B0102030309supaṇṇasaṃyuttaṃ(天鶴相應經)c3.5s

  1. Supaṇṇasaṃyuttaṃ

  2. Suddhikasuttaṃ

  3. Sāvatthinidānaṃ . 『『Catasso imā, bhikkhave, supaṇṇayoniyo. Katamā catasso? Aṇḍajā supaṇṇā, jalābujā supaṇṇā, saṃsedajā supaṇṇā, opapātikā supaṇṇā – imā kho, bhikkhave, catasso supaṇṇayoniyo』』ti. Paṭhamaṃ.

  4. Harantisuttaṃ

  5. Sāvatthinidānaṃ . 『『Catasso imā, bhikkhave, supaṇṇayoniyo. Katamā catasso? Aṇḍajā…pe… imā kho, bhikkhave, catasso supaṇṇayoniyo. Tatra, bhikkhave, aṇḍajā supaṇṇā aṇḍajeva nāge haranti, na jalābuje, na saṃsedaje, na opapātike. Tatra, bhikkhave, jalābujā supaṇṇā aṇḍaje ca jalābuje ca nāge haranti, na saṃsedaje, na opapātike. Tatra, bhikkhave, saṃsedajā supaṇṇā aṇḍaje ca jalābuje ca saṃsedaje ca nāge haranti, na opapātike. Tatra, bhikkhave, opapātikā supaṇṇā aṇḍaje ca jalābuje ca saṃsedaje ca opapātike ca nāge haranti. Imā kho, bhikkhave, catasso supaṇṇayoniyo』』ti. Dutiyaṃ.

  6. Dvayakārīsuttaṃ

  7. Sāvatthinidānaṃ. Aññataro bhikkhu yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca – 『『ko nu kho, bhante, hetu, ko paccayo, yena midhekacco kāyassa bhedā paraṃ maraṇā aṇḍajānaṃ supaṇṇānaṃ sahabyataṃ upapajjatī』』ti? 『『Idha, bhikkhu, ekacco kāyena dvayakārī hoti, vācāya dvayakārī, manasā dvayakārī. Tassa sutaṃ hoti – 『aṇḍajā supaṇṇā dīghāyukā vaṇṇavanto sukhabahulā』ti. Tassa evaṃ hoti – 『aho vatāhaṃ kāyassa bhedā paraṃ maraṇā aṇḍajānaṃ supaṇṇānaṃ sahabyataṃ upapajjeyya』nti. So kāyassa bhedā paraṃ maraṇā aṇḍajānaṃ supaṇṇānaṃ sahabyataṃ upapajjati. Ayaṃ kho, bhikkhu, hetu, ayaṃ paccayo , yena midhekacco kāyassa bhedā paraṃ maraṇā aṇḍajānaṃ supaṇṇānaṃ sahabyataṃ upapajjatī』』ti. Tatiyaṃ.

4-6. Dutiyādidvayakārīsuttattikaṃ

395-397. Sāvatthinidānaṃ. Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca – 『『ko nu kho, bhante, hetu, ko paccayo, yena midhekacco kāyassa bhedā paraṃ maraṇā jalābujānaṃ supaṇṇānaṃ…pe… saṃsedajānaṃ supaṇṇānaṃ…pe… opapātikānaṃ supaṇṇānaṃ sahabyataṃ upapajjatī』』ti? 『『Idha, bhikkhu, ekacco kāyena dvayakārī hoti, vācāya dvayakārī, manasā dvayakārī. Tassa sutaṃ hoti – 『opapātikā supaṇṇā dīghāyukā vaṇṇavanto sukhabahulā』ti. Tassa evaṃ hoti – 『aho vatāhaṃ kāyassa bhedā paraṃ maraṇā opapātikānaṃ supaṇṇānaṃ sahabyataṃ upapajjeyya』nti. So kāyassa bhedā paraṃ maraṇā opapātikānaṃ supaṇṇānaṃ sahabyataṃ upapajjati. Ayaṃ kho, bhikkhu, hetu, ayaṃ paccayo, yena midhekacco kāyassa bhedā paraṃ maraṇā opapātikānaṃ supaṇṇānaṃ sahabyataṃ upapajjatī』』ti. Chaṭṭhaṃ.

7-16. Aṇḍajadānūpakārasuttadasakaṃ

398-407. Sāvatthinidānaṃ . Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca – 『『ko nu kho, bhante, hetu, ko paccayo, yena midhekacco kāyassa bhedā paraṃ maraṇā aṇḍajānaṃ supaṇṇānaṃ sahabyataṃ upapajjatī』』ti? 『『Idha, bhikkhu, ekacco kāyena dvayakārī hoti, vācāya dvayakārī, manasā dvayakārī. Tassa sutaṃ hoti – 『aṇḍajā supaṇṇā dīghāyukā vaṇṇavanto sukhabahulā』ti. Tassa evaṃ hoti – 『aho vatāhaṃ kāyassa bhedā paraṃ maraṇā aṇḍajānaṃ supaṇṇānaṃ sahabyataṃ upapajjeyya』nti. So annaṃ deti…pe… pānaṃ deti… vatthaṃ deti… yānaṃ deti… mālaṃ deti… gandhaṃ deti… vilepanaṃ deti… seyyaṃ deti… āvasathaṃ deti… padīpeyyaṃ deti. So kāyassa bhedā paraṃ maraṇā aṇḍajānaṃ supaṇṇānaṃ sahabyataṃ upapajjati. Ayaṃ kho, bhikkhu, hetu, ayaṃ paccayo, yena midhekacco kāyassa bhedā paraṃ maraṇā aṇḍajānaṃ supaṇṇānaṃ sahabyataṃ upapajjatī』』ti. Soḷasamaṃ.

17-46. Jalābujādidānūpakārasuttatiṃsakaṃ

408-

  1. 金翅鳥相應
  2. 清凈經 舍衛城因緣。"諸比丘,有四種金翅鳥的生處。哪四種?卵生金翅鳥、胎生金翅鳥、濕生金翅鳥、化生金翅鳥 - 諸比丘,這就是四種金翅鳥的生處。"第一。
  3. 掠奪經 舍衛城因緣。"諸比丘,有四種金翅鳥的生處。哪四種?卵生……乃至……諸比丘,這就是四種金翅鳥的生處。其中,諸比丘,卵生金翅鳥只掠奪卵生龍,不掠奪胎生、濕生、化生龍。其中,諸比丘,胎生金翅鳥掠奪卵生和胎生龍,不掠奪濕生、化生龍。其中,諸比丘,濕生金翅鳥掠奪卵生、胎生和濕生龍,不掠奪化生龍。其中,諸比丘,化生金翅鳥掠奪卵生、胎生、濕生和化生龍。諸比丘,這就是四種金翅鳥的生處。"第二。
  4. 二行經 舍衛城因緣。有一位比丘來到世尊處;來到后,禮敬世尊,坐在一旁。坐在一旁的那位比丘對世尊如是說:"尊者,是什麼因,什麼緣,使得此處某些人身壞命終后,轉生為卵生金翅鳥的同伴?" "比丘,此處某人身二行、語二行、意二行。他聽說:'卵生金翅鳥長壽、美麗、多樂。'他這樣想:'啊,愿我身壞命終后,能轉生為卵生金翅鳥的同伴!'他身壞命終后,轉生為卵生金翅鳥的同伴。比丘,這就是因,這就是緣,使得此處某些人身壞命終后,轉生為卵生金翅鳥的同伴。"第三。 4-6. 第二等二行經三則 395-397. 舍衛城因緣。坐在一旁的那位比丘對世尊如是說:"尊者,是什麼因,什麼緣,使得此處某些人身壞命終后,轉生為胎生金翅鳥的同伴……濕生金翅鳥的同伴……化生金翅鳥的同伴?" "比丘,此處某人身二行、語二行、意二行。他聽說:'化生金翅鳥長壽、美麗、多樂。'他這樣想:'啊,愿我身壞命終后,能轉生為化生金翅鳥的同伴!'他身壞命終后,轉生為化生金翅鳥的同伴。比丘,這就是因,這就是緣,使得此處某些人身壞命終后,轉生為化生金翅鳥的同伴。"第六。 7-16. 卵生布施利益經十則 398-407. 舍衛城因緣。坐在一旁的那位比丘對世尊如是說:"尊者,是什麼因,什麼緣,使得此處某些人身壞命終后,轉生為卵生金翅鳥的同伴?" "比丘,此處某人身二行、語二行、意二行。他聽說:'卵生金翅鳥長壽、美麗、多樂。'他這樣想:'啊,愿我身壞命終后,能轉生為卵生金翅鳥的同伴!'他佈施食物……佈施飲料……佈施衣服……佈施車乘……佈施花環……佈施香料……佈施涂香……佈施床榻……佈施住所……佈施燈明。他身壞命終后,轉生為卵生金翅鳥的同伴。比丘,這就是因,這就是緣,使得此處某些人身壞命終后,轉生為卵生金翅鳥的同伴。"第十六。 17-46. 胎生等佈施利益經三十則 408-

  5. Sāvatthinidānaṃ . Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca – 『『ko nu kho, bhante, hetu, ko paccayo, yena midhekacco kāyassa bhedā paraṃ maraṇā jalābujānaṃ supaṇṇānaṃ…pe… saṃsedajānaṃ supaṇṇānaṃ…pe… opapātikānaṃ supaṇṇānaṃ sahabyataṃ upapajjatī』』ti? 『『Idha, bhikkhu, ekacco kāyena dvayakārī hoti, vācāya dvayakārī, manasā dvayakārī. Tassa sutaṃ hoti – 『opapātikā supaṇṇā dīghāyukā vaṇṇavanto sukhabahulā』ti. Tassa evaṃ hoti – 『aho vatāhaṃ kāyassa bhedā paraṃ maraṇā opapātikānaṃ supaṇṇānaṃ sahabyataṃ upapajjeyya』nti. So annaṃ deti…pe… pānaṃ deti…pe… padīpeyyaṃ deti. So kāyassa bhedā paraṃ maraṇā opapātikānaṃ supaṇṇānaṃ sahabyataṃ upapajjati. Ayaṃ kho, bhikkhu, hetu, ayaṃ paccayo, yena midhekacco kāyassa bhedā paraṃ maraṇā opapātikānaṃ supaṇṇānaṃ sahabyataṃ upapajjatī』』ti. Chacattālīsamaṃ.

(Evaṃ piṇḍakena chacattālīsaṃ suttantā honti.)

Supaṇṇasaṃyuttaṃ samattaṃ.

  1. 舍衛城因緣。坐在一旁的那位比丘對世尊如是說:"尊者,是什麼因,什麼緣,使得此處某些人身壞命終后,轉生為胎生金翅鳥的同伴……濕生金翅鳥的同伴……化生金翅鳥的同伴?" "比丘,此處某人身二行、語二行、意二行。他聽說:'化生金翅鳥長壽、美麗、多樂。'他這樣想:'啊,愿我身壞命終后,能轉生為化生金翅鳥的同伴!'他佈施食物……乃至……佈施飲料……乃至……佈施燈明。他身壞命終后,轉生為化生金翅鳥的同伴。比丘,這就是因,這就是緣,使得此處某些人身壞命終后,轉生為化生金翅鳥的同伴。"第四十六。 (如是總共有四十六經。) 金翅鳥相應完。

Tassuddānaṃ –

Suddhikaṃ haranti ceva, dvayakārī ca caturo;

Dānūpakārā tālīsaṃ, supaṇṇe suppakāsitāti.

其摘要: 清凈和掠奪, 二行有四種; 佈施利益四十, 金翅鳥善說明。