B040207Aṭṭhakathā(pu-vi)(註釋書(問-答))c3.5s

Namo tassa bhagavato arahato sammāsambuddhassa

Aṭṭhakathā

Saṃgāyanassa pucchā-vissajjanā

Sadevakopi ce loko, āgantvā tāsayeyya maṃ;

Na me paṭibalo assa, janetuṃ bhayabheravaṃ.

Sacepi tvaṃ mahiṃ sabbaṃ, sasamuddaṃ sapabbataṃ;

Ukkhipitvā mahānāga, khipeyyāsi mamūpari;

Neva me sakkuṇeyyāsi, janetuṃ bhayabheravaṃ;

Aññadatthu tavevassa, vighāto uragādhipa.

Mā dāni kodhaṃ janayittha, ito uddhaṃ yathā pure;

Sassaghātañca mākattha, sukhakāmā hi pāṇino;

Karotha mettaṃ sattesu, vasantu manujā sukhaṃ.

Cattāro āsīvisā uggatejā ghoravisāti kho bhikkhave catunnetaṃ mahābhūtānaṃ adhivacanaṃ.

Pañca vadhakā paccatthikāti kho bhikkhave pañcannetaṃ upādānakkhandhānaṃ adhivacanaṃ.

Chaṭṭho antaracaro vadhako ukkhittāsikoti kho bhikkhave nandīrāgassetaṃ adhivacanaṃ.

Suñño gāmoti kho bhikkhave channetaṃ ajjhattikānaṃ āyatanānaṃ adhivacanaṃ.

Corā gāmaghātakāti kho bhikkhave channetaṃ bāhirānaṃ āyatanānaṃ adhivacanaṃ.

Mahāudakaṇṇavo kho bhikkhave catunnetaṃ oghānaṃ adhivacanaṃ.

Orimaṃ tīraṃ sāsaṅkaṃ sappaṭibhayanti kho bhikkhave sakkāyassetaṃ adhivacanaṃ.

Pārimaṃ tīraṃ khemaṃ appaṭibhayanti kho bhikkhave nibbānassetaṃ adhivacanaṃ.

Vīriyārambhassetaṃ adhivacanaṃ.

Gantvā kasmīragandhāraṃ, isi majjhantikā tadā;

Duṭṭhaṃ nāgaṃ pasādetvā, mocesi bandhanā bahū.

Punapi bhante dakkhemu saṅgati ce bhavissati.

Ajjāpi santānamayaṃ, mālaṃ ganthenti nandane;

Devaputto javo nāma, yo me mālaṃ paṭicchati.

Muhuttoviya so dibbo, idha vassāni soḷasa;

Rattindivo ca so dibbo, mānusiṃ sarado sataṃ.

Iti kammāni anventi, asaṅkheyyāpi jātiyo;

Kalyāṇaṃ yadi vā pāpaṃ, na hi kammaṃ vinassati.

Yo icche puriso hotuṃ, jāti jāti punappunaṃ;

Paradāraṃ vivajjeyya, dhotapādova kaddamaṃ.

Yā icche puriso hotuṃ, jāti jāti punappunaṃ;

Sāmikaṃ apacāyeyya, indaṃva paricārikā.

Yo icche dibbabhogañca, dibbamāyuṃ yasaṃ sukhaṃ;

Pāpāni parivajjetvā, tividhaṃ dhammamācare.

Yaṃ bhikkhave sadevakassa lokassa samārakassa sabrahmakassa sassamaṇabrāhmaṇiyā pajāya sadevamanussāya diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tamahaṃ jānāmi tamahaṃ abhiññāsiṃ, taṃ tathāgatassa viditaṃ, taṃ tathāgato na upaṭṭhāti.

Iti kho bhikkhave tathāgato diṭṭhasutamutaviññātabbesu dhammesu tādīyeva tādī, tumhā ca pana tādimhā añño tādī uttaritaro vā paṇītataro vā natthīti vadāmi.

Suvaṇṇabhūmiṃ gantvāna, soṇuttarā mahiddhikā;

Pisāce niddhametvāna, brahmajālamadesisuṃ.

Samaṇā mayaṃ mahārāja, dhammarājassa sāvakā;

Taveva anukampāya, jambudīpā idhāgatā.

Ahaṃ buddhañca dhammañca, saṅghañca saraṇaṃ gato,

Upāsakattaṃ desesiṃ, sakyaputtassa sāsane.

Tena samayena buddho bhagavā verañjāyaṃ viharati naḷerupuci mandamūle.

Saggārohaṇasopāṇaṃ , aññaṃ sīlasamaṃ kuto;

Dvāraṃ vā pana nibbāna, nagarassa pavesane.

Alameva kātuṃ kalyāṇaṃ, dānaṃ dātuṃ yathārahaṃ;

Pāṇiṃ kāmadadaṃ disvā, ko puññaṃ nakarissati.

Dassāmannañca pānañca, vatthasenāsanāni ca;

Papañca udapānañca, dugge saṅkamanāni ca.

我來幫你翻譯這段巴利文: 皈敬世尊、阿羅漢、正等正覺者 註疏 結集問答 即使整個天界世間來臨威脅我, 也無法使我生起恐怖驚懼。 即使你這大龍王, 將整個大地連同海洋山嶽, 舉起投向我身上, 也不能使我生起恐怖驚懼; 反而只會讓你這龍王自己感到煩惱。 從今以後不要再生起憤怒,如同往昔; 也不要再毀壞莊稼,因為眾生都希求安樂; 對眾生修習慈心,愿人類安樂而住。 諸比丘,"四條具大威力、劇毒的毒蛇"是四大種的代稱。 "五個仇敵殺手"是五取蘊的代稱。 "第六個持劍的內部殺手"是貪愛的代稱。 "空村"是六內處的代稱。 "村落劫掠者"是六外處的代稱。 諸比丘,"大海洋"是四暴流的代稱。 "此岸危險恐怖"是有身見的代稱。 "彼岸安穩無畏"是涅槃的代稱。 這是精進努力的代稱。 當時仙人末闡提, 前往罽賓(今克什米爾)健陀羅(今白沙瓦), 調伏惡龍,解救眾多束縛。 大德,若有因緣,我們還會再相見。 今天在歡喜園中, 他們仍在編織花環; 有名喚迅速的天子, 接受我的花環。 天界一瞬間, 此處相當十六年; 天界一晝夜, 人間百年光陰。 如是業報相隨, 歷經無數生世; 善業或惡業, 業果永不消失。 若男子欲求, 生生世世轉生, 應當遠離他人妻, 如洗凈足避污泥。 若女子欲求, 生生世世轉生, 應當恭敬自己夫, 如侍女恭敬帝釋。 若人慾求天界享受, 天壽、名聲與安樂, 應當遠離諸惡業, 實踐三種正法行。 諸比丘,對於包含天人、魔羅、梵天的世界,包含沙門、婆羅門、天人、人類的眾生,所見、所聞、所覺、所知、所得、所尋、意所思維的一切,我皆了知通達,如來已知曉,但如來不執著。 諸比丘,如是如來對於所見、所聞、所覺、所知的諸法如實不變,我說沒有任何人能比如來更殊勝、更高尚。 具大神通的索納與烏塔拉, 前往金地(今緬甸), 驅除諸鬼魅, 宣說梵網經。 大王,我們是法王的弟子沙門, 爲了憐憫你而從閻浮提(印度)來此。 我已皈依佛法僧, 在釋迦子的教法中, 宣說我是優婆塞。 爾時,佛世尊住在毗蘭若(今印度北方)那梨烏盧頻螺(樹名)曼陀樹下。 通往天界的階梯, 何處能比戒更勝; 或作為涅槃城, 進入之門。 應當行善, 隨力佈施, 見此施愿之手, 誰能不造福德。 佈施食物飲料, 衣服臥具, 涼亭與水井, 危險處之橋樑。

Mahāaṭṭhakathañceva , mahāpaccarimevaca;

Kurundiñcāti tissopi, sīhaḷaṭṭhakathā imā;

Buddhamittoti nāmena, visutassa yasassino;

Vinayaññussa dhīrassa, sutvā therassa santike.

Upaddavākule loke, nirupaddavato ayaṃ;

Ekasaṃvacchareneva, yathā niṭṭhaṃ upāgatā;

Evaṃ sabbassa lokassa, niṭṭhaṃ dhammūpasaṃhitā;

Sīghaṃ gacchantu ārambhā, sabbepi nirupaddavā.

Ciraṭṭhitatthaṃ dhammassa, karontena mayā imaṃ;

Saddhammabahumānena, yañca puññaṃ samācitaṃ;

Sabbassa ānubhāvena, tassa sabbepi pāṇino;

Bhavantu dhammarājassa, saddhammarasasevino.

Ciraṃ tiṭṭhatu saddhammo, kāle vassaṃ ciraṃ pajaṃ;

Tappetu devo dhammena, rājā rakkhatu mediniṃ.

Tāva tiṭṭhatu lokasmiṃ, lokanittharaṇesinaṃ;

Dassentī kulaputtānaṃ, nayaṃ sīlavisuddhiyā;

Yāva buddhoti nāmampi, suddhacittassa tādino;

Lokamhi lokajeṭṭhassa, pavattati mahesino.

Karuṇāsītalahadayaṃ , paññāpajjotavihatamohatamaṃ;

Sanarāmaralokagaruṃ, vande sugataṃ gativimuttaṃ.

Buddhopi buddhabhāvaṃ, bhāvetvā ceva sacchikatvāca;

Yaṃ upagato gatamalaṃ, vande tamanuttaraṃ dhammaṃ.

Sugatassa orasānaṃ, puttānaṃ mārasenamathanānaṃ;

Aṭṭhannampi samūhaṃ, sirasā vande ariyasaṅghaṃ.

Dīghassa dīghasuttaṅkitassa, nipuṇassa āgamavarassa;

Buddhānubuddhasaṃvaṇṇitassa, saddhāvahaguṇassa.

Sammāsambuddheneva hi tiṇṇampi piṭakānaṃ atthavaṇṇanākkamo bhāsito, yāpakiṇṇakadesanāti vuccati, tato saṃgāyanādivasena sāvakehīti ācariyā vadanti.

Atthappakāsanatthaṃ, aṭṭhakathā ādito vasisatehi;

Pañcahi yāsaṅgītā, anusaṅgītā ca pacchāpi.

Majjhe visuddhimaggā, esa catunnampi āgamānañhi;

Ṭhatvā pakāsayissati, tattha yathā bhāsitamatthaṃ;

Icceva kato tasmā, tampi gahetvāna saddhimetāya;

Aṭṭhakathāya vijānātha, dīghāgamanissitaṃ atthaṃ.

Atthānaṃ sūcanato, suvuttato savanatothasūdanato,

Suttāṇā suttasabhāgatoca, suttanti akkhātaṃ.

Sududdasaṃ sunipuṇaṃ, yatthakāmanipātinaṃ;

Cittaṃ rakkhetha medhāvī, cittaṃ guttaṃ sukhāvahaṃ.

So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite ānañjappatte ñāṇadassanāya cittaṃ abhinīharati abhininnāmeti –

Yaṃhitaṃ bhikkhave sammāvadamāne vadeyya samantapāso mārassāti, mātugāmaṃyeva sammā vadamāno vadeyya samantapāso mārassāti.

Yo bhikkhu divasaṃ caṅkamena nisajjāya ca āvaraṇīyehi dhammehi cittaṃ parisodhetvā.

Iti cittakiriyavāyodhātuvipphāravasena ayaṃ kāyasammato aṭṭhisaṅghāto abhikkamati.

Karuṇā viya sattesu, paññā yassa mahesino;

Ñeyyadhammesu sabbesu, pavattittha yathāruci.

Dasāya tāya sattesu, samussāhitamānaso;

Pāṭihīrāvasānamhi, vasanto tidasālaye;

Pāricchattakamūlamhi, paṇḍukambalanāmake;

Silāsane sannisinno, ādiccova yugandhare.

Cakkavāḷasahassehi, dasāhāgamma sabbaso;

Sannisinnena devānaṃ, gaṇena parivārito;

Mātaraṃ pamukhaṃ katvā, tassā paññāya tejasā;

Abhidhammakathāmaggaṃ, devānaṃ sampavattayi.

Tassa pāde namassitvā, sambuddhassa sirīmato;

Saddhammañcassa pūjetvā, katvā saṅghassa cañjaliṃ.

Yaṃ devadevo devānaṃ, desetvā nayato puna;

Therassa sāriputtassa, samācikkhi vināyako.

我來為您翻譯這段巴利文: 大註疏和大塔寺註疏, 以及俱樓陀寺註疏,這三部都是錫蘭註疏; 從名為布塔密特的賢者處, 他德高望重且精通律學,我向這位長老學習。 在多災多難的世間,此無災無難之作, 僅用一年時間即已完成; 愿世間一切與法相關之事, 所有努力都能迅速無礙地達成。 我造此論是為正法久住, 以此恭敬正法所積累的功德, 愿憑藉這一切的威力,使眾生 都能品味法王正法之味。 愿正法久住,愿時雨及時,愿眾生安樂, 愿天以正法滋潤,愿王護佑大地。 愿正法住世間,為尋求度世者, 為善男子指明,戒行清凈之道; 直至"佛陀"這名號,那清凈心者, 世間至尊、大仙的名號流傳不息。 我禮敬慈悲心清涼、智慧光明驅散愚癡黑暗、 人天世間所尊敬的善逝、解脫者。 佛陀證悟佛性,通過修習與實證, 到達離垢境界,我禮敬那無上法。 善逝親生之子,降伏魔軍的 八種聖者群體,我頂禮聖僧伽。 長部經中精妙深奧的經典, 佛陀及其弟子所解釋的,能生信仰功德的。 正等正覺者已宣說了三藏的義理解釋次第,即所謂的零散教說,諸師說此後經由結集等由諸聲聞傳承。 為闡明義理,最初由五百位長老 進行結集,后又再次結集。 中間的清凈道論,將為四部聖典 如實闡釋其中所說的義理; 因此造此論,當取彼論與此 註疏一起理解長部經典的含義。 因為指示義理,善說,聽聞,及除障, 保護經典,與經相應,故稱為"經"。 難見極微妙,隨欲而流轉的 心,智者應防護,護心能得樂。 如是心專注、清凈、明凈、無垢、離隨煩惱、柔軟、適業、安住、不動時,他引導、傾向於智見— 諸比丘,若正確而言"魔羅的全面羅網"者,則應正確地說"女人即是魔羅的全面羅網"。 比丘于日間經行、靜坐,從諸障礙法中凈化其心。 如是依心所生風界的擴散力,此被認為是身體的骨架得以前進。 大仙對眾生的慈悲, 如同其智慧一般, 於一切所知法中, 隨意而轉起。 以此對眾生的悲憫, 激發其意願, 在神變之後, 住於三十三天; 在晝度樹下 名為黃色石的 寶座上安坐, 如日照雙峰。 從千個世界 十方齊聚來, 諸天眾環繞 安坐其周圍; 以母親為首, 憑藉她的智慧威力, 為諸天開演 阿毗達摩之道。 禮敬具吉祥佛陀之足, 供養其正法, 向僧伽合掌。 天中之天為諸天, 如理開示后, 導師又為 舍利弗長老宣說。

Anotattadahe katvā, upaṭṭhānaṃ mahesino;

Yañca sutvāna so thero, āharitvā mahītalaṃ.

Bhikkhūnaṃ parirudāhāsi, iti bhikkhūhi dhārito;

Saṅgītikāle saṃṅgīto, vedehamuninā puna.

Yaṃ karomasi brahmuno, samaṃ devehi mārisa;

Tadajja tuyhaṃ kassāma, handa sāmaṃ karoma te.

Atthaṃ pakāsayissāmi, āgamaṭṭhakathāsupi;

Gahetabbaṃ gahetvāna, tosayanto vicakkhaṇe.

Itime bhāsamānassa, abhidhammakathaṃ imaṃ;

Avikkhittā nisāmetha, dullabhāhiayaṃkathā.

Etthete pāpakā akusalā dhammā aparisesā nirujjhanti.

Cakkhuṃ cāvuso paṭicca rūpeca uppajjati cakkhuviññāṇaṃ, tiṇṇaṃ saṅgati phasso, phassapaccayā vedanā, yaṃ vedeti, taṃ sañjānāti. Yaṃ sañjānāti, taṃ vitakketi, yaṃ vitakketi, taṃ papañceti, yaṃ papañceti, tato nidānaṃ purisaṃ papañcasaññāsaṅkhā samudācaranti atītānāgatapaccuppannesu cakkhuviññeyyasu rūpesu –

Purimā bhikkhave koṭi na paññāyati avijjāya.

Attheva gambhīragataṃ sudubbudhaṃ,

Sayaṃ abhiññāya sahetusambhavaṃ;

Yathānupubbaṃ nikhilena desitaṃ,

Mahesinā rūpagataṃva passati.

Abhikkamissāmi paṭikkamissāmīti hi cittaṃ uppajjamānaṃ rūpaṃ samuṭṭhāpeti.

Na antalikkhena na samuddamajjhe,

Na pabbatānaṃ vivaraṃ pavissa;

Na vijjate so jagatippadeso,

Yatthaṭṭhito mucceyya pāpakammā.

Yaṃ pattaṃ kusalaṃ tassa, ānubhāvena pāṇino;

Sabbe saddhammarājassa, ñatvā dhammaṃ sukhāvahaṃ;

Pāpuṇantu visuddhāya, sukhāya paṭipattiyā;

Asokamanupāyāsaṃ, nibbānasukhamuttamaṃ.

Ciraṃ tiṭṭhatu saddhammo, dhamme hontu sagāravā;

Sabbepi sattā kālena, sammā devo pavassatu;

Yathā rakkhiṃsu porāṇā, surājāno tathevimaṃ;

Rājā rakkhatu dhammena, attanova pajaṃpajaṃ.

Tāva tiṭṭhatu lokasmiṃ, lokanittharaṇesinaṃ;

Dassentī kulaputtānaṃ, nayaṃ paññāvisuddhiyā;

Yāva buddhoti nāmampi, suddhacittassa tādino;

Lokamhi lokajeṭṭhassa, pavattati mahesino.

Dutiyasannipāta

Mahāpadānasutta aṭṭhakathā

Pucchā – aṭṭhakathā saṃgītiyā āvuso paṭhame sannipāte sakalā ca vinayasaṃvaṇṇanā dīghanikāye ca sīlakkhandhavaggavaṇṇanā abhidhamme ca dhammasaṅgahasaṃvaṇṇanā saṃgītā therehi chaṭṭhasaṃgītikārehi. Idāni pana dutiye sannipāte dīghanikāye mahāvaggavaṇṇanāto paṭṭhāya tadavasesānaṃ yathāvavatthitasaṃvaṇṇanānaṃ saṃgāyanokāso anuppatto. Tasmā imissā dutiyasannipātasaṃgītiyā pubbakiccavasena yathānuppattāya mahāvagge mahāpadānasuttasaṃvaṇṇanāya pucchāvissajjanaṃ kātuṃ samārabhāma. Mahāpadānasuttassa āvuso nidāne pariyāpannassa 『『karerikuṭikāya』』ntipadassa attho kathaṃ aṭṭhakathācariyena kathito.

Vissajjanā – mahāpadānasuttassa bhante nidāne pariyāpannassa karerikuṭikāyantipadassa attho 『『karerikuṭikāya』』nti karerīti varuṇarukkhassa nāmaṃ. Karerimaṇḍapo tassā kuṭikāya dvāre ṭhito, tasmā karerikuṭikāti vuccati. Yathā kosambarukkhassa dvāreṭhitattā kosambakuṭikāti evamādinā bhante aṭṭhakathācariyena kathito.

Karerikuṭikāyanti karerīti varuṇarukkhassa nāmaṃ.

Karerimaṇḍapo tassā kuṭikāya dvāre ṭhito, tasmā karerikuṭikāti vuccati. Yathā kosambarukkhassa dvāre ṭhitattā ekāsambakuṭikāti.

我來為您直譯這些巴利文: 沒有獲得(佛法)時,去侍奉大聖賢; 那位長老聽聞后,來到地面。 比丘們悲痛地哭泣,被比丘們如此記住; 結集時再次結集,由毗提訶牟尼。 我們為梵天所做,與諸天一起,尊者; 今日我們為你做,來吧讓我們親自為你做。 我將解釋義理,在經典義疏中; 取其應當取者,使明智者歡喜。 當我說這些,關於阿毗達摩之談; 請專心諦聽,此說實難得聞。 在此這些惡不善法完全止息。 諸友,緣眼和色生起眼識,三者和合觸,以觸為緣生受,所感受的即認知之,所認知的即尋思之,所尋思的即戲論之,所戲論的即由此因緣,戲論想行擾亂此人,對於過去未來現在眼所識之色 - 諸比丘,無明之前際不可得。 實有甚深難知者, 自證知因緣生起; 如次第完全宣說, 大聖見色如實性。 "我將前進將後退"如是心生起引發色。 非於虛空非海中, 非入山巖洞穴中; 世間找不到此處, 立於其處脫惡業。 以其所得善業之,眾生威力所致; 皆因正法之王者,知曉帶來安樂法; 為得清凈而修行,獲得安樂之道果; 無憂無惱無煩惱,至上涅槃之安樂。 愿正法久住世間,愿眾生恭敬於法; 愿一切眾生適時,天降適量之雨水; 如古昔賢明君王,如是守護此正法; 愿君王以法護持,如護自己之子民。 愿住世間如是久,為度脫諸世間者; 為諸善男子開示,智慧清凈之道路; 乃至"佛陀"此名號,清凈心者如是稱; 世間最上大聖者,於世間中轉法輪。 第二結集 大本經註疏 問 - 友,在第一次結集時,諸長老結集了全部律藏註釋、長部戒蘊篇註釋和阿毗達摩法聚論註釋。現在在第二次結集中,從長部大品註釋開始,輪到結集其餘的註釋。因此,作為第二次結集的前行,我們開始就依次出現的大品中大本經註釋進行問答。友,在大本經序分中出現的"karerikuṭikāya"(伽梨迦精舍)一詞,註疏師是如何解釋其義的? 答 - 尊者,在大本經序分中出現的"karerikuṭikāya"一詞,註疏師解釋說:"karerikuṭikāya"中的"kareri"是varuṇa樹的名稱。因為有kareri樹亭在該精舍門前,所以稱為kareri精舍。就像因為有kosamba樹在門前而稱為kosamba精舍一樣。 "伽梨迦精舍"即"kareri"是varuṇa樹的名稱。 因為有kareri樹亭在該精舍門前,所以稱為kareri精舍。就像因為有kosamba樹在門前而稱為kosamba精舍。

Antojetavane kira karerikuṭi kosambakuṭi gandhakuṭi salaḷāgāranti cattāri mahāgehāni –

Ekekaṃ satasahassapariccāgena nipphannaṃ.

Tesu salaḷāgāraṃ raññā pasenadinā kāritaṃ.

Pubbenivāsa

Pucchā – tattheva āvuso nidāne pubbenivāsapaṭisaṃyuttā dhammīkathā udapādītivacanassa attho kathaṃ aṭṭhakathācariyena kathito.

Vissajjanā – tattheva bhante nidāne pubbenivāsapaṭisaṃyuttā dhammīkathā udapādīti vacanassa attho pubbenivāsapaṭisaṃyuttāti ekampijātiṃ dvepi jātiyoti evaṃ nibaddhena pubbenivuṭṭhakhandhasantānasaṅkhātena pubbenivāsena saddhiṃ yojetvā pavattitā. Dhammīti dhammasaṃyuttā. Udapādīti aho acchariyaṃ dasabalassa pubbenivāsañāṇaṃ. Pubbenivāsaṃ nāma ke anussaranti ke nānussarantīti diṭṭhiyā anussaranti, sāvakā sa paccekabuddhā ca buddhā ca anussaranti. Kataradiṭṭhiyo anussaranti. Ye aggapattā kammavādino tepi cattālīsaṃyeva kappe anussaranti, na tato paranti evamādinā bhante aṭṭhakathācariyena kathito.

Pubbenivāsapaṭisaṃyuttāti ekampi jātiṃ dvepi jātiyoti evaṃ nibaddhena pubbenivuṭṭhakhandhasantānasaṅkhātena pubbenivāsena saddhiṃ yojetvā pavattitā.

Kappaparicchedavāra

Pucchā – tasmiṃ āvuso mahāpadānasutte uddesavāre navasu paricchedavāresu paṭhame kappaparicchedavāre bhaddakappeti padassa attho aṭṭhakathācariyena kathaṃ kathito.

Vissajjanā – tasmiṃ bhante mahāpadānasutte uddesavāre navasu paricchedavāresu paṭhame kappaparicchedavāre bhaddakappeti padassa attho bhaddakappeti pañcabuddhuppādapaṭimaṇḍitattā sundarakappe sārakappeti bhagavā imaṃ kappaṃ thomento evamāha. Yato paṭṭhāya kira amhākaṃ bhagavā abhinīhāro kato, ekasmiṃ antare ekasmimpi kappe pañcabuddhā nibbattā nāma natthīti evamādinā bhante aṭṭhakathācariyena kathito.

Vipassissa bhikkhave bhagavato ito so bhikkhave chanavutikappe yaṃ vipassī bhagavā arahaṃ sammāsambuddho loke udapādi –

Saddakappeti pañcabuddhuppādapaṭimaṇḍitattā sundarakappe sārakappeti bhagavā imaṃ kappaṃ thomento evamāha –

『『Yato paṭṭhāya kira amhākaṃ bhagavatābhinīhāro kato, etasmiṃ antare ekasmimpi kappe pañcabuddhā nibbattā nāma natthi』』 –

Āyuparicchedavāra

Pucchā – catutthe panāvuso āyuparicchedavāre appaṃ vā bhiyyoti etesaṃ padānaṃ attho kathaṃ aṭṭhakathācariyena kathito.

Vissajjanā – catutthe pana bhante āyuparicchedavāre appaṃ vā bhiyyoti etesaṃ padānaṃ attho 『『appaṃ vā bhiyyoti vassasatato vā upari appaṃ, aññaṃ vassasataṃ apatvā vīsaṃ vā tiṃsaṃ vā cattālīsaṃ vā paṇṇāsaṃ vā saṭṭhi vā vassāni jīvati. Evaṃ dīghāyuko pana atidullabho, asuko kira evaṃ ciraṃ jīvatīti tattha tattha gantvā daṭṭhabbo hotī』』ti evamādinā bhante tattha aṭṭhakathācariyena kathito.

Mayhaṃ bhikkhave etarahi appakaṃ āyuppamāṇaṃ parittaṃ lahukaṃ yo ciraṃ jīvati so vassasataṃ appaṃ vā bhiyyo.

Appaṃ vā bhiyyoti vassasatato vā upari appaṃ, ayyaṃ vassasataṃ apatvā vīsaṃ vā tiṃsaṃ vā cattālīsaṃvā vā paṇṇāsaṃ vā saṭṭhi vā vassāni jīvati–

Upaṭṭhākaparicchedavāra

Pucchā – aṭṭhame panāvuso upaṭṭhākaparicchedavāre ānandotipade kathaṃ aṭṭhakathācariyena vaṇṇito.

我來為您直譯這些巴利文: 據說,在祇園精舍內有四大建築:伽梨迦精舍、拘睒彌精舍、香室和娑羅樹堂。 每一座都耗費十萬(錢)建成。 其中娑羅樹堂是波斯匿王所建。 前世住處 問 - 友,在該序分中"關於宿住的法談生起"這句話,註疏師是如何解釋其義的? 答 - 尊者,在該序分中"關於宿住的法談生起"這句話,"關於宿住"即與一生、二生等如是相連的、所謂前世住處蘊相續有關。"法"即與法相應。"生起"即啊,稀有啊,十力者的宿住智。所謂宿住,誰能憶念、誰不能憶念?外道能憶念,聲聞、辟支佛和佛陀能憶念。什麼樣的外道能憶念?那些達到最高境界的業論者也只能憶念四十劫,不能超過那之前。註疏師如是等解釋。 "關於宿住"即與一生、二生等如是相連的、所謂前世住處蘊相續有關。 劫數分別品 問 - 友,在該《大本經》總說品中九個分別品的第一劫數分別品中,"賢劫"一詞註疏師是如何解釋的? 答 - 尊者,在該《大本經》總說品中九個分別品的第一劫數分別品中,"賢劫"一詞,註疏師解釋為:因為有五佛出世莊嚴故為善劫、實劫,世尊稱讚此劫而如是說。據說,從我們的世尊發願以來,在任何一個中間劫中都未曾有五佛出世。註疏師如是等解釋。 諸比丘,毗婆尸世尊距今九十六劫時,毗婆尸世尊、阿羅漢、正等正覺者出現於世 - 因為有五佛出世莊嚴故為善劫、實劫,世尊稱讚此劫而如是說 - "據說,從我們的世尊發願以來,在任何一個中間劫中都未曾有五佛出世" - 壽量分別品 問 - 友,在第四壽量分別品中,"或多或少"這些詞,註疏師是如何解釋的? 答 - 尊者,在第四壽量分別品中,"或多或少"這些詞,註疏師解釋為:"或多或少即超過百歲為少,未滿百歲者活二十年、三十年、四十年、五十年或六十年。如是長壽者極為稀有,要去各處看'某某活那麼久'。"註疏師如是等解釋。 諸比丘,我現在壽量短少微小輕促,若長壽者不過百年或稍多。 "或多或少即超過百歲為少,未滿百歲者活二十年、三十年、四十年、五十年或六十年" - 侍者分別品 問 - 友,在第八侍者分別品中,對於"阿難"這個詞,註疏師是如何解釋的?

Vissajjanā – aṭṭhame pana bhante upaṭṭhākaparicchede pana ānandoti nibaddhupaṭṭhākabhāvaṃ sandhāya vuttanti evamādinā bhante aṭṭhakathācariyena vaṇṇito.

Mayhaṃ bhikkhave etarahi ānando nāma bhikkhu upaṭṭhāko ahosi aggupaṭṭhāko–

Bhagavatohi paṭhamabodhiyaṃ anibaddhā upaṭṭhākā ahesuṃ.

Ekadā nāgasamālo pattacīvaraṃ gahetvā vicari.

Idameva te kāraṇaṃ sallakkhetvā nivārayimha.

Ekacce bhikkhū iminā maggena gacchāmāti vutte aññena gacchanti.

Uṭṭhehi āvuso ānanda, uṭṭhehi āvuso ānanda.

Kaṃ panettha ānanda ādīnavaṃ passasi.

Kaṃ panettha ānanda ānisaṃsaṃ passasi.

Samavattakkhandho atulo, suppabuddho ca uttaro;

Sattavāho vijitaseno, rāhulo bhavati sattamo –

Sutanā sabbakāmāca, sucittā atha rocinī;

Rucaggatī sunandāca, bimbā bhavati sattamā.

Anekajātisaṃsāraṃ , sandhāvissaṃ anibbisaṃ;

Gahakāraṃ gavesanto, dukkhā jāti punappunaṃ;

Gahakāraka diṭṭhosi, puna gehaṃ na kāhasi.

Sabbā te phāsukā bhaggā, gahakūṭaṃ visaṅkhataṃ;

Visaṅkhāragataṃ cittaṃ, taṇhānaṃ khayamajjhagā.

Ayoghanahatasseva , jalato jātavedaso;

Anupubbūpasantassa, yathā na ñāñate gati;

Evaṃ sammāvimuttānaṃ, kāmabandhoghatārinaṃ;

Paññāpetuṃ gati natthi, pattānaṃ acalaṃ sukhaṃ.

Na pana bhagavā milakkhusadiso hoti nāpi āmuttamaṇikuṇḍalo.

Te pana attano samānasaṇṭhānameva passanti.

Na kho ānanda ettāvatā tathāgato sakkato vā hoti garukato vā mānito vā pūjito vā apacito vā.

Kasmā pana bhagavā aññattha ekaṃ umāpupphamattampi gahetvā buddha guṇe āvajjetvā katāya pūjāya buddhañāṇenāpi aparicchinnaṃ vipākaṃ vaṇṇetvā–

Yo kho ānanda bhikkhu vā bhikkhunī vā upāsako vā upāsikā vā dhammānudhammappaṭipanno viharati sāmīcippaṭipanno anudhammacārī so tathā gataṃ sakkaroti garukaroti māneti pūjeti apaciyati paramāya –

Siyā kho panānanda tumhākaṃ evamassa 『atītasatthukaṃ pāvacanaṃ, natthi no satthā』ti.

Na kho panetaṃ ānanda evaṃ daṭṭhabbaṃ.

Dhammopi desito ceva paññattoca, vinayopi desito ceva paññatto ca–

Assosi kho rājā māgadho ajātasattu vedehiputto bhagavā kira kusinārāyaṃ parinibbutoti.

Satthā nāma parinibbuto, na so sakkā puna āharituṃ, pothujjanikasaddhāya pana amhākaṃ raññā sadiso natthi, sace esa imināva niyāmena suṇissati, hadayamassa phalissati. Rājā kho pana amhehi anurakkhitabboti.

Deva amhehi supinako diṭṭho, tassa paṭighātatthaṃ tumhehi dukūladupaṭṭaṃ nivāsetvā yathā nāsāpuṭamattaṃ paññāyati, evaṃ catumadhuradoṇiyā nipajjituṃ vaṭṭatīti.

Deva maraṇato muccanakasatto nāma natthi, amhākaṃ āyuvaḍḍhano cetiyaṭṭhānaṃ puññakkhettaṃ abhisekasiñcako so bhagavā satthā kusinārāya parinibbutoti.

Bhagavā sabbaññu nanu imasmiṃ ṭhāne nisīditvā dhammaṃ desayittha, sokasallaṃ me vinodayittha, tumhe mayhaṃ sokasallaṃ nīharittha, ahaṃ tumhākaṃ saraṇaṃ gato, idāni pana me paṭivacanampi na detha bhagavāti.

Nanu bhagavā ahaṃ aññadā evarūpe kāle tumhe mahābhikkhu saṅghaparivārā jambudīpatale cārikaṃ carathāti suṇomi.

Mama parideviteneva na sijjhati, dasabalassa dhātuyo āharāpessāmīti evaṃ assosi.

我來為您直譯這些巴利文: 答 - 尊者,在第八侍者分別品中,"阿難"一詞,註疏師解釋為:這是指固定侍者的身份而說,如是等解釋。 諸比丘,現在有一位名叫阿難的比丘是我的侍者,是最上首的侍者。 因為世尊在初覺悟時沒有固定的侍者。 一時那伽沙馬羅拿著缽衣遊行。 看見了這個原因后我們就制止了。 某些比丘說"我們走這條路"時卻走另一條路。 起來吧,友阿難,起來吧,友阿難。 阿難,你在此見到什麼過患? 阿難,你在此見到什麼利益? 平肩無比者,善覺及最上, 引導者勝軍,羅睺羅為第七。 須達那一切欲,善心又樂心, 最勝光善歡,賓婆為第七。 我于多生輪迴,流轉尋不得, 尋找造屋者,一再受生苦。 造屋者已見汝,不復再造屋, 汝所有椽桷,今已悉破壞, 心已至無為,得達愛盡滅。 如錘擊熾熱,漸漸而冷卻, 其所至方所,已不復可知。 如是正解脫,度欲縛暴流, 已達不動樂,去處不可說。 世尊既不像野蠻人,也不像戴著耳環的人。 他們只看到與自己相同形狀的。 阿難,如是程度不足以說如來受到恭敬、尊重、尊敬、供養、崇敬。 為什麼世尊在別處說,取一朵烏摩花后,憶念佛功德而作供養,即使以佛智也不能限量其果報。 阿難,若比丘、比丘尼、優婆塞、優婆夷依法而住、正行而住、隨法而行者,此人以最上方式恭敬、尊重、尊敬、供養、崇敬如來。 阿難,你們或許會這樣想:"教法是屬於已逝師尊的,我們沒有導師"。 阿難,但不應如此看待。 法已宣說並制定,律已宣說並制定。 摩揭陀國阿阇世王韋提希子聞世尊于拘尸那羅(現今印度北方邦)般涅槃。 導師已般涅槃,無法再使其返回。但在凡夫信仰方面沒有人能比得上我們的國王。如果他就這樣聽到,他的心會破碎。國王是我們應當保護的。 大王,我們見到了夢兆。爲了對治此事,你應穿著細麻布衣,使鼻端都不露出,躺在四種蜜的槽中為宜。 大王,沒有眾生能免於死亡。我們的壽命增長者、塔廟處、福田、灌頂者、那位世尊導師已在拘尸那羅般涅槃。 世尊是一切知者,不是在此處坐著說法、為我拔除憂箭嗎?你們為我拔出憂箭,我歸依你們,現在你們連回應都不給我,世尊啊! 世尊,我不是在其他時候常聽說你與大比丘僧團一起在閻浮提遊行嗎? 僅憑我的悲嘆是無濟於事的,我要去迎請十力者的舍利,如是聽聞。

Sace dassanti, sundaraṃ. No ce dassanti, āharaṇupāyena āharissāmīti caturaṅginiṃ senaṃ sannayhitvā sayampi nikkhantoyeva.

Yathā ca ajātasattu, evaṃ licchavī ādayopi.

Amhākaṃ dhātuyo vā dentu, yuddhaṃ vāti kusinārānagaraṃ parivāretvā ṭhite etaṃ bhagavā amhākaṃ gāmakkhettehi paṭivacanaṃ avocuṃ.

Na mayaṃ satthu sāsanaṃ pahiṇimha, nāpi gantvā ānayimha. Satthā pana sayameva āgantvā sāsanaṃ pesetvā amhe pakkosāpesi. Tumhepi kho pana yaṃ tumhākaṃ gāmakkhette ratanaṃ uppajjati. Na taṃ amhākaṃ detha. Sadevake ca loke buddharatanasamaṃ ratanaṃ nāma natthi , evarūpaṃ uttamaratanaṃ labhitvā mayaṃ nadassāma, na kho pana tumhehiyeva mātuthanato khīraṃ pītaṃ. Amhehipi mātuthanato khīraṃ pītaṃ, na tumheyeva purisā, amhepi purisā. Hotūti aññamaññaṃ ahaṃkāraṃ katvā sāsanapaṭisāsanaṃ pesenti. Aññamaññaṃ mānagajjitaṃ gajjanti.

Ete rājāno bhagavato parinibbutaṭṭhāne vivādaṃ karonti, na kho panetaṃ patirūpaṃ, alaṃ iminā kalahena, vūpasamessāmi nanti.

Ācariyassa viya bho saddo, ācariyassa viya bho saddoti sabbe niravā ahesuṃ.

(1)

Suṇantu bhonto mama ekavācaṃ,

Amhāka buddho ahu khantivādo;

Nahi sādhuyaṃ uttamapuggalassa,

Sarīrabhāge siyā sampahāro.

(2)

Sabbeva bhonto sahitā samaggā,

Sammodamānā karomaṭṭhabhāge;

Vitthārikā hontu, disāsu thūpā;

Bahū janā cakkhumato pasannā.

Na hi sādhukaṃ uttamapuggalassa, sarīrabhāge siyā sampahāroti na hi sādhuyanti na hi sādhu ayaṃ –

Bhagavā sabbasu pubbe mayaṃ tumhākaṃ dvattiṃsamahāpurisalakkhaṇapaṭimaṇḍitaṃ chabbaṇṇabuddharasmikhacitaṃ asītianubyañjanasamujjalitasobhaṃ suvaṇṇavaṇṇaṃ sarīraṃ addasāma, idāni pana suvaṇṇavaṇṇāva dhātuyo avasiṭṭhā jātā, nayuttamidaṃ bhagavā tumhākanti parideviṃsu.

Kena nu kho sadevakassa lokassa kaṅkhacchedanatthāya catusaccakathāya paccayabhūtā bhagavato dakkhiṇadāṭhā gahitāti olokento brāhmaṇena gahitāti disvā brāhmaṇopi daṭhāya anucchavikaṃ sakkāraṃ nasakkhissati gaṇhāmi natthi veṭṭhantarato gahetvā suvaṇṇacaṅkoṭake ṭhapetvā devalokaṃ netvā cūḷāmaṇicetiye patiṭṭhapesi –

Rājagahe bhagavato sarīrānaṃ thūpañca mahañca akāsi.

Samaṇassa gotamassa parinibbutakālato paṭṭhāya balakkārena sādhukīḷitāya upaddutumha, sabbe no kammantā naṭṭhāti.

Mahājano manaṃ padosetvā apāye nibbattīti disvā sakkaṃ devarājānaṃ dhātuāharaṇūpāyaṃ kāressāmāti tassa santikaṃ gantvā tamatthaṃ ārocetvā dhātuāharaṇūpāyaṃ karomi mahārājāti āhaṃsu.

Bhante puthujjano nāma ajātasattunā samo saddho nāma natthi, na so mama vacanaṃ karissati, apica kho māravibhiṃ sakasadisaṃ vibhiṃsakaṃ dassessāmi mahāsaddaṃ sāvessāmi yakkhagāhakakhipitakaarocake karissāmi, tumhe amanussā mahārāja kupitā dhātuyo āharāpethāti vadeyyātha, evaṃ so āharāpessatīti–

Mahārāja amanussā kupitā, dhātuyo āharāpehīti bhaṇiṃsu.

Na tāva bhante mayhaṃ cittaṃ tussati, evaṃ santepi āharantūti āha.

Mahārāja ekaṃ dhātunidhānaṃ kātuṃ vaṭṭatīti āha.

Anāgate laṅkādīpe mahāvihāre mahācetiyamhi nidahissanti.

Mahāsāvaka cetī

Imasmiṃ ṭhāne yo pāsāṇo atthi, so antaradhāyatu, paṃsu suvisuddhā hotu, udakaṃ mā uṭṭhahatūti adhiṭṭhāsi.

我來為您直譯這些巴利文: 如果他們給予,很好。如果不給予,我將以強取的方法取得,於是整頓四支軍隊自己也出發了。 如阿阇世王,諸離車等人也是如此。 "要麼給我們舍利,要麼開戰",他們包圍拘尸那羅城時,世尊說"這是我們的領地"作為迴應。 我們沒有派遣導師的教令,也沒有去請他來。但導師自己來了,發送教令召喚我們。而你們的領地中生出的珍寶,你們不給我們。在天人世界中沒有比佛寶更珍貴的寶物,獲得如此殊勝的珍寶我們不會給予。不只是你們吸過母乳,我們也吸過母乳;不只是你們是男子,我們也是男子。就這樣互相表示自我,互相派遣教令和迴應。互相發出傲慢的咆哮。 這些國王在世尊般涅槃處爭執,這實在不適當,夠了這爭吵,我要平息它。 "聽起來像老師的聲音,聽起來像老師的聲音",大家都安靜下來。 (1) 諸位請聽我一言, 我等佛陀說忍辱; 最上人之身體分, 發生衝突實不宜。 (2) 諸位皆當同心合, 歡喜分作八份分; 建塔遍佈諸方向, 眾多信眾得明眼。 "最上人之身體分,發生衝突實不宜"即不好呀不好 - 世尊,從前我們見到你具有三十二大人相莊嚴、六色佛光交錯、八十種隨好莊嚴光輝的金色身體,現在只剩下金色舍利,世尊這對你來說不適當啊!他們如是悲嘆。 爲了斷除天人世界的疑惑,作為四聖諦說法的因緣,世尊的右牙齒被誰取走了?觀察后看到被婆羅門取走,但婆羅門不能對牙齒作適當的供養,我將取走。沒有從中間取走,放在金盒中,帶到天界安置在寶冠塔中。 在王舍城為世尊的舍利建大塔。 從沙門喬達摩般涅槃時起,我們被強迫參加慶祝活動受到騷擾,我們所有的工作都毀了。 看到大眾心生惡念投生惡趣,想"我要讓帝釋天王安排取捨利的方法",於是去他那裡報告此事,說"大王,我要安排取捨利的方法"。 尊者,沒有凡夫能比阿阇世王更有信心,他不會聽我的話,但是我會顯現像魔羅一樣的可怕形象,發出大聲,使人魔附、發狂、生病,你們說"大王,非人發怒了,請取回舍利",這樣他就會取回。 大王,非人發怒了,請取回舍利!他們說道。 尊者,我的心還不滿意,即便如此也讓他們取回吧。他說。 大王,應當建一舍利藏。他說。 未來將在蘭卡島大寺的大塔中安置。 大聲聞塔 在此處,愿有的石頭消失,愿土地極其清凈,愿水不涌出,他如是決意。

Idha rājā kiṃ kāretīti pucchantānampi mahāsāvakānaṃ cetiyānīti vadanti.

Mālā mā milāyantu, gandhā mā vinassantu, dīpā mā vijjhāyantūti adhiṭṭhahitvā suvaṇṇapaṭṭe akkharāni chindāpesi –

Anāgate piyadoso nāma kumāro chattaṃ ussāpetvā asoko dhammarājā bhavissati, so imā dhātuyo vitthārikā karissatīti.

Anāgate daliddarājā imaṃ maṇiṃ gahetvā dhātūnaṃ sakkāraṃ karotūti akkharaṃ chindāpesi.

Tāta ajātasattunā dhātunidhānaṃ kataṃ, ettha ārakkhaṃ paṭṭhapehīti pahiṇi.

Parikkhīṇodāni me āyūti aññāsi.

Yesañca devaputtānaṃ maraṇanimittāni āvi bhavanti.

Nassati vata bho me ayaṃ sampattīti bhayābhibhūto ahosi.

Atthi nu kho koci samaṇo vā brāhmaṇo vā lokapitā maho mahābrahmāvā, yo me hadayanissitaṃ sokasallaṃ samuddharitvā imaṃ sampattiṃ thāvaraṃ kareyyāti olokento kañci adisvā puna addasa mādisānaṃ satasahassānampi uppannaṃ sokasallaṃ sammāsambuddho uddharituṃ paṭibaloti.

Aparipakkaṃ tāvassa ñāṇaṃ, katipāhaṃ pana atikkamitvā mayi indasālaguhāyaṃ viharante pañca pubbanimittāni disvā maraṇabhayabhīto dvīsu devalokesu devatāhi saddhiṃ upasaṅkamitvā cuddasa pañhe pucchitvā upekkhāpañhavissajjanāvasāne asītiyā devatāsahassehi saddhiṃ sotāpattiphale patiṭṭhahissatīti cintetvā okāsaṃ nākāsi.

Mama pubbepi ekakassa gatattā satthārā okāso nakato, addhā me natthi maggaphalassa upanissayo, ekassa pana upanissaye sati cakkavāḷapariyantāyapi parisāya bhagavā dhammaṃ desetiyeva. Avassaṃ kho pana dvīsu devalokesu kassaci devassa upanissayo bhavissati, taṃ sandhāya satthā dammaṃ desessati. Taṃ sutvā ahampi attano domanassaṃ vūpasamessāmīti.

Dvīsu devalokesu devatā gahetvā dhurena paharantassa viya satthāraṃ upasaṅkamituṃ nayuttaṃ, ayaṃpana pañcasikho dasabalassa upaṭṭhāko vallabho icchiticchitakkhaṇe gantvā pañhaṃ pucchitvā dhammaṃ suṇāti, imaṃ purato pesetvā okāsaṃ kāretvā iminā katokāse upasaṅkamitvā pañhaṃ pucchissāmīti okāsakaraṇatthaṃ āmantesi.

Evaṃ mahārāja hotu, bhaddaṃ tava yo tvaṃ maṃ ehi mārisa uyyāna kīḷādīni vā naṭasamajjādīni vā dassanāya gacchāmāti avatvā buddhaṃ passissāma dhammaṃ sossāmāti vadasīti daḷhataraṃ upatthambhento devānamindassa vacanaṃ paṭissutvā anucariyaṃ sahacaraṇaṃ ekato gamanaṃ upāgami.

Vande te pitaraṃ bhadde, timbaruṃ sūriyavacchase;

Yena jātāsi kalyāṇī, ānandajananī mama.

Evaṃ vutte bhagavā pañcasikhaṃ gandhabbadevaputtaṃ etadavoca. Saṃsandati kho te pañcasikha tantissaro gītassarena gītassaro ca tantissarena, naca pana te pañcasikha tantissaro gītassaraṃ ativattati gītassaro ca tantissaraṃ. Kadā saṃyūḷhā pana te pañcasikha vmi gāthā buddhūpasañhitā dhammūpasañhitā saṃyūpasañhitā arahantūpasañhitā kāmūpasañhitāti –

Bhagavatā pañcasikhassa okāso nakatoti devatā gahetvā tatova paṭinivatteyya. Tato mahājāniyo bhaveyya, vaṇṇe pana kathite kato bhagavatā pañcasikhassa okāsoti devatāhi saddhiṃ upasaṅkamitvā pañhaṃ pucchitvā vissajjanāvasāne asītiyā devatāsahassehi saddhiṃ sotāpattiphale patiṭṭhahissatīti ñatvā vaṇṇaṃ kathesi.

我來為您直譯這些巴利文: 在這裡,對那些問"國王建造什麼"的人說"是大聲聞的塔"。 "愿花不凋謝,愿香不消失,愿燈不熄滅",如是決意后讓人在金板上刻下文字: "未來將有一位名叫愛敵的王子登基,成為阿育法王,他將使這些舍利廣佈。" "未來貧窮的國王取得這顆寶珠后將供養舍利",讓人刻下這些文字。 "兒子,阿阇世王已建舍利藏,在此設定守衛",他派人傳達。 "我的壽命現在已盡",他知道了。 那些天子的死亡徵兆顯現。 "啊,我的這些財富要消失了",他被恐懼所壓倒。 "是否有任何沙門、婆羅門、世間父或大梵天能拔除我心中的憂箭,使這些財富穩固?"環顧四周卻看不到任何人,又想到"只有正等正覺者能拔除像我這樣的十萬人生起的憂箭"。 "他的智慧尚未成熟,但過幾天后,當我住在因陀羅沙羅窟時,他見到五種預兆后因死亡恐懼,與兩個天界的天神一起前來,問十四個問題,在解答舍心問題之末,將與八萬天神一起證得預流果",如是思考後不給予機會。 "因為我以前獨自前往時導師沒有給予機會,必定是我沒有道果的因緣。但若一人有因緣,即使對遍及輪圍的會眾世尊也一定會說法。兩個天界中必定有某位天神有因緣,導師將為他說法。聽了那個我也能平息自己的憂惱"。 帶著兩個天界的天神像用肩膀撞擊般接近導師是不適當的。但這個五髻是十力者的侍者,是寵信者,在任何想要的時候都可以去問問題聽法。讓他在前面先去,請求機會,在他獲得的機會中我去問問題。爲了請求機會他召喚他。 "大王,就這樣吧,你真好,你沒有說'來吧尊者,我們去看園林遊戲或舞蹈集會',而是說'我們去見佛陀聽法'"。更加堅定地支援帝釋天王的話,同意一起前往。 日光女啊我禮敬,你那善美的父親, 帝波盧天樂神王,生育你這我喜樂。 如是說已,世尊對五髻乾闥婆天子如是說:"五髻啊,你的琴聲與歌聲相應,歌聲與琴聲相應,你的琵琶聲不超過歌聲,歌聲也不超過琵琶聲。五髻啊,你這些偈頌是何時創作的?是否與佛陀有關、與法有關、與僧有關、與阿羅漢有關、與欲有關?" "世尊沒有給予五髻機會",天神們會從那裡回去。那將造成大損失。但在述說讚歎后,"世尊已給予五髻機會",他將與天神們一起前來問問題,在解答之末將與八萬天神一起證得預流果。知道這點后就述說讚歎。

Atha kho bhagavā sakkaṃ devānamindaṃ etadavoca 『『acchariyamidaṃ āyasmato kosiyassa, abbhutamidaṃ āyasmato kosiyassa tāva bahukiccassa bahukaraṇīyassa yadidaṃ idhāgamana』』nti.

Cirapaṭikāhaṃ bhante bhagavantaṃ dassanāya upasaṅkamitukāmo, api ca devānaṃ tāvatiṃsānaṃ kehici kehici kiccakaraṇīyehi byāvaṭo, evāhaṃ nāsakkhiṃ bhagavantaṃ dassanāya upasaṅkamituṃ.

Te 『『tava santakā, mama santakā』』ti nicchetuṃ asakkontā aḍḍaṃ karonti, sakkaṃ devarājānaṃ pucchanti, so 『『yassa vimānaṃ āsannataraṃ, tassa santakā』』ti vadati.

Yassa vimānaṃ olokentī ṭhitā, tassa santakāti vadati.

Idheva bhante kapilavatthusmiṃ gopikā nāma sakyadhītā ahosi buddhe pasannā dhamme pasannā saṅghe pasannā sīlesu paripūrakārinī, sā itthittaṃ virājetvā purisattaṃ bhāvetvā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapannā.

Tassa dhammassa pattiyā, āgatamhāsi mārisa;

Katāvakāsā bhagavatā, pañhaṃ pucchemu mārisa.

Puccha vāsava maṃ pañhaṃ, yaṃ kiñci manasicchasi;

Tassa tasseva pañhassa, ahaṃ antaṃ karomi te.

Kiṃ saṃyojanā nu kho mārisa devā manussā asurā nāgā gandhabbā ye caññe santi puthukāyā, te averā adaṇḍā asapattā abyāpajjā viharemu averinoti iti ca nesaṃ hoti. Atha ca pana saverā sadaṇḍā sasapattā sabyāpajjā viharanti saverinoti.

Issāmacchariyasaṃyojanā kho devānaminda devā manussā asurā nāgā gandhabbā yecaññe santi puthukāyā, te averā adaṇḍā asapattā abyāpajjā viharemu averinoti iti ca nesaṃhoti, atha ca pana saverā sadaṇḍā sasapattā sabyāpajjā viharanti saverinoti.

Issatīti issā, sā parasampattīnaṃ usūyanalakkhaṇā, tattheva anabhiratirasā, tato vimukhabhāvapaccupaṭṭhānā, parasampatti padaṭṭhānā, saṃyojananti daṭṭhabbā.

Maccherabhāvo macchariyaṃ, taṃladdhānaṃ vā labhitabbānaṃ vā attano sampattīnaṃ nigūhanalakkhaṇaṃ, tāsaṃyeva parehi sādhāraṇabhāva akkhamanarasaṃ, saṅkocanapaccupaṭṭhānaṃ, kaṭukañcukatā paccupaṭṭhānaṃ vā, attasampattipadaṭṭhānaṃ, cetaso virūpabhāvoti daṭṭhabbaṃ.

Kiṃ vaṇṇo esoti taṃ taṃ dosaṃ vadanto pariyattiñca kassaci kiñci adento dubbaṇṇo ceva eḷamūgoca hoti.

Yāva taṃ nappahīyati, tāva devamanussā averatādīni patthayantāpi verādīni naparimuccantiyeva.

Atha kho sakko devānamindo bhagavantaṃ uttari pañhaṃ apucchi–

Issāmacchariyaṃ pana mārisa kiṃ nidānaṃ kiṃ samudayaṃ kiṃ jātikaṃ kiṃ pabhavaṃ, kismiṃ sati issāmacchariyaṃ hoti, kismiṃ asati issāmacchariyaṃ na hotīti.

Issāmacchariyaṃ kho devānaminda piyāppiyanidānaṃ piyāppiyasamudayaṃ piyāppiyajātikaṃ piyāppiyapabhavaṃ, piyāppiye sati issāmacchariyaṃ hoti, piyāppiye asati issāmacchariyaṃ nahotīti.

Na sakkā dātuṃ, kilamissati vā ukkaṇṭhissati vātiādīni vatvā macchariyaṃ karoti.

Aho vatassa evarūpaṃ na bhaveyyāti issaṃ karoti.

Mayampetaṃ mamāyantā na paribhuñjāma, na sakkā dātunti macchariya karoti.

Ṭhapetvā maṃ ko añño evarūpassa lābhīti issaṃ vā karoti, yācito tāvakālikampi adadamāno macchariyaṃ vā karoti.

Piyāppiyaṃ kho pana mārisa kiṃnidānaṃ kiṃsamudayaṃ kiṃjātikaṃ kiṃpabhavaṃ, kismiṃ sati piyāppiyaṃ hoti, kismiṃ asati piyāppiyaṃ na hotīti.

我來為您直譯這段巴利文: 於是世尊對帝釋天王如是說:"這是尊者拘尸的稀有事,這是尊者拘尸的未曾有事,雖有如此多事務和責任,卻能來到這裡。" 尊者,我長久以來就想來見世尊,但因為三十三天諸天的種種事務纏身,所以我不能來見世尊。 他們無法決定"是你的,是我的"而訴訟,就問帝釋天王,他說"誰的天宮較近,就是誰的"。 看著誰的天宮站著,就說是誰的。 尊者,就在這迦毗羅衛(現今尼泊爾藍毗尼附近),有位名叫牧女的釋迦族女,對佛陀有信心,對法有信心,對僧團有信心,完全持守戒律,她摒棄女性身份,修習男性身份,身壞命終后投生善趣天界。 爲了獲得那法,我們來此,尊者; 已蒙世尊允許,我們問問題,尊者。 婆娑婆啊,問我問題,任何你心所欲; 對於每個問題,我都為你作結論。 尊者,諸天、人類、阿修羅、龍、乾闥婆和其他眾生,以什麼結縛,使他們雖然想"愿我們無怨、無刑罰、無敵對、無惱害、無怨仇地生活",但卻仍與怨、與刑罰、與敵對、與惱害、有怨仇地生活? 天帝,諸天、人類、阿修羅、龍、乾闥婆和其他眾生,以嫉妒、吝嗇為結縛,使他們雖然想"愿我們無怨、無刑罰、無敵對、無惱害、無怨仇地生活",但卻仍與怨、與刑罰、與敵對、與惱害、有怨仇地生活。 嫉妒即妒忌,其特相是妒忌他人的成就,作用是不喜他人成就,現起是背離彼事,近因是他人的成就,應視為結縛。 吝嗇性即為慳吝,其特相是隱藏自己已得或將得的成就,作用是不能容忍與他人共享這些,現起是退縮,或現起是苦惱,近因是自己的成就,應視為心的扭曲。 "這是什麼品質",說著那些過失且不給予任何東西的人變得醜陋且啞。 只要不斷除它,諸天與人類雖然希求無怨等,也無法脫離怨等。 於是帝釋天王進一步問世尊: 尊者,嫉妒與吝嗇以什麼為因?以什麼為集?以什麼為生?以什麼為源?有什麼時有嫉妒與吝嗇?無什麼時無嫉妒與吝嗇? 天帝,嫉妒與吝嗇以可愛不可愛為因,以可愛不可愛為集,以可愛不可愛為生,以可愛不可愛為源。有可愛不可愛時有嫉妒與吝嗇,無可愛不可愛時無嫉妒與吝嗇。 說"不能給,會疲勞或厭煩"等而生起吝嗇。 "啊,愿他不要有這樣的事"而生起嫉妒。 "我們愛著這個都不享用,不能給"而生起吝嗇。 "除了我誰還能得到這樣的東西"而生起嫉妒,或被乞求時連暫時的也不給而生起吝嗇。 尊者,可愛不可愛以什麼為因?以什麼為集?以什麼為生?以什麼為源?有什麼時有可愛不可愛?無什麼時無可愛不可愛?

Piyāppiyaṃ kho devānaminda chandanidānaṃ chandasamudayaṃ chandajātikaṃ chandapabhavaṃ, chande sati piyāppiyaṃ hoti, chande asati piyāppiyaṃ na hotīti.

Chandanidānantiettha pariyesanachando, paṭilābhachando, paribhoga chando, sannidhichando, vissajjanachandoti pañcavidho chando.

Ime maṃ rakkhissanti gopissanti mamāyissanti samparivārayissantīti.

Chando kho pana mārisa kiṃnidāno kiṃsamudayo kiṃjātiko kiṃpabhavo, kismiṃ sati chando hoti, kismiṃ asati chando nahotīti. Chando kho devānaminda vitakkanidāno vitakkasamudayo vitakkajātiko vitakkapabhavo, vitakke sati chando hoti, vitakke asati chando na hotīti.

Ettakaṃ rūpassa bhavissati, ettakaṃ saddassa, ettakaṃ gandhassa, ettakaṃ rasassa, ettakaṃ phoṭṭhabbassa bhavissati, ettakaṃ mayhaṃ bhavissati, ettakaṃ parassa bhavissati, ettakaṃ nidahissāmi, ettakaṃ parassa dassāmīti vavatthānaṃ vitakkavinicchayena hoti. Tenāha chando kho devānaminda vitakkanidānoti.

Kathaṃ paṭipanno pana mārisa bhikkhu papañcasaññāsaṅkhānirodhasāruppagāminiṃ paṭipadaṃ paṭipanno hotīti.

Somanassaṃpāhaṃ devānaminda duvidhena vadāmi sevitabbaṃpi asevitabbaṃpi. Domanassaṃpāhaṃ devānaminda duvidhena vadāmi sevitabbaṃpi asevitabbaṃpi. Upekkhaṃpāhaṃ devānaminda duvidhena vadāmi sevitabbaṃpi asevitabbaṃpi.

Kiṃ pana bhagavatā pucchitaṃ kathitaṃ apucchitaṃ, sānusandhikaṃ ananusandhikanti.

Pucchitameva kathitaṃ no apucchitaṃ. Sānusandhikameva no ananusandhikaṃ.

Ime pañcakkhandhā kiṃ hetukāti upaparikkhandho avijjādihetukāti passati.

Ahosukhaṃ ahosukhanti vācaṃ nicchārayamānavasena uppajjati.

Ahodukkhaṃ ahodukkhanti vippalāpayamānameva uppajjati.

『『Somanassaṃpāhaṃ devānaminda duvidhena vadāmi sevitabbaṃpi asevitabbaṃpī』』ti itikho panetaṃ vuttaṃ, kiñcetaṃ paṭicca vuttaṃ. Tattha yaṃ jaññā somanassaṃ 『『imaṃ kho me somanassaṃ sevato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyantī』』ti, evarūpaṃ somanassaṃ na sevitabbaṃ. Tattha yaṃ jaññā somanassaṃ 『『imaṃ kho me somanassaṃ sevato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhantī』』ti, evarūpaṃ somanassaṃ sevitabbaṃ. Tattha yaṃ ce savitakkaṃ savicāraṃ, yaṃce avitakkaṃ avicāraṃ, ye avitakke avicāre, te paṇītatare. 『『Somanassaṃpāhaṃ devānaminda duvidhena vadāmi sevitabbaṃpi asevitabbaṃpī』』ti iti yaṃ taṃ vuttaṃ, idametaṃ paṭicca vuttaṃ.

Na laddhaṃ vata me sabrahmacārīhi saddhiṃ visuddhipavāraṇaṃ pavāretunti āvajjato domanassaṃ uppajjati, assudhārā pavattanti gāmanta pabbhāravāsī mahāsīvattherassa viya.

Amhākaṃ ācariyo aññesaṃ avassayo hoti, attano bhavituṃ na sakkoti, ovādamassa dassāmīti ākāsena gantvā vihārasamīpe otaritvā divāṭṭhāne nisinnaṃ ācariyaṃ upasaṅkamitvā vattaṃ dassetvā ekamantaṃ nisīdi.

Kiṃ kāraṇā āgatosi piṇḍapātikāti āha.

Na te tumhākaṃ anumodanāya atthoti ākāse uppatitvā agamāsi.

我來為您直譯這段巴利文: 天帝,可愛不可愛以欲為因,以欲為集,以欲為生,以欲為源。有欲時有可愛不可愛,無慾時無可愛不可愛。 "以欲為因"在此指五種欲:尋求欲、獲得欲、受用欲、儲藏欲、施捨欲。 "這些人會保護我、守護我、愛護我、圍繞我"。 尊者,欲以什麼為因?以什麼為集?以什麼為生?以什麼為源?有什麼時有欲?無什麼時無慾?天帝,欲以尋思為因,以尋思為集,以尋思為生,以尋思為源。有尋思時有欲,無尋思時無慾。 "色將有這麼多,聲將有這麼多,香將有這麼多,味將有這麼多,觸將有這麼多,我將有這麼多,他人將有這麼多,我將儲藏這麼多,我將給予他人這麼多",這樣的確定是以尋思決定的。因此說"天帝,欲以尋思為因"。 尊者,比丘如何修行才算是走在導向戲論想行滅盡的適當道路上? 天帝,我說喜有兩種:應當親近的和不應當親近的。天帝,我說憂有兩種:應當親近的和不應當親近的。天帝,我說舍有兩種:應當親近的和不應當親近的。 什麼是世尊被問而說的,什麼是未被問而說的,什麼是有關聯的,什麼是無關聯的? 只說被問的,不說未被問的。只說有關聯的,不說無關聯的。 這五蘊以什麼為因?觀察蘊時看到是以無明等為因。 發出"啊快樂,啊快樂"的聲音而生起。 發出"啊痛苦,啊痛苦"的悲嘆而生起。 "天帝,我說喜有兩種:應當親近的和不應當親近的",這是如何說的,是緣于什麼而說的。在此,若知道某種喜"我親近這種喜時,不善法增長,善法減退",這樣的喜不應親近。在此,若知道某種喜"我親近這種喜時,不善法減退,善法增長",這樣的喜應當親近。在此,若有尋有伺的,若無尋無伺的,無尋無伺的更殊勝。"天帝,我說喜有兩種:應當親近的和不應當親近的",這樣說是緣於此而說的。 "我不能與同梵行者一起作清凈自恣",思惟時憂生起,淚水流下,如住在村邊山洞的大私婆長老。 "我們的老師是他人的依止,卻不能成為自己的依止,我要給他教誡",於是從空中飛去,在精舍附近降落,來到坐在日間住處的老師處,表示恭敬後坐在一旁。 "托缽者,你為什麼來?"他說。 "不需要你們的隨喜",飛上空中離去。

Imassa bhikkhuno pariyattiyā kammaṃ natthi, mayhaṃ pana aṅkusako bhavissāmīti āgatoti ñatvā idāni okāso na bhavissati, paccūsakāle gamissāmīti pattacīvaraṃ samīpe katvā sabbaṃ divasabhāgaṃ paṭhamayāma majjhimayāmañca dhammaṃ vācetvā pacchimayāme ekasmiṃ there uddesaṃ gahetvā nikkhante pattacīvaraṃ gahetvā teneva saddhiṃ nikkhanto.

Tato 『『na mañce mayhaṃ catūhi iriyāpathehi maggaphalaṃ uppajjissati arahattaṃ apatvā neva mañce piṭṭhiṃ pasāressāmi, na pāde dhovissāmīti mañcaṃ ussāpetvā ṭhapesi.

Idāni me tiṃsavassāni samaṇadhammaṃ karontassa, nāsakkhiṃ arahattaṃ pāpuṇituṃ, addhā me imasmiṃ attabhāve maggovā phalaṃvā natthi, na me laddhaṃ sabrahmacārīhi saddhiṃ visuddhipavāraṇaṃ pavāretunti cintesi.

Bho mahāsīvatthera devatāpi tayā saddhiṃ keḷiṃ karonti, anucchavikaṃ nu kho te etanti vipassanaṃ vaḍḍhetvā saha paṭisambhidāhi arahattaṃ aggahesi. So idāni nipajjissāmīti senāsanaṃ paṭijaggitvā mañcakaṃ paññapetvā udakaṭṭhāne udakaṃ paccupaṭṭhapetvā pāde dhovissāmīti sopānaphalake nisīdi.

Apetha bhante mātugāmoti okāsaṃ kāretvā theraṃ upasaṅkamitvā vanditvā purato ukkuṭiko nisīditvā pāde dhovissāmīti āha.

Te paṇītatarā devā,

Akaniṭṭhā yasassino;

Antime vattamānamhi,

So nivāso bhavissati;

Dhammadāyādā me bhikkhave bhavatha, mā āmisadāyādā, atthi me tumhesu anukampā, kinti me sāvakā dhammadāyādā bhaveyyuṃ, no āmisadāyādāti. Tumhe ca bhikkhave āmisadāyādā bhaveyyātha, no dhammadāyādā. Tumhepi tena ādiyā bhaveyyātha, āmisa dāyādā satthusāvakā viharanti, no dhammadāyādāti. Ahampitena ādiyo bhaveyyaṃ āmisadāyādā satthu sāvakā viharanti, no dhammadāyādāti. Tumhe ca me bhikkhave dhammadāyādā bhaveyyātha no āmisadāyādā. Tumhepi tena ādiyā bhaveyyātha dhammadāyādā satthu sāvakā viharanti, no āmisadāyādāti. Ahampi tena na ādiyo bhaveyyaṃ. Dhammadāyādā satthu sāvakā viharanti, no āmisadāyādāti. Tasmātiha me bhikkhave dhammadāyādā bhavatha, mā āmisadāyādā, atthime tumhesu anukampā, kinti me sāvakā dhammadāyādā bhaveyyuṃ, no āmisadāyādāti.

Kahaṃ buddho kahaṃ bhagavā kahaṃ devadevo narāsabho purisasīhoti bhagavantaṃ pariyesanti.

Vuttampicetaṃ 『『tena kho pana samayena bhagavā sakkato hoti garukato mānito pūjito apacito lābhī cīvara piṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṃ, bhikkhusaṅghopi kho sakkato hoti…pe… parikkhārāna』』nti.

Yāvatā kho cunda etarahi saṅgho vā gaṇo vā loke uppanno, nāhaṃ cunda aññaṃ ekasaṅghampi samanupassāmi, evaṃ lābhagga yasaggapattaṃ, yathariva cunda bhikkhusaṅghoti.

Amhākaṃ ācariyassa detha, upajjhāyassa dethāti uccāsadda mahāsaddaṃ karonti. Sā ca nesaṃ pavatti bhagavatopi pākaṭā ahosi. Tato bhagavā ananucchavikanti dhammasaṃvegaṃ uppādetvā cintesi.

Paccayā akappiyāti na sakkā sikkhāpadaṃ paññapetuṃ. Paccayapaṭibaddhā hi kulaputtānaṃ samaṇadhammavutti. Handāhaṃ dhammadāyādapaṭipadaṃ desemi.

Sā sikkhākāmānaṃ kulaputtānaṃ sikkhāpadapaññatti viya bhavissati nagaradvāre ṭhapitasabbakāyikaādāso viya ca, yathā hi nagara dvāre ṭhapite sabbakāyike ādāse cattāro vaṇṇā attano chāyaṃ disvā vajjaṃ pahāya niddosā honti.

我來為您直譯這段巴利文: 知道"這比丘沒有經典的工作,我將成為他的鉤子而來"后,想"現在不是時候,我將在天明時去",把缽衣放在近處,整天和初夜中夜教導法,末夜時一位長老取得教導后離開,他也拿起缽衣與他一起離開。 然後"我不會在床上以四威儀獲得道果,在未證得阿羅漢之前,我不會在床上伸展背部,也不會洗腳",他豎起床放置。 "現在我修習沙門法已三十年,未能證得阿羅漢,必定我這一世沒有道或果,我不能與同梵行者一起作清凈自恣",他如是思惟。 "喂,大私婆長老,連天神都與你開玩笑,這對你適當嗎?"增長觀智后與無礙解一起證得阿羅漢果。他現在要躺下,整理住處,準備床座,在水處準備水,想要洗腳就坐在階梯板上。 "請讓開,尊者,女人",讓出空間後接近長老,禮拜后蹲坐在前面說"我要洗腳"。 他們是更殊勝的天神, 色究竟天具名聲; 在最後生存時, 那將是我的住處。 諸比丘,你們要成為法的繼承者,不要成為物質的繼承者。我對你們有悲憫,我的弟子們怎能成為法的繼承者,而非物質的繼承者?諸比丘,如果你們成為物質的繼承者,不成為法的繼承者,你們會因此受譴責:"導師的弟子住為物質的繼承者,不是法的繼承者"。我也會因此受譴責:"導師的弟子住為物質的繼承者,不是法的繼承者"。但如果你們成為法的繼承者,不是物質的繼承者,你們會因此受讚歎:"導師的弟子住為法的繼承者,不是物質的繼承者"。我也不會因此受譴責:"導師的弟子住為法的繼承者,不是物質的繼承者"。因此諸比丘,你們要成為法的繼承者,不要成為物質的繼承者。我對你們有悲憫,我的弟子們怎能成為法的繼承者,而非物質的繼承者? "佛陀在哪裡?世尊在哪裡?天中之天、人中牛王、人中獅子在哪裡?"他們尋找世尊。 這也曾說過:"那時,世尊受到恭敬、尊重、尊敬、供養、崇敬,獲得衣服、飲食、住處、病人所需藥品等資具,比丘僧團也受到恭敬......等資具。" 純陀,就現在世上已出現的任何僧團或團體,純陀,我不見有任何一個僧團像比丘僧團那樣達到如此利養和名聲的最高點。 "給我們的老師,給我們的戒師",他們發出高聲大聲。這種情況也為世尊所知。於是世尊想"這是不適當的"而生起法的憂悚。 資具不適當,不能制定學處。因為善男子的沙門法修習依賴資具。來吧,我要說法繼承的修行。 這將如為樂於學習的善男子制定學處,如在城門設立全身鏡。如在城門設立全身鏡時,四種姓的人看到自己的影像后捨棄過失而無過。

So hi brāhmaṇa bhagavā anuppannassa maggassa uppādetā, asañjātassa maggassa sañjanetā, anakkhātassa maggassa akkhātā, maggaññū maggavidū maggakovidotica. So hāvuso bhagavā jānaṃ jānāti, passaṃ passati cakkhubhūto ñāṇabhūto dhammabhūto brahmabhūto vattā pavattā atthassa ninnetā amatassa dātā dhammassāmī tathāgatotica, ….

Paṇītena khādanīyena bhojanīyena sahatthā santappesi sampavāresi.

Are tvaṃ sugatātirittampi piṇḍapātaṃ paṭikkhipitvā īdisaṃ icchaṃ uppādesi.

Dubbharo bhikkhu na sakkā posituṃ.

Amhākaṃ bhadanto subharo thokenapi tussati, mayameva naṃ posissāmāti paṭiññaṃ katvā posenti.

『『Are tvaṃ nāma tadā sugatātirittampi piṇḍapātaṃ paṭikkhipitvā tathā jighacchādubbalyaparetopi samaṇadhammaṃ katvā ajja kosajjamanuyuñjasi』』 –

Yā ca kho ānandakathā abhisallekhitā cetovinīvaraṇasappāyā ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattati. Seyyathidaṃ appicchakathāti …,.

Idamavoca bhagavā, idaṃ vatvāna sugato uṭṭhāyāsanā vihāraṃ pāvisi.

Imaṃ mayā saṃkhittena uddesaṃ uddiṭṭhaṃ vitthārena avibhattaṃ, dhammapaṭiggāhakā bhikkhū uggahetvā ānandaṃ vā kaccānaṃ vā upasaṅkamitvā pucchissanti, te mayhaṃ ñāṇena saṃsandetvā kathessanti, tato dhammapaṭiggāhakā puna maṃ pucchissanti, tesaṃ ahaṃ sukathitaṃ bhikkhave ānandena, sukathitaṃ kaccānena, maṃ cepi tumhe ekamatthaṃ puccheyyātha, ahampi naṃ evameva byākareyyanti.

Cūḷagosiṅgasutta

Evaṃ me sutaṃ ekaṃ samayaṃ bhagavā nātike viharati giñjakāvasathe, tena kho pana samayena āyasmā ca anuruddho āyasmā ca nandiyo āyasmā ca kimilo gosiṅgasālavanadāye viharanti. Athakho bhagavā sāyanhasamayaṃ paṭisallānā vuṭṭhito yena gosiṅgasālavanadāyo, tenupasaṅkami. Addasā kho dāyapālo bhagavantaṃ dūratova āgacchantaṃ. Disvāna bhagavantaṃ etadavoca 『『mā mahāsamaṇa etaṃ dāyaṃ pāvisi, santettha tayo kulaputtā attakāmarūpā viharanti, mā tesaṃ aphāsukamakāsī』』ti.

Ahaṃ ime kulaputte paggaṇhitvā ukkaṃsitvā paṭisanthāraṃ katvā dhammaṃ nesaṃ desessāmīti.

Assosi kho āyasmā anuruddho dāyapālassa bhagavatā saddhiṃ mantayamānassa. Sutvāna dāyapālaṃ etadavoca, mā āvuso dāyapāla bhagavantaṃ vāresi, satthā no bhagavā anuppattoti.

Mayaṃ tayo janā idha viharāma, aññe pabbajitā nāma natthi, ayañca dāyapālo pabbajitena viya saddhiṃ katheti, ko nu kho bhavissatīti.

Ayaṃ dāyapālo phaṇakataṃ āsivisaṃ gīvāya gahetuṃ hatthaṃ pasārentoviya loke aggapuggalena saddhiṃ kathentova na jānāti, aññatarabhikkhunā viya saddhiṃ kathetīti.

Mayaṃ tayo janā samaggavāyaṃ vasāma. Sacāhaṃ ekakova paccuggamanaṃ karissāmi. Samaggavāso nāma na bhavissatīti piyamitte gahetvāva paccuggamanaṃ karissāmi. Yathā ca bhagavā mayhaṃ piyo, evaṃ sahāyānampi me piyoti, tehi saddhiṃ paccuggamanaṃ kātukāmo sayaṃ akatvāva upasaṅkami.

Tassa mayhaṃ bhante evaṃ hoti, yaṃ nūnāhaṃ sakaṃ cittaṃ nikkhipitvā imesaṃyeva āyasmantānaṃ cittassa vasena vatteyyanti. So kho ahaṃ bhante sakaṃ cittaṃ nikkhipitvā imesaṃyeva āyasmantānaṃ cittassa vasena vattāmi, nānāhi kho no bhante kāyā ekañca pana maññe cittanti.

我來為您直譯這段巴利文: 婆羅門,那位世尊是未生道路的生起者,未成道路的成就者,未說道路的宣說者,知道者、明瞭者、善巧者。朋友,那位世尊知而知之,見而見之,成為眼、成為智、成為法、成為梵,是說者、開導者、義理引導者、不死賜予者、法主、如來。 以殊勝的硬食、軟食親手使滿足、使充足。 "喂,你拒絕了善逝的餘食卻生起這樣的慾望。" "這比丘難養,不能供養。" "我們的尊者容易養,以少許就滿足,我們一定會供養他",他們作承諾后供養。 "喂,你當時拒絕善逝的餘食,即使被飢餓衰弱所困也修習沙門法,今天卻從事懈怠。" 阿難,凡是談論嚴格、有助於心除障礙、導向完全厭離、離欲、滅盡、寂靜、證知、正覺、涅槃的話,如少欲之談等。 世尊說此,善逝說此後從座起進入精舍。 我已簡略說此教導而未詳細分別,受法的比丘們學習后將去問阿難或迦旃延,他們會依我的智慧相應而說,然後受法的比丘們會再問我,我會說"比丘們,阿難說得好,迦旃延說得好,如果你們問我同樣的義理,我也會如此解答。" 小牛角林經 如是我聞,一時世尊住在那提迦(現今印度比哈爾邦)磚房。那時尊者阿那律、尊者難提、尊者金毗羅住在牛角娑羅林園。傍晚時分,世尊從獨處起來往牛角娑羅林園走去。林園守衛遠遠看見世尊走來。看見后對世尊說:"大沙門,不要進入這林園,這裡有三位善男子住著自愛自樂,不要令他們不安。" "我要提拔、讚歎這些善男子,與他們寒暄后為他們說法。" 尊者阿那律聽到林園守衛與世尊談話。聽后對林園守衛說:"朋友林園守衛,不要阻止世尊,導師世尊已到來。" "我們三人住在這裡,沒有其他出家人,這林園守衛卻像與出家人說話一樣,這是誰呢?" "這林園守衛像伸手要抓直立的毒蛇的脖子一樣,與世間最上人說話卻不知道,以為是在與某位比丘說話。" "我們三人和睦共住。如果我獨自一人去迎接,就不成為和睦共住。我要與親愛的朋友一起去迎接。正如世尊對我可親,對同伴也同樣可親",想與他們一起迎接,但自己未去就已來到。 "尊者,我這樣想:'我應捨棄自己的心,隨這些尊者們的心而行。'尊者,我捨棄自己的心,隨這些尊者們的心而行。尊者,我們的身雖然不同,但我認為心是一個。"

Sādhu sādhu anuruddhā, kacci pana vo anuruddhā appamattā ātāpino pahitattā viharathāti.

Taggha mayaṃ bhante appamattā ātāpino pahitattā viharāmāti.

Yathā kathaṃ pana tumhe anuruddhā appamattā ātāpino pahitattā viharathāti.

Atthi pana vo anuruddhā evaṃ appamattānaṃ ātāpīnaṃ pahitattānaṃ viharantānaṃ uttarimanussadhammā alamariyañāṇadassanaviseso adhigato phāsuvihāroti.

Kiṃ hi no siyā bhante. Idha mayaṃ bhante yāvadeva ākaṅkhāma, vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharāma, ayaṃ kho no bhante amhākaṃ appamattānaṃ ātāpīnaṃ pahitattānaṃ viharantānaṃ uttarimanussadhammā alamariyañāṇadassanaviseso adhigato phāsuvihāroti.

Sagāthāvaggasaṃyutta aṭṭhakathā

Yakkhasaṃyutta

Āḷavakasutta

Evaṃ me sutaṃ ekaṃ samayaṃ bhagavā āḷaviyaṃ viharati āḷavakassa yakkhassa bhavane.

Nāsakkhi migaṃ gahetunti apavādamocanatthaṃ kājenādāya āgacchanto nagarassāvidūre bahalapattapalāsaṃ mahānigrodhaṃ disvā parissamavinodanatthaṃ tassa mūlamupagato.

Ye ye vajjā honti, te te sandhāya 『『yo jīvitatthiko, so nikkhamatū』』ti bhaṇati.

Rājā core gahetvā yakkhassa detīti manussā corakamma to paṭiviratā. Tato aparena samayena navacorānaṃ abhāvena purāṇacorānañca parikkhayena bandhanāgārāni suññāni ahesuṃ.

Rājā amhākaṃ pitaraṃ amhākaṃ pitāmahaṃ pesetīti manussā khobhaṃ karissanti, mā vo etaṃ ruccīti vāresi.

Natthi deva nagare dārako ṭhapetvā antepure tava puttaṃ āḷavakakumāranti.

Atha kho āḷavako yakkho yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavantaṃ etadavoca nikkhama samaṇāti. Sādhāvusoti bhagavā nikkhami. Pavisa samaṇāti. Sādhāvusoti bhagavā pāvisi. Dutiyampi kho oḷavako yakkho bhagavantaṃ etadavoca nikkhama samaṇāti. Sādhāvusoti bhagavā nikkhami. Pavisa samaṇāti. Sādhāvusoti bhagavā pāvisi. Tatiyampi kho āḷavako yakkho bhagavantaṃ etadavoca nikkhama samaṇāti. Sādhāvusoti bhagavā nikkhami. Pavisa samaṇāti. Sādhāvusoti bhagavā pāvisi. Catutthampi kho āḷavako yakkho bhagavantaṃ etadavoca nikkhama samaṇāti. Na khvāhaṃ taṃ āvuso nikkhamissāmi. Yaṃ te karaṇīyaṃ, taṃ karohīti. Pañhaṃ taṃ samaṇa pucchissāmi, sace me na byākarissasi, cittaṃ vā te khipissāmi, hadayaṃ vā te phālessāmi, pādesu vā gahetvā pāragaṅgāya khipissāmīti. Na khvāhaṃ taṃ āvuso passāmi sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya, yo me cittaṃ vā khipeyya hadayaṃ vā phāleyya pādesu vā gahetvā pāragaṅgāya khipeyya. Apica tvaṃ āvuso puccha yadā kaṅkhasīti.

Ko so bhagavānāma, yo mama bhavanaṃ paviṭṭhoti āha.

Na tvaṃ āvuso jānāsi bhagavantaṃ amhākaṃ satthāraṃ, yo tusitabhavane ṭhito pañcamahāvilokitaṃ viloketvātiādinā nayena yāva dammacakkapavattanā kathentā paṭisandhiādīsu dvattiṃsapubbanimittāni vatvā imānipi tvaṃ āvuso acchariyāni nāddasāti codesuṃ.

Passatha dāni tumhākaṃ vā satthā mahānubhāvo, ahaṃ vāti dakkhiṇapādena saṭṭhiyojanamattaṃ kelāsapabbatakūṭaṃ akkami.

Yaṃ nūnāhaṃ kenaci ajeyyaṃ dussāvudhaṃ muñceyyanti.

我來為您直譯這段巴利文: "善哉善哉,阿那律,你們是否住于不放逸、熱忱、專注?" "確實如此,尊者,我們住于不放逸、熱忱、專注。" "阿那律,你們如何住于不放逸、熱忱、專注?" "阿那律,你們如此不放逸、熱忱、專注而住,是否證得超越凡人法、足以成為聖者的殊勝智見安住?" "尊者,怎麼會沒有呢?在此,尊者,我們只要願意,就能離開慾望,離開不善法,有尋有伺,具有由離生起的喜樂,成就初禪而住。尊者,這就是我們不放逸、熱忱、專注而住時所證得的超越凡人法、足以成為聖者的殊勝智見安住。" 有偈品相應註釋 夜叉相應 阿羅婆迦經 如是我聞,一時世尊住在阿羅毗(現今印度北方邦阿拉哈巴德)阿羅婆迦夜叉的住處。 不能捕獲野獸,爲了擺脫誹謗,揹著籃子走來時,在離城不遠處看見一棵葉子茂密的大榕樹,爲了消除疲勞而來到樹下。 針對各種過失,他說"誰想要活命,就出來"。 "國王抓到盜賊就給夜叉",人們因此遠離盜賊行為。之後一段時間,因為沒有新盜賊,舊盜賊也消失殆盡,監獄都空了。 "國王把我們的父親、我們的祖父送去",人們會騷動,"你們不要同意這個",他阻止道。 "大王,城中除了內宮你的兒子阿羅婆迦王子外沒有男孩。" 於是阿羅婆迦夜叉來到世尊處,來到后對世尊說:"沙門,出來。""好的,朋友",世尊出來。"沙門,進來。""好的,朋友",世尊進去。阿羅婆迦夜叉第二次對世尊說:"沙門,出來。""好的,朋友",世尊出來。"沙門,進來。""好的,朋友",世尊進去。阿羅婆迦夜叉第三次對世尊說:"沙門,出來。""好的,朋友",世尊出來。"沙門,進來。""好的,朋友",世尊進去。阿羅婆迦夜叉第四次對世尊說:"沙門,出來。""朋友,我不會出去。你要做什麼就做吧。""沙門,我要問你問題,如果你不回答,我就擾亂你的心,或破裂你的心臟,或抓住你的腳扔到恒河對岸。""朋友,我不見有誰在含天、魔、梵的世界,在含沙門、婆羅門的眾生界,含天、人的人間,能擾亂我的心,或破裂我的心臟,或抓住我的腳扔到恒河對岸。不過,朋友,你想問什麼就問吧。" 他說:"這位名叫世尊的是誰,竟然進入我的住處?" "朋友,你不知道世尊我們的導師,他住在兜率天時觀察五大觀察"等等,直到轉法輪,說明投生等三十二種前兆后說"朋友,你也沒有見到這些稀有事",他們如此責問。 "你們現在看,是你們的導師大威力,還是我?"他用右腳踏在六十由旬高的開羅薩山頂。 "我現在要放出任何人都無法戰勝的難伏武器。"

Idaṃ kāraṇaṃ mettāvihārayutto samaṇo, handa naṃ rosetvā mettāya viyojemīti iminā sambandhenetaṃ vuttaṃ, atha kho āḷavako yakkho yena bhagavā…pe… nikkhama samaṇāti.

『『Subbaco vatāyaṃ samaṇo ekavacaneneva nikkhanto, evaṃ nāma nikkhametuṃ sukhaṃ samaṇaṃ akāraṇenevāhaṃ sakalarattiṃ yuddhena abbhuyyāsinti muducitto hutvā puna cintesi –

Subbaco ayaṃ samaṇo nikkhamāti vutto nikkhamati. Pavisāti vutto pavisati. Yaṃnūnāhaṃ imaṃ samaṇaṃ evameva sakalarattiṃ kilametvā pāde gahetvā pāragaṅgāya khipeyyanti pāpakaṃ cittaṃ uppādetvā catutthavāraṃ āha nikkhama samaṇāti.

Kiṃ sūdha vittaṃ purisassa seṭṭhaṃ,

Kiṃsu suciṇṇaṃ sukhamāvahāti;

Kiṃsu have sādutaraṃ rasānaṃ,

Kathaṃ jīviṃ jīvitamāhu seṭṭhanti;

Saddhīdha vittaṃ purisassa seṭṭhaṃ,

Dhammo suciṇṇo sukhamāvahāti;

Saccaṃ have sādutaraṃ rasānaṃ,

Paññājīviṃ jīvitamāhu seṭṭhanti.

Saddho sīlena sampanno,

Yaso bhogasamappito;

Yaṃ yaṃ padesaṃ bhajati,

Tattha tattheva pūjitoti vacanato –

Saccena vācenudakampi dhāvati,

Visampi saccena hananti paṇḍitā;

Saccena devo thanayaṃ pavassati,

Sacce ṭhitā nibbutiṃ patthayanti.

Yekecime atthi rasā pathabyā,

Saccaṃ tesaṃ sādutaraṃ rasānaṃ;

Sacce ṭhitā samaṇabrāhmaṇā ca,

Taranti jātimaraṇassa pāranti.

Kathaṃsu tarati oghaṃ, kathaṃsu tarati aṇṇavaṃ;

Kathaṃsu dukkhamacceti, kathaṃsu parisujjhati.

Saddhāya tarati oghaṃ, appamādena aṇṇavaṃ;

Vīriyena dukkhamacceti, paññāya parisujjhati.

Kathaṃsu labhate paññaṃ, kathaṃsu vindate dhanaṃ;

Kathaṃsu kittiṃ pappoti, kathaṃ mittāni ganthati;

Asmā lokā paraṃ lokaṃ, kathaṃ pecca na socatīti–

Saddahāno arahataṃ, dhammaṃ nibbānapattiyā;

Sussūsaṃ labhate paññaṃ, appamatto vicakkhaṇo.

Patirūpakārī dhuravā, uṭṭhātā vindate dhanaṃ;

Saccena kittiṃ pappoti, dadaṃ mittāni ganthati.

Asmā loko paraṃ lokaṃ, evaṃ pecca na socati.

Yassete caturo dhammā,

Saddhassa gharamesino;

Saccaṃ dammo dhiti cāgo,

Sa ve pecca na socati;

Iṅgha aññepi pucchassu,

Puthū samaṇabrāhmaṇe;

Yadi saccā dhammā cāgā,

Khantyā bhiyyodha vijjhati.

Kathaṃ nu dāni puccheyyaṃ, puthū samaṇabrāhmaṇe;

Yohaṃ ajja pajānāmi, yo attho samparāyiko.

Atthāya vata me buddho, vāsāyāḷavimāgamā;

Yohaṃ ajja pajānāmi, yattha dinnaṃ mahapphalaṃ.

So ahaṃ vicarissāmi, gāmā gāmaṃ purā puraṃ;

Namassamāno sambuddhaṃ, dhammassa ca sudhammataṃ.

Imaṃ kumāraṃ satapuññalakkhaṇaṃ,

Sabbaṅgupetaṃ paripuṇṇabyañjanaṃ;

Udaggacitto sumano dadāmi te,

Paṭiggaha lokahitāya cakkhumāti.

Dīghāyuko hotu ayaṃ kumāro,

Tuvañca yakkha sukhito bhavāhi;

Abyādhitā lokahitāya tiṭṭhatha;

Ayaṃ kumāro saraṇamupeti buddhaṃ…pe… dhammaṃ…pe… saṅghaṃ.

Mahāvaggasaṃyutta aṭṭhakathā

Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmā sāriputto magadhesu viharati nālakagāmake ābādhiko dukkhito bāḷhagilāno. Cundo ca samaṇuddeso āyasmato sāriputtassa upaṭṭhāko hoti.

我來為您直譯這段巴利文: "這個原因是住于慈心的沙門,來,讓我激怒他使他離開慈心",因這個關係而說這個,於是阿羅婆迦夜叉來到世尊處......沙門,出來。 "這沙門真溫順,一說就出來,這樣容易讓沙門出來,我整夜無緣無故地與他戰鬥",他心軟后又想: "這沙門溫順,說出來就出來,說進來就進來。來吧,我就這樣整夜折磨這沙門,抓住他的腳扔到恒河對岸",生起惡念后第四次說"沙門,出來"。 什麼是人間最上財? 什麼善行帶來樂? 什麼味道最甘美? 怎樣生活最殊勝? 信心是人間最上財, 正法善行帶來樂, 真實味道最甘美, 智慧生活最殊勝。 具信戒圓滿, 聲譽財富足; 所到任何處, 到處受尊敬。如是說: 真實語使水倒流, 賢者以實破非常; 真實令天降雨來, 住真希求得寂滅。 凡此地上諸味道, 真實味道最甘美; 沙門婆羅門住真, 度越生死到彼岸。 如何度過暴流?如何渡過大海? 如何超越痛苦?如何得到清凈? 以信度過暴流,以不放逸渡海; 以精進超痛苦,以智慧得清凈。 如何獲得智慧?如何獲得財富? 如何獲得名聲?如何結交朋友? 從此世到他世,如何死後不憂? 信仰阿羅漢,為證涅槃法; 樂聽聞得慧,不放逸明察。 適當行事勤勉者,精進獲得財; 以真實得名聲,佈施結朋友。 從此世他世,如是死不憂。 若有這四法, 在家信士具: 真實調御施, 彼死後不憂; 請你去詢問, 眾沙門婆羅門; 是否有勝過, 真法施忍辱。 我今怎能問,眾沙門婆羅門; 我今已了知,來世之利益。 實為我利益,佛來阿羅毗; 我今已了知,佈施大果處。 我將去遊行,村落諸城邑; 禮敬正等覺,及法之善性。 這具百福相的王子, 諸根圓滿相具足; 我歡喜心情愉悅施與你, 具眼者請接受為世間利益。 愿此王子得長壽, 夜叉你也得安樂; 無病住世為利益; 此王子歸依佛......法......僧。 大品相應註釋 一時世尊住在舍衛城(現今印度北方邦新亞格若德拉)祇樹給孤獨園。那時尊者舍利弗住在摩揭陀國(現今印度比哈爾邦)那羅迦村,病苦重癥。沙門侍者準陀是尊者舍利弗的侍者。

Atha kho āyasmā sāriputto teneva ābādhena parinibbāyi. Atha kho cundo samaṇuddeso āyasmato sāriputtassa pattacīvaramādāya yena sāvatthi jetavanaṃ anāthapiṇḍikassa ārāmo, yenā yasmā ānando tenupasaṅkami, upasaṅkamitvā āyasmantaṃ ānandaṃ abhivādetvā ekamantaṃ nisīdi, ekamantaṃ nisinno kho cundo samaṇuddeso āyasmantaṃ ānandaṃ etadavoca 『『āyasmā bhante sāriputto parinibbuto, idamassa pattacīvara』』nti. Atthi kho idaṃ āvuso cunda kathā pābhataṃ bhagavantaṃ dassanāya, āyāmāvuso cunda, yena bhagavā tenupasaṅkamissāma, upasaṅkamitvā bhagavato etamatthaṃ ārocessāmāti. 『『Evaṃ bhante』』ti kho cundo samaṇuddeso āyasmato ānandassa paccassosi.

Buddhā nu kho paṭhamaṃ parinibbāyanti, udāhu aggasāvakāti.

Anujānātu me bhante bhagavā, anujānātu sugato. Parinibbāna kālo me, ossaṭṭho me āyusaṅkhāroti.

Kattha parinibbāyissasi sāriputtāti.

Atthi bhante magadhesu nālakagāme jātovarako, tatthāhaṃ parinibbāyissāmīti.

Yassa dāni tvaṃ sāriputta kālaṃ maññasi, idāni pana te jeṭṭhakaniṭṭha bhātikānaṃ tādisassa bhikkhuno dassanaṃ dullabhaṃ bhavissati, desehi nesaṃ dhammanti āha.

Athakho āyasmā ca ānando cundo ca samaṇuddeso yena bhagavā tenupasaṅkamiṃsu, upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu, ekamantaṃ nisinno kho āyasmā ānando bhagavantaṃ etadavoca 『『ayaṃ bhante cundo samaṇuddeso 『evamāha āyasmā bhante sāriputto parinibbuto, idamassa pattacīvara』nti. Apica me bhante 『madhuraka jāto viya kāyo, disāpi me na pakkhāyanti, dhammāpi maṃ nappaṭibhanti āyasmā sāriputto parinibbuto』ti』』 sutvā–

Appakenapi medhāvī, pābhatena vicakkhaṇo;

Samuṭṭhāpeti attānaṃ, aṇuṃ aggiṃva sandhamanti.

Yo pabbajī jātisatāni pañca,

Pahāya kāmāni manoramāni;

Taṃvītarāgaṃ susamāhitindriyaṃ;

Parinibbutaṃ vandatha sāriputtaṃ.

Khantibalo pathavisamo na kuppati,

Nacāpi cittassa vasena vattati;

Anukampako kāruṇiko ca nibbuto,

Parinibbutaṃ vandatha sāriputtaṃ.

Caṇḍālaputto yathā nagaraṃ paviṭṭho,

Nīcamano carati kaḷopihattho;

Tathā ayaṃ viharati sāriputto,

Parinibbutaṃ vandatha sāriputtaṃ.

Usabho yathā chinnavisāṇako,

Aheṭṭhayanto carati purantare vane;

Tathā ayaṃ viharati sāriputto;

Parinibbutaṃ vandatha sāriputtanti.

Apica me bhante madhurakajāto viya kāyo.

Kiṃ nukho te ānanda sāriputto sīlakkhandhaṃ vā ādāya parinibbuto, samādhikkhandhaṃ vā ādāya parinibbuto, paññākkhandhaṃ vā ādāya parinibbuto, vimuttikkhandhaṃ vā ādāya parinibbuto, vimutti ñāṇadassanakkhandhaṃ vā ādāya parinibbutoti.

Nanu taṃ ānanda mayā paṭikacceva akkhātaṃ sabbehi piyehi manā pehi nānābhāvo vinābhāvo aññathābhāvo, taṃ kutettha ānanda labbhā 『『yaṃ taṃ jātaṃ bhūtaṃ saṅkhataṃ palokadhammaṃ, taṃ vata māpalujjī』』ti netaṃ ṭhānaṃ vijjati.

我來為您直譯這段巴利文: 於是尊者舍利弗因那病而般涅槃。於是沙門侍者準陀取尊者舍利弗的缽和衣,往舍衛城祇樹給孤獨園,來到尊者阿難處,禮敬尊者阿難後坐在一旁,坐在一旁的沙門侍者準陀對尊者阿難這樣說:"尊者,尊者舍利弗已般涅槃,這是他的缽和衣。""準陀朋友,這是一個值得向世尊稟報的話題,來吧準陀朋友,我們去世尊那裡,去後將此事告知世尊。""是的,尊者",沙門侍者準陀回答尊者阿難。 "是諸佛先般涅槃,還是上首弟子先般涅槃?" "愿世尊允許我,愿善逝允許我。我的般涅槃時到,我已捨棄壽行。" "舍利弗,你將在哪裡般涅槃?" "尊者,在摩揭陀國那羅迦村有出生房,我將在那裡般涅槃。" 他說:"舍利弗,你認為時候到了,現在你的兄弟們很難再見到這樣的比丘,請為他們說法。" 於是尊者阿難和沙門侍者準陀來到世尊處,禮敬世尊後坐在一旁,坐在一旁的尊者阿難對世尊說:"尊者,這位沙門侍者準陀說'尊者,尊者舍利弗已般涅槃,這是他的缽和衣'。而且尊者,我聽到'尊者舍利弗般涅槃'后,我的身體似乎變得昏沉,方向也不明瞭,法也不現前。" 智者以少許,賢者以資糧; 提升自己起,如吹小火燃。 捨棄可意欲,五百生出家; 彼離貪定根,禮敬舍利弗。 忍辱力如地不動搖, 不隨心意而流轉; 憐憫慈悲已寂滅, 禮敬舍利弗涅槃。 如旃陀羅子入城中, 低心持瓶而行走; 如是舍利弗安住, 禮敬舍利弗涅槃。 如斷角公牛, 不害城林間; 如是舍利弗, 禮敬其涅槃。 而且尊者,我的身體似乎變得昏沉。 "阿難,舍利弗是帶走戒蘊而般涅槃嗎?或帶走定蘊而般涅槃嗎?或帶走慧蘊而般涅槃嗎?或帶走解脫蘊而般涅槃嗎?或帶走解脫知見蘊而般涅槃嗎?" "阿難,我不是早就告訴過你了嗎?一切可愛可意之物都有離別、分離、變異。阿難,在此如何可得?凡是生、有、有為、壞滅之法,要它不壞滅,這是不可能的。"

Dasakaniddesa

Tattha katamaṃ tathāgatassa ṭhānañca ṭhānato aṭṭhānañca aṭṭhānato yathābhūtaṃ ñāṇaṃ. Idha tathāgato 『『aṭṭhānametaṃ anavakāso yaṃ diṭṭhisampanno puggalo kañci saṅkhāraṃ niccato upagaccheyya netaṃ ṭhānaṃ vijjatī』』ti pajānāti, 『『ṭhānañca kho etaṃ vijjati yaṃ puthujjano kañci saṅkhāraṃ niccato upagaccheyya ṭhānametaṃ vijjatī』』ti –

Kammato dvārato ceva;

Kappaṭṭhitiyato tathā;

Pākasādhāraṇādīhi;

Viññātabbo vinicchayo.

Mayā bhante uppanno coro na sakkā paṭibāhituṃ, saṅgho parasamuddaṃ gacchatu, ahaṃ samuddārakkhaṃ karissāmīti.

Āvuso mahāsoṇa abhiruha mahāulumpanti.

Nāhaṃ bhante tumhesu agacchantesu gamissāmīti yāvatatiyaṃ kathetvāpi theraṃ āropetuṃ asakkontā nivattiṃsu.

Evarūpassa nāma lābhaggayasaggappattassa sarīradhātunicayaṭṭhānaṃ anāthaṃ jātanti cintayamāno nisīdi.

Bhante etaṃ paṇṇakhādakamanussānaṃ vasanaṭṭhānaṃ, dhūmo paññāyati, ahaṃ purato gamissāmīti theraṃ vanditvā attano bhavanaṃ agamāsi. Thero sabbampi bhayakālaṃ paṇṇakhādakamanusse nissāya vasi.

Āvuso mahāsoṇa bhikkhāhāro paññāyatīti vatvā pattacīvaraṃ āropetvā cīvaraṃ pārupitvā pattaṃ nīharitvā aṭṭhāsi.

Mahāsoṇatthero pañcabhikkhusataparivāro maṇḍalārāmavihāraṃ patto, ekeko navahatthasāṭakena saddhiṃ ekekakahāpaṇagghanakaṃ piṇḍapātaṃ detūti manusse avocuṃ.

Anāyatane naṭṭhānaṃ attabhāvānaṃ pamāṇaṃ natthi, buddhānaṃ upaṭṭhānaṃ karissāmīti cetiyaṅgaṇaṃ gantvā appaharitaṃ karoti.

Mayaṃ tāva mahallakā, idaṃ nāma bhavissatīti na sakkā jānituṃ, tuvaṃ attānaṃ rakkheyyāsīti.

Kahaṃ vattabbakanigrodhatthero, kahaṃ vattabbakanigrodhattheroti pucchitvā tassa santikaṃ agamaṃsu.

Kiṃ thero piyāyatīti.

Kīdiso theroti.

Dhammasakaṭassa akkho bhijjati akkho bhijjatīti paridevamāno vicari.

  1. Sammappadhānavibhaṅga

  2. Suttantabhājanīyavaṇṇanā

Cattārome āvuso sammappadhānā. Katame cattāro. Idhāvuso bhikkhu anuppannā me pāpakā akusalā dhammā uppajjamānā anatthāya saṃvatteyyunti ātappaṃ karoti, uppannā me pāpakā akusalā dhammā appahīyamānā anatthāya saṃvatteyyunti ātappaṃ karoti, anuppannā me kusalā dhammā anuppajjamānā anatthāya saṃvatteyyunti ātappaṃ karoti, anuppannā me kusalā dhammā anuppajjamānā anatthāya saṃvatteyyunti ātappaṃ karoti, uppannā me kusalā dhammā nirujjhamānā anatthāya saṃvatteyyunti ātappaṃ karotīti.

Upajjhāyo me ativiya pasannacitto vandati, kiṃ nu kho pupphāni labhitvā pūjaṃ kareyyāsīti cintesi.

『『Kadā āgatosīti pucchi』』

Tvaṃ amhe uccākulāti sallakkhesi.

  1. Ñāṇavibhaṅga

我來為您翻譯這段巴利文: 十分論 其中什麼是如來對於是處和非處如實的智慧?在此,如來了知:"這是不可能、無機會的:具足正見的人會將任何行視為常,這種情況是不存在的","這是可能存在的:凡夫會將某些行視為常,這種情況是存在的" - 從業、從門, 以及從劫住, 從異熟共等, 應知此決定。 "大德,已生起的盜賊無法阻止,僧團應該去海外,我將守護海岸。" "賢友大損,請上大船。" "大德,如果你們不去我就不去。"說了三次後,仍無法讓長老上船,他們就回去了。 他坐著想:"像這樣獲得最高利養和名聲的人,其舍利安置處竟成無主。" "大德,這是食葉人居住的地方,有煙冒出,我先去。"禮敬長老后回到自己住處。長老在所有恐怖時期都依靠食葉人而住。 "賢友大損,有托缽食"說完后,披上衣缽,穿好衣服,取出缽站著。 大損長老與五百比丘眷屬到達曼達拉園精舍,人們說每人都要施捨一枚迦利沙波拿和一件九肘長的布。 在非處失去的自身數量無限,他想:"我要去禮敬佛塔"便去塔院除草。 "我們已經老了,不知將來如何,你要保護好自己。" "應該稱為尼拘律長老在哪裡,應該稱為尼拘律長老在哪裡?"詢問後去見他。 "長老喜愛什麼?" "長老是什麼樣的?" "法車軸斷了,法車軸斷了"他悲嘆著走動。 8\正勤分別 1\經分別註釋 "賢友們,有四種正勤。是哪四種?在此,賢友,比丘為未生起的惡不善法生起會導致無利而精進,為已生起的惡不善法不斷會導致無利而精進,為未生起的善法不生起會導致無利而精進,為已生起的善法滅去會導致無利而精進。" "我的戒師非常歡喜地頂禮,如果得到花就可以供養"他這樣想。 "你什麼時候來的?"他問道。 "你認為我們是高貴種姓。" 16\智分別

  1. Dasakaniddesavaṇṇanā

Ekissā lokadhātuyā

Aṭṭhānametaṃ anavakāso yaṃ ekissā lokadhātuyā dve arahanto sammāsambuddhā apubbaṃ acarimaṃ uppajjeyyuṃ, netaṃ ṭhānaṃ vijjatīti pajānāti.

Ajja satthā parinibbāyati, ajja sāsanaṃ osakkati, pacchimadassanaṃ dāni idaṃ amhākanti dasabalassa parinibbutadivasato mahantataraṃ kāruññaṃ karissanti.

Ekapuggalo bhikkhave loke uppajjamāno uppajjati acchariyamanusso, katamo ekapuggalo tathāgato bhikkhave arahaṃ sammāsambuddhoti.

Jhānavibhaṅga

Suttantabhājanīya

Abhikkante paṭikkante sampajānakārī hoti.

Sato sampajāno abhikkamati,

Sato sampajāno paṭikkamatīti vuttaṃ.

Kinnū me ettha gatena attho atthi natthīti atthānatthaṃ pariggahetvā atthapariggaṇhanaṃ sātthakasampajaññaṃ.

Āmisatopi vaḍḍhi atthoyeva, taṃ nissāya brahmacariyā nuggahāya paṭipannattāti vadanti.

Mayā pabbajitadivasato paṭṭhāya bhikkhunā saddhiṃ dvekathā nāma nakathitapubbā, aññasmiṃ divase uparivisesaṃ nibbattessāmīti cintetvā 『『kiṃ bhante』』ti paṭivacanaṃ adāsi.

Bhante ete manussā tumhākaṃ kiṃhonti, mātipakkhato sambandhā pitipakkhatoti.

Āvusoyaṃ mātāpitūhipi dukkaraṃ, taṃ ete manussā amhākaṃ karonti, pattacīvarampi no etesaṃ santakameva, etesaṃ ānubhāvena neva bhaye bhayaṃ na chātake chātakaṃ jānāma, edisānāma amhākaṃ upakārino natthīti tesaṃ guṇe kathento gacchati.

Kammaṭṭhānaṃ nāma atthītipi saññaṃ akatvā gāmaṃ piṇḍāya pavisitvā ananulomikena gihisaṃsaggena saṃsaṭṭho caritvā ca bhuñjitvā ca tuccho nikkhamati.

Āvuso tumhe na iṇaṭṭā na bhayaṭṭā na ājīvikā pakatā pabbajitā, dukkhā muccitukāmā panettha pabbajitā. Tasmā gamane uppannakilesaṃ gamaneyeva nigaṇhatha. Ṭhāne, nisajjāya, sayane uppannakilesaṃ sayaneyeva niggaṇhathāti.

Ayaṃ bhikkhu tuyhaṃ uppannaṃ vitakkaṃ jānāti, ananucchavikaṃ te etanti attānaṃ paṭicodetvā vipassanaṃ vaḍḍhetvā ariyabhūmiṃ okkamati.

Ayaṃ thero punappunaṃ nivattitvā gacchati, kiṃ nukho maggamūḷho udāhu kiñci pamuṭṭhoti samullapanti.

Kinnū kho ete amheheva saddhiṃ na sallapanti udāhu añña maññampi, yadi aññamaññampi na sallapanti, addhā vivādajātā bhavissanti.

Aññaṃ uppajjate cittaṃ, aññaṃ cittaṃ nirujjhati;

Avīci manusambandho, nadī sotova vattati.

Ālokite vilokite sampajānakārī hoti.

Sace bhikkhave nandassa puratthimā disā āloketabbā hoti, sabbaṃ cetasā samannāharitvā nando puratthimaṃ disaṃ āloketi 『evaṃ me puratthimaṃ disaṃ ālokayato nābhijjhā domanassā pāpakā akusalā dhammā anvāssavissantī』ti. Itiha sātthaka sampajāno hoti. Sace bhikkhave nandassa pacchimā disā, uttarā disā, dakkhiṇā disā, uddhaṃ, adho, anudisā anuviloketabbā hoti, sabbaṃ cetasā samannāharitvā nando anudisaṃ anuviloketi 『evaṃ me anudisaṃ anuvilokayato…pe… sampajāno hotīti….

Bhavaṅgā vajjanañceva, dassanaṃ sampaṭicchanaṃ;

Santīraṇaṃ voṭṭhabbanaṃ, javanaṃ bhavati sattamaṃ.

Samiñjite pasārite sampajānakārī hoti.

Samiñjite pahāriteti pabbānaṃ samiñjana pasāraṇe.

Kasmā bhante sahasā hatthaṃ samiñjitvā puna yathāṭhāne ṭhapetvā saṇikaṃ samiñjitthāti.

我來為您翻譯這段巴利文: 10\十分別註釋 關於一個世界界: 這是不可能、無機會的:在一個世界界中兩位阿羅漢正等正覺者不會前後相繼出現,這種情況是不存在的,他如是了知。 "今天導師將入涅槃,今天教法衰退,這是我們最後一次見到他了",他們將比十力者入涅槃之日表現出更大的悲傷。 "比丘們,一個人出現於世間時,是稀有之人出現,是什麼樣的一個人?比丘們,是如來、阿羅漢、正等正覺者。" 禪那分別 經分別 於前進後退時保持正知。 具念正知而前進, 具念正知而後退,如是所說。 "我去那裡有用還是無用?"如此思察利與不利,了知其利益,這是有益正知。 他們說:"從物質來說增長就是利益,因為依此而修梵行是爲了提升。" "從我出家那天起從未與比丘有過二人談話,今天我要證得更高的殊勝"這樣想著回答說:"什麼事,大德?" "大德,這些人與您是什麼關係,是母系親屬還是父系親屬?" "賢友,這是父母也難以做到的,這些人為我們做了,我們的衣缽也都是他們所施,由於他們的威力我們既不知恐怖中的恐怖也不知飢餓中的飢餓,我們沒有比這更有恩惠的人了",他一邊說著他們的功德一邊走。 連"有業處"的想法都沒有就進村托缽,與在家人有不適當的交往,吃完后空手而出。 "賢友,你們不是因債務、恐懼或謀生困難而出家,而是爲了解脫痛苦才出家。因此行走時生起的煩惱就在行走時制伏,站立、坐著、躺臥時生起的煩惱就在躺臥時制伏。" 這位比丘知道你生起的尋思,"這對你不適合"如此呵責自己,增長觀智而證入聖地。 "這位長老一再返回而行,是迷路了還是忘了什麼?"他們這樣談論。 "他們是隻不和我們說話還是也不和其他人說話,如果也不和其他人說話,一定是發生了爭執。" 一個心生起時, 另一個心滅去; 無間相續流, 如河水奔流。 于觀察周圍時保持正知。 "比丘們,如果難陀需要觀察東方,他會全心專注地觀察東方:'當我如此觀察東方時,貪憂惡不善法不會流入。'如此他具足有益正知。比丘們,如果難陀需要觀察西方、北方、南方、上方、下方、四維時,他會全心專注地觀察四維:'當我如此觀察四維時...乃至...具足正知。'" 有分轉向見, 領受與推度, 確定速行七, 如是而生起。 于屈伸時保持正知。 屈伸即手足的屈伸。 "大德,為什麼突然收回手后又放回原處然後才慢慢收回?"

Yato paṭṭhāya mayā āvuso kammaṭṭhānaṃ manasikātuṃ āraddho, na me kammaṭṭhānaṃ muñjitvā hattho samiñjitapubbo, idāni pana me tumhehi saddhiṃ kathayamānena kammaṭṭhānaṃ muñcitvā samiñjito, tasmā puna yathā ṭhāne ṭhapetvā samiñjesinti.

Sādhu bhante bhikkhunā nāma evarūpena bhavitabbanti.

Saṅghāṭipattacīvaradhāraṇe sampajānakārī hoti.

Puggalapaññattiaṭṭhakathā

Ekakaniddesa

Katamo ca puggalo samayavimutto, idhekacco puggalo kālena kālaṃ samayena samayaṃ aṭṭha vimokkhe kāyena phusitvā viharati, paññāya cassa disvā ekacce āsavā parikkhīṇā honti. Ayaṃ vuccati puggalo samayavimutto.

Asamayavimutta

Katamo ca puggalo asamayavimutto, idhekacco puggalo naheva kho kālena kālaṃ samayena samayaṃ aṭṭhavimokkhe kāyena phusitvā viharati, paññāya cassa disvā āsavā parikkhīṇā honti. Ayaṃ vuccati puggalo asamayavimutto. Sabbepi ariya puggalā ariye vimokkhe asamayavimuttā.

Kuppākuppaniddesa

Katamo ca puggalo kuppadhammo, idhekacco puggalo lābhī hoti rūpasahagatānaṃ vā arūpasahagatānaṃ vā samāpattīnaṃ, so ca kho na nikāmalābhī hoti na akicchalābhī na akasira lābhī, na yatthicchakaṃ yadicchakaṃ yāvaticchakaṃ samāpajjatipi vuṭṭhātipi, ṭhānaṃ kho panetaṃ vijjhati, yaṃ tassa puggalassa pamādamāgamma tā samāpattiyo kuppeyyuṃ. Ayaṃ vuccati puggalo kuppadhammo.

Sattakkhattuparama sotāpanna

Katamo ca puggalo sattakkhattuparamo, idhekacco puggalo tiṇṇaṃ saṃyojanānaṃ parikkhayā sotāpanno hoti avinipāta dhammo niyato sambodhiparāyaṇo, so sattakkhattuṃ deve ca mānuse ca sandhāvitvā saṃsaritvā dukkhassantaṃ karoti, ayaṃ vuccati puggalo sattakkhattuparamo.

Sotāpanna adhippāyya

Soto sototi hidaṃ sāriputta vuccati, katamo nukho sāriputta sototi. Ayameva hi bhante ariyo aṭṭhaṅgiko maggo soto. Seyyathidaṃ, sammādiṭṭhi…pe… sammāsamādhīti. Sotāpanno sotāpannoti hidaṃ sāriputta vuccati, katamo nukho sāriputta sotāpannoti. Yo hi bhante iminā ariyena aṭṭhaṅgikena maggena samannāgato, ayaṃ vuccati sotāpanno, svāyaṃ āyasmā evaṃnāmo evaṃgotto iti vāti, itivā….

Kolaṃ kola sotāpanna

Katamo ca puggalo kolaṃ kolo. Idhekacco puggalo tiṇṇaṃ saṃyojanānaṃ parikkhayā sotāpanno hoti avinipātadhammo niyato sambodhiparāyaṇo, so dve vā tīṇi vā kulāni sandhāvitvā saṃsaritvā dukkhassantaṃ karoti, ayaṃ vuccati kolaṃ kolo.

Ekabījī sotāpanna

Katamo ca puggalo ekabījī, idhekacco puggalo tiṇṇaṃ saṃyojanānaṃ parikkhayā sotāpanno hoti avinipātadhammo niyato sambodhiparāyaṇo, so ekaṃyeva mānusakaṃ bhavaṃ nibbattetvā dukkhassantaṃ karoti, ayaṃ vuccati puggalo ekabījī.

我來 譯這段關於修行境界和聖者果位的巴利語經文:

"賢友,從我開始作意業處以來,未曾離開業處而屈伸手臂,但現在與你們談話時離開業處而屈伸了,所以我要再把它安置在原處而屈伸。

善哉,尊者,比丘應當如此。

在穿持三衣缽時保持正知。

人施設論註釋 一法釋義

什麼是時解脫者?這裡某人時時刻刻以身證得八解脫,以慧見而某些漏已盡。這稱為時解脫者。

什麼是不時解脫者?這裡某人不是時時刻刻以身證得八解脫,[但]以慧見而諸漏已盡。這稱為不時解脫者。一切聖者在聖解脫中都是不時解脫。

動搖與不動搖釋義

什麼是可動搖法者?這裡某人得到色相應或無色相應的定,但他不是隨欲得、不是不困難得、不是不艱難得,不能隨意、隨處、隨時入定出定,有此情況:由於此人放逸,這些定會動搖。這稱為可動搖法者。

七番往返極多預流者

什麼是極七番往返者?這裡某人由於斷除三結而成為預流者,必不墮惡趣,決定趣向正覺,他往返天上人間七次後作苦邊。這稱為極七番往返者。

預流者的意義

"舍利弗,這裡說'流,流',舍利弗,什麼是流?" "尊者,這八支聖道即是流,即:正見...乃至...正定。" "舍利弗,這裡說'預流者,預流者',舍利弗,什麼是預流者?" "尊者,凡具足此八支聖道者,這稱為預流者,這位尊者如是名、如是姓..."

家家預流者

什麼是家家者?這裡某人由於斷除三結而成為預流者,必不墮惡趣,決定趣向正覺,他往返二或三家後作苦邊。這稱為家家者。

一種子預流者

什麼是一種子者?這裡某人由於斷除三結而成為預流者,必不墮惡趣,決定趣向正覺,他只受生一次人有後作苦邊。這稱為一種子者。"

這段經文詳細說明了不同型別的聖者果位,特別是預流果的不同階位。內容涉及修行境界的穩固性、解脫的方式以及預流果者的不同型別。

Sakadāgāminiddesa

Katamo ca puggalo sakadāgāmī, idhe kacco puggalo tiṇṇaṃ saṃyojanānaṃ parikkhayā rāgadosamohānaṃ tanuttā sakadāgāmī hoti sakideva imaṃ lokaṃ āgantvā dukkhassantaṃ karoti. Ayaṃ vuccati puggalo sakadāgāmī.

我將為您直譯這段巴利文: 一次來者解說 什麼是一次來者呢?在此,某個人因為完全斷除了三種結縛,且因為貪、嗔、癡變薄而成為一次來者,他只要再來此世間一次就能作苦之終結。這樣的人稱為一次來者。 註: "sakadāgāminiddesa" 由"sakadāgāmī"(一次來者)和"niddesa"(解說、說明)組成 直譯時我保持了原文的語法結構和完整性,沒有做任何刪減或意譯 原文中沒有需要註解的古代地名 這段文字是散文體,不是詩歌體,因此無需對仗處理