B0102050222nirayavaggo(地獄品)
- Nirayavaggo
306.
Abhūtavādī nirayaṃ upeti, yo vāpi [yo cāpi (sī. pī. ka.)] katvā na karomi cāha [na karomīti cāha (syā.)];
Ubhopi te pecca samā bhavanti, nihīnakammā manujā parattha.
307.
Kāsāvakaṇṭhā bahavo, pāpadhammā asaññatā;
Pāpā pāpehi kammehi, nirayaṃ te upapajjare.
308.
Seyyo ayoguḷo bhutto, tatto aggisikhūpamo;
Yañce bhuñjeyya dussīlo, raṭṭhapiṇḍamasaññato.
309.
Cattāri ṭhānāni naro pamatto, āpajjati paradārūpasevī;
Apuññalābhaṃ na nikāmaseyyaṃ, nindaṃ tatīyaṃ nirayaṃ catutthaṃ.
310.
Apuññalābho ca gatī ca pāpikā, bhītassa bhītāya ratī ca thokikā;
Rājā ca daṇḍaṃ garukaṃ paṇeti, tasmā naro paradāraṃ na seve.
311.
Kuso yathā duggahito, hatthamevānukantati;
Sāmaññaṃ dupparāmaṭṭhaṃ, nirayāyupakaḍḍhati.
312.
Yaṃ kiñci sithilaṃ kammaṃ, saṃkiliṭṭhañca yaṃ vataṃ;
Saṅkassaraṃ brahmacariyaṃ, na taṃ hoti mahapphalaṃ.
313.
Kayirā ce kayirāthenaṃ [kayirā naṃ (ka.)], daḷhamenaṃ parakkame;
Sithilo hi paribbājo, bhiyyo ākirate rajaṃ.
314.
Akataṃ dukkaṭaṃ seyyo, pacchā tappati dukkaṭaṃ;
Katañca sukataṃ seyyo, yaṃ katvā nānutappati.
315.
Nagaraṃ yathā paccantaṃ, guttaṃ santarabāhiraṃ;
Evaṃ gopetha attānaṃ, khaṇo vo [khaṇo ve (sī. pī. ka.)] mā upaccagā;
Khaṇātītā hi socanti, nirayamhi samappitā.
316.
Alajjitāye lajjanti, lajjitāye na lajjare;
Micchādiṭṭhisamādānā, sattā gacchanti duggatiṃ.
317.
Abhaye bhayadassino, bhaye cābhayadassino;
Micchādiṭṭhisamādānā, sattā gacchanti duggatiṃ.
318.
Avajje vajjamatino, vajje cāvajjadassino;
Micchādiṭṭhisamādānā, sattā gacchanti duggatiṃ.
- 地獄品 306. 說妄語者墮入地獄,作后又說"我沒做"者; 兩者死後同樣下場,來世皆為卑賤之人。 307. 許多披著袈裟之人,不守戒律行為邪惡; 由於惡行與罪業故,他們終將墮入地獄。 308. 寧可吞食燒紅鐵丸,如同烈焰般熾熱; 也勝無戒者無節制,享用國民所施之食。 309. 放逸之人淫他人妻,必陷四種不幸境地: 一得罪業二睡不安,三遭誹謗四墮地獄。 310. 獲得罪業墮惡趣中,恐懼之中樂趣稀少; 國王又加嚴厲懲罰,是故切莫侵犯他妻。 311. 如同錯握茅草莖,必定會割傷自己手; 修行若有不當處,必將自己拖入地獄。 312. 任何懈怠放逛行為,以及染污的誓願事; 懷疑不凈的梵行生,皆不能得廣大果報。 313. 若要行事當努力,應當堅定勇猛為; 鬆弛懈怠的修行,更增污垢染塵埃。 314. 不作惡業最為善,作惡之後必後悔; 行善之事最為善,作已無有後悔意。 315. 如同邊境的城池,內外皆須善防護; 如是護持自身心,莫讓時機虛度過; 錯失良機墮地獄,終將悲傷且懊悔。 316. 對不恥之事反覺恥,對應恥之事不覺恥; 持有邪見的眾生們,終將墮入惡趣中。 317. 于無畏處生畏懼,于畏懼處不畏懼; 持有邪見的眾生們,終將墮入惡趣中。 318. 于無過處見其過,于有過處不見過; 持有邪見的眾生們,終將墮入惡趣中。
319.
Vajjañca vajjato ñatvā, avajjañca avajjato;
Sammādiṭṭhisamādānā, sattā gacchanti suggatiṃ.
Nirayavaggo dvāvīsatimo niṭṭhito.
319. 知過失為過失,知無過為無過; 持有正見的眾生們,終將趣向善道中。 第二十二品·地獄品終