, sa ve loke na jīyati.

957.

『『Yassa natthi idaṃ meti, paresaṃ vāpi kiñcanaṃ;

Mamattaṃ so asaṃvindaṃ, natthi meti na socati.

958.

『『Aniṭṭhurī ananugiddho, anejo sabbadhī samo;

Tamānisaṃsaṃ pabrūmi, pucchito avikampinaṃ.

959.

『『Anejassa vijānato, natthi kāci nisaṅkhati [nisaṅkhiti (sī. pī.)].

Virato so viyārabbhā, khemaṃ passati sabbadhi.

935. "不應從事買賣事, 比丘不應誹謗人; 不應執著于聚落, 不應為利諂媚人。" 936. "比丘不應自誇耀, 不應說無義之言; 不應修學粗魯語, 不應說諍論之言。" 937. "不應導向于妄語, 正知不應行誑語; 以命智慧與戒行, 不應輕蔑於他人。" 938. "聞沙門或凡夫眾, 所說諸多言語時; 不應以惡語相向, 因聖者不作反諍。" 939. "了知此等諸法已, 比丘常念觀察學; 知寂滅為清涼已, 瞿曇教中勿放逸。" 940. "勝而不為他所勝, 親見正法非傳聞; 是故於彼世尊教, 不放逸常禮敬學。" 速衰經第十四終 十五、執杖經 941. "執杖生恐怖, 且看諍論眾; 我說我所見, 內心之戰慄。" 942. "見眾生戰慄, 如魚少水時; 互相有違逆, 見已生怖畏。" 943. "世間皆空虛, 諸方皆震動; 欲求己安住, 不見無執著。" 944. "見終皆違逆, 生起我厭離; 見此難見箭, 深入於心中。" 945. "為此箭所中, 奔馳諸方所; 若能拔此箭, 不走亦不沉。" 946. "於此學所歌, 世間所貪著; 不應生執著, 遍知諸欲已; 應學自涅槃。" 947. "應當為誠實, 溫和無虛誑; 離嗔斷貪過, 牟尼除慳吝。" 948. "克服惛眠睡, 遠離於放逸; 不應住增上, 心向涅槃者。" 949. "不應趣妄語, 不生色愛著; 應當遍知慢, 遠離諸暴行。" 950. "不喜過去事, 不欲求新事; 衰損勿憂愁, 不依止貪愛。" 951. "我說貪為暴流, 渴求為奔流; 所緣為分別, 欲泥難超越。" 952. "牟尼婆羅門, 不離真實住; 舍離一切已, 是名寂靜者。" 953. "彼實為智者, 知法無所依; 正行於世間, 不羨世間事。" 954. "若能超諸欲, 世難度執著; 不憂不希求, 斷流無繫縛。" 955. "過去令枯竭, 未來勿再有; 現在若不取, 寂靜而行走。" 956. "於一切名色, 若無我所執; 無實不憂愁, 世間不衰敗。" 957. "誰無此是我, 或他人所有; 不得我所想, 無我故不憂。" 958. "無粗暴無貪, 無慾一切等; 我說如是果, 問時不動搖。" 959. "無慾之知者, 無有諸造作; 遠離諸事業, 見處處安穩。"

960.

『『Na samesu na omesu, na ussesu vadate muni;

Santo so vītamaccharo, nādeti na nirassatī』』ti.

Attadaṇḍasuttaṃ pannarasamaṃ niṭṭhitaṃ.

  1. Sāriputtasuttaṃ

961.

『『Na me diṭṭho ito pubbe, (iccāyasmā sāriputto)

Na suto uda kassaci;

Evaṃ vagguvado satthā,

Tusitā gaṇimāgato.

962.

『『Sadevakassa lokassa, yathā dissati cakkhumā;

Sabbaṃ tamaṃ vinodetvā, ekova ratimajjhagā.

963.

『『Taṃ buddhaṃ asitaṃ tādiṃ, akuhaṃ gaṇimāgataṃ;

Bahūnamidha baddhānaṃ, atthi pañhena āgamaṃ.

964.

『『Bhikkhuno vijigucchato, bhajato rittamāsanaṃ;

Rukkhamūlaṃ susānaṃ vā, pabbatānaṃ guhāsu vā.

965.

『『Uccāvacesu sayanesu, kīvanto tattha bheravā;

Yehi bhikkhu na vedheyya, nigghose sayanāsane.

966.

『『Katī parissayā loke, gacchato agataṃ disaṃ;

Ye bhikkhu abhisambhave, pantamhi sayanāsane.

967.

『『Kyāssa byappathayo assu, kyāssassu idha gocarā;

Kāni sīlabbatānāssu, pahitattassa bhikkhuno.

968.

『『Kaṃ so sikkhaṃ samādāya, ekodi nipako sato;

Kammāro rajatasseva, niddhame malamattano』』.

969.

『『Vijigucchamānassa yadidaṃ phāsu, (sāriputtāti bhagavā)

Rittāsanaṃ sayanaṃ sevato ce;

Sambodhikāmassa yathānudhammaṃ,

Taṃ te pavakkhāmi yathā pajānaṃ.

970.

『『Pañcannaṃ dhīro bhayānaṃ na bhāye, bhikkhu sato sapariyantacārī;

Ḍaṃsādhipātānaṃ sarīsapānaṃ, manussaphassānaṃ catuppadānaṃ.

971.

『『Paradhammikānampi na santaseyya, disvāpi tesaṃ bahubheravāni;

Athāparāni abhisambhaveyya, parissayāni kusalānuesī.

972.

『『Ātaṅkaphassena khudāya phuṭṭho, sītaṃ atuṇhaṃ [accuṇhaṃ (sī. syā.)] adhivāsayeyya;

So tehi phuṭṭho bahudhā anoko, vīriyaṃ parakkammadaḷhaṃ kareyya.

973.

『『Theyyaṃ na kāre [na kareyya (sī. syā. ka.)] na musā bhaṇeyya, mettāya phasse tasathāvarāni;

Yadāvilattaṃ manaso vijaññā, kaṇhassa pakkhoti vinodayeyya.

974.

『『Kodhātimānassa vasaṃ na gacche, mūlampi tesaṃ palikhañña tiṭṭhe;

Athappiyaṃ vā pana appiyaṃ vā, addhā bhavanto abhisambhaveyya.

975.

『『Paññaṃ purakkhatvā kalyāṇapīti, vikkhambhaye tāni parissayāni;

Aratiṃ sahetha sayanamhi pante, caturo sahetha paridevadhamme.

976.

『『Kiṃsū asissāmi kuvaṃ vā [kudha vā (ka.), kutha vā (niddesa)] asissaṃ, dukkhaṃ vata settha kvajja sessaṃ;

Ete vitakke paridevaneyye, vinayetha sekho aniketacārī.

977.

『『Annañca laddhā vasanañca kāle, mattaṃ so jaññā idha tosanatthaṃ;

So tesu gutto yatacāri gāme, rusitopi vācaṃ pharusaṃ na vajjā.

978.

『『Okkhittacakkhu na ca pādalolo, jhānānuyutto bahujāgarassa;

Upekkhamārabbha samāhitatto, takkāsayaṃ kukkucciyūpachinde.

979.

『『Cudito vacībhi satimābhinande, sabrahmacārīsu khilaṃ pabhinde;

Vācaṃ pamuñce kusalaṃ nātivelaṃ, janavādadhammāya na cetayeyya.

980.

『『Athāparaṃ pañca rajāni loke, yesaṃ satīmā vinayāya sikkhe;

Rūpesu saddesu atho rasesu, gandhesu phassesu sahetha rāgaṃ.

960. "牟尼不說平等事, 不說低劣高上事; 寂靜離慳無取捨, 不取亦復不棄捨。" 執杖經第十五終 十六、舍利弗經 961. "尊者舍利弗說: 我從未曾見聞, 如是善言說師, 從兜率天眾來。" 962. "具眼者現見, 天人世界中; 驅除一切暗, 獨自得歡喜。" 963. "彼佛無所依, 如實無虛誑; 眾生多繫縛, 我來問其事。" 964. "比丘厭離者, 親近空閑處; 或坐樹根下, 塚間山洞中。" 965. "種種臥具中, 其中有幾恐; 比丘應不動, 寂靜住處中。" 966. "世間有幾難, 行向未至方; 比丘當超越, 遠離住處中。" 967. "應有何言行, 應有何行處; 持戒與禁行, 比丘致力時。" 968. "應受持何學, 專一念慧者; 如工匠煉銀, 除去自垢穢。" 969. "世尊告舍利弗: 厭離者安樂, 親近空閑處; 為求正覺者, 如法我當說。" 970. "智者念行有限時, 比丘不畏五種怖; 虻蚊與蛇諸毒蟲, 人觸及與四足獸。" 971. "異法者亦勿恐懼, 雖見彼等諸可怖; 更應超越諸障難, 善法追求者應爾。" 972. "為病痛飢餓所觸, 應忍受寒與炎熱; 彼為諸觸所惱害, 無家者應發精進。" 973. "不應偷盜說妄語, 以慈心觸動不動; 若知心有濁亂時, 應說是屬黑分除。" 974. "不隨忿怒與慢心, 應拔彼等之根本; 或是可意不可意, 必定生起應超越。" 975. "以慧為前喜善者, 摧伏一切諸障難; 克服獨處之厭離, 應忍四種憂嘆法。" 976. "我將食何在何處, 今夜實苦何處宿; 此等憂嘆諸尋思, 學者無家行應除。" 977. "得食得衣應知量, 為滿足故於此處; 彼等防護入村行, 雖受辱罵不惡語。" 978. "眼垂視不好經行, 修習禪定多醒覺; 以舍為始得等持, 斷除尋思與惡作。" 979. "受諫之時念歡喜, 破除同梵行者障; 發言善巧不過時, 不思維眾人談論。" 980. "複次世間五種染, 念者為除應修學; 於色聲香味與觸, 應當降伏貪慾心

981.

『『Etesu dhammesu vineyya chandaṃ, bhikkhu satimā suvimuttacitto;

Kālena so sammā dhammaṃ parivīmaṃsamāno,

Ekodibhūto vihane tamaṃ so』』ti.

Sāriputtasuttaṃ soḷasamaṃ niṭṭhitaṃ. Aṭṭhakavaggo catuttho

Niṭṭhito.

Tassuddānaṃ –

Kāmaṃ guhañca duṭṭhā ca, suddhañca paramā jarā;

Metteyyo ca pasūro ca, māgaṇḍi purābhedanaṃ.

981. "於此諸法除欲求, 比丘正念心解脫; 隨時正觀察諸法, 專一能破除黑暗。" 舍利弗經第十六終 第四八頌品終 其攝頌: 欲及洞窟與惡見, 清凈與最上老經; 彌勒波須羅經與, 摩健地破壞經等。

Kalahaṃ dve ca byūhāni [byūhāni (sī.)], punadeva tuvaṭṭakaṃ;

Attadaṇḍavaraṃ suttaṃ, therapuṭṭhena [therapañhena (sī.), sāriputtena (syā.)] soḷasa;

Iti etāni suttāni, sabbānaṭṭhakavaggikāti.

諍論與二陣經, 復有速衰經; 殊勝執杖經, 長者問第十六; 如是諸經典, 都屬八頌品。