B0102050304meghiyavaggo(云品)

  1. Meghiyavaggo

  2. Meghiyasuttaṃ

  3. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā cālikāyaṃ viharati cālike pabbate. Tena kho pana samayena āyasmā meghiyo bhagavato upaṭṭhāko hoti. Atha kho āyasmā meghiyo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito kho āyasmā meghiyo bhagavantaṃ etadavoca – 『『icchāmahaṃ, bhante, jantugāmaṃ piṇḍāya pavisitu』』nti. 『『Yassadāni tvaṃ, meghiya, kālaṃ maññasī』』ti.

Atha kho āyasmā meghiyo pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya jantugāmaṃ piṇḍāya pāvisi. Jantugāme piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto yena kimikāḷāya nadiyā tīraṃ tenupasaṅkami. [upasaṅkamitvā (sabbattha) a. ni. 9.3 passitabbaṃ] Addasā kho āyasmā meghiyo [upasaṅkamitvā (sabbattha) a. ni. 9.3 passitabbaṃ] kimikāḷāya nadiyā tīre jaṅghāvihāraṃ [jaṅghavihāraṃ (ka.)] anucaṅkamamāno anuvicaramāno [anuvicaramāno addasā kho (sī. syā. pī.), anuvicaramāno addasa (ka.)] ambavanaṃ pāsādikaṃ manuññaṃ ramaṇīyaṃ. Disvānassa etadahosi – 『『pāsādikaṃ vatidaṃ ambavanaṃ manuññaṃ [idaṃ padaṃ videsapotthakesu natthi, aṅguttarepi] ramaṇīyaṃ. Alaṃ vatidaṃ kulaputtassa padhānatthikassa padhānāya. Sace maṃ bhagavā anujāneyya, āgaccheyyāhaṃ imaṃ ambavanaṃ padhānāyā』』ti.

Atha kho āyasmā meghiyo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā meghiyo bhagavantaṃ etadavoca –

『『Idhāhaṃ, bhante, pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya jantugāmaṃ piṇḍāya pāvisiṃ. Jantugāme piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto yena kimikāḷāya nadiyā tīraṃ tenupasaṅkamiṃ [upasaṅkamitvā (sabbattha)]. Addasaṃ kho ahaṃ, bhante [upasaṅkamitvā (sabbattha)], kimikāḷāya nadiyā tīre jaṅghāvihāraṃ anucaṅkamamāno anuvicaramāno [anuvicaramāno addasaṃ (sabbattha)] ambavanaṃ pāsādikaṃ manuññaṃ ramaṇīyaṃ. Disvāna me etadahosi – 『pāsādikaṃ vatidaṃ ambavanaṃ manuññaṃ ramaṇīyaṃ. Alaṃ vatidaṃ kulaputtassa padhānatthikassa padhānāya. Sace maṃ bhagavā anujāneyya, āgaccheyyāhaṃ imaṃ ambavanaṃ padhānāyā』ti. Sace maṃ, bhante, bhagavā anujānāti [anujāneyya (a. ni.

  1. 彌契耶品
  2. 彌契耶經
  3. 如是我聞。一時,世尊住在遮利迦(城),在遮利迦山上。那時,尊者彌契耶是世尊的侍者。於是,尊者彌契耶走向世尊所在之處,走近后頂禮世尊,然後站在一旁。站在一旁的尊者彌契耶對世尊如是說道:"尊者,我想要進入生喜村去托缽。"(世尊說):"彌契耶,你認為現在是時候就去吧。" 然後尊者彌契耶在上午時分,穿好衣服,拿著缽與袈裟,進入生喜村托缽。在生喜村托完缽,飯後返回時,走向金卡拉河岸。尊者彌契耶在金卡拉河岸經行散步時,看見一座芒果園,清凈怡人,令人愉悅。看到后他這樣想:"這座芒果園確實清凈怡人,令人愉悅。對於想要精進的良家子弟來說,這裡確實適合精進。如果世尊允許的話,我會來這芒果園精進修行。" 於是尊者彌契耶走向世尊所在之處,走近后頂禮世尊,坐在一旁。坐在一旁的尊者彌契耶對世尊如是說道: "尊者,我在上午時分,穿好衣服,拿著缽與袈裟,進入生喜村托缽。在生喜村托完缽,飯後返回時,走向金卡拉河岸。我在那裡,尊者,在金卡拉河岸經行散步時,看見一座芒果園,清凈怡人,令人愉悅。看到后我這樣想:'這座芒果園確實清凈怡人,令人愉悅。對於想要精進的良家子弟來說,這裡確實適合精進。如果世尊允許的話,我會來這芒果園精進修行。'如果世尊允許的話......"

9.3)], gaccheyyāhaṃ taṃ ambavanaṃ padhānāyā』』ti.

Evaṃ vutte, bhagavā āyasmantaṃ meghiyaṃ etadavoca – 『『āgamehi tāva, meghiya, ekakamhi [ekakamhā (sī. pī.), ekakomhi (syā.)] tāva, yāva aññopi koci bhikkhu āgacchatī』』ti.

Dutiyampi kho āyasmā meghiyo bhagavantaṃ etadavoca – 『『bhagavato, bhante, natthi kiñci uttari [uttariṃ (sī. syā. kaṃ. pī.)] karaṇīyaṃ, natthi katassa vā paticayo. Mayhaṃ kho pana, bhante, atthi uttari karaṇīyaṃ, atthi katassa paticayo. Sace maṃ bhagavā anujānāti, gaccheyyāhaṃ taṃ ambavanaṃ padhānāyā』』ti. Dutiyampi kho bhagavā āyasmantaṃ meghiyaṃ etadavoca – 『『āgamehi tāva, meghiya, ekakamhi tāva, yāva aññopi koci bhikkhu āgacchatī』』ti.

Tatiyampi kho āyasmā meghiyo bhagavantaṃ etadavoca – 『『bhagavato, bhante, natthi kiñci uttari karaṇīyaṃ, natthi katassa vā paticayo. Mayhaṃ kho pana, bhante, atthi uttari karaṇīyaṃ, atthi katassa paticayo. Sace maṃ bhagavā anujānāti, gaccheyyāhaṃ taṃ ambavanaṃ padhānāyā』』ti. 『『Padhānanti kho, meghiya, vadamānaṃ kinti vadeyyāma? Yassadāni tvaṃ, meghiya, kālaṃ maññasī』』ti.

Atha kho āyasmā meghiyo uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā yena taṃ ambavanaṃ tenupasaṅkami; upasaṅkamitvā taṃ ambavanaṃ ajjhogāhetvā [ajjhogahetvā (sī. syā. pī.)] aññatarasmiṃ rukkhamūle divāvihāraṃ nisīdi. Atha kho āyasmato meghiyassa tasmiṃ ambavane viharantassa yebhuyyena tayo pāpakā akusalā vitakkā samudācaranti, seyyathidaṃ – kāmavitakko, byāpādavitakko, vihiṃsāvitakko [vitakkoti (sī. pī. ka.)].

Atha kho āyasmato meghiyassa etadahosi – 『『acchariyaṃ vata bho, abbhutaṃ vata bho! Saddhāya ca vatamhā agārasmā anagāriyaṃ pabbajitā. Atha ca panimehi tīhi pāpakehi akusalehi vitakkehi anvāsattā, seyyathidaṃ – kāmavitakkena, byāpādavitakkena, vihiṃsāvitakkena』』.

Atha kho āyasmā meghiyo sāyanhasamayaṃ paṭisallānā vuṭṭhito yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā meghiyo bhagavantaṃ etadavoca – 『『idha mayhaṃ, bhante, tasmiṃ ambavane viharantassa yebhuyyena tayo pāpakā akusalā vitakkā samudācaranti, seyyathidaṃ – kāmavitakko, byāpādavitakko, vihiṃsāvitakko . Tassa mayhaṃ, bhante, etadahosi – 『acchariyaṃ vata, bho, abbhutaṃ vata, bho! Saddhāya ca vatamhā agārasmā anagāriyaṃ pabbajitā. Atha ca panimehi tīhi pāpakehi akusalehi vitakkehi anvāsattā, seyyathidaṃ – kāmavitakkena, byāpādavitakkena, vihiṃsāvitakkena』』』.

『『Aparipakkāya , meghiya, cetovimuttiyā pañca dhammā paripākāya saṃvattanti. Katame pañca?

『『Idha, meghiya, bhikkhu kalyāṇamitto hoti kalyāṇasahāyo kalyāṇasampavaṅko. Aparipakkāya, meghiya, cetovimuttiyā ayaṃ paṭhamo dhammo paripākāya saṃvattati.

『『Puna caparaṃ, meghiya, bhikkhu sīlavā hoti, pātimokkhasaṃvarasaṃvuto viharati ācāragocarasampanno, aṇumattesu vajjesu bhayadassāvī, samādāya sikkhati sikkhāpadesu. Aparipakkāya, meghiya, cetovimuttiyā ayaṃ dutiyo dhammo paripākāya saṃvattati.

"如果世尊允許的話,我想去那芒果園精進修行。" 世尊聽后對尊者彌契耶如是說道:"彌契耶,你且等待,我現在只有一人,要等到有其他比丘到來。" 尊者彌契耶第二次對世尊說道:"尊者,世尊已無需要做的事,也無需要重做的事。但是我,尊者,還有需要做的事,還有需要重做的事。如果世尊允許的話,我想去那芒果園精進修行。"世尊第二次對尊者彌契耶如是說道:"彌契耶,你且等待,我現在只有一人,要等到有其他比丘到來。" 尊者彌契耶第三次對世尊說道:"尊者,世尊已無需要做的事,也無需要重做的事。但是我,尊者,還有需要做的事,還有需要重做的事。如果世尊允許的話,我想去那芒果園精進修行。"(世尊說道):"彌契耶,當你說要精進時,我們能說什麼呢?你認為現在是時候就去吧。" 於是尊者彌契耶從座位起身,頂禮世尊,右繞三匝后,走向那芒果園。到達后,進入芒果園,在某棵樹下坐下來度過午後時光。這時,當尊者彌契耶住在那芒果園時,多半生起三種惡不善尋,即:欲尋、嗔尋、害尋。 於是尊者彌契耶這樣想道:"真是稀有啊,真是未曾有啊!我們實在是以信心從在家出家為無家者。然而現在卻被這三種惡不善尋所纏繞,即:欲尋、嗔尋、害尋。" 於是尊者彌契耶在傍晚時分從禪修中起身,走向世尊所在之處。走近后頂禮世尊,坐在一旁。坐在一旁的尊者彌契耶對世尊如是說道:"尊者,當我住在那芒果園時,多半生起三種惡不善尋,即:欲尋、嗔尋、害尋。我這樣想道:'真是稀有啊,真是未曾有啊!我們實在是以信心從在家出家為無家者。然而現在卻被這三種惡不善尋所纏繞,即:欲尋、嗔尋、害尋。'" "彌契耶,對於未成熟的心解脫,有五法能令其成熟。是哪五法? 彌契耶,在此,比丘親近善知識,結交善友,與善者為伴。彌契耶,這是令未成熟的心解脫成熟的第一法。 複次,彌契耶,比丘持戒,守護波羅提木叉律儀而住,具足正行與行處,于微細罪處見怖畏,受持學處而學習。彌契耶,這是令未成熟的心解脫成熟的第二法。

『『Puna caparaṃ, meghiya, bhikkhu yāyaṃ kathā abhisallekhikā cetovivaraṇasappāyā ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattati, seyyathidaṃ – appicchakathā, santuṭṭhikathā, pavivekakathā, asaṃsaggakathā, vīriyārambhakathā, sīlakathā, samādhikathā, paññākathā, vimuttikathā, vimuttiñāṇadassanakathā; evarūpāya kathāya nikāmalābhī hoti akicchalābhī akasiralābhī. Aparipākāya, meghiya, cetovimuttiyā ayaṃ tatiyo dhammo paripākāya saṃvattati.

『『Puna caparaṃ , meghiya, bhikkhu āraddhavīriyo viharati, akusalānaṃ dhammānaṃ pahānāya, kusalānaṃ dhammānaṃ upasampadāya [uppādāya (syā.)], thāmavā daḷhaparakkamo anikkhittadhuro kusalesu dhammesu. Aparipakkāya, meghiya, cetovimuttiyā ayaṃ catuttho dhammo paripākāya saṃvattati.

『『Puna caparaṃ, meghiya, bhikkhu paññavā hoti udayatthagāminiyā paññāya samannāgato ariyāya nibbedhikāya sammā dukkhakkhayagāminiyā. Aparipakkāya, meghiya, cetovimuttiyā ayaṃ pañcamo dhammo paripākāya saṃvattati. Aparipakkāya, meghiya, cetovimuttiyā ime pañca dhammā paripākāya saṃvattanti.

『『Kalyāṇamittassetaṃ , meghiya, bhikkhuno pāṭikaṅkhaṃ kalyāṇasahāyassa kalyāṇasampavaṅkassa yaṃ sīlavā bhavissati, pātimokkhasaṃvarasaṃvuto viharissati, ācāragocarasampanno, aṇumattesu vajjesu bhayadassāvī, samādāya sikkhissati sikkhāpadesu.

『『Kalyāṇamittassetaṃ , meghiya, bhikkhuno pāṭikaṅkhaṃ kalyāṇasahāyassa kalyāṇasampavaṅkassa yaṃ yāyaṃ kathā abhisallekhikā cetovivaraṇasappāyā ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattati, seyyathidaṃ – appicchakathā, santuṭṭhikathā, pavivekakathā, asaṃsaggakathā, vīriyārambhakathā, sīlakathā, samādhikathā, paññākathā, vimuttikathā, vimuttiñāṇadassanakathā; evarūpāya kathāya nikāmalābhī bhavissati akicchalābhī akasiralābhī.

『『Kalyāṇamittassetaṃ, meghiya, bhikkhuno pāṭikaṅkhaṃ kalyāṇasahāyassa kalyāṇasampavaṅkassa yaṃ āraddhavīriyo viharissati akusalānaṃ dhammānaṃ pahānāya, kusalānaṃ dhammānaṃ upasampadāya, thāmavā daḷhaparakkamo anikkhittadhuro kusalesu dhammesu.

『『Kalyāṇamittassetaṃ, meghiya, bhikkhuno pāṭikaṅkhaṃ kalyāṇasahāyassa kalyāṇasampavaṅkassa yaṃ paññavā bhavissati, udayatthagāminiyā paññāya samannāgato ariyāya nibbedhikāya sammā dukkhakkhayagāminiyā.

『『Tena ca pana, meghiya, bhikkhunā imesu pañcasu dhammesu patiṭṭhāya cattāro dhammā uttari bhāvetabbā – asubhā bhāvetabbā rāgassa pahānāya, mettā bhāvetabbā byāpādassa pahānāya, ānāpānassati bhāvetabbā vitakkupacchedāya, aniccasaññā bhāvetabbā asmimānasamugghātāya. Aniccasaññino hi, meghiya, anattasaññā saṇṭhāti, anattasaññī asmimānasamugghātaṃ pāpuṇāti diṭṭheva dhamme nibbāna』』nti.

Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi –

『『Khuddā vitakkā sukhumā vitakkā,

Anugatā [anuggatā (sī. ka. aṭṭhakathāyaṃ pāṭhantaraṃ)] manaso uppilāvā [ubbilāpā (sī. syā. pī.)];

Ete avidvā manaso vitakke,

Hurā huraṃ dhāvati bhantacitto.

『『Ete ca vidvā manaso vitakke,

Ātāpiyo saṃvaratī satīmā;

Anugate manaso uppilāve,

Asesamete pajahāsi buddho』』ti. paṭhamaṃ;

"複次,彌契耶,比丘對於那些有助於削減煩惱、開顯心意、導向徹底厭離、離欲、滅盡、寂靜、證知、正覺、涅槃的談論,例如:少欲論、知足論、遠離論、不聚集論、精進論、戒論、定論、慧論、解脫論、解脫知見論;他能輕易獲得這樣的談論,不費困難,不費辛勞。彌契耶,這是令未成熟的心解脫成熟的第三法。 複次,彌契耶,比丘精進而住,為斷不善法,為具足善法,堅定、勇猛精進,于善法中不捨擔負。彌契耶,這是令未成熟的心解脫成熟的第四法。 複次,彌契耶,比丘有智慧,具足聖者的透視智慧,能如實觀察生滅,導向徹底滅苦。彌契耶,這是令未成熟的心解脫成熟的第五法。彌契耶,這五法能令未成熟的心解脫成熟。 彌契耶,對於親近善知識、結交善友、與善者為伴的比丘,可以期待他將持戒,守護波羅提木叉律儀而住,具足正行與行處,于微細罪處見怖畏,受持學處而學習。 彌契耶,對於親近善知識、結交善友、與善者為伴的比丘,可以期待他將對那些有助於削減煩惱、開顯心意、導向徹底厭離、離欲、滅盡、寂靜、證知、正覺、涅槃的談論,例如:少欲論、知足論、遠離論、不聚集論、精進論、戒論、定論、慧論、解脫論、解脫知見論;他能輕易獲得這樣的談論,不費困難,不費辛勞。 彌契耶,對於親近善知識、結交善友、與善者為伴的比丘,可以期待他將精進而住,為斷不善法,為具足善法,堅定、勇猛精進,于善法中不捨擔負。 彌契耶,對於親近善知識、結交善友、與善者為伴的比丘,可以期待他將有智慧,具足聖者的透視智慧,能如實觀察生滅,導向徹底滅苦。 此外,彌契耶,比丘在確立這五法之後,還應當進一步修習四法:應當修習不凈觀以斷除貪慾,應當修習慈心以斷除嗔恚,應當修習入出息念以斷除尋思,應當修習無常想以斷除我慢。因為,彌契耶,對於具足無常想的人,無我想會確立,具足無我想的人會在現法中達到我慢的斷除,即是涅槃。" 於是世尊了知此義,於此時說此自說: "微細的尋思,精妙的尋思, 隨逐心識而起浮動; 不知此等心的尋思, 心迷亂者奔馳往復。 知曉此等心的尋思, 具念精進者能防護; 隨逐心識的浮動, 覺者已完全斷除。" 第一經完。

  1. Uddhatasuttaṃ

  2. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā kusinārāyaṃ viharati upavattane mallānaṃ sālavane. Tena kho pana samayena sambahulā bhikkhū bhagavato avidūre araññakuṭikāyaṃ viharanti uddhatā unnaḷā capalā mukharā vikiṇṇavācā muṭṭhassatino asampajānā asamāhitā vibbhantacittā pākatindriyā.

Addasā kho bhagavā te sambahule bhikkhū avidūre araññakuṭikāyaṃ viharante uddhate unnaḷe capale mukhare vikiṇṇavāce muṭṭhassatino asampajāne asamāhite vibbhantacitte pākatindriye.

Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi –

『『Arakkhitena kāyena [cittena (nettiyaṃ)], micchādiṭṭhihatena [micchādiṭṭhigatena (bahūsu)] ca;

Thinamiddhā [thīnamiddhā (sī. syā. kaṃ. pī.)] bhibhūtena, vasaṃ mārassa gacchati.

『『Tasmā rakkhitacittassa, sammāsaṅkappagocaro;

Sammādiṭṭhipurekkhāro, ñatvāna udayabbayaṃ;

Thīnamiddhābhibhū bhikkhu, sabbā duggatiyo jahe』』ti. dutiyaṃ;

  1. Gopālakasuttaṃ

  2. 掉舉經

  3. 如是我聞。一時,世尊住在拘尸那羅城(今印度北方邦庫希那加爾),在末羅族的娑羅樹林之跋提河岸。那時,有眾多比丘住在世尊不遠處的林中小屋,他們掉舉、高傲、輕躁、多言、言語散漫、失念、不正知、不得定、心散亂、諸根放逸。 世尊見到那些住在不遠處林中小屋的眾多比丘,他們掉舉、高傲、輕躁、多言、言語散漫、失念、不正知、不得定、心散亂、諸根放逸。 於是世尊了知此義,於此時說此自說: "以不防護身體,為邪見所害, 為昏沉睡眠所制,隨魔王支配。 故當護持心意,正思惟為行, 以正見為導,知曉生與滅; 比丘勝昏沉睡眠,當舍一切惡趣。" 第二經完。
  4. 牧牛者經

  5. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā kosalesu cārikaṃ carati mahatā bhikkhusaṅghena saddhiṃ. Atha kho bhagavā maggā okkamma yena aññataraṃ rukkhamūlaṃ tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi.

Atha kho aññataro gopālako yena bhagavā tenupasaṅkami ; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho taṃ gopālakaṃ bhagavā dhammiyā kathāya sandassesi samādapesi [samādāpesi (?)] samuttejesi sampahaṃsesi.

Atha kho so gopālako bhagavatā dhammiyā kathāya sandassito samādapito [samādipito (?)] samuttejito sampahaṃsito bhagavantaṃ etadavoca – 『『adhivāsetu me, bhante, bhagavā svātanāya bhattaṃ saddhiṃ bhikkhusaṅghenā』』ti. Adhivāsesi bhagavā tuṇhībhāvena. Atha kho so gopālako bhagavato adhivāsanaṃ viditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi.

Atha kho so gopālako tassā rattiyā accayena sake nivesane pahūtaṃ appodakapāyasaṃ [appodakapāyāsaṃ (sabbattha)] paṭiyādāpetvā navañca sappiṃ bhagavato kālaṃ ārocesi – 『『kālo, bhante, niṭṭhitaṃ bhatta』』nti. Atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya saddhiṃ bhikkhusaṅghena yena tassa gopālakassa nivesanaṃ tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi. Atha kho so gopālako buddhappamukhaṃ bhikkhusaṅghaṃ appodakapāyasena [appodakapāyāsena ca (syā. pī.)] navena ca sappinā sahatthā santappesi sampavāresi. Atha kho so gopālako bhagavantaṃ bhuttāviṃ onītapattapāṇiṃ aññataraṃ nīcaṃ āsanaṃ gahetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho taṃ gopālakaṃ bhagavā dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṃsetvā uṭṭhāyāsanā pakkāmi. Atha kho acirapakkantassa bhagavato taṃ gopālakaṃ aññataro puriso sīmantarikāya jīvitā voropesi.

Atha kho sambahulā bhikkhū yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ – 『『yena, bhante, gopālakena ajja buddhappamukho bhikkhusaṅgho appodakapāyasena navena ca sappinā sahatthā santappito sampavārito so kira, bhante, gopālako aññatarena purisena sīmantarikāya jīvitā voropito』』ti.

Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi –

『『Diso disaṃ yaṃ taṃ kayirā, verī vā pana verinaṃ;

Micchāpaṇihitaṃ cittaṃ, pāpiyo naṃ tato kare』』ti. tatiyaṃ;

  1. Yakkhapahārasuttaṃ

  2. 牧牛者經

  3. 如是我聞。一時,世尊與大比丘眾一起在憍薩羅國遊行。這時,世尊離開大道,走向一棵樹下,走近後坐在準備好的座位上。 這時,有一位牧牛者走向世尊所在之處,走近后頂禮世尊,坐在一旁。世尊以法語開示、教導、鼓勵、令歡喜坐在一旁的牧牛者。 這時,那位被世尊以法語開示、教導、鼓勵、令歡喜的牧牛者對世尊如是說道:"請世尊與比丘眾接受我明日的供養。"世尊以沉默表示同意。於是牧牛者知道世尊已接受后,從座位起身,頂禮世尊,右繞三匝后離去。 然後,那牧牛者在當夜過後,在自己家中準備了大量稀粥和新鮮奶油,然後向世尊報時說:"尊者,時候到了,飯食已備。"於是世尊在上午時分,穿好衣服,拿著缽與袈裟,與比丘眾一起走向那牧牛者的家,走近後坐在準備好的座位上。這時,那牧牛者親手以稀粥和新鮮奶油供養滿足以佛陀為首的比丘眾。然後,那牧牛者見世尊用完餐,放下缽,拿了一個低座,坐在一旁。世尊以法語開示、教導、鼓勵、令歡喜坐在一旁的牧牛者后,從座位起身離去。在世尊離去不久,有一個人在邊界處奪取了那牧牛者的性命。 這時,眾多比丘走向世尊所在之處,走近后頂禮世尊,坐在一旁。坐在一旁的那些比丘對世尊如是說道:"尊者,今天那位親手以稀粥和新鮮奶油供養滿足以佛陀為首的比丘眾的牧牛者,據說被某人在邊界處奪取了性命。" 於是世尊了知此義,於此時說此自說: "敵對者加害敵對者,仇人傷害仇人時, 邪惡傾向的心意,能造作更大的惡。" 第三經完。
  4. 夜叉打擊經

  5. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Tena kho pana samayena āyasmā ca sāriputto āyasmā ca mahāmoggallāno kapotakandarāyaṃ viharanti. Tena kho pana samayena āyasmā sāriputto juṇhāya rattiyā navoropitehi kesehi abbhokāse nisinno hoti aññataraṃ samādhiṃ samāpajjitvā.

Tena kho pana samayena dve yakkhā sahāyakā uttarāya disāya dakkhiṇaṃ disaṃ gacchanti kenacideva karaṇīyena. Addasaṃsu kho te yakkhā āyasmantaṃ sāriputtaṃ juṇhāya rattiyā navoropitehi kesehi abbhokāse nisinnaṃ. Disvāna eko yakkho dutiyaṃ yakkhaṃ etadavoca – 『『paṭibhāti maṃ, samma, imassa samaṇassa sīse pahāraṃ dātu』』nti. Evaṃ vutte, so yakkho taṃ yakkhaṃ etadavoca – 『『alaṃ, samma, mā samaṇaṃ āsādesi. Uḷāro so, samma, samaṇo mahiddhiko mahānubhāvo』』ti.

Dutiyampi kho so yakkho taṃ yakkhaṃ etadavoca – 『『paṭibhāti maṃ, samma, imassa samaṇassa sīse pahāraṃ dātu』』nti. Dutiyampi kho so yakkho taṃ yakkhaṃ etadavoca – 『『alaṃ, samma, mā samaṇaṃ āsādesi. Uḷāro so, samma, samaṇo mahiddhiko mahānubhāvo』』ti. Tatiyampi kho so yakkho taṃ yakkhaṃ etadavoca – 『『paṭibhāti maṃ, samma, imassa samaṇassa sīse pahāraṃ dātu』』nti. Tatiyampi kho so yakkho taṃ yakkhaṃ etadavoca – 『『alaṃ, samma, mā samaṇaṃ āsādesi. Uḷāro so, samma, samaṇo mahiddhiko mahānubhāvo』』ti.

Atha kho so yakkho taṃ yakkhaṃ anādiyitvā āyasmato sāriputtattherassa sīse pahāraṃ adāsi. Tāva mahā pahāro ahosi, api tena pahārena sattaratanaṃ vā aḍḍhaṭṭhamaratanaṃ vā nāgaṃ osādeyya, mahantaṃ vā pabbatakūṭaṃ padāleyya. Atha ca pana so yakkho 『ḍayhāmi ḍayhāmī』ti vatvā tattheva mahānirayaṃ apatāsi [avatthāsi (ka. sī.)].

Addasā kho āyasmā mahāmoggallāno dibbena cakkhunā visuddhena atikkantamānusakena tena yakkhena āyasmato sāriputtattherassa sīse pahāraṃ dīyamānaṃ. Disvā yena āyasmā sāriputto tenupasaṅkami; upasaṅkamitvā āyasmantaṃ sāriputtaṃ etadavoca – 『『kacci te, āvuso, khamanīyaṃ, kacci yāpanīyaṃ, kacci na kiñci dukkha』』nti ? 『『Khamanīyaṃ me, āvuso moggallāna, yāpanīyaṃ me, āvuso moggallāna; api ca me sīsaṃ thokaṃ dukkha』』nti.

『『Acchariyaṃ, āvuso sāriputta, abbhutaṃ, āvuso sāriputta! Yāva [yaṃ tvaṃ (sī. ka.), yaṃ (syā.)] mahiddhiko āyasmā sāriputto mahānubhāvo! Idha te, āvuso sāriputta, aññataro yakkho sīse pahāraṃ adāsi. Tāva mahā pahāro ahosi, api tena pahārena sattaratanaṃ vā aḍḍhaṭṭhamaratanaṃ vā nāgaṃ osādeyya, mahantaṃ vā pabbatakūṭaṃ padāleyya, atha ca panāyasmā sāriputto evamāha – 『khamanīyaṃ me, āvuso moggallāna, yāpanīyaṃ me, āvuso moggallāna; api ca me sīsaṃ thokaṃ dukkha』』』nti.

『『Acchariyaṃ, āvuso moggallāna, abbhutaṃ, āvuso moggallāna! Yāva [yaṃ (syā.)] mahiddhiko āyasmā mahāmoggallāno mahānubhāvo yatra hi nāma yakkhampi passissati! Mayaṃ panetarahi paṃsupisācakampi na passāmā』』ti.

Assosi kho bhagavā dibbāya sotadhātuyā visuddhāya atikkantamānusikāya tesaṃ ubhinnaṃ mahānāgānaṃ imaṃ evarūpaṃ kathāsallāpaṃ.

  1. 夜叉打擊經
  2. 如是我聞。一時,世尊住在王舍城(今印度比哈爾邦巴特那)竹林棲鳩處。那時,尊者舍利弗和尊者大目犍連住在鴿窟。那時,尊者舍利弗在月光明朗的夜晚,剃了頭髮後坐在露天處,入于某種禪定。 那時,有兩位夜叉朋友因某事從北方往南方去。這些夜叉看見尊者舍利弗在月光明朗的夜晚,剃了頭髮後坐在露天處。看到后,一位夜叉對另一位夜叉說:"朋友,我想打這位沙門的頭。"當如是說時,那位夜叉對這位夜叉說:"朋友,夠了,不要侵犯這位沙門。朋友,這位沙門非常殊勝,具大神通,大威力。" 第二次,那位夜叉又對這位夜叉說:"朋友,我想打這位沙門的頭。"第二次,這位夜叉又對那位夜叉說:"朋友,夠了,不要侵犯這位沙門。朋友,這位沙門非常殊勝,具大神通,大威力。"第三次,那位夜叉又對這位夜叉說:"朋友,我想打這位沙門的頭。"第三次,這位夜叉又對那位夜叉說:"朋友,夠了,不要侵犯這位沙門。朋友,這位沙門非常殊勝,具大神通,大威力。" 然後,那位夜叉不聽勸阻,對尊者舍利弗的頭打了一擊。這一擊如此之重,足以擊倒一頭七到七個半長度的大象,或能擊碎一座大山峰。然而那夜叉喊道:"我燒著了!我燒著了!"就在那裡墮入大地獄。 尊者大目犍連以清凈超人的天眼,看見那位夜叉對尊者舍利弗的頭打了一擊。看到後走向尊者舍利弗所在之處,走近后對尊者舍利弗說:"賢友,你還好嗎?能忍受嗎?沒有什麼痛苦嗎?""目犍連賢友,我還好,能忍受;只是我的頭有點痛。" "太稀有了,舍利弗賢友,太未曾有了,舍利弗賢友!尊者舍利弗如此具大神通,大威力!這裡,舍利弗賢友,有一位夜叉打了你的頭。這一擊如此之重,足以擊倒一頭七到七個半長度的大象,或能擊碎一座大山峰,然而尊者舍利弗卻說:'目犍連賢友,我還好,能忍受;只是我的頭有點痛。'" "太稀有了,目犍連賢友,太未曾有了,目犍連賢友!尊者大目犍連如此具大神通,大威力,竟然能看見夜叉!我們現在連塵土鬼都看不見。" 世尊以清凈超人的天耳,聽到這兩位大龍象如此的談話。

Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi –

『『Yassa selūpamaṃ cittaṃ, ṭhitaṃ nānupakampati;

Virattaṃ rajanīyesu, kopaneyye na kuppati;

Yassevaṃ bhāvitaṃ cittaṃ, kuto taṃ dukkhamessatī』』ti. catutthaṃ;

  1. Nāgasuttaṃ

於是世尊了知此義,於此時說此自說: "心如巖石般穩固,不動搖不震顫, 于可貪處離貪慾,于可怒處不生嗔; 如是修習此心者,苦從何處能及之?" 第四經完。 5. 龍象經

  1. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā kosambiyaṃ viharati ghositārāme . Tena kho pana samayena bhagavā ākiṇṇo viharati bhikkhūhi bhikkhūnīhi upāsakehi upāsikāhi rājūhi rājamahāmattehi titthiyehi titthiyasāvakehi. Ākiṇṇo dukkhaṃ na phāsu viharati. Atha kho bhagavato etadahosi – 『『ahaṃ kho etarahi ākiṇṇo viharāmi bhikkhūhi bhikkhūnīhi upāsakehi upāsikāhi rājūhi rājamahāmattehi titthiyehi titthiyasāvakehi. Ākiṇṇo dukkhaṃ na phāsu viharāmi. Yaṃnūnāhaṃ eko gaṇasmā vūpakaṭṭho vihareyya』』nti.

Atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya kosambiṃ piṇḍāya pāvisi. Kosambiyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto sāmaṃ senāsanaṃ saṃsāmetvā pattacīvaramādāya anāmantetvā upaṭṭhākaṃ anapaloketvā bhikkhusaṅghaṃ eko adutiyo yena pālileyyakaṃ tena cārikaṃ pakkāmi. Anupubbena cārikaṃ caramāno yena pālileyyakaṃ tadavasari. Tatra sudaṃ bhagavā pālileyyake viharati rakkhitavanasaṇḍe bhaddasālamūle.

Aññataropi kho hatthināgo ākiṇṇo viharati hatthīhi hatthinīhi hatthikalabhehi hatthicchāpehi. Chinnaggāni ceva tiṇāni khādati, obhaggobhaggañcassa sākhābhaṅgaṃ khādanti, āvilāni ca pānīyāni pivati, ogāhā cassa uttiṇṇassa hatthiniyo kāyaṃ upanighaṃsantiyo gacchanti. Ākiṇṇo dukkhaṃ na phāsu viharati. Atha kho tassa hatthināgassa etadahosi – 『『ahaṃ kho etarahi ākiṇṇo viharāmi hatthīhi hatthinīhi hatthikalabhehi hatthicchāpehi, chinnaggāni ceva tiṇāni khādāmi, obhaggobhaggañca me sākhābhaṅgaṃ khādanti, āvilāni ca pānīyāni pivāmi, ogāhā ca me uttiṇṇassa hatthiniyo kāyaṃ upanighaṃsantiyo gacchanti, ākiṇṇo dukkhaṃ na phāsu viharāmi. Yaṃnūnāhaṃ eko gaṇasmā vūpakaṭṭho vihareyya』』nti.

Atha kho so hatthināgo yūthā apakkamma yena pālileyyakaṃ rakkhitavanasaṇḍo bhaddasālamūlaṃ yena bhagavā tenupasaṅkami. Tatra sudaṃ [upasaṅkamitvā tatra sudaṃ (syā. pī. ka.)] so hatthināgo yasmiṃ padese bhagavā viharati taṃ padesaṃ [appaharitañca karoti, soṇḍāya (bahūsu)] appaharitaṃ karoti, soṇḍāya ca [appaharitañca karoti, soṇḍāya (bahūsu)] bhagavato pānīyaṃ paribhojanīyaṃ upaṭṭhāpeti [upaṭṭhapeti (sī. syā. kaṃ. pī.)].

Atha kho bhagavato rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi – 『『ahaṃ kho pubbe ākiṇṇo vihāsiṃ bhikkhūhi bhikkhūnīhi upāsakehi upāsikāhi rājūhi rājamahāmattehi titthiyehi titthiyasāvakehi, ākiṇṇo dukkhaṃ na phāsu vihāsiṃ. Somhi etarahi anākiṇṇo viharāmi bhikkhūhi bhikkhunīhi upāsakehi upāsikāhi rājūhi rājamahāmattehi titthiyehi titthiyasāvakehi, anākiṇṇo sukhaṃ phāsu viharāmī』』ti.

  1. 龍象經
  2. 如是我聞。一時,世尊住在憍賞彌(今印度北方邦阿拉哈巴德)的瞿師多園。那時,世尊被比丘、比丘尼、優婆塞、優婆夷、國王、大臣、外道及外道弟子們所包圍。被包圍時住得不安樂、不舒適。於是世尊這樣想:"我現在被比丘、比丘尼、優婆塞、優婆夷、國王、大臣、外道及外道弟子們所包圍。被包圍時住得不安樂、不舒適。我應當獨自遠離大眾而住。" 於是世尊在上午時分,穿好衣服,拿著缽與袈裟,進入憍賞彌城托缽。在憍賞彌城托缽后,飯後收起缽,自己整理好臥具,拿著缽與袈裟,不告知侍者,不通知比丘眾,獨自一人向波利雷夜卡(地名)方向遊行。逐漸遊行,到達波利雷夜卡。在那裡,世尊住在波利雷夜卡的護林苑中一棵美好的娑羅樹下。 有一頭象王也被眾象所包圍,有公象、母象、幼象、小象。它吃的是被啃過的草,它們還吃它折斷的樹枝,它喝渾濁的水,當它從水中上來時,母象們擦蹭著它的身體而行。被包圍時住得不安樂、不舒適。於是那象王這樣想:"我現在被公象、母象、幼象、小象所包圍,吃的是被啃過的草,它們還吃我折斷的樹枝,我喝渾濁的水,當我從水中上來時,母象們擦蹭著我的身體而行,被包圍時住得不安樂、不舒適。我應當獨自遠離象群而住。" 於是那象王離開象群,來到波利雷夜卡的護林苑中,來到世尊所在的美好娑羅樹下。在那裡,那象王把世尊所住之處清理乾淨,用鼻子為世尊準備飲用水。 這時,世尊獨處靜坐時,心中生起這樣的想法:"我以前被比丘、比丘尼、優婆塞、優婆夷、國王、大臣、外道及外道弟子們所包圍,被包圍時住得不安樂、不舒適。現在我不被比丘、比丘尼、優婆塞、優婆夷、國王、大臣、外道及外道弟子們所包圍,不被包圍時住得安樂、舒適。"

Tassapi kho hatthināgassa evaṃ cetaso parivitakko udapādi – 『『ahaṃ kho pubbe ākiṇṇo vihāsiṃ hatthīhi hatthinīhi hatthikalabhehi hatthicchāpehi, chinnaggāni ceva tiṇāni khādiṃ, obhaggobhaggañca me sākhābhaṅgaṃ khādiṃsu, āvilāni ca pānīyāni apāyiṃ, ogāhā ca me uttiṇṇassa hatthiniyo kāyaṃ upanighaṃsantiyo agamaṃsu, ākiṇṇo dukkhaṃ na phāsu vihāsiṃ. Somhi etarahi anākiṇṇo viharāmi hatthīhi hatthinīhi hatthikalabhehi hatthicchāpehi, acchinnaggāni ceva tiṇāni khādāmi, obhaggobhaggañca me sākhābhaṅgaṃ na khādanti, anāvilāni ca pānīyāni pivāmi, ogāhā ca me uttiṇṇassa hatthiniyo na kāyaṃ upanighaṃsantiyo gacchanti, anākiṇṇo sukhaṃ phāsu viharāmī』』ti.

Atha kho bhagavā attano ca pavivekaṃ viditvā tassa ca hatthināgassa cetasā cetoparivitakkamaññāya tāyaṃ velāyaṃ imaṃ udānaṃ udānesi –

『『Etaṃ [evaṃ (ka.)] nāgassa nāgena, īsādantassa hatthino;

Sameti cittaṃ cittena, yadeko ramatī mano』』ti. pañcamaṃ;

  1. Piṇḍolasuttaṃ

  2. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmā piṇḍolabhāradvājo bhagavato avidūre nisinno hoti pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya āraññiko piṇḍapātiko paṃsukūliko tecīvariko appiccho santuṭṭho pavivitto asaṃsaṭṭho āraddhavīriyo [āraddhaviriyo (sī. syā. kaṃ. pī.)] dhutavādo adhicittamanuyutto.

Addasā kho bhagavā āyasmantaṃ piṇḍolabhāradvājaṃ avidūre nisinnaṃ pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya āraññikaṃ piṇḍapātikaṃ paṃsukūlikaṃ tecīvarikaṃ appicchaṃ santuṭṭhaṃ pavivittaṃ asaṃsaṭṭhaṃ āraddhavīriyaṃ dhutavādaṃ adhicittamanuyuttaṃ .

Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi –

『『Anūpavādo anūpaghāto [anupavādo anupaghāto (syā. pī. ka.)], pātimokkhe ca saṃvaro;

Mattaññutā ca bhattasmiṃ, pantañca sayanāsanaṃ;

Adhicitte ca āyogo, etaṃ buddhāna sāsana』』nti. chaṭṭhaṃ;

  1. Sāriputtasuttaṃ

  2. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmā sāriputto bhagavato avidūre nisinno hoti pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya appiccho santuṭṭho pavivitto asaṃsaṭṭho āraddhavīriyo adhicittamanuyutto.

Addasā kho bhagavā āyasmantaṃ sāriputtaṃ avidūre nisinnaṃ pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya appicchaṃ santuṭṭhaṃ pavivittaṃ asaṃsaṭṭhaṃ āraddhavīriyaṃ adhicittamanuyuttaṃ.

Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi –

『『Adhicetaso appamajjato,

Munino monapathesu sikkhato;

Sokā na bhavanti tādino,

Upasantassa sadā satīmato』』ti. sattamaṃ;

  1. Sundarīsuttaṃ

那象王心中也生起這樣的想法:"我以前被公象、母象、幼象、小象所包圍,吃的是被啃過的草,它們還吃我折斷的樹枝,我喝渾濁的水,當我從水中上來時,母象們擦蹭著我的身體而行,被包圍時住得不安樂、不舒適。現在我不被公象、母象、幼象、小象所包圍,吃的是未被啃過的草,它們不吃我折斷的樹枝,我喝清澈的水,當我從水中上來時,母象們不擦蹭著我的身體而行,不被包圍時住得安樂、舒適。" 於是世尊知道自己的獨居,並以心了知那象王的心中思惟,於此時說此自說: "象中之象相契合,具牙之象心心應, 二者心意皆相同,獨處獨樂心歡喜。" 第五經完。 6. 賓頭盧經 36. 如是我聞。一時,世尊住在舍衛城(今印度北方邦斯拉瓦斯提)祇樹給孤獨園。那時,尊者賓頭盧・婆羅墮遮坐在世尊不遠處,結跏趺坐,身體正直,他是住阿蘭若者、常行乞食者、著糞掃衣者、但持三衣者、少欲知足者、遠離者、不與眾交際者、精進者、持頭陀行者、專修增上心者。 世尊見到尊者賓頭盧・婆羅墮遮坐在不遠處,結跏趺坐,身體正直,是住阿蘭若者、常行乞食者、著糞掃衣者、但持三衣者、少欲知足者、遠離者、不與眾交際者、精進者、持頭陀行者、專修增上心者。 於是世尊了知此義,於此時說此自說: "不誹謗不傷害,守護于別解脫, 飲食知節量,住處遠離眾, 專修增上心,是為諸佛教。" 第六經完。 7. 舍利弗經 37. 如是我聞。一時,世尊住在舍衛城祇樹給孤獨園。那時,尊者舍利弗坐在世尊不遠處,結跏趺坐,身體正直,少欲知足、遠離、不與眾交際、精進、專修增上心。 世尊見到尊者舍利弗坐在不遠處,結跏趺坐,身體正直,少欲知足、遠離、不與眾交際、精進、專修增上心。 於是世尊了知此義,於此時說此自說: "增上心不放逸, 聖道中修學牟尼; 如是人無諸憂, 寂靜常具正念。" 第七經完。 8. 孫陀利經

  1. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena bhagavā sakkato hoti garukato mānito pūjito apacito lābhī cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṃ . Bhikkhusaṅghopi sakkato hoti garukato mānito pūjito apacito lābhī cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṃ. Aññatitthiyā pana paribbājakā asakkatā honti agarukatā amānitā apūjitā anapacitā na lābhino cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṃ.

Atha kho te aññatitthiyā paribbājakā bhagavato sakkāraṃ asahamānā bhikkhusaṅghassa ca yena sundarī paribbājikā tenupasaṅkamiṃsu; upasaṅkamitvā sundariṃ paribbājikaṃ etadavocuṃ – 『『ussahasi tvaṃ, bhagini, ñātīnaṃ atthaṃ kātu』』nti? 『『Kyāhaṃ, ayyā, karomi? Kiṃ mayā na sakkā [kiṃ mayā sakkā (syā. pī.)] kātuṃ? Jīvitampi me pariccattaṃ ñātīnaṃ atthāyā』』ti.

『『Tena hi, bhagini, abhikkhaṇaṃ jetavanaṃ gacchāhī』』ti. 『『Evaṃ, ayyā』』ti kho sundarī paribbājikā tesaṃ aññatitthiyānaṃ paribbājakānaṃ paṭissutvā abhikkhaṇaṃ jetavanaṃ agamāsi.

Yadā te aññiṃsu aññatitthiyā paribbājakā – 『『vodiṭṭhā kho sundarī paribbājikā bahujanena abhikkhaṇaṃ jetavanaṃ gacchatī』』ti [gacchatīti (sī. syā. kaṃ. pī.)]. Atha naṃ jīvitā voropetvā tattheva jetavanassa parikhākūpe nikkhipitvā [nikhanitvā (sī. syā. pī.)] yena rājā pasenadi kosalo tenupasaṅkamiṃsu; upasaṅkamitvā rājānaṃ pasenadiṃ kosalaṃ etadavocuṃ – 『『yā sā, mahārāja, sundarī paribbājikā; sā no na dissatī』』ti. 『『Kattha pana tumhe āsaṅkathā』』ti ? 『『Jetavane, mahārājā』』ti. 『『Tena hi jetavanaṃ vicinathā』』ti.

  1. 孫陀利經
  2. 如是我聞。一時,世尊住在舍衛城祇樹給孤獨園。那時,世尊受到尊敬、恭敬、尊重、供養、崇敬,獲得衣服、飲食、住處、病人所需藥物等資具。比丘僧團也受到尊敬、恭敬、尊重、供養、崇敬,獲得衣服、飲食、住處、病人所需藥物等資具。但其他外道遊行者卻不受尊敬、不受恭敬、不受尊重、不受供養、不受崇敬,不獲得衣服、飲食、住處、病人所需藥物等資具。 於是,那些外道遊行者無法忍受世尊和比丘僧團受到的恭敬,就走向孫陀利遊行女所在之處。走近后對孫陀利遊行女說:"妹妹,你能為親屬做些事嗎?""尊者們,我能做什麼呢?有什麼是我不能做的?爲了親屬,我連生命都可以捨棄。" "那麼,妹妹,你要經常去祇園。""是的,尊者們。"孫陀利遊行女回答那些外道遊行者后,就經常去祇園。 當那些外道遊行者知道:"孫陀利遊行女已被許多人看見經常去祇園"時,就殺害了她,將她埋在祇園的壕溝里,然後走向波斯匿王所在之處。走近后對波斯匿王說:"大王,我們那位孫陀利遊行女不見了。""你們懷疑在哪裡?""在祇園,大王。""那麼就去搜查祇園吧。"

Atha kho te aññatitthiyā paribbājakā jetavanaṃ vicinitvā yathānikkhittaṃ parikhākūpā uddharitvā mañcakaṃ āropetvā sāvatthiṃ pavesetvā rathiyāya rathiyaṃ siṅghāṭakena siṅghāṭakaṃ upasaṅkamitvā manusse ujjhāpesuṃ –

『『Passathāyyā samaṇānaṃ sakyaputtiyānaṃ kammaṃ! Alajjino ime samaṇā sakyaputtiyā dussīlā pāpadhammā musāvādino abrahmacārino. Ime hi nāma dhammacārino samacārino brahmacārino saccavādino sīlavanto kalyāṇadhammā paṭijānissanti! Natthi imesaṃ sāmaññaṃ, natthi imesaṃ brahmaññaṃ. Naṭṭhaṃ imesaṃ sāmaññaṃ, naṭṭhaṃ imesaṃ brahmaññaṃ. Kuto imesaṃ sāmaññaṃ, kuto imesaṃ brahmaññaṃ? Apagatā ime sāmaññā, apagatā ime brahmaññā. Kathañhi nāma puriso purisakiccaṃ karitvā itthiṃ jīvitā voropessatī』』ti!

Tena kho pana samayena sāvatthiyaṃ manussā bhikkhū disvā asabbhāhi pharusāhi vācāhi akkosanti paribhāsanti rosanti vihesanti –

『『Alajjino ime samaṇā sakyaputtiyā dussīlā pāpadhammā musāvādino abrahmacārino . Ime hi nāma dhammacārino samacārino brahmacārino saccavādino sīlavanto kalyāṇadhammā paṭijānissanti! Natthi imesaṃ sāmaññaṃ, natthi imesaṃ brahmaññaṃ. Naṭṭhaṃ imesaṃ sāmaññaṃ, naṭṭhaṃ imesaṃ brahmaññaṃ. Kuto imesaṃ sāmaññaṃ, kuto imesaṃ brahmaññaṃ? Apagatā ime sāmaññā, apagatā ime brahmaññā. Kathañhi nāma puriso purisakiccaṃ karitvā itthiṃ jīvitā voropessatī』』ti!

Atha kho sambahulā bhikkhū pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya sāvatthiṃ piṇḍāya pāvisiṃsu. Sāvatthiyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkantā yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ –

『『Etarahi, bhante, sāvatthiyaṃ manussā bhikkhū disvā asabbhāhi pharusāhi vācāhi akkosanti paribhāsanti rosanti vihesanti – 『alajjino ime samaṇā sakyaputtiyā dussīlā pāpadhammā musāvādino abrahmacārino. Ime hi nāma dhammacārino samacārino brahmacārino saccavādino sīlavanto kalyāṇadhammā paṭijānissanti. Natthi imesaṃ sāmaññaṃ, natthi imesaṃ brahmaññaṃ. Naṭṭhaṃ imesaṃ sāmaññaṃ, naṭṭhaṃ imesaṃ brahmaññaṃ. Kuto imesaṃ sāmaññaṃ, kuto imesaṃ brahmaññaṃ? Apagatā ime sāmaññā, apagatā ime brahmaññā. Kathañhi nāma puriso purisakiccaṃ karitvā itthiṃ jīvitā voropessatī』』』ti!

『『Neso, bhikkhave, saddo ciraṃ bhavissati sattāhameva bhavissati. Sattāhassa accayena antaradhāyissati. Tena hi, bhikkhave, ye manussā bhikkhū disvā asabbhāhi pharusāhi vācāhi akkosanti paribhāsanti rosanti vihesanti, te tumhe imāya gāthāya paṭicodetha –

『『『Abhūtavādī nirayaṃ upeti,

Yo vāpi [yo cāpi (sī. pī. ka.)] katvā na karomi cāha;

Ubhopi te pecca samā bhavanti,

Nihīnakammā manujā paratthā』』』ti.

Atha kho te bhikkhū bhagavato santike imaṃ gāthaṃ pariyāpuṇitvā ye manussā bhikkhū disvā asabbhāhi pharusāhi vācāhi akkosanti paribhāsanti rosanti vihesanti te imāya gāthāya paṭicodenti –

『『Abhūtavādī nirayaṃ upeti,

Yo vāpi katvā na karomicāha;

Ubhopi te pecca samā bhavanti,

Nihīnakammā manujā paratthā』』ti.

於是那些外道**者搜查祇園,將埋在壕溝里的屍體取出,放在床上,帶入舍衛城,從街道到街道,從十字路口到十字路口,煽動人們說: "看啊,諸位!這是釋迦子沙門們所做的事!這些釋迦子沙門無恥、破戒、惡法、妄語、非梵行。他們自稱是修法者、行正道者、修梵行者、說實語者、持戒者、善法者。他們沒有沙門法,沒有婆羅門法。他們的沙門法已毀,婆羅門法已毀。哪裡有他們的沙門法?哪裡有他們的婆羅門法?他們已失去沙門法,已失去婆羅門法。一個人怎麼能做了男人之事後,又奪取女人的性命呢?" 那時,舍衛城的人們見到比丘們就用不當的粗惡語辱罵、呵責、嗔恨、擾亂說: "這些釋迦子沙門無恥、破戒、惡法、妄語、非梵行。他們自稱是修法者、行正道者、修梵行者、說實語者、持戒者、善法者。他們沒有沙門法,沒有婆羅門法。他們的沙門法已毀,婆羅門法已毀。哪裡有他們的沙門法?哪裡有他們的婆羅門法?他們已失去沙門法,已失去婆羅門法。一個人怎麼能做了男人之事後,又奪取女人的性命呢?" 這時,眾多比丘在上午時分,穿好衣服,拿著缽與袈裟,進入舍衛城托缽。在舍衛城托缽后,飯後收起缽,走向世尊所在之處。走近后頂禮世尊,坐在一旁。坐在一旁的那些比丘對世尊說: "尊者,現在舍衛城的人們見到比丘就用不當的粗惡語辱罵、呵責、嗔恨、擾亂說:'這些釋迦子沙門無恥、破戒、惡法、妄語、非梵行。他們自稱是修法者、行正道者、修梵行者、說實語者、持戒者、善法者。他們沒有沙門法,沒有婆羅門法。他們的沙門法已毀,婆羅門法已毀。哪裡有他們的沙門法?哪裡有他們的婆羅門法?他們已失去沙門法,已失去婆羅門法。一個人怎麼能做了男人之事後,又奪取女人的性命呢?'" "諸比丘,這種言論不會持續很久,只會持續七天。七天過後就會消失。因此,諸比丘,當人們見到比丘就用不當的粗惡語辱罵、呵責、嗔恨、擾亂時,你們應以此偈迴應: '說虛妄者墮地獄, 做而說未做亦然; 二者死後同一處, 下劣業者他世同。'" 於是那些比丘從世尊那裡學習了這首偈頌,當人們見到比丘就用不當的粗惡語辱罵、呵責、嗔恨、擾亂時,就以此偈迴應: "說虛妄者墮地獄, 做而說未做亦然; 二者死後同一處, 下劣業者他世同。"

Manussānaṃ etadahosi – 『『akārakā ime samaṇā sakyaputtiyā. Nayimehi kataṃ. Sapantime samaṇā sakyaputtiyā』』ti. Neva so saddo ciraṃ ahosi. Sattāhameva ahosi. Sattāhassa accayena antaradhāyi.

Atha kho sambahulā bhikkhū yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho te bhikkhū bhagavato etadavocuṃ –

『『Acchariyaṃ, bhante, abbhutaṃ, bhante! Yāva subhāsitaṃ cidaṃ bhante bhagavatā – 『neso, bhikkhave, saddo ciraṃ bhavissati. Sattāhameva bhavissati. Sattāhassa accayena antaradhāyissatī』ti. Antarahito so, bhante, saddo』』ti.

Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi –

『『Tudanti vācāya janā asaññatā,

Sarehi saṅgāmagataṃva kuñjaraṃ;

Sutvāna vākyaṃ pharusaṃ udīritaṃ,

Adhivāsaye bhikkhu aduṭṭhacitto』』ti. aṭṭhamaṃ;

  1. Upasenasuttaṃ

  2. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Atha kho āyasmato upasenassa vaṅgantaputtassa rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi – 『『lābhā vata me, suladdhaṃ vata me, satthā ca me bhagavā arahaṃ sammāsambuddho; svākkhāte camhi dhammavinaye agārasmā anagāriyaṃ pabbajito; sabrahmacārino ca me sīlavanto kalyāṇadhammā; sīlesu camhi paripūrakārī; susamāhito camhi ekaggacitto; arahā camhi khīṇāsavo; mahiddhiko camhi mahānubhāvo. Bhaddakaṃ me jīvitaṃ, bhaddakaṃ maraṇa』』nti.

Atha kho bhagavā āyasmato upasenassa vaṅgantaputtassa cetasā cetoparivitakkamaññāya tāyaṃ velāyaṃ imaṃ udānaṃ udānesi –

『『Yaṃ jīvitaṃ na tapati, maraṇante na socati;

Sa ve diṭṭhapado dhīro, sokamajjhe na socati.

『『Ucchinnabhavataṇhassa , santacittassa bhikkhuno;

Vikkhīṇo jātisaṃsāro, natthi tassa punabbhavo』』ti. navamaṃ;

  1. Sāriputtaupasamasuttaṃ

人們想道:"這些釋迦子沙門不是作者。這不是他們做的。這些釋迦子沙門是清白的。"那種言論果然沒有持續很久,只持續了七天。七天過後就消失了。 這時,眾多比丘走向世尊所在之處。走近后頂禮世尊,坐在一旁。坐在一旁的那些比丘對世尊說: "希有啊,尊者!未曾有啊,尊者!世尊說得多麼好啊:'諸比丘,這種言論不會持續很久,只會持續七天。七天過後就會消失。'那種言論確實消失了,尊者。" 於是世尊了知此義,於此時說此自說: "無制人以語刺人, 如箭射戰場象王; 聞說粗惡語言時, 比丘應忍無嗔心。" 第八經完。 9. 優波斯那經 39. 如是我聞。一時,世尊住在王舍城竹林棲鳩處。那時,尊者優波斯那・婆蹉子獨處靜坐時,心中生起這樣的想法:"我真是有得,我真是善得!我有世尊這樣的阿羅漢、正等正覺的導師;我出家于善說的法律中,從在家到無家;我的同梵行者們持戒具善法;我是戒行圓滿者;我善得定、一心;我是漏盡阿羅漢;我具大神通、大威力。我的生活善美,我的死亡善美。" 於是世尊以心了知尊者優波斯那・婆蹉子的心中思惟,於此時說此自說: "生不令其惱,死時不憂愁, 智者見真諦,憂中不生憂。 斷盡有愛比丘,心寂靜安住, 輪迴已滅盡,無有再後有。" 第九經完。 10. 舍利弗寂靜經

  1. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmā sāriputto bhagavato avidūre nisinno hoti pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya attano upasamaṃ paccavekkhamāno.

Addasā kho bhagavā āyasmantaṃ sāriputtaṃ avidūre nisinnaṃ pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya attano upasamaṃ paccavekkhamānaṃ.

Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi –

『『Upasantasantacittassa, netticchinnassa bhikkhuno;

Vikkhīṇo jātisaṃsāro, mutto so mārabandhanā』』ti. dasamaṃ;

Meghiyavaggo catuttho niṭṭhito.

Tassuddānaṃ –

Meghiyo uddhatā gopālo, yakkho [juṇhā (sī. syā. pī.), juṇhaṃ (ka.)] nāgena pañcamaṃ;

Piṇḍolo sāriputto ca, sundarī bhavati aṭṭhamaṃ;

Upaseno vaṅgantaputto, sāriputto ca te dasāti.

  1. 舍利弗寂靜經
  2. 如是我聞。一時,世尊住在舍衛城祇樹給孤獨園。那時,尊者舍利弗坐在世尊不遠處,結跏趺坐,身體正直,反觀自己的寂靜。 世尊見到尊者舍利弗坐在不遠處,結跏趺坐,身體正直,反觀自己的寂靜。 於是世尊了知此義,於此時說此自說: "寂靜心已安,比丘斷愛慾, 輪迴已滅盡,解脫魔繫縛。" 第十經完。 第四品 彌企耶品完。 其攝頌: 彌企耶與掉舉,牧牛與夜叉五, 賓頭盧舍利弗,孫陀利為第八, 優波斯那婆蹉,舍利弗為第十。