B01030908(5)saṃkiliṭṭhattikaṃ(污染)c3.5s

  1. Saṃkiliṭṭhattikaṃ

  2. Paṭiccavāro

  3. Paccayānulomaṃ

  4. Vibhaṅgavāro

Hetupaccayo

  1. Saṃkiliṭṭhasaṃkilesikaṃ dhammaṃ paṭicca saṃkiliṭṭhasaṃkilesiko dhammo uppajjati hetupaccayā – saṃkiliṭṭhasaṃkilesikaṃ ekaṃ khandhaṃ paṭicca tayo khandhā…pe… dve khandhe paṭicca dve khandhā. (1)

Saṃkiliṭṭhasaṃkilesikaṃ dhammaṃ paṭicca asaṃkiliṭṭhasaṃkilesiko dhammo uppajjati hetupaccayā – saṃkiliṭṭhasaṃkilesike khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ. (2)

Saṃkiliṭṭhasaṃkilesikaṃ dhammaṃ paṭicca saṃkiliṭṭhasaṃkilesiko ca asaṃkiliṭṭhasaṃkilesiko ca dhammā uppajjanti hetupaccayā – saṃkiliṭṭhasaṃkilesikaṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe paṭicca dve khandhā cittasamuṭṭhānañca rūpaṃ. (3)

Asaṃkiliṭṭhasaṃkilesikaṃ dhammaṃ paṭicca asaṃkiliṭṭhasaṃkilesiko dhammo uppajjati hetupaccayā – asaṃkiliṭṭhasaṃkilesikaṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe paṭicca dve khandhā cittasamuṭṭhānañca rūpaṃ ; paṭisandhikkhaṇe asaṃkiliṭṭhasaṃkilesikaṃ ekaṃ khandhaṃ paṭicca tayo khandhā kaṭattā ca rūpaṃ…pe… dve khandhe paṭicca dve khandhā kaṭattā ca rūpaṃ; khandhe paṭicca vatthu, vatthuṃ paṭicca khandhā; ekaṃ mahābhūtaṃ paṭicca tayo mahābhūtā…pe… mahābhūte paṭicca cittasamuṭṭhānaṃ rūpaṃ kaṭattārūpaṃ upādārūpaṃ. (1)

  1. Asaṃkiliṭṭhaasaṃkilesikaṃ dhammaṃ paṭicca asaṃkiliṭṭhaasaṃkilesiko dhammo uppajjati hetupaccayā – asaṃkiliṭṭhaasaṃkilesikaṃ ekaṃ khandhaṃ paṭicca tayo khandhā…pe… dve khandhe paṭicca dve khandhā. (1)

Asaṃkiliṭṭhaasaṃkilesikaṃ dhammaṃ paṭicca asaṃkiliṭṭhasaṃkilesiko dhammo uppajjati hetupaccayā – asaṃkiliṭṭhaasaṃkilesike khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ. (2)

Asaṃkiliṭṭhaasaṃkilesikaṃ dhammaṃ paṭicca asaṃkiliṭṭhasaṃkilesiko ca asaṃkiliṭṭhaasaṃkilesiko ca dhammā uppajjanti hetupaccayā – asaṃkiliṭṭhaasaṃkilesikaṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe paṭicca dve khandhā cittasamuṭṭhānañca rūpaṃ. (3)

Asaṃkiliṭṭhasaṃkilesikañca asaṃkiliṭṭhaasaṃkilesikañca dhammaṃ paṭicca asaṃkiliṭṭhasaṃkilesiko dhammo uppajjati hetupaccayā – asaṃkiliṭṭhaasaṃkilesike khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ. (1)

Saṃkiliṭṭhasaṃkilesikañca asaṃkiliṭṭhasaṃkilesikañca dhammaṃ paṭicca asaṃkiliṭṭhasaṃkilesiko dhammo uppajjati hetupaccayā – saṃkiliṭṭhasaṃkilesike khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ (saṃkhittaṃ). (1)

  1. Paccayānulomaṃ

  2. Saṅkhyāvāro

  3. Hetuyā nava, ārammaṇe tīṇi, adhipatiyā nava, anantare tīṇi, samanantare tīṇi, sahajāte nava, aññamaññe tīṇi, nissaye nava, upanissaye tīṇi, purejāte tīṇi, āsevane tīṇi, kamme nava, vipāke pañca, āhāre nava…pe… magge nava, sampayutte tīṇi, vippayutte nava…pe… avigate nava (saṃkhittaṃ.)

(Yathā kusalattike vibhattaṃ, evaṃ vibhajitabbaṃ.)

  1. Paccayapaccanīyaṃ

Nahetupaccayo

Saṃkiliṭṭhattikaṃ Paṭiccavāro Paccayānulomaṃ Vibhaṅgavāro 因緣法 依于污濁法,污濁法生起,因緣法 – 依于污濁法的一個聚集,因緣三聚…等…依于兩個聚集,因緣兩個聚集。(1) 依于污濁法,非污濁法生起,因緣法 – 依于污濁法的聚集,因緣心所生的色法。(2) 依于污濁法,污濁法與非污濁法同時生起,因緣法 – 依于污濁法的一個聚集,因緣三聚心所生的色法…等…依于兩個聚集,因緣兩個聚集心所生的色法。(3) 依于非污濁法,非污濁法生起,因緣法 – 依于非污濁法的一個聚集,因緣三聚心所生的色法…等…依于兩個聚集,因緣兩個聚集心所生的色法;在再生時,依于非污濁法的一個聚集,因緣三聚色法…等…依于兩個聚集,因緣兩個聚集色法;依于聚集,依于聚集法的聚集;依於一個大地法,因緣三大地法…等…依于大地法,因緣心所生的色法,因緣色法與聚集法。(1) 依于非污濁法,非污濁法生起,因緣法 – 依于非污濁法的一個聚集,因緣三聚…等…依于兩個聚集,因緣兩個聚集。(1) 依于非污濁法,非污濁法生起,因緣法 – 依于非污濁法的聚集,因緣心所生的色法。(2) 依于非污濁法,非污濁法生起,因緣法 – 依于非污濁法的一個聚集,因緣三聚心所生的色法…等…依于兩個聚集,因緣兩個聚集心所生的色法。(3) 依于非污濁法與非污濁法的聚集,因緣法 – 依于非污濁法的聚集與大地法,因緣心所生的色法。(1) 依于污濁法與非污濁法的聚集,因緣法 – 依于污濁法的聚集與大地法,因緣心所生的色法(簡略)。(1) Paccayānulomaṃ Saṅkhyāvāro 因緣九,所緣三,主導九,緊接三,伴隨三,隨緣九,彼此三,依存九,依附三,前後三,依止三,業九,果五,飲食九…等…道路九,結合三,分離九…等…消失九(簡略)。 (如同善法的分解,亦應如此分解。) Paccayapaccanīyaṃ 非因緣法

  1. Saṃkiliṭṭhasaṃkilesikaṃ dhammaṃ paṭicca saṃkiliṭṭhasaṃkilesiko dhammo uppajjati nahetupaccayā – vicikicchāsahagate uddhaccasahagate khandhe paṭicca vicikicchāsahagato uddhaccasahagato moho. (1)

Asaṃkiliṭṭhasaṃkilesikaṃ dhammaṃ paṭicca asaṃkiliṭṭhasaṃkilesiko dhammo uppajjati nahetupaccayā – ahetukaṃ asaṃkiliṭṭhasaṃkilesikaṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ…pe… ahetukapaṭisandhikkhaṇe…pe… asaññasattānaṃ ekaṃ mahābhūtaṃ. (Saṃkhittaṃ.) (1)

(Yathā kusalattike vibhattaṃ, evaṃ vibhajitabbaṃ.)

Suddhaṃ

  1. Nahetuyā dve, naārammaṇe pañca, naadhipatiyā cha, naanantare pañca…pe… naupanissaye pañca, napurejāte satta, napacchājāte nava, naāsevane nava, nakamme tīṇi, navipāke nava, naāhāre ekaṃ…pe… namagge ekaṃ, nasampayutte pañca, navippayutte tīṇi, nonatthiyā pañca, novigate pañca. (Saṃkhittaṃ.)

  2. Paccayānulomapaccanīyaṃ

Hetudukaṃ

  1. Hetupaccayā naārammaṇe pañca, naadhipatiyā cha…pe… napurejāte satta, napacchājāte nava, naāsevane nava, nakamme tīṇi, navipāke nava, nasampayutte pañca, navippayutte tīṇi, nonatthiyā pañca, novigate pañca. (Saṃkhittaṃ.)

  2. Paccayapaccanīyānulomaṃ

Nahetudukaṃ

  1. Nahetupaccayā ārammaṇe dve…pe… vipāke ekaṃ…pe… magge ekaṃ…pe… avigate dve. (Saṃkhittaṃ.)

Paṭiccavāro.

2-6 Sahajāta-paccaya-nissaya-saṃsaṭṭha-sampayuttavāro

(Sahajātavāropi paccayavāropi nissayavāropi saṃsaṭṭhavāropi sampayuttavāropi vitthāretabbo.)

  1. Pañhāvāro

  2. Paccayānulomaṃ

  3. Vibhaṅgavāro

Hetupaccayo

  1. Saṃkiliṭṭhasaṃkilesiko dhammo saṃkiliṭṭhasaṃkilesikassa dhammassa hetupaccayena paccayo – saṃkiliṭṭhasaṃkilesikā hetū sampayuttakānaṃ khandhānaṃ hetupaccayena paccayo. (1)

Saṃkiliṭṭhasaṃkilesiko dhammo asaṃkiliṭṭhasaṃkilesikassa dhammassa hetupaccayena paccayo – saṃkiliṭṭhasaṃkilesikā hetū cittasamuṭṭhānānaṃ rūpānaṃ hetupaccayena paccayo. (2)

Saṃkiliṭṭhasaṃkilesiko dhammo saṃkiliṭṭhasaṃkilesikassa ca asaṃkiliṭṭhasaṃkilesikassa ca dhammassa hetupaccayena paccayo – saṃkiliṭṭhasaṃkilesikā hetū sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ hetupaccayena paccayo. (3)

Asaṃkiliṭṭhasaṃkilesiko dhammo asaṃkiliṭṭhasaṃkilesikassa dhammassa hetupaccayena paccayo – asaṃkiliṭṭhasaṃkilesikā hetū sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ hetupaccayena paccayo; paṭisandhikkhaṇe asaṃkiliṭṭhasaṃkilesikā hetū sampayuttakānaṃ khandhānaṃ kaṭattā ca rūpānaṃ hetupaccayena paccayo. (1)

Asaṃkiliṭṭhaasaṃkilesiko dhammo asaṃkiliṭṭhaasaṃkilesikassa dhammassa hetupaccayena paccayo – asaṃkiliṭṭhaasaṃkilesikā hetū sampayuttakānaṃ khandhānaṃ hetupaccayena paccayo. (1)

Asaṃkiliṭṭhaasaṃkilesiko dhammo asaṃkiliṭṭhasaṃkilesikassa dhammassa hetupaccayena paccayo – asaṃkiliṭṭhaasaṃkilesikā hetū cittasamuṭṭhānānaṃ rūpānaṃ hetupaccayena paccayo. (2)

Asaṃkiliṭṭhaasaṃkilesiko dhammo asaṃkiliṭṭhasaṃkilesikassa ca asaṃkiliṭṭhaasaṃkilesikassa ca dhammassa hetupaccayena paccayo – asaṃkiliṭṭhaasaṃkilesikā hetū sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ hetupaccayena paccayo. (3)

Ārammaṇapaccayo

依于污濁法,污濁法生起,非因緣法 – 依於懷疑所伴隨、依于輕躁所伴隨的聚集,依於懷疑所伴隨、依于輕躁所伴隨的無明。(1) 依于非污濁法,非污濁法生起,非因緣法 – 依于無因的非污濁法的一個聚集,依於三聚心所生的色法…等…在無因再生時…等…依于無意識眾生的一個大地法。(簡略)(1) (如同善法的分解,亦應如此分解。) 清凈 非因緣法有二,非所緣法有五,非主導法有六,非緊接法有五…等…非依附法有五,非前後法有七,非後生法有九,非依止法有九,非業法有三,非果法有九,非飲食法有一個…等…非道路法有一個,非結合法有五,非分離法有三,非存在法有五,非消失法有五。(簡略) 因緣法的順序 因緣法 依于因緣法,非所緣法有五,非主導法有六…等…非前後法有七,非後生法有九,非依止法有九,非業法有三,非果法有九,非結合法有五,非分離法有三,非存在法有五,非消失法有五。(簡略) 因緣法的順序 非因緣法 依于非因緣法,所緣法有二…等…果法有一個…等…道路法有一個…等…消失法有二。(簡略) 因緣法。 2-6 隨緣因緣法、依賴因緣法、相應因緣法、結合因緣法 (隨緣因緣法、因緣法、依賴因緣法、相應因緣法、結合因緣法均應詳細闡述。) 問題法 因緣法的順序 分析法 因緣法 污濁法依于污濁法的因緣法 – 污濁法的因緣法,依于污濁法的因緣聚集的法。(1) 污濁法依于非污濁法的因緣法 – 污濁法的因緣法,依于污濁法的因緣心所生的色法。(2) 污濁法依于污濁法與非污濁法的因緣法 – 污濁法的因緣法,依于污濁法的因緣聚集的法,依於心所生的色法。(3) 非污濁法依于非污濁法的因緣法 – 非污濁法的因緣法,依于非污濁法的因緣聚集的法,依於心所生的色法;在再生時,依于非污濁法的因緣聚集的法,依於色法的因緣法。(1) 非污濁法依于非污濁法的因緣法 – 非污濁法的因緣法,依于非污濁法的因緣聚集的法。(1) 非污濁法依于非污濁法的因緣法 – 非污濁法的因緣法,依于非污濁法的因緣心所生的色法。(2) 非污濁法依于非污濁法與非污濁法的因緣法 – 非污濁法的因緣法,依于非污濁法的因緣聚集的法,依於心所生的色法。(3) 所緣因緣法

  1. Saṃkiliṭṭhasaṃkilesiko dhammo saṃkiliṭṭhasaṃkilesikassa dhammassa ārammaṇapaccayena paccayo – rāgaṃ assādeti abhinandati, taṃ ārabbha rāgo uppajjati, diṭṭhi uppajjati, vicikicchā uppajjati, uddhaccaṃ uppajjati, domanassaṃ uppajjati . Diṭṭhiṃ assādeti…pe… vicikicchaṃ ārabbha…pe… uddhaccaṃ ārabbha…pe… domanassaṃ ārabbha…pe…. (1)

(Yathā kusalattike vibhattaṃ, evaṃ vibhajitabbaṃ.)

Saṃkiliṭṭhasaṃkilesiko dhammo asaṃkiliṭṭhasaṃkilesikassa dhammassa ārammaṇapaccayena paccayo – ariyā pahīne kilese paccavekkhanti, vikkhambhite kilese paccavekkhanti, pubbe samudāciṇṇe kilese jānanti, saṃkiliṭṭhasaṃkilesike khandhe aniccato dukkhato anattato vipassanti, cetopariyañāṇena saṃkiliṭṭhasaṃkilesikacittasamaṅgissa cittaṃ jānanti; sekkhā vā puthujjanā vā saṃkiliṭṭhasaṃkilesike khandhe aniccato dukkhato anattato vipassanti, kusale niruddhe vipāko tadārammaṇatā uppajjati; saṃkiliṭṭhasaṃkilesike khandhe assādenti abhinandanti…pe… domanassaṃ uppajjati, akusale niruddhe vipāko tadārammaṇatā uppajjati. Saṃkiliṭṭhasaṃkilesikā khandhā cetopariyañāṇassa, pubbenivāsānussatiñāṇassa, yathākammūpagañāṇassa, anāgataṃsañāṇassa, āvajjanāya ārammaṇapaccayena paccayo. (2)

污濁法依于污濁法的所緣因緣法 - 貪慾使人愉悅歡喜,以此為緣,貪慾生起,邪見生起,懷疑生起,掉舉生起,憂惱生起。邪見使人愉悅...等...以懷疑為緣...等...以掉舉為緣...等...以憂惱為緣...等...(1) (如同善法的分解,亦應如此分解。) 污濁法依于非污濁法的所緣因緣法 - 聖者觀察已斷除的煩惱,觀察已制伏的煩惱,了知過去曾經生起的煩惱,以無常、苦、無我的方式觀察污濁法的諸蘊,以他心智了知具有污濁心的人的心;有學或凡夫以無常、苦、無我的方式觀察污濁法的諸蘊,善法滅盡時果報生起以其為所緣;愉悅歡喜污濁法的諸蘊...等...憂惱生起,不善法滅盡時果報生起以其為所緣。污濁法的諸蘊是他心智、宿命隨念智、業報智、未來分智、轉向作意的所緣因緣。(2)

  1. Asaṃkiliṭṭhasaṃkilesiko dhammo asaṃkiliṭṭhasaṃkilesikassa dhammassa ārammaṇapaccayena paccayo – dānaṃ datvā, sīlaṃ samādiyitvā , uposathakammaṃ katvā taṃ paccavekkhati, pubbe suciṇṇāni paccavekkhati; jhānā vuṭṭhahitvā jhānaṃ paccavekkhati, ariyā gotrabhuṃ paccavekkhanti, vodānaṃ paccavekkhanti, cakkhuṃ aniccato dukkhato anattato vipassanti ; sotaṃ… ghānaṃ… jivhaṃ… kāyaṃ… rūpe… sadde… gandhe… rase… phoṭṭhabbe… vatthuṃ asaṃkiliṭṭhasaṃkilesike khandhe aniccato dukkhato anattato vipassanti; dibbena cakkhunā rūpaṃ passanti, dibbāya sotadhātuyā saddaṃ suṇanti, cetopariyañāṇena asaṃkiliṭṭhasaṃkilesikacittasamaṅgissa cittaṃ jānanti. Ākāsānañcāyatanaṃ viññāṇañcāyatanassa…pe… ākiñcaññāyatanaṃ nevasaññānāsaññāyatanassa ārammaṇapaccayena paccayo. Rūpāyatanaṃ cakkhuviññāṇassa ārammaṇapaccayena paccayo…pe… phoṭṭhabbāyatanaṃ kāyaviññāṇassa ārammaṇapaccayena paccayo. Asaṃkiliṭṭhasaṃkilesikā khandhā iddhividhañāṇassa, cetopariyañāṇassa , pubbenivāsānussatiñāṇassa, yathākammūpagañāṇassa, anāgataṃsañāṇassa, āvajjanāya ārammaṇapaccayena paccayo. (1)

Asaṃkiliṭṭhasaṃkilesiko dhammo saṃkiliṭṭhasaṃkilesikassa dhammassa ārammaṇapaccayena paccayo – dānaṃ datvā, sīlaṃ samādiyitvā, uposathakammaṃ katvā taṃ assādeti abhinandati; taṃ ārabbha rāgo uppajjati, diṭṭhi uppajjati…pe… domanassaṃ uppajjati; pubbe suciṇṇāni assādeti…pe… jhānā vuṭṭhahitvā jhānaṃ assādeti…pe… cakkhuṃ assādeti . Phoṭṭhabbe… vatthuṃ… asaṃkiliṭṭhasaṃkilesike khandhe assādeti abhinandati, taṃ ārabbha rāgo uppajjati… domanassaṃ uppajjati. (2)

Asaṃkiliṭṭhaasaṃkilesiko dhammo asaṃkiliṭṭhaasaṃkilesikassa dhammassa ārammaṇapaccayena paccayo – nibbānaṃ maggassa, phalassa ārammaṇapaccayena paccayo. (1)

Asaṃkiliṭṭhaasaṃkilesiko dhammo asaṃkiliṭṭhasaṃkilesikassa dhammassa ārammaṇapaccayena paccayo – ariyā maggā vuṭṭhahitvā maggaṃ paccavekkhanti, phalaṃ paccavekkhanti, nibbānaṃ paccavekkhanti. Nibbānaṃ gotrabhussa, vodānassa, āvajjanāya ārammaṇapaccayena paccayo. Ariyā cetopariyañāṇena asaṃkiliṭṭhaasaṃkilesikacittasamaṅgissa cittaṃ jānanti. Asaṃkiliṭṭhaasaṃkilesikā khandhā cetopariyañāṇassa, pubbenivāsānussatiñāṇassa, anāgataṃsañāṇassa, āvajjanāya ārammaṇapaccayena paccayo. (2)

Adhipatipaccayo

非污濁法依于非污濁法的所緣因緣法 - 施捨后,持戒后,完成齋戒的行為,觀察之,了知過去所善行;從禪定中出定后,觀察禪定,聖者觀察,觀察洗凈,眼睛以無常、苦、無我而觀察;耳朵…鼻子…舌頭…身體…色法…聲法…香法…味法…觸法…依于非污濁法的聚集,以無常、苦、無我而觀察;天眼見色,天耳聽聲,依於他心智了知具有非污濁心的人的心。空處與識處…等…無所知處與非知非不知處作為所緣因緣。色處依于眼識的所緣因緣…等…觸處依于身識的所緣因緣。非污濁法的聚集是神通智、他心智、宿命隨念智、業報智、未來分智、轉向作意的所緣因緣。(1) 非污濁法依于污濁法的所緣因緣法 - 施捨后,持戒后,完成齋戒的行為,使人愉悅歡喜;以此為緣,貪慾生起,邪見生起…等…憂惱生起;觀察過去所善行…等…從禪定中出定后觀察禪定…等…觀察眼睛。觸法…依于非污濁法的聚集,使人愉悅歡喜,以此為緣,貪慾生起…憂惱生起。(2) 非污濁法依于非污濁法的所緣因緣法 - 涅槃作為道路的所緣因緣。(1) 非污濁法依于非污濁法的所緣因緣法 - 聖者從出道中觀察道路,觀察果,觀察涅槃。涅槃依于種姓、洗凈、轉向作意的所緣因緣。聖者依於他心智了知具有非污濁心的人的心。非污濁法的聚集是他心智、宿命隨念智、未來分智、轉向作意的所緣因緣。(2) 主導因緣法

  1. Saṃkiliṭṭhasaṃkilesiko dhammo saṃkiliṭṭhasaṃkilesikassa dhammassa adhipatipaccayena paccayo – ārammaṇādhipati, sahajātādhipati. Ārammaṇādhipati – rāgaṃ garuṃ katvā assādeti abhinandati, taṃ garuṃ katvā rāgo uppajjati, diṭṭhi uppajjati; diṭṭhiṃ garuṃ katvā assādeti abhinandati, taṃ garuṃ katvā rāgo uppajjati, diṭṭhi uppajjati. Sahajātādhipati – saṃkiliṭṭhasaṃkilesikādhipati sampayuttakānaṃ khandhānaṃ adhipatipaccayena paccayo. (1)

Saṃkiliṭṭhasaṃkilesiko dhammo asaṃkiliṭṭhasaṃkilesikassa dhammassa adhipatipaccayena paccayo. Sahajātādhipati – saṃkiliṭṭhasaṃkilesikādhipati cittasamuṭṭhānānaṃ rūpānaṃ adhipatipaccayena paccayo. (2)

Saṃkiliṭṭhasaṃkilesiko dhammo saṃkiliṭṭhasaṃkilesikassa ca asaṃkiliṭṭhasaṃkilesikassa ca dhammassa adhipatipaccayena paccayo. Sahajātādhipati – saṃkiliṭṭhasaṃkilesikādhipati sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ adhipatipaccayena paccayo. (3)

污濁法依于污濁法的主導因緣法 - 所緣主導,俱生主導。所緣主導 - 以貪慾為重而愉悅歡喜,以此為重而貪慾生起,邪見生起;以邪見為重而愉悅歡喜,以此為重而貪慾生起,邪見生起。俱生主導 - 污濁法的主導依于相應的諸蘊的主導因緣法。(1) 污濁法依于非污濁法的主導因緣法。俱生主導 - 污濁法的主導依於心所生的色法的主導因緣法。(2) 污濁法依于污濁法與非污濁法的主導因緣法。俱生主導 - 污濁法的主導依于相應的諸蘊與心所生的色法的主導因緣法。(3)

  1. Asaṃkiliṭṭhasaṃkilesiko dhammo asaṃkiliṭṭhasaṃkilesikassa dhammassa adhipatipaccayena paccayo – ārammaṇādhipati, sahajātādhipati. Ārammaṇādhipati – dānaṃ datvā, sīlaṃ samādiyitvā, uposathakammaṃ katvā taṃ garuṃ katvā paccavekkhati, pubbe suciṇṇāni garuṃ katvā paccavekkhati, jhānā vuṭṭhahitvā jhānaṃ garuṃ katvā paccavekkhati, sekkhā gotrabhuṃ garuṃ katvā paccavekkhanti, vodānaṃ garuṃ katvā paccavekkhanti. Sahajātādhipati – asaṃkiliṭṭhasaṃkilesikādhipati sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ adhipatipaccayena paccayo. (1)

Asaṃkiliṭṭhasaṃkilesiko dhammo saṃkiliṭṭhasaṃkilesikassa dhammassa adhipatipaccayena paccayo. Ārammaṇādhipati – dānaṃ datvā, sīlaṃ samādiyitvā, uposathakammaṃ katvā taṃ garuṃ katvā assādeti abhinandati , taṃ garuṃ katvā rāgo uppajjati, diṭṭhi uppajjati, pubbe suciṇṇāni garuṃ katvā assādeti abhinandati…pe… jhānā vuṭṭhahitvā jhānaṃ garuṃ katvā assādeti abhinandati…pe… cakkhuṃ garuṃ katvā assādeti abhinandati…pe… phoṭṭhabbe…pe… vatthuṃ asaṃkiliṭṭhasaṃkilesike khandhe garuṃ katvā assādeti abhinandati, taṃ garuṃ katvā rāgo uppajjati, diṭṭhi uppajjati. (2)

Asaṃkiliṭṭhaasaṃkilesiko dhammo asaṃkiliṭṭhaasaṃkilesikassa dhammassa adhipatipaccayena paccayo – ārammaṇādhipati, sahajātādhipati. Ārammaṇādhipati – nibbānaṃ maggassa, phalassa adhipatipaccayena paccayo. Sahajātādhipati – asaṃkiliṭṭhaasaṃkilesikādhipati sampayuttakānaṃ khandhānaṃ adhipatipaccayena paccayo. (1)

Asaṃkiliṭṭhaasaṃkilesiko dhammo asaṃkiliṭṭhasaṃkilesikassa dhammassa adhipatipaccayena paccayo – ārammaṇādhipati, sahajātādhipati. Ārammaṇādhipati – ariyā maggā vuṭṭhahitvā maggaṃ garuṃ katvā paccavekkhanti, phalaṃ garuṃ katvā paccavekkhanti, nibbānaṃ garuṃ katvā paccavekkhanti, nibbānaṃ gotrabhussa, vodānassa adhipatipaccayena paccayo. Sahajātādhipati – asaṃkiliṭṭhaasaṃkilesikādhipati cittasamuṭṭhānānaṃ rūpānaṃ adhipatipaccayena paccayo. (2)

Asaṃkiliṭṭhaasaṃkilesiko dhammo asaṃkiliṭṭhasaṃkilesikassa ca asaṃkiliṭṭhaasaṃkilesikassa ca dhammassa adhipatipaccayena paccayo . Sahajātādhipati – asaṃkiliṭṭhaasaṃkilesikādhipati sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ adhipatipaccayena paccayo. (3)

Anantarapaccayo

非污濁法依于非污濁法的主導因緣法 - 所緣主導,俱生主導。所緣主導 - 施捨后,持戒后,完成齋戒的行為,以此為重而觀察,以過去所善行為重而觀察,從禪定中出定后以禪定為重而觀察,有學以種姓為重而觀察,以洗凈為重而觀察。俱生主導 - 非污濁法的主導依于相應的諸蘊與心所生的色法的主導因緣法。(1) 非污濁法依于污濁法的主導因緣法。所緣主導 - 施捨后,持戒后,完成齋戒的行為,以此為重而愉悅歡喜,以此為重而貪慾生起,邪見生起,以過去所善行為重而愉悅歡喜...等...從禪定中出定后以禪定為重而愉悅歡喜...等...以眼睛為重而愉悅歡喜...等...觸法...等...依于非污濁法的聚集,以此為重而愉悅歡喜,以此為重而貪慾生起,邪見生起。(2) 非污濁法依于非污濁法的主導因緣法 - 所緣主導,俱生主導。所緣主導 - 涅槃依于道路、果的主導因緣法。俱生主導 - 非污濁法的主導依于相應的諸蘊的主導因緣法。(1) 非污濁法依于非污濁法的主導因緣法 - 所緣主導,俱生主導。所緣主導 - 聖者從道中出定后以道為重而觀察,以果為重而觀察,以涅槃為重而觀察,涅槃依于種姓、洗凈的主導因緣法。俱生主導 - 非污濁法的主導依於心所生的色法的主導因緣法。(2) 非污濁法依于非污濁法與非污濁法的主導因緣法。俱生主導 - 非污濁法的主導依于相應的諸蘊與心所生的色法的主導因緣法。(3) 緊接因緣法

  1. Saṃkiliṭṭhasaṃkilesiko dhammo saṃkiliṭṭhasaṃkilesikassa dhammassa anantarapaccayena paccayo – purimā purimā saṃkiliṭṭhasaṃkilesikā khandhā pacchimānaṃ pacchimānaṃ saṃkiliṭṭhasaṃkilesikānaṃ khandhānaṃ anantarapaccayena paccayo. (1)

Saṃkiliṭṭhasaṃkilesiko dhammo asaṃkiliṭṭhasaṃkilesikassa dhammassa anantarapaccayena paccayo – saṃkiliṭṭhasaṃkilesikā khandhā vuṭṭhānassa anantarapaccayena paccayo. (2)

Asaṃkiliṭṭhasaṃkilesiko dhammo asaṃkiliṭṭhasaṃkilesikassa dhammassa anantarapaccayena paccayo – purimā purimā asaṃkiliṭṭhasaṃkilesikā khandhā pacchimānaṃ pacchimānaṃ asaṃkiliṭṭhasaṃkilesikānaṃ khandhānaṃ anantarapaccayena paccayo. Anulomaṃ gotrabhussa… anulomaṃ vodānassa… āvajjanā asaṃkiliṭṭhasaṃkilesikānaṃ khandhānaṃ anantarapaccayena paccayo. (1)

Asaṃkiliṭṭhasaṃkilesiko dhammo saṃkiliṭṭhasaṃkilesikassa dhammassa anantarapaccayena paccayo – āvajjanā saṃkiliṭṭhasaṃkilesikānaṃ khandhānaṃ anantarapaccayena paccayo. (2)

Asaṃkiliṭṭhasaṃkilesiko dhammo asaṃkiliṭṭhaasaṃkilesikassa dhammassa anantarapaccayena paccayo – gotrabhu maggassa… vodānaṃ maggassa … anulomaṃ phalasamāpattiyā… nirodhā vuṭṭhahantassa nevasaññānāsaññāyatanaṃ phalasamāpattiyā anantarapaccayena paccayo. (3)

Asaṃkiliṭṭhaasaṃkilesiko dhammo asaṃkiliṭṭhaasaṃkilesikassa dhammassa anantarapaccayena paccayo – purimā purimā asaṃkiliṭṭhaasaṃkilesikā khandhā pacchimānaṃ pacchimānaṃ asaṃkiliṭṭhaasaṃkilesikānaṃ khandhānaṃ anantarapaccayena paccayo. Maggo phalassa… phalaṃ phalassa anantarapaccayena paccayo. (1)

Asaṃkiliṭṭhaasaṃkilesiko dhammo asaṃkiliṭṭhasaṃkilesikassa dhammassa anantarapaccayena paccayo – phalaṃ vuṭṭhānassa anantarapaccayena paccayo. (2)

Samanantarapaccayādi

污濁法依于污濁法的緊接因緣法 - 前前的污濁法諸蘊依於後后的污濁法諸蘊的緊接因緣法。(1) 污濁法依于非污濁法的緊接因緣法 - 污濁法諸蘊依于出定的緊接因緣法。(2) 非污濁法依于非污濁法的緊接因緣法 - 前前的非污濁法諸蘊依於後后的非污濁法諸蘊的緊接因緣法。順適依于種姓...順適依于洗凈...轉向依于非污濁法諸蘊的緊接因緣法。(1) 非污濁法依于污濁法的緊接因緣法 - 轉向依于污濁法諸蘊的緊接因緣法。(2) 非污濁法依于非污濁法的緊接因緣法 - 種姓依于道...洗凈依于道...順適依于果定...從滅盡定出定時,非想非非想處依于果定的緊接因緣法。(3) 非污濁法依于非污濁法的緊接因緣法 - 前前的非污濁法諸蘊依於後后的非污濁法諸蘊的緊接因緣法。道依于果...果依于果的緊接因緣法。(1) 非污濁法依于非污濁法的緊接因緣法 - 果依于出定的緊接因緣法。(2) 伴隨因緣法等

  1. Saṃkiliṭṭhasaṃkilesiko dhammo saṃkiliṭṭhasaṃkilesikassa dhammassa samanantarapaccayena paccayo…pe… sahajātapaccayena paccayo… aññamaññapaccayena paccayo… nissayapaccayena paccayo… upanissayapaccayena paccayo – ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo – rāgaṃ upanissāya pāṇaṃ hanati…pe… saṅghaṃ bhindati…pe… dosaṃ upanissāya pāṇaṃ hanati…pe… saṅghaṃ bhindati. Rāgo…pe… patthanā rāgassa…pe… patthanāya upanissayapaccayena paccayo. Pāṇātipāto pāṇātipātassa upanissayapaccayena paccayo…pe… niyatamicchādiṭṭhi niyatamicchādiṭṭhiyā upanissayapaccayena paccayo…pe…. (1)

Saṃkiliṭṭhasaṃkilesiko dhammo asaṃkiliṭṭhasaṃkilesikassa dhammassa upanissayapaccayena paccayo – anantarūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo – rāgaṃ upanissāya dānaṃ deti, sīlaṃ samādiyati, uposathakammaṃ karoti, jhānaṃ… vipassanaṃ… abhiññaṃ uppādeti, samāpattiṃ uppādeti…pe… patthanaṃ upanissāya dānaṃ deti…pe… samāpattiṃ uppādeti. Rāgo…pe… patthanā saddhāya…pe… kāyikassa sukhassa, kāyikassa dukkhassa upanissayapaccayena paccayo. Pāṇaṃ hantvā tassa paṭighātatthāya dānaṃ deti, sīlaṃ samādiyati, uposathakammaṃ karoti, jhānaṃ uppādeti, vipassanaṃ uppādeti, abhiññaṃ uppādeti, samāpattiṃ uppādeti…pe… saṅghaṃ bhinditvā tassa paṭighātatthāya dānaṃ deti, sīlaṃ samādiyati, uposathakammaṃ karoti. Akusalaṃ kammaṃ vipākassa upanissayapaccayena paccayo. (2)

Saṃkiliṭṭhasaṃkilesiko dhammo asaṃkiliṭṭhaasaṃkilesikassa dhammassa upanissayapaccayena paccayo. Pakatūpanissayo – rāgaṃ upanissāya maggaṃ uppādeti, phalasamāpattiṃ samāpajjati. Dosaṃ…pe… patthanaṃ upanissāya maggaṃ uppādeti, phalasamāpattiṃ samāpajjati. Rāgo…pe… patthanā maggassa… phalasamāpattiyā upanissayapaccayena paccayo. (3)

污濁法依于污濁法的伴隨因緣法…等…俱生因緣法…等…相互因緣法…等…依賴因緣法…等…緊依因緣法 - 所緣緊依,緊接緊依,常見緊依…等…。常見緊依 - 以貪慾為緊依而殺生…等…以貪慾為緊依而破壞僧團…等…以瞋恚為緊依而殺生…等…以瞋恚為緊依而破壞僧團。貪慾…等…貪慾的願望…等…願望的緊依因緣法。殺生的行為依于殺生的緊依因緣法…等…固定的慾望見解依于固定的慾望見解的緊依因緣法…等…。(1) 污濁法依于非污濁法的緊依因緣法 - 緊接緊依,常見緊依…等…。常見緊依 - 以貪慾為緊依而施捨,持戒,完成齋戒的行為,生起禪定…生起觀智…生起神通,生起定…等…以願望為緊依而施捨…等…生起定。貪慾…等…願望依于信心…等…身體的快樂,身體的痛苦依于緊依因緣法。爲了抵擋殺生而施捨,持戒,完成齋戒的行為,生起禪定,生起觀智,生起神通,生起定…等…爲了抵擋破壞僧團而施捨,持戒,完成齋戒的行為。惡業依于果報的緊依因緣法。(2) 污濁法依于非污濁法的緊依因緣法。常見緊依 - 以貪慾為緊依而生起道路,進入果定。瞋恚…等…以瞋恚為緊依而生起道路,進入果定。貪慾…等…道路的願望…果定的願望依于緊依因緣法。(3)

  1. Asaṃkiliṭṭhasaṃkilesiko dhammo asaṃkiliṭṭhasaṃkilesikassa dhammassa upanissayapaccayena paccayo – ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo – saddhaṃ upanissāya dānaṃ deti…pe… samāpattiṃ uppādeti. Sīlaṃ… sutaṃ… cāgaṃ… paññaṃ… kāyikaṃ sukhaṃ… kāyikaṃ dukkhaṃ… utuṃ… bhojanaṃ… senāsanaṃ upanissāya dānaṃ deti…pe… samāpattiṃ uppādeti. Saddhā…pe… senāsanaṃ saddhāya…pe… kāyikassa sukhassa, kāyikassa dukkhassa upanissayapaccayena paccayo. Kusalaṃ kammaṃ vipākassa upanissayapaccayena paccayo . Paṭhamassa jhānassa parikammaṃ paṭhamassa jhānassa…pe… ākiñcaññāyatanaṃ nevasaññānāsaññāyatanassa…pe…. (1)

Asaṃkiliṭṭhasaṃkilesiko dhammo saṃkiliṭṭhasaṃkilesikassa dhammassa upanissayapaccayena paccayo – ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo – saddhaṃ upanissāya mānaṃ jappeti, diṭṭhiṃ gaṇhāti; sīlaṃ…pe… senāsanaṃ upanissāya pāṇaṃ hanati…pe… saṅghaṃ bhindati, saddhā…pe… senāsanaṃ rāgassa…pe… patthanāya upanissayapaccayena paccayo. (2)

Asaṃkiliṭṭhasaṃkilesiko dhammo asaṃkiliṭṭhaasaṃkilesikassa dhammassa upanissayapaccayena paccayo – anantarūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo – paṭhamassa maggassa parikammaṃ paṭhamassa maggassa…pe… dutiyassa maggassa…pe… tatiyassa maggassa…pe… catutthassa maggassa upanissayapaccayena paccayo. (3)

  1. Asaṃkiliṭṭhaasaṃkilesiko dhammo asaṃkiliṭṭhaasaṃkilesikassa dhammassa upanissayapaccayena paccayo – ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo – paṭhamo maggo dutiyassa maggassa…pe… dutiyo maggo tatiyassa maggassa…pe… tatiyo maggo catutthassa maggassa…pe… maggo phalasamāpattiyā upanissayapaccayena paccayo. (1)

Asaṃkiliṭṭhaasaṃkilesiko dhammo asaṃkiliṭṭhasaṃkilesikassa dhammassa upanissayapaccayena paccayo – ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo – ariyā maggaṃ upanissāya anuppannaṃ samāpattiṃ uppādenti, uppannaṃ samāpattiṃ samāpajjanti, saṅkhāre aniccato dukkhato anattato vipassanti. Maggo ariyānaṃ atthappaṭisambhidāya…pe… ṭhānāṭhānakosallassa upanissayapaccayena paccayo. Phalasamāpatti kāyikassa sukhassa upanissayapaccayena paccayo. (2)

Purejātapaccayo

非污濁法依于非污濁法的緊依因緣法 - 所緣緊依,緊接緊依,常見緊依…等…。常見緊依 - 以信心為緊依而施捨…等…生起定。以戒…聞…舍…慧…身體的快樂…身體的痛苦…季節…食物…住所為緊依而施捨…等…生起定。信心…等…住所依于信心…等…身體的快樂,身體的痛苦的緊依因緣法。善業依于果報的緊依因緣法。初禪的準備依于初禪…等…無所有處依于非想非非想處…等…。(1) 非污濁法依于污濁法的緊依因緣法 - 所緣緊依,緊接緊依,常見緊依…等…。常見緊依 - 以信心為緊依而生起驕慢,執取邪見;以戒…等…住所為緊依而殺生…等…破壞僧團,信心…等…住所依于貪慾…等…願望的緊依因緣法。(2) 非污濁法依于非污濁法的緊依因緣法 - 緊接緊依,常見緊依…等…。常見緊依 - 初道的準備依于初道…等…第二道…等…第三道…等…第四道的緊依因緣法。(3) 非污濁法依于非污濁法的緊依因緣法 - 所緣緊依,緊接緊依,常見緊依…等…。常見緊依 - 初道依于第二道…等…第二道依于第三道…等…第三道依于第四道…等…道路依于果定的緊依因緣法。(1) 非污濁法依于非污濁法的緊依因緣法 - 所緣緊依,緊接緊依,常見緊依…等…。常見緊依 - 聖者以道路為緊依而生起未生起的定,進入已生起的定,以無常、苦、無我觀察諸行。道路依于聖者的義理分別…等…是非智的緊依因緣法。果定依于身體快樂的緊依因緣法。(2) 前生因緣法

  1. Asaṃkiliṭṭhasaṃkilesiko dhammo asaṃkiliṭṭhasaṃkilesikassa dhammassa purejātapaccayena paccayo – ārammaṇapurejātaṃ, vatthupurejātaṃ. Ārammaṇapurejātaṃ – cakkhuṃ aniccato dukkhato anattato vipassati; sotaṃ… ghānaṃ… jivhaṃ… kāyaṃ… rūpe… sadde… gandhe… rase… phoṭṭhabbe… vatthuṃ aniccato dukkhato anattato vipassati, dibbena cakkhunā rūpaṃ passati, dibbāya sotadhātuyā saddaṃ suṇāti. Rūpāyatanaṃ cakkhuviññāṇassa…pe… phoṭṭhabbāyatanaṃ kāyaviññāṇassa purejātapaccayena paccayo. Vatthupurejātaṃ – cakkhāyatanaṃ cakkhuviññāṇassa…pe… kāyāyatanaṃ kāyaviññāṇassa purejātapaccayena paccayo. Vatthu asaṃkiliṭṭhasaṃkilesikānaṃ khandhānaṃ purejātapaccayena paccayo. (1)

Asaṃkiliṭṭhasaṃkilesiko dhammo saṃkiliṭṭhasaṃkilesikassa dhammassa purejātapaccayena paccayo – ārammaṇapurejātaṃ, vatthupurejātaṃ. Ārammaṇapurejātaṃ – cakkhuṃ assādeti abhinandati; taṃ ārabbha rāgo uppajjati…pe… domanassaṃ uppajjati. Sotaṃ…pe… phoṭṭhabbe… vatthuṃ assādeti abhinandati ; taṃ ārabbha rāgo uppajjati…pe… domanassaṃ uppajjati. Vatthupurejātaṃ – vatthu saṃkiliṭṭhasaṃkilesikānaṃ khandhānaṃ purejātapaccayena paccayo. (2)

Asaṃkiliṭṭhasaṃkilesiko dhammo asaṃkiliṭṭhaasaṃkilesikassa dhammassa purejātapaccayena paccayo – vatthu asaṃkiliṭṭhaasaṃkilesikānaṃ khandhānaṃ purejātapaccayena paccayo. (3)

Pacchājātapaccayo

  1. Saṃkiliṭṭhasaṃkilesiko dhammo asaṃkiliṭṭhasaṃkilesikassa dhammassa pacchājātapaccayena paccayo – pacchājātā saṃkiliṭṭhasaṃkilesikā khandhā purejātassa imassa kāyassa pacchājātapaccayena paccayo. (1)

Asaṃkiliṭṭhasaṃkilesiko dhammo asaṃkiliṭṭhasaṃkilesikassa dhammassa pacchājātapaccayena paccayo – pacchājātā asaṃkiliṭṭhasaṃkilesikā khandhā purejātassa imassa kāyassa pacchājātapaccayena paccayo. (1)

Asaṃkiliṭṭhaasaṃkilesiko dhammo asaṃkiliṭṭhasaṃkilesikassa dhammassa pacchājātapaccayena paccayo – pacchājātā asaṃkiliṭṭhaasaṃkilesikā khandhā purejātassa imassa kāyassa pacchājātapaccayena paccayo. (1)

Āsevanapaccayo

  1. Saṃkiliṭṭhasaṃkilesiko dhammo saṃkiliṭṭhasaṃkilesikassa dhammassa āsevanapaccayena paccayo – purimā purimā saṃkiliṭṭhasaṃkilesikā khandhā pacchimānaṃ pacchimānaṃ saṃkiliṭṭhasaṃkilesikānaṃ khandhānaṃ āsevanapaccayena paccayo. (1)

Asaṃkiliṭṭhasaṃkilesiko dhammo asaṃkiliṭṭhasaṃkilesikassa dhammassa āsevanapaccayena paccayo – purimā purimā…pe… anulomaṃ gotrabhussa… anulomaṃ vodānassa āsevanapaccayena paccayo. (1)

Asaṃkiliṭṭhasaṃkilesiko dhammo asaṃkiliṭṭhaasaṃkilesikassa dhammassa āsevanapaccayena paccayo – gotrabhu maggassa… vodānaṃ maggassa āsevanapaccayena paccayo. (2)

Kammapaccayo

非污濁法依于非污濁法的前生因緣法 - 所緣前生,依處前生。所緣前生 - 以無常、苦、無我觀察眼睛;耳朵...鼻子...舌頭...身體...色...聲...香...味...觸...以無常、苦、無我觀察依處,以天眼見色,以天耳聽聲。色處依于眼識...等...觸處依于身識的前生因緣法。依處前生 - 眼處依于眼識...等...身處依于身識的前生因緣法。依處依于非污濁法諸蘊的前生因緣法。(1) 非污濁法依于污濁法的前生因緣法 - 所緣前生,依處前生。所緣前生 - 愉悅歡喜眼睛;以此為緣,貪慾生起...等...憂惱生起。耳朵...等...觸...愉悅歡喜依處;以此為緣,貪慾生起...等...憂惱生起。依處前生 - 依處依于污濁法諸蘊的前生因緣法。(2) 非污濁法依于非污濁法的前生因緣法 - 依處依于非污濁法諸蘊的前生因緣法。(3) 後生因緣法 污濁法依于非污濁法的後生因緣法 - 後生的污濁法諸蘊依於前生的此身體的後生因緣法。(1) 非污濁法依于非污濁法的後生因緣法 - 後生的非污濁法諸蘊依於前生的此身體的後生因緣法。(1) 非污濁法依于非污濁法的後生因緣法 - 後生的非污濁法諸蘊依於前生的此身體的後生因緣法。(1) 重複因緣法 污濁法依于污濁法的重複因緣法 - 前前的污濁法諸蘊依於後后的污濁法諸蘊的重複因緣法。(1) 非污濁法依于非污濁法的重複因緣法 - 前前的...等...順適依于種姓...順適依于洗凈的重複因緣法。(1) 非污濁法依于非污濁法的重複因緣法 - 種姓依于道...洗凈依于道的重複因緣法。(2) 業因緣法

  1. Saṃkiliṭṭhasaṃkilesiko dhammo saṃkiliṭṭhasaṃkilesikassa dhammassa kammapaccayena paccayo – saṃkiliṭṭhasaṃkilesikā cetanā sampayuttakānaṃ khandhānaṃ kammapaccayena paccayo. (1)

Saṃkiliṭṭhasaṃkilesiko dhammo asaṃkiliṭṭhasaṃkilesikassa dhammassa kammapaccayena paccayo – sahajātā, nānākkhaṇikā. Sahajātā – saṃkiliṭṭhasaṃkilesikā cetanā cittasamuṭṭhānānaṃ rūpānaṃ kammapaccayena paccayo. Nānākkhaṇikā – saṃkiliṭṭhasaṃkilesikā cetanā vipākānaṃ khandhānaṃ kaṭattā ca rūpānaṃ kammapaccayena paccayo. (2)

Saṃkiliṭṭhasaṃkilesiko dhammo saṃkiliṭṭhasaṃkilesikassa ca asaṃkiliṭṭhasaṃkilesikassa ca dhammassa kammapaccayena paccayo – saṃkiliṭṭhasaṃkilesikā cetanā sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ kammapaccayena paccayo. (3)

Asaṃkiliṭṭhasaṃkilesiko dhammo asaṃkiliṭṭhasaṃkilesikassa dhammassa kammapaccayena paccayo – sahajātā, nānākkhaṇikā. Sahajātā – asaṃkiliṭṭhasaṃkilesikā cetanā sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ kammapaccayena paccayo. Paṭisandhikkhaṇe…pe…. Nānākkhaṇikā – asaṃkiliṭṭhasaṃkilesikā cetanā vipākānaṃ khandhānaṃ kaṭattā ca rūpānaṃ kammapaccayena paccayo. (1)

Asaṃkiliṭṭhaasaṃkilesiko dhammo asaṃkiliṭṭhaasaṃkilesikassa dhammassa kammapaccayena paccayo – sahajātā, nānākkhaṇikā. Sahajātā – asaṃkiliṭṭhaasaṃkilesikā cetanā sampayuttakānaṃ khandhānaṃ kammapaccayena paccayo. Nānākkhaṇikā – asaṃkiliṭṭhaasaṃkilesikā kusalā cetanā vipākānaṃ asaṃkiliṭṭhaasaṃkilesikānaṃ khandhānaṃ kammapaccayena paccayo. (1)

Asaṃkiliṭṭhaasaṃkilesiko dhammo asaṃkiliṭṭhasaṃkilesikassa dhammassa kammapaccayena paccayo – sahajātā asaṃkiliṭṭhaasaṃkilesikā cetanā cittasamuṭṭhānānaṃ rūpānaṃ kammapaccayena paccayo. (2)

Asaṃkiliṭṭhaasaṃkilesiko dhammo asaṃkiliṭṭhasaṃkilesikassa ca asaṃkiliṭṭhaasaṃkilesikassa ca dhammassa kammapaccayena paccayo – sahajātā asaṃkiliṭṭhaasaṃkilesikā cetanā sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ kammapaccayena paccayo. (3)

Vipākapaccayo

污濁法依于污濁法的業因緣法 - 污濁法的思依于相應諸蘊的業因緣法。(1) 污濁法依于非污濁法的業因緣法 - 俱生,異時。俱生 - 污濁法的思依於心所生的色法的業因緣法。異時 - 污濁法的思依于果報諸蘊和所造色的業因緣法。(2) 污濁法依于污濁法和非污濁法的業因緣法 - 污濁法的思依于相應諸蘊和心所生的色法的業因緣法。(3) 非污濁法依于非污濁法的業因緣法 - 俱生,異時。俱生 - 非污濁法的思依于相應諸蘊和心所生的色法的業因緣法。結生剎那...等...。異時 - 非污濁法的思依于果報諸蘊和所造色的業因緣法。(1) 非污濁法依于非污濁法的業因緣法 - 俱生,異時。俱生 - 非污濁法的思依于相應諸蘊的業因緣法。異時 - 非污濁法的善思依于非污濁法的果報諸蘊的業因緣法。(1) 非污濁法依于非污濁法的業因緣法 - 俱生的非污濁法思依於心所生的色法的業因緣法。(2) 非污濁法依于非污濁法和非污濁法的業因緣法 - 俱生的非污濁法思依于相應諸蘊和心所生的色法的業因緣法。(3) 果報因緣法

  1. Asaṃkiliṭṭhasaṃkilesiko dhammo asaṃkiliṭṭhasaṃkilesikassa dhammassa vipākapaccayena paccayo – vipāko asaṃkiliṭṭhasaṃkilesiko eko khandho tiṇṇannaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ vipākapaccayena paccayo…pe… dve khandhā dvinnaṃ khandhānaṃ…pe… paṭisandhikkhaṇe asaṃkiliṭṭhasaṃkilesiko eko khandho tiṇṇannaṃ khandhānaṃ kaṭattā ca rūpānaṃ vipākapaccayena paccayo =19 …pe… dve khandhā dvinnaṃ khandhānaṃ…pe… khandhā vatthussa vipākapaccayena paccayo. (1)

Asaṃkiliṭṭhaasaṃkilesiko dhammo asaṃkiliṭṭhaasaṃkilesikassa dhammassa vipākapaccayena paccayo – vipāko asaṃkiliṭṭhaasaṃkilesiko eko khandho tiṇṇannaṃ khandhānaṃ vipākapaccayena paccayo…pe… dve khandhā dvinnaṃ khandhānaṃ…pe…. (1)

Asaṃkiliṭṭhaasaṃkilesiko dhammo asaṃkiliṭṭhasaṃkilesikassa dhammassa vipākapaccayena paccayo – vipākā asaṃkiliṭṭhaasaṃkilesikā khandhā cittasamuṭṭhānānaṃ rūpānaṃ vipākapaccayena paccayo. (2) Asaṃkiliṭṭhaasaṃkilesiko dhammo asaṃkiliṭṭhasaṃkilesikassa ca asaṃkiliṭṭhaasaṃkilesikassa ca dhammassa vipākapaccayena paccayo – vipāko asaṃkiliṭṭhaasaṃkilesiko eko khandho tiṇṇannaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ vipākapaccayena paccayo…pe… dve khandhā…pe…. (3)

Āhārapaccayo

  1. Saṃkiliṭṭhasaṃkilesiko dhammo saṃkiliṭṭhasaṃkilesikassa dhammassa āhārapaccayena paccayo… tīṇi.

Asaṃkiliṭṭhasaṃkilesiko dhammo asaṃkiliṭṭhasaṃkilesikassa dhammassa āhārapaccayena paccayo – asaṃkiliṭṭhasaṃkilesikā āhārā sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ āhārapaccayena paccayo. Paṭisandhikkhaṇe…pe… kabaḷīkāro āhāro imassa kāyassa āhārapaccayena paccayo.

Asaṃkiliṭṭhaasaṃkilesiko dhammo asaṃkiliṭṭhaasaṃkilesikassa dhammassa āhārapaccayena paccayo… tīṇi.

Indriyapaccayo

  1. Saṃkiliṭṭhasaṃkilesiko dhammo saṃkiliṭṭhasaṃkilesikassa dhammassa indriyapaccayena paccayo… tīṇi.

Asaṃkiliṭṭhasaṃkilesiko dhammo asaṃkiliṭṭhasaṃkilesikassa dhammassa indriyapaccayena paccayo – asaṃkiliṭṭhasaṃkilesikā indriyā sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ indriyapaccayena paccayo; paṭisandhikkhaṇe…pe… cakkhundriyaṃ cakkhuviññāṇassa…pe… kāyindriyaṃ kāyaviññāṇassa indriyapaccayena paccayo. Rūpajīvitindriyaṃ kaṭattārūpānaṃ indriyapaccayena paccayo.

Asaṃkiliṭṭhaasaṃkilesiko dhammo… tīṇi.

Jhānapaccayādi

  1. Saṃkiliṭṭhasaṃkilesiko dhammo saṃkiliṭṭhasaṃkilesikassa dhammassa jhānapaccayena paccayo… maggapaccayena paccayo… sampayuttapaccayena paccayo.

Vippayuttapaccayo

非污濁法依于非污濁法的果報因緣法 - 果報非污濁法的一個蘊依於三蘊的心所生的色法的果報因緣法…等…兩個蘊依于兩個蘊的…等…在結生剎那,非污濁法的一個蘊依於三蘊的所造色法的果報因緣法 =19 …等…兩個蘊依于兩個蘊的…等…蘊依于依處的果報因緣法。(1) 非污濁法依于非污濁法的果報因緣法 - 果報非污濁法的一個蘊依於三蘊的果報因緣法…等…兩個蘊依于兩個蘊的…等…。(1) 非污濁法依于非污濁法的果報因緣法 - 果報非污濁法的蘊依於心所生的色法的果報因緣法。(2) 非污濁法依于非污濁法和非污濁法的果報因緣法 - 果報非污濁法的一個蘊依於三蘊的心所生的色法的果報因緣法…等…兩個蘊…等…。(3) 食因緣法 污濁法依于污濁法的食因緣法…三種。 非污濁法依于非污濁法的食因緣法 - 非污濁法的食依于相應諸蘊和心所生的色法的食因緣法。在結生剎那…等…此身體的食依于食因緣法。 非污濁法依于非污濁法的食因緣法…三種。 感官因緣法 污濁法依于污濁法的感官因緣法…三種。 非污濁法依于非污濁法的感官因緣法 - 非污濁法的感官依于相應諸蘊和心所生的色法的感官因緣法;在結生剎那…等…眼根依于眼識…等…身根依于身識的感官因緣法。色生根依于所造色的感官因緣法。 非污濁法依于非污濁法的感官因緣法…三種。 禪定因緣等 污濁法依于污濁法的禪定因緣法…道因緣法…相應因緣法。 離相因緣法

  1. Saṃkiliṭṭhasaṃkilesiko dhammo asaṃkiliṭṭhasaṃkilesikassa dhammassa vippayuttapaccayena paccayo – sahajātaṃ, pacchājātaṃ. Sahajātā – saṃkiliṭṭhasaṃkilesikā khandhā cittasamuṭṭhānānaṃ rūpānaṃ vippayuttapaccayena paccayo. Pacchājātā – saṃkiliṭṭhasaṃkilesikā khandhā purejātassa imassa kāyassa vippayuttapaccayena paccayo. (1)

Asaṃkiliṭṭhasaṃkilesiko dhammo asaṃkiliṭṭhasaṃkilesikassa dhammassa vippayuttapaccayena paccayo – sahajātaṃ, purejātaṃ, pacchājātaṃ. Sahajātā – asaṃkiliṭṭhasaṃkilesikā khandhā cittasamuṭṭhānānaṃ rūpānaṃ vippayuttapaccayena paccayo; paṭisandhikkhaṇe asaṃkiliṭṭhasaṃkilesikā khandhā kaṭattārūpānaṃ vippayuttapaccayena paccayo. Khandhā vatthussa…pe… vatthu khandhānaṃ vippayuttapaccayena paccayo. Purejātaṃ – cakkhāyatanaṃ cakkhuviññāṇassa…pe… kāyāyatanaṃ kāyaviññāṇassa vippayuttapaccayena paccayo. Vatthu asaṃkiliṭṭhasaṃkilesikānaṃ khandhānaṃ vippayuttapaccayena paccayo. Pacchājātā – asaṃkiliṭṭhasaṃkilesikā khandhā purejātassa imassa kāyassa vippayuttapaccayena paccayo. (1)

Asaṃkiliṭṭhasaṃkilesiko dhammo saṃkiliṭṭhasaṃkilesikassa dhammassa vippayuttapaccayena paccayo. Purejātaṃ – vatthu saṃkiliṭṭhasaṃkilesikānaṃ khandhānaṃ vippayuttapaccayena paccayo. (2)

Asaṃkiliṭṭhasaṃkilesiko dhammo asaṃkiliṭṭhaasaṃkilesikassa dhammassa vippayuttapaccayena paccayo. Purejātaṃ – vatthu asaṃkiliṭṭhaasaṃkilesikānaṃ khandhānaṃ vippayuttapaccayena paccayo. (3)

Asaṃkiliṭṭhaasaṃkilesiko dhammo asaṃkiliṭṭhasaṃkilesikassa dhammassa vippayuttapaccayena paccayo – sahajātaṃ, pacchājātaṃ. Sahajātā – asaṃkiliṭṭhaasaṃkilesikā khandhā cittasamuṭṭhānānaṃ rūpānaṃ vippayuttapaccayena paccayo. Pacchājātā – asaṃkiliṭṭhaasaṃkilesikā khandhā purejātassa imassa kāyassa vippayuttapaccayena paccayo. (1)

Atthipaccayo

  1. Saṃkiliṭṭhasaṃkilesiko dhammo saṃkiliṭṭhasaṃkilesikassa dhammassa atthipaccayena paccayo – saṃkiliṭṭhasaṃkilesiko eko khandho tiṇṇannaṃ khandhānaṃ atthipaccayena paccayo. (1)

Saṃkiliṭṭhasaṃkilesiko dhammo asaṃkiliṭṭhasaṃkilesikassa dhammassa atthipaccayena paccayo – sahajātaṃ, pacchājātaṃ. Sahajātā – saṃkiliṭṭhasaṃkilesikā khandhā cittasamuṭṭhānānaṃ rūpānaṃ atthipaccayena paccayo. Pacchājātā – saṃkiliṭṭhasaṃkilesikā khandhā purejātassa imassa kāyassa atthipaccayena paccayo. (2)

Saṃkiliṭṭhasaṃkilesiko dhammo saṃkiliṭṭhasaṃkilesikassa ca asaṃkiliṭṭhasaṃkilesikassa ca dhammassa atthipaccayena paccayo – saṃkiliṭṭhasaṃkilesiko eko khandho tiṇṇannaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ atthipaccayena paccayo…pe… dve khandhā…pe…. (3)

污濁法依于非污濁法的離相因緣法 - 俱生,後生。俱生 - 污濁法的蘊依於心所生的色法的離相因緣法。後生 - 污濁法的蘊依於前生的此身體的離相因緣法。(1) 非污濁法依于非污濁法的離相因緣法 - 俱生,前生,後生。俱生 - 非污濁法的蘊依於心所生的色法的離相因緣法;在結生剎那,非污濁法的蘊依于所造色的離相因緣法。蘊依于依處…等…依處依于蘊的離相因緣法。前生 - 眼處依于眼識…等…身處依于身識的離相因緣法。依處依于非污濁法諸蘊的離相因緣法。後生 - 非污濁法的蘊依於前生的此身體的離相因緣法。(1) 非污濁法依于污濁法的離相因緣法。前生 - 依處依于污濁法諸蘊的離相因緣法。(2) 非污濁法依于非污濁法的離相因緣法。前生 - 依處依于非污濁法諸蘊的離相因緣法。(3) 非污濁法依于非污濁法的離相因緣法 - 俱生,後生。俱生 - 非污濁法的蘊依於心所生的色法的離相因緣法。後生 - 非污濁法的蘊依於前生的此身體的離相因緣法。(1) 有因緣法 污濁法依于污濁法的有因緣法 - 一個污濁法蘊依於三個蘊的有因緣法。(1) 污濁法依于非污濁法的有因緣法 - 俱生,後生。俱生 - 污濁法的蘊依於心所生的色法的有因緣法。後生 - 污濁法的蘊依於前生的此身體的有因緣法。(2) 污濁法依于污濁法和非污濁法的有因緣法 - 一個污濁法蘊依於三個蘊和心所生的色法的有因緣法…等…兩個蘊…等…。(3)

  1. Asaṃkiliṭṭhasaṃkilesiko dhammo asaṃkiliṭṭhasaṃkilesikassa dhammassa atthipaccayena paccayo – sahajātaṃ, purejātaṃ, pacchājātaṃ, āhāraṃ , indriyaṃ. Sahajāto – asaṃkiliṭṭhasaṃkilesiko eko khandho tiṇṇannaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ atthipaccayena paccayo…pe… paṭisandhikkhaṇe…pe… asaññasattānaṃ ekaṃ mahābhūtaṃ tiṇṇannaṃ mahābhūtānaṃ atthipaccayena paccayo…pe… purejātaṃ – cakkhuṃ aniccato dukkhato anattato vipassati. Sotaṃ…pe… kāyaṃ… rūpe…pe… phoṭṭhabbe… vatthuṃ aniccato dukkhato anattato vipassati, dibbena cakkhunā rūpaṃ passati, dibbāya sotadhātuyā saddaṃ suṇāti. Rūpāyatanaṃ cakkhuviññāṇassa…pe… phoṭṭhabbāyatanaṃ kāyaviññāṇassa atthipaccayena paccayo. Cakkhāyatanaṃ cakkhuviññāṇassa…pe… kāyāyatanaṃ kāyaviññāṇassa…pe… vatthu asaṃkiliṭṭhasaṃkilesikānaṃ khandhānaṃ atthipaccayena paccayo. Pacchājātā – asaṃkiliṭṭhasaṃkilesikā khandhā purejātassa imassa kāyassa atthipaccayena paccayo. Kabaḷīkāro āhāro imassa kāyassa…pe… rūpajīvitindriyaṃ kaṭattārūpānaṃ atthipaccayena paccayo. (1)

Asaṃkiliṭṭhasaṃkilesiko dhammo saṃkiliṭṭhasaṃkilesikassa dhammassa atthipaccayena paccayo. Purejātaṃ – cakkhuṃ assādeti abhinandati; taṃ ārabbha rāgo uppajjati…pe… domanassaṃ uppajjati; vatthuṃ assādeti…pe… vatthu saṃkiliṭṭhasaṃkilesikānaṃ khandhānaṃ atthipaccayena paccayo. (2)

Asaṃkiliṭṭhasaṃkilesiko dhammo asaṃkiliṭṭhaasaṃkilesikassa dhammassa atthipaccayena paccayo. Purejātaṃ – vatthu asaṃkiliṭṭhaasaṃkilesikānaṃ khandhānaṃ atthipaccayena paccayo. (3)

  1. Asaṃkiliṭṭhaasaṃkilesiko dhammo asaṃkiliṭṭhaasaṃkilesikassa dhammassa atthipaccayena paccayo – asaṃkiliṭṭhaasaṃkilesiko eko khandho tiṇṇannaṃ khandhānaṃ atthipaccayena paccayo…. (1)

Asaṃkiliṭṭhaasaṃkilesiko dhammo asaṅkiliṭṭhasaṃkilisikassa dhammassa atthipaccayena paccayo – sahajātaṃ, pacchājātaṃ. Sahajātā – asaṃkiliṭṭhaasaṃkilesikā khandhā cittasamuṭṭhānānaṃ rūpānaṃ atthipaccayena paccayo. Pacchājātā – asaṃkiliṭṭhaasaṃkilesikā khandhā purejātassa imassa kāyassa atthipaccayena paccayo. (2)

Asaṃkiliṭṭhaasaṃkilesiko dhammo asaṃkiliṭṭhasaṃkilesikassa ca asaṃkiliṭṭhaasaṃkilesikassa ca dhammassa atthipaccayena paccayo – asaṃkiliṭṭhaasaṃkilesiko eko khandho tiṇṇannaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ atthipaccayena paccayo…. (3)

非污濁法依于非污濁法的有因緣法 - 俱生,前生,後生,食,感官。俱生 - 非污濁法的一個蘊依於三蘊的心所生的色法的有因緣法…等…在結生剎那…等…對於無心眾生的一個大元素依於三大元素的有因緣法…等…前生 - 眼識以無常、苦、無我而觀察。耳識…等…身識…色法…等…接觸法以無常、苦、無我而觀察,天眼以天眼見到色,天耳以天耳聽到聲。色處依于眼識…等…接觸處依于身識的有因緣法。眼處依于眼識…等…身處依于身識…等…依處依于非污濁法諸蘊的有因緣法。後生 - 非污濁法的蘊依於前生的此身體的有因緣法。此身體的飲食…等…色生根依于所造色的有因緣法。(1) 非污濁法依于污濁法的有因緣法。前生 - 眼識愉悅而歡喜;由此而生起貪慾…等…生起憂苦;依處愉悅…等…依處依于污濁法諸蘊的有因緣法。(2) 非污濁法依于非污濁法的有因緣法。前生 - 依處依于非污濁法諸蘊的有因緣法。(3) 非污濁法依于非污濁法的有因緣法 - 一個非污濁法蘊依於三個蘊的有因緣法…。(1) 非污濁法依于非污濁法的有因緣法 - 俱生,後生。俱生 - 非污濁法的蘊依於心所生的色法的有因緣法。後生 - 非污濁法的蘊依於前生的此身體的有因緣法。(2) 非污濁法依于污濁法和非污濁法的有因緣法 - 一個非污濁法蘊依於三個蘊和心所生的色法的有因緣法…。(3)

  1. Asaṃkiliṭṭhasaṃkilesiko ca asaṃkiliṭṭhaasaṃkilesiko ca dhammā asaṃkiliṭṭhasaṃkilesikassa dhammassa atthipaccayena paccayo – sahajātaṃ, pacchājātaṃ, āhāraṃ, indriyaṃ. Sahajātā – asaṃkiliṭṭhaasaṃkilesikā khandhā ca mahābhūtā ca cittasamuṭṭhānānaṃ rūpānaṃ atthipaccayena paccayo. Pacchājātā – asaṃkiliṭṭhaasaṃkilesikā khandhā ca kabaḷīkāro āhāro ca imassa kāyassa atthipaccayena paccayo. Pacchājātā – asaṃkiliṭṭhasaṃkilesikā khandhā ca rūpajīvitindriyañca kaṭattārūpānaṃ atthipaccayena paccayo. (1)

Asaṃkiliṭṭhasaṃkilesiko ca asaṃkiliṭṭhaasaṃkilesiko ca dhammā asaṃkiliṭṭhaasaṃkilesikassa dhammassa atthipaccayena paccayo – sahajātaṃ, purejātaṃ. Sahajāto – asaṃkiliṭṭhaasaṃkilesiko eko khandho ca vatthu ca tiṇṇannaṃ khandhānaṃ atthipaccayena paccayo…pe…. (2)

Saṃkiliṭṭhasaṃkilesiko ca asaṃkiliṭṭhasaṃkilesiko ca dhammā saṃkiliṭṭhasaṃkilesikassa dhammassa atthipaccayena paccayo – sahajātaṃ, purejātaṃ. Sahajāto – saṃkiliṭṭhasaṃkilesiko eko khandho ca vatthu ca tiṇṇannaṃ khandhānaṃ atthipaccayena paccayo… dve khandhā…pe…. (1)

Saṃkiliṭṭhasaṃkilesiko ca asaṃkiliṭṭhasaṃkilesiko ca dhammā asaṃkiliṭṭhasaṃkilesikassa dhammassa atthipaccayena paccayo – sahajātaṃ, pacchājātaṃ, āhāraṃ, indriyaṃ. Sahajātā – saṃkiliṭṭhasaṃkilesikā khandhā ca mahābhūtā ca cittasamuṭṭhānānaṃ rūpānaṃ atthipaccayena paccayo. Pacchājātā – saṃkiliṭṭhasaṃkilesikā khandhā ca kabaḷīkāro āhāro ca purejātassa imassa kāyassa atthipaccayena paccayo. Pacchājātā – saṃkiliṭṭhasaṃkilesikā khandhā ca rūpajīvitindriyañca kaṭattārūpānaṃ atthipaccayena paccayo. (2)

Natthi-vigatāvigatapaccayā

  1. Saṃkiliṭṭhasaṃkilesiko dhammo saṃkiliṭṭhasaṃkilesikassa dhammassa natthipaccayena paccayo… vigatapaccayena paccayo… avigatapaccayena paccayo.

  2. Paccayānulomaṃ

  3. Saṅkhyāvāro

Suddhaṃ

  1. Hetuyā satta, ārammaṇe cha, adhipatiyā aṭṭha, anantare satta, samanantare satta, sahajāte nava, aññamaññe tīṇi, nissaye terasa, upanissaye aṭṭha, purejāte tīṇi, pacchājāte tīṇi, āsevane tīṇi, kamme satta, vipāke cattāri, āhāre satta, indriye satta, jhāne satta, magge satta, sampayutte tīṇi, vippayutte pañca, atthiyā terasa, natthiyā satta, vigate satta, avigate terasa.

Hetusabhāgaṃ

Hetupaccayā adhipatiyā cattāri, sahajāte satta, aññamaññe tīṇi, nissaye satta, vipāke cattāri, indriye cattāri, magge cattāri, sampayutte tīṇi, vippayutte tīṇi, atthiyā satta, avigate satta.

Hetusāmaññaghaṭanā (9)

非污濁法和非污濁法依于非污濁法的有因緣法 - 俱生,後生,食,感官。俱生 - 非污濁法的蘊和大元素依於心所生的色法的有因緣法。後生 - 非污濁法的蘊和飲食依於此身體的有因緣法。後生 - 非污濁法的蘊和色生根依于所造色的有因緣法。(1) 非污濁法和非污濁法依于非污濁法的有因緣法 - 俱生,前生。俱生 - 一個非污濁法蘊和依處依於三個蘊的有因緣法…等…。(2) 污濁法和非污濁法依于污濁法的有因緣法 - 俱生,前生。俱生 - 一個污濁法蘊和依處依於三個蘊的有因緣法…兩個蘊…等…。(1) 污濁法和非污濁法依于非污濁法的有因緣法 - 俱生,後生,食,感官。俱生 - 污濁法的蘊和大元素依於心所生的色法的有因緣法。後生 - 污濁法的蘊和飲食依於前生的此身體的有因緣法。後生 - 污濁法的蘊和色生根依于所造色的有因緣法。(2) 無有-離去-不離去因緣法 污濁法依于污濁法的無有因緣法…離去因緣法…不離去因緣法。 因緣順序 數目部分 純凈 因七,所緣六,增上八,無間七,等無間七,俱生九,相互三,依十三,親依八,前生三,後生三,重複三,業七,果報四,食七,根七,禪七,道七,相應三,不相應五,有十三,無有七,離去七,不離去十三。 因相似部分 因緣依于增上四,俱生七,相互三,依七,果報四,根四,道四,相應三,不相應三,有七,不離去七。 因一般組合 (9)

  1. Hetu-sahajāta-nissaya-atthi-avigatanti satta. Hetu-sahajāta-aññamañña-nissayaatthi-avigatanti tīṇi. Hetu-sahajāta-aññamañña-nissaya-sampayutta-atthi-avigatanti tīṇi. Hetu-sahajāta-nissaya-vippayutta-atthi-avigatanti tīṇi. (Avipākaṃ – 4)

Hetu-sahajāta-nissaya-vipāka-atthi-avigatanti cattāri. Hetu-sahajāta-aññamaññanissaya-vipāka-atthi-avigatanti dve. Hetu-sahajāta-aññamañña-nissaya-vipākasampayutta-atthi-avigatanti dve. Hetu-sahajāta-nissaya-vipāka-vippayutta-atthi-avigatanti dve. Hetu-sahajāta-aññamañña-nissaya-vipāka-vippayutta-atthi-avigatanti ekaṃ. (Savipākaṃ – 5) (saṃkhittaṃ.)

(Yathā kusalattike, evaṃ vitthāretabbaṃ).

Anulomaṃ.

Paccanīyuddhāro

  1. Saṃkiliṭṭhasaṃkilesiko dhammo saṃkiliṭṭhasaṃkilesikassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo. (1)

Saṃkiliṭṭhasaṃkilesiko dhammo asaṃkiliṭṭhasaṃkilesikassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo… pacchājātapaccayena paccayo… kammapaccayena paccayo. (2)

Saṃkiliṭṭhasaṃkilesiko dhammo asaṃkiliṭṭhaasaṃkilesikassa dhammassa upanissayapaccayena paccayo. (3)

Saṃkiliṭṭhasaṃkilesiko dhammo saṃkiliṭṭhasaṃkilesikassa ca asaṃkiliṭṭhasaṃkilesikassa ca dhammassa sahajātapaccayena paccayo. (4)

  1. Asaṃkiliṭṭhasaṃkilesiko dhammo asaṃkiliṭṭhasaṃkilesikassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo… purejātapaccayena paccayo… pacchājātapaccayena paccayo… kammapaccayena paccayo… āhārapaccayena paccayo… indriyapaccayena paccayo. (1)

Asaṃkiliṭṭhasaṃkilesiko dhammo saṃkiliṭṭhasaṃkilesikassa dhammassa ārammaṇapaccayena paccayo… upanissayapaccayena paccayo… purejātapaccayena paccayo. (2)

Asaṃkiliṭṭhasaṃkilesiko dhammo asaṃkiliṭṭhaasaṃkilesikassa dhammassa upanissayapaccayena paccayo… purejātapaccayena paccayo. (3)

Asaṃkiliṭṭhaasaṃkilesiko dhammo asaṃkiliṭṭhaasaṃkilesikassa dhammassa sahajātapaccayena paccayo… upanissayapaccayena paccayo. (1)

Asaṃkiliṭṭhaasaṃkilesiko dhammo asaṃkiliṭṭhasaṃkilesikassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo… pacchājātapaccayena paccayo. (2)

Asaṃkiliṭṭhaasaṃkilesiko dhammo asaṃkiliṭṭhasaṃkilesikassa ca asaṃkiliṭṭhaasaṃkilesikassa ca dhammassa sahajātapaccayena paccayo. (3)

Asaṃkiliṭṭhasaṃkilesiko ca asaṃkiliṭṭhaasaṃkilesiko ca dhammā asaṃkiliṭṭhasaṃkilesikassa dhammassa sahajātaṃ, pacchājātaṃ, āhāraṃ, indriyaṃ. (1)

Asaṃkiliṭṭhasaṃkilesiko ca asaṃkiliṭṭhaasaṃkilesiko ca dhammā asaṃkiliṭṭhaasaṃkilesikassa dhammassa sahajātaṃ, purejātaṃ. (2)

Saṃkiliṭṭhasaṃkilesiko ca asaṃkiliṭṭhasaṃkilesiko ca dhammā saṃkiliṭṭhasaṃkilesikassa dhammassa sahajātaṃ, purejātaṃ. (1)

Saṃkiliṭṭhasaṃkilesiko ca asaṃkiliṭṭhasaṃkilesiko ca dhammā asaṃkiliṭṭhasaṃkilesikassa dhammassa sahajātaṃ, pacchājātaṃ, āhāraṃ, indriyaṃ. (2)

  1. Paccayapaccanīyaṃ

Suddhaṃ

因-俱生-依-有-不離去為七。因-俱生-相互-依-有-不離去為三。因-俱生-相互-依-相應-有-不離去為三。因-俱生-依-不相應-有-不離去為三。(無果報 - 4) 因-俱生-依-果報-有-不離去為四。因-俱生-相互-依-果報-有-不離去為二。因-俱生-相互-依-果報-相應-有-不離去為二。因-俱生-依-果報-不相應-有-不離去為二。因-俱生-相互-依-果報-不相應-有-不離去為一。(有果報 - 5) (略) (如善三法,應如是廣說)。 順序。 逆序摘要 污濁法依于污濁法的所緣因緣法…俱生因緣法…親依因緣法。(1) 污濁法依于非污濁法的所緣因緣法…俱生因緣法…親依因緣法…後生因緣法…業因緣法。(2) 污濁法依于非污濁法的親依因緣法。(3) 污濁法依于污濁法和非污濁法的俱生因緣法。(4) 非污濁法依于非污濁法的所緣因緣法…俱生因緣法…親依因緣法…前生因緣法…後生因緣法…業因緣法…食因緣法…根因緣法。(1) 非污濁法依于污濁法的所緣因緣法…親依因緣法…前生因緣法。(2) 非污濁法依于非污濁法的親依因緣法…前生因緣法。(3) 非污濁法依于非污濁法的俱生因緣法…親依因緣法。(1) 非污濁法依于非污濁法的所緣因緣法…俱生因緣法…親依因緣法…後生因緣法。(2) 非污濁法依于非污濁法和非污濁法的俱生因緣法。(3) 非污濁法和非污濁法依于非污濁法的俱生、後生、食、根。(1) 非污濁法和非污濁法依于非污濁法的俱生、前生。(2) 污濁法和非污濁法依于污濁法的俱生、前生。(1) 污濁法和非污濁法依于非污濁法的俱生、後生、食、根。(2) 因緣逆序 純凈

  1. Nahetuyā cuddasa, naārammaṇe cuddasa, naadhipatiyā cuddasa, naanantare cuddasa, nasamanantare cuddasa, nasahajāte dasa, naaññamaññe dasa, nanissaye dasa, naupanissaye terasa, napurejāte dvādasa, napacchājāte cuddasa, naāsevane cuddasa, nakamme cuddasa, navipāke cuddasa , naāhāre cuddasa, naindriye cuddasa, najhāne cuddasa, namagge cuddasa, nasampayutte dasa, navippayutte aṭṭha, noatthiyā aṭṭha, nonatthiyā cuddasa, novigate cuddasa, noavigate aṭṭha.

Dukaṃ

Nahetupaccayā naārammaṇe cuddasa (saṃkhittaṃ.)

(Yathā kusalattike paccanīyagaṇanā, evaṃ gaṇetabbaṃ.)

Paccanīyaṃ.

  1. Paccayānulomapaccanīyaṃ

Hetudukaṃ

  1. Hetupaccayā naārammaṇe satta, naadhipatiyā satta, naanantare satta, nasamanantare satta, naaññamaññe tīṇi, naupanissaye satta, napurejāte satta, napacchājāte satta, naāsevane satta, nakamme satta, navipāke satta, naāhāre satta, naindriye satta, najhāne satta, namagge satta, nasampayutte tīṇi, navippayutte tīṇi, nonatthiyā satta, novigate satta.

Ghaṭanā

Hetu-sahajāta-nissaya-atthi-avigatanti naārammaṇe satta…pe… naaññamaññe tīṇi…pe… nasampayutte tīṇi, navippayutte tīṇi…pe… novigate satta (saṃkhittaṃ.)

(Yathā kusalattike anulomapaccanīyagaṇanā vibhattā, evaṃ vibhajitabbaṃ.)

Anulomapaccanīyaṃ.

  1. Paccayapaccanīyānulomaṃ

Nahetudukaṃ

非因十四,非所緣十四,非增上十四,非無間十四,非等無間十四,非俱生十,非相互十,非依十,非親依十三,非前生十二,非後生十四,非重複十四,非業十四,非果報十四,非食十四,非根十四,非禪十四,非道十四,非相應十,非不相應八,非有八,非無有十四,非離去十四,非不離去八。 二法 非因緣依于非所緣十四(略)。 (如善三法中的逆序計數,應如是計數。) 逆序。 因緣順逆序 因二法 因緣依于非所緣七,非增上七,非無間七,非等無間七,非相互三,非親依七,非前生七,非後生七,非重複七,非業七,非果報七,非食七,非根七,非禪七,非道七,非相應三,非不相應三,非無有七,非離去七。 組合 因-俱生-依-有-不離去依于非所緣七…等…非相互三…等…非相應三,非不相應三…等…非離去七(略)。 (如善三法中的順逆序計數已分別,應如是分別。) 順逆序。 因緣逆順序 非因二法

  1. Nahetupaccayā ārammaṇe cha, adhipatiyā aṭṭha, anantare satta, samanantare satta, sahajāte nava, aññamaññe tīṇi, nissaye terasa, upanissaye aṭṭha, purejāte tīṇi, pacchājāte tīṇi, āsevane tīṇi , kamme satta, vipāke cattāri, āhāre satta, indriye satta, jhāne satta, magge satta, sampayutte tīṇi, vippayutte pañca, atthiyā terasa, natthiyā satta, vigate satta, avigate terasa.

Tikaṃ

Nahetupaccayā naārammaṇapaccayā adhipatiyā satta (saṃkhittaṃ.)

(Yathā kusalattike paccanīyānulomagaṇanā vibhattā, evaṃ vibhajitabbaṃ.)

Paccanīyānulomaṃ.

Saṃkiliṭṭhattikaṃ niṭṭhitaṃ.

Paṭṭhānapāḷi paṭhamo bhāgo niṭṭhito.

非因緣依于所緣六,增上八,無間七,等無間七,俱生九,相互三,依十三,親依八,前生三,後生三,重複三,業七,果報四,食七,根七,禪七,道七,相應三,不相應五,有十三,無有七,離去七,不離去十三。 三法 非因緣依于非所緣因緣增上七(略)。 (如善三法中的逆序計數已分別,應如是分別。) 逆序。 污濁三法已完成。 起始部分第一部分已完成。