B0102050307cūḷavaggo(小品)
-
Cūḷavaggo
-
Paṭhamalakuṇḍakabhaddiyasuttaṃ
-
Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmā sāriputto āyasmantaṃ lakuṇḍakabhaddiyaṃ anekapariyāyena dhammiyā kathāya sandasseti samādapeti [samādāpeti (?)] samuttejeti sampahaṃseti.
Atha kho āyasmato lakuṇḍakabhaddiyassa āyasmatā sāriputtena anekapariyāyena dhammiyā kathāya sandassiyamānassa samādapiyamānassa samuttejiyamānassa sampahaṃsiyamānassa anupādāya āsavehi cittaṃ vimucci.
Addasā kho bhagavā āyasmantaṃ lakuṇḍakabhaddiyaṃ āyasmatā sāriputtena anekapariyāyena dhammiyā kathāya sandassiyamānaṃ samādapiyamānaṃ samuttejiyamānaṃ sampahaṃsiyamānaṃ anupādāya āsavehi cittaṃ vimuttaṃ [vimuttacittaṃ (?)].
Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi –
『『Uddhaṃ adho sabbadhi vippamutto, ayaṃhamasmīti [ayamahamasmīti (sī. syā. pī.)] anānupassī;
Evaṃ vimutto udatāri oghaṃ, atiṇṇapubbaṃ apunabbhavāyā』』ti. paṭhamaṃ;
-
Dutiyalakuṇḍakabhaddiyasuttaṃ
-
Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmā sāriputto āyasmantaṃ lakuṇḍakabhaddiyaṃ sekhaṃ [sekkhoti (syā.), sekhoti (pī.)] maññamāno bhiyyosomattāya anekapariyāyena dhammiyā kathāya sandasseti samādapeti samuttejeti sampahaṃseti.
Addasā kho bhagavā āyasmantaṃ sāriputtaṃ āyasmantaṃ lakuṇḍakabhaddiyaṃ sekhaṃ maññamānaṃ bhiyyosomattāya anekapariyāyena dhammiyā kathāya sandassentaṃ samādapentaṃ samuttejentaṃ sampahaṃsentaṃ.
Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi –
『『Acchecchi [acchejji (ka. sī.), acchijji (ka. sī. syā.), achijji (ka.)] vaṭṭaṃ byagā nirāsaṃ, visukkhā saritā na sandati;
Chinnaṃ vaṭṭaṃ na vattati, esevanto dukkhassā』』ti. dutiyaṃ;
-
Paṭhamasattasuttaṃ
-
Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena sāvatthiyā manussā yebhuyyena kāmesu ativelaṃ sattā ( ) [(honti) (bahūsu) aṭṭhakathāya saṃsandetabbaṃ] rattā giddhā gadhitā [gathitā (sī.)] mucchitā ajjhopannā sammattakajātā kāmesu viharanti.
Atha kho sambahulā bhikkhū pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya sāvatthiyaṃ piṇḍāya pāvisiṃsu. Sāvatthiyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkantā yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ – 『『idha, bhante, sāvatthiyā manussā yebhuyyena kāmesu ativelaṃ sattā rattā giddhā gadhitā mucchitā ajjhopannā sammattakajātā kāmesu viharantī』』ti.
Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi –
『『Kāmesu sattā kāmasaṅgasattā,
Saṃyojane vajjamapassamānā;
Na hi jātu saṃyojanasaṅgasattā,
Oghaṃ tareyyuṃ vipulaṃ mahanta』』nti. tatiyaṃ;
-
Dutiyasattasuttaṃ
-
小品
- 第一矮個跋地雅經
- 如是我聞 - 一時,世尊住在舍衛城(現今印度北方邦斯拉瓦斯提)祇樹給孤獨園。那時,尊者舍利弗以種種方式,用法語向尊者矮個跋地雅開示、勸導、鼓勵、使之歡喜。 當尊者矮個跋地雅被尊者舍利弗以種種方式用法語開示、勸導、鼓勵、使之歡喜時,他的心無所執取而從諸漏解脫。 世尊見到尊者矮個跋地雅被尊者舍利弗以種種方式用法語開示、勸導、鼓勵、使之歡喜,而心無所執取從諸漏解脫。 於是世尊知此義已,即時說此自說: "上下一切處解脫,不再觀察'我是此'; 如是解脫渡瀑流,從未度過不再有。"
- 第二矮個跋地雅經
- 如是我聞 - 一時,世尊住在舍衛城祇樹給孤獨園。那時,尊者舍利弗誤以為尊者矮個跋地雅還是有學,便更加以種種方式用法語開示、勸導、鼓勵、使之歡喜。 世尊見到尊者舍利弗誤以為尊者矮個跋地雅還是有學,而更加以種種方式用法語開示、勸導、鼓勵、使之歡喜。 於是世尊知此義已,即時說此自說: "已斷輪迴無希求,河流乾涸不復流; 輪迴已斷不再轉,此即是苦的終點。"
- 第一執著經
- 如是我聞 - 一時,世尊住在舍衛城祇樹給孤獨園。那時,舍衛城的人們大多過分執著欲樂,貪染、貪求、耽溺、沉迷、放逸,住于欲樂中。 那時,眾多比丘在上午時分,著衣持缽入舍衛城乞食。在舍衛城乞食完畢,飯後返回,前往世尊處。到達后,禮敬世尊,坐在一旁。坐在一旁的那些比丘對世尊說:"大德,這裡舍衛城的人們大多過分執著欲樂,貪染、貪求、耽溺、沉迷、放逸,住于欲樂中。" 於是世尊知此義已,即時說此自說: "執著欲樂縛欲結, 不見結縛之過患; 確實為結所束縛, 不能度廣大瀑流。"
-
第二執著經
-
Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena sāvatthiyā manussā yebhuyyena kāmesu sattā ( ) [(honti) (bahūsu) aṭṭhakathāya saṃsandetabbaṃ] rattā giddhā gadhitā mucchitā ajjhopannā andhīkatā sammattakajātā kāmesu viharanti.
Atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya sāvatthiṃ piṇḍāya pāvisi. Addasā kho bhagavā sāvatthiyā te manusse yebhuyyena kāmesu satte ratte giddhe gadhite mucchite ajjhopanne andhīkate sammattakajāte kāmesu viharante.
Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi –
『『Kāmandhā jālasañchannā, taṇhāchadanachāditā;
Pamattabandhunā baddhā, macchāva kumināmukhe;
Jarāmaraṇamanventi [jarāmaraṇaṃ gacchanti (sī. syā.)], vaccho khīrapakova mātara』』nti. catutthaṃ;
-
Aparalakuṇḍakabhaddiyasuttaṃ
-
Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmā lakuṇḍakabhaddiyo sambahulānaṃ bhikkhūnaṃ piṭṭhito piṭṭhito yena bhagavā tenupasaṅkami.
Addasā kho bhagavā āyasmantaṃ lakuṇḍakabhaddiyaṃ dūratova sambahulānaṃ bhikkhūnaṃ piṭṭhito piṭṭhito āgacchantaṃ dubbaṇṇaṃ duddasikaṃ okoṭimakaṃ yebhuyyena bhikkhūnaṃ paribhūtarūpaṃ . Disvāna bhikkhū āmantesi –
『『Passatha no tumhe, bhikkhave, etaṃ bhikkhuṃ dūratova sambahulānaṃ bhikkhūnaṃ piṭṭhito piṭṭhito āgacchantaṃ dubbaṇṇaṃ duddasikaṃ okoṭimakaṃ yebhuyyena bhikkhūnaṃ paribhūtarūpa』』nti? 『『Evaṃ, bhante』』ti.
『『Eso , bhikkhave, bhikkhu mahiddhiko mahānubhāvo. Na ca sā samāpatti sulabharūpā yā tena bhikkhunā asamāpannapubbā. Yassa catthāya [yassatthāya (sī. ka.)] kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharatī』』ti.
Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi –
『『Nelaṅgo setapacchādo, ekāro vattatī ratho;
Anīghaṃ passa āyantaṃ, chinnasotaṃ abandhana』』nti. pañcamaṃ;
-
Taṇhāsaṅkhayasuttaṃ
-
Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmā aññāsikoṇḍañño [aññātakoṇḍañño (sabbattha)] bhagavato avidūre nisinno hoti pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya taṇhāsaṅkhayavimuttiṃ paccavekkhamāno.
Addasā kho bhagavā āyasmantaṃ aññāsikoṇḍaññaṃ avidūre nisinnaṃ pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya taṇhāsaṅkhayavimuttiṃ paccavekkhamānaṃ.
Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi –
『『Yassa mūlaṃ chamā natthi, paṇṇā natthi kuto latā;
Taṃ dhīraṃ bandhanā muttaṃ, ko taṃ ninditumarahati;
Devāpi naṃ pasaṃsanti, brahmunāpi pasaṃsito』』ti. chaṭṭhaṃ;
-
Papañcakhayasuttaṃ
-
如是我聞 - 一時,世尊住在舍衛城祇樹給孤獨園。那時,舍衛城的人們大多執著欲樂,貪染、貪求、耽溺、沉迷、盲目、放逸,住于欲樂中。 那時,世尊在上午時分,著衣持缽入舍衛城乞食。世尊見到舍衛城的人們大多執著欲樂,貪染、貪求、耽溺、沉迷、盲目、放逸,住于欲樂中。 於是世尊知此義已,即時說此自說: "欲盲網所覆,貪愛遮蔽住; 放逸系所縛,如魚困籠口; 趣向老與死,如犢尋其母。"
- 另一矮個跋地雅經
- 如是我聞 - 一時,世尊住在舍衛城祇樹給孤獨園。那時,尊者矮個跋地雅跟隨在眾多比丘後面前往世尊處。 世尊從遠處見到尊者矮個跋地雅跟隨在眾多比丘後面而來,容貌醜陋,不堪入目,矮小,多受比丘輕視。見此後,世尊對比丘們說: "比丘們,你們看到那位比丘從遠處跟隨在眾多比丘後面而來,容貌醜陋,不堪入目,矮小,多受比丘輕視嗎?" "是的,大德。" "比丘們,這位比丘具大神通,大威力。他未曾未證得的禪定是稀有的。善男子們正確地從在家出家而為無家者,其最上梵行的目標,他已在現法中自知、自證、自作證具足而住。" 於是世尊知此義已,即時說此自說: "無瑕白蓋覆,單轅車執行; 見彼無憂來,斷流無繫縛。"
- 愛盡經
- 如是我聞 - 一時,世尊住在舍衛城祇樹給孤獨園。那時,尊者阿若憍陳如坐在世尊不遠處,結跏趺坐,端正其身,觀察愛盡解脫。 世尊見到尊者阿若憍陳如坐在不遠處,結跏趺坐,端正其身,觀察愛盡解脫。 於是世尊知此義已,即時說此自說: "根不著地上,葉何處生藤; 智者離繫縛,誰堪加誹謗; 諸天同讚歎,梵天亦稱揚。"
-
戲論盡經
-
Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena bhagavā attano papañcasaññāsaṅkhāpahānaṃ paccavekkhamāno nisinno hoti.
Atha kho bhagavā attano papañcasaññāsaṅkhāpahānaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi –
『『Yassa papañcā ṭhiti ca natthi,
Sandānaṃ palighañca vītivatto;
Taṃ nittaṇhaṃ muniṃ carantaṃ,
Nāvajānāti sadevakopi loko』』ti. sattamaṃ;
-
Kaccānasuttaṃ
-
Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmā mahākaccāno bhagavato avidūre nisinno hoti pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya kāyagatāya satiyā ajjhattaṃ parimukhaṃ sūpaṭṭhitāya.
Addasā kho bhagavā āyasmantaṃ mahākaccānaṃ avidūre nisinnaṃ pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya kāyagatāya satiyā ajjhattaṃ parimukhaṃ sūpaṭṭhitāya.
Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi –
『『Yassa siyā sabbadā sati,
Satataṃ kāyagatā upaṭṭhitā;
No cassa no ca me siyā,
Na bhavissati na ca me bhavissati;
Anupubbavihāri tattha so,
Kāleneva tare visattika』』nti. aṭṭhamaṃ;
-
Udapānasuttaṃ
-
如是我聞 - 一時,世尊住在舍衛城祇樹給孤獨園。那時,世尊坐著觀察自己對戲論想和造作的斷除。 於是世尊知道自己已斷除戲論想和造作后,即時說此自說: "無戲論立足, 超越縛與障; 彼無愛牟尼, 天人世間敬。"
- 迦旃延經
- 如是我聞 - 一時,世尊住在舍衛城祇樹給孤獨園。那時,尊者大迦旃延坐在世尊不遠處,結跏趺坐,端正其身,善建立對身體的正念,內心向內安住。 世尊見到尊者大迦旃延坐在不遠處,結跏趺坐,端正其身,善建立對身體的正念,內心向內安住。 於是世尊知此義已,即時說此自說: "若能常具念, 恒住身念中; 非我非我所, 當來亦復然; 次第而安住, 時時度著愛。"
-
水井經
-
Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā mallesu cārikaṃ caramāno mahatā bhikkhusaṅghena saddhiṃ yena thūṇaṃ [thūnaṃ (sī. syā. pī.)] nāma mallānaṃ brāhmaṇagāmo tadavasari. Assosuṃ kho thūṇeyyakā brāhmaṇagahapatikā – 『『samaṇo khalu, bho, gotamo sakyaputto sakyakulā pabbajito mallesu cārikaṃ caramāno mahatā bhikkhusaṅghena saddhiṃ thūṇaṃ anuppatto』』ti.( ) [(atha kho te thūṇeyyakā brāhmaṇagahapatikā) (?)] Udapānaṃ tiṇassa ca bhusassa ca yāva mukhato pūresuṃ – 『『mā te muṇḍakā samaṇakā pānīyaṃ apaṃsū』』ti.
Atha kho bhagavā maggā okkamma yena rukkhamūlaṃ tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi. Nisajja kho bhagavā āyasmantaṃ ānandaṃ āmantesi – 『『iṅgha me tvaṃ, ānanda, etamhā udapānā pānīyaṃ āharā』』ti.
Evaṃ vutte, āyasmā ānando bhagavantaṃ etadavoca – 『『idāni so, bhante, udapāno thūṇeyyakehi brāhmaṇagahapatikehi tiṇassa ca bhusassa ca yāva mukhato pūrito – 『mā te muṇḍakā samaṇakā pānīyaṃ apaṃsū』』』ti.
Dutiyampi kho…pe… tatiyampi kho bhagavā āyasmantaṃ ānandaṃ āmantesi – 『『iṅgha me tvaṃ, ānanda, etamhā udapānā pānīyaṃ āharā』』ti. 『『Evaṃ, bhante』』ti kho āyasmā ānando bhagavato paṭissutvā pattaṃ gahetvā yena so udapāno tenupasaṅkami. Atha kho so udapāno āyasmante ānande upasaṅkamante sabbaṃ taṃ tiṇañca bhusañca mukhato ovamitvā acchassa udakassa anāvilassa vippasannassa yāva mukhato pūrito vissandanto [vissando (ka.)] maññe aṭṭhāsi.
Atha kho āyasmato ānandassa etadahosi – 『『acchariyaṃ vata, bho, abbhutaṃ vata, bho, tathāgatassa mahiddhikatā mahānubhāvatā! Ayañhi so udapāno mayi upasaṅkamante sabbaṃ taṃ tiṇañca bhusañca mukhato ovamitvā acchassa udakassa anāvilassa vippasannassa yāva mukhato pūrito vissandanto maññe ṭhito』』ti!! Pattena pānīyaṃ ādāya yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ etadavoca – 『『acchariyaṃ, bhante, abbhutaṃ, bhante, tathāgatassa mahiddhikatā mahānubhāvatā! Ayañhi so, bhante, udapāno mayi upasaṅkamante sabbaṃ taṃ tiṇañca bhusañca mukhato ovamitvā acchassa udakassa anāvilassa vippasannassa yāva mukhato pūrito vissandanto maññe aṭṭhāsi!! Pivatu bhagavā pānīyaṃ, pivatu sugato pānīya』』nti.
Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi –
『『Kiṃ kayirā udapānena,
Āpā ce sabbadā siyuṃ;
Taṇhāya mūlato chetvā,
Kissa pariyesanaṃ care』』ti. navamaṃ;
-
Utenasuttaṃ
-
如是我聞 - 一時,世尊與大比丘眾一起在末羅國遊行,來到末羅人的婆羅門村名為偷那。偷那村的婆羅門居士們聽說:"確實,尊者喬答摩,釋迦子從釋迦族出家,與大比丘眾一起遊行到達偷那。"他們便將草和穀糠填滿水井直至井口,說:"不要讓那些光頭沙門取水!" 於是世尊離開道路,走向一棵樹下;到達后,坐在準備好的座位上。坐下後,世尊對尊者阿難說:"阿難,請你從那口水井中為我取些水來。" 如是說已,尊者阿難對世尊說:"大德,現在那口水井已被偷那村的婆羅門居士們用草和穀糠填滿直至井口,說:'不要讓那些光頭沙門取水!'" 第二次...乃至...第三次,世尊對尊者阿難說:"阿難,請你從那口水井中為我取些水來。""是的,大德。"尊者阿難應答世尊后,拿著缽前往那口水井。當尊者阿難走近時,那口水井中所有的草和穀糠都從井口自行涌出,清澈無濁、明凈的水充滿井口,似乎要溢出來一樣。 這時尊者阿難心想:"真是稀有!真是未曾有!如來具有如此大神通力,大威力!當我走近時,這口水井所有的草和穀糠都從井口自行涌出,清澈無濁、明凈的水充滿井口,似乎要溢出來一樣!"他用缽取水後走向世尊,到達后對世尊說:"稀有啊,大德!未曾有啊,大德!如來具有如此大神通力,大威力!大德,當我走近時,這口水井所有的草和穀糠都從井口自行涌出,清澈無濁、明凈的水充滿井口,似乎要溢出來一樣!請世尊飲水,請善逝飲水!" 於是世尊知此義已,即時說此自說: "何需求水井, 水常隨處有; 斷愛至根本, 還尋覓何物?"
-
郁調那經
-
Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā kosambiyaṃ viharati ghositārāme. Tena kho pana samayena rañño utenassa [udenassa (sī. syā. pī.)] uyyānagatassa antepuraṃ daḍḍhaṃ hoti, pañca ca itthisatāni [pañca itthisatāni (sī. syā. pī.)] kālaṅkatāni honti sāmāvatīpamukhāni.
Atha kho sambahulā bhikkhū pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya kosambiṃ piṇḍāya pāvisiṃsu. Kosambiyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkantā yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ – 『『idha, bhante, rañño utenassa uyyānagatassa antepuraṃ daḍḍhaṃ, pañca ca itthisatāni kālaṅkatāni sāmāvatīpamukhāni. Tāsaṃ, bhante, upāsikānaṃ kā gati ko abhisamparāyo』』ti?
『『Santettha, bhikkhave, upāsikāyo sotāpannā, santi sakadāgāminiyo, santi anāgāminiyo. Sabbā tā, bhikkhave, upāsikāyo anipphalā kālaṅkatā』』ti.
Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi –
『『Mohasambandhano loko, bhabbarūpova dissati;
Upadhibandhano [upadhisambandhano (ka. sī.)] bālo, tamasā parivārito;
Sassatoriva [sassati viya (ka. sī.)] khāyati, passato natthi kiñcana』』nti. dasamaṃ;
Tassuddānaṃ –
Dve bhaddiyā dve ca sattā, lakuṇḍako taṇhākhayo;
Papañcakhayo ca kaccāno, udapānañca utenoti.
如是我聞:一時,世尊住在憍賞彌(今印度北方邦境內)的妙音園。那時,郁陀王前往園林時,後宮起火,以娑摩婆提為首的五百位婦女喪生。 那時,眾多比丘于晨時,著衣持缽,入憍賞彌城托缽。在憍賞彌城托缽行乞后,飯食訖,從托缽回來,往詣世尊處;到已,禮敬世尊,坐於一旁。坐於一旁的那些比丘對世尊如是說:"大德,此處郁陀王前往園林時,後宮起火,以娑摩婆提為首的五百位婦女喪生。大德,那些優婆夷,其趣向如何,其來世如何?" "諸比丘,其中有優婆夷是須陀洹,有斯陀含,有阿那含。諸比丘,那些優婆夷皆非無果而亡。" 於是,世尊知此義已,即於此時,自說此偈: "癡縛繫世間,形似光明相; 受縛愚癡者,黑暗所籠罩; 似乎常恒存,觀者無所有。" 第十\ 其攝頌: 兩個跋提耶與兩個有情, 拉昆達卡與愛盡, 戲論盡與迦旃延, 水井與郁陀那。
Cūḷavaggo [cullavaggo (sī.), cūlavaggo (pī.)] sattamo niṭṭhito.
第七小品終\