B020203Saṃyuttanikāya(aṭṭhakathā)(《相應部經藏》註釋)

Namo tassa bhagavato arahato sammāsambuddhassa

Saṃyuttanikāye

Sagāthāvagga-aṭṭhakathā

Ganthārambhakathā

Karuṇāsītalahadayaṃ , paññāpajjotavihatamohatamaṃ;

Sanarāmaralokagaruṃ, vande sugataṃ gativimuttaṃ.

Buddhopi buddhabhāvaṃ, bhāvetvā ceva sacchikatvā ca;

Yaṃ upagato gatamalaṃ, vande tamanuttaraṃ dhammaṃ.

Sugatassa orasānaṃ, puttānaṃ mārasenamathanānaṃ;

Aṭṭhannampi samūhaṃ, sirasā vande ariyasaṅghaṃ.

Iti me pasannamatino, ratanattayavandanāmayaṃ puññaṃ;

Yaṃ suvihatantarāyo, hutvā tassānubhāvena.

Saṃyuttavaggapaṭimaṇḍitassa, saṃyuttaāgamavarassa;

Buddhānubuddhasaṃvaṇṇitassa, ñāṇappabhedajananassa.

Atthappakāsanatthaṃ, aṭṭhakathā ādito vasisatehi;

Pañcahi yā saṅgītā, anusaṅgītā ca pacchāpi.

Sīhaḷadīpaṃ pana ābhatātha, vasinā mahāmahindena;

Ṭhapitā sīhaḷabhāsāya, dīpavāsīnamatthāya.

Apanetvāna tatohaṃ, sīhaḷabhāsaṃ manoramaṃ bhāsaṃ;

Tantinayānucchavikaṃ, āropento vigatadosaṃ.

Samayaṃ avilomento, therānaṃ theravaṃsadīpānaṃ;

Sunipuṇavinicchayānaṃ, mahāvihāre nivāsīnaṃ.

Hitvā punappunāgata-matthaṃ, atthaṃ pakāsayissāmi;

Sujanassa ca tuṭṭhatthaṃ, ciraṭṭhitatthañca dhammassa.

Sāvatthipabhūtīnaṃ, nagarānaṃ vaṇṇanā katā heṭṭhā;

Saṅgītīnaṃ dvinnaṃ, yā me atthaṃ vadantena.

Vitthāravasena sudaṃ, vatthūni ca yāni tattha vuttāni;

Tesampi na idha bhiyyo, vitthārakathaṃ karissāmi.

Suttānaṃ pana atthā, na vinā vatthūhi ye pakāsanti;

Tesaṃ pakāsanatthaṃ, vatthūnipi dassayissāmi.

Sīlakathā dhutadhammā, kammaṭṭhānāni ceva sabbāni;

Cariyāvidhānasahito, jhānasamāpattivitthāro.

Sabbā ca abhiññāyo, paññāsaṅkalananicchayo ceva;

Khandhādhātāyatanindriyāni, ariyāni ceva cattāri.

Saccāni paccayākāradesanā, suparisuddhanipuṇanayā;

Avimuttatantimaggā, vipassanābhāvanā ceva.

Iti pana sabbaṃ yasmā, visuddhimagge mayā suparisuddhaṃ;

Vuttaṃ tasmā bhiyyo, na taṃ idha vicārayissāmi.

『『Majjhe visuddhimaggo, esa catunnampi āgamānañhi;

Ṭhatvā pakāsayissati, tattha yathābhāsitamatthaṃ』』.

Icceva kato tasmā, tampi gahetvāna saddhimetāya;

Aṭṭhakathāya vijānatha, saṃyuttavinissitaṃ atthanti.

  1. Devatāsaṃyuttaṃ

  2. Naḷavaggo

  3. Oghataraṇasuttavaṇṇanā

Tattha saṃyuttāgamo nāma sagāthāvaggo, nidānavaggo, khandhakavaggo, saḷāyatanavaggo, mahāvaggoti pañcavaggo hoti. Suttato –

『『Satta suttasahassāni, satta suttasatāni ca;

Dvāsaṭṭhi ceva suttāni, eso saṃyuttasaṅgaho』』.

Bhāṇavārato bhāṇavārasataṃ hoti. Tassa vaggesu sagāthāvaggo ādi, suttesu oghataraṇasuttaṃ. Tassāpi 『『evaṃ me suta』』ntiādikaṃ āyasmatā ānandena paṭhamamahāsaṅgītikāle vuttaṃ nidānamādi. Sā panesā paṭhamamahāsaṅgīti sumaṅgalavilāsiniyā dīghanikāyaṭṭhakathāya ādimhi vitthāritā, tasmā sā tattha vitthāritanayeneva veditabbā.

  1. Yaṃ panetaṃ 『『evaṃ me suta』』ntiādikaṃ nidānaṃ, tattha evanti nipātapadaṃ. Metiādīni nāmapadāni. Sāvatthiyaṃ viharatīti ettha vīti upasaggapadaṃ, haratīti ākhyātapadanti iminā tāva nayena padavibhāgo veditabbo.

Atthato pana evaṃsaddo tāva upamūpadesa-sampahaṃsana-garahaṇa-vacanasampaṭiggahākāranidassanāvadhāraṇādi-anekatthappabhedo. Tathā hesa – 『『evaṃ jātena maccena, kattabbaṃ kusalaṃ bahu』』nti (dha. pa. 53) evamādīsu upamāyaṃ āgato. 『『Evaṃ te abhikkamitabbaṃ , evaṃ te paṭikkamitabba』』ntiādīsu (a. ni. 4.122) upadese. 『『Evametaṃ bhagavā, evametaṃ sugatā』』tiādīsu (a. ni. 3.66) sampahaṃsane. 『『Evamevaṃ panāyaṃ vasalī yasmiṃ vā tasmiṃ vā tassa muṇḍakassa samaṇakassa vaṇṇaṃ bhāsatī』』tiādīsu (saṃ. ni. 1.187) garahaṇe. 『『Evaṃ, bhanteti kho te bhikkhū bhagavato paccassosu』』ntiādīsu (ma. ni. 1.1) vacanasampaṭiggahe. 『『Evaṃ byā kho ahaṃ, bhante, bhagavatā dhammaṃ desitaṃ ājānāmī』』tiādīsu (ma. ni. 1.398) ākāre . 『『Ehi tvaṃ māṇavaka, yena samaṇo ānando tenupasaṅkama; upasaṅkamitvā mama vacanena samaṇaṃ ānandaṃ appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ puccha – 『subho māṇavo todeyyaputto bhavantaṃ ānandaṃ appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ pucchatī』ti. Evañca vadehi – 『sādhu kira bhavaṃ ānando yena subhassa māṇavassa todeyyaputtassa nivesanaṃ, tenupasaṅkamatu anukampaṃ upādāyā』ti』』ādīsu (dī. ni. 1.445) nidassane. 『『Taṃ kiṃ maññatha kālāmā, ime dhammā kusalā vā akusalā vāti? Akusalā, bhante. Sāvajjā vā anavajjā vāti? Sāvajjā, bhante. Viññugarahitā vā viññuppasatthā vāti? Viññugarahitā, bhante. Samattā samādinnā ahitāya dukkhāya saṃvattanti vā no vā, kathaṃ vo ettha hotīti? Samattā, bhante, samādinnā ahitāya dukkhāya saṃvattanti, evaṃ no ettha hotī』』tiādīsu (a. ni. 3.66) avadhāraṇe. Svāyamidha ākāranidassanāvadhāraṇesu daṭṭhabbo.

Tattha ākāratthena evaṃsaddena etamatthaṃ dīpeti – nānānayanipuṇaṃ anekajjhāsayasamuṭṭhānaṃ atthabyañjanasampannaṃ vividhapāṭihāriyaṃ dhammatthadesanā paṭivedhagambhīraṃ sabbasattānaṃ sakasakabhāsānurūpato sotapathamāgacchantaṃ tassa bhagavato vacanaṃ sabbappakārena ko samattho viññātuṃ? Sabbathāmena pana sotukāmataṃ janetvāpi evaṃ me sutaṃ, mayāpi ekenākārena sutanti.

Nidassanatthena – 『『nāhaṃ sayambhū, na mayā idaṃ sacchikata』』nti attānaṃ parimocento – 『『evaṃ me sutaṃ, mayāpi evaṃ suta』』nti idāni vattabbaṃ sakalasuttaṃ nidasseti.

Avadhāraṇatthena – 『『etadaggaṃ, bhikkhave, mama sāvakānaṃ bhikkhūnaṃ bahussutānaṃ yadidaṃ ānando, gatimantānaṃ, satimantānaṃ, dhitimantānaṃ, upaṭṭhākānaṃ yadidaṃ ānando』』ti (a. ni. 1.220-223) evaṃ bhagavatā – 『『āyasmā ānando atthakusalo dhammakusalo byañjanakusalo niruttikusalo pubbāparakusalo』』ti (a. ni. 5.169) evaṃ dhammasenāpatinā ca pasatthabhāvānurūpaṃ attano dhāraṇabalaṃ dassento sattānaṃ sotukāmataṃ janeti – 『『evaṃ me sutaṃ, tañca kho atthato vā byañjanato vā anūnamanadhikaṃ, evameva na aññathā daṭṭhabba』』nti.

Mesaddo tīsu atthesu dissati. Tathā hissa – 『『gāthābhigītaṃ me abhojaneyya』』ntiādīsu (su. ni. 81) mayāti attho. 『『Sādhu me, bhante, bhagavā saṃkhittena dhammaṃ desetū 』』 tiādīsu (saṃ. ni. 4.88) mayhanti attho. 『『Dhammadāyādā me, bhikkhave, bhavathā』』tiādīsu (ma. ni. 1.29) mamāti attho. Idha pana 『『mayā suta』』nti ca 『『mama suta』』nti ca atthadvaye yujjati.

Sutanti ayaṃ sutasaddo saupasaggo anupasaggo ca gamana-vissuta-kilinnaupacitānuyoga-sotaviññeyya-sotadvārānusāraviññātādianekatthappabhedo. Tathā hissa – 『『senāya pasuto』』tiādīsu gacchantoti attho. 『『Sutadhammassa passato』』tiādīsu (udā. 11) vissutadhammassāti attho. 『『Avassutā avassutassā』』tiādīsu (pāci. 657) kilinnākilinnassāti attho. 『『Tumhehi puññaṃ pasutaṃ anappaka』』ntiādīsu (khu. pā. 7.12) upacitanti attho. 『『Ye jhānapasutā dhīrā』』tiādīsu (dha. pa. 181) jhānānuyuttāti attho. 『『Diṭṭhaṃ sutaṃ muta』』ntiādīsu (ma. ni. 1.241) sotaviññeyyanti attho. 『『Sutadharo sutasannicayo』』tiādīsu (ma. ni. 1.339) sotadvārānusāraviññātadharoti attho. Idha panassa sotadvārānusārena upadhāritanti vā upadhāraṇanti vā attho. Me-saddassa hi mayāti atthe sati – 『『evaṃ mayā sutaṃ, sotadvārānusārena upadhārita』』nti yujjati. Mamāti atthe sati – 『『evaṃ mama sutaṃ, sotadvārānusārena upadhāraṇa』』nti yujjati.

Evametesu tīsu padesu evanti sotaviññāṇādiviññāṇakiccanidassanaṃ. Meti vuttaviññāṇasamaṅgipuggalanidassanaṃ. Sutanti assavanabhāvapaṭikkhepato anūnānadhikāviparītaggahaṇanidassanaṃ. Tathā evanti tassa sotadvārānusārena pavattāya viññāṇavīthiyā nānappakārena ārammaṇe pavattibhāvappakāsanaṃ. Meti attappakāsanaṃ. Sutanti dhammappakāsanaṃ. Ayañhettha saṅkhepo – 『『nānappakārena ārammaṇe pavattāya viññāṇavīthiyā mayā na aññaṃ kataṃ, idaṃ pana kataṃ, ayaṃ dhammo suto』』ti.

Tathā evanti niddisitabbappakāsanaṃ. Meti puggalappakāsanaṃ. Sutanti puggalakiccappakāsanaṃ. Idaṃ vuttaṃ hoti – 『『yaṃ suttaṃ niddisissāmi, taṃ mayā evaṃ suta』』nti.

Tathā evanti yassa cittasantānassa nānākārappavattiyā nānatthabyañjanagahaṇaṃ hoti, tassa nānākāraniddeso . Evanti hi ayaṃ ākārapaññatti. Meti kattuniddeso. Sutanti visayaniddeso. Ettāvatā nānākārappavattena cittasantānena taṃsamaṅgino kattuvisaye gahaṇasanniṭṭhānaṃ kataṃ hoti.

Atha vā evanti puggalakiccaniddeso. Sutanti viññāṇakiccaniddeso. Meti ubhayakiccayuttapuggalaniddeso. Ayaṃ panettha saṅkhepo – 『『mayā savanakiccaviññāṇasamaṅginā puggalena viññāṇavasena laddhasavanakiccavohārena suta』』nti.

Tattha evanti ca meti ca saccikaṭṭhaparamatthavasena avijjamānapaññatti. Kiñhettha taṃ paramatthato atthi, yaṃ evanti vā meti vā niddesaṃ labhetha. Sutanti vijjamānapaññatti. Yañhi taṃ ettha sotena upaladdhaṃ, taṃ paramatthato vijjamānanti. Tathā evanti ca meti ca taṃ taṃ upādāya vattabbato upādāpaññatti. Sutanti diṭṭhādīni upanidhāya vattabbato upanidhāpaññatti.

Ettha ca evanti vacanena asammohaṃ dīpeti. Na hi sammūḷho nānappakārapaṭivedhasamattho hoti. Sutanti vacanena sutassa asammosaṃ dīpeti. Yassa hi sutaṃ sammuṭṭhaṃ hoti, na so kālantarena mayā sutanti paṭijānāti. Iccassa asammohena paññāsiddhi, asammosena pana satisiddhi. Tattha paññāpubbaṅgamāya satiyā byañjanāvadhāraṇasamatthatā, satipubbaṅgamāya paññāya atthapaṭivedhasamatthatā . Tadubhayasamatthatāyogena atthabyañjanasampannassa dhammakosassa anupālanasamatthato dhammabhaṇḍāgārikattasiddhi.

Aparo nayo – evanti vacanena yoniso manasikāraṃ dīpeti, ayoniso manasikaroto hi nānappakārapaṭivedhābhāvato. Sutanti vacanena avikkhepaṃ dīpeti vikkhittacittassa savanābhāvato. Tathā hi vikkhittacitto puggalo sabbasampattiyā vuccamānopi 『『na mayā sutaṃ, puna bhaṇathā』』ti bhaṇati. Yoniso manasikārena cettha attasammāpaṇidhiṃ pubbe ca katapuññataṃ sādheti, sammā appaṇihitattassa pubbe akatapuññassa vā tadabhāvato. Avikkhepena saddhammassavanaṃ sappurisūpanissayañca sādheti. Na hi vikkhittacitto sotuṃ sakkoti, na ca sappurise anupanissayamānassa savanaṃ atthīti.

Aparo nayo – yasmā 『『evanti yassa cittasantānassa nānākārappavattiyā nānatthabyañjanaggahaṇaṃ hoti, tassa nānākāraniddeso』』ti vuttaṃ, so ca evaṃ bhaddako ākāro na sammā appaṇihitattano pubbe akatapuññassa vā hoti, tasmā evanti iminā bhaddakena ākārena pacchimacakkadvayasampattimattano dīpeti. Sutanti savanayogena purimacakkadvayasampattiṃ. Na hi appatirūpadese vasato sappurisūpanissayavirahitassa vā savanaṃ atthi. Iccassa pacchimacakkadvayasiddhiyā āsayasuddhi siddhā hoti, purimacakkadvayasiddhiyā payogasuddhi, tāya ca āsayasuddhiyā adhigamabyattisiddhi, payogasuddhiyā āgamabyattisiddhi. Iti payogāsayasuddhassa āgamādhigamasampannassa vacanaṃ aruṇuggaṃ viya sūriyassa udayato, yoniso manasikāro viya ca kusalakammassa, arahati bhagavato vacanassa pubbaṅgamaṃ bhavitunti ṭhāne nidānaṃ ṭhapento evaṃ me sutantiādimāha.

Aparo nayo – evanti iminā nānappakārapaṭivedhadīpakena vacanena attano atthapaṭibhānapaṭisambhidāsampattisabbhāvaṃ dīpeti. Sutanti iminā sotabbabhedapaṭivedhadīpakena dhammaniruttipaṭisambhidāsampattisabbhāvaṃ. Evanti ca idaṃ yoniso manasikāradīpakavacanaṃ bhāsamāno – 『『ete mayā dhammā manasānupekkhitā diṭṭhiyā suppaṭividdhā』』ti dīpeti. Sutanti idaṃ savanayogadīpakavacanaṃ bhāsamāno – 『『bahū mayā dhammā sutā dhātā vacasā paricitā』』ti dīpeti. Tadubhayenapi atthabyañjanapāripūriṃ dīpento savane ādaraṃ janeti. Atthabyañjanaparipuṇṇañhi dhammaṃ ādarena assuṇanto mahatā hitā paribāhiro hotīti ādaraṃ janetvā sakkaccaṃ dhammo sotabboti.

Evaṃme sutanti iminā pana sakalena vacanena āyasmā ānando tathāgatappaveditaṃ dhammaṃ attano adahanto asappurisabhūmiṃ atikkamati, sāvakattaṃ paṭijānanto sappurisabhūmiṃ okkamati. Tathā asaddhammā cittaṃ vuṭṭhāpeti, saddhamme cittaṃ patiṭṭhāpeti. 『『Kevalaṃ sutamevetaṃ mayā, tasseva pana bhagavato vacana』』nti dīpento attānaṃ parimoceti, satthāraṃ apadisati, jinavacanaṃ appeti, dhammanettiṃ patiṭṭhāpeti.

Apica 『『evaṃ me suta』』nti attanā uppāditabhāvaṃ appaṭijānanto purimavacanaṃ vivaranto – 『『sammukhā paṭiggahitamidaṃ mayā tassa bhagavato catuvesārajjavisāradassa dasabaladharassa āsabhaṭṭhānaṭṭhāyino sīhanādanādino sabbasattuttamassa dhammissarassa dhammarājassa dhammādhipatino dhammadīpassa dhammasaraṇassa saddhammavaracakkavattino sammāsambuddhassa vacanaṃ, na ettha atthe vā dhamme vā pade vā byañjane vā kaṅkhā vā vimati vā kattabbā』』ti sabbadevamanussānaṃ imasmiṃ dhamme assaddhiyaṃ vināseti, saddhāsampadaṃ uppādetīti. Tenetaṃ vuccati –

『『Vināsayati assaddhaṃ, saddhaṃ vaḍḍheti sāsane;

Evaṃ me sutamiccevaṃ, vadaṃ gotamasāvako』』ti.

Ekanti gaṇanaparicchedaniddeso. Samayanti paricchinnaniddeso. Ekaṃ samayanti aniyamitaparidīpanaṃ. Tattha samayasaddo –

『『Samavāye khaṇe kāle, samūhe hetudiṭṭhisu;

Paṭilābhe pahāne ca, paṭivedhe ca dissati』』.

Tathā hissa 『『appeva nāma svepi upasaṅkameyyāma kālañca samayañca upādāyā』』ti evamādīsu (dī. ni. 1.447) samavāyo attho. 『『Ekova kho, bhikkhave, khaṇo ca samayo ca brahmacariyavāsāyā』』tiādīsu (a. ni. 8.29) khaṇo. 『『Uṇhasamayo pariḷāhasamayo』』tiādīsu (pāci. 358) kālo. 『『Mahāsamayo pavanasmi』』ntiādīsu (dī. ni. 2.332) samūho. 『『Samayopi kho te, bhaddāli, appaṭividdho ahosi, bhagavā kho sāvatthiyaṃ viharati, bhagavāpi maṃ jānissati – 『bhaddāli, nāma bhikkhu satthusāsane sikkhāya aparipūrakārī』ti. Ayampi kho te , bhaddāli, samayo appaṭividdho ahosī』』tiādīsu (ma. ni. 2.135) hetu. 『『Tena kho pana samayena uggāhamāno paribbājako samaṇamuṇḍikāputto samayappavādake tindukācīre ekasālake mallikāya ārāme paṭivasatī』』tiādīsu (ma. ni. 2.260) diṭṭhi.

『『Diṭṭhe dhamme ca yo attho, yo cattho samparāyiko;

Atthābhisamayā dhīro, paṇḍitoti pavuccatī』』ti. –

Ādīsu (saṃ. ni. 1.129) paṭilābho. 『『Sammā mānābhisamayā antamakāsi dukkhassā』』tiādīsu (ma. ni. 1.28) pahānaṃ. 『『Dukkhassa pīḷanaṭṭho saṅkhataṭṭho santāpaṭṭho vipariṇāmaṭṭho abhisamayaṭṭho』』tiādīsu (paṭi. ma. 2.8) paṭivedho. Idha panassa kālo attho. Tena saṃvacchara-utu-māsaḍḍhamāsa-ratti-diva-pubbaṇha-majjhanhika-sāyanha-paṭhamamajjhimapacchimayāma-muhuttādīsu kālappabhedabhūtesu samayesu ekaṃ samayanti dīpeti.

Tattha kiñcāpi etesu saṃvaccharādīsu samayesu yaṃ yaṃ suttaṃ yasmiṃ yasmiṃ saṃvacchare utumhi māse pakkhe rattibhāge divasabhāge vā vuttaṃ, sabbaṃ taṃ therassa suviditaṃ suvavatthāpitaṃ paññāya. Yasmā pana 『『evaṃ me sutaṃ asukasaṃvacchare asukautumhi asukamāse asukapakkhe asukarattibhāge asukadivasabhāge vā』』ti evaṃ vutte na sakkā sukhena dhāretuṃ vā uddisituṃ vā uddisāpetuṃ vā, bahu ca vattabbaṃ hoti, tasmā ekeneva padena tamatthaṃ samodhānetvā 『『ekaṃ samaya』』nti āha.

Ye vā ime gabbhokkantisamayo jātisamayo saṃvegasamayo abhinikkhamanasamayo dukkarakārikasamayo māravijayasamayo abhisambodhisamayo diṭṭhadhammasukhavihārasamayo desanāsamayo parinibbānasamayoti evamādayo bhagavato devamanussesu ativiya suppakāsā anekakālappabhedā eva samayā. Tesu samayesu desanāsamayasaṅkhātaṃ ekaṃ samayanti dīpeti. Yo cāyaṃ ñāṇakaruṇākiccasamayesu karuṇākiccasamayo, attahitaparahitapaṭipattisamayesu parahitapaṭipattisamayo , sannipatitānaṃ karaṇīyadvayasamayesu dhammikathāsamayo, desanāpaṭipattisamayesu desanāsamayo, tesupi samayesu aññataraṃ sandhāya 『『ekaṃ samaya』』nti āha.

Kasmā panettha yathā abhidhamme 『『yasmiṃ samaye kāmāvacara』』nti ca ito aññesu suttapadesu 『『yasmiṃ samaye, bhikkhave, bhikkhu vivicceva kāmehī』』ti ca bhummavacanena niddeso kato, vinaye ca 『『tena samayena buddho bhagavā』』ti karaṇavacanena, tathā akatvā 『『ekaṃ samaya』』nti upayogavacanena niddeso katoti. Tattha tathā, idha ca aññathā atthasambhavato. Tattha hi abhidhamme ito aññesu suttapadesu ca adhikaraṇattho bhāvenabhāvalakkhaṇattho ca sambhavati. Adhikaraṇañhi kālattho samūhattho ca samayo, tattha vuttānaṃ phassādidhammānaṃ khaṇasamavāyahetusaṅkhātassa ca samayassa bhāvena tesaṃ bhāvo lakkhīyati. Tasmā tadatthajotanatthaṃ tattha bhummavacananiddeso kato.

Vinaye ca hetuattho karaṇattho ca sambhavati. Yo hi so sikkhāpadapaññattisamayo sāriputtādīhipi dubbiññeyyo, tena samayena hetubhūtena karaṇabhūtena ca sikkhāpadāni paññāpayanto sikkhāpadapaññattihetuñca apekkhamāno bhagavā tattha tattha vihāsi. Tasmā tadatthajotanatthaṃ tattha karaṇavacanena niddeso kato.

Idha pana aññasmiṃ ca evaṃjātike accantasaṃyogattho sambhavati. Yañhi samayaṃ bhagavā imaṃ aññaṃ vā suttantaṃ desesi, accantameva taṃ samayaṃ karuṇāvihārena vihāsi. Tasmā tadatthajotanatthaṃ idha upayogavacananiddeso katoti.

Tenetaṃ vuccati –

『『Taṃ taṃ atthamapekkhitvā, bhummena karaṇena ca;

Aññatra samayo vutto, upayogena so idhā』』ti.

Porāṇā pana vaṇṇayanti – 『『tasmiṃ samaye』』ti vā 『『tena samayenā』』ti vā 『『ekaṃ samaya』』nti vā abhilāpamattabhedo esa, sabbattha bhummameva atthoti. Tasmā 『『ekaṃ samaya』』nti vuttepi 『『ekasmiṃ samaye』』ti attho veditabbo.

Bhagavāti garu. Garuṃ hi loke 『『bhagavā』』ti vadanti. Ayañca sabbaguṇavisiṭṭhatāya sabbasattānaṃ garu, tasmā 『『bhagavā』』ti veditabbo. Porāṇehipi vuttaṃ –

『『Bhagavāti vacanaṃ seṭṭhaṃ, bhagavāti vacanamuttamaṃ;

Garu gāravayutto so, bhagavā tena vuccatī』』ti. (visuddhi. 1.142);

Apica –

『『Bhagyavā bhaggavā yutto, bhagehi ca vibhattavā;

Bhattavā vantagamano, bhavesu bhagavā tato』』ti. –

Imissā gāthāya vasenassa padassa vitthārato attho veditabbo. So ca visuddhimagge (visuddhi. 1.144) buddhānussatiniddese vuttoyeva.

Ettāvatā cettha evaṃ me sutanti vacanena yathāsutaṃ dhammaṃ dassento bhagavato dhammasarīraṃ paccakkhaṃ karoti. Tena 『『nayidaṃ atikkantasatthukaṃ pāvacanaṃ, ayaṃ vo satthā』』ti satthu adassanena ukkaṇṭhitaṃ janaṃ samassāseti. Ekaṃ samayaṃ bhagavāti vacanena tasmiṃ samaye bhagavato avijjamānabhāvaṃ dassento rūpakāyaparinibbānaṃ sādheti. Tena 『『evaṃvidhassa nāma ariyadhammassa desako dasabaladharo vajirasaṅghātasamānakāyo sopi bhagavā parinibbuto, kena aññena jīvite āsā janetabbā』』ti jīvitamadamattaṃ janaṃ saṃvejeti, saddhamme cassa ussāhaṃ janeti. Evanti ca bhaṇanto desanāsampattiṃ niddisati. Me sutanti sāvakasampattiṃ. Ekaṃ samayanti kālasampattiṃ. Bhagavāti desakasampattiṃ.

Sāvatthiyanti evaṃnāmake nagare. Samīpatthe cetaṃ bhummavacanaṃ. Viharatīti avisesena iriyāpathadibbabrahmaariyavihāresu aññataravihārasamaṅgīparidīpanametaṃ. Idha pana ṭhānagamananisajjāsayanappabhedesu iriyāpathesu aññatarairiyāpathasamāyogaparidīpanaṃ , tena ṭhitopi gacchantopi nisinnopi sayānopi bhagavā viharaticceva veditabbo. So hi ekaṃ iriyāpathabādhanaṃ aññena iriyāpathena vicchinditvā aparipatantaṃ attabhāvaṃ harati pavatteti, tasmā 『『viharatī』』ti vuccati.

Jetavaneti jetassa rājakumārassa vane. Tañhi tena ropitaṃ saṃvaḍḍhitaṃ paripālitaṃ ahosi, tasmā 『『jetavana』』nti saṅkhaṃ gataṃ. Tasmiṃ jetavane. Anāthapiṇḍikassa ārāmeti anāthapiṇḍikena gahapatinā catupaññāsahiraññakoṭipariccāgena buddhappamukhassa bhikkhusaṅghassa niyyātitattā 『『anāthapiṇḍikassa ārāmo』』ti saṅkhaṃ gate ārāme. Ayamettha saṅkhepo, vitthāro pana papañcasūdaniyā majjhimaṭṭhakathāya sabbāsavasuttavaṇṇanāyaṃ (ma. ni. aṭṭha. 1.14) vutto.

Tattha siyā – yadi tāva bhagavā sāvatthiyaṃ viharati, 『『jetavane』』ti na vattabbaṃ. Atha tattha viharati, 『『sāvatthiya』』nti na vattabbaṃ. Na hi sakkā ubhayattha ekaṃ samayaṃ viharitunti. Na kho panetaṃ evaṃ daṭṭhabbaṃ.

Nanu avocumha 『『samīpatthe bhummavacana』』nti. Tasmā yathā gaṅgāyamunādīnaṃ samīpe goyūthāni carantāni 『『gaṅgāyaṃ caranti, yamunāyaṃ carantī』』ti vuccati, evamidhāpi yadidaṃ sāvatthiyā samīpe jetavanaṃ, tattha viharanto vuccati 『『sāvatthiyaṃ viharati jetavane』』ti. Gocaragāmanidassanatthaṃ hissa sāvatthivacanaṃ, pabbajitānurūpanivāsaṭṭhānanidassanatthaṃ sesavacanaṃ.

Aññatarā devatāti nāmagottavasena apākaṭā ekā devatāti attho. 『『Abhijānāti no, bhante, bhagavā ahu ñātaññatarassa mahesakkhassa yakkhassa saṃkhittena taṇhāsaṅkhayavimuttiṃ bhāsitā』』ti ettha pana abhiññāto sakkopi devarājā 『『aññataro』』ti vutto. 『『Devatā』』ti ca idaṃ devānampi devadhītānampi sādhāraṇavacanaṃ. Imasmiṃ panatthe devo adhippeto, so ca kho rūpāvacarānaṃ devānaṃ aññataro.

Abhikkantāya rattiyāti ettha abhikkanta-saddo khayasundarābhirūpaabbhānumodanādīsu dissati . Tattha 『『abhikkantā, bhante, ratti, nikkhanto paṭhamo yāmo , ciranisinno bhikkhusaṅgho, uddisatu, bhante, bhagavā bhikkhūnaṃ pātimokkha』』nti evamādīsu (a. ni. 8.20; cūḷava. 383) khaye dissati. 『『Ayaṃ imesaṃ catunnaṃ puggalānaṃ abhikkantataro ca paṇītataro cā』』ti evamādīsu (a. ni. 4.100) sundare.

『『Ko me vandati pādāni, iddhiyā yasasā jalaṃ;

Abhikkantena vaṇṇena, sabbā obhāsayaṃ disā』』ti. –

Evamādīsu (vi. va. 857) abhirūpe. 『『Abhikkantaṃ bho gotama, abhikkantaṃ bho gotamā』』ti evamādīsu (pārā. 15) abbhānumodane. Idha pana khaye. Tena abhikkantāya rattiyā, parikkhīṇāya rattiyāti vuttaṃ hoti. Tatthāyaṃ devaputto majjhimayāmasamanantare āgatoti veditabbo. Niyāmo hi kiresa devatānaṃ yadidaṃ buddhānaṃ vā buddhasāvakānaṃ vā upaṭṭhānaṃ āgacchantā majjhimayāmasamanantareyeva āgacchanti.

Abhikkantavaṇṇāti idha abhikkanta-saddo abhirūpe, vaṇṇa-saddo pana chavithuti-kulavagga-kāraṇa-saṇṭhānappamāṇa-rūpāyatanādīsu dissati. Tattha 『『suvaṇṇavaṇṇosi bhagavā』』ti evamādīsu (su. ni. 553) chaviyā. 『『Kadā saññūḷhā pana te, gahapati, ime samaṇassa vaṇṇā』』ti evamādīsu (ma. ni. 2.77) thutiyaṃ. 『『Cattārome, bho gotama, vaṇṇā』』ti evamādīsu (dī. ni. 3.115) kulavagge. 『『Atha kena nu vaṇṇena, gandhathenoti vuccatī』』ti evamādīsu (saṃ. ni. 1.234) kāraṇe. 『『Mahantaṃ hatthirājavaṇṇaṃ abhinimminitvā』』ti evamādīsu (saṃ. ni. 1.138) saṇṭhāne. 『『Tayo pattassa vaṇṇā』』ti evamādīsu (pārā. 602) pamāṇe. 『『Vaṇṇo gandho raso ojā』』ti evamādīsu rūpāyatane. So idha chaviyā daṭṭhabbo. Tena abhikkantavaṇṇā abhirūpacchavi, iṭṭhavaṇṇā manāpavaṇṇāti vuttaṃ hoti. Devatā hi manussalokaṃ āgacchamānā pakativaṇṇaṃ pakatiiddhiṃ jahitvā oḷārikaṃ attabhāvaṃ katvā atirekavaṇṇaṃ atirekaiddhiṃ māpetvā naṭasamajjādīni gacchantā manussā viya abhisaṅkhatena kāyena āgacchanti. Tattha kāmāvacarā anabhisaṅkhatenapi āgantuṃ sakkonti, rūpāvacarā pana na sakkonti. Tesañhi atisukhumo attabhāvo, na tena iriyāpathakappanaṃ hoti. Tasmā ayaṃ devaputto abhisaṅkhateneva āgato. Tena vuttaṃ 『『abhikkantavaṇṇā』』ti.

Kevalakappanti ettha kevala-saddo anavasesa-yebhuyyābyāmissānatirekadaḷhatthavisaṃyogādianekattho. Tathā hissa 『『kevalaparipuṇṇaṃ parisuddhaṃ brahmacariya』』nti evamādīsu (pārā. 1) anavasesatthamattho. 『『Kevalakappā ca aṅgamagadhā pahūtaṃ khādanīyabhojanīyaṃ ādāya upasaṅkamissantī』』ti evamādīsu (mahāva. 43) yebhuyyatā. 『『Kevalassa dukkhakkhandhassa samudayo hotī』』ti evamādīsu (vibha. 225) abyāmissatā. 『『Kevalaṃ saddhāmattakaṃ nūna ayamāyasmā』』ti evamādīsu (mahāva. 244) anatirekatā. 『『Āyasmato, bhante, anuruddhassa bāhiyo nāma saddhivihāriko kevalakappaṃ saṅghabhedāya ṭhito』』ti evamādīsu (a. ni. 4.243) daḷhatthatā. 『『Kevalī vusitavā uttamapurisoti vuccatī』』ti evamādīsu (saṃ. ni. 3.57) visaṃyogo attho. Idha panassa anavasesattho adhippeto.

Kappa-saddo panāyaṃ abhisaddahana-vohāra-kāla-paññatti-chedana-vikappa-lesasamantabhāvādianekattho. Tathā hissa 『『okappaniyametaṃ bhoto gotamassa, yathā taṃ arahato sammāsambuddhassā』』ti evamādīsu (ma. ni. 1.387) abhisaddahanamattho. 『『Anujānāmi, bhikkhave, pañcahi samaṇakappehi phalaṃ paribhuñjitu』』nti evamādīsu (cūḷava. 250) vohāro. 『『Yena sudaṃ niccakappaṃ viharāmī』』ti evamādīsu (ma. ni. 1.387) kālo. 『『Iccāyasmā kappo』』ti evamādīsu paññatti. 『『Alaṅkato kappitakesamassū』』ti evamādīsu (vi. va. 1094, 1101) chedanaṃ. 『『Kappati dvaṅgulakappo』』ti evamādīsu (cūḷava. 446) vikappo. 『『Ātthi kappo nipajjitu』』nti evamādīsu (a. ni. 8.80) leso. 『『Kevalakappaṃ veḷuvanaṃ obhāsetvā』』ti evamādīsu (saṃ. ni. 1.94) samantabhāvo. Idha panassa samantabhāvattho adhippeto. Tasmā kevalakappaṃ jetavananti ettha 『『anavasesaṃ samantato jetavana』』nti evamattho daṭṭhabbo.

Obhāsetvāti vatthālaṅkārasarīrasamuṭṭhitāya ābhāya pharitvā, candimā viya sūriyo viya ca ekobhāsaṃ ekapajjotaṃ karitvāti attho.

Yenāti bhummatthe karaṇavacanaṃ. Yena bhagavā tenupasaṅkamīti tasmā 『『yattha bhagavā, tattha upasaṅkamī』』ti evamettha attho daṭṭhabbo. Yena vā kāraṇena bhagavā devamanussehi upasaṅkamitabbo, tena kāraṇena upasaṅkamīti evamettha attho daṭṭhabbo. Kena ca kāraṇena bhagavā upasaṅkamitabbo? Nānappakāraguṇavisesādhigamādhippāyena, sāduphalūpabhogādhippāyena dijagaṇehi niccaphalitamahārukkho viya. Upasaṅkamīti ca gatāti vuttaṃ hoti. Upasaṅkamitvāti upasaṅkamanapariyosānadīpanaṃ. Atha vā evaṃ gatā tato āsannataraṃ ṭhānaṃ bhagavato samīpasaṅkhātaṃ gantvātipi vuttaṃ hoti.

Idāni yenatthena loke aggapuggalassa upaṭṭhānaṃ āgatā, taṃ pucchitukāmā dasanakhasamodhānasamujjalaṃ añjuliṃ sirasi patiṭṭhapetvā ekamantaṃ aṭṭhāsi. Ekamantanti bhāvanapuṃsakaniddeso – 『『visamaṃ candimasūriyā parivattantī』』tiādīsu (a. ni. 4.70) viya. Tasmā yathā ṭhitā ekamantaṃ ṭhitā hoti, tathā aṭṭhāsīti evamettha attho daṭṭhabbo. Bhummatthe vā etaṃ upayogavacanaṃ. Aṭṭhāsīti ṭhānaṃ kappesi. Paṇḍitā hi devamanussā garuṭṭhāniyaṃ upasaṅkamitvā āsanakusalatāya ekamantaṃ tiṭṭhanti, ayañca devo tesaṃ aññataro, tasmā ekamantaṃ aṭṭhāsi.

Kathaṃ ṭhito pana ekamantaṃ ṭhito hotīti? Cha ṭhānadose vajjetvā. Seyyathidaṃ – atidūraṃ, accāsannaṃ, uparivātaṃ , unnatappadesaṃ, atisammukhaṃ, atipacchāti. Atidūre ṭhito hi sace kathetukāmo hoti, uccāsaddena kathetabbaṃ hoti. Accāsanne ṭhito saṅghaṭṭanaṃ karoti. Uparivāte ṭhito sarīragandhena bādhati. Unnatappadese ṭhito agāravaṃ pakāseti. Atisammukhā ṭhito sace daṭṭhukāmo hoti, cakkhunā cakkhuṃ āhacca daṭṭhabbaṃ hoti. Atipacchā ṭhito sace daṭṭhukāmo hoti, gīvaṃ pasāretvā daṭṭhabbaṃ hoti. Tasmā ayampi ete cha ṭhānadose vajjetvā aṭṭhāsi. Tena vuttaṃ 『『ekamantaṃ aṭṭhāsī』』ti.

Etadavocāti etaṃ avoca. Kathaṃ nūti kāraṇapucchā. Bhagavato hi tiṇṇoghabhāvo dasasahassilokadhātuyā pākaṭo, tenimissā devatāya tattha kaṅkhā natthi, iminā pana kāraṇena 『『tiṇṇo』』ti na jānāti, tena sā taṃ kāraṇaṃ pucchamānā evamāha.

Mārisāti devatānaṃ piyasamudācāravacanametaṃ. Niddukkhāti vuttaṃ hoti. Yadi evaṃ 『『yadā kho te, mārisa, saṅkunā saṅku hadaye samāgaccheyya, atha naṃ tvaṃ jāneyyāsi 『vassasahassaṃ me niraye paccamānassā』』』ti (ma. ni. 1.512) idaṃ virujjhati. Na hi nerayikasatto niddukkho nāma hoti. Kiñcāpi na niddukkho, ruḷhīsaddena pana evaṃ vuccati. Pubbe kira paṭhamakappikānaṃ niddukkhānaṃ sukhasamappitānaṃ esa vohāro, aparabhāge dukkhaṃ hotu vā mā vā, ruḷhīsaddena ayaṃ vohāro vuccateva nippadumāpi nirudakāpi vā pokkharaṇī pokkharaṇī viya.

Oghamatarīti ettha cattāro oghā, kāmogho bhavogho diṭṭhogho avijjoghoti. Tattha pañcasu kāmaguṇesu chandarāgo kāmogho nāma. Rūpārūpabhavesu chandarāgo jhānanikanti ca bhavogho nāma. Dvāsaṭṭhi diṭṭhiyo diṭṭhogho nāma. Catūsu saccesu aññāṇaṃ avijjogho nāma. Tattha kāmogho aṭṭhasu lobhasahagatesu cittuppādesu uppajjati, bhavogho catūsu diṭṭhigatavippayuttalobhasahagatesu cittuppādesu uppajjati, diṭṭhogho catūsu diṭṭhigatasampayuttesu cittuppādesu uppajjati, avijjogho sabbākusalesu uppajjati.

Sabbopi cesa avahananaṭṭhena rāsaṭṭhena ca oghoti veditabbo. Avahananaṭṭhenāti adhogamanaṭṭhena. Ayañhi attano vasaṃ gate satte adho gameti, nirayādibhedāya duggatiyaṃyeva nibbatteti, uparibhāvaṃ vā nibbānaṃ gantuṃ adento adho tīsu bhavesu catūsu yonīsu pañcasu gatīsu sattasu viññāṇaṭṭhitīsu navasu sattāvāsesu ca gametītipi attho. Rāsaṭṭhenāti mahantaṭṭhena. Mahā heso kilesarāsi avīcito paṭṭhāya yāva bhavaggā patthaṭo, yadidaṃ pañcasu kāmaguṇesu chandarāgo nāma. Sesesupi eseva nayo. Evamayaṃ rāsaṭṭhenāpi oghoti veditabbo. Atarīti imaṃ catubbidhampi oghaṃ kena nu tvaṃ, mārisa, kāraṇena tiṇṇoti pucchati.

Athassā bhagavā pañhaṃ vissajjento appatiṭṭhaṃ khvāhantiādimāha. Tattha appatiṭṭhanti appatiṭṭhahanto. Anāyūhanti anāyūhanto, avāyamantoti attho. Iti bhagavā gūḷhaṃ paṭicchannaṃ katvā pañhaṃ kathesi. Devatāpi naṃ sutvā 『『bāhirakaṃ tāva oghaṃ tarantā nāma ṭhātabbaṭṭhāne tiṭṭhantā taritabbaṭṭhāne āyūhantā taranti, ayaṃ pana avīcito yāva bhavaggā patthaṭaṃ kilesoghaṃ kilesarāsiṃ appatiṭṭhahanto anāyūhanto atarinti āha. Kiṃ nu kho etaṃ? Kathaṃ nu kho eta』』nti? Vimatiṃ pakkhantā pañhassa atthaṃ na aññāsi.

Kiṃ pana bhagavatā yathā sattā na jānanti, evaṃ kathanatthāya pāramiyo pūretvā sabbaññutā paṭividdhāti? Na etadatthāya paṭividdhā. Dve pana bhagavato desanā niggahamukhena ca anuggahamukhena ca. Tattha ye paṇḍitamānino honti aññātepi ñātasaññino pañcasatā brāhmaṇapabbajitā viya, tesaṃ mānaniggahatthaṃ yathā na jānanti, evaṃ mūlapariyāyādisadisaṃ dhammaṃ deseti. Ayaṃ niggahamukhena desanā. Vuttampi cetaṃ 『『niggayha niggayhāhaṃ, ānanda, vakkhāmi, pavayha pavayha, ānanda, vakkhāmi, yo sāro, so ṭhassatī』』ti (ma. ni. 3.196). Ye pana ujukā sikkhākāmā, tesaṃ suviññeyyaṃ katvā ākaṅkheyyasuttādisadisaṃ dhammaṃ deseti, 『『abhirama, tissa, abhirama, tissa, ahamovādena ahamanuggahena ahamanusāsaniyā』』ti (saṃ. ni. 3.84) ca ne samassāseti. Ayaṃ anuggahamukhena desanā.

Ayaṃ pana devaputto mānatthaddho paṇḍitamānī, evaṃ kirassa ahosi – ahaṃ oghaṃ jānāmi, tathāgatassa oghatiṇṇabhāvaṃ jānāmi, 『『iminā pana kāraṇena tiṇṇo』』ti ettakamattaṃ na jānāmi. Iti mayhaṃ ñātameva bahu, appaṃ aññātaṃ, tamahaṃ kathitamattameva jānissāmi. Kiñhi nāma taṃ bhagavā vadeyya, yassāhaṃ atthaṃ na jāneyyanti. Atha satthā 『『ayaṃ kiliṭṭhavatthaṃ viya raṅgajātaṃ abhabbo imaṃ mānaṃ appahāya desanaṃ sampaṭicchituṃ, mānaniggahaṃ tāvassa katvā puna nīcacittena pucchantassa pakāsessāmī』』ti paṭicchannaṃ katvā pañhaṃ kathesi. Sopi nihatamāno ahosi, sā cassa nihatamānatā uttaripañhapucchaneneva veditabbā. Tassa pana pañhapucchanassa ayamattho – kathaṃ pana tvaṃ, mārisa, appatiṭṭhaṃ anāyūhaṃ oghamatari, yathāhaṃ jānāmi, evaṃ me kathehīti.

Athassa bhagavā kathento yadāsvāhantiādimāha. Tattha yadā svāhanti yasmiṃ kāle ahaṃ. Sukāro nipātamattaṃ. Yathā ca ettha, evaṃ sabbapadesu. Saṃsīdāmīti paṭicchannaṃ katvā ataranto tattheva osīdāmi. Nibbuyhāmīti ṭhātuṃ asakkonto ativattāmi. Iti ṭhāne ca vāyāme ca dosaṃ disvā atiṭṭhanto avāyamanto oghamatarinti evaṃ bhagavatā pañho kathito. Devatāyapi paṭividdho, na pana pākaṭo, tassa pākaṭīkaraṇatthaṃ satta dukā dassitā. Kilesavasena hi santiṭṭhanto saṃsīdati nāma, abhisaṅkhāravasena āyūhanto nibbuyhati nāma. Taṇhādiṭṭhīhi vā santiṭṭhanto saṃsīdati nāma, avasesakilesānañceva abhisaṅkhārānañca vasena āyūhanto nibbuyhati nāma. Taṇhāvasena vā santiṭṭhanto saṃsīdati nāma, diṭṭhivasena āyūhanto nibbuyhati nāma. Sassatadiṭṭhiyā vā santiṭṭhanto saṃsīdati nāma, ucchedadiṭṭhiyā āyūhanto nibbuyhati nāma. Olīyanābhinivesā hi bhavadiṭṭhi, atidhāvanābhinivesā vibhavadiṭṭhi . Līnavasena vā santiṭṭhanto saṃsīdati nāma, uddhaccavasena āyūhanto nibbuyhati nāma. Tathā kāmasukhallikānuyogavasena santiṭṭhanto saṃsīdati nāma, attakilamathānuyogavasena āyūhanto nibbuyhati nāma. Sabbākusalābhisaṅkhāravasena santiṭṭhanto saṃsīdati nāma, sabbalokiyakusalābhisaṅkhāravasena āyūhanto nibbuyhati nāma. Vuttampi cetaṃ – 『『seyyathāpi, cunda, ye keci akusalā dhammā, sabbe te adhobhāgaṅgamanīyā, ye keci kusalā dhammā, sabbe te uparibhāgaṅgamanīyā』』ti (ma. ni. 1.86).

Imaṃ pañhavissajjanaṃ sutvāva devatā sotāpattiphale patiṭṭhāya tuṭṭhā pasannā attano tuṭṭhiñca pasādañca pakāsayantī cirassaṃ vatāti gāthamāha. Tattha cirassanti cirassa kālassa accayenāti attho. Ayaṃ kira devatā kassapasammāsambuddhaṃ disvā tassa parinibbānato paṭṭhāya antarā aññaṃ buddhaṃ na diṭṭhapubbā, tasmā ajja bhagavantaṃ disvā evamāha. Kiṃ panimāya devatāya ito pubbe satthā na diṭṭhapubboti. Diṭṭhapubbo vā hotu adiṭṭhapubbo vā, dassanaṃ upādāya evaṃ vattuṃ vaṭṭati. Brāhmaṇanti bāhitapāpaṃ khīṇāsavabrāhmaṇaṃ. Parinibbutanti kilesanibbānena nibbutaṃ. Loketi sattaloke. Visattikanti rūpādīsu ārammaṇesu āsattavisattatādīhi kāraṇehi visattikā vuccati taṇhā, taṃ visattikaṃ appatiṭṭhamānaṃ anāyūhamānaṃ tiṇṇaṃ nittiṇṇaṃ uttiṇṇaṃ cirassaṃ vata khīṇāsavabrāhmaṇaṃ passāmīti attho.

Samanuñño satthā ahosīti tassā devatāya vacanaṃ citteneva samanumodi, ekajjhāsayo ahosi. Antaradhāyīti abhisaṅkhatakāyaṃ jahitvā attano pakatiupādiṇṇakakāyasmiṃyeva ṭhatvā laddhāsā laddhapatiṭṭhā hutvā dasabalaṃ gandhehi ca mālehi ca pūjetvā attano bhavanaṃyeva agamāsīti.

Oghataraṇasuttavaṇṇanā niṭṭhitā.

  1. Nimokkhasuttavaṇṇanā

  2. Idāni dutiyasuttato paṭṭhāya paṭhamamāgatañca uttānatthañca pahāya yaṃ yaṃ anuttānaṃ, taṃ tadeva vaṇṇayissāma. Jānāsi noti jānāsi nu. Nimokkhantiādīni maggādīnaṃ nāmāni . Maggena hi sattā kilesabandhanato nimuccanti, tasmā maggo sattānaṃ nimokkhoti vutto. Phalakkhaṇe pana te kilesabandhanato pamuttā, tasmā phalaṃ sattānaṃ pamokkhoti vuttaṃ. Nibbānaṃ patvā sattānaṃ sabbadukkhaṃ viviccati, tasmā nibbānaṃ vivekoti vuttaṃ. Sabbāni vā etāni nibbānasseva nāmāni. Nibbānañhi patvā sattā sabbadukkhato nimuccanti pamuccanti viviccanti, tasmā tadeva 『『nimokkho pamokkho viveko』』ti vuttaṃ. Jānāmi khvāhanti jānāmi kho ahaṃ. Avadhāraṇattho khokāro . Ahaṃ jānāmiyeva. Sattānaṃ nimokkhādijānanatthameva hi mayā samatiṃsa pāramiyo pūretvā sabbaññutaññāṇaṃ paṭividdhanti sīhanādaṃ nadati. Buddhasīhanādaṃ nāma kira etaṃ suttaṃ.

Nandībhavaparikkhayāti nandīmūlakassa kammabhavassa parikkhayena. Nandiyā ca bhavassa cātipi vaṭṭati. Tattha hi purimanaye nandībhavena tividhakammābhisaṅkhāravasena saṅkhārakkhandho gahito, saññāviññāṇehi taṃsampayuttā ca dve khandhā. Tehi pana tīhi khandhehi sampayuttā vedanā tesaṃ gahaṇena gahitāvāti anupādiṇṇakānaṃ catunnaṃ arūpakkhandhānaṃ appavattivasena saupādisesaṃ nibbānaṃ kathitaṃ hoti. Vedanānaṃ nirodhā upasamāti upādiṇṇakavedanānaṃ nirodhena ca upasamena ca. Tattha vedanāgahaṇena taṃsampayuttā tayo khandhā gahitāva honti, tesaṃ vatthārammaṇavasena rūpakkhandhopi. Evaṃ imesaṃ upādiṇṇakānaṃ pañcannaṃ khandhānaṃ appavattivasena anupādisesaṃ nibbānaṃ kathitaṃ hoti. Dutiyanaye pana nandiggahaṇena saṅkhārakkhandho gahito, bhavaggahaṇena upapattibhavasaṅkhāto rūpakkhandho, saññādīhi sarūpeneva tayo khandhā. Evaṃ imesaṃ pañcannaṃ khandhānaṃ appavattivasena nibbānaṃ kathitaṃ hotīti veditabbaṃ. Imameva ca nayaṃ catunikāyikabhaṇḍikatthero roceti. Iti nibbānavaseneva bhagavā desanaṃ niṭṭhāpesīti.

Nimokkhasuttavaṇṇanā niṭṭhitā.

  1. Upanīyasuttavaṇṇanā

  2. Tatiye upanīyatīti parikkhīyati nirujjhati, upagacchati vā, anupubbena maraṇaṃ upetīti attho. Yathā vā gopālena gogaṇo nīyati, evaṃ jarāya maraṇasantikaṃ upanīyatīti attho. Jīvitanti jīvitindriyaṃ. Appanti parittaṃ thokaṃ. Tassa dvīhākārehi parittatā veditabbā sarasaparittatāya ca khaṇaparittatāya ca. Sarasaparittatāyapi hi 『『yo, bhikkhave, ciraṃ jīvati, so vassasataṃ appaṃ vā bhiyyo』』ti (dī. ni. 2.7; saṃ. ni. 2.143) vacanato parittaṃ. Khaṇaparittatāyapi. Paramatthato hi atiparitto sattānaṃ jīvitakkhaṇo ekacittappavattimattoyeva . Yathā nāma rathacakkaṃ pavattamānampi ekeneva nemippadesena pavattati, tiṭṭhamānampi ekeneva tiṭṭhati, evamevaṃ ekacittakkhaṇikaṃ sattānaṃ jīvitaṃ, tasmiṃ citte niruddhamatte satto niruddhoti vuccati. Yathāha – atīte cittakkhaṇe jīvittha na jīvati na jīvissati, anāgate cittakkhaṇe jīvissati na jīvati na jīvittha, paccuppanne cittakkhaṇe jīvati na jīvittha na jīvissati.

『『Jīvitaṃ attabhāvo ca, sukhadukkhā ca kevalā;

Ekacittasamāyuttā, lahuso vattate khaṇo.

『『Ye niruddhā marantassa, tiṭṭhamānassa vā idha;

Sabbepi sadisā khandhā, gatā appaṭisandhikā.

『『Anibbattena na jāto, paccuppannena jīvati;

Cittabhaṅgā mato loko, paññatti paramatthiyā』』ti. (mahāni. 10);

Jarūpanītassāti jaraṃ upagatassa, jarāya vā maraṇasantikaṃ upanītassa. Na santi tāṇāti tāṇaṃ leṇaṃ saraṇaṃ bhavituṃ samatthā nāma keci natthi. Etaṃ bhayanti etaṃ jīvitindriyassa maraṇūpagamanaṃ, āyuparittatā, jarūpanītassa tāṇābhāvoti tividhaṃ bhayaṃ bhayavatthu bhayakāraṇanti attho. Puññāni kayirātha sukhāvahānīti viññū puriso sukhāvahāni sukhadāyakāni puññāni kareyya. Iti devatā rūpāvacarajjhānaṃ sandhāya pubbacetanaṃ aparacetanaṃ muñcacetanañca gahetvā bahuvacanavasena 『『puññānī』』ti āha. Jhānassādaṃ jhānanikantiṃ jhānasukhañca gahetvā 『『sukhāvahānī』』ti āha. Tassā kira devatāya sayaṃ dīghāyukaṭṭhāne brahmaloke nibbattattā heṭṭhā kāmāvacaradevesu parittāyukaṭṭhāne cavamāne upapajjamāne ca thullaphusitake vuṭṭhipātasadise satte disvā etadahosi 『『ahovatime sattā jhānaṃ bhāvetvā aparihīnajjhānā kālaṃ katvā brahmaloke ekakappa-dvekappa-catukappa-aṭṭhakappa-soḷasakappa-dvattiṃsakappa-catusaṭṭhikappappamāṇaṃ addhānaṃ tiṭṭheyyu』』nti. Tasmā evamāha.

Atha bhagavā – 『『ayaṃ devatā aniyyānikaṃ vaṭṭakathaṃ kathetī』』ti vivaṭṭamassā dassento dutiyaṃ gāthamāha. Tattha lokāmisanti dve lokāmisā pariyāyena ca nippariyāyena ca. Pariyāyena tebhūmakavaṭṭaṃ lokāmisaṃ, nippariyāyena cattāro paccayā. Idha pariyāyalokāmisaṃ adhippetaṃ. Nippariyāyalokāmisampi vaṭṭatiyeva. Santipekkhoti nibbānasaṅkhātaṃ accantasantiṃ pekkhanto icchanto patthayantoti.

Upanīyasuttavaṇṇanā niṭṭhitā.

  1. Accentisuttavaṇṇanā

  2. Catutthe accentīti atikkamanti. Kālāti purebhattādayo kālā. Tarayanti rattiyoti rattiyo atikkamamānā puggalaṃ maraṇūpagamanāya tarayanti sīghaṃ sīghaṃ gamayanti. Vayoguṇāti paṭhamamajjhimapacchimavayānaṃ guṇā, rāsayoti attho. 『『Anujānāmi, bhikkhave, ahatānaṃ vatthānaṃ diguṇaṃ saṅghāṭi』』nti (mahāva. 348) ettha hi paṭalaṭṭho guṇaṭṭho. 『『Sataguṇā dakkhiṇā pāṭikaṅkhitabbā』』ti (ma. ni. 3.379) ettha ānisaṃsaṭṭho. 『『Antaṃ antaguṇa』』nti ettha koṭṭhāsaṭṭho. 『『Kayirā mālāguṇe bahū』』ti (dha. pa. 53) ettha rāsaṭṭho. 『『Pañca kāmaguṇā』』ti ettha bandhanaṭṭho. Idha pana rāsaṭṭho guṇaṭṭho. Tasmā vayoguṇāti vayorāsayo veditabbā. Anupubbaṃjahantīti anupaṭipāṭiyā puggalaṃ jahanti. Majjhimavaye ṭhitaṃ hi paṭhamavayo jahati, pacchimavaye ṭhitaṃ dve paṭhamamajjhimā jahanti, maraṇakkhaṇe pana tayopi vayā jahanteva. Etaṃ bhayanti etaṃ kālānaṃ atikkamanaṃ, rattidivānaṃ taritabhāvo, vayoguṇānaṃ jahanabhāvoti tividhaṃ bhayaṃ. Sesaṃ purimasadisamevāti.

Accentisuttavaṇṇanā niṭṭhitā.

  1. Katichindasuttavaṇṇanā

  2. Pañcame kati chindeti chindanto kati chindeyya. Sesapadesupi eseva nayo. Ettha ca 『『chinde jahe』』ti atthato ekaṃ. Gāthābandhassa pana maṭṭhabhāvatthaṃ ayaṃ devatā saddapunaruttiṃ vajjayantī evamāha. Kati saṅgātigoti kati saṅge atigato, atikkantoti attho. Saṅgātikotipi pāṭho, ayameva attho. Pañca chindeti chindanto pañca orambhāgiyasaṃyojanāni chindeyya. Pañca jaheti jahanto pañcuddhambhāgiyasaṃyojanāni jaheyya. Idhāpi chindanañca jahanañca atthato ekameva, bhagavā pana devatāya āropitavacanānurūpeneva evamāha. Atha vā pādesu baddhapāsasakuṇo viya pañcorambhāgiyasaṃyojanāni heṭṭhā ākaḍḍhamānākārāni honti, tāni anāgāmimaggena chindeyyāti vadati. Hatthehi gahitarukkhasākhā viya pañcuddhambhāgiyasaṃyojanāni upari ākaḍḍhamānākārāni honti, tāni arahattamaggena jaheyyāti vadati. Pañca cuttari bhāvayeti etesaṃ saṃyojanānaṃ chindanatthāya ceva pahānatthāya ca uttari atirekaṃ visesaṃ bhāvento saddhāpañcamāni indriyāni bhāveyyāti attho. Pañca saṅgātigoti rāgasaṅgo dosasaṅgo mohasaṅgo mānasaṅgo diṭṭhisaṅgoti ime pañca saṅge atikkanto. Oghatiṇṇoti vuccatīti caturoghatiṇṇoti kathīyati. Imāya pana gāthāya pañcindriyāni lokiyalokuttarāni kathitānīti.

Katichindasuttavaṇṇanā niṭṭhitā.

  1. Jāgarasuttavaṇṇanā

  2. Chaṭṭhe jāgaratanti jāgarantānaṃ. Pañca jāgaratanti vissajjanagāthāyaṃ pana saddhādīsu pañcasu indriyesu jāgarantesu pañca nīvaraṇā suttā nāma. Kasmā? Yasmā taṃsamaṅgīpuggalo yattha katthaci nisinno vā ṭhito vā aruṇaṃ uṭṭhapentopi pamādatāya akusalasamaṅgitāya sutto nāma hoti. Evaṃ suttesu pañcasu nīvaraṇesu pañcindriyāni jāgarāni nāma. Kasmā ? Yasmā taṃsamaṅgīpuggalo yattha katthaci nipajjitvā niddāyantopi appamādatāya kusalasamaṅgitāya jāgaro nāma hoti. Pañcahi pana nīvaraṇeheva kilesarajaṃ ādiyati gaṇhāti parāmasati. Purimā hi kāmacchandādayo pacchimānaṃ paccayā hontīti pañcahi indriyehi parisujjhatīti ayamattho veditabbo. Idhāpi pañcindriyāni lokiyalokuttarāneva kathitānīti.

Jāgarasuttavaṇṇanā niṭṭhitā.

  1. Appaṭividitasuttavaṇṇanā

  2. Sattame dhammāti catusaccadhammā. Appaṭividitāti ñāṇena appaṭividdhā. Paravādesūti dvāsaṭṭhidiṭṭhigatavādesu. Te hi ito paresaṃ titthiyānaṃ vādattā paravādā nāma. Nīyareti attano dhammatāyapi gacchanti, parenapi nīyanti. Tattha sayameva sassatādīni gaṇhantā gacchanti nāma, parassa vacanena tāni gaṇhantā nīyanti nāma. Kālo tesaṃ pabujjhitunti tesaṃ puggalānaṃ pabujjhituṃ ayaṃ kālo. Lokasmiñhi buddho uppanno, dhammo desiyati, saṅgho suppaṭipanno, paṭipadā bhaddikā, ime ca pana mahājanā vaṭṭe suttā nappabujjhantīti devatā āha. Sambuddhāti sammā hetunā kāraṇena buddhā. Cattāro hi buddhā – sabbaññubuddho, paccekabuddho, catusaccabuddho, sutabuddhoti. Tattha samatiṃsapāramiyo pūretvā sammāsambodhiṃ patto sabbaññubuddho nāma. Kappasatasahassādhikāni dve asaṅkhyeyyāni pāramiyo pūretvā sayambhutaṃ patto paccekabuddho nāma. Avasesā khīṇāsavā catusaccabuddhā nāma. Bahussuto sutabuddho nāma. Imasmiṃ atthe tayopi purimā vaṭṭanti. Sammadaññāti sammā hetunā kāraṇena jānitvā. Caranti visame samanti visame vā lokasannivāse visame vā sattanikāye visame vā kilesajāte samaṃ carantīti.

Appaṭividitasuttavaṇṇanā niṭṭhitā.

  1. Susammuṭṭhasuttavaṇṇanā

  2. Aṭṭhame susammuṭṭhāti paññāya appaṭividdhabhāveneva sunaṭṭhā. Yathā hi dve khettāni kasitvā, ekaṃ vapitvā, bahudhaññaṃ adhigatassa avāpitakhettato aladdhaṃ sandhāya 『『bahuṃ me dhaññaṃ naṭṭha』』nti vadanto aladdhameva 『『naṭṭha』』nti vadati, evamidhāpi appaṭividitāva susammuṭṭhā nāma. Asammuṭṭhāti paññāya paṭividdhabhāveneva anaṭṭhā. Sesaṃ purimasadisamevāti.

Susammuṭṭhasuttavaṇṇanā niṭṭhitā.

  1. Mānakāmasuttavaṇṇanā

  2. Navame mānakāmassāti mānaṃ kāmentassa icchantassa. Damoti evarūpassa puggalassa samādhipakkhiko damo natthīti vadati. 『『Saccena danto damasā upeto, vedantagū vusitabrahmacariyo』』ti (saṃ. ni. 1.195) ettha hi indriyasaṃvaro damoti vutto. 『『Yadi saccā damā cāgā, khantyā bhiyyodha vijjatī』』ti (saṃ. ni. 1.246; su. ni. 191) ettha paññā. 『『Dānena damena saṃyamena saccavajjena atthi puññaṃ, atthi puññassa āgamo』』ti (saṃ. ni. 4.365) ettha uposathakammaṃ. 『『Sakkhissasi kho tvaṃ, puṇṇa, iminā damūpasamena samannāgato sunāparantasmiṃ janapade viharitu』』nti (saṃ. ni. 4.88; ma. ni. 3.396) ettha adhivāsanakhanti. Imasmiṃ pana sutte damoti samādhipakkhikadhammānaṃ etaṃ nāmaṃ. Tenevāha – 『『na monamatthi asamāhitassā』』ti. Tattha monanti catumaggañāṇaṃ, tañhi munātīti monaṃ, catusaccadhamme jānātīti attho. Maccudheyyassāti tebhūmakavaṭṭassa. Tañhi maccuno patiṭṭhānaṭṭhena maccudheyyanti vuccati. Pāranti tasseva pāraṃ nibbānaṃ. Tareyyāti paṭivijjheyya pāpuṇeyya vā. Idaṃ vuttaṃ hoti – eko araññe viharanto pamatto puggalo maccudheyyassa pāraṃ na tareyya na paṭivijjheyya na pāpuṇeyyāti.

Mānaṃ pahāyāti arahattamaggena navavidhamānaṃ pajahitvā. Susamāhitattoti upacārappanāsamādhīhi suṭṭhu samāhitatto. Sucetasoti ñāṇasampayuttatāya sundaracitto. Ñāṇavippayuttacittena hi sucetasoti na vuccati, tasmā ñāṇasampayuttena sucetaso hutvāti attho. Sabbadhi vippamuttoti sabbesu khandhāyatanādīsu vippamutto hutvā. Tareyyāti ettha tebhūmakavaṭṭaṃ samatikkamanto nibbānaṃ paṭivijjhanto taratīti paṭivedhataraṇaṃ nāma vuttaṃ. Iti imāya gāthāya tisso sikkhā kathitā honti. Kathaṃ – māno nāmāyaṃ sīlabhedano, tasmā 『『mānaṃ pahāyā』』ti iminā adhisīlasikkhā kathitā hoti. 『『Susamāhitatto』』ti iminā adhicittasikkhā. 『『Sucetaso』』ti ettha cittena paññā dassitā, tasmā iminā adhipaññāsikkhā kathitā. Adhisīlañca nāma sīle sati hoti, adhicittaṃ citte sati, adhipaññā paññāya sati. Tasmā sīlaṃ nāma pañcapi dasapi sīlāni, pātimokkhasaṃvaro adhisīlaṃ nāmāti veditabbaṃ. Aṭṭha samāpattiyo cittaṃ, vipassanāpādakajjhānaṃ adhicittaṃ. Kammassakatañāṇaṃ paññā, vipassanā adhipaññā. Anuppannepi hi buddhuppāde pavattatīti pañcasīlaṃ dasasīlaṃ sīlameva, pātimokkhasaṃvarasīlaṃ buddhuppādeyeva pavattatīti adhisīlaṃ. Cittapaññāsupi eseva nayo. Apica nibbānaṃ patthayantena samādinnaṃ pañcasīlampi dasasīlampi adhisīlameva. Samāpannā aṭṭha samāpattiyopi adhicittameva. Sabbampi vā lokiyasīlaṃ sīlameva, lokuttaraṃ adhisīlaṃ. Cittapaññāsupi eseva nayoti. Iti imāya gāthāya samodhānetvā tisso sikkhā sakalasāsanaṃ kathitaṃ hotīti.

Mānakāmasuttavaṇṇanā niṭṭhitā.

  1. Araññasuttavaṇṇanā

  2. Dasame santānanti santakilesānaṃ, paṇḍitānaṃ vā. 『『Santo have sabbhi pavedayanti (jā. 2.21.413), dūre santo pakāsantī』』tiādīsu (dha. pa. 304) hi paṇḍitāpi santoti vuttā. Brahmacārinanti seṭṭhacārīnaṃ maggabrahmacariyavāsaṃ vasantānaṃ. Kena vaṇṇo pasīdatīti kena kāraṇena chavivaṇṇo pasīdatīti pucchati. Kasmā panesā evaṃ pucchati? Esā kira vanasaṇḍavāsikā bhummadevatā āraññake bhikkhū pacchābhattaṃ piṇḍapātapaṭikkante araññaṃ pavisitvā rattiṭṭhānadivāṭṭhānesu mūlakammaṭṭhānaṃ gahetvā nisinne passati. Tesañca evaṃ nisinnānaṃ balavacittekaggatā uppajjati. Tato visabhāgasantati vūpasammati, sabhāgasantati okkamati, cittaṃ pasīdati. Citte pasanne lohitaṃ pasīdati, cittasamuṭṭhānāni upādārūpāni parisuddhāni honti, vaṇṭā pamuttatālaphalassa viya mukhassa vaṇṇo hoti. Taṃ disvā devatā cintesi – 『『sarīravaṇṇo nāmāyaṃ paṇītāni rasasampannāni bhojanāni sukhasamphassāni nivāsanapāpuraṇasayanāni utusukhe tebhūmikādibhede ca pāsāde mālāgandhavilepanādīni ca labhantānaṃ pasīdati, ime pana bhikkhū piṇḍāya caritvā missakabhattaṃ bhuñjanti, viraḷamañcake vā phalake vā silāya vā sayanāni kappenti, rukkhamūlādīsu vā abbhokāse vā vasanti, kena nu kho kāraṇena etesaṃ vaṇṇo pasīdatī』』ti. Tasmā pucchi.

Athassā bhagavā kāraṇaṃ kathento dutiyaṃ gāthaṃ āha. Tattha atītanti atīte asuko nāma rājā dhammiko ahosi, so amhākaṃ paṇīte paccaye adāsi. Ācariyupajjhāyā lābhino ahesuṃ. Atha mayaṃ evarūpāni bhojanāni bhuñjimhā, cīvarāni pārupimhāti evaṃ ekacce paccayabāhullikā viya ime bhikkhū atītaṃ nānusocanti. Nappajappanti nāgatanti anāgate dhammiko rājā bhavissati, phītā janapadā bhavissanti, bahūni sappinavanītādīni uppajjissanti, 『『khādatha bhuñjathā』』ti tattha tattha vattāro bhavissanti, tadā mayaṃ evarūpāni bhojanāni bhuñjissāma, cīvarāni pārupissāmāti evaṃ anāgataṃ na patthenti. Paccuppannenāti yena kenaci taṅkhaṇe laddhena yāpenti. Tenāti tena tividhenāpi kāraṇena.

Evaṃ vaṇṇasampattiṃ dassetvā idāni tasseva vaṇṇassa vināsaṃ dassento anantaraṃ gāthamāha. Tattha anāgatappajappāyāti anāgatassa patthanāya. Etenāti etena kāraṇadvayena. Naḷova harito lutoti yathā harito naḷo lāyitvā uṇhapāsāṇe pakkhitto sussati, evaṃ sussantīti.

Araññasuttavaṇṇanā niṭṭhitā. Naḷavaggo paṭhamo.

  1. Nandanavaggo

  2. Nandanasuttavaṇṇanā

  3. Nandanavaggassa paṭhame tatrāti tasmiṃ ārāme. Khoti byañjanasiliṭṭhatāvasena nipātamattaṃ. Bhikkhū āmantesīti parisajeṭṭhake bhikkhū jānāpesi. Bhikkhavoti tesaṃ āmantanākāradīpanaṃ. Bhadanteti pativacanadānaṃ. Te bhikkhūti ye tattha sammukhībhūtā dhammapaṭiggāhakā bhikkhū. Bhagavato paccassosunti bhagavato vacanaṃ patiassosuṃ, abhimukhā hutvā suṇiṃsu sampaṭicchiṃsūti attho. Etadavocāti etaṃ idāni vattabbaṃ 『『bhūtapubba』』ntiādivacanaṃ avoca. Tattha tāvatiṃsakāyikāti tāvatiṃsakāye nibbattā. Tāvatiṃsakāyo nāma dutiyadevaloko vuccati. Maghena māṇavena saddhiṃ macalagāme kālaṃ katvā tattha uppanne tettiṃsa devaputte upādāya kira tassa devalokassa ayaṃ paṇṇatti jātāti vadanti. Yasmā pana sesacakkavāḷesupi cha kāmāvacaradevalokā atthi. Vuttampi cetaṃ 『『sahassaṃ cātumahārājikānaṃ sahassaṃ tāvatiṃsāna』』nti (a. ni. 10.29), tasmā nāmapaṇṇattiyevesā tassa devalokassāti veditabbā. Evañhi niddosaṃ padaṃ hoti.

Nandane vaneti ettha taṃ vanaṃ paviṭṭhe paviṭṭhe nandayati tosetīti nandanaṃ. Pañcasu hi maraṇanimittesu uppannesu 『『sampattiṃ pahāya cavissāmā』』ti paridevamānā devatā sakko devānamindo 『『mā paridevittha, abhijjanadhammā nāma saṅkhārā natthī』』ti ovaditvā tattha pavesāpeti. Tāsaṃ aññāhi devatāhi bāhāsu gahetvā pavesitānampi tassa sampattiṃ disvāva maraṇasoko vūpasammati, pītipāmojjameva uppajjati. Atha tasmiṃ kīḷamānā eva uṇhasantatto himapiṇḍo viya vilīyanti, vātāpahatadīpasikhā viya vijjhāyantīti evaṃ yaṃkiñci anto paviṭṭhaṃ nandayati tosetiyevāti nandanaṃ, tasmiṃ nandane. Accharāsaṅghaparivutāti accharāti devadhītānaṃ nāmaṃ, tāsaṃ samūhena parivutā.

Dibbehīti devaloke nibbattehi. Pañcahi kāmaguṇehīti manāpiyarūpasaddagandharasaphoṭṭhabbasaṅkhātehi pañcahi kāmabandhanehi kāmakoṭṭhāsehi vā . Samappitāti upetā. Itaraṃ tasseva vevacanaṃ. Paricārayamānāti ramamānā, tesu tesu vā rūpādīsu indriyāni sañcārayamānā. Tāyaṃ velāyanti tasmiṃ paricāraṇakāle. So panassa devaputtassa adhunā abhinibbattakālo veditabbo. Tassa hi paṭisandhikkhaṇeyeva rattasuvaṇṇakkhandho viya virocayamāno tigāvutappamāṇo attabhāvo nibbatti. So dibbavatthanivattho dibbālaṅkārapaṭimaṇḍito dibbamālāvilepanadharo dibbehi candanacuṇṇehi samaṃ vikiriyamāno dibbehi pañcahi kāmaguṇehi ovuto nivuto pariyonaddho lobhābhibhūto hutvā lobhanissaraṇaṃ nibbānaṃ apassanto āsabhiṃ vācaṃ bhāsanto viya mahāsaddena 『『na te sukhaṃ pajānantī』』ti imaṃ gāthaṃ gāyamāno nandanavane vicari. Tena vuttaṃ – 『『tāyaṃ velāyaṃ imaṃ gāthaṃ abhāsī』』ti.

Ye na passanti nandananti ye tatra pañcakāmaguṇānubhavanavasena nandanavanaṃ na passanti. Naradevānanti devanarānaṃ, devapurisānanti attho. Tidasānanti tikkhattuṃ dasannaṃ. Yasassinanti parivārasaṅkhātena yasena sampannānaṃ.

Aññatarā devatāti ekā ariyasāvikā devatā. Paccabhāsīti 『『ayaṃ bāladevatā imaṃ sampattiṃ niccaṃ acalaṃ maññati, nāssā chedanabhedanaviddhaṃsanadhammataṃ jānātī』』ti adhippāyaṃ vivaṭṭetvā dassentī 『『na tvaṃ bāle』』ti imāya gāthāya patiabhāsi. Yathā arahataṃ vacoti yathā arahantānaṃ vacanaṃ, tathā tvaṃ na jānāsīti. Evaṃ tassā adhippāyaṃ paṭikkhipitvā idāni arahantānaṃ vacanaṃ dassentī aniccātiādimāha. Tattha aniccā vata saṅkhārāti sabbe tebhūmakasaṅkhārā hutvā abhāvatthena aniccā. Uppādavayadhamminoti uppādavayasabhāvā. Uppajjitvā nirujjhantīti idaṃ purimasseva vevacanaṃ. Yasmā vā uppajjitvā nirujjhanti, tasmā uppādavayadhamminoti. Uppādavayaggahaṇena cettha tadanantarā vemajjhaṭṭhānaṃ gahitameva hoti. Tesaṃ vūpasamo sukhoti tesaṃ saṅkhārānaṃ vūpasamasaṅkhātaṃ nibbānameva sukhaṃ. Idaṃ arahataṃ vacoti.

Nandanasuttavaṇṇanā niṭṭhitā.

  1. Nandatisuttavaṇṇanā

  2. Dutiye nandatīti tussati attamano hoti. Puttimāti bahuputto. Tassa hi ekacce puttā kasikammaṃ katvā dhaññassa koṭṭhe pūrenti, ekacce vaṇijjaṃ katvā hiraññasuvaṇṇaṃ āharanti, ekacce rājānaṃ upaṭṭhahitvā yānavāhanagāmanigamādīni labhanti. Atha tesaṃ ānubhāvasaṅkhātaṃ siriṃ anubhavamānā mātā vā pitā vā nandati. Chaṇadivasādīsu vā maṇḍitapasādhite putte sampattiṃ anubhavamāne disvā nandatīti, 『『nandati puttehi puttimā』』ti āha. Gohi tathevāti yathā puttimā puttehi, tathā gosāmikopi sampannaṃ gomaṇḍalaṃ disvā gāvo nissāya gorasasampattiṃ anubhavamāno gohi nandati. Upadhī hi narassa nandanāti, ettha upadhīti cattāro upadhī – kāmūpadhi, khandhūpadhi, kilesūpadhi, abhisaṅkhārūpadhīti. Kāmāpi hi 『『yaṃ pañca kāmaguṇe paṭicca uppajjati sukhaṃ somanassaṃ, ayaṃ kāmānaṃ assādo』』ti (ma. ni. 1.166) evaṃ vuttassa sukhassa adhiṭṭhānabhāvato 『『upadhiyati ettha sukha』』nti iminā vacanatthena upadhīti vuccati. Khandhāpi khandhamūlakassa dukkhassa adhiṭṭhānabhāvato, kilesāpi apāyadukkhassa adhiṭṭhānabhāvato, abhisaṅkhārāpi bhavadukkhassa adhiṭṭhānabhāvatoti. Idha pana kāmūpadhi adhippeto. Pañca hi kāmaguṇā tebhūmikādipāsāda-uḷārasayana-vatthālaṅkāra-nāṭakaparivārādivasena paccupaṭṭhitā pītisomanassaṃ upasaṃharamānā naraṃ nandayanti. Tasmā yathā puttā ca gāvo ca, evaṃ imepi upadhī hi narassa nandanāti veditabbā. Na hi so nandati yo nirūpadhīti yo kāmaguṇasampattirahito daliddo dullabhaghāsacchādano , na hi so nandati. Evarūpo manussapeto ca manussanerayiko ca kiṃ nandissati bhagavāti āha.

Idaṃ sutvā satthā cintesi – 『『ayaṃ devatā sokavatthumeva nandavatthuṃ karoti, sokavatthubhāvamassā dīpessāmī』』ti phalena phalaṃ pātento viya tāyeva upamāya tassā vādaṃ bhindanto tameva gāthaṃ parivattetvā socatīti āha. Tattha socati puttehīti videsagamanādivasena puttesu naṭṭhesupi nassantesupi idāni nassissantīti nāsasaṅkīpi socati, tathā matesupi marantesupi corehi rājapurisehi gahitesu vā paccatthikānaṃ hatthaṃ upagatesu vā maraṇasaṅkīpi hutvā socati. Rukkhapabbatādīhi patitvā hatthapādādīnaṃ bhedavasena bhinnesupi bhijjantesupi bhedasaṅkīpi hutvā socati. Yathā ca puttehi puttimā, gosāmikopi tatheva navahākārehi gohi socati. Upadhī hi narassa socanāti yathā ca puttagāvo, evaṃ pañca kāmaguṇopadhīpi –

『『Tassa ce kāmayānassa, chandajātassa jantuno;

Te kāmā parihāyanti, sallaviddhova ruppatī』』ti. (su. ni. 773) –

Vuttanayena naraṃ socanti. Tasmā narassa socanā sokavatthukamevāti veditabbā. Na hi so socati, yo nirūpadhīti yassa pana catubbidhāpete upadhiyo natthi, so nirupadhi mahākhīṇāsavo kiṃ socissati, na socati devateti.

Nandatisuttavaṇṇanā niṭṭhitā.

  1. Natthiputtasamasuttavaṇṇanā

  2. Tatiye natthi puttasamaṃ pemanti virūpepi hi attano puttake suvaṇṇabimbakaṃ viya maññanti, mālāguḷe viya sīsādīsu katvā pariharamānā tehi ohaditāpi omuttikāpi gandhavilepanapatitā viya somanassaṃ āpajjanti. Tenāha – 『『natthi puttasamaṃ pema』』nti . Puttapemasamaṃ pemaṃ nāma natthīti vuttaṃ hoti. Gosamitaṃ dhananti gohi samaṃ godhanasamaṃ godhanasadisaṃ aññaṃ dhanaṃ nāma natthi bhagavāti āha. Sūriyasamā ābhāti sūriyābhāya samā aññā ābhā nāma natthīti dasseti. Samuddaparamāti ye keci aññe sarā nāma, sabbe te samuddaparamā, samuddo tesaṃ uttamo, samuddasadisaṃ aññaṃ udakanidhānaṃ nāma natthi, bhagavāti.

Yasmā pana attapemena samaṃ pemaṃ nāma natthi. Mātāpitādayo hi chaḍḍetvāpi puttadhītādayo ca aposetvāpi sattā attānameva posenti. Dhaññena ca samaṃ dhanaṃ nāma natthi. (Yadā hi sattā dubbhikkhā honti), tathārūpe hi kāle hiraññasuvaṇṇādīni gomahiṃsādīnipi dhaññaggahaṇatthaṃ dhaññasāmikānameva santikaṃ gahetvā gacchanti. Paññāya ca samā ābhā nāma natthi. Sūriyādayo hi ekadesaṃyeva obhāsanti, paccuppannameva ca tamaṃ vinodenti. Paññā pana dasasahassimpi lokadhātuṃ ekappajjotaṃ kātuṃ sakkoti, atītaṃsādipaṭicchādakañca tamaṃ vidhamati. Meghavuṭṭhiyā ca samo saro nāma natthi. Nadīvāpi hotu talākādīni vā, vuṭṭhisamo saro nāma natthi. Meghavuṭṭhiyā hi pacchinnāya mahāsamuddo aṅgulipabbatemanamattampi udakaṃ na hoti, vuṭṭhiyā pana pavattamānāya yāva ābhassarabhavanāpi ekodakaṃ hoti. Tasmā bhagavā devatāya paṭigāthaṃ vadanto natthi attasamaṃ pemantiādimāhāti.

Natthiputtasamasuttavaṇṇanā niṭṭhitā.

  1. Khattiyasuttavaṇṇanā

  2. Catutthe khattiyo dvipadanti dvipadānaṃ rājā seṭṭho. Komārīti kumārikāle gahitā. Ayaṃ sesabhariyānaṃ seṭṭhāti vadati. Pubbajoti paṭhamaṃ jāto kāṇo vāpi hotu kuṇiādīnaṃ vā aññataro, yo paṭhamaṃ jāto, ayameva putto imissā devatāya vāde seṭṭho nāma hoti. Yasmā pana dvipadādīnaṃ buddhādayo seṭṭhā, tasmā bhagavā paṭigāthaṃ āha. Tattha kiñcāpi bhagavā sabbesaṃyeva apadādibhedānaṃ sattānaṃ seṭṭho, uppajjamāno panesa sabbasattaseṭṭho dvipadesuyeva uppajjati, tasmā sambuddho dvipadaṃ seṭṭhoti āha. Dvipadesu uppannassa cassa sabbasattaseṭṭhabhāvo appaṭihatova hoti. Ājānīyoti hatthī vā hotu assādīsu aññataro vā, yo kāraṇaṃ jānāti, ayaṃ ājānīyova catuppadānaṃ seṭṭhoti attho. Kūṭakaṇṇarañño guḷavaṇṇaasso viya. Rājā kira pācīnadvārena nikkhamitvā cetiyapabbataṃ gamissāmīti kalambanadītīraṃ sampatto, asso tīre ṭhatvā udakaṃ otarituṃ na icchati , rājā assācariyaṃ āmantetvā, 『『aho vata tayā asso sikkhāpito udakaṃ otarituṃ na icchatī』』ti āha. Ācariyo 『『susikkhāpito deva asso, etassa hi cittaṃ – 『sacāhaṃ udakaṃ otarissāmi, vālaṃ temissati, vāle tinte rañño aṅge udakaṃ pāteyyā』ti, evaṃ tumhākaṃ sarīre udakapātanabhayena na otarati, vālaṃ gaṇhāpethā』』ti āha. Rājā tathā kāresi. Asso vegena otaritvā pāraṃ gato. Sussūsāti sussūsamānā. Kumārikāle vā gahitā hotu pacchā vā, surūpā vā virūpā vā, yā sāmikaṃ sussūsati paricarati toseti, sā bhariyānaṃ seṭṭhā. Assavoti āsuṇamāno. Jeṭṭho vā hi hotu kaniṭṭho vā, yo mātāpitūnaṃ vacanaṃ suṇāti, sampaṭicchati, ovādapaṭikaro hoti, ayaṃ puttānaṃ seṭṭho, aññehi sandhicchedakādicorehi puttehi ko attho devateti.

Khattiyasuttavaṇṇanā niṭṭhitā.

  1. Saṇamānasuttavaṇṇanā

  2. Pañcame ṭhite majjhanhiketi ṭhitamajjhanhike. Sannisīvesūti yathā phāsukaṭṭhānaṃ upagantvā sannisinnesu vissamamānesu. Ṭhitamajjhanhikakālo nāmesa sabbasattānaṃ iriyāpathadubbalyakālo. Idha pana pakkhīnaṃyeva vasena dassito. Saṇatevāti saṇati viya mahāviravaṃ viya muccati. Saṇamānameva cettha 『『saṇatevā』』ti vuttaṃ. Tappaṭibhāgaṃ nāmetaṃ. Nidāghasamayasmiñhi ṭhitamajjhanhikakāle catuppadagaṇesu ceva pakkhīgaṇesu ca sannisinnesu vātapūritānaṃ susirarukkhānañceva chiddaveṇupabbānañca khandhena khandhaṃ sākhāya sākhaṃ saṅghaṭṭayantānaṃ pādapānañca araññamajjhe mahāsaddo uppajjati . Taṃ sandhāyetaṃ vuttaṃ. Taṃ bhayaṃ paṭibhāti manti taṃ evarūpe kāle mahāaraññassa saṇamānaṃ mayhaṃ bhayaṃ hutvā upaṭṭhāti. Dandhapaññā kiresā devatā tasmiṃ khaṇe attano nisajjaphāsukaṃ kathāphāsukaṃ dutiyakaṃ alabhantī evamāha. Yasmā pana tādise kāle piṇḍapātapaṭikkantassa vivitte araññāyatane kammaṭṭhānaṃ gahetvā nisinnassa bhikkhuno anappakaṃ sukhaṃ uppajjati, yaṃ sandhāya vuttaṃ –

『『Suññāgāraṃ paviṭṭhassa, santacittassa bhikkhuno;

Amānusī ratī hoti, sammā dhammaṃ vipassato』』ti. (dha. pa. 373) ca,

『『Purato pacchato vāpi, aparo ce na vijjati;

Atīva phāsu bhavati, ekassa vasato vane』』ti. (theragā. 537) ca;

Tasmā bhagavā dutiyaṃ gāthamāha. Tattha sā rati paṭibhāti manti yā evarūpe kāle ekakassa nisajjā nāma, sā rati mayhaṃ upaṭṭhātīti attho. Sesaṃ tādisamevāti.

Saṇamānasuttavaṇṇanā niṭṭhitā.

  1. Niddātandīsuttavaṇṇanā

  2. Chaṭṭhe niddāti, 『『abhijānāmahaṃ, aggivessana, gimhānaṃ pacchime māse niddaṃ okkamitā』』ti (ma. ni. 1.387) evarūpāya abyākataniddāya pubbabhāgāparabhāgesu sekhaputhujjanānaṃ sasaṅkhārikaakusale citte uppannaṃ thinamiddhaṃ. Tandīti aticchātātisītādikālesu uppannaṃ āgantukaṃ ālasiyaṃ. Vuttampi cetaṃ – 『『tattha katamā tandī? Yā tandī tandiyanā tandimanatā ālasyaṃ ālasyāyanā ālasyāyitattaṃ, ayaṃ vuccati tandī』』ti (vibha. 857). Vijambhitāti kāyavijambhanā. Aratīti akusalapakkhā ukkaṇṭhitatā. Bhattasammadoti bhattamucchā bhattakilamatho. Vitthāro pana tesaṃ – 『『tattha katamā vijambhitā? Yā kāyassa jambhanā vijambhanā』』tiādinā nayena abhidhamme āgatova. Etenāti etena niddādinā upakkilesena upakkiliṭṭho nivāritapātubhāvo. Nappakāsatīti na jotati, na pātubhavatīti attho. Ariyamaggoti lokuttaramaggo. Idhāti imasmiṃ loke. Pāṇinanti sattānaṃ. Vīriyenāti maggasahajātavīriyena. Naṃ paṇāmetvāti etaṃ kilesajātaṃ nīharitvā. Ariyamaggoti lokiyalokuttaramaggo. Iti maggeneva upakkilese nīharitvā maggassa visuddhi vuttāti.

Niddātandīsuttavaṇṇanā niṭṭhitā.

  1. Dukkarasuttavaṇṇanā

  2. Sattame duttitikkhanti dukkhamaṃ duadhivāsiyaṃ. Abyattenāti bālena. Sāmaññanti samaṇadhammo. Iminā devatā idaṃ dasseti – yaṃ paṇḍitā kulaputtā dasapi vassāni vīsatipi saṭṭhipi vassāni dante abhidantamādhāya jivhāya tāluṃ āhaccapi cetasā cittaṃ abhiniggaṇhitvāpi ekāsanaṃ ekabhattaṃ paṭisevamānā āpāṇakoṭikaṃ brahmacariyaṃ carantā sāmaññaṃ karonti. Taṃ bhagavā bālo abyatto kātuṃ na sakkotīti. Bahū hi tattha sambādhāti tasmiṃ sāmaññasaṅkhāte ariyamagge bahū sambādhā maggādhigamāya paṭipannassa pubbabhāge bahū parissayāti dasseti.

Cittañce na nivārayeti yadi ayoniso uppannaṃ cittaṃ na nivāreyya, kati ahāni sāmaññaṃ careyya? Ekadivasampi na careyya. Cittavasiko hi samaṇadhammaṃ kātuṃ na sakkoti. Pade padeti ārammaṇe ārammaṇe. Ārammaṇañhi idha padanti adhippetaṃ. Yasmiṃ yasmiṃ hi ārammaṇe kileso uppajjati, tattha tattha bālo visīdati nāma. Iriyāpathapadampi vaṭṭati. Gamanādīsu hi yattha yattha kileso uppajjati, tattha tattheva visīdati nāma. Saṅkappānanti kāmasaṅkappādīnaṃ.

Kummo vāti kacchapo viya. Aṅgānīti gīvapañcamāni aṅgāni. Samodahanti samodahanto, samodahitvā vā. Manovitakketi manamhi uppannavitakke. Ettāvatā idaṃ dasseti – yathā kummo soṇḍipañcamāni aṅgāni sake kapāle samodahanto siṅgālassa otāraṃ na deti, samodahitvā cassa appasayhataṃ āpajjati, evamevaṃ bhikkhu manamhi uppannavitakke sake ārammaṇakapāle samodahaṃ mārassa otāraṃ na deti, samodahitvā cassa appasayhataṃ āpajjatīti. Anissitoti taṇhādiṭṭhinissayehi anissito hutvā. Aheṭhayānoti avihiṃsamāno. Parinibbutoti kilesanibbānena parinibbuto. Nūpavadeyya kañcīti yaṃkiñci puggalaṃ ācāravipattiādīsu yāya kāyaci maṅkuṃ kātukāmo hutvā na vadeyya, 『『kālena vakkhāmi no akālenā』』tiādayo pana pañca dhamme ajjhattaṃ upaṭṭhapetvā ullumpanasabhāvasaṇṭhitena cittena kāruññataṃ paṭicca vadeyyāti.

Dukkarasuttavaṇṇanā niṭṭhitā.

  1. Hirīsuttavaṇṇanā

  2. Aṭṭhame hirīnisedhoti hiriyā akusale dhamme nisedhetīti hirīnisedho. Koci lokasmiṃvijjatīti koci evarūpo vijjatīti pucchati. Yo nindaṃ apabodhatīti yo garahaṃ apaharanto bujjhati. Asso bhadro kasāmivāti yathā bhadro assājānīyo kasaṃ apaharanto bujjhati, patodacchāyaṃ disvā saṃvijjhanto viya kasāya attani nipātaṃ na deti, evameva yo bhikkhu bhūtassa dasaakkosavatthuno attani nipātaṃ adadanto nindaṃ apabodhati apaharanto bujjhati, evarūpo koci khīṇāsavo vijjatīti pucchati. Abhūtakkosena pana parimutto nāma natthi. Tanuyāti tanukā, hiriyā akusale dhamme nisedhetvā carantā khīṇāsavā nāma appakāti attho. Sadā satāti niccakālaṃ sativepullena samannāgatā. Antaṃ dukkhassa pappuyyāti vaṭṭadukkhassa koṭiṃ antabhūtaṃ nibbānaṃ pāpuṇitvā. Sesaṃ vuttanayamevāti.

Hirīsuttavaṇṇanā niṭṭhitā.

  1. Kuṭikāsuttavaṇṇanā

  2. Navame kacci te kuṭikāti ayaṃ devatā dasa māse antovasanaṭṭhānaṭṭhena mātaraṃ kuṭikaṃ katvā, yathā sakuṇā divasaṃ gocarapasutā rattiṃ kulāvakaṃ allīyanti, evamevaṃ sattā tattha tattha gantvāpi mātugāmassa santikaṃ āgacchanti, ālayavasena bhariyaṃ kulāvakaṃ katvā. Kulapaveṇiṃ santānakaṭṭhena putte santānake katvā, taṇhaṃ bandhanaṃ katvā, gāthābandhanena ime pañhe samodhānetvā bhagavantaṃ pucchi, bhagavāpissā vissajjento tagghātiādimāha. Tattha tagghāti ekaṃsavacane nipāto. Natthīti pahāya pabbajitattā vaṭṭasmiṃ vā puna mātukucchivāsassa dārabharaṇassa puttanibbattiyā vā abhāvato natthi.

Devatā 『『mayā sannāhaṃ bandhitvā guḷhā pañhā pucchitā, ayañca samaṇo pucchitamatteyeva vissajjesi, jānaṃ nu kho me ajjhāsayaṃ kathesi, udāhu ajānaṃ yaṃ vā taṃ vā mukhāruḷhaṃ kathesī』』ti cintetvā puna kintāhantiādimāha. Tattha kintāhanti kiṃ te ahaṃ. Athassā bhagavā ācikkhanto mātarantiādimāha. Sāhu teti gāthāya anumoditvā sampahaṃsitvā bhagavantaṃ vanditvā gandhamālādīhi pūjetvā attano devaṭṭhānameva gatāti.

Kuṭikāsuttavaṇṇanā niṭṭhitā.

  1. Samiddhisuttavaṇṇanā

  2. Dasame tapodārāmeti tapodassa tattodakassa rahadassa vasena evaṃ laddhanāme ārāme. Vebhārapabbatassa kira heṭṭhā bhummaṭṭhakanāgānaṃ pañcayojanasatikaṃ nāgabhavanaṃ devalokasadisaṃ maṇimayena talena ārāmuyyānehi ca samannāgataṃ. Tattha nāgānaṃ kīḷanaṭṭhāne mahāudakarahado, tato tapodā nāma nadī sandati kuthitā uṇhodakā. Kasmā panesā edisā? Rājagahaṃ kira parivāretvā mahāpetaloko tiṭṭhati, tattha dvinnaṃ mahālohakumbhinirayānaṃ antarena ayaṃ tapodā āgacchati, tasmā kuthitā sandati. Vuttampi cetaṃ –

『『Yatāyaṃ, bhikkhave, tapodā sandati, so daho acchodako sītodako sātodako setodako suppatittho ramaṇīyo pahūtamacchakacchapo, cakkamattāni ca padumāni pupphanti. Apicāyaṃ, bhikkhave, tapodā dvinnaṃ mahānirayānaṃ antarikāya āgacchati, tenāyaṃ tapodā kuthitā sandatī』』ti (pārā. 231).

Imassa pana ārāmassa abhimukhaṭṭhāne tato mahāudakarahado jāto, tassa vasenāyaṃ vihāro 『『tapodārāmo』』ti vuccati.

Samiddhīti tassa kira therassa attabhāvo samiddho abhirūpo pāsādiko, tasmā 『『samiddhī』』tveva saṅkhaṃ gato. Gattāni parisiñcitunti padhānikatthero esa, balavapaccūse uṭṭhāyāsanā sarīraṃ utuṃ gāhāpetvā bahi saṭṭhihatthamatte mahācaṅkame aparāparaṃ caṅkamitvā 『『sedagahitehi gattehi paribhuñjamānaṃ senāsanaṃ kilissatī』』ti maññamāno gattāni parisiñcanatthaṃ sarīradhovanatthaṃ upasaṅkami. Ekacīvaro aṭṭhāsīti nivāsanaṃ nivāsetvā kāyabandhanaṃ bandhitvā cīvaraṃ hatthena gahetvā aṭṭhāsi.

Gattāni pubbāpayamānoti gattāni pubbasadisāni vodakāni kurumāno. Allasarīre pārutaṃ hi cīvaraṃ kilissati duggandhaṃ hoti, na cetaṃ vattaṃ. Thero pana vattasampanno, tasmā vatte ṭhitova nhāyitvā paccuttaritvā aṭṭhāsi. Tattha idaṃ nhānavattaṃ – udakatitthaṃ gantvā yattha katthaci cīvarāni nikkhipitvā vegena ṭhitakeneva na otaritabbaṃ, sabbadisā pana oloketvā vivittabhāvaṃ ñatvā khāṇugumbalatādīni vavatthapetvā tikkhattuṃ ukkāsitvā avakujja ṭhitena uttarāsaṅgacīvaraṃ apanetvā pasāretabbaṃ, kāyabandhanaṃ mocetvā cīvarapiṭṭheyeva ṭhapetabbaṃ. Sace udakasāṭikā natthi, udakante ukkuṭikaṃ nisīditvā nivāsanaṃ mocetvā sace sinnaṭṭhānaṃ atthi, pasāretabbaṃ. No ce atthi, saṃharitvā ṭhapetabbaṃ. Udakaṃ otarantena saṇikaṃ nābhippamāṇamattaṃ otaritvā vīciṃ anuṭṭhāpentena saddaṃ akarontena nivattitvā āgatadisābhimukhena nimujjitabbaṃ, evaṃ cīvaraṃ rakkhitaṃ hoti. Ummujjantenapi saddaṃ akarontena saṇikaṃ ummujjitvā nhānapariyosāne udakante ukkuṭikena nisīditvā nivāsanaṃ parikkhipitvā uṭṭhāya suparimaṇḍalaṃ nivāsetvā kāyabandhanaṃ bandhitvā cīvaraṃ apārupitvāva ṭhātabbanti.

Theropi tathā nhāyitvā paccuttaritvā vigacchamānaudakaṃ kāyaṃ olokayamāno aṭṭhāsi. Tassa pakatiyāpi pāsādikassa paccūsasamaye sammā pariṇatāhārassa uṇhodakena nhātassa ativiya mukhavaṇṇo viroci, bandhanā pavuttatālaphalaṃ viya pabhāsampanno puṇṇacando viya taṅkhaṇavikasitapadumaṃ viya mukhaṃ sassirikaṃ ahosi, sarīravaṇṇopi vippasīdi. Tasmiṃ samaye vanasaṇḍe adhivatthā bhummadevatā pāsādikaṃ bhikkhuṃ olokayamānā samanaṃ niggahetuṃ asakkontī kāmapariḷāhābhibhūtā hutvā, 『『theraṃ palobhessāmī』』ti attabhāvaṃ uḷārena alaṅkārena alaṅkaritvā sahassavaṭṭipadīpaṃ pajjalamānā viya candaṃ uṭṭhāpayamānā viya sakalārāmaṃ ekobhāsaṃ katvā theraṃ upasaṅkamitvā avanditvāva vehāse ṭhitā gāthaṃ abhāsi. Tena vuttaṃ – 『『atha kho aññatarā devatā…pe… ajjhabhāsī』』ti.

Abhutvāti pañca kāmaguṇe aparibhuñjitvā. Bhikkhasīti piṇḍāya carasi. Mā taṃ kālo upaccagāti ettha kālo nāma pañcakāmaguṇapaṭisevanakkhamo daharayobbanakālo. Jarājiṇṇena hi obhaggena daṇḍaparāyaṇena pavedhamānena kāsasāsābhibhūtena na sakkā kāme paribhuñjituṃ. Iti imaṃ kālaṃ sandhāya devatā 『『mā taṃ kālo upaccagā』』ti āha. Tattha mā upaccagāti mā atikkami.

Kālaṃ vohaṃ na jānāmīti ettha voti nipātamattaṃ. Kālaṃ na jānāmīti maraṇakālaṃ sandhāya vadati. Sattānañhi –

『『Jīvitaṃ byādhi kālo ca, dehanikkhepanaṃ gati;

Pañcete jīvalokasmiṃ, animittā na nāyare』』.

Tattha jīvitaṃ tāva 『『ettakameva, na ito para』』nti vavatthānābhāvato animittaṃ. Kalalakālepi hi sattā maranti, abbuda-pesi-ghana-aḍḍhamāsa-ekamāsa-dvemāsa-temāsa-catumāsapañcamāsa…pe… dasamāsakālepi, kucchito nikkhantasamayepi, tato paraṃ vassasatassa antopi bahipi marantiyeva. Byādhipi 『『imināva byādhinā sattā maranti, na aññenā』』ti vavatthānābhāvato animitto. Cakkhurogenapi hi sattā maranti sotarogādīnaṃ aññatarenapi. Kālopi, 『『imasmiṃ yeva kāle maritabbaṃ, na aññasmi』』nti evaṃ vavatthānābhāvato animitto. Pubbaṇhepi hi sattā maranti majjhanhikādīnaṃ aññatarasmimpi. Dehanikkhepanampi, 『『idheva mīyamānānaṃ dehena patitabbaṃ, na aññatthā』』ti evaṃ vavatthānābhāvato animittaṃ. Antogāme jātānañhi bahigāmepi attabhāvo patati, bahigāmepi jātānaṃ antogāmepi. Tathā thalajānaṃ jale, jalajānaṃ thaleti anekappakārato vitthāretabbaṃ. Gatipi, 『『ito cutena idha nibbattitabba』』nti evaṃ vavatthānābhāvato animittā. Devalokato hi cutā manussesupi nibbattanti , manussalokato cutā devalokādīnaṃ yattha katthaci nibbattantīti evaṃ yante yuttagoṇo viya gatipañcake loko samparivattati. Tassevaṃ samparivattato 『『imasmiṃ nāma kāle maraṇaṃ bhavissatī』』ti imaṃ maraṇassa kālaṃ vohaṃ na jānāmi.

Channo kālo na dissatīti ayaṃ kālo mayhaṃ paṭicchanno avibhūto na paññāyati. Tasmāti yasmā ayaṃ kālo paṭicchanno na paññāyati, tasmā pañca kāmaguṇe abhutvāva bhikkhāmi. Mā maṃ kālo upaccagāti ettha samaṇadhammakaraṇakālaṃ sandhāya 『『kālo』』ti āha. Ayañhi samaṇadhammo nāma pacchime kāle tisso vayosīmā atikkantena obhaggena daṇḍaparāyaṇena pavedhamānena kāsasāsābhibhūtena na sakkā kātuṃ. Tadā hi na sakkā hoti icchiticchitaṃ buddhavacanaṃ vā gaṇhituṃ, dhutaṅgaṃ vā paribhuñjituṃ, araññavāsaṃ vā vasituṃ, icchiticchitakkhaṇe samāpattiṃ vā samāpajjituṃ, padabhāṇa-sarabhaññadhammakathā-anumodanādīni vā kātuṃ, taruṇayobbanakāle panetaṃ sabbaṃ sakkā kātunti ayaṃ samaṇadhammakaraṇassa kālo mā maṃ upaccagā, yāva maṃ nātikkamati, tāva kāme abhutvāva samaṇadhammaṃ karomīti āha.

Pathaviyaṃpatiṭṭhahitvāti sā kira devatā – 『『ayaṃ bhikkhu samaṇadhammakaraṇassa kālaṃ nāma katheti, akālaṃ nāma katheti, sahetukaṃ katheti sānisaṃsa』』nti ettāvatāva there lajjaṃ paccupaṭṭhāpetvā mahābrahmaṃ viya aggikkhandhaṃ viya ca naṃ maññamānā gāravajātā ākāsā oruyha pathaviyaṃ aṭṭhāsi, taṃ sandhāyetaṃ vuttaṃ. Kiñcāpi pathaviyaṃ ṭhitā, yena panatthena āgatā, punapi tameva gahetvā daharo tvantiādimāha. Tattha susūti taruṇo. Kāḷakesoti suṭṭhu kāḷakeso. Bhadrenāti bhaddakena. Ekacco hi daharopi samāno kāṇo vā hoti kuṇiādīnaṃ vā aññataro, so bhadrena yobbanena samannāgato nāma na hoti. Yo pana abhirūpo hoti dassanīyo pāsādiko sabbasampattisampanno, yaṃ yadeva alaṅkāraparihāraṃ icchati, tena tena alaṅkato devaputto viya carati, ayaṃ bhadrena yobbanena samannāgato nāma hoti. Thero ca uttamarūpasampanno, tena naṃ evamāha.

Anikkīḷitāvīkāmesūti kāmesu akīḷitakīḷo abhuttāvī, akatakāmakīḷoti attho. Mā sandiṭṭhikaṃ hitvāti yebhuyyena hi tā adiṭṭhasaccā avītarāgā aparacittavidūniyo devatā bhikkhū dasapi vassāni vīsatimpi…pe… saṭṭhimpi vassāni parisuddhaṃ akhaṇḍaṃ brahmacariyaṃ caramāne disvā – 『『ime bhikkhū mānusake pañca kāmaguṇe pahāya dibbe kāme patthayantā samaṇadhammaṃ karontī』』ti saññaṃ uppādenti, ayampi tattheva uppādesi. Tasmā mānusake kāme sandiṭṭhike, dibbe ca kālike katvā evamāha.

Na kho ahaṃ, āvusoti, āvuso, ahaṃ sandiṭṭhike kāme hitvā kālike kāme na anudhāvāmi na patthemi na pihemi. Kalikañca kho ahaṃ, āvusoti ahaṃ kho, āvuso, kālikaṃ kāmaṃ hitvā sandiṭṭhikaṃ lokuttaradhammaṃ anudhāvāmi. Iti thero cittānantaraṃ aladdhabbatāya dibbepi mānusakepi pañca kāmaguṇe kālikāti akāsi, cittānantaraṃ laddhabbatāya lokuttaradhammaṃ sandiṭṭhikanti. Pañcakāmaguṇesu samohitesupi sampannakāmassāpi kāmino cittānantaraṃ icchiticchitārammaṇānubhavanaṃ na sampajjati. Cakkhudvāre iṭṭhārammaṇaṃ anubhavitukāmena hi cittakārapotthakārarūpakārādayo pakkosāpetvā, 『『idaṃ nāma sajjethā』』ti vattabbaṃ hoti. Etthantare anekakoṭisatasahassāni cittāni uppajjitvā nirujjhanti. Atha pacchā taṃ ārammaṇaṃ sampāpuṇāti . Sesadvāresupi eseva nayo. Sotāpattimaggānantaraṃ pana sotāpattiphalameva uppajjati, antarā aññassa cittassa vāro natthi. Sesaphalesupi eseva nayoti.

So tamevatthaṃ gahetvā kālikā hi, āvusotiādimāha. Tattha kālikāti vuttanayena samohitasampattināpi kālantare pattabbā. Bahudukkhāti pañca kāmaguṇe nissāya pattabbadukkhassa bahutāya bahudukkhā. Taṃvatthukasseva upāyāsassa bahutāya bahupāyāsā. Ādīnavo ettha bhiyyoti pañca kāmaguṇe nissāya laddhabbasukhato ādīnavo bhiyyo, dukkhameva bahutaranti attho. Sandiṭṭhiko ayaṃ dhammoti ayaṃ lokuttaradhammo yena yena adhigato hoti, tena tena parasaddhāya gantabbataṃ hitvā paccavekkhaṇañāṇena sayaṃ daṭṭhabboti sandiṭṭhiko. Attano phaladānaṃ sandhāya nāssa kāloti akālo, akāloyeva akāliko. Yo ettha ariyamaggadhammo, so attano pavattisamanantarameva phalaṃ detīti attho. 『『Ehi passa imaṃ dhamma』』nti evaṃ pavattaṃ ehipassavidhiṃ arahatīti ehipassiko. Ādittaṃ celaṃ vā sīsaṃ vā ajjhupekkhitvāpi bhāvanāvasena attano citte upanayaṃ arahatīti opaneyyiko. Sabbehi ugghaṭitaññūādīhi viññūhi 『『bhāvito me maggo, adhigataṃ phalaṃ, sacchikato nirodho』』ti attani attani veditabboti paccattaṃ veditabbo viññūhīti. Ayamettha saṅkhepo, vitthāro pana visuddhimagge (visuddhi. 1.146 ādayo) dhammānussativaṇṇanāyaṃ vutto.

Idāni sā devatā andho viya rūpavisesaṃ therena kathitassa atthe ajānantī kathañca bhikkhūtiādimāha. Tattha kathañcātipadassa 『『kathañca bhikkhu kālikā kāmā vuttā bhagavatā, kathaṃ bahudukkhā, kathaṃ bahupāyāsā』』ti? Evaṃ sabbapadehi sambandho veditabbo.

Navoti aparipuṇṇapañcavasso hi bhikkhu navo nāma hoti, pañcavassato paṭṭhāya majjhimo, dasavassato paṭṭhāya thero. Aparo nayo – aparipuṇṇadasavasso navo, dasavassato paṭṭhāya majjhimo, vīsativassato paṭṭhāya thero. Tesaṃ ahaṃ navoti vadati.

Navopi ekacco sattaṭṭhavassakāle pabbajitvā dvādasaterasavassāni sāmaṇerabhāveneva atikkanto cirapabbajito hoti, ahaṃ pana acirapabbajitoti vadati. Imaṃ dhammavinayanti imaṃ dhammañca vinayañca. Ubhayampetaṃ sāsanasseva nāmaṃ. Dhammena hettha dve piṭakāni vuttāni, vinayena vinayapiṭakaṃ, iti tīhi piṭakehi pakāsitaṃ paṭipattiṃ adhunā āgatomhīti vadati.

Mahesakkhāhīti mahāparivārāhi. Ekekassa hi devarañño koṭisatampi koṭisahassampi parivāro hoti, te attānaṃ mahante ṭhāne ṭhapetvā tathāgataṃ passanti. Tattha amhādisānaṃ appesakkhānaṃ mātugāmajātikānaṃ kuto okāsoti dasseti.

Mayampiāgaccheyyāmāti idaṃ sā devatā 『『sacepi cakkavāḷaṃ pūretvā parisā nisinnā hoti, mahatiyā buddhavīthiyā satthu santikaṃ gantuṃ labhatī』』ti ñatvā āha. Puccha bhikkhu, puccha bhikkhūti thirakaraṇavasena āmeḍitaṃ kataṃ.

Akkheyyasaññinoti ettha 『『devo, manusso, gahaṭṭho, pabbajito, satto, puggalo, tisso, phusso』』tiādinā nayena akkheyyato sabbesaṃ akkhānānaṃ sabbāsaṃ kathānaṃ vatthubhūtato pañcakkhandhā 『『akkheyyā』』ti vuccanti. 『『Satto naro poso puggalo itthī puriso』』ti evaṃ saññā etesaṃ atthīti saññino, akkheyyesveva saññinoti akkheyyasaññino, pañcasu khandhesu sattapuggalādisaññinoti attho. Akkheyyasmiṃ patiṭṭhitāti pañcasu khandhesu aṭṭhahākārehi patiṭṭhitā. Ratto hi rāgavasena patiṭṭhito hoti, duṭṭho dosavasena, mūḷho mohavasena, parāmaṭṭho diṭṭhivasena, thāmagato anusayavasena, vinibaddho mānavasena, aniṭṭhaṅgato vicikicchāvasena, vikkhepagato uddhaccavasena patiṭṭhito hoti. Akkheyyaṃ apariññāyāti pañcakkhandhe tīhi pariññāhi aparijānitvā. Yogamāyanti maccunoti maccuno yogaṃ payogaṃ pakkhepaṃ upakkhepaṃ upakkamaṃ abbhantaraṃ āgacchanti, maraṇavasaṃ gacchantīti attho. Evamimāya gāthāya kālikā kāmā kathitā.

Pariññāyāti ñātapariññā, tīraṇapariññā, pahānapariññāti imāhi tīhi pariññāhi parijānitvā. Tattha katamā ñātapariññā? Pañcakkhandhe parijānāti – 『『ayaṃ rūpakkhandho, ayaṃ vedanākkhandho, ayaṃ saññākkhandho, ayaṃ saṅkhārakkhandho, ayaṃ viññāṇakkhandho, imāni tesaṃ lakkhaṇarasapaccupaṭṭhānapadaṭṭhānānī』』ti, ayaṃ ñātapariññā. Katamā tīraṇapariññā? Evaṃ ñātaṃ katvā pañcakkhandhe tīreti aniccato dukkhato rogatoti dvācattālīsāya ākārehi. Ayaṃ tīraṇapariññā. Katamā pahānapariññā? Evaṃ tīrayitvā aggamaggena pañcasu khandhesu chandarāgaṃ pajahati. Ayaṃ pahānapariññā.

Akkhātāraṃ na maññatīti evaṃ tīhi pariññāhi pañcakkhandhe parijānitvā khīṇāsavo bhikkhu akkhātāraṃ puggalaṃ na maññati. Akkhātāranti kammavasena kāraṇaṃ veditabbaṃ, akkhātabbaṃ kathetabbaṃ puggalaṃ na maññati, na passatīti attho . Kinti akkhātabbanti? 『『Tisso』』ti vā 『『phusso』』ti vā evaṃ yena kenaci nāmena vā gottena vā pakāsetabbaṃ. Tañhi tassa na hotīti taṃ tassa khīṇāsavassa na hoti. Yena naṃ vajjāti yena naṃ 『『rāgena ratto』』ti vā 『『dosena duṭṭho』』ti vā 『『mohena mūḷho』』ti vāti koci vadeyya, taṃ kāraṇaṃ tassa khīṇāsavassa natthi.

Sace vijānāsi vadehīti sace evarūpaṃ khīṇāsavaṃ jānāsi, 『『jānāmī』』ti vadehi. No ce jānāsi, atha 『『na jānāmī』』ti vadehi. Yakkhāti devataṃ ālapanto āha. Iti imāya gāthāya sandiṭṭhiko navavidho lokuttaradhammo kathito. Sādhūti āyācanatthe nipāto.

Yo maññatīti yo attānaṃ 『『ahaṃ samo』』ti vā 『『visesī』』ti vā 『『nihīno』』ti vā maññati. Etena 『『seyyohamasmī』』tiādayo tayo mānā gahitāva. Tesu gahitesu nava mānā gahitāva honti. So vivadetha tenāti so puggalo teneva mānena yena kenaci puggalena saddhiṃ – 『『kena maṃ tvaṃ pāpuṇāsi, kiṃ jātiyā pāpuṇāsi, udāhu gottena, kulapadesena, vaṇṇapokkharatāya, bāhusaccena, dhutaguṇenā』』ti evaṃ vivadeyya. Iti imāyapi upaḍḍhagāthāya kālikā kāmā kathitā.

Tīsu vidhāsūti tīsu mānesu. 『『Ekavidhena rūpasaṅgaho』』tiādīsu (dha. sa. 584) hi koṭṭhāso 『『vidho』』ti vutto. 『『Kathaṃvidhaṃ sīlavantaṃ vadanti, kathaṃvidhaṃ paññavantaṃ vadantī』』tiādīsu (saṃ. ni. 1.95) ākāro. 『『Tisso imā, bhikkhave, vidhā. Katamā tisso ? Seyyohamasmīti vidhā, sadisohamasmīti vidhā, hīnohamasmīti vidhā』』tiādīsu (saṃ. ni. 5.162) māno 『『vidhā』』ti vutto. Idhāpi mānova. Tena vuttaṃ 『『tīsu vidhāsūti tīsu mānesū』』ti. Avikampamānoti so puggalo etesu saṅkhepato tīsu , vitthārato navasu mānesu na kampati, na calati. Samo visesīti na tassa hotīti tassa pahīnamānassa khīṇāsavassa 『『ahaṃ sadiso』』ti vā 『『seyyo』』ti vā 『『hīno』』ti vā na hotīti dasseti. Pacchimapadaṃ vuttanayameva. Iti imāyapi upaḍḍhagāthāya navavidho sandiṭṭhiko lokuttaradhammo kathito.

Pahāsisaṅkhanti, 『『paṭisaṅkhā yoniso āhāraṃ āhāretī』』tiādīsu (saṃ. ni. 4.120, 239) paññā 『『saṅkhā』』ti āgatā. 『『Atthi te koci gaṇako vā muddiko vā saṅkhāyako vā, yo pahoti gaṅgāya vālukaṃ gaṇetu』』nti (saṃ. ni. 4.410) ettha gaṇanā. 『『Saññānidānā hi papañcasaṅkhā』』tiādīsu (su. ni. 880) koṭṭhāso. 『『Yā tesaṃ tesaṃ dhammānaṃ saṅkhā samaññā』』ti (dha. sa. 1313-1315) ettha paṇṇatti 『『saṅkhā』』ti āgatā. Idhāpi ayameva adhippetā. Pahāsi saṅkhanti padassa hi ayamevattho – ratto duṭṭho mūḷho iti imaṃ paṇṇattiṃ khīṇāsavo pahāsi jahi pajahīti.

Na vimānamajjhagāti navabhedaṃ tividhamānaṃ na upagato. Nivāsaṭṭhena vā mātukucchi 『『vimāna』』nti vuccati, taṃ āyatiṃ paṭisandhivasena na upagacchītipi attho. Anāgatatthe atītavacanaṃ. Acchecchīti chindi. Chinnaganthanti cattāro ganthe chinditvā ṭhitaṃ. Anīghanti niddukkhaṃ. Nirāsanti nittaṇhaṃ. Pariyesamānāti olokayamānā. Nājjhagamunti na adhigacchanti na vindanti na passanti. Vattamānatthe atītavacanaṃ. Idha vā huraṃ vāti idhaloke vā paraloke vā. Sabbanivesanesūti tayo bhavā, catasso yoniyo, pañca gatiyo, satta viññāṇaṭṭhitiyo, nava sattāvāsā, iti imesupi sabbesu sattanivesanesu evarūpaṃ khīṇāsavaṃ kāyassa bhedā uppajjamānaṃ vā uppannaṃ vā na passantīti attho. Imāya gāthāya sandiṭṭhikaṃ lokuttaradhammameva kathesi.

Imañca gāthaṃ sutvā sāpi devatā atthaṃ sallakkhesi, teneva kāraṇena imassa khvāhaṃ, bhantetiādimāha. Tattha pāpaṃ na kayirāti gāthāya dasakusalakammapathavasenapi kathetuṃ vaṭṭati aṭṭhaṅgikamaggavasenapi. Dasakusalakammapathavasena tāva vacasāti catubbidhaṃ vacīsucaritaṃ gahitaṃ. Manasāti tividhaṃ manosucaritaṃ gahitaṃ. Kāyena vā kiñcana sabbaloketi tividhaṃ kāyasucaritaṃ gahitaṃ. Ime tāva dasakusalakammapathadhammā honti. Kāme pahāyāti iminā pana kāmasukhallikānuyogo paṭikkhitto. Satimā sampajānoti iminā dasakusalakammapathakāraṇaṃ satisampajaññaṃ gahitaṃ. Dukkhaṃ na sevetha anatthasaṃhitanti iminā attakilamathānuyogo paṭisiddho. Iti devatā 『『ubho ante vivajjetvā kāraṇehi satisampajaññehi saddhiṃ dasakusalakammapathadhamme tumhehi kathite ājānāmi bhagavā』』ti vadati.

Aṭṭhaṅgikamaggavasena pana ayaṃ nayo – tasmiṃ kira ṭhāne mahatī dhammadesanā ahosi. Desanāpariyosāne devatā yathāṭhāne ṭhitāva desanānusārena ñāṇaṃ pesetvā sotāpattiphale patiṭṭhāya attanā adhigataṃ aṭṭhaṅgikaṃ maggaṃ dassentī evamāha. Tattha vacasāti sammāvācā gahitā, mano pana aṅgaṃ na hotīti manasāti maggasampayuttakaṃ cittaṃ gahitaṃ. Kāyena vā kiñcana sabbaloketi sammākammanto gahito, ājīvo pana vācākammantapakkhikattā gahitova hoti. Satimāti iminā vāyāmasatisamādhayo gahitā. Sampajānotipadena sammādiṭṭhisammāsaṅkappā. Kāme pahāya, dukkhaṃ na sevethātipadadvayena antadvayavajjanaṃ. Iti ime dve ante anupagamma majjhimaṃ paṭipadaṃ tumhehi kathitaṃ, ājānāmi bhagavāti vatvā tathāgataṃ gandhamālādīhi pūjetvā padakkhiṇaṃ katvā pakkāmīti.

Samiddhisuttavaṇṇanā niṭṭhitā.

Nandanavaggo dutiyo.

  1. Sattivaggo

  2. Sattisuttavaṇṇanā

  3. Sattivaggassa paṭhame sattiyāti desanāsīsametaṃ. Ekatokhārādinā satthenāti attho. Omaṭṭhoti pahato. Cattāro hi pahārā omaṭṭho ummaṭṭho maṭṭho vimaṭṭhoti. Tattha upari ṭhatvā adhomukhaṃ dinnapahāro omaṭṭho nāma; heṭṭhā ṭhatvā uddhaṃmukhaṃ dinno ummaṭṭho nāma; aggaḷasūci viya vinivijjhitvā gato maṭṭho nāma; seso sabbopi vimaṭṭho nāma. Imasmiṃ pana ṭhāne omaṭṭho gahito. So hi sabbadāruṇo duruddharasallo duttikiccho antodoso antopubbalohitova hoti , pubbalohitaṃ anikkhamitvā vaṇamukhaṃ pariyonandhitvā tiṭṭhati. Pubbalohitaṃ niharitukāmehi mañcena saddhiṃ bandhitvā adhosiro kātabbo hoti, maraṇaṃ vā maraṇamattaṃ vā dukkhaṃ pāpuṇāti. Paribbajeti vihareyya.

Imāya gāthāya kiṃ katheti? Yathā sattiyā omaṭṭho puriso sallubbahana-vaṇatikicchanānaṃ atthāya vīriyaṃ ārabhati, payogaṃ karoti parakkamati. Yathā ca ḍayhamāno matthake ādittasīso tassa nibbāpanatthāya vīriyaṃ ārabhati, payogaṃ karoti parakkamati, evameva bhikkhu kāmarāgaṃ pahānāya sato appamatto hutvā vihareyya bhagavāti kathesi.

Atha bhagavā cintesi – imāya devatāya upamā tāva daḷhaṃ katvā ānītā, atthaṃ pana parittakaṃ gahetvā ṭhitā, punappunaṃ kathentīpi hesā kāmarāgassa vikkhambhanapahānameva katheyya. Yāva ca kāmarāgo maggena na samugghāṭiyati, tāva anubaddhova hoti. Iti tameva opammaṃ gahetvā paṭhamamaggavasena desanaṃ vinivaṭṭetvā desento dutiyaṃ gāthamāha. Tassattho purimānusāreneva veditabboti. Paṭhamaṃ.

  1. Phusatisuttavaṇṇanā

  2. Dutiye nāphusantaṃ phusatīti kammaṃ aphusantaṃ vipāko na phusati, kammameva vā aphusantaṃ kammaṃ na phusati. Kammañhi nākaroto kariyati. Phusantañca tatophuseti kammaṃ phusantaṃ vipāko phusati, kammameva vā phusati. Kammañhi karoto kariyati. Tasmā phusantaṃ phusati, appaduṭṭhapadosinanti yasmā na aphusantaṃ phusati, phusantañca phusati, ayaṃ kammavipākānaṃ dhammatā, tasmā yo 『『appaduṭṭhassa narassa dussati, suddhassa posassa anaṅgaṇassā』』ti evaṃ vutto appaduṭṭhapadosī puggalo, taṃ puggalaṃ kammaṃ phusantameva kammaṃ phusati, vipāko vā phusati. So hi parassa upaghātaṃ kātuṃ sakkoti vā mā vā, attā panānena catūsu apāyesu ṭhapito nāma hoti. Tenāha bhagavā – 『『tameva bālaṃ pacceti pāpaṃ, sukhumo rajo paṭivātaṃva khitto』』ti. Dutiyaṃ.

  3. Jaṭāsuttavaṇṇanā

  4. Tatiye antojaṭāti gāthāyaṃ jaṭāti taṇhāya jāliniyā adhivacanaṃ. Sā hi rūpādīsu ārammaṇesu heṭṭhupariyavasena punappunaṃ uppajjanato saṃsibbanaṭṭhena veḷugumbādīnaṃ sākhājālasaṅkhātā jaṭā viyāti jaṭā. Sā panesā sakaparikkhāraparaparikkhāresu sakaattabhāva-paraattabhāvesu ajjhattikāyatana-bāhirāyatanesu ca uppajjanato antojaṭā bahijaṭāti vuccati. Tāya evaṃ uppajjamānāya jaṭāya jaṭitā pajā. Yathā nāma veḷujaṭādīhi veḷuādayo, evaṃ tāya taṇhājaṭāya sabbāpi ayaṃ sattanikāyasaṅkhātā pajā jaṭitā vinaddhā, saṃsibbitāti attho. Yasmā ca evaṃ jaṭitā, taṃ taṃ gotama pucchāmīti tasmā taṃ pucchāmi. Gotamāti bhagavantaṃ gottena ālapati. Ko imaṃ vijaṭaye jaṭanti imaṃ evaṃ tedhātukaṃ jaṭetvā ṭhitaṃ jaṭaṃ ko vijaṭeyya, vijaṭetuṃ ko samatthoti pucchati.

Athassa bhagavā tamatthaṃ vissajjento sīle patiṭṭhāyātiādimāha. Tattha sīle patiṭṭhāyāti catupārisuddhisīle ṭhatvā. Ettha ca bhagavā jaṭāvijaṭanaṃ pucchito sīlaṃ ārabhanto na 『『aññaṃ puṭṭho aññaṃ kathetī』』ti veditabbo. Jaṭāvijaṭakassa hi patiṭṭhādassanatthamettha sīlaṃ kathitaṃ.

Naroti satto. Sapaññoti kammajatihetukapaṭisandhipaññāya paññavā. Cittaṃ paññañca bhāvayanti samādhiñceva vipassanañca bhāvayamāno. Cittasīsena hettha aṭṭha samāpattiyo kathitā, paññānāmena vipassanā. Ātāpīti vīriyavā. Vīriyañhi kilesānaṃ ātāpanaparitāpanaṭṭhena 『『ātāpo』』ti vuccati, tadassa atthīti ātāpī. Nipakoti nepakkaṃ vuccati paññā, tāya samannāgatoti attho. Iminā padena pārihāriyapaññaṃ dasseti. Pārihāriyapaññā nāma 『『ayaṃ kālo uddesassa, ayaṃ kālo paripucchāyā』』tiādinā nayena sabbattha kārāpitā pariharitabbapaññā. Imasmiñhi pañhābyākaraṇe tikkhattuṃ paññā āgatā. Tattha paṭhamā jātipaññā, dutiyā vipassanāpaññā, tatiyā sabbakiccapariṇāyikā pārihāriyapaññā.

Soimaṃ vijaṭaye jaṭanti so imehi sīlādīhi samannāgato bhikkhu. Yathā nāma puriso pathaviyaṃ patiṭṭhāya sunisitaṃ satthaṃ ukkhipitvā mahantaṃ veḷugumbaṃ vijaṭeyya, evamevaṃ sīle patiṭṭhāya samādhisilāyaṃ sunisitaṃ vipassanāpaññāsatthaṃ vīriyabalapaggahitena pārihāriyapaññāhatthena ukkhipitvā sabbampi taṃ attano santāne patitaṃ taṇhājaṭaṃ vijaṭeyya sañchindeyya sampadāleyyāti.

Ettāvatā sekhabhūmiṃ kathetvā idāni jaṭaṃ vijaṭetvā ṭhitaṃ mahākhīṇāsavaṃ dassento yesantiādimāha. Evaṃ jaṭaṃ vijaṭetvā ṭhitaṃ khīṇāsavaṃ dassetvā puna jaṭāya vijaṭanokāsaṃ dassento yattha nāmañcātiādimāha. Tattha nāmanti cattāro arūpino khandhā. Paṭighaṃ rūpasaññā cāti ettha paṭighasaññāvasena kāmabhavo gahito, rūpasaññāvasena rūpabhavo. Tesu dvīsu gahitesu arūpabhavo gahitova hoti bhavasaṅkhepenāti. Etthesā chijjate jaṭāti ettha tebhūmakavaṭṭassa pariyādiyanaṭṭhāne esā jaṭā chijjati, nibbānaṃ āgamma chijjati nirujjhatīti ayaṃ attho dassito hoti. Tatiyaṃ.

  1. Manonivāraṇasuttavaṇṇanā

  2. Catutthe yato yatoti pāpato vā kalyāṇato vā. Ayaṃ kira devatā 『『yaṃkiñci kusalādibhedaṃ lokiyaṃ vā lokuttaraṃ vā mano, taṃ nivāretabbameva, na uppādetabba』』nti evaṃladdhikā . Sa sabbatoti so sabbato. Atha bhagavā – 『『ayaṃ devatā aniyyānikakathaṃ katheti, mano nāma nivāretabbampi atthi bhāvetabbampi, vibhajitvā namassā dassessāmī』』ti cintetvā dutiyagāthaṃ āha. Tattha na mano saṃyatattamāgatanti, yaṃ vuttaṃ 『『na sabbato mano nivāraye』』ti, kataraṃ taṃ mano, yaṃ taṃ sabbato na nivāretabbanti ce. Mano saṃyatattaṃ āgataṃ, yaṃ mano yattha saṃyatabhāvaṃ āgataṃ, 『『dānaṃ dassāmi, sīlaṃ rakkhissāmī』』tiādinā nayena uppannaṃ, etaṃ mano na nivāretabbaṃ, aññadatthu brūhetabbaṃ vaḍḍhetabbaṃ. Yato yato ca pāpakanti yato yato akusalaṃ uppajjati, tato tato ca taṃ nivāretabbanti. Catutthaṃ.

  3. Arahantasuttavaṇṇanā

  4. Pañcame katāvīti catūhi maggehi katakicco. Ahaṃ vadāmīti ayaṃ devatā vanasaṇḍavāsinī, sā āraññakānaṃ bhikkhūnaṃ 『『ahaṃ bhuñjāmi, ahaṃ nisīdāmi, mama patto, mama cīvara』』ntiādikathāvohāraṃ sutvā cintesi – 『『ahaṃ ime bhikkhū 『khīṇāsavā』ti maññāmi, khīṇāsavānañca nāma evarūpā attupaladdhinissitakathā hoti, na hoti nu kho』』ti jānanatthaṃ evaṃ pucchati.

Sāmaññanti lokaniruttiṃ lokavohāraṃ. Kusaloti khandhādīsu kusalo. Vohāramattenāti upaladdhinissitakathaṃ hitvā vohārabhedaṃ akaronto 『『ahaṃ, mamā』』ti vadeyya. 『『Khandhā bhuñjanti, khandhā nisīdanti, khandhānaṃ patto, khandhānaṃ cīvara』』nti hi vutte vohārabhedo hoti, na koci jānāti. Tasmā evaṃ avatvā lokavohārena voharatīti.

Atha devatā – 『『yadi diṭṭhiyā vasena na vadati, mānavasena nu kho vadatī』』ti cintetvā puna yo hotīti pucchi. Tattha mānaṃ nu khoti so bhikkhu mānaṃ upagantvā mānavasena vadeyya nu khoti. Atha bhagavā – 『『ayaṃ devatā khīṇāsavaṃ samānaṃ viya karotī』』ti cintetvā, 『『khīṇāsavassa navavidhopi māno pahīno』』ti dassento paṭigāthaṃ āha. Tattha vidhūpitāti vidhamitā. Mānaganthassāti mānā ca ganthā ca assa. Maññatanti maññanaṃ. Tividhampi taṇhā-diṭṭhi-māna-maññanaṃ so vītivatto, atikkantoti attho. Sesaṃ uttānatthamevāti. Pañcamaṃ.

  1. Pajjotasuttavaṇṇanā

  2. Chaṭṭhe puṭṭhunti pucchituṃ. Kathaṃ jānemūti kathaṃ jāneyyāma. Divārattinti divā ca rattiñca. Tattha tatthāti yattha yattheva pajjalito hoti, tattha tattha. Esā ābhāti esā buddhābhā. Katamā pana sāti? Ñāṇāloko vā hotu pītiāloko vā pasādāloko vā dhammakathāāloko vā, sabbopi buddhānaṃ pātubhāvā uppanno āloko buddhābhā nāma. Ayaṃ anuttarā sabbaseṭṭhā asadisāti. Chaṭṭhaṃ.

  3. Sarasuttavaṇṇanā

  4. Sattame kuto sarā nivattantīti ime saṃsārasarā kuto nivattanti, kiṃ āgamma nappavattantīti attho. Na gādhatīti na patiṭṭhāti. Atoti ato nibbānato. Sesaṃ uttānatthamevāti. Sattamaṃ.

  5. Mahaddhanasuttavaṇṇanā

  6. Aṭṭhame nidhānagataṃ muttasārādi mahantaṃ dhanametesanti mahaddhanā. Suvaṇṇarajatabhājanādi mahābhogo etesanti mahābhogā. Aññamaññābhigijjhantīti aññamaññaṃ abhigijjhanti patthenti pihenti. Analaṅkatāti atittā apariyattajātā. Ussukkajātesūti nānākiccajātesu anuppannānaṃ rūpādīnaṃ uppādanatthāya uppannānaṃ anubhavanatthāya ussukkesu. Bhavasotānusārīsūti vaṭṭasotaṃ anusarantesu. Anussukāti avāvaṭā. Agāranti mātugāmena saddhiṃ gehaṃ. Virājiyāti virājetvā. Sesaṃ uttānamevāti. Aṭṭhamaṃ.

  7. Catucakkasuttavaṇṇanā

  8. Navame catucakkanti catuiriyāpathaṃ. Iriyāpatho hi idha cakkanti adhippeto. Navadvāranti navahi vaṇamukhehi navadvāraṃ. Puṇṇanti asucipūraṃ. Lobhena saṃyutanti taṇhāya saṃyuttaṃ. Kathaṃ yātrā bhavissatīti etassa evarūpassa sarīrassa kathaṃ niggamanaṃ bhavissati, kathaṃ mutti parimutti samatikkamo bhavissatīti pucchati. Naddhinti upanāhaṃ, pubbakāle kodho, aparakāle upanāhoti evaṃ pavattaṃ balavakodhanti attho. Varattanti 『『chetvā naddhi varattañca, sandānaṃ sahanukkama』』nti gāthāya (dha. pa. 398; su. ni. 627) taṇhā varattā, diṭṭhi sandānaṃ nāma jātaṃ. Idha pana pāḷiniddiṭṭhe kilese ṭhapetvā avasesā 『『varattā』』ti veditabbā, iti kilesavarattañca chetvāti attho. Icchā lobhanti ekoyeva dhammo icchanaṭṭhena icchā, lubbhanaṭṭhena lobhoti vutto. Paṭhamuppattikā vā dubbalā icchā, aparāparuppattiko balavā lobho. Aladdhapatthanā vā icchā, paṭiladdhavatthumhi lobho. Samūlaṃ taṇhanti avijjāmūlena samūlakaṃ taṇhaṃ. Abbuyhāti aggamaggena uppāṭetvā. Sesaṃ uttānamevāti. Navamaṃ.

  9. Eṇijaṅghasuttavaṇṇanā

  10. Dasame eṇijaṅghanti eṇimigassa viya suvaṭṭitajaṅghaṃ. Kisanti athūlaṃ samasarīraṃ. Atha vā ātapena milātaṃ mālāgandhavilepanehi anupabrūhitasarīrantipi attho. Vīranti vīriyavantaṃ. Appāhāranti bhojane mattaññutāya mitāhāraṃ, vikālabhojanapaṭikkhepavasena vā parittāhāraṃ. Alolupanti catūsu paccayesu loluppavirahitaṃ. Rasataṇhāpaṭikkhepo vā esa. Sīhaṃvekacaraṃ nāganti ekacaraṃ sīhaṃ viya, ekacaraṃ nāgaṃ viya. Gaṇavāsino hi pamattā honti, ekacarā appamattā, tasmā ekacarāva gahitāti. Paveditāti pakāsitā kathitā. Etthāti etasmiṃ nāmarūpe. Pañcakāmaguṇavasena hi rūpaṃ gahitaṃ, manena nāmaṃ, ubhayehi pana avinibhuttadhamme gahetvā pañcakkhandhādivasenapettha bhummaṃ yojetabbanti. Dasamaṃ.

Sattivaggo tatiyo.

  1. Satullapakāyikavaggo

  2. Sabbhisuttavaṇṇanā

  3. Satullapakāyikavaggassa paṭhame satullapakāyikāti sataṃ dhammaṃ samādānavasena ullapetvā sagge nibbattāti satullapakāyikā. Tatridaṃ vatthu – sambahulā kira samuddavāṇijā nāvāya samuddaṃ pakkhandiṃsu. Tesaṃ khittasaravegena gacchantiyā nāvāya sattame divase samuddamajjhe mahantaṃ uppātikaṃ pātubhūtaṃ, mahāūmiyo uṭṭhahitvā nāvaṃ udakassa pūrenti. Nāvāya nimujjamānāya mahājano attano attano devatānaṃ nāmāni gahetvā āyācanādīni karonto paridevi. Tesaṃ majjhe eko puriso – 『『atthi nu kho me evarūpe bhaye patiṭṭhā』』ti āvajjento attano parisuddhāni saraṇāni ceva sīlāni ca disvā yogī viya pallaṅkaṃ ābhujitvā nisīdi. Tamenaṃ itare sabhayakāraṇaṃ pucchiṃsu. So tesaṃ kathesi – 『『ambho ahaṃ nāvaṃ abhirūhanadivase bhikkhusaṅghassa dānaṃ datvā saraṇāni ceva sīlāni ca aggahesiṃ, tena me bhayaṃ natthī』』ti. Kiṃ pana sāmi etāni aññesampi vattantīti? Āma vattantīti tena hi amhākampi dethāti. So te manusse sataṃ sataṃ katvā satta koṭṭhāse akāsi, tato pañcasīlāni adāsi. Tesu paṭhamaṃ jaṅghasataṃ gopphakamatte udake ṭhitaṃ aggahesi, dutiyaṃ jāṇumatte, tatiyaṃ kaṭimatte, catutthaṃ nābhimatte, pañcamaṃ thanamatte, chaṭṭhaṃ galappamāṇe, sattamaṃ mukhena loṇodake pavisante aggahesi. So tesaṃ sīlāni datvā – 『『aññaṃ tumhākaṃ paṭisaraṇaṃ natthi, sīlameva āvajjethā』』ti ugghosesi. Tāni sattapi jaṅghasatāni tattha kālaṃ katvā āsannakāle gahitasīlaṃ nissāya tāvatiṃsabhavane nibbattiṃsu, tesaṃ ghaṭāvaseneva vimānāni nibbattiṃsu. Sabbesaṃ majjhe ācariyassa yojanasatikaṃ suvaṇṇavimānaṃ nibbatti, avasenāni tassa parivārāni hutvā sabbaheṭṭhimaṃ dvādasayojanikaṃ ahosi. Te nibbattakkhaṇeyeva kammaṃ āvajjentā ācariyaṃ nissāya sampattilābhaṃ ñatvā, 『『gacchāma tāva, dasabalassa santike amhākaṃ ācariyassa vaṇṇaṃ katheyyāmā』』ti majjhimayāmasamanantare bhagavantaṃ upasaṅkamiṃsu, tā devatā ācariyassa vaṇṇabhaṇanatthaṃ ekekaṃ gāthaṃ abhāsiṃsu.

Tattha sabbhirevāti paṇḍitehi, sappurisehi eva. Ra-kāro padasandhikaro. Samāsethāti saha nisīdeyya. Desanāsīsameva cetaṃ, sabbairiyāpathe sabbhireva saha kubbeyyāti attho. Kubbethāti kareyya. Santhavanti mittasanthavaṃ. Taṇhāsanthavo pana na kenaci saddhiṃ kātabbo, mittasanthavo buddha-paccekabuddha-buddhasāvakehi saha kātabbo. Idaṃ sandhāyetaṃ vuttaṃ. Satanti buddhādīnaṃ sappurisānaṃ. Saddhammanti pañcasīladasasīlacatusatipaṭṭhānādibhedaṃ saddhammaṃ, idha pana pañcasīlaṃ adhippetaṃ. Seyyo hotīti vaḍḍhi hoti. Na pāpiyoti lāmakaṃ kiñci na hoti. Nāññatoti vālikādīhi telādīni viya aññato andhabālato paññā nāma na labbhati, tilādīhi pana telādīni viya sataṃ dhammaṃ ñatvā paṇḍitameva sevanto bhajanto labhatīti. Sokamajjheti sokavatthūnaṃ sokānugatānaṃ vā sattānaṃ majjhagato na socati bandhulamallasenāpatissa upāsikā viya, pañcannaṃ corasatānaṃ majjhe dhammasenāpatissa saddhivihāriko saṃkiccasāmaṇero viya ca.

Ñātimajjhe virocatīti ñātigaṇamajjhe saṃkiccatherassa saddhivihāriko adhimuttakasāmaṇero viya sobhati. So kira therassa bhāgineyyo hoti, atha naṃ thero āha – 『『sāmaṇera, mahallakosi jāto, gaccha, vassāni pucchitvā ehi, upasampādessāmi ta』』nti. So 『『sādhū』』ti theraṃ vanditvā pattacīvaramādāya coraaṭaviyā orabhāge bhaginigāmaṃ gantvā piṇḍāya cari, taṃ bhaginī disvā vanditvā gehe nisīdāpetvā bhojesi. So katabhattakicco vassāni pucchi. Sā 『『ahaṃ na jānāmi, mātā me jānātī』』ti āha. Atha so 『『tiṭṭhatha tumhe, ahaṃ mātusantikaṃ gamissāmī』』ti aṭaviṃ otiṇṇo. Tamenaṃ dūratova corapuriso disvā corānaṃ ārocesi. Corā 『『sāmaṇero kireko aṭaviṃ otiṇṇo, gacchatha naṃ ānethā』』ti āṇāpetvā ekacce 『『mārema na』』nti āhaṃsu, ekacce vissajjemāti. Sāmaṇero cintesi – 『『ahaṃ sekho sakaraṇīyo, imehi saddhiṃ mantetvā sotthimattānaṃ karissāmī』』ti corajeṭṭhakaṃ āmantetvā, 『『upamaṃ te, āvuso, karissāmī』』ti imā gāthā abhāsi –

『『Ahu atītamaddhānaṃ, araññasmiṃ brahāvane;

Ceto kūṭāni oḍḍetvā, sasakaṃ avadhī tadā.

『『Sasakañca mataṃ disvā, ubbiggā migapakkhino;

Ekarattiṃ apakkāmuṃ, 『akiccaṃ vattate idha』.

『『Tatheva samaṇaṃ hantvā, adhimuttaṃ akiñcanaṃ;

Addhikā nāgamissanti, dhanajāni bhavissatī』』ti.

『『Saccaṃ kho samaṇo āha, adhimutto akiñcano;

Addhikā nāgamissanti, dhanajāni bhavissati.

『『Sace paṭipathe disvā, nārocessasi kassaci;

Tava saccamanurakkhanto, gaccha bhante yathāsukha』』nti.

So tehi corehi vissajjito gacchanto ñātayopi disvā tesampi na ārocesi. Atha te anuppatte corā gahetvā viheṭhayiṃsu, uraṃ paharitvā paridevamānañcassa mātaraṃ corā etadavocuṃ –

『『Kiṃ te hoti adhimutto, udare vasiko asi;

Puṭṭhā me amma akkhāhi, kathaṃ jānemu taṃ maya』』nti.

『『Adhimuttassa ahaṃ mātā, ayañca janako pitā;

Bhaginī bhātaro cāpi, sabbeva idha ñātayo.

『『Akiccakārī adhimutto, yaṃ disvā na nivāraye;

Etaṃ kho vattaṃ samaṇānaṃ, ariyānaṃ dhammajīvinaṃ.

『『Saccavādī adhimutto, yaṃ disvā na nivāraye;

Adhimuttassa suciṇṇena, saccavādissa bhikkhuno;

Sabbeva abhayaṃ pattā, sotthiṃ gacchantu ñātayo』』ti.

Evaṃ te corehi vissajjitā gantvā adhimuttaṃ āhaṃsu –

『『Tava tāta suciṇṇena, saccavādissa bhikkhuno;

Sabbeva abhayaṃ pattā, sotthiṃ paccāgamamhase』』ti.

Tepi pañcasatā corā pasādaṃ āpajjitvā adhimuttassa sāmaṇerassa santike pabbajiṃsu. So te ādāya upajjhāyassa santikaṃ gantvā paṭhamaṃ attanā upasampanno pacchā te pañcasate attano antevāsike katvā upasampādesi. Te adhimuttatherassa ovāde ṭhitā sabbe aggaphalaṃ arahattaṃ pāpuṇiṃsu. Imamatthaṃ gahetvā devatā 『『sataṃ saddhammamaññāya ñātimajjhe virocatī』』ti āha.

Sātatanti satataṃ sukhaṃ vā ciraṃ tiṭṭhantīti vadati. Sabbāsaṃ voti sabbāsaṃ tumhākaṃ. Pariyāyenāti kāraṇena. Sabbadukkhā pamuccatīti, na kevalaṃ seyyova hoti, na ca kevalaṃ paññaṃ labhati, sokamajjhe na socati, ñātimajjhe virocati, sugatiyaṃ nibbattati, ciraṃ sukhaṃ tiṭṭhati, sakalasmā pana vaṭṭadukkhāpi muccatīti. Paṭhamaṃ.

  1. Maccharisuttavaṇṇanā

  2. Dutiye maccherā ca pamādā cāti attasampattinigūhanalakkhaṇena maccherena ceva sativippavāsalakkhaṇena pamādena ca. Ekacco hi 『idaṃ me dentassa parikkhayaṃ gamissati, mayhaṃ vā gharamānusakānaṃ vā na bhavissatī』』ti macchariyena dānaṃ na deti. Ekacco khiḍḍādipasutattā 『dānaṃ dātabba』』nti cittampi na uppādeti. Evaṃ dānaṃ na dīyatīti evametaṃ yasadāyakaṃ sirīdāyakaṃ sampattidāyakaṃ sukhadāyakaṃ dānaṃ nāma na dīyatītiādinā kāraṇaṃ kathesi. Puññaṃ ākaṅkhamānenāti pubbacetanādibhedaṃ puññaṃ icchamānena. Deyyaṃ hoti vijānatāti atthi dānassa phalanti jānantena dātabbamevāti vadati.

Tameva bālaṃ phusatīti taṃyeva bālaṃ idhalokaparalokesu jighacchā ca pipāsā ca phusati anubandhati na vijahati. Tasmāti yasmā tameva phusati, tasmā. Vineyya maccheranti maccheramalaṃ vinetvā. Dajjā dānaṃ malābhibhūti malābhibhū hutvā taṃ maccheramalaṃ abhibhavitvā dānaṃ dadeyya.

Te matesu na mīyantīti adānasīlatāya maraṇena matesu na mīyanti. Yathā hi mato samparivāretvā ṭhapite bahumhipi annapānādimhi 『『idaṃ imassa hotu, idaṃ imassā』』ti uṭṭhahitvā saṃvibhāgaṃ na karoti, evaṃ adānasīlopīti matakassa ca adānasīlassa ca bhogā samasamā nāma honti. Tena dānasīlā evarūpesu matesu na mīyantīti attho. Panthānaṃva saha vajaṃ, appasmiṃ ye pavecchantīti yathā addhānaṃ kantāramaggaṃ saha vajantā pathikā saha vajantānaṃ pathikānaṃ appasmiṃ pātheyye saṃvibhāgaṃ katvā pavecchanti dadantiyeva, evamevaṃ ye pana anamataggaṃ saṃsārakantāraṃ saha vajantā saha vajantānaṃ appasmimpi deyyadhamme saṃvibhāgaṃ katvā dadantiyeva, te matesu na mīyanti.

Esa dhammo sanantanoti esa porāṇako dhammo, sanantanānaṃ vā paṇḍitānaṃ esa dhammoti. Appasmeketi appasmiṃ deyyadhamme eke. Pavecchantīti dadanti. Bahuneke na dicchareti bahunāpi bhogena samannāgatā ekacce na dadanti. Sahassena samaṃ mitāti sahassena saddhiṃ mitā, sahassa dānasadisā hoti.

Duranvayoti duranugamano, duppūroti attho. Dhammaṃ careti dasakusalakammapathadhammaṃ carati. Yopi samuñjakañcareti yo api khalamaṇḍalādisodhanapalālapoṭhanādivasena samuñjakañcarati. Dārañca posanti dārañca posanto. Dadaṃ appakasminti appakasmiṃ paṇṇasākamattasmimpi saṃvibhāgaṃ katvā dadantova so dhammaṃ carati. Sataṃ sahassānanti sahassaṃ sahassaṃ katvā gaṇitānaṃ purisānaṃ sataṃ, satasahassanti attho. Sahassayāginanti bhikkhusahassassa vā yāgo kahāpaṇasahassena vā nibbattito yāgopi sahassayāgo. So etesaṃ atthīti sahassayāgino, tesaṃ sahassayāginaṃ. Etena dasannaṃ vā bhikkhukoṭīnaṃ dasannaṃ vā kahāpaṇakoṭīnaṃ piṇḍapāto dassito hoti. Ye ettakaṃ dadanti, te kalampi nagghanti tathāvidhassāti āha. Yvāyaṃ samuñjakaṃ carantopi dhammaṃ carati, dāraṃ posentopi, appakasmiṃ dadantopi, tathāvidhassa ete sahassayāgino kalampi nagghanti. Yaṃ tena daliddena ekapaṭivīsakamattampi salākabhattamattampi vā dinnaṃ, tassa dānassa sabbesampi tesaṃ dānaṃ kalaṃ nagghatīti. Kalaṃ nāma soḷasabhāgopi satabhāgopi sahassabhāgopi. Idha satabhāgo gahito. Yaṃ tena dānaṃ dinnaṃ, tasmiṃ satadhā vibhatte itaresaṃ dasakoṭisahassadānaṃ tato ekakoṭṭhāsampi nagghatīti āha.

Evaṃ tathāgate dānassa agghaṃ karonte samīpe ṭhitā devatā cintesi – 『『evaṃ bhagavā mahantaṃ dānaṃ pādena pavaṭṭetvā ratanasatike viya narake pakkhipanto idaṃ evaṃ parittakaṃ dānaṃ candamaṇḍale paharanto viya ukkhipati, kathaṃ nu kho etaṃ mahapphalatara』』nti jānanatthaṃ gāthāya ajjhabhāsi. Tattha kenāti kena kāraṇena. Mahaggatoti mahattaṃ gato, vipulassetaṃ vevacanaṃ. Samena dinnassāti samena dinnassa dānassa. Athassā bhagavā dānaṃ vibhajitvā dassento dadanti heketiādimāha. Tattha visame niviṭṭhāti visame kāyavacīmanokamme patiṭṭhitā hutvā. Chetvāti pothetvā. Vadhitvāti māretvā. Socayitvāti paraṃ sokasamappitaṃ katvā. Assumukhāti assumukhasammissā. Paraṃ rodāpetvā dinnadānañhi assumukhadānanti vuccati. Sadaṇḍāti daṇḍena tajjetvā paharitvā dinnadakkhiṇā sadaṇḍāti vuccati. Evanti nāhaṃ sammāsambuddhatāya mahādānaṃ gahetvā appaphalaṃ nāma kātuṃ sakkomi parittakadānaṃ vā mahapphalaṃ nāma. Idaṃ pana mahādānaṃ attano uppattiyā aparisuddhatāya evaṃ appaphalaṃ nāma hoti, itaraṃ parittadānaṃ attano uppattiyā parisuddhatāya evaṃ mahapphalaṃ nāmāti imamatthaṃ dassento evantiādimāhāti. Dutiyaṃ.

  1. Sādhusuttavaṇṇanā

  2. Tatiye udānaṃ udānesīti udāhāraṃ udāhari. Yathā hi yaṃ telaṃ mānaṃ gahetuṃ na sakkoti vissanditvā gacchati, taṃ avasesakoti vuccati. Yañca jalaṃ taḷākaṃ gahetuṃ na sakkoti, ajjhottharitvā gacchati, taṃ oghoti vuccati, evamevaṃ yaṃ pītivacanaṃ hadayaṃ gahetuṃ na sakkoti, adhikaṃ hutvā anto asaṇṭhahitvā bahi nikkhamati, taṃ udānanti vuccati. Evarūpaṃ pītimayaṃ vacanaṃ nicchāresīti attho. Saddhāyapi sāhu dānanti kammañca kammaphalañca saddahitvāpi dinnadānaṃ sāhu laddhakaṃ bhaddakameva. Āhūti kathenti. Kathaṃ panetaṃ ubhayaṃ samaṃ nāma hotīti? Jīvitabhīruko hi yujjhituṃ na sakkoti, khayabhīruko dātuṃ na sakkoti. 『『Jīvitañca rakkhissāmi yujjhissāmi cā』』ti hi vadanto na yujjhati. Jīvite pana ālayaṃ vissajjetvā, 『『chejjaṃ vā hotu maraṇaṃ vā, gaṇhissāmetaṃ issariya』』nti ussahantova yujjhati. 『『Bhoge ca rakkhissāmi, dānañca dassāmī』』ti vadanto na dadāti. Bhogesu pana ālayaṃ vissajjetvā mahādānaṃ dassāmīti ussahantova deti. Evaṃ dānañca yuddhañca samaṃ hoti. Kiñca bhiyyo? Appāpi santā bahuke jinantīti yathā ca yuddhe appakāpi vīrapurisā bahuke bhīrupurise jinanti, evaṃ saddhādisampanno appakampi dānaṃ dadanto bahumaccheraṃ maddati, bahuñca dānavipākaṃ adhigacchati. Evampi dānañca yuddhañca samānaṃ. Tenevāha –

『『Appampi ce saddahāno dadāti,

Teneva so hoti sukhī paratthā』』ti.

Imassa ca panatthassa pakāsanatthaṃ ekasāṭakabrāhmaṇavatthu ca aṅkuravatthu ca vitthāretabbaṃ.

Dhammaladdhassāti dhammena samena laddhassa bhogassa dhammaladdhassa ca puggalassa. Ettha puggalo laddhadhammo nāma adhigatadhammo ariyapuggalo. Iti yaṃ dhammaladdhassa bhogassa dānaṃ dhammaladdhassa ariyapuggalassa dīyati, tampi sādhūti attho. Yo dhammaladdhassāti imasmimpi gāthāpade ayameva attho. Uṭṭhānavīriyādhigatassāti uṭṭhānena ca vīriyena ca adhigatassa bhogassa. Vetaraṇinti desanāsīsamattametaṃ. Yamassa pana vetaraṇimpi sañjīvakāḷasuttādayopi ekatiṃsamahānirayepi sabbasova atikkamitvāti attho.

Viceyya dānanti vicinitvā dinnadānaṃ. Tattha dve vicinanā dakkhiṇāvicinanaṃ dakkhiṇeyyavicinanañca. Tesu lāmakalāmake paccaye apanetvā paṇītapaṇīte vicinitvā tesaṃ dānaṃ dakkhiṇāvicinanaṃ nāma. Vipannasīle ito bahiddhā pañcanavutipāsaṇḍabhede vā dakkhiṇeyye pahāya sīlādiguṇasampannānaṃ sāsane pabbajitānaṃ dānaṃ dakkhiṇeyyavicinanaṃ nāma. Evaṃ dvīhākārehi viceyya dānaṃ. Sugatappasatthanti sugatena vaṇṇitaṃ. Tattha dakkhiṇeyyavicinanaṃ dassento ye dakkhiṇeyyātiādimāha. Bījāni vuttāni yathāti iminā pana dakkhiṇāvicinanaṃ āha. Avipannabījasadisā hi vicinitvā gahitā paṇītapaṇītā deyyadhammāti.

Pāṇesupi sādhu saṃyamoti pāṇesu saṃyatabhāvopi bhaddako. Ayaṃ devatā itarāhi kathitaṃ dānānisaṃsaṃ atikkamitvā sīlānisaṃsaṃ kathetumāraddhā. Aheṭhayaṃ caranti avihiṃsanto caramāno. Parūpavādāti parassa upavādabhayena. Bhayāti upavādabhayā. Dānā ca kho dhammapadaṃva seyyoti dānato nibbānasaṅkhātaṃ dhammapadameva seyyo. Pubbe ca hi pubbatare ca santoti pubbe ca kassapabuddhādikāle pubbatare ca koṇāgamanabuddhādikāle, sabbepi vā ete pubbe ca pubbatare ca santo nāmāti. Tatiyaṃ.

  1. Nasantisuttavaṇṇanā

  2. Catutthe kamanīyānīti rūpādīni iṭṭhārammaṇāni. Apunāgamanaṃ anāgantā puriso maccudheyyāti tebhūmakavaṭṭasaṅkhātā maccudheyyā apunāgamanasaṅkhātaṃ nibbānaṃ anāgantā. Nibbānañhi sattā na punāgacchanti, tasmā taṃ apunāgamananti vuccati. Taṃ kāmesu baddho ca pamatto ca anāgantā nāma hoti, so taṃ pāpuṇituṃ na sakkoti, tasmā evamāha. Chandajanti taṇhāchandato jātaṃ. Aghanti pañcakkhandhadukkhaṃ. Dutiyapadaṃ tasseva vevacanaṃ. Chandavinayā aghavinayoti taṇhāvinayena pañcakkhandhavinayo . Aghavinayā dukkhavinayoti pañcakkhandhavinayena vaṭṭadukkhaṃ vinītameva hoti. Citrānīti ārammaṇacittāni. Saṅkapparāgoti saṅkappitarāgo. Evamettha vatthukāmaṃ paṭikkhipitvā kilesakāmo kāmoti vutto. Ayaṃ panattho pasūrasuttena (su. ni. 830 ādayo) vibhāvetabbo. Pasūraparibbājako hi therena 『『saṅkapparāgo purisassa kāmo』』ti vutte –

『『Na te kāmā yāni citrāni loke,

Saṅkapparāgañca vadesi kāmaṃ;

Saṅkappayaṃ akusale vitakke,

Bhikkhūpi te hehinti kāmabhogī』』ti. –

Āha. Atha naṃ thero avoca –

『『Te ce kāmā yāni citrāni loke,

Saṅkapparāgaṃ na vadesi kāmaṃ;

Passanto rūpāni manoramāni,

Satthāpi te hehiti kāmabhogī.

Suṇanto saddāni, ghāyanto gandhāni;

Sāyanto rasāni, phusanto phassāni manoramāni;

Satthāpi te hehiti kāmabhogī』』ti.

Athettha dhīrāti atha etesu ārammaṇesu paṇḍitā chandarāgaṃ vinayanti. Saṃyojanaṃ sabbanti dasavidhampi saṃyojanaṃ. Akiñcananti rāgakiñcanādivirahitaṃ. Nānupatanti dukkhāti vaṭṭadukkhā pana tassa upari na patanti. Iccāyasmāmogharājāti, 『『pahāsi saṅkha』』nti gāthaṃ sutvā tassaṃ parisati anusandhikusalo mogharājā nāma thero 『『imissā gāthāya attho na yathānusandhiṃ gato』』ti cintetvā yathānusandhiṃ ghaṭento evamāha. Tattha idha vā huraṃ vāti idhaloke vā paraloke vā. Naruttamaṃ atthacaraṃ narānanti kiñcāpi sabbe khīṇāsavā naruttamā ceva atthacarā ca narānaṃ, thero pana dasabalaṃ sandhāyevamāha. Ye taṃ namassanti pasaṃsiyā teti yadi tathāvimuttaṃ devamanussā namassanti, atha ye taṃ bhagavantaṃ kāyena vā vācāya vā anupaṭipattiyā vā namassanti, te kiṃ pasaṃsiyā, udāhu apasaṃsiyāti. Bhikkhūti mogharājattheraṃ ālapati. Aññāya dhammanti catusaccadhammaṃ jānitvā. Saṅgātigā tepi bhavantīti ye taṃ kāyena vā vācāya vā anupaṭipattiyā vā namassanti. Te catusaccadhammaṃ aññāya vicikicchaṃ pahāya saṅgātigāpi honti, pasaṃsiyāpi hontīti. Catutthaṃ.

  1. Ujjhānasaññisuttavaṇṇanā

  2. Pañcame ujjhānasaññikāti ujjhānasaññī devaloko nāma pāṭiyekko natthi, imā pana devatā tathāgatassa catupaccayaparibhogaṃ nissāya ujjhāyamānā āgatā. Tāsaṃ kira evaṃ ahosi – 『『samaṇo gotamo bhikkhūnaṃ paṃsukūlacīvara-piṇḍiyālopa-rukkhamūlasenāsanapūtimuttabhesajjehi santosasseva pariyantakāritaṃ vaṇṇeti, sayaṃ pana pattuṇṇadukūla khomādīni paṇītacīvarāni dhāreti, rājārahaṃ uttamaṃ bhojanaṃ bhuñjati, devavimānakappāya gandhakuṭiyā varasayane sayati, sappinavanītādīni bhesajjāni paṭisevati, divasaṃ mahājanassa dhammaṃ deseti, vacanamassa aññato gacchati, kiriyā aññato』』ti ujjhāyamānā āgamiṃsu. Tena tāsaṃ dhammasaṅgāhakattherehi 『『ujjhānasaññikā』』ti nāmaṃ gahitaṃ.

Aññathā santanti aññenākārena bhūtaṃ. Nikaccāti nikatiyā vañcanāya, vañcetvāti attho. Kitavassevāti kitavo vuccati sākuṇiko. So hi agumbova samāno sākhapaṇṇādipaṭicchādanena gumbavaṇṇaṃ dassetvā upagate moratittirādayo sakuṇe māretvā dārabharaṇaṃ karoti. Iti tassa kitavassa imāya vañcanāya evaṃ vañcetvā sakuṇamaṃsabhojanaṃ viya kuhakassāpi paṃsukūlena attānaṃ paṭicchādetvā kathāchekatāya mahājanaṃ vañcetvā khādamānassa vicarato. Bhuttaṃ theyyena tassa tanti sabbopi tassa catupaccayaparibhogo theyyena paribhutto nāma hotīti devatā bhagavantaṃ sandhāya vadati. Parijānanti paṇḍitāti ayaṃ kārako vā akārako vāti paṇḍitā jānanti. Iti tā devatā 『『tathāgatāpi mayameva paṇḍitā』』ti maññamānā evamāhaṃsu.

Atha bhagavā nayidantiādimāha. Tattha yāyaṃ paṭipadā daḷhāti ayaṃ dhammānudhammapaṭipadā daḷhā thirā. Yāya paṭipadāya dhīrā paṇḍitā ārammaṇūpanijjhānena lakkhaṇūpanijjhānena cāti dvīhi jhānehi jhāyino mārabandhanā pamuccanti, taṃ paṭipadaṃ bhāsitamattena vā savanamattena vā okkamituṃ paṭipajjituṃ na sakkāti attho. Na ve dhīrā pakubbantīti dhīrā paṇḍitā viditvā lokapariyāyaṃ saṅkhāralokassa udayabbayaṃ ñatvā catusaccadhammañca aññāya kilesanibbānena nibbutā loke visattikaṃ tiṇṇā evaṃ na kubbanti, mayaṃ evarūpāni na kathemāti attho.

Pathaviyaṃ patiṭṭhahitvāti 『『ayuttaṃ amhehi kataṃ, akārakameva mayaṃ kārakavādena samudācarimhā』』ti lajjamānā mahābrahmani viya bhagavati gāravaṃ paccupaṭṭhapetvā aggikkhandhaṃ viya bhagavantaṃ durāsadaṃ katvā passamānā ākāsato otaritvā bhūmiyaṃ ṭhatvāti attho. Accayoti aparādho. No, bhante, accāgamāti amhe atikkamma abhibhavitvā pavatto. Āsādetabbanti ghaṭṭayitabbaṃ. Tā kira devatā bhagavantaṃ kāyena vācāyāti dvīhipi ghaṭṭayiṃsu. Tathāgataṃ avanditvā ākāse patiṭṭhamānā kāyena ghaṭṭayiṃsu, kitavopamaṃ āharitvā nānappakārakaṃ asabbhivādaṃ vadamānā vācāya ghaṭṭayiṃsu. Tasmā āsādetabbaṃ amaññimhāti āhaṃsu. Paṭiggaṇhātūti khamatu. Āyatiṃ saṃvarāyāti anāgate saṃvaraṇatthāya, puna evarūpassa aparādhassa dosassa akaraṇatthāya.

Sitaṃpātvākāsīti aggadante dassento pahaṭṭhākāraṃ dassesi. Kasmā? Tā kira devatā na sabhāvena khamāpenti, lokiyamahājanañca sadevake loke aggapuggalaṃ tathāgatañca ekasadisaṃ karonti. Atha bhagavā 『『parato kathāya uppannāya buddhabalaṃ dīpetvā pacchā khamissāmī』』ti sitaṃ pātvākāsi. Bhiyyoso mattāyāti atirekappamāṇena. Imaṃ gāthaṃ abhāsīti kupito esa amhākanti maññamānā abhāsi.

Na paṭigaṇhatīti na khamati nādhivāseti. Kopantaroti abbhantare uppannakopo. Dosagarūti dosaṃ garuṃ katvā ādāya viharanto. Sa veraṃ paṭimuñcatīti so evarūpo gaṇṭhikaṃ paṭimuñcanto viya taṃ veraṃ attani paṭimuñcati ṭhapeti, na paṭinissajjatīti attho. Accayo ce na vijjethāti sace accāyikakammaṃ na bhaveyya. No cidhāpagataṃ siyāti yadi aparādho nāma na bhāveyya. Kenīdha kusalo siyāti yadi verāni na sammeyyuṃ, kena kāraṇena kusalo bhaveyya.

Kassaccayāti gāthāya kassa atikkamo natthi? Kassa aparādho natthi? Ko sammohaṃ nāpajjati? Ko niccameva paṇḍito nāmāti attho? Imaṃ kira gāthaṃ bhaṇāpanatthaṃ bhagavato sitapātukammaṃ. Tasmā idāni devatānaṃ buddhabalaṃ dīpetvā khamissāmīti tathāgatassa buddhassātiādimāha. Tattha tathāgatassāti tathā āgatoti evamādīhi kāraṇehi tathāgatassa. Buddhassāti catunnaṃ saccānaṃ buddhattādīhi kāraṇehi vimokkhantikapaṇṇattivasena evaṃ laddhanāmassa. Accayaṃ desayantīnanti yaṃ vuttaṃ tumhehi 『『accayaṃ desayantīnaṃ…pe… sa veraṃ paṭimuñcatī』』ti, taṃ sādhu vuttaṃ, ahaṃ pana taṃ veraṃ nābhinandāmi na patthayāmīti attho. Paṭiggaṇhāmi voccayanti tumhākaṃ aparādhaṃ khamāmīti. Pañcamaṃ.

  1. Saddhāsuttavaṇṇanā

  2. Chaṭṭhe saddhā dutiyā purisassa hotīti purisassa devaloke manussaloke ceva nibbānañca gacchantassa saddhā dutiyā hoti, sahāyakiccaṃ sādheti. No ce assaddhiyaṃ avatiṭṭhatīti yadi assaddhiyaṃ na tiṭṭhati. Yasoti parivāro. Kittīti vaṇṇabhaṇanaṃ. Tatvassa hotīti tato assa hoti. Nānupatanti saṅgāti rāgasaṅgādayo pañca saṅgā na anupatanti. Pamādamanuyuñjantīti ye pamādaṃ karonti nibbattenti, te taṃ anuyuñjanti nāma. Dhanaṃ seṭṭhaṃva rakkhatīti muttāmaṇisārādiuttamadhanaṃ viya rakkhati. Jhāyantoti lakkhaṇūpanijjhānena ca ārammaṇūpanijjhānena ca jhāyanto. Tattha lakkhaṇūpanijjhānaṃ nāma vipassanāmaggaphalāni. Vipassanā hi tīṇi lakkhaṇāni upanijjhāyatīti lakkhaṇūpanijjhānaṃ. Maggo vipassanāya āgatakiccaṃ sādhetīti lakkhaṇūpanijjhānaṃ. Phalaṃ tathalakkhaṇaṃ nirodhasaccaṃ upanijjhāyatīti lakkhaṇūpanijjhānaṃ. Aṭṭha samāpattiyo pana kasiṇārammaṇassa upanijjhāyanato ārammaṇūpanijjhānanti veditabbā. Paramaṃ nāma arahattasukhaṃ adhippetanti. Chaṭṭhaṃ.

  3. Samayasuttavaṇṇanā

  4. Sattame sakkesūti 『『sakyā vata, bho kumārā』』ti (dī. ni. 1.267) udānaṃ paṭicca sakkāti laddhanāmānaṃ rājakumārānaṃ nivāso ekopi janapado rūḷhīsaddena sakkāti vuccati . Tasmiṃ sakkesu janapade. Mahāvaneti sayaṃjāte aropime himavantena saddhiṃ ekābaddhe mahati vane. Sabbeheva arahantehīti imaṃ suttaṃ kathitadivaseyeva pattaarahantehi.

Tatrāyaṃ anupubbikathā – sākiyakoliyā hi kira kapilavatthunagarassa ca koliyanagarassa ca antare rohiṇiṃ nāma nadiṃ ekeneva āvaraṇena bandhāpetvā sassāni kārenti. Atha jeṭṭhamūlamāse sassesu milāyantesu ubhayanagaravāsīnampi kammakārā sannipatiṃsu. Tattha koliyanagaravāsino āhaṃsu – 『『idaṃ udakaṃ ubhayato āhariyamānaṃ na tumhākaṃ, na amhākaṃ pahossati , amhākaṃ pana sassaṃ ekena udakeneva nipphajjissati, idaṃ udakaṃ amhākaṃ dethā』』ti. Kapilavatthuvāsino āhaṃsu – 『『tumhesu koṭṭhe pūretvā ṭhitesu mayaṃ rattasuvaṇṇanīlamaṇikāḷakahāpaṇe ca gahetvā pacchipasibbakādihatthā na sakkhissāma tumhākaṃ gharadvāre vicarituṃ, amhākampi sassaṃ ekeneva udakena nipphajjissati, idaṃ udakaṃ amhākaṃ dethā』』ti. 『『Na mayaṃ dassāmā』』ti. 『『Mayampi na dassāmā』』ti. Evaṃ kathaṃ vaḍḍhetvā eko uṭṭhāya ekassa pahāraṃ adāsi, sopi aññassāti evaṃ aññamaññaṃ paharitvā rājakulānaṃ jātiṃ ghaṭṭetvā kalahaṃ vaḍḍhayiṃsu.

Koliyakammakārā vadanti – 『『tumhe kapilavatthuvāsike gahetvā gajjatha, ye soṇasiṅgālādayo viya attano bhaginīhi saddhiṃ saṃvasiṃsu, etesaṃ hatthino ca assā ca phalakāvudhāni ca amhākaṃ kiṃ karissantī』』ti? Sākiyakammakārā vadanti – 『『tumhe dāni kuṭṭhino dārake gahetvā gajjatha, ye anāthā niggatikā tiracchānā viya kolarukkhe vasiṃsu, etesaṃ hatthino ca assā ca phalakāvudhāni ca amhākaṃ kiṃ karissantī』』ti? Te gantvā tasmiṃ kamme niyuttaamaccānaṃ kathesuṃ, amaccā rājakulānaṃ kathesuṃ. Tato sākiyā – 『『bhaginīhi saddhiṃ saṃvasitakānaṃ thāmañca balañca dassessāmā』』ti yuddhasajjā nikkhamiṃsu. Koliyāpi – 『『kolarukkhavāsīnaṃ thāmañca balañca dassessāmā』』ti yuddhasajjā nikkhamiṃsu.

Bhagavāpi rattiyā paccūsasamayeva mahākaruṇāsamāpattito uṭṭhāya lokaṃ volokento ime evaṃ yuddhasajje nikkhamante addasa. Disvā – 『『mayi gate ayaṃ kalaho vūpasammissati nu kho udāhu no』』ti upadhārento – 『『ahamettha gantvā kalahavūpasamanatthaṃ tīṇi jātakāni kathessāmi, tato kalaho vūpasammissati. Atha sāmaggidīpanatthāya dve jātakāni kathetvā attadaṇḍasuttaṃ desessāmi. Desanaṃ sutvā ubhayanagaravāsinopi aḍḍhatiyāni aḍḍhatiyāni kumārasatāni dassanti, ahaṃ te pabbājessāmi, tadā mahāsamāgamo bhavissatī』』ti sanniṭṭhānaṃ akāsi. Tasmā imesu yuddhasajjesu nikkhamantesu kassaci anārocetvā sayameva pattacīvaramādāya gantvā dvinnaṃ senānaṃ antare ākāse pallaṅkaṃ ābhujitvā chabbaṇṇarasmiyo vissajjetvā nisīdi.

Kapilavatthuvāsino bhagavantaṃ disvāva, 『『amhākaṃ ñātiseṭṭho satthā āgato. Diṭṭho nu kho tena amhākaṃ kalahakaraṇabhāvo』』ti cintetvā, 『『na kho pana sakkā bhagavati āgate amhehi parassa sarīre satthaṃ pātetuṃ. Koliyanagaravāsino amhe hanantu vā bajjhantu vā』』ti. Āvudhāni chaḍḍetvā, bhagavantaṃ vanditvā, nisīdiṃsu. Koliyanagaravāsinopi tatheva cintetvā āvudhāni chaḍḍetvā, bhagavantaṃ vanditvā, nisīdiṃsu.

Bhagavā jānantova, 『『kasmā āgatattha, mahārājā』』ti pucchi? 『『Na, bhagavā, titthakīḷāya na pabbatakīḷāya, na nadīkīḷāya, na giridassanatthaṃ, imasmiṃ pana ṭhāne saṅgāmaṃ paccupaṭṭhapetvā āgatamhā』』ti. 『『Kiṃ nissāya vo kalaho, mahārājāti? Udakaṃ, bhanteti. Udakaṃ kiṃ agghati, mahārājāti? Appaṃ, bhanteti. Pathavī nāma kiṃ agghati, mahārājāti? Anagghā, bhanteti. Khattiyā kiṃ agghantīti? Khattiyā nāma anagghā, bhanteti. Appamūlaṃ udakaṃ nissāya kimatthaṃ anagghe khattiye nāsetha, mahārāja, kalahe assādo nāma natthi, kalahavasena, mahārāja, aṭṭhāne veraṃ katvā ekāya rukkhadevatāya kāḷasīhena saddhiṃ baddhāghāto sakalampi imaṃ kappaṃ anuppattoyevāti vatvā phandanajātakaṃ (jā. 1.13.14 ādayo) kathesi』』. Tato 『『parapattiyena nāma, mahārāja, na bhavitabbaṃ. Parapattiyā hutvā hi ekassa sasakassa kathāya tiyojanasahassavitthate himavante catuppadagaṇā mahāsamuddaṃ pakkhandino ahesuṃ. Tasmā parapattiyena na bhavitabba』』nti vatvā, pathavīundriyajātakaṃ kathesi. Tato 『『kadāci, mahārāja, dubbalopi mahābalassa randhaṃ vivaraṃ passati, kadāci mahābalo dubbalassa. Laṭukikāpi hi sakuṇikā hatthināgaṃ ghātesī』』ti laṭukikajātakaṃ (jā. 1.5.39 ādayo) kathesi. Evaṃ kalahavūpasamanatthāya tīṇi jātakāni kathetvā sāmaggiparidīpanatthāya dve jātakāni kathesi. Kathaṃ? 『『Samaggānañhi, mahārāja, koci otāraṃ nāma passituṃ na sakkotīti vatvā, rukkhadhammajātakaṃ (jā. 1.1.74) kathesi . Tato 『『samaggānaṃ, mahārāja, koci vivaraṃ dassituṃ na sakkhi. Yadā pana aññamaññaṃ vivādamakaṃsu, atha te nesādaputto jīvitā voropetvā ādāya gatoti vivāde assādo nāma natthī』』ti vatvā, vaṭṭakajātakaṃ (jā. 1.1.118) kathesi. Evaṃ imāni pañca jātakāni kathetvā avasāne attadaṇḍasuttaṃ (su. ni. 941 ādayo) kathesi.

Rājāno pasannā – 『『sace satthā nāgamissa, mayaṃ sahatthā aññamaññaṃ vadhitvā lohitanadiṃ pavattayissāma. Amhākaṃ puttabhātaro ca gehadvāre na passeyyāma, sāsanapaṭisāsanampi no āharaṇako nābhavissa. Satthāraṃ nissāya no jīvitaṃ laddhaṃ. Sace pana satthā āgāraṃ ajjhāvasissa dīpasahassadvayaparivāraṃ catumahādīparajjamassa hatthagataṃ abhavissa, atirekasahassaṃ kho panassa puttā abhavissaṃsu, tato khattiyaparivāro avicarissa. Taṃ kho panesa sampattiṃ pahāya nikkhamitvā sambodhiṃ patto. Idānipi khattiyaparivāroyeva vicaratū』』ti ubhayanagaravāsino aḍḍhatiyāni aḍḍhatiyāni kumārasatāni adaṃsu. Bhagavāpi te pabbājetvā mahāvanaṃ agamāsi. Tesaṃ garugāravena na attano ruciyā pabbajitānaṃ anabhirati uppajji. Purāṇadutiyikāyopi tesaṃ – 『『ayyaputtā ukkaṇṭhantu, gharāvāso na saṇṭhātī』』tiādīni vatvā sāsanaṃ pesenti. Te ca atirekataraṃ ukkaṇṭhiṃsu.

Bhagavā āvajjento tesaṃ anabhiratibhāvaṃ ñatvā – 『『ime bhikkhū mādisena buddhena saddhiṃ ekato vasantā ukkaṇṭhanti, handa nesaṃ kuṇāladahassa vaṇṇaṃ kathetvā tattha netvā anabhiratiṃ vinodemī』』ti kuṇāladahassa vaṇṇaṃ kathesi. Te taṃ daṭṭhukāmā ahesuṃ. Daṭṭhukāmattha, bhikkhave, kuṇāladahanti? Āma bhagavāti. Yadi evaṃ etha gacchāmāti. Iddhimantānaṃ bhagavā gamanaṭṭhānaṃ mayaṃ kathaṃ gamissāmāti. Tumhe gantukāmā hotha, ahaṃ mamānubhāvena gahetvā gamissāmīti. Sādhu, bhanteti. Bhagavā pañca bhikkhusatāni gahetvā ākāse uppatitvā kuṇāladahe patiṭṭhāya te bhikkhū āha – 『『bhikkhave, imasmiṃ kuṇāladahe yesaṃ macchānaṃ nāmaṃ na jānātha mamaṃ pucchathā』』ti.

Te pucchiṃsu. Bhagavā pucchitaṃ pucchitaṃ kathesi. Na kevalañca, macchānaṃyeva, tasmiṃ vanasaṇḍe rukkhānampi pabbatapāde dvipadacatuppadasakuṇānampi nāmāni pucchāpetvā kathesi. Atha dvīhi sakuṇehi mukhatuṇḍakena ḍaṃsitvā gahitadaṇḍake nisinno kuṇālasakuṇarājā purato pacchato ubhosu ca passesu sakuṇasaṅghaparivuto āgacchati. Bhikkhū taṃ disvā – 『『esa, bhante, imesaṃ sakuṇānaṃ rājā bhavissati, parivārā ete etassā』』ti maññāmāti. Evametaṃ, bhikkhave, ayampi mameva vaṃso mama paveṇīti. Idāni tāva mayaṃ, bhante, ete sakuṇe passāma. Yaṃ pana bhagavā 『『ayampi mameva vaṃso mama paveṇī』』ti āha, taṃ sotukāmamhāti. Sotukāmattha, bhikkhaveti? Āma bhagavāti. Tena hi suṇāthāti tīhi gāthāsatehi maṇḍetvā kuṇālajātakaṃ (jā. 2.21.kuṇālajātaka) kathento anabhiratiṃ vinodesi. Desanāpariyosāne sabbepi sotāpattiphale patiṭṭhahiṃsu, maggeneva ca nesaṃ iddhipi āgatā. Bhagavā 『『hotu tāva ettakaṃ tesaṃ bhikkhūna』』nti ākāse uppatitvā mahāvanameva agamāsi. Tepi bhikkhū gamanakāle dasabalassa ānubhāvena gantvā āgamanakāle attano ānubhāvena bhagavantaṃ parivāretvā mahāvane otariṃsu.

Bhagavā paññattāsane nisīditvā te bhikkhū āmantetvā – 『『etha, bhikkhave, nisīdatha. Uparimaggattayavajjhānaṃ vo kilesānaṃ kammaṭṭhānaṃ kathessāmī』』ti kammaṭṭhānaṃ kathesi. Bhikkhū cintayiṃsu – 『『bhagavā amhākaṃ anabhiratabhāvaṃ ñatvā kuṇāladahaṃ netvā anabhiratiṃ vinodesi, tattha sotāpattiphalaṃ pattānaṃ no idāni idha tiṇṇaṃ maggānaṃ kammaṭṭhānaṃ adāsi, na kho pana amhehi 『sotāpannā maya』nti vītināmetuṃ vaṭṭati, purisapurisehi no bhavituṃ vaṭṭatī』』ti te dasabalassa pāde vanditvā uṭṭhāya nisīdanaṃ papphoṭetvā visuṃ visuṃ pabbhārarukkhamūlesu nisīdiṃsu.

Bhagavā cintesi – 『『ime bhikkhū pakatiyāpi avissaṭṭhakammaṭṭhānā, laddhupāyassa pana bhikkhuno kilamanakāraṇaṃ nāma natthi. Gacchantā gacchantā ca vipassanaṃ vaḍḍhetvā arahattaṃ patvā 『attanā paṭividdhaguṇaṃ ārocessāmā』ti mama santikaṃ āgamissanti. Etesu āgatesu dasasahassacakkavāḷadevatā ekacakkavāḷe sannipatissanti, mahāsamayo bhavissati, vivitte okāse mayā nisīdituṃ vaṭṭatī』』ti tato vivitte okāse buddhāsanaṃ paññāpetvā nisīdi.

Sabbapaṭhamaṃ kammaṭṭhānaṃ gahetvā gatatthero saha paṭisambhidāhi arahattaṃ pāpuṇi. Tato aparo tato aparoti pañcasatāpi paduminiyaṃ padumāni viya vikasiṃsu. Sabbapaṭhamaṃ arahattaṃ pattabhikkhu 『『bhagavato ārocessāmī』』ti pallaṅkaṃ vinibbhujitvā nisīdanaṃ papphoṭetvā uṭṭhāya dasabalābhimukho ahosi. Evaṃ aparopi aparopīti pañcasatā bhattasālaṃ pavisantā viya paṭipāṭiyāva āgamiṃsu. Paṭhamaṃ āgato vanditvā nisīdanaṃ paññāpetvā, ekamantaṃ nisīditvā, paṭividdhaguṇaṃ ārocetukāmo 『『atthi nu kho añño koci? Natthī』』ti nivattitvā āgatamaggaṃ olokento aparampi addasa aparampi addasayevāti sabbepi te āgantvā ekamantaṃ nisīditvā, ayaṃ imassa harāyamāno na kathesi, ayaṃ imassa harāyamāno na kathesi. Khīṇāsavānaṃ kira dve ākārā honti – 『『aho vata mayā paṭividdhaguṇaṃ sadevako loko khippameva paṭivijjheyyā』』ti cittaṃ uppajjati. Paṭividdhabhāvaṃ pana nidhiladdhapuriso viya na aññassa ārocetukāmā honti.

Evaṃ osaṭamatte pana tasmiṃ ariyamaṇḍale pācīnayugandharaparikkhepato abbhā mahikā dhūmo rajo rāhūti, imehi upakkilesehi vippamuttaṃ buddhuppādapaṭimaṇḍitassa lokassa rāmaṇeyyakadassanatthaṃ pācīnadisāya ukkhittarajatamayamahāādāsamaṇḍalaṃ viya, nemivaṭṭiyaṃ gahetvā, parivattiyamānarajatacakkasassirikaṃ puṇṇacandamaṇḍalaṃ ullaṅghitvā, anilapathaṃ paṭipajjittha. Iti evarūpe khaṇe laye muhutte bhagavā sakkesu viharati kapilavatthusmiṃ mahāvane mahatā bhikkhusaṅghena saddhiṃ pañcamattehi bhikkhusatehi sabbeheva arahantehi.

Tattha bhagavāpi mahāsammatassa vaṃse uppanno, tepi pañcasatā bhikkhū mahāsammatassa kule uppannā. Bhagavāpi khattiyagabbhe jāto, tepi khattiyagabbhe jātā. Bhagavāpi rājapabbajito, tepi rājapabbajitā. Bhagavāpi setacchattaṃ pahāya hatthagataṃ cakkavattirajjaṃ nissajjitvā pabbajito, tepi setacchattaṃ pahāya hatthagatāni rajjāni vissajjitvā pabbajitā. Iti bhagavā parisuddhe okāse, parisuddhe rattibhāge, sayaṃ parisuddho parisuddhaparivāro, vītarāgo vītarāgaparivāro, vītadoso vītadosaparivāro, vītamoho vītamohaparivāro, nittaṇho nittaṇhaparivāro, nikkileso nikkilesaparivāro, santo santaparivāro, danto dantaparivāro, mutto muttaparivāro, ativiya virocatīti. Vaṇṇabhūmi nāmesā, yattakaṃ sakkoti, tattakaṃ vattabbaṃ. Iti ime bhikkhū sandhāya vuttaṃ, 『『pañcamattehi bhikkhusatehi sabbeheva arahantehī』』ti.

Yebhuyyenāti bahutarā sannipatitā, mandā na sannipatitā asaññī arūpāvacaradevatā samāpannadevatāyo ca. Tatrāyaṃ sannipātakkamo – mahāvanassa kira sāmantā devatā caliṃsu, 『『āyāma bho! Buddhadassanaṃ nāma bahūpakāraṃ, dhammassavanaṃ bahūpakāraṃ, bhikkhusaṅghadassanaṃ bahūpakāraṃ. Āyāma āyāmā』』ti! Mahāsaddaṃ kurumānā āgantvā bhagavantañca taṃmuhuttaṃ arahattappattakhīṇāsave ca vanditvā ekamantaṃ aṭṭhaṃsu. Eteneva upāyena tāsaṃ tāsaṃ saddaṃ sutvā saddantaraaḍḍhagāvutagāvutaaḍḍhayojanayojanādivasena tiyojanasahassavitthate himavante, tikkhattuṃ tesaṭṭhiyā nagarasahassesu, navanavutiyā doṇamukhasatasahassesu, chanavutiyā paṭṭanakoṭisatasahassesu, chapaṇṇāsāya ratanākaresūti sakalajambudīpe, pubbavidehe, aparagoyāne, uttarakurumhi, dvīsu parittadīpasahassesūti sakalacakkavāḷe, tato dutiyatatiyacakkavāḷeti evaṃ dasasahassacakkavāḷesu devatā sannipatitāti veditabbā. Dasasahassacakkavāḷañhi idha dasalokadhātuyoti adhippetaṃ. Tena vuttaṃ – 『『dasahi ca lokadhātūhi devatā yebhuyyena sannipatitā hontī』』ti.

Evaṃ sannipatitāhi devatāhi sakalacakkavāḷagabbhaṃ yāva brahmalokā sūcighare nirantaraṃ pakkhittasūcīhi viya paripuṇṇaṃ hoti. Tattha brahmalokassa evaṃ uccattanaṃ veditabbaṃ – lohapāsāde kira sattakūṭāgārasamo pāsāṇo brahmaloke ṭhatvā adho khitto catūhi māsehi pathaviṃ pāpuṇāti. Evaṃ mahante okāse yathā heṭṭhā ṭhatvā khittāni pupphāni vā dhūmo vā upari gantuṃ, upari vā ṭhatvā khittasāsapā heṭṭhā otarituṃ antaraṃ na labhanti, evaṃ nirantarā devatā ahesuṃ. Yathā kho pana cakkavattirañño nisinnaṭṭhānaṃ asambādhaṃ hoti, āgatāgatā mahesakkhā khattiyā okāsaṃ labhantiyeva, parato parato pana atisambādhaṃ hoti. Evameva bhagavato nisinnaṭṭhānaṃ asambādhaṃ, āgatāgatā mahesakkhā devā ca brahmāno ca okāsaṃ labhantiyeva. Api sudaṃ bhagavato āsannāsannaṭṭhāne vālagganittudanamatte padese dasapi vīsatipi devā sukhume attabhāve māpetvā aṭṭhaṃsu. Sabbaparato saṭṭhi saṭṭhi devatā aṭṭhaṃsu.

Suddhāvāsakāyikānanti suddhāvāsavāsīnaṃ. Suddhāvāsā nāma suddhānaṃ anāgāmikhīṇāsavānaṃ āvāsā pañca brahmalokā. Etadahosīti kasmā ahosi? Te kira brahmāno samāpattiṃ samāpajjitvā yathā paricchedena vuṭṭhitā brahmabhavanaṃ olokentā pacchābhatte bhattagehaṃ viya suññataṃ addasaṃsu. Tato 『『kuhiṃ brahmāno gatā』』ti āvajjantā mahāsamāgamaṃ ñatvā – 『『ayaṃ samāgamo mahā, mayaṃ ohīnā, ohīnakānaṃ pana okāso dullabho hoti, tasmā gacchantā atucchahatthā hutvā ekekaṃ gāthaṃ abhisaṅkharitvā gacchāma. Tāya mahāsamāgame ca attano āgatabhāvaṃ jānāpessāma, dasabalassa ca vaṇṇaṃ bhāsissāmā』』ti. Iti tesaṃ samāpattito uṭṭhāya āvajjitattā etadahosi.

Bhagavato purato pāturahesunti pāḷiyaṃ bhagavato santike abhimukhaṭṭhāneyeva otiṇṇā viya katvā vuttā, na kho panettha evaṃ attho veditabbo. Te pana brahmaloke ṭhitāyeva gāthā abhisaṅkharitvā eko puratthimacakkavāḷamukhavaṭṭiyaṃ otari, eko dakkhiṇacakkavāḷamukhavaṭṭiyaṃ, eko pacchimacakkavāḷamukhavaṭṭiyaṃ, eko uttaracakkavāḷamukhavaṭṭiyaṃ otari. Tato puratthimacakkavāḷamukhavaṭṭiyaṃ otiṇṇabrahmā nīlakasiṇaṃ samāpajjitvā nīlarasmiyo vissajjetvā dasasahassacakkavāḷadevatānaṃ maṇivammaṃ paṭimuñcanto viya attano āgatabhāvaṃ jānāpetvā buddhavīthi nāma kenaci uttarituṃ na sakkā, tasmā mahatiyā buddhavīthiyāva āgantvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito kho attanā abhisaṅkhataṃ gāthaṃ abhāsi.

Dakkhiṇacakkavāḷamukhavaṭṭiyaṃ otiṇṇabrahmā pītakasiṇaṃ samāpajjitvā suvaṇṇapabhaṃ muñcitvā dasasahassacakkavāḷadevatānaṃ suvaṇṇapaṭaṃ pārupanto viya attano āgatabhāvaṃ jānāpetvā tatheva akāsi. Pacchimacakkavāḷamukhavaṭṭiyaṃ otiṇṇabrahmā lohitakasiṇaṃ samāpajjitvā lohitakarasmiyo muñcitvā dasasahassacakkavāḷadevatānaṃ rattavarakambalena parikkhipanto viya attano āgatabhāvaṃ jānāpetvā tatheva akāsi. Uttaracakkavāḷamukhavaṭṭiyaṃ otiṇṇabrahmā odātakasiṇaṃ samāpajjitvā odātarasmiyo vissajjetvā dasasahassacakkavāḷadevatānaṃ sumanakusumapaṭaṃ pārupanto viya attano āgatabhāvaṃ jānāpetvā tatheva akāsi.

Pāḷiyaṃ pana bhagavato purato pāturahesuṃ. Atha kho tā devatā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhaṃsūti evaṃ ekakkhaṇe viya purato pātubhāvo ca abhivādetvā ekamantaṃ ṭhitabhāvo ca vutto, so iminā anukkamena ahosi, ekato katvā pana dassito. Gāthābhāsanaṃ pana pāḷiyampi visuṃ visuṃyeva vuttaṃ.

Tattha mahāsamayoti mahāsamūho. Pavanaṃ vuccati vanasaṇḍo. Ubhayenapi bhagavā 『『imasmiṃ pana vanasaṇḍe ajja mahāsamūho sannipāto』』ti āha. Tato yesaṃ so sannipāto, te dassetuṃ devakāyā samāgatāti āha. Tattha devakāyāti devaghaṭā. Āgatamha imaṃ dhammasamayanti evaṃ samāgate devakāye disvā mayampi imaṃ dhammasamūhaṃ āgatā. Kiṃ kāraṇā? Dakkhitāye aparājitasaṅghanti kenaci aparājitaṃ ajjeva tayo māre madditvā vijitasaṅgāmaṃ imaṃ aparājitasaṅghaṃ dassanatthāya āgatamhāti attho. So pana, brahmā, imaṃ gāthaṃ bhāsitvā, bhagavantaṃ abhivādetvā, puratthimacakkavāḷamukhavaṭṭiyaṃyeva aṭṭhāsi.

Atha dutiyo vuttanayeneva āgantvā abhāsi. Tattha tatra bhikkhavoti tasmiṃ sannipātaṭṭhāne bhikkhū. Samādahaṃsūti samādhinā yojesuṃ. Cittamattano ujukaṃ akaṃsūti attano citte sabbe vaṅkakuṭilajimhabhāve haritvā ujukaṃ akariṃsu. Sārathīva nettāni gahetvāti yathā samappavattesu sindhavesu odhastapatodo sārathī sabbayottāni gahetvā acodento avārento tiṭṭhati, evaṃ chaḷaṅgupekkhāya samannāgatā guttadvārā sabbepete pañcasatā bhikkhū indriyāni rakkhanti paṇḍitā, ete daṭṭhuṃ idhāgatamhā bhagavāti, sopi gantvā yathāṭhāneyeva aṭṭhāsi.

Atha tatiyo vuttanayeneva āgantvā abhāsi. Tattha chetvā khīlanti rāgadosamohakhīlaṃ chinditvā. Palighanti rāgadosamohapalighameva. Indakhīlanti rāgadosamohaindakhīlameva . Ūhacca manejāti ete taṇhāejāya anejā bhikkhū indakhīlaṃ ūhacca samūhanitvā catūsu disāsu appaṭihatacārikaṃ caranti. Suddhāti nirupakkilesā. Vimalāti nimmalā. Idaṃ tasseva vevacanaṃ. Cakkhumatāti pañcahi cakkhūhi cakkhumantena. Sudantāti cakkhutopi dantā sotatopi ghānatopi jivhātopi kāyatopi manatopi dantā. Susunāgāti taruṇanāgā. Tatrāyaṃ vacanattho – chandādīhi na gacchantīti nāgā, tena tena maggena pahīne kilese na āgacchantīti nāgā, nānappakāraṃ āguṃ na karontīti nāgā. Ayamettha saṅkhepo, vitthāro pana mahāniddese (mahāni. 80) vuttanayeneva veditabbo.

Apica –

『『Āguṃ na karoti kiñci loke,

Sabbasaṃyoga visajja bandhanāni;

Sabbattha na sajjatī vimutto,

Nāgo tādi pavuccate tathattā』』ti. –

Evamettha attho veditabbo. Susunāgāti susū nāgā, susunāgabhāvasampattiṃ pattāti attho. Te evarūpe anuttarena yoggācariyena damite taruṇanāge dassanāya āgatamha bhagavāti. Sopi gantvā yathāṭhāneyeva aṭṭhāsi.

Atha catuttho vuttanayeneva āgantvā abhāsi. Tattha gatāseti nibbematikasaraṇagamanena gatā. Sopi gantvā yathāṭhāneyeva aṭṭhāsīti. Sattamaṃ.

  1. Sakalikasuttavaṇṇanā

  2. Aṭṭhame maddakucchisminti evaṃnāmake uyyāne. Tañhi ajātasattumhi kucchigate tassa mātarā – 『『ayaṃ mayhaṃ kucchigato gabbho rañño sattu bhavissati. Kiṃ me iminā』』ti? Gabbhapātanatthaṃ kucchi maddāpitā. Tasmā 『『maddakucchī』』ti saṅkhaṃ gataṃ. Migānaṃ pana abhayavāsatthāya dinnattā migadāyoti vuccati.

Tena kho pana samayenāti ettha ayaṃ anupubbikathā – devadatto hi ajātasattuṃ nissāya dhanuggahe ca dhanapālakañca payojetvāpi tathāgatassa jīvitantarāyaṃ kātuṃ asakkonto 『『sahattheneva māressāmī』』ti gijjhakūṭapabbataṃ abhiruhitvā mahantaṃ kūṭāgārappamāṇaṃ silaṃ ukkhipitvā, 『『samaṇo gotamo cuṇṇavicuṇṇo hotū』』ti pavijjhi. Mahāthāmavā kiresa pañcannaṃ hatthīnaṃ balaṃ dhāreti. Aṭṭhānaṃ kho panetaṃ, yaṃ buddhānaṃ parūpakkamena jīvitantarāyo bhaveyyāti taṃ tathāgatassa sarīrābhimukhaṃ āgacchantaṃ ākāse aññā silā uṭṭhahitvā sampaṭicchi. Dvinnaṃ silānaṃ sampahārena mahanto pāsāṇassa sakalikā uṭṭhahitvā bhagavato piṭṭhipādapariyantaṃ abhihani, pādo mahāpharasunā pahato viya samuggatalohitena lākhārasamakkhito viya ahosi. Bhagavā uddhaṃ ulloketvā devadattaṃ etadavoca – 『『bahu tayā moghapurisa, apuññaṃ pasutaṃ, yo tvaṃ paduṭṭhacitto vadhakacitto tathāgatassa lohitaṃ uppādesī』』ti. Tato paṭṭhāya bhagavato aphāsu jātaṃ. Bhikkhū cintayiṃsu – 『『ayaṃ vihāro ujjaṅgalo visamo, bahūnaṃ khattiyādīnañceva pabbajitānañca anokāso』』ti. Te tathāgataṃ mañcasivikāya ādāya maddakucchiṃ nayiṃsu. Tena vuttaṃ – 『『tena kho pana samayena bhagavato pādo sakalikāya khato hotī』』ti.

Bhusāti balavatiyo. Sudanti nipātamattaṃ. Dukkhanti sukhapaṭikkhepo. Tibbāti bahalā. Kharāti pharusā. Kaṭukāti tikhiṇā. Asātāti amadhurā. Na tāsu mano appeti, na tā manaṃ appāyanti vaḍḍhentīti amanāpā. Sato sampajānoti vedanādhivāsanasatisampajaññena samannāgato hutvā. Avihaññamānoti apīḷiyamāno, samparivattasāyitāya vedanānaṃ vasaṃ agacchanto.

Sīhaseyyanti ettha kāmabhogiseyyā, petaseyyā, sīhaseyyā, tathāgataseyyāti catasso seyyā. Tattha 『『yebhuyyena, bhikkhave, kāmabhogī sattā vāmena passena sentī』』ti ayaṃ kāmabhogiseyyā. Tesu hi yebhuyyena dakkhiṇapassena sayāno nāma natthi. 『『Yebhuyyena, bhikkhave, petā uttānā sentī』』ti ayaṃ petaseyyā. Appamaṃsalohitattā hi aṭṭhisaṅghāṭajaṭitā ekena passena sayituṃ na sakkonti, uttānāva senti. 『『Yebhuyyena, bhikkhave, sīho migarājā naṅguṭṭhaṃ antarasatthimhi anupakkhipitvā dakkhiṇena passena setī』』ti ayaṃ sīhaseyyā. Tejussadattā hi sīho migarājā dve purimapāde ekasmiṃ, 『pacchimapāde ekasmiṃ ṭhāne ṭhapetvā naṅguṭṭhaṃ antarasatthimhi pakkhipitvā purimapādapacchimapādanaṅguṭṭhānaṃ ṭhitokāsaṃ sallakkhetvā dvinnaṃ purimapādānaṃ matthake sīsaṃ ṭhapetvā sayati, divasampi sayitvā pabujjhamāno na utrasanto pabujjhati, sīsaṃ pana ukkhipitvā purimapādādīnaṃ ṭhitokāsaṃ sallakkheti』. Sace kiñci ṭhānaṃ vijahitvā ṭhitaṃ hoti, 『『nayidaṃ tuyhaṃ jātiyā, na sūrabhāvassa anurūpa』』nti anattamano hutvā tattheva sayati, na gocarāya pakkamati. Avijahitvā ṭhite pana 『『tuyhaṃ jātiyā ca sūrabhāvassa ca anurūpamida』』nti haṭṭhatuṭṭho uṭṭhāya sīhavijambhitaṃ vijambhitvā kesarabhāraṃ vidhunitvā tikkhattuṃ sīhanādaṃ naditvā gocarāya pakkamati. Catutthajjhānaseyyā pana 『『tathāgataseyyā』』ti vuccati. Tāsu idha sīhaseyyā āgatā. Ayañhi tejussadairiyāpathattā uttamaseyyā nāma.

Pāde pādanti dakkhiṇapāde vāmapādaṃ. Accādhāyāti atiādhāya, īsakaṃ atikkamma ṭhapetvā . Gopphakena hi gopphake jāṇunā vā jāṇumhi saṅghaṭṭiyamāne abhiṇhaṃ vedanā uppajjati, cittaṃ ekaggaṃ na hoti, seyyā aphāsukā hoti. Yathā na saṅghaṭṭeti, evaṃ atikkamma ṭhapite vedanā nuppajjati, cittaṃ ekaggaṃ hoti, seyyā phāsu hoti. Tasmā evaṃ nipajji. Sato sampajānoti sayanapariggāhakasatisampajaññena samannāgato. 『『Uṭṭhānasañña』』nti panettha na vuttaṃ, gilānaseyyā hesā tathāgatassa.

Sattasatāti imasmiṃ sutte sabbāpi tā devatā gilānaseyyaṭṭhānaṃ āgatā. Udānaṃ udānesīti gilānaseyyaṃ āgatānaṃ domanassena bhavitabbaṃ siyā. Imāsaṃ pana tathāgatassa vedanādhivāsanaṃ disvā, 『『aho buddhānaṃ mahānubhāvatā! Evarūpāsu nāma vedanāsu vattamānāsu vikāramattampi natthi, sirīsayane alaṅkaritvā ṭhapitasuvaṇṇarūpakaṃ viya aniñjamānena kāyena nipanno, idānissa adhikataraṃ mukhavaṇṇo virocati, ābhāsampanno puṇṇacando viya sampati vikasitaṃ viya ca aravindaṃ assa mukhaṃ sobhati, kāyepi vaṇṇāyatanaṃ idāni susammaṭṭhakañcanaṃ viya vippasīdatī』』ti udānaṃ udapādi.

Nāgovata bhoti, ettha bhoti dhammālapanaṃ. Balavantaṭṭhena nāgo. Nāgavatāti nāgabhāvena. Sīho vatātiādīsu asantāsanaṭṭhena sīho. Byattaparicayaṭṭhena kāraṇākāraṇajānanena vā ājānīyo. Appaṭisamaṭṭhena nisabho. Gavasatajeṭṭhako hi usabho, gavasahassajeṭṭhako vasabho, gavasatasahassajeṭṭhako nisabhoti vuccati. Bhagavā pana appaṭisamaṭṭhena āsabhaṃ ṭhānaṃ paṭijānāti. Tenevatthena idha 『『nisabho』』ti vutto. Dhuravāhaṭṭhena dhorayho. Nibbisevanaṭṭhena danto.

Passāti aniyamitāṇatti. Samādhinti arahattaphalasamādhiṃ. Suvimuttanti phalavimuttiyā suvimuttaṃ. Rāgānugataṃ pana cittaṃ abhinataṃ nāma hoti, dosānugataṃ apanataṃ. Tadubhayapaṭikkhepena na cābhinataṃ na cāpanatanti āha. Na ca sasaṅkhāraniggayhavāritagatanti na sasaṅkhārena sappayogena kilese niggahetvā vāritavataṃ, kilesānaṃ pana chinnattā vataṃ phalasamādhinā samāhitanti attho. Atikkamitabbanti viheṭhetabbaṃ ghaṭṭetabbaṃ. Adassanāti aññāṇā. Aññāṇī hi andhabālova evarūpe satthari aparajjheyyāti devadattaṃ ghaṭṭayamānā vadanti.

Pañcavedāti itihāsapañcamānaṃ vedānaṃ dhārakā. Sataṃ samanti vassasataṃ. Tapassīti tapanissitakā hutvā. Caranti carantā. Na sammāvimuttanti sacepi evarūpā brāhmaṇā vassasataṃ caranti, cittañca nesaṃ sammā vimuttaṃ na hoti. Hīnattarūpā na pāraṃ gamā teti hīnattasabhāvā te nibbānaṅgamā na honti. 『『Hīnattharūpā』』tipi pāṭho, hīnatthajātikā parihīnatthāti attho. Taṇhādhipannāti taṇhāya ajjhotthaṭā. Vatasīlabaddhāti ajavatakukkuravatādīhi ca vatehi tādiseheva ca sīlehi baddhā. Lūkhaṃ tapanti pañcātapatāpanaṃ kaṇṭakaseyyādikaṃ tapaṃ. Idāni sā devatā sāsanassa niyyānikabhāvaṃ kathentī na mānakāmassātiādimāha. Taṃ vuttatthamevāti. Aṭṭhamaṃ.

  1. Paṭhamapajjunnadhītusuttavaṇṇanā

  2. Navame pajjunnassa dhītāti pajjunnassa nāma vassavalāhakadevarañño cātumahārājikassa dhītā. Abhivandeti bhagavā tumhākaṃ pāde vandāmi. Cakkhumatāti pañcahi cakkhūhi cakkhumantena tathāgatena. Dhammo anubuddhoti, 『『idaṃ mayā pubbe paresaṃ santike kevalaṃ sutaṃyeva āsī』』ti vadati. Sāhaṃ dānīti, sā ahaṃ idāni. Sakkhi jānāmīti, paṭivedhavasena paccakkhameva jānāmi. Vigarahantāti, 『『hīnakkharapadabyañjano』』ti vā 『『aniyyāniko』』ti vā evaṃ garahantā. Roruvanti, dve roruvā – dhūmaroruvo ca jālaroruvo ca. Tattha dhūmaroruvo visuṃ hoti, jālaroruvoti pana avīcimahānirayassevetaṃ nāmaṃ. Tattha hi sattā aggimhi jalante jalante punappunaṃ ravaṃ ravanti, tasmā so 『『roruvo』』ti vuccati. Ghoranti dāruṇaṃ. Khantiyā upasamena upetāti ruccitvā khamāpetvā gahaṇakhantiyā ca rāgādiupasamena ca upetāti. Navamaṃ.

  3. Dutiyapajjunnadhītusuttavaṇṇanā

  4. Dasame dhammañcāti ca saddena saṅghañca, iti tīṇi ratanāni namassamānā idhāgatāti vadati. Atthavatīti, atthavatiyo. Bahunāpi kho tanti yaṃ dhammaṃ sā abhāsi, taṃ dhammaṃ bahunāpi pariyāyena ahaṃ vibhajeyyaṃ. Tādiso dhammoti, tādiso hi ayaṃ bhagavā dhammo, taṃsaṇṭhito tappaṭibhāgo bahūhi pariyāyehi vibhajitabbayuttakoti dasseti. Lapayissāmīti, kathayissāmi. Yāvatā me manasā pariyattanti yattakaṃ mayā manasā pariyāpuṭaṃ, tassatthaṃ divasaṃ avatvā madhupaṭalaṃ pīḷentī viya muhutteneva saṃkhittena kathessāmi. Sesaṃ uttānamevāti. Dasamaṃ.

Satullapakāyikavaggo catuttho.

  1. Ādittavaggo

  2. Ādittasuttavaṇṇanā

  3. Ādittavaggassa paṭhame jarāya maraṇena cāti desanāsīsametaṃ, rāgādīhi pana ekādasahi aggīhi loko ādittova. Dānenāti dānacetanāya. Dinnaṃ hoti sunīhatanti dānapuññacetanāhi dāyakasseva hoti gharasāmikassa viya nīhatabhaṇḍakaṃ, tenetaṃ vuttaṃ. Corā harantīti adinne bhoge corāpi haranti rājānopi, aggipi ḍahati, ṭhapitaṭṭhānepi nassanti. Antenāti maraṇena. Sarīraṃ sapariggahanti sarīrañceva corādīnaṃ vasena avinaṭṭhabhoge ca. Saggamupetīti vessantaramahārājādayo viya sagge nibbattatīti. Paṭhamaṃ.

  4. Kiṃdadasuttavaṇṇanā

  5. Dutiye annadoti yasmā atibalavāpi dve tīṇi bhattāni abhutvā uṭṭhātuṃ na sakkoti, bhutvā pana dubbalopi hutvā balasampanno hoti, tasmā 『『annado balado』』ti āha. Vatthadoti yasmā surūpopi duccoḷo vā acoḷo vā virūpo hoti ohīḷito duddasiko, vatthacchanno devaputto viya sobhati , tasmā 『『vatthado hoti vaṇṇado』』ti āha. Yānadoti hatthiyānādīnaṃ dāyako. Tesu pana –

『『Na hatthiyānaṃ samaṇassa kappati,

Na assayānaṃ, na rathena yātuṃ;

Idañca yānaṃ samaṇassa kappati,

Upāhanā rakkhato sīlakhandha』』nti.

Tasmā chattupāhanakattarayaṭṭhimañcapīṭhānaṃ dāyako, yo ca maggaṃ sodheti, nisseṇiṃ karoti, setuṃ karoti, nāvaṃ paṭiyādeti, sabbopi yānadova hoti. Sukhado hotīti yānassa sukhāvahanato sukhado nāma hoti. Cakkhudoti andhakāre cakkhumantānampi rūpadassanābhāvato dīpado cakkhudo nāma hoti, anuruddhatthero viya dibbacakkhu sampadampi labhati.

Sabbadado hotīti sabbesaṃyeva balādīnaṃ dāyako hoti. Dve tayo gāme piṇḍāya caritvā kiñci aladdhā āgatassāpi sītalāya pokkharaṇiyā nhāyitvā patissayaṃ pavisitvā muhuttaṃ mañce nipajjitvā uṭṭhāya nisinnassa hi kāye balaṃ āharitvā pakkhittaṃ viya hoti. Bahi vicarantassa ca kāye vaṇṇāyatanaṃ vātātapehi jhāyati, patissayaṃ pavisitvā dvāraṃ pidhāya muhuttaṃ nipannassa ca visabhāgasantati vūpasammati, sabhāgasantati okkamati, vaṇṇāyatanaṃ āharitvā pakkhittaṃ viya hoti. Bahi vicarantassa pāde kaṇṭako vijjhati, khāṇu paharati, sarīsapādiparissayo ceva corabhayañca uppajjati, patissayaṃ pavisitvā dvāraṃ pidhāya nipannassa sabbete parissayā na honti, dhammaṃ sajjhāyantassa dhammapītisukhaṃ, kammaṭṭhānaṃ manasikarontassa upasamasukhaṃ uppajjati. Tathā bahi vicarantassa ca sedā muccanti, akkhīni phandanti, senāsanaṃ pavisanakkhaṇe kūpe otiṇṇo viya hoti, mañcapīṭhādīni na paññāyanti. Muhuttaṃ nisinnassa pana akkhipasādo āharitvā pakkhitto viya hoti, dvārakavāṭavātapānamañcapīṭhādīni paññāyanti. Tena vuttaṃ – 『『so ca sabbadado hoti, yo dadāti upassaya』』nti.

Amataṃdado ca so hotīti paṇītabhojanassa pattaṃ pūrento viya amaraṇadānaṃ nāma deti. Yo dhammamanusāsatīti yo dhammaṃ anusāsati, aṭṭhakathaṃ katheti, pāḷiṃ vāceti, pucchitapañhaṃ vissajjeti, kammaṭṭhānaṃ ācikkhati, dhammassavanaṃ karoti, sabbopesa dhammaṃ anusāsati nāma. Sabbadānānañca idaṃ dhammadānameva agganti veditabbaṃ. Vuttampi cetaṃ –

『『Sabbadānaṃ dhammadānaṃ jināti,

Sabbarasaṃ dhammaraso jināti;

Sabbaratiṃ dhammarati jināti,

Taṇhakkhayo sabbadukkhaṃ jinātī』』ti. (dha. pa. 354); Dutiyaṃ;

  1. Annasuttavaṇṇanā

  2. Tatiye abhinandantīti patthenti. Bhajatīti upagacchati, cittagahapatisīvalittherādike viya pacchato anubandhati. Tasmāti yasmā idhaloke paraloke ca annadāyakameva anugacchati, tasmā. Sesaṃ uttānamevāti. Tatiyaṃ.

  3. Ekamūlasuttavaṇṇanā

  4. Catutthe ekamūlanti avijjā taṇhāya mūlaṃ, taṇhā avijjāya. Idha pana taṇhā adhippetā. Dvīhi sassatucchedadiṭṭhīhi āvaṭṭatīti dvirāvaṭṭā. Sā ca rāgādīhi tīhi malehi timalā. Tatrāssā moho sahajātakoṭiyā malaṃ hoti, rāgadosā upanissayakoṭiyā. Pañca pana kāmaguṇā assā pattharaṇaṭṭhānā, tesu sā pattharatīti pañcapattharā. Sā ca apūraṇīyaṭṭhena samuddo. Ajjhattikabāhiresu panesā dvādasāyatanesu āvaṭṭati parivaṭṭatīti dvādasāvaṭṭā. Apatiṭṭhaṭṭhena pana pātāloti vuccatīti. Ekamūlaṃ…pe… pātālaṃ, atari isi, uttari samatikkamīti attho. Catutthaṃ.

  5. Anomasuttavaṇṇanā

  6. Pañcame anomanāmanti sabbaguṇasamannāgatattā avekallanāmaṃ, paripūranāmanti attho. Nipuṇatthadassinti bhagavā saṇhasukhume khandhantarādayo atthe passatīti nipuṇatthadassī. Paññādadanti anvayapaññādhigamāya paṭipadaṃ kathanavasena paññāya dāyakaṃ. Kāmālaye asattanti pañcakāmaguṇālaye alaggaṃ. Kamamānanti bhagavā mahābodhimaṇḍeyeva ariyamaggena gato, na idāni gacchati, atītaṃ pana upādāya idaṃ vuttaṃ. Mahesinti mahantānaṃ sīlakkhandhādīnaṃ esitāraṃ pariyesitāranti. Pañcamaṃ.

  7. Accharāsuttavaṇṇanā

  8. Chaṭṭhe accharāgaṇasaṅghuṭṭhanti ayaṃ kira devaputto satthusāsane pabbajitvā vattapaṭipattiṃ pūrayamāno pañcavassakāle pavāretvā dvemātikaṃ paguṇaṃ katvā kammākammaṃ uggahetvā cittarucitaṃ kammaṭṭhānaṃ uggaṇhitvā sallahukavuttiko araññaṃ pavisitvā yo bhagavatā majjhimayāmo sayanassa koṭṭhāsoti anuññāto. Tasmimpi sampatte 『『pamādassa bhāyāmī』』ti mañcakaṃ ukkhipitvā rattiñca divā ca nirāhāro kammaṭṭhānameva manasākāsi.

Athassa abbhantare satthakavātā uppajjitvā jīvitaṃ pariyādiyiṃsu. So dhurasmiṃyeva kālamakāsi. Yo hi koci bhikkhu caṅkame caṅkamamāno vā ālambanatthambhaṃ nissāya ṭhito vā caṅkamakoṭiyaṃ cīvaraṃ sīse ṭhapetvā nisinno vā nipanno vā parisamajjhe alaṅkatadhammāsane dhammaṃ desento vā kālaṃ karoti, sabbo so dhurasmiṃ kālaṃ karoti nāma. Iti ayaṃ caṅkamane kālaṃ katvā upanissayamandatāya āsavakkhayaṃ appatto tāvatiṃsabhavane mahāvimānadvāre niddāyitvā pabujjhanto viya paṭisandhiṃ aggahesi. Tāvadevassa suvaṇṇatoraṇaṃ viya tigāvuto attabhāvo nibbatti.

Antovimāne sahassamattā accharā taṃ disvā, 『『vimānasāmiko devaputto āgato, ramayissāma na』』nti tūriyāni gahetvā parivārayiṃsu. Devaputto na tāva cutabhāvaṃ jānāti, pabbajitasaññīyeva accharā oloketvā vihāracārikaṃ āgataṃ mātugāmaṃ disvā lajjī. Paṃsukūliko viya upari ṭhitaṃ ghanadukūlaṃ ekaṃsaṃ karonto aṃsakūṭaṃ paṭicchādetvā indriyāni okkhipitvā adhomukho aṭṭhāsi. Tassa kāyavikāreneva tā devatā 『『samaṇadevaputto aya』』nti ñatvā evamāhaṃsu – 『『ayya, devaputta, devaloko nāmāyaṃ, na samaṇadhammassa karaṇokāso, sampattiṃ anubhavanokāso』』ti. So tatheva aṭṭhāsi. Devatā 『『na tāvāyaṃ sallakkhetī』』ti tūriyāni paggaṇhiṃsu. So tathāpi anolokentova aṭṭhāsi.

Athassa sabbakāyikaṃ ādāsaṃ purato ṭhapayiṃsu. So chāyaṃ disvā cutabhāvaṃ ñatvā, 『『na mayā imaṃ ṭhānaṃ patthetvā samaṇadhammo kato, uttamatthaṃ arahattaṃ patthetvā kato』』ti sampattiyā vippaṭisārī ahosi, 『『suvaṇṇapaṭaṃ paṭilabhissāmī』』ti takkayitvā yuddhaṭṭhānaṃ otiṇṇamallo mūlakamuṭṭhiṃ labhitvā viya. So – 『『ayaṃ saggasampatti nāma sulabhā, buddhānaṃ pātubhāvo dullabho』』ti cintetvā vimānaṃ apavisitvāva asambhinneneva sīlena accharāsaṅghaparivuto dasabalassa santikaṃ āgamma abhivādetvā ekamantaṃ ṭhito imaṃ gāthaṃ abhāsi.

Tattha accharāgaṇasaṅghuṭṭhanti accharāgaṇena gītavāditasaddehi saṅghositaṃ. Pisācagaṇasevitanti tameva accharāgaṇaṃ pisācagaṇaṃ katvā vadati. Vananti nandanavanaṃ sandhāya vadati. Ayañhi niyāmacittatāya attano garubhāvena devagaṇaṃ 『『devagaṇo』』ti vattuṃ na roceti. 『『Pisācagaṇo』』ti vadati. Nandanavanañca 『『nandana』』nti avatvā 『『mohana』』nti vadati . Kathaṃ yātrā bhavissatīti kathaṃ niggamanaṃ bhavissati, kathaṃ atikkamo bhavissati, arahattassa me padaṭṭhānabhūtaṃ vipassanaṃ ācikkhatha bhagavāti vadati.

Atha bhagavā 『『atisallikhateva ayaṃ devaputto, kiṃ nu kho ida』』nti? Āvajjento attano sāsane pabbajitabhāvaṃ ñatvā – 『『ayaṃ accāraddhavīriyatāya kālaṃ katvā devaloke nibbatto, ajjāpissa caṅkamanasmiṃyeva attabhāvo asambhinnena sīlena āgato』』ti cintesi. Buddhā ca akatābhinivesassa ādikammikassa akataparikammassa antevāsino cittakāro bhittiparikammaṃ viya – 『『sīlaṃ tāva sodhehi, samādhiṃ bhāvehi, kammassakatapaññaṃ ujuṃ karohī』』ti paṭhamaṃ pubbabhāgappaṭipadaṃ ācikkhanti, kārakassa pana yuttapayuttassa arahattamaggapadaṭṭhānabhūtaṃ saṇhasukhumaṃ suññatāvipassanaṃyeva ācikkhanti, ayañca devaputto kārako abhinnasīlo, eko maggo assa anāgatoti suññatāvipassanaṃ ācikkhanto ujuko nāmātiādimāha.

Tattha ujukoti kāyavaṅkādīnaṃ abhāvato aṭṭhaṅgiko maggo ujuko nāma. Abhayā nāma sā disāti nibbānaṃ sandhāyāha. Tasmiṃ hi kiñci bhayaṃ natthi, taṃ vā pattassa bhayaṃ natthīti 『『abhayā nāma sā disā』』ti vuttaṃ. Ratho akūjanoti aṭṭhaṅgiko maggova adhippeto. Yathā hi pākatikaratho akkhe vā anabbhañjite atirekesu vā manussesu abhiruḷhesu kūjati viravati, na evaṃ ariyamaggo. So hi ekappahārena caturāsītiyāpi pāṇasahassesu abhiruhantesu na kūjati na viravati. Tasmā 『『akūjano』』ti vutto. Dhammacakkehi saṃyutoti kāyikacetasikavīriyasaṅkhātehi dhammacakkehi saṃyutto.

Hirīti ettha hiriggahaṇena ottappampi gahitameva hoti. Tassa apālamboti yathā bāhirakarathassa rathe ṭhitānaṃ yodhānaṃ apatanatthāya dārumayaṃ apālambanaṃ hoti, evaṃ imassa maggarathassa ajjhattabahiddhāsamuṭṭhānaṃ hirottappaṃ apālambanaṃ. Satyassaparivāraṇanti rathassa sīhacammādiparivāro viya imassāpi maggarathassa sampayuttā sati parivāraṇaṃ. Dhammanti lokuttaramaggaṃ . Sammādiṭṭhipurejavanti vipassanāsammādiṭṭhipurejavā assa pubbayāyikāti sammādiṭṭhipurejavo, taṃ sammādiṭṭhipurejavaṃ. Yathā hi paṭhamataraṃ rājapurisehi kāṇakuṇiādīnaṃnīharaṇena magge sodhite pacchā rājā nikkhamati, evamevaṃ vipassanā sammādiṭṭhiyā aniccādivasena khandhādīsu sodhitesu pacchā bhūmiladdhavaṭṭaṃ parijānamānā maggasammādiṭṭhi uppajjati. Tena vuttaṃ 『『dhammāhaṃ sārathiṃ brūmi, sammādiṭṭhipurejava』』nti.

Iti bhagavā desanaṃ niṭṭhāpetvā avasāne cattāri saccāni dīpesi. Desanāpariyosāne devaputto sotāpattiphale patiṭṭhāsi. Yathā hi rañño bhojanakāle attano mukhappamāṇe kabaḷe ukkhitte aṅke nisinno putto attano mukhappamāṇeneva tato kabaḷaṃ karoti, evamevaṃ bhagavati arahattanikūṭena desanaṃ desentepi sattā attano upanissayānurūpena sotāpattiphalādīni pāpuṇanti. Ayampi devaputto sotāpattiphalaṃ patvā bhagavantaṃ gandhādīhi pūjetvā pakkāmīti. Chaṭṭhaṃ.

  1. Vanaropasuttavaṇṇanā

  2. Sattame dhammaṭṭhā sīlasampannāti ke dhammaṭṭhā, ke sīlasampannāti pucchati. Bhagavā imaṃ pañhaṃ thāvaravatthunā dīpento ārāmaropātiādimāha. Tattha ārāmaropāti pupphārāmaphalārāmaropakā. Vanaropāti sayaṃjāte aropimavane sīmaṃ parikkhipitvā cetiyabodhicaṅkamanamaṇḍapakuṭileṇarattiṭṭhānadivāṭṭhānānaṃ kārakā chāyūpage rukkhe ropetvā dadamānāpi vanaropāyeva nāma. Setukārakāti visame setuṃ karonti, udake nāvaṃ paṭiyādenti . Papanti pānīyadānasālaṃ. Udapānanti yaṃkiñci pokkharaṇītaḷākādiṃ. Upassayanti vāsāgāraṃ. 『『Upāsaya』』ntipi pāṭho.

Sadā puññaṃ pavaḍḍhatīti na akusalavitakkaṃ vā vitakkentassa niddāyantassa vā pavaḍḍhati. Yadā yadā pana anussarati, tadā tadā tassa vaḍḍhati. Imamatthaṃ sandhāya 『『sadā puññaṃ pavaḍḍhatī』』ti vuttaṃ. Dhammaṭṭhā sīlasampannāti tasmiṃ dhamme ṭhitattā tenapi sīlena sampannattā dhammaṭṭhā sīlasampannā. Atha vā evarūpāni puññāni karontānaṃ dasa kusalā dhammā pūrenti, tesu ṭhitattā dhammaṭṭhā. Teneva ca sīlena sampannattā sīlasampannāti. Sattamaṃ.

  1. Jetavanasuttavaṇṇanā

  2. Aṭṭhame idaṃ hi taṃ jetavananti anāthapiṇḍiko devaputto jetavanassa ceva buddhādīnañca vaṇṇabhaṇanatthaṃ āgato evamāha. Isisaṅghanisevitanti bhikkhusaṅghanisevitaṃ.

Evaṃ paṭhamagāthāya jetavanassa vaṇṇaṃ kathetvā idāni ariyamaggassa kathento kammaṃ vijjātiādimāha. Tattha kammanti maggacetanā. Vijjāti maggapaññā. Dhammoti samādhipakkhikā dhammā. Sīlaṃ jīvitamuttamanti sīle patiṭṭhitassa jīvitaṃ uttamanti dasseti. Atha vā vijjāti diṭṭhisaṅkappā. Dhammoti vāyāmasatisamādhayo. Sīlanti vācākammantājīvā. Jīvitamuttamanti etasmiṃ sīle ṭhitassa jīvitaṃ nāma uttamaṃ. Etena maccā sujjhantīti etena aṭṭhaṅgikamaggena sattā visujjhanti.

Tasmāti yasmā maggena sujjhanti, na gottadhanehi, tasmā. Yoniso vicine dhammanti upāyena samādhipakkhiyadhammaṃ vicineyya. Evaṃ tattha visujjhatīti evaṃ tasmiṃ ariyamagge visujjhati. Atha vā yoniso vicine dhammanti upāyena pañcakkhandhadhammaṃ vicineyya. Evaṃ tattha visujjhatīti evaṃ tesu catūsu saccesu visujjhati.

Idāni sāriputtattherassa vaṇṇaṃ kathento sāriputtovātiādimāha. Tattha sāriputtovāti avadhāraṇavacanaṃ, etehi paññādīhi sāriputtova seyyoti vadati. Upasamenāti kilesaupasamena . Pāraṃ gatoti nibbānaṃ gato. Yo koci nibbānaṃ patto bhikkhu, so etāvaparamo siyā, na therena uttaritaro nāma atthīti vadati. Sesaṃ uttānamevāti. Aṭṭhamaṃ.

  1. Maccharisuttavaṇṇanā

  2. Navame maccharinoti maccherena samannāgatā. Ekacco hi attano vasanaṭṭhāne bhikkhuṃ hatthaṃ pasāretvāpi na vandati, aññattha gato vihāraṃ pavisitvā sakkaccaṃ vanditvā madhurapaṭisanthāraṃ karoti – 『『bhante, amhākaṃ vasanaṭṭhānaṃ nāgacchatha, sampanno padeso, paṭibalā mayaṃ ayyānaṃ yāgubhattādīhi upaṭṭhānaṃ kātu』』nti. Bhikkhū 『『saddho ayaṃ upāsako』』ti yāgubhattādīhi saṅgaṇhanti. Atheko thero tassa gāmaṃ gantvā piṇḍāya carati. So taṃ disvā aññena vā gacchati, gharaṃ vā pavisati. Sacepi sammukhībhāvaṃ āgacchati, hatthena vanditvā – 『『ayyassa bhikkhaṃ detha, ahaṃ ekena kammena gacchāmī』』ti pakkamati. Thero sakalagāmaṃ caritvā tucchapattova nikkhamati. Idaṃ tāva mudumacchariyaṃ nāma, yena samannāgato adāyakopi dāyako viya paññāyati. Idha pana thaddhamacchariyaṃ adhippetaṃ, yena samannāgato bhikkhūsu piṇḍāya paviṭṭhesu, 『『therā ṭhitā』』ti vutte, 『『kiṃ mayhaṃ pādā rujjantī』』tiādīni vatvā silāthambho viya khāṇuko viya ca thaddho hutvā tiṭṭhati, sāmīcimpi na karoti. Kadariyāti idaṃ maccharinoti padasseva vevacanaṃ. Mudukampi hi macchariyaṃ 『『macchariya』』nteva vuccati, thaddhaṃ pana kadariyaṃ nāma. Paribhāsakāti bhikkhū gharadvāre ṭhite disvā, 『『kiṃ tumhe kasitvā āgatā, vapitvā, lāyitvā? Mayaṃ attanopi na labhāma, kuto tumhākaṃ, sīghaṃ nikkhamathā』』tiādīhi saṃtajjakā. Antarāyakarāti dāyakassa saggantarāyo, paṭiggāhakānaṃ lābhantarāyo, attano upaghātoti imesaṃ antarāyānaṃ kārakā.

Samparāyoti paraloko. Ratīti pañcakāmaguṇarati. Khiḍḍāti kāyikakhiḍḍādikā tividhā khiḍḍā. Diṭṭhe dhammesa vipākoti tasmiṃ nibbattabhavane diṭṭhe dhamme esa vipāko. Samparāye ca duggatīti 『『yamalokaṃ upapajjare』』ti vutte samparāye ca duggati.

Vadaññūti bhikkhū gharadvāre ṭhitā kiñcāpi tuṇhīva honti, atthato pana – 『『bhikkhaṃ dethā』』ti vadanti nāma. Tatra ye 『『mayaṃ pacāma, ime pana na pacanti, pacamāne patvā alabhantā kuhiṃ labhissantī』』ti? Deyyadhammaṃ saṃvibhajanti, te vadaññū nāma. Pakāsantīti vimānappabhāya jotanti. Parasambhatesūti parehi sampiṇḍitesu. Samparāye ca suggatīti, 『『ete saggā』』ti evaṃ vuttasamparāye sugati. Ubhinnampi vā etesaṃ tato cavitvā puna samparāyepi duggatisugatiyeva hotīti. Navamaṃ.

  1. Ghaṭīkārasuttavaṇṇanā

  2. Dasame upapannāseti nibbattivasena upagatā. Vimuttāti avihābrahmalokasmiṃ upapattisamanantarameva arahattaphalavimuttiyā vimuttā. Mānusaṃ dehanti idha pañcorambhāgiyasaṃyojanāni eva vuttāni. Dibbayoganti pañca uddhambhāgiyasaṃyojanāni. Upaccagunti atikkamiṃsu. Upakotiādīni tesaṃ therānaṃ nāmāni. Kusalī bhāsasī tesanti, 『『kusala』』nti idaṃ vacanaṃ imassa atthīti kusalī, tesaṃ therānaṃ tvaṃ kusalaṃ anavajjaṃ bhāsasi, thomesi pasaṃsasi , paṇḍitosi devaputtāti vadati. Taṃ te dhammaṃ idhaññāyāti te therā taṃ dhammaṃ idha tumhākaṃ sāsane jānitvā. Gambhīranti gambhīratthaṃ. Brahmacārī nirāmisoti nirāmisabrahmacārī nāma anāgāmī, anāgāmī ahosinti attho. Ahuvāti ahosi. Sagāmeyyoti ekagāmavāsī. Pariyosānagāthā saṅgītikārehi ṭhapitāti. Dasamaṃ.

Ādittavaggo pañcamo.

  1. Jarāvaggo

  2. Jarāsuttavaṇṇanā

  3. Jarāvaggassa paṭhame sādhūti laddhakaṃ bhaddakaṃ. Sīlaṃ yāva jarāti iminā idaṃ dasseti – yathā muttāmaṇirattavatthādīni ābharaṇāni taruṇakāleyeva sobhanti, jarājiṇṇakāle tāni dhārento 『『ayaṃ ajjāpi bālabhāvaṃ pattheti, ummattako maññe』』ti vattabbataṃ āpajjati , na evaṃ sīlaṃ. Sīlañhi niccakālaṃ sobhati. Bālakālepi hi sīlaṃ rakkhantaṃ 『『kiṃ imassa sīlenā』』ti? Vattāro natthi. Majjhimakālepi mahallakakālepīti.

Saddhāsādhu patiṭṭhitāti hatthāḷavakacittagahapatiādīnaṃ viya maggena āgatā patiṭṭhitasaddhā nāma sādhu. Paññā narānaṃ ratananti ettha cittīkataṭṭhādīhi ratanaṃ veditabbaṃ. Vuttañhetaṃ –

『『Yadi cittīkatanti ratanaṃ, nanu bhagavā cittīkato purisasīho, ye ca loke cittīkatā, tesaṃ cittīkato bhagavā. Yadi ratikaranti ratanaṃ, nanu bhagavā ratikaro purisasīho, tassa vacanena carantā jhānaratisukhena abhiramanti. Yadi atulyanti ratanaṃ, nanu bhagavā atulo purisasīho. Na hi sakkā tuletuṃ guṇehi guṇapāramiṃ gato. Yadi dullabhanti ratanaṃ, nanu bhagavā dullabho purisasīho. Yadi anomasattaparibhoganti ratanaṃ, nanu bhagavā anomo sīlena samādhinā paññāya vimuttiyā vimuttiñāṇadassanenā』』ti.

Idha pana dullabhapātubhāvaṭṭhena paññā 『『ratana』』nti vuttaṃ. Puññanti puññacetanā, sā hi arūpattā pariharituṃ na sakkāti. Paṭhamaṃ.

  1. Ajarasāsuttavaṇṇanā

  2. Dutiye ajarasāti ajīraṇena, avipattiyāti attho. Sīlañhi avipannameva sādhu hoti, vipannasīlaṃ ācariyupajjhāyādayopi na saṅgaṇhanti, gatagataṭṭhāne niddhamitabbova hotīti. Dutiyaṃ.

  3. Mittasuttavaṇṇanā

  4. Tatiye satthoti saddhiṃcaro, jaṅghasattho vā sakaṭasattho vā. Mittanti roge uppanne pāṭaṅkiyā vā aññena vā yānena haritvā khemantasampāpanena mittaṃ. Sake ghareti attano gehe . Tathārūpe roge jāte puttabhariyādayo jigucchanti, mātā pana asucimpi candanaṃ viya maññati. Tasmā sā sake ghare mittaṃ. Sahāyo atthajātassāti uppannakiccassa yo taṃ kiccaṃ vahati nittharati, so kiccesu saha ayanabhāvena sahāyo mittaṃ, surāpānādisahāyā pana na mittā. Samparāyikanti samparāyahitaṃ. Tatiyaṃ.

  5. Vatthusuttavaṇṇanā

  6. Catutthe puttā vatthūti mahallakakāle paṭijagganaṭṭhena puttā patiṭṭhā. Paramoti aññesaṃ akathetabbassapi guyhassa kathetabbayuttatāya bhariyā paramo sakhā nāma. Catutthaṃ.

5-7. Paṭhamajanasuttādivaṇṇanā

  1. Pañcame vidhāvatīti parasamuddādigamanavasena ito cito ca vidhāvati. Pañcamaṃ.

  2. Chaṭṭhe dukkhāti vaṭṭadukkhato. Chaṭṭhaṃ.

  3. Sattame parāyaṇanti nipphatti avassayo. Sattamaṃ.

  4. Uppathasuttavaṇṇanā

  5. Aṭṭhame rāgo uppathoti sugatiñca nibbānañca gacchantassa amaggo. Rattindivakkhayoti rattidivehi, rattidivesu vā khīyati. Itthī malanti sesaṃ bāhiramalaṃ bhasmakhārādīhi dhovitvā sakkā sodhetuṃ, mātugāmamalena duṭṭho pana na sakkā suddho nāma kātunti itthī 『『mala』』nti vuttā. Etthāti ettha itthiyaṃ pajā sajjati. Tapoti indriyasaṃvaradhutaṅgaguṇavīriyadukkarakārikānaṃ nāmaṃ, idha pana ṭhapetvā dukkarakārikaṃ sabbāpi kilesasantāpikā paṭipadā vaṭṭati. Brahmacariyanti methunavirati. Aṭṭhamaṃ.

  6. Dutiyasuttavaṇṇanā

  7. Navame kissa cābhiratoti kismiṃ abhirato. Dutiyāti sugatiñceva nibbānañca gacchantassa dutiyikā. Paññā cenaṃ pasāsatīti paññā etaṃ purisaṃ 『『idaṃ karohi, idaṃ mākarī』』ti anusāsati. Navamaṃ.

  8. Kavisuttavaṇṇanā

  9. Dasame chando nidānanti gāyattiādiko chando gāthānaṃ nidānaṃ. Pubbapaṭṭhāpanagāthā ārabhanto hi 『『kataracchandena hotū』』ti ārabhati . Viyañjananti jananaṃ. Akkharaṃ hi padaṃ janeti, padaṃ gāthaṃ janeti, gāthā atthaṃ pakāsetīti. Nāmasannissitāti samuddādipaṇṇattinissitā. Gāthā ārabhanto hi samuddaṃ vā pathaviṃ vā yaṃ kiñci nāmaṃ nissayitvāva ārabhati. Āsayoti patiṭṭhā. Kavito hi gāthā pavattanti. So tāsaṃ patiṭṭhā hotīti. Dasamaṃ.

Jarāvaggo chaṭṭho.

  1. Addhavaggo

  2. Nāmasuttavaṇṇanā

  3. Addhavaggassa paṭhame nāmaṃ sabbaṃ addhabhavīti nāmaṃ sabbaṃ abhibhavati anupatati. Opapātikena vā hi kittimena vā nāmena mutto satto vā saṅkhāro vā natthi. Yassapi hi rukkhassa vā pāsāṇassa vā 『『idaṃ nāma nāma』』nti na jānanti, anāmakotveva tassa nāmaṃ hoti. Paṭhamaṃ.

2-3. Cittasuttādivaṇṇanā

  1. Dutiye sabbeva vasamanvagūti ye cittassa vasaṃ gacchanti, tesaṃyeva anavasesapariyādānametaṃ. Dutiyaṃ.

  2. Tatiyepi eseva nayo. Tatiyaṃ.

4-5. Saṃyojanasuttādivaṇṇanā

  1. Catutthe kiṃ su saṃyojanoti kiṃ saṃyojano kiṃ bandhano? Vicāraṇanti vicaraṇā pādāni. Bahuvacane ekavacanaṃ kataṃ. Vitakkassa vicāraṇanti vitakko tassa pādā. Catutthaṃ.

  2. Pañcamepi eseva nayo. Pañcamaṃ.

  3. Attahatasuttavaṇṇanā

  4. Chaṭṭhe kenassubbhāhatoti kena abbhāhato. Su-kāro nipātamattaṃ. Icchādhūpāyitoti icchāya āditto. Chaṭṭhaṃ.

7-9. Uḍḍitasuttādivaṇṇanā

  1. Sattame taṇhāya uḍḍitoti taṇhāya ullaṅghito. Cakkhuñhi taṇhārajjunā āvunitvā rūpanāgadante uḍḍitaṃ, sotādīni saddādīsūti taṇhāya uḍḍito loko. Maccunā pihitoti anantare attabhāve kataṃ kammaṃ na dūraṃ ekacittantaraṃ, balavatiyā pana māraṇantikavedanāya pabbatena viya otthaṭattā sattā taṃ na bujjhantīti 『『maccunā pihito loko』』ti vuttaṃ. Sattamaṃ.

  2. Aṭṭhame sveva pañho devatāya heṭṭhupariyāyavasena pucchito. Aṭṭhamaṃ.

  3. Navame sabbaṃ uttānameva. Navamaṃ.

  4. Lokasuttavaṇṇanā

  5. Dasame kismiṃ loko samuppannoti kismiṃ uppanne loko uppannoti pucchati. Chasūti chasu ajjhattikesu āyatanesu uppannesu uppannoti vuccati. Chasu kubbatīti tesuyeva chasu santhavaṃ karoti. Upādāyāti tāniyeva ca upādāya āgamma paṭicca pavattati. Vihaññatīti tesuyeva chasu vihaññati pīḷiyati. Iti ajjhattikāyatanavasena ayaṃ pañho āgato, ajjhattikabāhirānaṃ pana vasena āharituṃ vaṭṭati. Chasu hi ajjhattikāyatanesu uppannesu ayaṃ uppanno nāma hoti, chasu bāhiresu santhavaṃ karoti, channaṃ ajjhattikānaṃ upādāya chasu bāhiresu vihaññatīti. Dasamaṃ.

Addhavaggo sattamo.

  1. Chetvāvaggo

  2. Chetvāsuttavaṇṇanā

  3. Chetvāvaggassa paṭhame chetvāti vadhitvā. Sukhaṃ setīti kodhapariḷāhena aparidayhamānattā sukhaṃ sayati. Na socatīti kodhavināsena vinaṭṭhadomanassattā na socati. Visamūlassāti dukkhavipākassa . Madhuraggassāti kuddhassa paṭikujjhitvā, akkuṭṭhassa paccakkositvā, pahaṭassa ca paṭipaharitvā sukhaṃ uppajjati, taṃ sandhāya madhuraggoti vutto. Imasmiṃ hi ṭhāne pariyosānaṃ agganti vuttaṃ. Ariyāti buddhādayo. Paṭhamaṃ.

  4. Rathasuttavaṇṇanā

  5. Dutiye paññāyati etenāti paññāṇaṃ. Dhajo rathassāti mahantasmiṃ hi saṅgāmasīse dūratova dhajaṃ disvā 『『asukarañño nāma ayaṃ ratho』』ti ratho pākaṭo hoti. Tena vuttaṃ 『『dhajo rathassa paññāṇa』』nti. Aggipi dūratova dhūmena paññāyati. Coḷaraṭṭhaṃ paṇḍuraṭṭhanti evaṃ raṭṭhampi raññā paññāyati. Cakkavattirañño dhītāpi pana itthī 『『asukassa nāma bhariyā』』ti bhattāraṃ patvāva paññāyati. Tasmā dhūmo paññāṇamagginotiādi vuttaṃ. Dutiyaṃ.

  6. Vittasuttavaṇṇanā

  7. Tatiye saddhīdha vittanti yasmā saddho saddhāya muttamaṇiādīnipi vittāni labhati, tissopi kulasampadā, cha kāmasaggāni, nava brahmaloke patvā pariyosāne amatamahānibbānadassanampi labhati, tasmā maṇimuttādīhi vittehi saddhāvittameva seṭṭhaṃ. Dhammoti dasakusalakammapatho. Sukhamāvahatīti sabbampi sāsavānāsavaṃ asaṃkiliṭṭhasukhaṃ āvahati. Sādutaranti lokasmiṃ loṇambilādīnaṃ sabbarasānaṃ saccameva madhurataraṃ. Saccasmiṃ hi ṭhitā sīghavegaṃ nadimpi nivattenti, visampi nimmaddenti, aggimpi paṭibāhanti, devampi vassāpenti, tasmā taṃ sabbarasānaṃ madhurataranti vuttaṃ. Paññājīviṃ jīvitamāhu seṭṭhanti yo paññājīvī gahaṭṭho samāno pañcasu sīlesu patiṭṭhāya salākabhattādīni paṭṭhapetvā paññāya jīvati, pabbajito vā pana dhammena uppanne paccaye 『『idamattha』』nti paccavekkhitvā paribhuñjanto kammaṭṭhānaṃ ādāya vipassanaṃ paṭṭhapetvā ariyaphalādhigamavasena paññāya jīvati, taṃ paññājīviṃ puggalaṃ seṭṭhaṃ jīvitaṃ jīvatīti āhu. Tatiyaṃ.

  8. Vuṭṭhisuttavaṇṇanā

  9. Catutthe bījanti uppatantānaṃ sattavidhaṃ dhaññabījaṃ seṭṭhaṃ. Tasmiñhi uggate janapado khemo hoti subhikkho. Nipatatanti nipatantānaṃ meghavuṭṭhi seṭṭhā. Meghavuṭṭhiyañhi sati vividhāni sassāni uppajjanti, janapadā phītā honti khemā subhikkhā. Pavajamānānanti jaṅgamānaṃ padasā caramānānaṃ gāvo seṭṭhā. Tā nissāya hi sattā pañca gorase paribhuñjamānā sukhaṃ viharanti. Pavadatanti rājakulamajjhādīsu vadantānaṃ putto varo. So hi mātāpitūnaṃ anatthāvahaṃ na vadati.

Vijjāuppatataṃ seṭṭhāti purimapañhe kira sutvā samīpe ṭhitā ekā devatā 『『devate, kasmā tvaṃ etaṃ pañhaṃ dasabalaṃ pucchasi? Ahaṃ te kathessāmī』』ti attano khantiyā laddhiyā pañhaṃ kathesi. Atha naṃ itarā devatā āha – 『『yāva padhaṃsī vadesi devate yāva pagabbhā mukharā, ahaṃ buddhaṃ bhagavantaṃ pucchāmi. Tvaṃ mayhaṃ kasmā kathesī』』ti? Nivattetvā tadeva pañhaṃ dasabalaṃ pucchi. Athassā satthā vissajjento vijjā uppatatantiādimāha. Tattha vijjāti catumaggavijjā. Sā hi uppatamānā sabbākusaladhamme samugghāteti. Tasmā 『『uppatataṃ seṭṭhā』』ti vuttā. Avijjāti vaṭṭamūlakamahāavijjā. Sā hi nipatantānaṃ osīdantānaṃ varā. Pavajamānānanti padasā caramānānaṃ jaṅgamānaṃ anomapuññakkhettabhūto saṅgho varo. Tañhi tattha tattha disvā pasannacittā sattā sotthiṃ pāpuṇanti. Buddhoti yādiso putto vā hotu añño vā, yesaṃ kesañci vadamānānaṃ buddho varo. Tassa hi dhammadesanaṃ āgamma anekasatasahassānaṃ pāṇānaṃ bandhanamokkho hotīti. Catutthaṃ.

  1. Bhītāsuttavaṇṇanā

  2. Pañcame kiṃsūdha bhītāti kiṃ bhītā? Maggo canekāyatanappavuttoti aṭṭhatiṃsārammaṇavasena anekehi kāraṇehi kathito. Evaṃ sante kissa bhītā hutvā ayaṃ janatā dvāsaṭṭhi diṭṭhiyo aggahesīti vadati. Bhūripaññāti bahupañña ussannapañña. Paralokaṃ na bhāyeti imasmā lokā paraṃ lokaṃ gacchanto na bhāyeyya. Paṇidhāyāti ṭhapetvā. Bahvannapānaṃ gharamāvasantoti anāthapiṇḍikādayo viya bahvannapāne ghare vasanto. Saṃvibhāgīti accharāya gahitampi nakhena phāletvā parassa datvāva bhuñjanasīlo. Vadaññūti vuttatthameva.

Idāni gāthāya aṅgāni uddharitvā dassetabbāni – 『『vāca』』nti hi iminā cattāri vacīsucaritāni gahitāni, 『『manenā』』tipadena tīṇi manosucaritāni, 『『kāyenā』』ti padena tīṇi kāyasucaritāni. Iti ime dasa kusalakammapathā pubbasuddhiaṅgaṃ nāma. Bahvannapānaṃ gharamāvasantoti iminā yaññaupakkharo gahito. Saddhoti ekamaṅgaṃ, mudūti ekaṃ, saṃvibhāgīti ekaṃ, vadaññūti ekaṃ. Iti imāni cattāri aṅgāni sandhāya 『『etesu dhammesu ṭhito catūsū』』ti āha.

Aparopi pariyāyo – vācantiādīni tīṇi aṅgāni, bahvannapānanti iminā yaññaupakkharova gahito, saddho mudū saṃvibhāgī vadaññūti ekaṃ aṅgaṃ. Aparo dukanayo nāma hoti. 『『Vācaṃ manañcā』』ti idamekaṃ aṅgaṃ, 『『kāyena pāpāni akubbamāno, bahvannapānaṃ gharamāvasanto』』ti ekaṃ, 『『saddho mudū』』ti ekaṃ, 『『saṃvibhāgī vadaññū』』ti ekaṃ. Etesu catūsu dhammesu ṭhito dhamme ṭhito nāma hoti. So ito paralokaṃ gacchanto na bhāyati. Pañcamaṃ.

  1. Najīratisuttavaṇṇanā

  2. Chaṭṭhe nāmagottaṃ na jīratīti atītabuddhānaṃ yāvajjadivasā nāmagottaṃ kathiyati, tasmā na jīratīti vuccati. Porāṇā pana 『『addhāne gacchante na paññāyissati, jīraṇasabhāvo pana na hotiyevā』』ti vadanti. Ālasyanti ālasiyaṃ, yena ṭhitaṭṭhāne ṭhitova, nisinnaṭṭhāne nisinnova hoti, telepi uttarante ṭhitiṃ na karoti. Pamādoti niddāya vā kilesavasena vā pamādo. Anuṭṭhānanti kammasamaye kammakaraṇavīriyābhāvo. Asaṃyamoti sīlasaññamābhāvo vissaṭṭhācāratā. Niddāti soppabahulatā. Tāya gacchantopi ṭhitopi nisinnopi niddāyati, pageva nipanno. Tandīti aticchātādivasena āgantukālasiyaṃ. Te chiddeti tāni cha chiddāni vivarāni. Sabbasoti sabbākārena. Tanti nipātamattaṃ. Vivajjayeti vajjeyya jaheyya. Chaṭṭhaṃ.

  3. Issariyasuttavaṇṇanā

  4. Sattame satthamalanti malaggahitasatthaṃ. Kiṃ su harantaṃ vārentīti kaṃ harantaṃ nisedhenti. Vasoti āṇāpavattanaṃ. Itthīti avissajjanīyabhaṇḍattā 『『itthī bhaṇḍānamuttamaṃ, varabhaṇḍa』』nti āha. Atha vā sabbepi bodhisattā ca cakkavattino ca mātukucchiyaṃyeva nibbattantīti 『『itthī bhaṇḍānamuttama』』nti āha. Kodho satthamalanti kodho malaggahitasatthasadiso, paññāsatthassa vā malanti satthamalaṃ. Abbudanti vināsakāraṇaṃ, corā lokasmiṃ vināsakāti attho. Harantoti salākabhattādīni gahetvā gacchanto. Salākabhattādīni hi paṭṭhapitakāleyeva manussehi pariccattāni. Tesaṃ tāni haranto samaṇo piyo hoti, anāharante puññahāniṃ nissāya vippaṭisārino honti. Sattamaṃ.

  5. Kāmasuttavaṇṇanā

  6. Aṭṭhame attānaṃ na dadeti parassa dāsaṃ katvā attānaṃ na dadeyya ṭhapetvā sabbabodhisatteti vuttaṃ. Na pariccajeti sīhabyagghādīnaṃ na pariccajeyya sabbabodhisatte ṭhapetvāyevāti vuttaṃ. Kalyāṇanti saṇhaṃ mudukaṃ. Pāpikanti pharusaṃ vācaṃ. Aṭṭhamaṃ.

  7. Pātheyyasuttavaṇṇanā

  8. Navame saddhā bandhati pātheyyanti saddhaṃ uppādetvā dānaṃ deti, sīlaṃ rakkhati, uposathakammaṃ karoti, tenetaṃ vuttaṃ. Sirīti issariyaṃ. Āsayoti vasanaṭṭhānaṃ. Issariye hi abhimukhībhūte thalatopi jalatopi bhogā āgacchantiyeva. Tenetaṃ vuttaṃ. Parikassatīti parikaḍḍhati. Navamaṃ.

  9. Pajjotasuttavaṇṇanā

  10. Dasame pajjototi padīpo viya hoti. Jāgaroti jāgarabrāhmaṇo viya hoti. Gāvo kamme sajīvānanti kammena saha jīvantānaṃ gāvova kamme kammasahāyā kammadutiyakā nāma honti. Gomaṇḍalehi saddhiṃ kasikammādīni nipphajjanti. Sītassa iriyāpathoti sītaṃ assa sattakāyassa iriyāpatho jīvitavutti. Sītanti naṅgalaṃ. Yassa hi naṅgalehi khettaṃ appamattakampi kaṭṭhaṃ na hoti, so kathaṃ jīvissatīti vadati. Dasamaṃ.

  11. Araṇasuttavaṇṇanā

  12. Ekādasame araṇāti nikkilesā. Vusitanti vusitavāso. Bhojissiyanti adāsabhāvo. Samaṇāti khīṇāsavasamaṇā. Te hi ekantena araṇā nāma. Vusitaṃ na nassatīti tesaṃ ariyamaggavāso na nassati. Parijānantīti puthujjanakalyāṇakato paṭṭhāya sekhā lokiyalokuttarāya pariññāya parijānanti. Bhojissiyanti khīṇāsavasamaṇānaṃyeva niccaṃ bhujissabhāvo nāma. Vandantīti pabbajitadivasato paṭṭhāya vandanti. Patiṭṭhitanti sīle patiṭṭhitaṃ . Samaṇīdhāti samaṇaṃ idha. Jātihīnanti api caṇḍālakulā pabbajitaṃ. Khattiyāti na kevalaṃ khattiyāva, devāpi sīlasampannaṃ samaṇaṃ vandantiyevāti. Ekādasamaṃ.

Chetvāvaggo aṭṭhamo.

Iti sāratthappakāsiniyā

Saṃyuttanikāya-aṭṭhakathāya

Devatāsaṃyuttavaṇṇanā niṭṭhitā.

  1. Devaputtasaṃyuttaṃ

  2. Paṭhamavaggo

  3. Paṭhamakassapasuttavaṇṇanā

  4. Devaputtasaṃyuttassa paṭhame devaputtoti devānañhi aṅke nibbattā purisā devaputtā nāma, itthiyo devadhītaro nāma honti. Nāmavasena apākaṭāva 『『aññatarā devatā』』ti vuccati, pākaṭo 『『itthannāmo devaputto』』ti. Tasmā heṭṭhā 『『aññatarā devatā』』ti vatvā idha 『『devaputto』』ti vuttaṃ. Anusāsanti anusiṭṭhiṃ. Ayaṃ kira devaputto bhagavatā sambodhito sattame vasse yamakapāṭihāriyaṃ katvā tidasapure vassaṃ upagamma abhidhammaṃ desentena jhānavibhaṅge – 『『bhikkhūti samaññāya bhikkhu, paṭiññāya bhikkhū』』ti (vibha. 510). Evaṃ bhikkhuniddesaṃ kathiyamānaṃ assosi. 『『Evaṃ vitakketha, mā evaṃ vitakkayittha, evaṃ manasikarotha, mā evaṃ manasākattha. Idaṃ pajahatha, idaṃ upasampajja viharathā』』ti (pārā. 19). Evarūpaṃ pana bhikkhuovādaṃ bhikkhuanusāsanaṃ na assosi. So taṃ sandhāya – 『『bhikkhuṃ bhagavā pakāsesi, no ca bhikkhuno anusāsa』』nti āha.

Tena hīti yasmā mayā bhikkhuno anusiṭṭhi na pakāsitāti vadasi, tasmā. Taññevettha paṭibhātūti tuyhevesā anusiṭṭhipakāsanā upaṭṭhātūti. Yo hi pañhaṃ kathetukāmo hoti, na ca sakkoti sabbaññutaññāṇena saddhiṃ saṃsanditvā kathetuṃ. Yo vā na kathetukāmo hoti, sakkoti pana kathetuṃ. Yo vā neva kathetukāmo hoti, kathetuṃ na ca sakkoti. Sabbesampi tesaṃ bhagavā pañhaṃ bhāraṃ na karoti. Ayaṃ pana devaputto kathetukāmo ceva, sakkoti ca kathetuṃ. Tasmā tasseva bhāraṃ karonto bhagavā evamāha. Sopi pañhaṃ kathesi.

Tattha subhāsitassa sikkhethāti subhāsitaṃ sikkheyya, catusaccanissitaṃ dasakathāvatthunissitaṃ sattatiṃsabodhipakkhiyanissitaṃ catubbidhaṃ vacīsucaritameva sikkheyya. Samaṇūpāsanassa cāti samaṇehi upāsitabbaṃ samaṇūpāsanaṃ nāma aṭṭhatiṃsabhedaṃ kammaṭṭhānaṃ, tampi sikkheyya bhāveyyāti attho. Bahussutānaṃ vā bhikkhūnaṃ upāsanampi samaṇūpāsanaṃ. Tampi 『kiṃ, bhante, kusala』』ntiādinā pañhapucchanena paññāvuddhatthaṃ sikkheyya. Cittavūpasamassa cāti aṭṭhasamāpattivasena cittavūpasamaṃ sikkheyya. Iti devaputtena tisso sikkhā kathitā honti. Purimapadena hi adhisīlasikkhā kathitā, dutiyapadena adhipaññāsikkhā, cittavūpasamena adhicittasikkhāti evaṃ imāya gāthāya sakalampi sāsanaṃ pakāsitameva hoti. Paṭhamaṃ.

  1. Dutiyakassapasuttavaṇṇanā

  2. Dutiye jhāyīti dvīhi jhānehi jhāyī. Vimuttacittoti kammaṭṭhānavimuttiyā vimuttacitto. Hadayassānupattinti arahattaṃ. Lokassāti saṅkhāralokassa. Anissitoti taṇhādiṭṭhīhi anissito, taṇhādiṭṭhiyo vā anissito. Tadānisaṃsoti arahattānisaṃso. Idaṃ vuttaṃ hoti – arahattānisaṃso bhikkhu arahattaṃ patthento jhāyī bhaveyya, suvimuttacitto bhaveyya, lokassa udayabbayaṃ ñatvā anissito bhaveyya. Tantidhammo pana imasmiṃ sāsane pubbabhāgoti. Dutiyaṃ.

3-4. Māghasuttādivaṇṇanā

  1. Tatiye māghoti sakkassetaṃ nāmaṃ. Sveva vattena aññe abhibhavitvā devissariyaṃ pattoti vatrabhū, vatranāmakaṃ vā asuraṃ abhibhavatīti vatrabhū. Tatiyaṃ.

  2. Catutthaṃ vuttatthameva. Catutthaṃ.

  3. Dāmalisuttavaṇṇanā

  4. Pañcame na tenāsīsate bhavanti tena kāraṇena yaṃ kiñci bhavaṃ na pattheti. Āyatapaggaho nāmesa devaputto, khīṇāsavassa kiccavosānaṃ natthi. Khīṇāsavena hi ādito arahattappattiyā vīriyaṃ kataṃ , aparabhāge mayā arahattaṃ pattanti mā tuṇhī bhavatu, tatheva vīriyaṃ daḷhaṃ karotu parakkamatūti cintetvā evamāha.

Atha bhagavā 『『ayaṃ devaputto khīṇāsavassa kiccavosānaṃ akathento mama sāsanaṃ aniyyānikaṃ katheti, kiccavosānamassa kathessāmī』』ti cintetvā natthi kiccantiādimāha. Tīsu kira piṭakesu ayaṃ gāthā asaṃkiṇṇā. Bhagavatā hi aññattha vīriyassa doso nāma dassito natthi. Idha pana imaṃ devaputtaṃ paṭibāhitvā 『『khīṇāsavena pubbabhāge āsavakkhayatthāya araññe vasantena kammaṭṭhānaṃ ādāya vīriyaṃ kataṃ, aparabhāge sace icchati, karotu, no ce icchati, yathāsukhaṃ viharatū』』ti khīṇāsavassa kiccavosānadassanatthaṃ evamāha. Tattha gādhanti patiṭṭhaṃ. Pañcamaṃ.

  1. Kāmadasuttavaṇṇanā

  2. Chaṭṭhe dukkaranti ayaṃ kira devaputto pubbayogāvacaro bahalakilesatāya sappayogena kilese vikkhambhento samaṇadhammaṃ katvā pubbūpanissayamandatāya ariyabhūmiṃ appatvāva kālaṃ katvā devaloke nibbatto. So 『『tathāgatassa santikaṃ gantvā dukkarabhāvaṃ ārocessāmī』』ti āgantvā evamāha. Tattha dukkaranti dasapi vassāni…pe… saṭṭhipi yadetaṃ ekantaparisuddhassa samaṇadhammassa karaṇaṃ nāma, taṃ dukkaraṃ. Sekhāti satta sekhā. Sīlasamāhitāti sīlena samāhitā samupetā. Ṭhitattāti patiṭṭhitasabhāvā. Evaṃ pucchitapañhaṃ vissajjetvā idāni uparipañhasamuṭṭhāpanatthaṃ anagāriyupetassātiādimāha. Tattha anagāriyupetassāti anagāriyaṃ niggehabhāvaṃ upetassa. Sattabhūmikepi hi pāsāde vasanto bhikkhu vuḍḍhatarena āgantvā 『『mayhaṃ idaṃ pāpuṇātī』』ti vutte pattacīvaraṃ ādāya nikkhamateva. Tasmā 『『anagāriyupeto』』ti vuccati. Tuṭṭhīti catupaccayasantoso. Bhāvanāyāti cittavūpasamabhāvanāya.

Te chetvā maccuno jālanti ye rattindivaṃ indriyūpasame ratā, te dussamādahaṃ cittaṃ samādahanti. Ye ca samāhitacittā, te catupaccayasantosaṃ pūrentā na kilamanti. Ye santuṭṭhā, te sīlaṃ pūrentā na kilamanti . Ye sīle patiṭṭhitā satta sekhā, te ariyā maccuno jālasaṅkhātaṃ kilesajālaṃ chinditvā gacchanti. Duggamoti 『『saccametaṃ, bhante, ye indriyūpasame ratā, te dussamādahaṃ samādahanti…pe… ye sīle patiṭṭhitā, te maccuno jālaṃ chinditvā gacchanti』』. Kiṃ na gacchissanti? Ayaṃ pana duggamo bhagavā visamo maggoti āha. Tattha kiñcāpi ariyamaggo neva duggamo na visamo, pubbabhāgapaṭipadāya panassa bahū parissayā honti. Tasmā evaṃ vutto. Avaṃsirāti ñāṇasirena adhosirā hutvā papatanti. Ariyamaggaṃ ārohituṃ asamatthatāyeva ca te anariyamagge papatantīti ca vuccanti. Ariyānaṃ samo maggoti sveva maggo ariyānaṃ samo hoti. Visame samāti visamepi sattakāye samāyeva. Chaṭṭhaṃ.

  1. Pañcālacaṇḍasuttavaṇṇanā

  2. Sattame sambādheti nīvaraṇasambādhaṃ kāmaguṇasambādhanti dve sambādhā. Tesu idha nīvaraṇasambādhaṃ adhippetaṃ. Okāsanti jhānassetaṃ nāmaṃ. Paṭilīnanisabhoti paṭilīnaseṭṭho. Paṭilīno nāma pahīnamāno vuccati. Yathāha – 『『kathañca, bhikkhave, bhikkhu paṭilīno hoti . Idha, bhikkhave, bhikkhuno asmimāno pahīno hoti ucchinnamūlo tālāvatthukato anabhāvaṃkato āyatiṃ anuppādadhammo』』ti (a. ni. 4.38; mahāni. 87). Paccalatthaṃsūti paṭilabhiṃsu. Sammā teti ye nibbānapattiyā satiṃ paṭilabhiṃsu, te lokuttarasamādhināpi susamāhitāti missakajjhānaṃ kathitaṃ. Sattamaṃ.

  3. Tāyanasuttavaṇṇanā

  4. Aṭṭhame purāṇatitthakaroti pubbe titthakaro. Ettha ca titthaṃ nāma dvāsaṭṭhi diṭṭhiyo, titthakaro nāma tāsaṃ uppādako satthā. Seyyathidaṃ nando, vaccho, kiso, saṃkicco. Purāṇādayo pana titthiyā nāma. Ayaṃ pana diṭṭhiṃ uppādetvā kathaṃ sagge nibbattoti? Kammavāditāya. Esa kira uposathabhattādīni adāsi, anāthānaṃ vattaṃ paṭṭhapesi, patissaye akāsi, pokkharaṇiyo khaṇāpesi, aññampi bahuṃ kalyāṇaṃ akāsi. So tassa nissandena sagge nibbatto, sāsanassa pana niyyānikabhāvaṃ jānāti. So tathāgatassa santikaṃ gantvā sāsanānucchavikā vīriyappaṭisaṃyuttā gāthā vakkhāmīti āgantvā chinda sotantiādimāha.

Tattha chindāti aniyamitaāṇatti. Sotanti taṇhāsotaṃ. Parakkammāti parakkamitvā vīriyaṃ katvā. Kāmeti kilesakāmepi vatthukāmepi. Panudāti nīhara. Ekattanti jhānaṃ. Idaṃ vuttaṃ hoti – kāme ajahitvā muni jhānaṃ na upapajjati, na paṭilabhatīti attho. Kayirā ce kayirāthenanti yadi vīriyaṃ kareyya, kareyyātha, taṃ vīriyaṃ na osakkeyya. Daḷhamenaṃ parakkameti daḷhaṃ enaṃ kareyya. Sithilo hi paribbājoti sithilagahitā pabbajjā. Bhiyyo ākirate rajanti atirekaṃ upari kilesarajaṃ ākirati. Akataṃ dukkaṭaṃ seyyoti dukkaṭaṃ akatameva seyyo. Yaṃ kiñcīti na kevalaṃ dukkaṭaṃ katvā katasāmaññameva, aññampi yaṃ kiñci sithilaṃ kataṃ evarūpameva hoti. Saṃkiliṭṭhanti dukkarakārikavataṃ. Imasmiṃ hi sāsane paccayahetu samādinnadhutaṅgavataṃ saṃkiliṭṭhameva. Saṅkassaranti saṅkāya saritaṃ, 『『idampi iminā kataṃ bhavissati, idampi iminā』』ti evaṃ āsaṅkitaparisaṅkitaṃ. Ādibrahmacariyikāti maggabrahmacariyassa ādibhūtā pubbapadhānabhūtā. Aṭṭhamaṃ.

  1. Candimasuttavaṇṇanā

  2. Navame candimāti candavimānavāsī devaputto. Sabbadhīti sabbesu khandhaāyatanādīsu. Lokānukampakāti tuyhampi etassapi tādisā eva. Santaramānovāti turito viya. Pamuñcasīti atītatthe vattamānavacanaṃ. Navamaṃ.

  3. Sūriyasuttavaṇṇanā

  4. Dasame sūriyoti sūriyavimānavāsī devaputto. Andhakāreti cakkhuviññāṇuppattinivāraṇena andhabhāvakaraṇe. Virocatīti verocano. Maṇḍalīti maṇḍalasaṇṭhāno. Mā, rāhu, gilī caramantalikkheti antalikkhe caraṃ sūriyaṃ, rāhu, mā gilīti vadati. Kiṃ panesa taṃ gilatīti ? Āma, gilati. Rāhussa hi attabhāvo mahā, uccattanena aṭṭhayojanasatādhikāni cattāri yojanasahassāni, bāhantaramassa dvādasayojanasatāni, bahalattena cha yojanasatāni, sīsaṃ nava yojanasataṃ, nalāṭaṃ tiyojanasataṃ, bhamukantaraṃ paṇṇāsayojanaṃ, mukhaṃ dviyojanasataṃ, ghānaṃ tiyojanasataṃ, mukhādhānaṃ tiyojanasatagambhīraṃ hatthatalapādatalāni puthulato dviyojanasatāni . Aṅgulipabbāni paṇṇāsa yojanāni. So candimasūriye virocamāne disvā issāpakato tesaṃ gamanavīthiṃ otaritvā mukhaṃ vivaritvā tiṭṭhati. Candavimānaṃ sūriyavimānaṃ vā tiyojanasatike mahānarake pakkhittaṃ viya hoti. Vimāne adhivatthā devatā maraṇabhayatajjitā ekappahāreneva viravanti. So pana vimānaṃ kadāci hatthena chādeti, kadāci hanukassa heṭṭhā pakkhipati, kadāci jivhāya parimajjati, kadāci avagaṇḍakārakaṃ bhuñjanto viya kapolantare ṭhapeti. Vegaṃ pana vāretuṃ na sakkoti. Sace vāressāmīti gaṇḍakaṃ katvā tiṭṭheyya, matthakaṃ tassa bhinditvā nikkhameyya, ākaḍḍhitvā vā naṃ onameyya. Tasmā vimānena saheva gacchati. Pajaṃ mamanti candimasūriyā kira dvepi devaputtā mahāsamayasuttakathanadivase sotāpattiphalaṃ pattā. Tena bhagavā 『『pajaṃ mama』』nti āha, putto mama esoti attho. Dasamaṃ.

Paṭhamo vaggo.

  1. Anāthapiṇḍikavaggo

  2. Candimasasuttavaṇṇanā

  3. Dutiyavaggassa paṭhame kacchevāti kacche viya. Kaccheti pabbatakacchepi nadīkacchepi. Ekodi nipakāti ekaggacittā ceva paññānepakkena ca samannāgatā. Satāti satimanto. Idaṃ vuttaṃ hoti – ye jhānāni labhitvā ekodī nipakā satā viharanti, te amakase pabbatakacche vā nadīkacche vā magā viya sotthiṃ gamissantīti. Pāranti nibbānaṃ. Ambujoti maccho. Raṇañjahāti kilesañjahā. Yepi jhānāni labhitvā appamattā kilese jahanti, te suttajālaṃ bhinditvā macchā viya nibbānaṃ gamissantīti vuttaṃ hoti. Paṭhamaṃ.

  4. Veṇḍusuttavaṇṇanā

  5. Dutiye veṇḍūti tassa devaputtassa nāmaṃ. Payirupāsiyāti parirupāsitvā. Anusikkhareti sikkhanti. Siṭṭhipadeti anusiṭṭhipade. Kāle te appamajjantāti kāle te appamādaṃ karontā. Dutiyaṃ.

  6. Dīghalaṭṭhisuttavaṇṇanā

  7. Tatiye dīghalaṭṭhīti devaloke sabbe samappamāṇā tigāvutikāva honti, manussaloke panassa dīghattabhāvatāya evaṃnāmaṃ ahosi. So puññāni katvā devaloke nibbattopi tatheva paññāyi. Tatiyaṃ.

  8. Nandanasuttavaṇṇanā

  9. Catutthe gotamāti bhagavantaṃ gottena ālapati. Anāvaṭanti tathāgatassa hi sabbaññutaññāṇaṃ pesentassa rukkho vā pabbato vā āvarituṃ samattho nāma natthi. Tenāha 『『anāvaṭa』』nti. Iti tathāgataṃ thometvā devaloke abhisaṅkhatapañhaṃ pucchanto kathaṃvidhantiādimāha. Tattha dukkhamaticca iriyatīti dukkhaṃ atikkamitvā viharati. Sīlavāti lokiyalokuttarena sīlena samannāgato khīṇāsavo. Paññādayopi missakāyeva veditabbā. Pūjayantīti gandhapupphādīhi pūjenti. Catutthaṃ.

5-6. Candanasuttādivaṇṇanā

  1. Pañcame appatiṭṭhe anālambeti heṭṭhā apatiṭṭhe upari anālambane. Susamāhitoti appanāyapi upacārenapi suṭṭhu samāhito . Pahitattoti pesitatto. Nandīrāgaparikkhīṇoti parikkhīṇanandīrāgo. Nandīrāgo nāma tayo kammābhisaṅkhārā. Iti imāya gāthāya kāmasaññāgahaṇena pañcorambhāgiyasaṃyojanāni, rūpasaṃyojanagahaṇena pañca uddhambhāgiyasaṃyojanāni, nandīrāgena tayo kammābhisaṅkhārā gahitā. Evaṃ yassa dasa saṃyojanāni tayo ca kammābhisaṅkhārā pahīnā, so gambhīre mahoghe na sīdatīti. Kāmasaññāya vā kāmabhavo, rūpasaṃyojanena rūpabhavo gahito, tesaṃ gahaṇena arūpabhavo gahitova , nandīrāgena tayo kammābhisaṅkhārā gahitāti evaṃ yassa tīsu bhavesu tayo saṅkhārā natthi, so gambhīre na sīdatītipi dasseti. Pañcamaṃ.

  2. Chaṭṭhaṃ vuttatthameva. Chaṭṭhaṃ.

  3. Subrahmasuttavaṇṇanā

  4. Sattame subrahmāti so kira devaputto accharāsaṅghaparivuto nandanakīḷikaṃ gantvā pāricchattakamūle paññattāsane nisīdi. Taṃ pañcasatā devadhītaro parivāretvā nisinnā, pañcasatā rukkhaṃ abhiruḷhā. Nanu ca devatānaṃ cittavasena yojanasatikopi rukkho onamitvā hatthaṃ āgacchati, kasmā tā abhiruḷhāti. Khiḍḍāpasutatāya. Abhiruyha pana madhurassarena gāyitvā gāyitvā pupphāni pātenti, tāni gahetvā itarā ekatovaṇṭikamālādivasena ganthenti. Atha rukkhaṃ abhiruḷhā upacchedakakammavasena ekappahāreneva kālaṃ katvā avīcimhi nibbattā mahādukkhaṃ anubhavanti.

Atha kāle gacchante devaputto 『『imāsaṃ neva saddo suyyati, na pupphāni pātenti. Kahaṃ nu kho gatā』』ti? Āvajjento niraye nibbattabhāvaṃ disvā piyavatthukasokena ruppamāno cintesi – 『『etā tāva yathākammena gatā, mayhaṃ āyusaṅkhāro kittako』』ti. So – 『『sattame divase mayāpi avasesāhi pañcasatāhi saddhiṃ kālaṃ katvā tattheva nibbattitabba』』nti disvā balavatarena sokena ruppi. So – 『『imaṃ mayhaṃ sokaṃ sadevake loke aññatra tathāgatā niddhamituṃ samattho nāma natthī』』ti cintetvā satthu santikaṃ gantvā niccaṃ utrastanti gāthamāha.

Tattha idanti attano cittaṃ dasseti. Dutiyapadaṃ purimasseva vevacanaṃ. Niccanti ca padassa devaloke nibbattakālato paṭṭhāyāti attho na gahetabbo, sokuppattikālato pana paṭṭhāya niccanti veditabbaṃ. Anuppannesu kicchesūti ito sattāhaccayena yāni dukkhāni uppajjissanti, tesu. Atho uppatitesu cāti yāni pañcasatānaṃ accharānaṃ niraye nibbattānaṃ diṭṭhāni, tesu cāti evaṃ imesu uppannānuppannesu dukkhesu niccaṃ mama utrastaṃ cittaṃ, abbhantare ḍayhamāno viya homi bhagavāti dasseti.

Nāññatrabojjhā tapasāti bojjhaṅgabhāvanañca tapoguṇañca aññatra muñcitvā sotthiṃ na passāmīti attho. Sabbanissaggāti nibbānato. Ettha kiñcāpi bojjhaṅgabhāvanā paṭhamaṃ gahitā, indriyasaṃvaro pacchā, atthato pana indriyasaṃvarova paṭhamaṃ veditabbo. Indiyasaṃvare hi gahite catupārisuddhisīlaṃ gahitaṃ hoti. Tasmiṃ patiṭṭhito bhikkhu nissayamuttako dhutaṅgasaṅkhātaṃ tapoguṇaṃ samādāya araññaṃ pavisitvā kammaṭṭhānaṃ bhāvento saha vipassanāya bojjhaṅge bhāveti. Tassa ariyamaggo yaṃ nibbānaṃ ārammaṇaṃ katvā uppajjati, so 『『sabbanissaggo』』ti bhagavā catusaccavasena desanaṃ vinivattesi. Devaputto desanāpariyosāne sotāpattiphale patiṭṭhahīti. Sattamaṃ.

8-10. Kakudhasuttādivaṇṇanā

  1. Aṭṭhame kakudho devaputtoti ayaṃ kira kolanagare mahāmoggallānattherassa upaṭṭhākaputto daharakāleyeva therassa santike vasanto jhānaṃ nibbattetvā kālaṅkato, brahmaloke uppajji. Tatrāpi naṃ kakudho brahmātveva sañjānanti. Nandasīti tussasi. Kiṃ laddhāti tuṭṭhi nāma kiñci manāpaṃ labhitvā hoti, tasmā evamāha. Kiṃ jīyitthāti yassa hi kiñci manāpaṃ cīvarādivatthu jiṇṇaṃ hoti, so socati, tasmā evamāha. Aratī nābhikīratīti ukkaṇṭhitā nābhibhavati. Aghajātassāti dukkhajātassa, vaṭṭadukkhe ṭhitassāti attho. Nandījātassāti jātataṇhassa. Aghanti evarūpassa hi vaṭṭadukkhaṃ āgatameva hoti . 『『Dukkhī sukhaṃ patthayatī』』ti hi vuttaṃ. Iti aghajātassa nandī hoti, sukhavipariṇāmena dukkhaṃ āgatamevāti nandījātassa aghaṃ hoti. Aṭṭhamaṃ.

  2. Navamaṃ vuttatthameva. Navamaṃ.

  3. Dasame ānandattherassa anumānabuddhiyā ānubhāvappakāsanatthaṃ aññataroti āha. Dasamaṃ.

Dutiyo vaggo.

  1. Nānātitthiyavaggo

1-2. Sivasuttādivaṇṇanā

  1. Tatiyavaggassa paṭhamaṃ vuttatthameva. Paṭhamaṃ.

  2. Dutiye paṭikaccevāti paṭhamaṃyeva. Akkhacchinnovajhāyatīti akkhacchinno avajhāyati, balavacintanaṃ cinteti. Dutiyagāthāya akkhacchinnovāti akkhacchinno viya. Dutiyaṃ.

3-4. Serīsuttādivaṇṇanā

  1. Tatiye dāyakoti dānasīlo. Dānapatīti yaṃ dānaṃ demi, tassa pati hutvā demi, na dāso na sahāyo. Yo hi attanā madhuraṃ bhuñjati, paresaṃ amadhuraṃ deti, so dānasaṅkhātassa deyyadhammassa dāso hutvā deti. Yo yaṃ attanā bhuñjati, tadeva deti, so sahāyo hutvā deti. Yo pana attanā yena tena yāpeti, paresaṃ madhuraṃ deti, so pati jeṭṭhako sāmi hutvā deti. Ahaṃ 『『tādiso ahosi』』nti vadati.

Catūsu dvāresuti tassa kira rañño sindhavaraṭṭhaṃ sodhivākaraṭṭhanti dve raṭṭhāni ahesuṃ, nagaraṃ roruvaṃ nāma. Tassa ekekasmiṃ dvāre devasikaṃ satasahassaṃ uppajjati, antonagare vinicchayaṭṭhāne satasahassaṃ. So bahuhiraññasuvaṇṇaṃ rāsibhūtaṃ disvā kammassakatañāṇaṃ uppādetvā catūsu dvāresu dānasālāyo kāretvā tasmiṃ tasmiṃ dvāre uṭṭhitaāyena dānaṃ dethāti amacce ṭhapesi. Tenāha – 『『catūsu dvāresu dānaṃ dīyitthā』』ti.

Samaṇabrāhmaṇakapaṇaddhikavanibbakayācakānanti ettha samaṇāti pabbajjūpagatā. Brāhmaṇāti bhovādino. Samitapāpabāhitapāpe pana samaṇabrāhmaṇe esa nālattha. Kapaṇāti duggatā daliddamanussā kāṇakuṇiādayo. Addhikāti pathāvino. Vanibbakāti ye 『『iṭṭhaṃ, dinnaṃ, kantaṃ, manāpaṃ, kālena, anavajjaṃ dinnaṃ, dadaṃ cittaṃ pasādeyya, gacchatu bhavaṃ brahmaloka』』ntiādinā nayena dānassa vaṇṇaṃ thomayamānā vicaranti. Yācakāti ye 『『pasatamattaṃ detha, sarāvamattaṃ dethā』』tiādīni ca vatvā yācamānā vicaranti. Itthāgārassa dānaṃ dīyitthāti paṭhamadvārassa laddhattā tattha uppajjanakasatasahasse aññampi dhanaṃ pakkhipitvā rañño amacce hāretvā attano amacce ṭhapetvā raññā dinnadānato rājitthiyo mahantataraṃ dānaṃ adaṃsu. Taṃ sandhāyevamāha. Mama dānaṃ paṭikkamīti yaṃ mama dānaṃ tattha dīyittha, taṃ paṭinivatti. Sesadvāresupi eseva nayo. Kocīti katthaci. Dīgharattanti asītivassasahassāni. Ettakaṃ kira kālaṃ tassa rañño dānaṃ dīyittha. Tatiyaṃ.

  1. Catutthaṃ vuttatthameva. Catutthaṃ.

  2. Jantusuttavaṇṇanā

  3. Pañcame kosalesu viharantīti bhagavato santike kammaṭṭhānaṃ gahetvā tattha gantvā viharanti. Uddhatāti akappiye kappiyasaññitāya ca kappiye akappiyasaññitāya ca anavajje sāvajjasaññitāya ca sāvajje anavajjasaññitāya ca uddhaccapakatikā hutvā. Unnaḷāti uggatanaḷā, uṭṭhitatucchamānāti vuttaṃ hoti. Capalāti pattacīvaramaṇḍanādinā cāpallena yuttā. Mukharāti mukhakharā, kharavacanāti vuttaṃ hoti. Vikiṇṇavācāti asaṃyatavacanā, divasampi niratthakavacanapalāpino. Muṭṭhassatinoti naṭṭhassatino sativirahitā, idha kataṃ ettha pamussanti. Asampajānāti nippaññā. Asamāhitāti appanāupacārasamādhirahitā, caṇḍasote baddhanāvāsadisā. Vibbhantacittāti anavaṭṭhitacittā, panthāruḷhabālamigasadisā. Pākatindriyāti saṃvarābhāvena gihikāle viya vivaṭaindriyā.

Jantūti evaṃnāmako devaputto. Tadahuposatheti tasmiṃ ahu uposathe, uposathadivaseti attho. Pannaraseti cātuddasikādipaṭikkhepo. Upasaṅkamīti codanatthāya upagato. So kira cintesi – 『『ime bhikkhū satthu santike kammaṭṭhānaṃ gahetvā nikkhantā, idāni pamattā viharanti, na kho panete pāṭiyekkaṃ nisinnaṭṭhāne codiyamānā kathaṃ gaṇhissanti, samāgamanakāle codissāmī』』ti uposathadivase tesaṃ sannipatitabhāvaṃ ñatvā upasaṅkami. Gāthāhi ajjhabhāsīti sabbesaṃ majjhe ṭhatvā gāthā abhāsi.

Tattha yasmā guṇakathāya saddhiṃ nigguṇassa aguṇo pākaṭo hoti, tasmā guṇaṃ tāva kathento sukhajīvino pure āsuntiādimāha. Tattha sukhajīvino pure āsunti pubbe bhikkhū supposā subharā ahesuṃ, uccanīcakulesu sapadānaṃ caritvā laddhena missakapiṇḍena yāpesunti adhippāyena evamāha. Anicchāti nittaṇhā hutvā.

Evaṃ porāṇakabhikkhūnaṃ vaṇṇaṃ kathetvā idāni tesaṃ avaṇṇaṃ kathento dupposantiādimāha. Tattha gāme gāmaṇikā viyāti yathā gāme gāmakuṭā nānappakārena janaṃ pīḷetvā khīradadhitaṇḍulādīni āharāpetvā bhuñjanti, evaṃ tumhepi anesanāya ṭhitā tumhākaṃ jīvikaṃ kappethāti adhippāyena vadati. Nipajjantīti uddesaparipucchāmanasikārehi anatthikā hutvā sayanamhi hatthapāde vissajjetvā nipajjanti. Parāgāresūti paragehesu, kulasuṇhādīsūti attho. Mucchitāti kilesamucchāya mucchitā.

Ekacceti vattabbayuttakeyeva. Apaviddhāti chaḍḍitakā. Anāthāti apatiṭṭhā. Petāti susāne chaḍḍitā kālaṅkatamanussā. Yathā hi susāne chaḍḍitā nānāsakuṇādīhi khajjanti, ñātakāpi nesaṃ nāthakiccaṃ na karonti, na rakkhanti, na gopayanti, evamevaṃ evarūpāpi ācariyupajjhāyādīnaṃ santikā ovādānusāsaniṃ na labhantīti apaviddhā anāthā, yathā petā, tatheva honti. Pañcamaṃ.

  1. Rohitassasuttavaṇṇanā

  2. Chaṭṭhe yatthāti cakkavāḷalokassa ekokāse bhummaṃ. Na cavati na upapajjatīti idaṃ aparāparaṃ cutipaṭisandhivasena gahitaṃ. Gamanenāti padagamanena. Nāhaṃ taṃ lokassa antanti satthā saṅkhāralokassa antaṃ sandhāya vadati. Ñāteyyantiādīsu ñātabbaṃ, daṭṭhabbaṃ, pattabbanti attho.

Iti devaputtena cakkavāḷalokassa anto pucchito, satthārā saṅkhāralokassa kathito. So pana attano pañhena saddhiṃ satthu byākaraṇaṃ sametīti saññāya pasaṃsanto acchariyantiādimāha.

Daḷhadhammoti daḷhadhanu, uttamappamāṇena dhanunā samannāgato. Dhanuggahoti dhanuācariyo. Susikkhitoti dasa dvādasa vassāni dhanusippaṃ sikkhito. Katahatthoti usabhappamāṇepi vālaggaṃ vijjhituṃ samatthabhāvena katahattho. Katūpāsanoti katasarakkhepo dassitasippo. Asanenāti kaṇḍena. Atipāteyyāti atikkameyya. Yāvatā so tālacchāyaṃ atikkameyya, tāvatā kālena ekacakkavāḷaṃ atikkamāmīti attano javasampattiṃ dasseti.

Puratthimā samuddā pacchimoti yathā puratthimasamuddā pacchimasamuddo dūre, evaṃ me dūre padavītihāro ahosīti vadati. So kira pācīnacakkavāḷamukhavaṭṭiyaṃ ṭhito pādaṃ pasāretvā pacchimacakkavāḷamukhavaṭṭiyaṃ akkamati, puna dutiyaṃ pādaṃ pasāretvā paracakkavāḷamukhavaṭṭiyaṃ akkamati. Icchāgatanti icchā eva. Aññatrevāti nippapañcataṃ dasseti. Bhikkhācārakāle kiresa nāgalatādantakaṭṭhaṃ khāditvā anotatte mukhaṃ dhovitvā kāle sampatte uttarakurumhi piṇḍāya caritvā cakkavāḷamukhavaṭṭiyaṃ nisinno bhattakiccaṃ karoti, tattha muhuttaṃ vissamitvā puna javati. Vassasatāyukoti tadā dīghāyukakālo hoti, ayaṃ pana vassasatāvasiṭṭhe āyumhi gamanaṃ ārabhi. Vassasatajīvīti taṃ vassasataṃ anantarāyena jīvanto. Antarāva kālaṅkatoti cakkavāḷalokassa antaṃ appatvā antarāva mato. So pana tattha kālaṃ katvāpi āgantvā imasmiṃyeva cakkavāḷe nibbatti. Appatvāti saṅkhāralokassa antaṃ appatvā. Dukkhassāti vaṭṭadukkhassa. Antakiriyanti pariyantakaraṇaṃ. Kaḷevareti attabhāve. Sasaññimhi samanaketi sasaññe sacitte. Lokanti dukkhasaccaṃ. Lokasamudayanti samudayasaccaṃ. Lokanirodhanti nirodhasaccaṃ. Paṭipadanti maggasaccaṃ. Iti – 『『nāhaṃ, āvuso, imāni cattāri saccāni tiṇakaṭṭhādīsu paññapemi , imasmiṃ pana cātumahābhūtike kāyasmiṃ yeva paññapemī』』ti dasseti. Samitāvīti samitapāpo. Nāsīsatīti na pattheti. Chaṭṭhaṃ.

108-109. Sattamaṭṭhamāni vuttatthāneva. Sattamaṃ, aṭṭhamaṃ.

  1. Susimasuttavaṇṇanā

  2. Navame tuyhampi no, ānanda, sāriputto ruccatīti satthā therassa vaṇṇaṃ kathetukāmo, vaṇṇo ca nāmesa visabhāgapuggalassa santike kathetuṃ na vaṭṭati. Tassa santike kathito hi matthakaṃ na pāpuṇāti. So hi 『『asuko nāma bhikkhu sīlavā』』ti vutte. 『『Kiṃ tassa sīlaṃ? Gorūpasīlo so. Kiṃ tayā añño sīlavā na diṭṭhapubbo』』ti vā? 『『Paññavā』』ti vutte, 『『kiṃ pañño so? Kiṃ tayā añño paññavā na diṭṭhapubbo』』ti? Vā, ādīni vatvā vaṇṇakathāya antarāyaṃ karoti. Ānandatthero pana sāriputtattherassa sabhāgo, paṇītāni labhitvā therassa deti, attano upaṭṭhākadārake pabbājetvā therassa santike upajjhaṃ gaṇhāpeti, upasampādeti. Sāriputtattheropi ānandattherassa tatheva karoti. Kiṃ kāraṇā? Aññamaññassa guṇesu pasīditvā. Ānandatthero hi – 『『amhākaṃ jeṭṭhabhātiko ekaṃ asaṅkhyeyyaṃ satasahassañca kappe pāramiyo pūretvā soḷasavidhaṃ paññaṃ paṭivijjhitvā dhammasenāpatiṭṭhāne ṭhito』』ti therassa guṇesu pasīditvāva theraṃ mamāyati. Sāriputtattheropi – 『『sammāsambuddhassa mayā kattabbaṃ mukhodakadānādikiccaṃ sabbaṃ ānando karoti. Ānandaṃ nissāya ahaṃ icchiticchitaṃ samāpattiṃ samāpajjituṃ labhāmī』』ti āyasmato ānandassa guṇesu pasīditvāva taṃ mamāyati. Tasmā bhagavā sāriputtattherassa vaṇṇaṃ kathetukāmo ānandattherassa santike kathetuṃ āraddho.

Tattha tuyhampīti sampiṇḍanattho pi-kāro. Idaṃ vuttaṃ hoti – 『『ānanda, sāriputtassa ācāro gocaro vihāro abhikkamo paṭikkamo ālokitavilokitaṃ samiñjitapasāraṇaṃ mayhaṃ ruccati, asītimahātherānaṃ ruccati, sadevakassa lokassa ruccati. Tuyhampi ruccatī』』ti?

Tato thero sāṭakantare laddhokāso balavamallo viya tuṭṭhamānaso hutvā – 『『satthā mayhaṃ piyasahāyassa vaṇṇaṃ kathāpetukāmo. Labhissāmi no ajja, dīpadhajabhūtaṃ mahājambuṃ vidhunanto viya valāhakantarato candaṃ nīharitvā dassento viya sāriputtattherassa vaṇṇaṃ kathetu』』nti cintetvā paṭhamataraṃ tāva catūhi padehi puggalapalāpe haranto kassa hi nāma, bhante, abālassātiādimāha. Bālo hi bālatāya, duṭṭho dosatāya, mūḷho mohena, vipallatthacitto ummattako cittavipallāsena vaṇṇaṃ 『『vaṇṇo』』ti vā avaṇṇaṃ 『『avaṇṇe』』ti vā, 『『ayaṃ buddho, ayaṃ sāvako』』ti vā na jānāti. Abālādayo pana jānanti, tasmā abālassātiādimāha. Na rucceyyāti bālādīnaṃyeva hi so na rucceyya, na aññassa kassaci na rucceyya.

Evaṃ puggalapalāpe haritvā idāni soḷasahi padehi yathābhūtaṃ vaṇṇaṃ kathento paṇḍito, bhantetiādimāha. Tattha paṇḍitoti paṇḍiccena samannāgato, catūsu kosallesu ṭhitassetaṃ nāmaṃ. Vuttañhetaṃ – 『『yato kho, ānanda, bhikkhu dhātukusalo ca hoti āyatanakusalo ca paṭiccasamuppādakusalo ca ṭhānāṭṭhānakusalo ca, ettāvatā kho, ānanda, 『paṇḍito bhikkhū』ti alaṃ vacanāyā』』ti (ma. ni. 3.124). Mahāpaññotiādīsu mahāpaññādīhi samannāgatoti attho. Tatridaṃ mahāpaññādīnaṃ nānattaṃ (paṭi. ma. 3.4) – katamā mahāpaññā? Mahante sīlakkhandhe pariggaṇhātīti mahāpaññā, mahante samādhikkhandhe, paññākkhandhe, vimuttikkhandhe, vimuttiñāṇadassanakkhandhe pariggaṇhātīti mahāpaññā. Mahantāni ṭhānāṭṭhānāni, mahāvihārasamāpattiyo, mahantāni ariyasaccāni, mahante satipaṭṭhāne, sammappadhāne, iddhipāde, mahantāni indriyāni, balāni, bojjhaṅgāni, mahante ariyamagge , mahantāni sāmaññaphalāni, mahāabhiññāyo, mahantaṃ paramatthaṃ nibbānaṃ pariggaṇhātīti mahāpaññā.

Sā pana therassa devorohanaṃ katvā saṅkassanagaradvāre ṭhitena satthārā puthujjanapañcake pañhe pucchite taṃ vissajjentassa pākaṭā jātā.

Katamā puthupaññā? Puthu nānākhandhesu, (ñāṇaṃ pavattatīti puthupaññā.) Puthu nānādhātūsu, puthu nānāāyatanesu, puthu nānāpaṭiccasamuppādesu, puthu nānāsuññatamanupalabbhesu, puthu nānāatthesu, dhammesu niruttīsu paṭibhānesu, puthu nānāsīlakkhandhesu, puthu nānāsamādhi-paññāvimutti-vimuttiñāṇadassanakkhandhesu, puthu nānāṭhānāṭṭhānesu, puthu nānāvihārasamāpattīsu, puthu nānāariyasaccesu, puthu nānāsatipaṭṭhānesu, sammappadhānesu, iddhipādesu, indriyesu, balesu, bojjhaṅgesu, puthu nānāariyamaggesu, sāmaññaphalesu, abhiññāsu, puthu nānājanasādhāraṇe dhamme samatikkamma paramatthe nibbāne ñāṇaṃ pavattatīti puthupaññā.

Katamā hāsapaññā? Idhekacco hāsabahulo vedabahulo tuṭṭhibahulo pāmojjabahulo sīlaṃ paripūreti, indriyasaṃvaraṃ paripūreti, bhojane mattaññutaṃ, jāgariyānuyogaṃ, sīlakkhandhaṃ, samādhikkhandhaṃ, paññākkhandhaṃ, vimuttikkhandhaṃ, vimuttiñāṇadassanakkhandhaṃ paripūretīti, hāsapaññā. Hāsabahulo pāmojjabahulo ṭhānāṭṭhānaṃ paṭivijjhatīti hāsapaññā. Hāsabahulo vihārasamāpattiyo paripūretīti hāsapaññā. Hāsabahulo ariyasaccāni paṭivijjhati. Satipaṭṭhāne , sammappadhāne, iddhipāde, indriyāni, balāni , bojjhaṅgāni, ariyamaggaṃ bhāvetīti hāsapaññā. Hāsabahulo sāmaññaphalāni sacchikaroti, abhiññāyo paṭivijjhatīti hāsapaññā, hāsabahulo vedatuṭṭhipāmojjabahulo paramatthaṃ nibbānaṃ sacchikarotīti hāsapaññā.

Thero ca sarado nāma tāpaso hutvā anomadassissa bhagavato pādamūle aggasāvakapatthanaṃ paṭṭhapesi. Taṃkālato paṭṭhāya hāsabahulo sīlaparipūraṇādīni akāsīti hāsapañño.

Katamā javanapaññā? Yaṃkiñci rūpaṃ atītānāgatapaccuppannaṃ…pe… yaṃ dūre santike vā, sabbaṃ rūpaṃ aniccato khippaṃ javatīti javanapaññā. Dukkhato khippaṃ, anattato khippaṃ javatīti javanapaññā. Yā kāci vedanā…pe… yā kāci saññā… ye keci saṅkhārā… yaṃkiñci viññāṇaṃ atītānāgatapaccuppannaṃ…pe… sabbaṃ viññāṇaṃ aniccato, dukkhato, anattato khippaṃ javatīti javanapaññā. Cakkhu…pe… jarāmaraṇaṃ atītānāgatapaccuppannaṃ aniccato, dukkhato, anattato khippaṃ javatīti javanapaññā. Rūpaṃ atītānāgatapaccuppannaṃ aniccaṃ khayaṭṭhena, dukkhaṃ bhayaṭṭhena, anattā asārakaṭṭhenāti tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā rūpanirodhe nibbāne khippaṃ javatīti javanapaññā. Vedanā… saññā… saṅkhārā… viññāṇaṃ… cakkhu…pe… jarāmaraṇaṃ atītānāgatapaccuppannaṃ aniccaṃ khayaṭṭhena…pe… vibhūtaṃ katvā jarāmaraṇanirodhe nibbāne khippaṃ javatīti javanapaññā. Rūpaṃ atītānāgatapaccuppannaṃ…pe… viññāṇaṃ. Cakkhu…pe… jarāmaraṇaṃ aniccaṃ saṅkhataṃ paṭiccasamuppannaṃ khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhammanti tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā jarāmaraṇanirodhe nibbāne khippaṃ javatīti javanapaññā.

Katamā tikkhapaññā? Khippaṃ kilese chindatīti tikkhapaññā. Uppannaṃ kāmavitakkaṃ nādhivāseti, uppannaṃ byāpādavitakkaṃ… uppannaṃ vihiṃsāvitakkaṃ… uppannuppanne pāpake akusale dhamme… uppannaṃ rāgaṃ… dosaṃ… mohaṃ… kodhaṃ… upanāhaṃ… makkhaṃ… paḷāsaṃ… issaṃ… macchariyaṃ… māyaṃ… sāṭheyyaṃ… thambhaṃ… sārambhaṃ… mānaṃ… atimānaṃ… madaṃ… pamādaṃ… sabbe kilese… sabbe duccarite… sabbe abhisaṅkhāre… sabbe bhavagāmikamme nādhivāseti pajahati vinodeti, byantīkaroti, anabhāvaṃ gametīti tikkhapaññā. Ekasmiṃ āsane cattāro ca ariyamaggā, cattāri ca sāmaññaphalāni, catasso ca paṭisambhidāyo, cha ca abhiññāyo adhigatā honti sacchikatā phassitā paññāyāti tikkhapaññā.

Thero ca bhāgineyyassa dīghanakhaparibbājakassa vedanāpariggahasutte desiyamāne ṭhitakova sabbakilese chinditvā sāvakapāramiñāṇaṃ paṭividdhakālato paṭṭhāya tikkhapañño nāma jāto. Tenāha – 『『tikkhapañño, bhante, āyasmā sāriputto』』ti.

Katamā nibbedhikapaññā? Idhekacco sabbasaṅkhāresu ubbegabahulo hoti uttāsabahulo ukkaṇṭhanabahulo aratibahulo anabhiratibahulo bahimukho na ramati sabbasaṅkhāresu, anibbiddhapubbaṃ appadālitapubbaṃ lobhakkhandhaṃ nibbijjhati padāletīti nibbedhikapaññā. Anibbiddhapubbaṃ appadālitapubbaṃ dosakkhandhaṃ… mohakkhandhaṃ… kodhaṃ… upanāhaṃ…pe… sabbe bhavagāmikamme nibbijjhati padāletīti nibbedhikapaññā.

Appicchoti santaguṇaniguhanatā, paccayapaṭiggahaṇe ca mattaññutā, etaṃ appicchalakkhaṇanti iminā lakkhaṇena samannāgato. Santuṭṭhoti catūsu paccayesu yathālābhasantoso yathābalasantoso yathāsāruppasantosoti, imehi tīhi santosehi samannāgato. Pavivittoti kāyaviveko ca vivekaṭṭhakāyānaṃ nekkhammābhiratānaṃ, cittaviveko ca parisuddhacittānaṃ paramavodānappattānaṃ, upadhiviveko ca nirupadhīnaṃ puggalānaṃ visaṅkhāragatānanti, imesaṃ tiṇṇaṃ vivekānaṃ lābhī. Asaṃsaṭṭhoti dassanasaṃsaggo savanasaṃsaggo samullapanasaṃsaggo paribhogasaṃsaggo kāyasaṃsaggoti, imehi pañcahi saṃsaggehi virahito. Ayañca pañcavidho saṃsaggo rājūhi rājamahāmattehi titthiyehi titthiyasāvakehi upāsakehi upasikāhi bhikkhūhi bhikkhunīhīti aṭṭhahi puggalehi saddhiṃ jāyati, so sabbopi therassa natthīti asaṃsaṭṭho.

Āraddhavīriyoti paggahitavīriyo paripuṇṇavīriyo. Tattha āraddhavīriyo bhikkhu gamane uppannakilesassa ṭhānaṃ pāpuṇituṃ na deti, ṭhāne uppannassa nisajjaṃ, nisajjāya uppannassa seyyaṃ pāpuṇituṃ na deti, tasmiṃ tasmiṃ iriyāpathe uppannaṃ tattha tattheva niggaṇhāti. Thero pana catucattālīsa vassāni mañce piṭṭhiṃ na pasāreti. Taṃ sandhāya 『『āraddhavīriyo』』ti āha. Vattāti odhunanavattā. Bhikkhūnaṃ ajjhācāraṃ disvā 『『ajja kathessāmi, sve kathessāmī』』ti kathāvavatthānaṃ na karoti, tasmiṃ tasmiṃ yeva ṭhāne ovadati anusāsatīti attho.

Vacanakkhamoti vacanaṃ khamati. Eko hi parassa ovādaṃ deti, sayaṃ pana aññena ovadiyamāno kujjhati. Thero pana parassapi ovādaṃ deti, sayaṃ ovadiyamānopi sirasā sampaṭicchati. Ekadivasaṃ kira sāriputtattheraṃ sattavassiko sāmaṇero – 『『bhante, sāriputta, tumhākaṃ nivāsanakaṇṇo olambatī』』ti āha. Thero kiñci avatvāva ekamantaṃ gantvā parimaṇḍalaṃ nivāsetvā āgamma 『『ettakaṃ vaṭṭati ācariyā』』ti añjaliṃ paggayha aṭṭhāsi.

『『Tadahu pabbajito santo, jātiyā sattavassiko;

Sopi maṃ anusāseyya, sampaṭicchāmi matthake』』ti. (mi. pa. 6.4.8) –

Āha.

Codakoti vatthusmiṃ otiṇṇe vā anotiṇṇe vā vītikkamaṃ disvā – 『『āvuso, bhikkhunā nāma evaṃ nivāsetabbaṃ, evaṃ pārupitabbaṃ, evaṃ gantabbaṃ, evaṃ ṭhātabbaṃ, evaṃ nisīditabbaṃ, evaṃ khāditabbaṃ, evaṃ bhuñjitabba』』nti tantivasena anusiṭṭhiṃ deti.

Pāpagarahīti pāpapuggale na passe, na tesaṃ vacanaṃ suṇe, tehi saddhiṃ ekacakkavāḷepi na vaseyyaṃ.

『『Mā me kadāci pāpiccho, kusīto hīnavīriyo;

Appassuto anādaro, sameto ahu katthacī』』ti. –

Evaṃ pāpapuggalepi garahati, 『『samaṇena nāma rāgavasikena dosamohavasikena na hotabbaṃ, uppanno rāgo doso moho pahātabbo』』ti evaṃ pāpadhammepi garahatīti dvīhi kāraṇehi 『『pāpagarahī, bhante, āyasmā sāriputto』』ti vadati.

Evaṃ āyasmatā ānandena soḷasahi padehi therassa yathābhūtavaṇṇappakāsane kate – 『『kiṃ ānando attano piyasahāyassa vaṇṇaṃ kathetuṃ na labhati, kathetu kiṃ pana tena kathitaṃ tatheva hoti, kiṃ so sabbaññū』』ti? Koci pāpapuggalo vattuṃ mā labhatūti satthā taṃ vaṇṇabhaṇanaṃ akuppaṃ sabbaññubhāsitaṃ karonto jinamuddikāya lañchanto evametantiādimāha.

Evaṃ tathāgatena ca ānandattherena ca mahātherassa vaṇṇe kathiyamāne bhumaṭṭhakā devatā uṭṭhahitvā eteheva soḷasahi padehi vaṇṇaṃ kathayiṃsu. Tato ākāsaṭṭhakadevatā sītavalāhakā uṇhavalāhakā cātumahārājikāti yāva akaniṭṭhabrahmalokā devatā uṭṭhahitvā eteheva soḷasahi padehi vaṇṇaṃ kathayiṃsu. Etenupāyena ekacakkavāḷaṃ ādiṃ katvā dasasu cakkavāḷasahassesu devatā uṭṭhahitvā kathayiṃsu. Athāyasmato sāriputtassa saddhivihāriko susīmo devaputto cintesi – 『『imā devatā attano attano nakkhattakīḷaṃ pahāya tattha tattha gantvā mayhaṃ upajjhāyasseva vaṇṇaṃ kathenti, gacchāmi tathāgatassa santikaṃ, gantvā etadeva vaṇṇabhaṇanaṃ devatābhāsitaṃ karomī』』ti, so tathā akāsi. Taṃ dassetuṃ atha kho susīmotiādi vuttaṃ.

Uccāvacāti aññesu ṭhānesu paṇītaṃ uccaṃ vuccati, hīnaṃ avacaṃ. Idha pana uccāvacāti nānāvidhā vaṇṇanibhā. Tassā kira devaparisāya nīlaṭṭhānaṃ atinīlaṃ, pītakaṭṭhānaṃ atipītakaṃ, lohitaṭṭhānaṃ atilohitaṃ, odātaṭṭhānaṃ accodātanti, catubbidhā vaṇṇanibhā pātubhavi. Teneva seyyathāpi nāmāti catasso upamā āgatā. Tattha subhoti sundaro. Jātimāti jātisampanno. Suparikammakatoti dhovanādiparikammena suṭṭhu parikammakato. Paṇḍukambale nikkhittoti rattakambale ṭhapito. Evamevanti rattakambale nikkhittamaṇi viya sabbā ekappahāreneva virocituṃ āraddhā. Nikkhanti atirekapañcasuvaṇṇena katapiḷandhanaṃ. Tañhi ghaṭṭanamajjanakkhamaṃ hoti. Jambonadanti mahājambusākhāya pavattanadiyaṃ nibbattaṃ, mahājambuphalarase vā pathaviyaṃ paviṭṭhe suvaṇṇaṅkurā uṭṭhahanti, tena suvaṇṇena katapiḷandhanantipi attho. Dakkhakammāraputtaukkāmukhasukusalasampahaṭṭhanti sukusalena kammāraputtena ukkāmukhe pacitvā sampahaṭṭhaṃ. Dhātuvibhaṅge (ma. ni. 3.357 ādayo) akatabhaṇḍaṃ gahitaṃ, idha pana katabhaṇḍaṃ.

Viddheti dūrībhūte. Deveti ākāse. Nabhaṃ abbhussakkamānoti ākāsaṃ abhilaṅghanto. Iminā taruṇasūriyabhāvo dassito. Soratoti soraccena samannāgato. Dantoti nibbisevano. Satthuvaṇṇābhatoti satthārā ābhatavaṇṇo. Satthā hi aṭṭhaparisamajjhe nisīditvā 『『sevatha, bhikkhave, sāriputtamoggallāne』』tiādinā (ma. ni. 3.371) nayena therassa vaṇṇaṃ āharīti thero ābhatavaṇṇo nāma hoti. Kālaṃ kaṅkhatīti parinibbānakālaṃ pattheti. Khīṇāsavo hi neva maraṇaṃ abhinandati, na jīvitaṃ pattheti, divasasaṅkhepaṃ vetanaṃ gahetvā ṭhitapuriso viya kālaṃ pana pattheti, olokento tiṭṭhatīti attho. Tenevāha –

『『Nābhinandāmi maraṇaṃ, nābhinandāmi jīvitaṃ;

Kālañca paṭikaṅkhāmi, nibbisaṃ bhatako yathā』』ti. (theragā. 1001-1002); Navamaṃ;

  1. Nānātitthiyasāvakasuttavaṇṇanā

  2. Dasame nānātitthiyasāvakāti te kira kammavādino ahesuṃ, tasmā dānādīni puññāni katvā sagge nibbattā, te 『『attano attano satthari pasādena nibbattamhā』』ti saññino hutvā 『『gacchāma dasabalassa santike ṭhatvā amhākaṃ satthārānaṃ vaṇṇaṃ kathessāmā』』ti āgantvā paccekagāthāhi kathayiṃsu. Tattha chinditamāriteti chindite ca mārite ca. Hatajānīsūti pothane ca dhanajānīsu ca. Puññaṃ vā panāti attano puññampi na samanupassati, saṅkhepato puññāpuññānaṃ vipāko natthīti vadati. Sa ve vissāsamācikkhīti so – 『『evaṃ katapāpānampi katapuññānampi vipāko natthī』』ti vadanto sattānaṃ vissāsaṃ avassayaṃ patiṭṭhaṃ ācikkhati, tasmā mānanaṃ vandanaṃ pūjanaṃ arahatīti vadati.

Tapojigucchāyāti kāyakilamathatapena pāpajigucchanena. Susaṃvutattoti samannāgato pihito vā. Jegucchīti tapena pāpajigucchako. Nipakoti paṇḍito. Cātuyāmasusaṃvutoti cātuyāmena susaṃvuto. Cātuyāmo nāma sabbavārivārito ca hoti sabbavāriyutto ca sabbavāridhuto ca sabbavāriphuṭo cāti ime cattāro koṭṭhāsā. Tattha sabbavārivāritoti vāritasabbaudako, paṭikkhittasabbasītodakoti attho. So kira sītodake sattasaññī hoti , tasmā taṃ na valañjeti. Sabbavāriyuttoti sabbena pāpavāraṇena yuto. Sabbavāridhutoti sabbena pāpavāraṇena dhutapāpo . Sabbavāriphuṭoti sabbena pāpavāraṇena phuṭṭho. Diṭṭhaṃ sutañca ācikkhanti diṭṭhaṃ 『『diṭṭhaṃ me』』ti sutaṃ 『『sutaṃ me』』ti ācikkhanto, na niguhanto. Na hi nūna kibbisīti evarūpo satthā kibbisakārako nāma na hoti.

Nānātitthiyeti so kira nānātitthiyānaṃyeva upaṭṭhāko, tasmā te ārabbha vadati. Pakudhako kātiyānoti pakudho kaccāyano. Nigaṇṭhoti nāṭaputto. Makkhalipūraṇāseti makkhali ca pūraṇo ca. Sāmaññappattāti samaṇadhamme koṭippattā. Na hi nūna teti sappurisehi na dūre, teyeva loke sappurisāti vadati. Paccabhāsīti 『『ayaṃ ākoṭako imesaṃ nagganissirikānaṃ dasabalassa santike ṭhatvā vaṇṇaṃ kathetīti tesaṃ avaṇṇaṃ kathessāmī』』ti patiabhāsīti.

Tattha sahācaritenāti saha caritamattena. Chavo sigāloti lāmako kālasigālo. Kotthukoti tasseva vevacanaṃ. Saṅkassarācāroti āsaṅkitasamācāro. Na sataṃ sarikkhoti paṇḍitānaṃ sappurisānaṃ sadiso na hoti, kiṃ tvaṃ kālasigālasadise titthiye sīhe karosīti?

Anvāvisitvāti 『『ayaṃ evarūpānaṃ satthārānaṃ avaṇṇaṃ katheti, teneva naṃ mukhena vaṇṇaṃ kathāpessāmī』』ti cintetvā tassa sarīre anuāvisi adhimucci, evaṃ anvāvisitvā. Āyuttāti tapojigucchane yuttapayuttā. Pālayaṃ pavivekiyanti pavivekaṃ pālayantā. Te kira 『『nhāpitapavivekaṃ pālessāmā』』ti sayaṃ kese luñcanti. 『『Cīvarapavivekaṃ pātessāmā』』ti naggā vicaranti. 『『Piṇḍapātapavivekaṃ pālessāmā』』ti sunakhā viya bhūmiyaṃ vā bhuñjanti hatthesu vā. 『『Senāsanapavivekaṃ pālessāmā』』ti kaṇṭakaseyyādīni kappenti. Rūpe niviṭṭhāti taṇhādiṭṭhīhi rūpe patiṭṭhitā. Devalokābhinandinoti devalokapatthanakāmā. Mātiyāti maccā, te ve maccā paralokatthāya sammā anusāsantīti vadati.

Itividitvāti 『『ayaṃ paṭhamaṃ etesaṃ avaṇṇaṃ kathetvā idāni vaṇṇaṃ katheti, ko nu kho eso』』ti āvajjento jānitvāva. Ye cantalikkhasmiṃ pabhāsavaṇṇāti ye antalikkhe candobhāsasūriyobhāsasañjhārāgaindadhanutārakarūpānaṃ pabhāsavaṇṇā. Sabbeva te teti sabbeva te tayā. Namucīti māraṃ ālapati. Āmisaṃva macchānaṃ vadhāya khittāti yathā macchānaṃ vadhatthāya baḷisalaggaṃ āmisaṃ khipati, evaṃ tayā pasaṃsamānena ete rūpā sattānaṃ vadhāya khittāti vadati.

Māṇavagāmiyoti ayaṃ kira devaputto buddhupaṭṭhāko. Rājagahīyānanti rājagahapabbatānaṃ. Setoti kelāso. Aghagāminanti ākāsagāmīnaṃ. Udadhinanti udakanidhānānaṃ. Idaṃ vuttaṃ hoti – yathā rājagahīyānaṃ pabbatānaṃ vipulo seṭṭho, himavantapabbatānaṃ kelāso, ākāsagāmīnaṃ ādicco, udakanidhānānaṃ samuddo, nakkhattānaṃ cando, evaṃ sadevakassa lokassa buddho seṭṭhoti. Dasamaṃ.

Nānātitthiyavaggo tatiyo.

Iti sāratthappakāsiniyā

Saṃyuttanikāya-aṭṭhakathāya

Devaputtasaṃyuttavaṇṇanā niṭṭhitā.

  1. Kosalasaṃyuttaṃ

  2. Paṭhamavaggo

  3. Daharasuttavaṇṇanā

  4. Kosalasaṃyuttassa paṭhame bhagavatā saddhiṃ sammodīti yathā khamanīyādīni pucchanto bhagavā tena, evaṃ sopi bhagavatā saddhiṃ samappavattamodo ahosi. Sītodakaṃ viya uṇhodakena sammoditaṃ ekībhāvaṃ agamāsi. Yāya ca – 『『kacci, bho gotama, khamanīyaṃ, kacci yāpanīyaṃ, kacci bhoto ca gotamassa sāvakānañca appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāro』』tiādikāya kathāya sammodi, taṃ pītipāmojjasaṅkhātasammodajananato sammodituṃ yuttabhāvato ca sammodanīyaṃ, atthabyañjanamadhuratāya cirampi kālaṃ sāretuṃ nirantaraṃ pavattetuṃ araharūpato saritabbabhāvato ca sāraṇīyaṃ. Suyyamānasukhato ca sammodanīyaṃ, anussariyamānasukhato sāraṇīyaṃ. Tathā byañjanaparisuddhatāya sammodanīyaṃ, atthaparisuddhatāya sāraṇīyanti evaṃ anekehi pariyāyehi sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā pariyosāpetvā niṭṭhapetvā ito pubbe tathāgatassa adiṭṭhattā guṇāguṇavasena gambhīrabhāvaṃ vā uttānabhāvaṃ vā ajānanto ekamantaṃ nisīdi, ekamantaṃ nisinno kho yaṃ ovaṭṭikasāraṃ katvā āgato lokanissaraṇabhavokkantipañhaṃ satthu sammāsambuddhataṃ pucchituṃ bhavampi notiādimāha.

Tattha bhavampīti pi-kāro sampiṇḍanatthe nipāto, tena ca cha satthāre sampiṇḍeti. Yathā pūraṇādayo 『『sammāsambuddhamhā』』ti paṭijānanti, evaṃ bhavampi nu paṭijānātīti attho. Idaṃ pana rājā na attano laddhiyā, loke mahājanena gahitapaṭiññāvasena pucchati. Atha bhagavā buddhasīhanādaṃ nadanto yaṃ hi taṃ mahārājātiādimāha. Tattha ahaṃ hi mahārājāti anuttaraṃ sabbaseṭṭhaṃ sabbaññutaññāṇasaṅkhātaṃ sammāsambodhiṃ ahaṃ abhisambuddhoti attho. Samaṇabrāhmaṇāti pabbajjūpagamanena samaṇā, jātivasena brāhmaṇā. Saṅghinotiādīsu pabbajitasamūhasaṅkhāto saṅgho etesaṃ atthīti saṅghino. Sveva gaṇo etesaṃ atthīti gaṇino. Ācārasikkhāpanavasena tassa gaṇassa ācariyāti gaṇācariyā. Ñātāti paññātā pākaṭā. 『『Appicchā santuṭṭhā appicchatāya vatthampi na nivāsentī』』ti evaṃ samuggato yaso etesaṃ atthīti yasassino. Titthakarāti laddhikarā. Sādhusammatāti 『『santo sappurisā』』ti evaṃ sammatā. Bahujanassāti assutavato andhabālaputhujjanassa. Pūraṇotiādīni tesaṃ nāmagottāni. Pūraṇoti hi nāmameva. Tathā, makkhalīti. So pana gosālāya jātattā gosāloti vutto. Nāṭaputtoti nāṭassa putto. Belaṭṭhaputtoti belaṭṭhassa putto. Kaccāyanoti pakudhassa gottaṃ. Kesakambalassa dhāraṇato ajito kesakambaloti vutto.

Tepi mayāti kappakolāhalaṃ buddhakolāhalaṃ cakkavattikolāhalanti tīṇi kolāhalāni. Tattha 『『vassasatasahassamatthake kappuṭṭhānaṃ bhavissatī』』ti kappakolāhalaṃ nāma hoti – 『『ito vassasatasahassamatthake loko vinassissati, mettaṃ mārisā, bhāvetha, karuṇaṃ muditaṃ upekkha』』nti manussappathe devatā ghosentiyo vicaranti. 『『Vassasahassamatthake pana buddho uppajjissatī』』ti buddhakolāhalaṃ nāma hoti – 『『ito vassasahassamatthake buddho uppajjitvā dhammānudhammapaṭipadaṃ paṭipannena saṅgharatanena parivārito dhammaṃ desento vicarissatī』』ti devatā ugghosenti. 『『Vassasatamatthake pana cakkavattī uppajjissatī』』ti cakkavattikolāhalaṃ nāma hoti – 『『ito vassasatamatthake sattaratanasampanno catuddīpissaro sahassa puttaparivāro vehāsaṅgamo cakkavattirājā uppajjissatī』』ti devatā ugghosenti.

Imesu tīsu kolāhalesu ime cha satthāro buddhakolāhalaṃ sutvā ācariye payirupāsitvā cintāmāṇivijjādīni uggaṇhitvā – 『『mayaṃ buddhamhā』』ti paṭiññaṃ katvā mahājanaparivutā janapadaṃ vicarantā anupubbena sāvatthiyaṃ pattā. Tesaṃ upaṭṭhākā rājānaṃ upasaṅkamitvā, 『『mahārāja, pūraṇo kassapo…pe… ajito kesakambalo buddho kira sabbaññū kirā』』ti ārocesuṃ. Rājā 『『tumheva ne nimantetvā ānethā』』ti āha . Te gantvā tehi, 『『rājā vo nimanteti. Rañño gehe bhikkhaṃ gaṇhathā』』ti vuttā gantuṃ na ussahanti, punappunaṃ vuccamānā upaṭṭhākānaṃ cittānurakkhaṇatthāya adhivāsetvā sabbe ekatova agamaṃsu. Rājā āsanāni paññāpetvā 『『nisīdantū』』ti āha. Nigguṇānaṃ attabhāve rājusmā nāma pharati, te mahārahesu āsanesu nisīdituṃ asakkontā phalakesu ceva bhūmiyaṃ ca nisīdiṃsu.

Rājā 『『ettakeneva natthi tesaṃ anto sukkadhammo』』ti vatvā āhāraṃ adatvāva tālato patitaṃ muggarena pothento viya 『『tumhe buddhā, na buddhā』』ti pañhaṃ pucchi. Te cintayiṃsu – 『『sace 『buddhamhā』ti vakkhāma, rājā buddhavisaye pañhaṃ pucchitvā kathetuṃ asakkonte 『tumhe mayaṃ buddhāti mahājanaṃ vañcetvā āhiṇḍathā』ti jivhampi chindāpeyya, aññampi anatthaṃ kareyyā』』ti sakapaṭiññāya eva 『na mayaṃ buddhā』ti vadiṃsu. Atha ne rājā gehato nikaḍḍhāpesi. Te rājagharato nikkhante upaṭṭhākā pucchiṃsu – 『『kiṃ ācariyā rājā tumhe pañhaṃ pucchitvā sakkārasammānaṃ akāsī』』ti? Rājā 『『buddhā tumhe』』ti pucchi, tato mayaṃ – 『『sace ayaṃ rājā buddhavisaye pañhaṃ kathiyamānaṃ ajānanto amhesu manaṃ padosessati, bahuṃ apuññaṃ pasavissatī』』ti rañño anukampāya 『na mayaṃ buddhā』ti vadimhā, mayaṃ pana buddhā eva, amhākaṃ buddhabhāvo, udakena dhovitvāpi harituṃ na sakkāti. Iti bahiddhā 『buddhamhā』ti āhaṃsu – rañño santike 『na mayaṃ buddhā』ti vadiṃsūti, idaṃ gahetvā rājā evamāha. Tattha kiṃ pana bhavaṃ gotamo daharo ceva jātiyā, navo ca pabbajjāyāti idaṃ attano paṭiññaṃ gahetvā vadati. Tattha kinti paṭikkhepavacanaṃ. Ete jātimahallakā ca cirapabbajitā ca 『『buddhamhā』』ti na paṭijānanti, bhavaṃ gotamo jātiyā ca daharo pabbajjāya ca navo kiṃ paṭijānāti? Mā paṭijānāhīti attho.

Na uññātabbāti na avajānitabbā. Na paribhotabbāti na paribhavitabbā. Katame cattāroti kathetukamyatāpucchā. Khattiyoti rājakumāro. Uragoti āsīviso. Aggīti aggiyeva. Bhikkhūti imasmiṃ pana pade desanākusalatāya attānaṃ abbhantaraṃ katvā sīlavantaṃ pabbajitaṃ dasseti. Ettha ca daharaṃ rājakumāraṃ disvā, ukkamitvā maggaṃ adento, pārupanaṃ anapanento, nisinnāsanato anuṭṭhahanto, hatthipiṭṭhādīhi anotaranto, heṭṭhā katvā maññanavasena aññampi evarūpaṃ anācāraṃ karonto khattiyaṃ avajānāti nāma. 『『Bhaddako vatāyaṃ rājakumāro, mahākaṇḍo mahodaro – kiṃ nāma yaṃkiñci corūpaddavaṃ vūpasametuṃ yattha katthaci ṭhāne rajjaṃ anusāsituṃ sakkhissatī』』tiādīni vadanto paribhoti nāma. Añjanisalākamattampi āsīvisapotakaṃ kaṇṇādīsu piḷandhanto aṅgulimpi jivhampi ḍaṃsāpento uragaṃ avajānāti nāma . 『『Bhaddako vatāyaṃ āsīviso udakadeḍḍubho viya kiṃ nāma kiñcideva ḍaṃsituṃ kassacideva kāye visaṃ pharituṃ sakkhissatī』』tiādīni vadanto paribhoti nāma. Khajjopanakamattampi aggiṃ gahetvā hatthena kīḷanto bhaṇḍukkhalikāya khipanto cūḷāya vā sayanapiṭṭhasāṭakapasibbakādīsu vā ṭhapento aggiṃ avajānāti nāma. 『『Bhaddako vatāyaṃ aggi kataraṃ nu kho yāgubhattaṃ pacissati, kataraṃ macchamaṃsaṃ, kassa sītaṃ vinodessatī』』tiādīni vadanto paribhoti nāma. Daharasāmaṇerampi pana disvā ukkamitvā maggaṃ adentoti rājakumāre vuttaṃ anācāraṃ karonto bhikkhuṃ avajānāti nāma. 『『Bhaddako vatāyaṃ sāmaṇero mahākaṇṭho mahodaro yaṃkiñci buddhavacanaṃ uggahetuṃ yaṃkiñci araññaṃ ajjhogāhetvā vasituṃ sakkhissati, saṅghattherakāle manāpo bhavissatī』』tiādīni vadanto paribhoti nāma. Taṃ sabbampi na kātabbanti dassento na uññātabbo na paribhotabboti āha.

Etadavocāti etaṃ gāthābandhaṃ avoca. Gāthā ca nāmetā tadatthadīpanāpi honti visesatthadīpanāpi, tatrimā tadatthampi visesatthampi dīpentiyeva. Tattha khattiyanti khettānaṃ adhipatiṃ. Vuttañhetaṃ 『『khettānaṃ adhipatīti kho, vāseṭṭha, 『khattiyo khattiyo』tveva dutiyaṃ akkharaṃ upanibbatta』』nti (dī. ni. 3.131). Jātisampannanti tāyeva khattiyajātiyā jātisampannaṃ. Abhijātanti tīṇi kulāni atikkamitvā jātaṃ.

Ṭhānaṃ hīti kāraṇaṃ vijjati. Manujindoti manussajeṭṭhako. Rājadaṇḍenāti rañño uddhaṭadaṇḍena, so appako nāma na hoti, dasasahassavīsatisahassappamāṇo hotiyeva. Tasmiṃ pakkamate bhusanti tasmiṃ puggale balavaupakkamaṃ upakkamati. Rakkhaṃ jīvitamattanoti attano jīvitaṃ rakkhamāno taṃ khattiyaṃ parivajjeyya na ghaṭṭeyya.

Uccāvacehīti nānāvidhehi. Vaṇṇehīti saṇṭhānehi. Yena yena hi vaṇṇena caranto gocaraṃ labhati, yadi sappavaṇṇena, yadi deḍḍubhavaṇṇena, yadi dhamanivaṇṇena, antamaso kalandakavaṇṇenapi caratiyeva. Āsajjāti patvā. Bālanti yena bālena ghaṭṭito, taṃ bālaṃ naraṃ vā nāriṃ vā ḍaṃseyya.

Pahūtabhakkhanti bahubhakkhaṃ. Aggissa hi abhakkhaṃ nāma natthi. Jālinanti jālavantaṃ. Pāvakanti aggiṃ. Pāvagantipi pāṭho. Kaṇhavattaninti vattanīti maggo, agginā gatamaggo kaṇho hoti kāḷako, tasmā 『『kaṇhavattanī』』ti vuccati.

Mahā hutvānāti mahanto hutvā. Aggi hi ekadā yāvabrahmalokappamāṇopi hoti. Jāyantitattha pārohāti tattha agginā daḍḍhavane pārohā jāyanti. Pārohāti tiṇarukkhādayo vuccanti. Te hi agginā daḍḍhaṭṭhāne mūlamattepi avasiṭṭhe pādato rohanti jāyanti vaḍḍhanti, tasmā 『『pārohā』』ti vuccanti. Puna rohanatthena vā pārohā. Ahorattānamaccayeti rattindivānaṃ atikkame. Nidāghepi deve vuṭṭhamatte jāyanti.

Bhikkhu ḍahati tejasāti ettha akkosantaṃ paccakkosanto bhaṇḍantaṃ paṭibhaṇḍanto paharantaṃ paṭipaharanto bhikkhu nāma kiñci bhikkhutejasā ḍahituṃ na sakkoti. Yo pana akkosantaṃ na paccakkosati, bhaṇḍantaṃ na paṭibhaṇḍati. Paharantaṃ na paṭipaharati, tasmiṃ vippaṭipanno tassa sīlatejena ḍayhati. Tenevetaṃ vuttaṃ. Na tassa puttā pasavoti tassa puttadhītaropi gomahiṃsakukkuṭasūkarādayo pasavopi na bhavanti, vinassantīti attho. Dāyādā vindare dhananti tassa dāyādāpi dhanaṃ na vindanti. Tālāvatthū bhavanti teti te bhikkhutejasā daḍḍhā vatthumattāvasiṭṭho matthakacchinnatālo viya bhavanti, puttadhītādivasena na vaḍḍhantīti attho.

Tasmāti yasmā samaṇatejena daḍḍhā matthakacchinnatālo viya aviruḷhidhammā bhavanti, tasmā. Sammadeva samācareti sammā samācareyya. Sammā samācarantena pana kiṃ kātabbanti? Khattiyaṃ tāva nissāya laddhabbaṃ gāmanigamayānavāhanādiānisaṃsaṃ, uragaṃ nissāya tassa kīḷāpanena laddhabbaṃ vatthahiraññasuvaṇṇādiānisaṃsaṃ aggiṃ nissāya tassānubhāvena pattabbaṃ yāgubhattapacanasītavinodanādiānisaṃsaṃ, bhikkhuṃ nissāya tassa vasena pattabbaṃ asutasavanasutapariyodapana-saggamaggādhigamādiānisaṃsaṃ sampassamānena 『『ete nissāya pubbe vuttappakāro ādīnavo atthi. Kiṃ imehī』』ti? Na sabbaso pahātabbā. Issariyatthikena pana vuttappakāraṃ avajānanañca paribhavanañca akatvā pubbuṭṭhāyipacchānipātitādīhi upāyehi khattiyakumāro tosetabbo, evaṃ tato issariyaṃ adhigamissati. Ahituṇḍikena urage vissāsaṃ akatvā nāgavijjaṃ parivattetvā ajapadena daṇḍena gīvāya gahetvā visaharena mūlena dāṭhā dhovitvā peḷāyaṃ pakkhipitvā kīḷāpentena caritabbaṃ. Evaṃ taṃ nissāya ghāsacchādanādīni labhissati. Yāgupacanādīni kattukāmena aggiṃ vissāsena bhaṇḍukkhalikādīsu apakkhipitvā hatthehi anāmasantena gomayacuṇṇādīhi jāletvā yāgupacanādīni kattabbāni, evaṃ taṃ nissāya ānisaṃsaṃ labhissati. Asutasavanādīni patthayantenapi bhikkhuṃ ativissāsena vejjakammanavakammādīsu ayojetvā catūhi paccayehi sakkaccaṃ upaṭṭhātabbo, evaṃ taṃ nissāya asutapubbaṃ buddhavacanaṃ asutapubbaṃ pañhāvinicchayaṃ diṭṭhadhammikasamparāyikaṃ atthaṃ tisso kulasampattiyo cha kāmasaggāni nava ca brahmaloke patvā amatamahānibbānadassanampi labhissatīti imamatthaṃ sandhāya sammadeva samācareti āha.

Etadavocāti dhammadesanaṃ sutvā pasanno pasādaṃ āvikaronto etaṃ 『『abhikkanta』』ntiādivacanaṃ avoca. Tattha abhikkantanti abhikantaṃ atiiṭṭhaṃ atimanāpaṃ, atisundaranti attho. Ettha ekena abhikkantasaddena desanaṃ thometi 『『abhikkantaṃ, bhante, yadidaṃ bhagavato dhammadesanā』』ti. Ekena attano pasādaṃ 『『abhikkantaṃ, bhante, yadidaṃ bhagavato dhammadesanaṃ āgamma mama pasādo』』ti.

Tato paraṃ catūhi upamāhi desanaṃyeva thometi. Tattha nikkujjitanti adhomukhaṭhapitaṃ, heṭṭhāmukhajātaṃ vā. Ukkujjeyyāti uparimukhaṃ kareyya. Paṭicchannanti tiṇapaṇṇādichāditaṃ. Vivareyyāti ugghāṭeyya. Mūḷhassāti disāmūḷhassa. Maggaṃ ācikkheyyāti hatthe gahetvā 『『esa maggo』』ti vadeyya. Andhakāreti kāḷapakkhacātuddasī aḍḍharattaghanavanasaṇḍa meghapaṭalehi caturaṅge tame. Idaṃ vuttaṃ hoti – yathā koci nikkujjitaṃ ukkujjeyya, evaṃ saddhammavimukhaṃ asaddhamme patitaṃ maṃ asaddhammā vuṭṭhāpentena, yathā paṭicchannaṃ vivareyya, evaṃ kassapassa bhagavato sāsanantaradhānā pabhuti micchādiṭṭhigahanapaṭicchannaṃ sāsanaṃ vivarantena, yathā mūḷhassa maggaṃ ācikkheyya, evaṃ kummaggamicchāmaggapaṭipannassa me saggamokkhamaggaṃ āvikarontena, yathā andhakāre telapajjotaṃ dhāreyya, evaṃ mohandhakāre nimuggassa me buddhādiratanarūpāni apassato tappaṭicchādakamohandhakāraviddhaṃsakadesanāpajjotaṃ dhārentena mayhaṃ bhagavatā etehi pariyāyehi pakāsitattā anekapariyāyena dhammo pakāsitoti.

Evaṃ desanaṃ thometvā imāya desanāya ratanattaye pasannacitto pasannākāraṃ karonto esāhantiādimāha. Tattha esāhanti eso ahaṃ. Bhagavantaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañcāti bhagavantañca dhammañca bhikkhusaṅghañcāti imaṃ ratanattayaṃ saraṇaṃ gacchāmi. Upāsakaṃ maṃ, bhante, bhagavā dhāretūti maṃ bhagavā 『upāsako aya』nti evaṃ dhāretu, jānātūti attho. Ajjataggeti ajjataṃ ādiṃ katvā. Ajjadaggeti vā pāṭho, da-kāro padasandhikaro, ajja aggaṃ katvāti attho. Pāṇupetanti pāṇehi upetaṃ yāva me jīvitaṃ pavattati, tāva upetaṃ anaññasatthukaṃ tīhi saraṇagamanehi saraṇaṃ gataṃ upāsakaṃ kappiyakārakaṃ maṃ bhagavā dhāretūti ayamettha saṅkhepo, vitthāro pana sumaṅgalavilāsiniyā dīghanikāyaṭṭhakathāya sāmaññaphalasutte sabbākārena vuttoti. Paṭhamaṃ.

  1. Purisasuttavaṇṇanā

  2. Dutiye abhivādetvāti purimasutte saraṇagatattā idha abhivādesi. Ajjhattanti niyakajjhattaṃ, attano santāne uppajjantīti attho. Lobhādīsu lubbhanalakkhaṇo lobho, dussanalakkhaṇo doso, muyhanalakkhaṇo mohoti. Hiṃsantīti viheṭhenti nāsenti vināsenti. Attasambhūtāti attani sambhūtā. Tacasāraṃva samphalanti yathā tacasāraṃ veḷuṃ vā naḷaṃ vā attano phalaṃ hiṃsati vināseti, evaṃ hiṃsanti vināsentīti. Dutiyaṃ.

  3. Jarāmaraṇasuttavaṇṇanā

  4. Tatiye aññatra jarāmaraṇāti jarāmaraṇato mutto nāma atthīti vuccati. Khattiyamahāsālāti khattiyamahāsālā nāma mahāsārappattā khattiyā. Yesaṃ hi khattiyānaṃ heṭṭhimantena koṭisataṃ nidhānagataṃ hoti, tayo kahāpaṇakumbhā valañjanatthāya gehamajjhe rāsiṃ katvā ṭhapitā honti, te khattiyamahāsālā nāma. Yesaṃ brāhmaṇānaṃ asītikoṭidhanaṃ nihitaṃ hoti, diyaḍḍho kahāpaṇakumbho valañjanatthāya gehamajjhe rāsiṃ katvā ṭhapito hoti, te brāhmaṇamahāsālā nāma. Yesaṃ gahapatīnaṃ cattālīsakoṭidhanaṃ nihitaṃ hoti, kahāpaṇakumbho valañjanatthāya gehamajjhe rāsiṃ katvā ṭhapito hoti, te gahapatimahāsālā nāma.

Aḍḍhāti issarā. Nidhānagatadhanassa mahantatāya mahaddhanā. Suvaṇṇarajatabhājanādīnaṃ upabhogabhaṇḍānaṃ mahantatāya mahābhogā. Anidhānagatassa jātarūparajatassa pahūtatāya, pahūtajātarūparajatā. Vittūpakaraṇassa tuṭṭhikaraṇassa pahūtatāya pahūtavittūpakaraṇā. Godhanādīnañca sattavidhadhaññānañca pahūtatāya pahūtadhanadhaññā. Tesampi jātānaṃ natthi aññatra jarāmaraṇāti tesampi evaṃ issarānaṃ jātānaṃ nibbattānaṃ natthi aññatra jarāmaraṇā, jātattāyeva jarāmaraṇato mokkho nāma natthi, antojarāmaraṇeyeva hoti.

Arahantotiādīsu ārakā kilesehīti arahanto. Khīṇā etesaṃ cattāro āsavāti khīṇāsavā. Brahmacariyavāsaṃ vuṭṭhā pariniṭṭhitavāsāti vusitavanto. Catūhi maggehi karaṇīyaṃ etesaṃ katanti katakaraṇīyā. Khandhabhāro kilesabhāro abhisaṅkhārabhāro kāmaguṇabhāroti, ime ohitā bhārā etesanti ohitabhārā. Anuppatto arahattasaṅkhāto sako attho etesanti anuppattasadatthā. Dasavidhampi parikkhīṇaṃ bhavasaṃyojanaṃ etesanti parikkhīṇabhavasaṃyojanā. Sammā kāraṇehi jānitvā vimuttāti sammadaññāvimuttā. Maggapaññāya catusaccadhammaṃ ñatvā phalavimuttiyā vimuttāti attho. Bhedanadhammoti bhijjanasabhāvo. Nikkhepanadhammoti nikkhipitabbasabhāvo. Khīṇāsavassa hi ajīraṇadhammopi atthi, ārammaṇato paṭividdhaṃ nibbānaṃ, taṃ hi na jīrati. Idha panassa jīraṇadhammaṃ dassento evamāha. Atthuppattiko kirassa suttassa nikkhepo. Sivikasālāya nisīditvā kathitanti vadanti. Tattha bhagavā citrāni rathayānādīni disvā diṭṭhameva upamaṃ katvā, 『『jīranti ve rājarathā』』ti gāthamāha.

Tattha jīrantīti jaraṃ pāpuṇanti. Rājarathāti rañño abhirūhanarathā. Sucittāti suvaṇṇarajatādīhi suṭṭhu cittitā. Atho sarīrampi jaraṃ upetīti evarūpesu anupādiṇṇakesu sāradārumayesu rathesu jīrantesu imasmiṃ ajjhattike upādiṇṇake maṃsalohitādimaye sarīre kiṃ vattabbaṃ? Sarīrampi jaraṃ upetiyevāti attho. Santo have sabbhi pavedayantīti santo sabbhīhi saddhiṃ sataṃ dhammo na jaraṃ upetīti evaṃ pavedayanti. 『『Sataṃ dhammo nāma nibbānaṃ, taṃ na jīrati, ajaraṃ amatanti evaṃ kathentī』』ti attho. Yasmā vā nibbānaṃ āgamma sīdanasabhāvā kilesā bhijjanti, tasmā taṃ sabbhīti vuccati. Iti purimapadassa kāraṇaṃ dassento 『『santo have sabbhi pavedayantī』』ti āha. Idaṃ hi vuttaṃ hoti – sataṃ dhammo na jaraṃ upeti, tasmā santo sabbhi pavedayanti. Ajaraṃ nibbānaṃ sataṃ dhammoti ācikkhantīti attho. Sundarādhivacanaṃ vā etaṃ sabbhīti. Yaṃ sabbhidhammabhūtaṃ nibbānaṃ santo pavedayanti kathayanti, so sataṃ dhammo na jaraṃ upetītipi attho. Tatiyaṃ.

  1. Piyasuttavaṇṇanā

  2. Catutthe rahogatassāti rahasi gatassa. Paṭisallīnassāti nilīnassa ekībhūtassa. Evametaṃ, mahārājāti idha bhagavā imaṃ suttaṃ sabbaññubhāsitaṃ karonto āha. Antakenādhipannassāti maraṇena ajjhotthaṭassa. Catutthaṃ.

  3. Attarakkhitasuttavaṇṇanā

  4. Pañcame hatthikāyoti hatthighaṭā. Sesesupi eseva nayo. Saṃvaroti pidahanaṃ. Sādhu sabbattha saṃvaroti iminā kammapathabhedaṃ apattassa kammassa saṃvaraṃ dasseti. Lajjīti hirimā. Lajjīgahaṇena cettha ottappampi gahitameva hoti. Pañcamaṃ.

  5. Appakasuttavaṇṇanā

  6. Chaṭṭhe uḷāre uḷāreti paṇīte ca bahuke ca. Majjantīti mānamajjanena majjanti. Atisāranti atikkamaṃ. Kūṭanti pāsaṃ. Pacchāsanti pacchā tesaṃ. Chaṭṭhaṃ.

  7. Aḍḍakaraṇasuttavaṇṇanā

  8. Sattame kāmahetūti kāmamūlakaṃ. Kāmanidānanti kāmapaccayā. Kāmādhikaraṇanti kāmakāraṇā. Sabbāni hetāni aññamaññavevacanāneva. Bhadramukhoti sundaramukho. Ekadivasaṃ kira rājā aḍḍakaraṇe nisīdi. Tattha paṭhamataraṃ lañjaṃ gahetvā nisinnā amaccā assāmikepi sāmike kariṃsu. Rājā taṃ ñatvā – 『『mayhaṃ tāva pathavissarassa sammukhāpete evaṃ karonti, parammukhā kiṃ nāma na karissanti? Paññāyissati dāni viṭaṭūbho senāpati sakena rajjena, kiṃ mayhaṃ evarūpehi lañjakhādakehi musāvādīhi saddhiṃ ekaṭṭhāne nisajjāyā』』ti cintesi. Tasmā evamāha. Khippaṃva oḍḍitanti kuminaṃ viya oḍḍitaṃ. Yathā macchā oḍḍitaṃ kuminaṃ pavisantā na jānanti, evaṃ sattā kilesakāmena vatthukāmaṃ vītikkamantā na jānantīti attho. Sattamaṃ.

  9. Mallikāsuttavaṇṇanā

  10. Aṭṭhame atthi nu kho te malliketi kasmā pucchati? Ayaṃ kira mallikā duggatamālākārassa dhītā, ekadivasaṃ āpaṇato pūvaṃ gahetvā 『『mālārāmaṃ gantvāva khādissāmī』』ti gacchantī paṭipathe bhikkhusaṅghaparivāraṃ bhagavantaṃ bhikkhācāraṃ pavisantaṃ disvā pasannacittā taṃ bhagavato adāsi. Satthā nisīdanākāraṃ dassesi. Ānandatthero cīvaraṃ paññāpetvā adāsi. Bhagavā tattha nisīditvā taṃ pūvaṃ paribhuñjitvā mukhaṃ vikkhāletvā sitaṃ pātvākāsi. Thero 『『imissā, bhante, ko vipāko bhavissatī』』ti pucchi. Ānanda, ajjesā tathāgatassa paṭhamabhojanaṃ adāsi, ajjeva kosalarañño aggamahesī bhavissatīti. Taṃdivasameva ca rājā kāsigāme bhāgineyyena yuddhena parājito palāyitvā nagaraṃ āgacchanto mālārāmaṃ pavisitvā balakāyassa āgamanaṃ āgamesi. Tassa sā vattaṃ akāsi. So tāya vatte pasīditvā taṃ antepūraṃ atihārāpetvā taṃ aggamahesiṭṭhāne ṭhapesi.

Athekadivasaṃ cintesi – 『『mayā imissā duggatakulassa dhītuyā mahantaṃ issariyaṃ dinnaṃ, yaṃnūnāhaṃ imaṃ puccheyyaṃ 『ko te piyo』ti? Sā 『tvaṃ me, mahārāja, piyo』ti vatvā puna maṃ pucchissati. Athassāhaṃ 『mayhampi tvaṃyeva piyā』ti vakkhāmī』』ti. Iti so aññamaññaṃ vissāsajananatthaṃ sammodanīyaṃ kathaṃ kathento pucchati. Sā pana devī paṇḍitā buddhupaṭṭhāyikā dhammupaṭṭhāyikā saṅghupaṭṭhāyikā mahāpaññā , tasmā evaṃ cintesi – 『『nāyaṃ pañho rañño mukhaṃ oloketvā kathetabbo』』ti. Sā saraseneva kathetvā rājānaṃ pucchi. Rājā tāya sarasena kathitattā nivattituṃ alabhanto sayampi saraseneva kathetvā 『『sakāraṇaṃ idaṃ, tathāgatassa naṃ ārocessāmī』』ti gantvā bhagavato ārocesi. Nevajjhagāti nādhigacchati. Evaṃ piyo puthu attā paresanti yathā ekassa attā piyo, evaṃ paresaṃ puthusattānampi attā piyoti attho. Aṭṭhamaṃ.

  1. Yaññasuttavaṇṇanā

  2. Navame thūṇūpanītānīti thūṇaṃ upanītāni, thūṇāya baddhāni honti. Parikammāni karontīti ettāvatā tehi bhikkhūhi rañño āraddhayañño tathāgatassa ārocito. Kasmā pana raññā ayaṃ yañño āraddho? Dussupinapaṭighātāya. Ekadivasaṃ kira rājā sabbālaṅkārappaṭimaṇḍito hatthikkhandhavaragato nagaraṃ anusañcaranto vātapānaṃ vivaritvā olokayamānaṃ ekaṃ itthiṃ disvā tassā paṭibaddhacitto tatova paṭinivattitvā antepuraṃ pavisitvā ekassa purisassa tamatthaṃ ārocetvā 『『gaccha tassā sassāmikabhāvaṃ vā assāmikabhāvaṃ vā jānāhī』』ti pesesi. So gantvā pucchi. Sā 『『eso me sāmiko āpaṇe nisinno』』ti dassesi. Rājapuriso rañño tamatthaṃ ācikkhi. Rājā taṃ purisaṃ pakkosāpetvā 『『maṃ upaṭṭhahā』』ti āha. 『『Nāhaṃ, deva, upaṭṭhahituṃ jānāmī』』ti ca vutte 『『upaṭṭhānaṃ nāma na ācariyassa santike uggahetabba』』nti balakkārena āvudhaphalakaṃ gāhāpetvā upaṭṭhākaṃ akāsi. Upaṭṭhahitvā gehaṃ gatamattameva ca naṃ puna pakkosāpetvā 『『upaṭṭhākena nāma rañño vacanaṃ kattabbaṃ, gaccha ito yojanamatte amhākaṃ sīsadhovanapokkharaṇī atthi, tato aruṇamattikañca lohituppalamālañca gaṇhitvā ehi. Sace ajjeva nāgacchasi, rājadaṇḍaṃ karissāmī』』ti vatvā pesesi. So rājabhayena nikkhamitvā gato.

Rājāpi tasmiṃ gate dovārikaṃ pakkosāpetvā, 『『ajja sāyanheyeva dvāraṃ pidahitvā 『ahaṃ rājadūto』ti vā 『uparājadūto』ti vā bhaṇantānampi mā vivarī』』ti āha. So puriso mattikañca uppalāni ca gahetvā dvāre pihitamatte āgantvā bahuṃ vadantopi dvāraṃ alabhitvā parissayabhayena jetavanaṃ gato. Rājāpi rāgapariḷāhena abhibhūto kāle nisīdati, kāle tiṭṭhati, kāle nipajjati, sanniṭṭhānaṃ alabhanto yattha katthaci nisinnakova makkaṭaniddāya niddāyati.

Pubbe ca tasmiṃyeva nagare cattāro seṭṭhiputtā paradārikakammaṃ katvā nandopanandāya nāma lohakumbhiyā nibbattiṃsu. Te pheṇuddehakaṃ paccamānā tiṃsavassasahassāni heṭṭhā gacchantā kumbhiyā talaṃ pāpuṇanti, tiṃsavassasahassāni upari gacchantā matthakaṃ pāpuṇanti. Te taṃ divasaṃ ālokaṃ oloketvā attano dukkaṭabhayena ekekaṃ gāthaṃ vattukāmā vattuṃ asakkontā ekekaṃ akkharameva āhaṃsu. Eko sa-kāraṃ, eko so-kāraṃ, eko na-kāraṃ, eko du-kāraṃ āha. Rājā tesaṃ nerayikasattānaṃ saddaṃ sutakālato paṭṭhāya sukhaṃ avindamānova taṃrattāvasesaṃ vītināmesi.

Aruṇe uṭṭhite purohito āgantvā taṃ sukhaseyyaṃ pucchi. So 『『kuto me, ācariya, sukha』』nti ? Vatvā, 『『supine evarūpe sadde assosi』』nti ācikkhi. Brāhmaṇo – 『『imassa rañño iminā supinena vuḍḍhi vā hāni vā natthi, apica kho pana yaṃ imassa gehe atthi, taṃ samaṇassa gotamassa hoti, gotamasāvakānaṃ hoti, brāhmaṇā kiñci na labhanti, brāhmaṇānaṃ bhikkhaṃ uppādessāmī』』ti, 『『bhāriyo ayaṃ, mahārāja, supino tīsu jānīsu ekā paññāyati, rajjantarāyo vā bhavissati jīvitantarāyo vā, devo vā na vassissatī』』ti āha. Kathaṃ sotthi bhaveyya ācariyāti? 『『Mantetvā ñātuṃ sakkā, mahārājāti. Gacchatha ācariyehi saddhiṃ mantetvā amhākaṃ sotthiṃ karothā』』ti.

So sivikasālāyaṃ brāhmaṇe sannipātetvā tamatthaṃ ārocetvā, 『『visuṃ visuṃ gantvā evaṃ vadathā』』ti tayo vagge akāsi . Brāhmaṇā pavisitvā rājānaṃ sukhaseyyaṃ pucchiṃsu. Rājā purohitassa kathitaniyāmeneva kathetvā 『『kathaṃ sotthi bhaveyyā』』ti pucchi. Mahābrāhmaṇā – 『『sabbapañcasataṃ yaññaṃ yajitvā etassa kammassa sotthi bhaveyya, evaṃ, mahārāja, ācariyā kathentī』』ti āhaṃsu. Rājā tesaṃ sutvā anabhinanditvā appaṭikkositvā tuṇhī ahosi. Atha dutiyavaggabrāhmaṇāpi āgantvā tattheva kathesuṃ. Tathā tatiyavaggabrāhmaṇāpi. Atha rājā 『『yaññaṃ karontū』』ti āṇāpesi. Tato paṭṭhāya brāhmaṇā usabhādayo pāṇe āharāpesuṃ. Nagare mahāsaddo udapādi . Taṃ pavattiṃ ñatvā mallikā rājānaṃ tathāgatassa santikaṃ pesesi. So gantvā bhagavantaṃ vanditvā ekamantaṃ nisīdi. Atha naṃ bhagavā – 『『handa kuto nu tvaṃ, mahārāja, āgacchasi divādivassā』』ti āha. Rājā – 『『ajja me, bhante, supinake cattāro saddā sutā, sohaṃ brāhmaṇe pucchiṃ. Brāhmaṇā 『bhāriyo, mahārāja, supino, sabbapañcasataṃ yaññaṃ yajitvā paṭikammaṃ karomāti āraddhā』』』ti āha. Kinti te, mahārāja, saddā sutāti. So yathāsutaṃ ārocesi. Atha naṃ bhagavā āha – pubbe, mahārāja, imasmiṃyeva nagare cattāro seṭṭhiputtā paradārikā hutvā nandopanandāya lohakumbhiyā nibbattā saṭṭhivassasahassamatthake uggacchiṃsu.

Tattha eko –

『『Saṭṭhivassasahassāni, paripuṇṇāni sabbaso;

Niraye paccamānānaṃ, kadā anto bhavissatī』』ti.(pe. va. 802; jā. 1.4.54) –

Imaṃ gāthaṃ vatthukāmo ahosi. Dutiyo –

『『Sohaṃ nūna ito gantvā, yoniṃ laddhāna mānusiṃ;

Vadaññū sīlasampanno, kāhāmi kusalaṃ bahu』』nti. (pe. va. 805; jā. 1.4.56) –

Imaṃ gāthaṃ vatthukāmo ahosi. Tatiyo –

『『Natthi anto kuto anto, na anto paṭidissati;

Tadā hi pakataṃ pāpaṃ, mama tuyhañca mārisā』』ti. (pe. va. 803; jā. 1.4.55) –

Imaṃ gāthaṃ vatthukāmo ahosi. Catuttho –

『『Dujjīvitamajīvimhā, ye sante na dadamhase;

Vijjamānesu bhogesu, dīpaṃ nākamha attano』』ti. (pe. va. 804; jā. 1.4.53) –

Imaṃ . Te imā gāthā vattuṃ asakkontā ekekaṃ akkharaṃ vatvā tattheva nimuggā. Iti, mahārāja, te nerayikasattā yathākammena viraviṃsu. Tassa saddassa sutapaccayā tuyhaṃ hāni vā vuḍḍhi vā natthi. Ettakānaṃ pana pasūnaṃ ghātanakammaṃ nāma bhāriyanti nirayabhayena tajjetvā dhammakathaṃ kathesi. Rājā dasabale pasīditvā, 『『muñcāmi, nesaṃ jīvitaṃ dadāmi, haritāni ceva tiṇāni khādantu, sītalāni ca pānīyāni pivantu, sīto ca nesaṃ vāto upavāyatū』』ti vatvā, 『『gacchatha hārethā』』ti manusse āṇāpesi. Te gantvā brāhmaṇe palāpetvā taṃ pāṇasaṅghaṃ bandhanato mocetvā nagare dhammabheriṃ carāpesuṃ.

Atha rājā dasabalassa santike nisinno āha – 『『bhante, ekaratti nāma tiyāmā hoti, mayhaṃ pana ajja dve rattiyo ekato ghaṭitā viya ahesu』』nti. Sopi puriso tattheva nisinno āha – 『『bhante, yojanaṃ nāma catugāvutaṃ hoti, mayhaṃ pana ajja dve yojanāni ekato katāni viya ahesu』』nti. Atha bhagavā – 『『jāgarassa tāva rattiyā dīghabhāvo pākaṭo, santassa yojanassa dīghabhāvo pākaṭo, vaṭṭapatitassa pana bālaputhujjanassa anamataggasaṃsāravaṭṭaṃ ekantadīghamevā』』ti rājānañca tañca purisaṃ nerayikasatte ca ārabbha dhammapade imaṃ gāthaṃ abhāsi –

『『Dīghā jāgarato ratti, dīghaṃ santassa yojanaṃ;

Dīgho bālānaṃ saṃsāro, saddhammaṃ avijānata』』nti. (dha. pa. 60);

Gāthāpariyosāne so itthisāmiko puriso sotāpattiphale patiṭṭhahi. Etamatthaṃ viditvāti etaṃ kāraṇaṃ jānitvā.

Assamedhantiādīsu – porāṇarājakāle kira sassamedhaṃ purisamedhaṃ sammāpāsaṃ vācāpeyyanti cattāri saṅgahavatthūni ahesuṃ, yehi rājāno lokaṃ saṅgaṇhiṃsu. Tattha nipphannasassato dasamabhāgaggahaṇaṃ sassamedhaṃ nāma, sassasampādane medhāvitāti attho. Mahāyodhānaṃ chamāsikaṃ bhatta-vetanānuppadānaṃ purisamedhaṃ nāma, purisasaṅgaṇhane medhāvitāti attho. Daliddamanussānaṃ hatthato lekhaṃ gahetvā tīṇi vassāni vināva vaḍḍhiyā sahassadvisahassamattadhanānuppadānaṃ sammāpāsaṃ nāma. Tañhi sammā manusse pāseti, hadaye bandhitvā viya ṭhapeti, tasmā sammāpāsanti vuccati. 『『Tāta mātulā』』tiādinā nayena saṇhavācābhaṇanaṃ vācāpeyyaṃ nāma, piyavācāti attho. Evaṃ catūhi saṅgahavatthūhi saṅgahitaṃ raṭṭhaṃ iddhañceva hoti phītañca pahūtaannapānaṃ khemaṃ nirabbudaṃ. Manussā mudā modamānā ure putte naccentā apārutagharadvārā viharanti. Idaṃ gharadvāresu aggaḷānaṃ abhāvato niraggaḷanti vuccati. Ayaṃ porāṇikā paveṇī.

Aparabhāge pana okkākarājakāle brāhmaṇā imāni cattāri saṅgahavatthūni imañca raṭṭhasampattiṃ parivattetvā uddhaṃmūlakaṃ katvā assamedhaṃ purisamedhanti ādike pañca yaññe nāma akaṃsu. Tesu assamettha medhanti vadhantīti assamedho. Dvīhi pariyaññehi yajitabbassa ekavīsatiyūpassa ekasmiṃ majjhimadivaseyeva sattanavutipañcapasusataghātabhiṃsanassa ṭhapetvā bhūmiñca purise ca avasesasabbavibhavadakkhiṇassa yaññassetaṃ adhivacanaṃ. Purisamettha medhantīti purisamedho. Catūhi pariyaññehi yajitabbassa saddhiṃ bhūmiyā assamedhe vuttavibhavadakkhiṇassa yaññassetaṃ adhivacanaṃ. Sammamettha pāsentīti sammāpāso. Divase divase sammaṃ khipitvā tassa patitokāse vediṃ katvā saṃhārimehi yūpādīhi sarassatinadiyā nimuggokāsato pabhuti paṭilomaṃ gacchantena yajitabbassa satrayāgassetaṃ adhivacanaṃ. Vājamettha pivantīti vājapeyyo. Ekena pariyaññena sattarasahi pasūhi yajitabbassa beluvayūpassa sattarasakadakkhiṇassa yaññassetaṃ adhivacanaṃ. Natthi ettha aggaḷāti niraggaḷo. Navahi pariyaññehi yajitabbassa saddhiṃ bhūmiyā ca purisehi ca assamedhe vuttavibhavadakkhiṇassa sabbamedhapariyāyanāmassa assamedhavikappassevetaṃ adhivacanaṃ. Mahārambhāti mahākiccā mahākaraṇīyā. Sammaggatāti sammā paṭipannā buddhādayo. Nirārambhāti appatthā appakiccā. Yajanti anukulanti anukulesu yajanti, yaṃ niccabhattādi pubbapurisehi paṭṭhapitaṃ, taṃ aparāparaṃ anupacchinnattā manussā dadantīti attho. Navamaṃ.

  1. Bandhanasuttavaṇṇanā

  2. Dasame idha, bhante, raññāti idaṃ te bhikkhū tesu manussesu ānandattherassa sukatakāraṇaṃ ārocentā ārocesuṃ. Rañño kira sakkena kusarājassa dinno aṭṭhavaṅko maṇi paveṇiyā āgato. Rājā alaṅkaraṇakāle taṃ maṇiṃ āharathāti āha. Manussā 『『ṭhapitaṭṭhāne na passāmā』』ti ārocesuṃ. Rājā antogharacārino 『『maṇiṃ pariyesitvā dethā』』ti bandhāpesi. Ānandatthero te disvā maṇipaṭisāmakānaṃ ekaṃ upāyaṃ ācikkhi . Te rañño ārocesuṃ. Rājā 『『paṇḍito thero, therassa vacanaṃ karothā』』ti. Paṭisāmakamanussā rājaṅgaṇe udakacāṭiṃ ṭhapetvā sāṇiyā parikkhipāpetvā te manusse āhaṃsu – 『『sāṭakaṃ pārupitvā ettha gantvā hatthaṃ otārethā』』ti. Maṇicoro cintesi – 『『rājabhaṇḍaṃ vissajjetuṃ vā valañjetuṃ vā na sakkā』』ti. So gehaṃ gantvā maṇiṃ upakacchake ṭhapetvā sāṭakaṃ pārupitvā āgamma udakacāṭiyaṃ pakkhipitvā pakkāmi. Mahājane paṭikkante rājamanussā cāṭiyaṃ hatthaṃ otāretvā maṇiṃ disvā āharitvā rañño adaṃsu. 『『Ānandattherena kira dassitanayena maṇi diṭṭho』』ti mahājano kolāhalaṃ akāsi. Te bhikkhū taṃ kāraṇaṃ tathāgatassa ārocentā imaṃ pavattiṃ ārocesuṃ. Satthā – 『『anacchariyaṃ, bhikkhave, yaṃ ānando manussānaṃ hatthāruḷhamaṇiṃ āharāpeyya , yattha pubbe paṇḍitā attano ñāṇe ṭhatvā ahetukapaṭisandhiyaṃ nibbattānaṃ tiracchānagatānampi hatthāruḷhaṃ bhaṇḍaṃ āharāpetvā rañño adaṃsū』』ti vatvā –

『『Ukkaṭṭhe sūramicchanti, mantīsu akutūhalaṃ;

Piyañca annapānamhi, atthe jāte ca paṇḍita』』nti. (jā. 1.1.92) –

Mahāsārajātakaṃ kathesi.

Na taṃ daḷhanti taṃ bandhanaṃ thiranti na kathenti. Yadāyasanti yaṃ āyasā kataṃ. Sārattarattāti suṭṭhu rattarattā, sārattena vā rattā sārattarattā, sāraṃ idanti maññanāya rattāti attho. Apekkhāti ālayo nikanti. Āhūti kathenti. Ohārinanti catūsu apāyesu ākaḍḍhanakaṃ. Sithilanti na āyasādibandhanaṃ viya iriyāpathaṃ nivāretvā ṭhitaṃ. Tena hi bandhanena baddhā paradesampi gacchantiyeva. Duppamuñcanti aññatra lokuttarañāṇena muñcituṃ asakkuṇeyyanti. Dasamaṃ.

Paṭhamo vaggo.

  1. Dutiyavaggo

  2. Sattajaṭilasuttavaṇṇanā

  3. Dutiyavaggassa paṭhame pubbārāme migāramātupāsādeti pubbārāmasaṅkhāte vihāre migāramātuyā pāsāde. Tatrāyaṃ anupubbikathā – atīte satasahassakappamatthake ekā upāsikā padumuttaraṃ bhagavantaṃ nimantetvā buddhappamukhassa bhikkhusaṅghassa satasahassadānaṃ datvā bhagavato pādamūle nipajjitvā – 『『anāgate tumhādisassa buddhassa aggupaṭṭhāyikā homī』』ti patthanaṃ akāsi. Sā kappasatasahassaṃ devesu ca manussesu ca saṃsaritvā amhākaṃ bhagavato kāle bhaddiyanagare meṇḍakaputtassa dhanañcayaseṭṭhino gehe sumanadeviyā kucchismiṃ paṭisandhiṃ gaṇhi . Jātakāle cassā visākhāti nāmaṃ akaṃsu. Sā yadā bhagavā bhaddiyanagaraṃ agamāsi, tadā pañcahi dārikāsatehi saddhiṃ bhagavato paccuggamanaṃ gatā paṭhamadassanamhiyeva sotāpannā ahosi. Aparabhāge sāvatthiyaṃ migāraseṭṭhiputtassa puṇṇavaḍḍhanakumārassa gehaṃ gatā. Tattha naṃ migāraseṭṭhi mātiṭṭhāne ṭhapesi, tasmā migāramātāti vuccati. Tāya kārite pāsāde.

Bahi dvārakoṭṭhaketi pāsādadvārakoṭṭhakassa bahi, na vihāradvārakoṭṭhakassa. So kira pāsādo lohapāsādo viya samantā catudvārakoṭṭhakayuttena pākārena parikkhitto. Tesu pācīnadvārakoṭṭhakassa bahi pāsādacchāyāyaṃ pācīnalokadhātuṃ olokento paññatte varabuddhāsane nisinno hoti.

Parūḷhakacchanakhalomāti parūḷhakacchā parūḷhanakhā parūḷhalomā, kacchādīsu dīghalomā dīghanakhā cāti attho. Khārivividhanti vividhakhāriṃ nānappakārakaṃ pabbajitaparikkhārabhaṇḍakaṃ. Avidūre atikkamantīti avidūramaggena nagaraṃ pavisanti. Rājāhaṃ, bhanteti ahaṃ, bhante, rājā pasenadi kosalo, mayhaṃ nāmaṃ tumhe jānāthāti. Kasmā pana rājā loke aggapuggalassa santike nisinno evarūpānaṃ naggabhogganissirikānaṃ añjaliṃ paggaṇhātīti. Saṅgaṇhanatthāya. Evaṃ hissa ahosi – 『『sacāhaṃ ettakampi etesaṃ na karissāmi , 『mayaṃ puttadāraṃ pahāya etassatthāya dubbhojanadukkhaseyyādīni anubhoma, ayaṃ amhākaṃ añjalimattampi na karotī』ti attanā diṭṭhaṃ sutaṃ paṭicchādetvā na katheyyuṃ. Evaṃ kate pana anigūhitvā kathessantī』』ti. Tasmā evamakāsi. Apica satthu ajjhāsayajānanatthaṃ evamakāsi.

Kāsikacandananti saṇhacandanaṃ. Mālāgandhavilepananti vaṇṇagandhatthāya mālaṃ, sugandhabhāvatthāya gandhaṃ, vaṇṇagandhatthāya vilepanañca dhārentena.

Saṃvāsenāti sahavāsena. Sīlaṃ veditabbanti ayaṃ susīlo vā dussīlo vāti saṃvasantena upasaṅkamantena jānitabbo. Tañca kho dīghena addhunā na ittaranti tañca sīlaṃ dīghena kālena veditabbaṃ, na ittarena. Dvīhatīhañhi saṃyatākāro ca saṃvutindriyākāro ca na sakkā dassetuṃ. Manasikarotāti sīlamassa pariggahessāmīti manasikarontena paccavekkhanteneva sakkā jānituṃ, na itarena. Paññavatāti tampi sappaññeneva paṇḍitena. Bālo hi manasikarontopi jānituṃ na sakkoti.

Saṃvohārenāti kathanena.

『『Yo hi koci manussesu, vohāraṃ upajīvati;

Evaṃ vāseṭṭha jānāhi, vāṇijo so na brāhmaṇo』』ti. (ma. ni. 2.457) –

Ettha hi byavahāro vohāro nāma. 『『Cattāro ariyavohārā cattāro anariyavohārā』』ti (dī. ni. 3.313) ettha cetanā. 『『Saṅkhā samaññā paññatti vohāro』』ti (dha. sa. 1313-1315) ettha paññatti. 『『Vohāramattena so vohareyyā』』ti (saṃ. ni. 1.25) ettha kathā vohāro. Idhāpi esova adhippeto. Ekaccassa hi sammukhā kathā parammukhāya kathāya na sameti, parammukhā kathā ca sammukhāya kathāya, tathā purimakathā ca pacchimakathāya, pacchimakathā ca purimakathāya. So kathenteneva sakkā jānituṃ 『『asuci eso puggalo』』ti. Sucisīlassa pana purimaṃ pacchimena, pacchimañca purimena sameti, sammukhākathitaṃ parammukhākathitena, parammukhākathitañca sammukhākathitena, tasmā kathentena sakkā sucibhāvo jānitunti pakāsento evamāha.

Thāmoti ñāṇathāmo. Yassa hi ñāṇathāmo natthi, so uppannesu upaddavesu gahetabbaggahaṇaṃ katabbakiccaṃ apassanto advāragharaṃ paviṭṭho viya carati. Tenāha āpadāsu kho, mahārāja, thāmo veditabboti. Sākacchāyāti saṃkathāya. Duppaññassa hi kathā udake geṇḍu viya uppalavati, paññavato kathentassa paṭibhānaṃ anantaraṃ hoti. Udakavipphanditeneva hi maccho khuddako vā mahanto vāti ñāyati. Ocarakāti heṭṭhācarakā. Carā hi pabbatamatthakena carantāpi heṭṭhā – carakāva honti. Ocaritvāti avacaritvā vīmaṃsitvā, taṃ taṃ pavattiṃ ñatvāti attho. Rajojallanti rajañca jallañca. Vaṇṇarūpenāti vaṇṇasaṇṭhānena. Ittaradassanenāti lahukadassanena. Viyañjanenāti parikkhārabhaṇḍakena. Patirūpako mattikākuṇḍalovāti suvaṇṇakuṇḍalapatirūpako mattikākuṇḍalova. Lohaḍḍhamāsoti lohaḍḍhamāsako. Paṭhamaṃ.

  1. Pañcarājasuttavaṇṇanā

  2. Dutiye rūpāti nīlapītādibhedaṃ rūpārammaṇaṃ. Kāmānaṃ agganti etaṃ kāmānaṃ uttamaṃ seṭṭhanti rūpagaruko āha. Sesesupi eseva nayo. Yatoti yadā. Manāpapariyantanti manāpanipphattikaṃ manāpakoṭikaṃ. Tattha dve manāpāni puggalamanāpaṃ sammutimanāpañca. Puggalamanāpaṃ nāma yaṃ ekassa puggalassa iṭṭhaṃ kantaṃ hoti, tadeva aññassa aniṭṭhaṃ akantaṃ. Paccantavāsīnañhi gaṇḍuppādāpi iṭṭhā honti kantā manāpā, majjhimadesavāsīnaṃ atijegucchā. Tesañca moramaṃsādīni iṭṭhāni honti, itaresaṃ tāni atijegucchāni. Idaṃ puggalamanāpaṃ. Itaraṃ sammutimanāpaṃ.

Iṭṭhāniṭṭhārammaṇaṃ nāma loke paṭivibhattaṃ natthi, vibhajitvā pana dassetabbaṃ. Vibhajantena ca na atiissarānaṃ mahāsammatamahāsudassanadhammāsokādīnaṃ vasena vibhajitabbaṃ. Tesañhi dippakappampi ārammaṇaṃ amanāpaṃ upaṭṭhāti. Atiduggatānaṃ dullabhannapānānaṃ vasenapi na vibhajitabbaṃ. Tesañhi kaṇājakabhattasitthānipi pūtimaṃsassa rasopi atimadhuro amatasadiso hoti. Majjhimānaṃ pana gaṇakamahāmattaseṭṭhi kuṭumbikavāṇijādīnaṃ kālena iṭṭhaṃ kālena aniṭṭhaṃ labhamānānaṃ vasena vibhajitabbaṃ. Tañca panetaṃ ārammaṇaṃ javanaṃ paricchindituṃ na sakkoti. Javanañhi iṭṭhepi rajjati aniṭṭhepi, iṭṭhepi dussati aniṭṭhepi. Ekantato pana vipākacittaṃ iṭṭhāniṭṭhaṃ paricchindati. Kiñcāpi hi micchādiṭṭhikā buddhaṃ vā saṅghaṃ vā mahācetiyādīni vā uḷārāni ārammaṇāni disvā akkhīni pidahanti domanassaṃ āpajjanti, dhammasaddaṃ sutvā kaṇṇe thakenti, cakkhuviññāṇasotaviññāṇāni pana tesaṃ kusalavipākāneva honti. Kiñcāpi gūthasūkarādayo gūthagandhaṃ ghāyitvā khādituṃ labhissāmāti somanassajātā honti, gūthadassane pana nesaṃ cakkhuviññāṇaṃ, tassa gandhaghāyane ghānaviññāṇaṃ, rasasāyane jivhāviññāṇañca akusalavipākameva hoti. Bhagavā pana puggalamanāpataṃ sandhāya te ca, mahārāja, rūpātiādimāha.

Candanaṅgalikoti idaṃ tassa upāsakassa nāmaṃ. Paṭibhāti maṃ bhagavāti bhagavā mayhaṃ ekaṃ kāraṇaṃ upaṭṭhāti paññāyati. Tassa te pañca rājāno āmuttamaṇikuṇḍale sajjitāya āpānabhūmiyā nisinnavaseneva mahatā rājānubhāvena paramena issariyavibhavena āgantvāpi dasabalassa santike ṭhitakālato paṭṭhāya divā padīpe viya udakābhisitte aṅgāre viya sūriyuṭṭhāne khajjopanake viya ca hatappabhe hatasobhe taṃ tathāgatañca tehi sataguṇena sahassaguṇena virocamānaṃ disvā, 『『mahantā vata bho buddhā nāmā』』ti paṭibhānaṃ udapādi. Tasmā evamāha.

Kokanadanti padumassevetaṃ vevacanaṃ. Pātoti kālasseva. Siyāti bhaveyya. Avītagandhanti avigatagandhaṃ. Aṅgīrasanti sammāsambuddhaṃ. Bhagavato hi aṅgato rasmiyo nikkhamanti, tasmā aṅgīrasoti vuccati. Yathā kokanadasaṅkhātaṃ padumaṃ pātova phullaṃ avītagandhaṃ siyā, evameva bhagavantaṃ aṅgīrasaṃ tapantaṃ ādiccamiva antalikkhe virocamānaṃ passāti ayamettha saṅkhepattho. Bhagavantaṃ acchādesīti bhagavato adāsīti attho. Lokavohārato panettha īdisaṃ vacanaṃ hoti. So kira upāsako – 『『ete tathāgatassa guṇesu pasīditvā mayhaṃ pañca uttarāsaṅge denti, ahampi te bhagavatova dassāmī』』ti cintetvā adāsi. Dutiyaṃ.

  1. Doṇapākasuttavaṇṇanā

  2. Tatiye doṇapākakuranti doṇapākaṃ kuraṃ, doṇassa taṇḍulānaṃ pakkabhattaṃ tadūpiyañca sūpabyañjanaṃ bhuñjatīti attho. Bhuttāvīti pubbe bhattasammadaṃ vinodetvā muhuttaṃ vissamitvā buddhupaṭṭhānaṃ gacchati, taṃdivasaṃ pana bhuñjantova dasabalaṃ saritvā hatthe dhovitvā agamāsi. Mahassāsīti tassa gacchato balavā bhattaparīḷāho udapādi, tasmā mahantehi assāsehi assasati, gattatopissa sedabindūni muccanti, tamenaṃ ubhosu passesu ṭhatvā yamakatālavaṇṭehi bījanti, buddhagāravena pana nipajjituṃ na ussahatīti idaṃ sandhāya 『『mahassāsī』』ti vuttaṃ. Imaṃ gāthaṃ abhāsīti, rājā bhojane amattaññutāya kilamati, phāsu vihāraṃ dānissa karissāmīti cintetvā abhāsi. Manujassāti sattassa. Kahāpaṇasatanti pātarāse paṇṇāsaṃ sāyamāse paṇṇāsanti evaṃ kahāpaṇasataṃ. Pariyāpuṇitvāti raññā saddhiṃ thokaṃ gantvā 『『imaṃ maṅgalaasiṃ kassa dammi, mahārājā』』ti? Asukassa nāma dehīti so taṃ asiṃ datvā dasabalassa santikaṃ āgamma vanditvā ṭhitakova 『『gāthaṃ vadatha, bho gotamā』』ti vatvā bhagavatā vuttaṃ pariyāpuṇitvāti attho.

Bhattābhihāresudaṃ bhāsatīti kathaṃ bhāsati? Bhagavatā anusiṭṭhiniyāmena. Bhagavā hi naṃ evaṃ anusāsi – 『『māṇava, imaṃ gāthaṃ naṭo viya pattapattaṭṭhāne mā avaca, rañño bhuñjanaṭṭhāne ṭhatvā paṭhamapiṇḍādīsupi avatvā vosānapiṇḍe gahite vadeyyāsi, rājā sutvāva bhattapiṇḍaṃ chaḍḍessati. Atha rañño hatthesu dhotesu pātiṃ apanetvā sitthāni gaṇetvā tadupiyaṃ byañjanaṃ ñatvā punadivase tāvatake taṇḍule hāreyyāsi, pātarāse ca vatvā sāyamāse mā vadeyyāsī』』ti. So sādhūti paṭissuṇitvā taṃdivasaṃ rañño pātarāsaṃ bhutvā gatattā sāyamāse bhagavato anusiṭṭhiniyāmena gāthaṃ abhāsi . Rājā dasabalassa vacanaṃ saritvā bhattapiṇḍaṃ pātiyaṃyeva chaḍḍesi. Rañño hatthesu dhotesu pātiṃ apanetvā sitthāni gaṇetvā tadupiyaṃ byañjanaṃ ñatvā punadivase tattake taṇḍule hariṃsu.

Nāḷikodanaparamatāya saṇṭhāsīti so kira māṇavo divase divase tathāgatassa santikaṃ gacchati, dasabalassa vissāsiko ahosi. Atha naṃ ekadivasaṃ pucchi 『『rājā kittakaṃ bhuñjatī』』ti? So 『『nāḷikodana』』nti āha. Vaṭṭissati ettāvatā purisabhāgo esa, ito paṭṭhāya gāthaṃ mā vadīti. Iti rājā tattheva saṇṭhāsi. Diṭṭhadhammikena ceva atthena samparāyikena cāti ettha sallikhitasarīratā diṭṭhadhammikattho nāma, sīlaṃ samparāyikattho. Bhojane mattaññutā hi sīlaṅgaṃ nāma hotīti. Tatiyaṃ.

  1. Paṭhamasaṅgāmasuttavaṇṇanā

  2. Catutthe vedehiputtoti vedehīti paṇḍitādhivacanametaṃ, paṇḍititthiyā puttoti attho. Caturaṅgininti hatthiassarathapattisaṅkhātehi catūhi aṅgehi samannāgataṃ. Sannayhitvāti cammapaṭimuñcanādīhi sannāhaṃ kāretvā. Saṅgāmesunti yujjhiṃsu. Kena kāraṇena? Mahākosalaraññā kira bimbisārassa dhītaraṃ dentena dvinnaṃ rajjānaṃ antare satasahassuṭṭhāno kāsigāmo nāma dhītu dinno. Ajātasattunā ca pitari mārite mātāpissa rañño viyogasokena nacirasseva matā. Tato rājā pasenadi kosalo – 『『ajātasattunā mātāpitaro māritā, mayhaṃ pitu santako gāmo』』ti tassatthāya aḍḍaṃ karoti. Ajātasattupi 『『mayhaṃ mātu santako』』ti tassa gāmassatthāya dvepi mātulabhāgineyyā yujjhiṃsu.

Pāpā devadattādayo mittā assāti pāpamitto. Teyevassa sahāyāti pāpasahāyo. Tesvevassa cittaṃ ninnaṃ sampavaṅkanti pāpasampavaṅko. Pasenadissa sāriputtattherādīnaṃ vasena kalyāṇamittāditā veditabbā. Dukkhaṃ setīti jitāni hatthiādīni anusocanto dukkhaṃ sayissati. Idaṃ bhagavā puna tassa jayakāraṇaṃ disvā āha. Jayaṃ veraṃ pasavatīti jinanto veraṃ pasavati, veripuggalaṃ labhati. Catutthaṃ.

  1. Dutiyasaṅgāmasuttavaṇṇanā

  2. Pañcame abbhuyyāsīti parājaye garahappatto 『『ārāmaṃ gantvā bhikkhūnaṃ kathāsallāpaṃ suṇāthā』』ti rattibhāge buddharakkhitena nāma vuḍḍhapabbajitena dhammarakkhitassa vuḍḍhapabbajitassa 『『sace rājā imañca upāyaṃ katvā gaccheyya, puna jineyyā』』ti vuttajayakāraṇaṃ sutvā abhiuyyāsi.

Yāvassa upakappatīti yāva tassa upakappati sayhaṃ hoti. Yadā caññeti yadā aññe. Vilumpantīti taṃ vilumpitvā ṭhitapuggalaṃ vilumpanti. Vilumpatīti vilumpiyati. Ṭhānaṃ hi maññatīti 『『kāraṇa』』nti hi maññati. Yadāti yasmiṃ kāle. Jetāraṃ labhate jayanti jayanto puggalo pacchā jetārampi labhati. Rosetāranti ghaṭṭetāraṃ. Rosakoti ghaṭṭako. Kammavivaṭṭenāti kammapariṇāmena, tassa vilumpanakammassa vipākadānena. So vilutto viluppatīti so vilumpako vilumpiyati. Pañcamaṃ.

  1. Mallikāsuttavaṇṇanā

  2. Chaṭṭhe upasaṅkamīti mallikāya deviyā gabbhavuṭṭhānakāle sūtigharaṃ paṭijaggāpetvā ārakkhaṃ datvā upasaṅkami. Anattamano ahosīti, 『『duggatakulassa me dhītu mahantaṃ issariyaṃ dinnaṃ, sace puttaṃ alabhissa, mahantaṃ sakkāraṃ adhigamissa, tato dāni parihīnā』』ti anattamano ahosi. Seyyāti dandhapaññasmā elamūgaputtato ekaccā itthīyeva seyyā. Posāti posehi. Janādhipāti janādhibhuṃ rājānaṃ ālapati. Sassudevāti sassusasuradevatā. Disampatīti disājeṭṭhakā. Tādisā subhagiyāti tādisāya subhariyāya. Chaṭṭhaṃ.

  3. Appamādasuttavaṇṇanā

  4. Sattame samadhiggayhāti samadhiggaṇhitvā, ādiyitvāti attho. Appamādoti kārāpakaappamādo. Samodhānanti samavadhānaṃ upakkhepaṃ. Evameva khoti hatthipadaṃ viya hi kārāpakaappamādo, sesapadajātāni viya avasesā catubhūmakā kusaladhammā. Te hatthipade sesapadāni viya appamāde samodhānaṃ gacchanti, appamādassa anto parivattanti. Yathā ca hatthipadaṃ sesapadānaṃ aggaṃ seṭṭhaṃ, evaṃ appamādo sesadhammānanti dasseti. Mahaggatalokuttaradhammānampi hesa paṭilābhakaṭṭhena lokiyopi samāno aggova hoti.

Appamādaṃ pasaṃsantīti 『『etāni āyuādīni patthayantena appamādova kātabbo』』ti appamādameva pasaṃsanti. Yasmā vā puññakiriyāsu paṇḍitā appamādaṃ pasaṃsanti, tasmā āyuādīni patthayantena appamādova kātabboti attho. Atthābhisamayāti atthapaṭilābhā. Sattamaṃ.

  1. Kalyāṇamittasuttavaṇṇanā

  2. Aṭṭhame so ca kho kalyāṇamittassāti so cāyaṃ dhammo kalyāṇamittasseva svākkhāto nāma hoti, na pāpamittassāti. Kiñcāpi hi dhammo sabbesampi svākkhātova, kalyāṇamittassa pana sussūsantassa saddahantassa atthaṃ pūreti bhesajjaṃ viya vaḷañjantassa na itarassāti. Tenetaṃ vuttaṃ. Dhammoti cettha desanādhammo veditabbo.

Upaḍḍhamidanti thero kira rahogato cintesi – 『『ayaṃ samaṇadhammo nāma ovādake anusāsake kalyāṇamitte sati paccattapurisakāre ṭhitassa sampajjati, upaḍḍhaṃ kalyāṇamittato hoti, upaḍḍhaṃ paccattapurisakārato』』ti. Athassa etadahosi – 『『ahaṃ padesañāṇe ṭhito nippadesaṃ cintetuṃ na sakkomi, satthāraṃ pucchitvā nikkaṅkho bhavissāmī』』ti. Tasmā satthāraṃ upasaṅkamitvā evamāha. Brahmacariyassāti ariyamaggassa. Yadidaṃ kalyāṇamittatāti yā esā kalyāṇamittatā nāma, sā upaḍḍhaṃ, tato upaḍḍhaṃ āgacchatīti attho. Iti therena 『『upaḍḍhupaḍḍhā sammādiṭṭhiādayo kalyāṇamittato āgacchanti, upaḍḍhupaḍḍhā paccattapurisakārato』』ti vuttaṃ. Kiñcāpi therassa ayaṃ manoratho, yathā pana bahūhi silāthambhe ussāpite, 『『ettakaṃ ṭhānaṃ asukena ussāpitaṃ, ettakaṃ asukenā』』ti vinibbhogo natthi, yathā ca mātāpitaro nissāya uppannesu puttesu 『『ettakaṃ mātito nibbattaṃ, ettakaṃ pitito』』ti vinibbhogo natthi, evaṃ idhāpi avinibbhogadhammo hesa, 『『ettakaṃ sammādiṭṭhiādīnaṃ kalyāṇamittato nibbattaṃ, ettakaṃ paccattapurisakārato』』ti na sakkā laddhuṃ, kalyāṇamittatāya pana upaḍḍhaguṇo labbhatīti therassa ajjhāsayena upaḍḍhaṃ nāma jātaṃ, sakalaguṇo paṭilabbhatīti bhagavato ajjhāsayena sakalaṃ nāma jātaṃ. Kalyāṇamittatāti cetaṃ pubbabhāgapaṭilābhaṅgaṃ nāmāti gahitaṃ. Atthato kalyāṇamittaṃ nissāya laddhā sīlasamādhivipassanāvasena cattāro khandhā. Saṅkhārakkhandhotipi vadantiyeva.

Mā hevaṃ, ānandāti, ānanda, mā evaṃ abhaṇi, bahussuto tvaṃ sekhapaṭisambhidappatto aṭṭha vare gahetvā maṃ upaṭṭhahasi, catūhi acchariyabbhutadhammehi samannāgato, tādisassa evaṃ kathetuṃ na vaṭṭati. Sakalameva hidaṃ, ānanda, brahmacariyaṃ, yadidaṃ kalyāṇamittatāti idaṃ bhagavā – 『『cattāro maggā cattāri phalāni tisso vijjā cha abhiññā sabbaṃ kalyāṇamittamūlakameva hotī』』ti sandhāyāha. Idāni vacībhedeneva kāraṇaṃ dassento kalyāṇamittassetantiādimāha. Tattha pāṭikaṅkhanti pāṭikaṅkhitabbaṃ icchitabbaṃ, avassaṃbhāvīti attho.

Idhāti imasmiṃ sāsane. Sammādiṭṭhiṃ bhāvetītiādīsu aṭṭhannaṃ ādipadānaṃyeva tāva ayaṃ saṅkhepavaṇṇanā – sammā dassanalakkhaṇā sammādiṭṭhi. Sammā abhiniropanalakkhaṇo sammāsaṅkappo. Sammā pariggahaṇalakkhaṇā sammāvācā. Sammā samuṭṭhāpanalakkhaṇo sammākammanto. Sammā vodāpanalakkhaṇā sammāājīvo. Sammā paggahalakkhaṇo sammāvāyāmo. Sammā upaṭṭhānalakkhaṇā sammāsati. Sammā samādhānalakkhaṇo sammāsamādhi.

Tesu ekekassa tīṇi kiccāni honti. Seyyāthidaṃ – sammādiṭṭhi tāva aññehipi attano paccanīkakilesehi saddhiṃ micchādiṭṭhiṃ pajahati, nirodhaṃ ārammaṇaṃ karoti, sampayuttadhamme ca passati tappaṭicchādakamohavidhamanavasena asammohato. Sammāsaṅkappādayopi tatheva micchāsaṅkappādīni ca pajahanti, nirodhañca ārammaṇaṃ karonti. Visesato panettha sammādiṭṭhi sahajātadhamme sammā dasseti . Sammāsaṅkappo sahajātadhamme abhiniropeti, sammāvācā sammā pariggaṇhāti, sammākammanto sammā samuṭṭhāpeti, sammāājīvo sammā vodāpeti , sammāvāyāmo sammā paggaṇhāti, sammāsati sammā upaṭṭhāpeti, sammāsamādhi sammā dahati.

Apicesā sammādiṭṭhi nāma pubbabhāge nānākhaṇā nānārammaṇā hoti, maggakāle ekakkhaṇā ekārammaṇā. Kiccato pana sammādiṭṭhi dukkhe ñāṇantiādīni cattāri nāmāni labhati. Sammāsaṅkappādayopi pubbabhāge nānākhaṇā nānārammaṇā honti, maggakāle ekakkhaṇā ekārammaṇā. Tesu sammāsaṅkappo kiccato nekkhammasaṅkappotiādīni tīṇi nāmāni labhati. Sammāvācādayo tayo viratiyopi honti cetanāyopi, maggakkhaṇe pana viratiyova. Sammāvāyāmo sammāsatīti idampi dvayaṃ kiccato sammappadhānasatipaṭṭhānavasena cattāri nāmāni labhati. Sammāsamādhi pana pubbabhāgepi maggakkhaṇepi sammāsamādhiyeva.

Evaṃ tāva 『『sammādiṭṭhi』』ntiādinā nayena vuttānaṃ aṭṭhannaṃ ādipadānaṃyeva atthavaṇṇanaṃ ñatvā idāni bhāveti vivekanissitantiādīsu evaṃ ñātabbo. Bhāvetīti vaḍḍheti, attano cittasantāne punappunaṃ janeti, abhinibbattetīti attho. Vivekanissitanti vivekaṃ nissitaṃ, viveke vā nissitanti vivekanissitaṃ. Vivekoti vivittatā. Vivittatā cāyaṃ tadaṅgaviveko, vikkhambhana-samuccheda-paṭippassaddhi-nissaraṇavivekoti pañcavidho. Evametasmiṃ pañcavidhe viveke. Vivekanissitanti tadaṅgavivekanissitaṃ samucchedavivekanissitaṃ nissaraṇavivekanissitañca sammādiṭṭhiṃ bhāvetīti ayamattho veditabbo. Tathā hi ayaṃ ariyamaggabhāvanānuyutto yogī vipassanākkhaṇe kiccato tadaṅgavivekanissitaṃ, ajjhāsayato nissaraṇavivekanissitaṃ, maggakāle pana kiccato samucchedavivekanissitaṃ, ārammaṇato nissaraṇavivekanissitaṃ sammādiṭṭhiṃ bhāveti. Esa nayo virāganissitādīsu. Vivekatthā eva hi virāgādayo .

Kevalañcettha vossaggo duvidho pariccāgavossaggo ca pakkhandanavossaggo cāti. Tattha pariccāgavossaggoti vipassanākkhaṇe ca tadaṅgavasena, maggakkhaṇe ca samucchedavasena kilesappahānaṃ. Pakkhandanavossaggoti vipassanākkhaṇe tanninnabhāvena, maggakkhaṇe pana ārammaṇakaraṇena nibbānapakkhandanaṃ, tadubhayampi imasmiṃ lokiyalokuttaramissake atthavaṇṇanānaye vaṭṭati. Tathā hi ayaṃ sammādiṭṭhi yathāvuttena pakārena kilese ca pariccajati, nibbānañca pakkhandati.

Vossaggapariṇāminti iminā pana sakalena vacanena vossaggatthaṃ pariṇamantaṃ pariṇatañca, paripaccantaṃ paripakkañcāti idaṃ vuttaṃ hoti. Ayañhi ariyamaggabhāvanānuyutto bhikkhu yathā sammādiṭṭhi kilesapariccāgavossaggatthaṃ nibbānapakkhandanavossaggatthañca paripaccati, yathā ca paripakkā hoti, tathā naṃ bhāvetīti. Esa nayo sesamaggaṅgesu.

Āgammāti ārabbha sandhāya paṭicca. Jātidhammāti jātisabhāvā jātipakatikā. Tasmāti yasmā sakalo ariyamaggopi kalyāṇamittaṃ nissāya labbhati, tasmā. Handāti vavassaggatthe nipāto. Appamādaṃ pasaṃsantīti appamādaṃ vaṇṇayanti, tasmā appamādo kātabbo. Atthābhisamayāti atthapaṭilābhā. Aṭṭhamaṃ.

  1. Paṭhamaaputtakasuttavaṇṇanā

  2. Navame divā divassāti divasassa divā, majjhanhikasamayeti attho. Sāpateyyanti dhanaṃ. Ko pana vādo rūpiyassāti suvaṇṇarajatatambalohakāḷalohaphālakacchapakādibhedassa ghanakatassa ceva paribhogabhājanādibhedassa ca rūpiyabhaṇḍassa pana ko vādo? 『『Ettakaṃ nāmā』』ti kā paricchedakathāti attho. Kaṇājakanti sakuṇḍakabhattaṃ. Bilaṅgadutiyanti kañjikadutiyaṃ. Sāṇanti sāṇavākamayaṃ . Tipakkhavasananti tīṇi khaṇḍāni dvīsu ṭhānesu sibbitvā katanivāsanaṃ.

Asappurisoti lāmakapuriso. Uddhaggikantiādīsu uparūparibhūmīsu phaladānavasena uddhaṃ aggamassāti uddhaggikā. Saggassa hitā tatrupapattijananatoti sovaggikā. Nibbattaṭṭhānesu sukho vipāko assāti sukhavipākā. Suṭṭhu aggānaṃ dibbavaṇṇādīnaṃ visesānaṃ nibbattanato saggasaṃvattanikā. Evarūpaṃ dakkhiṇadānaṃ na patiṭṭhāpetīti.

Sātodakāti madhurodakā. Settodakāti vīcīnaṃ bhinnaṭṭhāne udakassa setatāya setodakā. Supatitthāti sundaratitthā. Taṃ janoti yena udakena sātodakā, taṃ udakaṃ jano bhājanāni pūretvā neva hareyya. Na yathāpaccayaṃ vā kareyyāti, yaṃ yaṃ udakena udakakiccaṃ kātabbaṃ, taṃ taṃ na kareyya. Tadapeyyamānanti taṃ apeyyamānaṃ. Kiccakaro ca hotīti attanā kattabbakiccakaro ceva kusalakiccakaro ca, bhuñjati ca, kammante ca payojeti, dānañca detīti attho. Navamaṃ.

  1. Dutiyaaputtakasuttavaṇṇanā

  2. Dasame piṇḍapātena paṭipādesīti piṇḍapātena saddhiṃ saṃyojesi, piṇḍapātaṃ adāsīti attho. Pakkāmīti kenacideva rājupaṭṭhānādinā kiccena gato. Pacchā vippaṭisārī ahosīti so kira aññesupi divasesu taṃ paccekasambuddhaṃ passati, dātuṃ panassa cittaṃ na uppajjati. Tasmiṃ pana divase ayaṃ padumavatideviyā tatiyaputto taggarasikhī paccekabuddho gandhamādanapabbate phalasamāpattisukhena vītināmetvā pubbaṇhasamaye vuṭṭhāya anotattadahe mukhaṃ dhovitvā manosilātale nivāsetvā kāyabandhanaṃ bandhitvā pattacīvaramādāya abhiññāpādakaṃ catutthajjhānaṃ samāpajjitvā iddhiyā vehāsaṃ abbhuggantvā nagaradvāre oruyha cīvaraṃ pārupitvā pattamādāya nagaravāsīnaṃ gharadvāresu sahassabhaṇḍikaṃ ṭhapento viya pāsādikehi abhikkantādīhi anupubbena seṭṭhino gharadvāraṃ sampatto. Taṃdivasañca seṭṭhi pātova uṭṭhāya paṇītabhojanaṃ bhuñjitvā, gharadvārakoṭṭhake āsanaṃ paññāpetvā, dantantarāni sodhento nisinno hoti. So paccekabuddhaṃ disvā, taṃdivasaṃ pāto bhutvā nisinnattā dānacittaṃ uppādetvā, bhariyaṃ pakkosāpetvā, 『『imassa samaṇassa piṇḍapātaṃ dehī』』ti vatvā pakkāmi.

Seṭṭhibhariyā cintesi – 『『mayā ettakena kālena imassa 『dethā』ti vacanaṃ na sutapubbaṃ, dāpentopi ca ajja na yassa vā tassa vā dāpeti, vītarāgadosamohassa vantakilesassa ohitabhārassa paccekabuddhassa dāpeti, yaṃ vā taṃ vā adatvā paṇītaṃ piṇḍapātaṃ dassāmī』』ti, gharā nikkhamma paccekabuddhaṃ pañcapatiṭṭhitena vanditvā pattaṃ ādāya antonivesane paññattāsane nisīdāpetvā suparisuddhehi sālitaṇḍulehi bhattaṃ sampādetvā tadanurūpaṃ khādanīyaṃ byañjanaṃ supeyyañca sallakkhetvā pattaṃ pūretvā bahi gandhehi samalaṅkaritvā paccekabuddhassa hatthesu patiṭṭhapetvā vandi. Paccekabuddho – 『『aññesampi paccekabuddhānaṃ saṅgahaṃ karissāmī』』ti aparibhuñjitvāva anumodanaṃ katvā pakkāmi. Sopi kho seṭṭhi bāhirato āgacchanto paccekabuddhaṃ disvā mayaṃ 『『tumhākaṃ piṇḍapātaṃ dethā』』ti vatvā pakkantā, api vo laddhoti? Āma, seṭṭhi laddhoti. 『『Passāmī』』ti gīvaṃ ukkhipitvā olokesi. Athassa piṇḍapātagandho uṭṭhahitvā nāsāpuṭaṃ pahari. So cittaṃ saṃyametuṃ asakkonto pacchā vippaṭisārī āhosīti.

Varametantiādi vippaṭisārassa uppannākāradassanaṃ. Bhātu ca pana ekaputtakaṃ sāpateyyassa kāraṇā jīvitā voropesīti tadā kirassa avibhatteyeva kuṭumbe mātāpitaro ca jeṭṭhabhātā ca kālamakaṃsu. So bhātujāyāya saddhiṃyeva saṃvāsaṃ kappesi. Bhātu panassa eko putto hoti, taṃ vīthiyā kīḷantaṃ manussā vadanti – 『『ayaṃ dāso ayaṃ dāsī idaṃ yānaṃ idaṃ dhanaṃ tava santaka』』nti. So tesaṃ kathaṃ gahetvā – 『『ayaṃ dāso mayhaṃ santaka』』ntiādīni katheti.

Athassa cūḷapitā cintesi – 『『ayaṃ dārako idāneva evaṃ kathesi, mahallakakāle kuṭumbaṃ majjhe bhindāpeyya, idānevassa kattabbaṃ karissāmī』』ti ekadivasaṃ vāsiṃ ādāya – 『『ehi putta, araññaṃ gacchāmā』』ti taṃ araññaṃ netvā viravantaṃ viravantaṃ māretvā āvāṭe pakkhipitvā paṃsunā paṭicchādesi. Idaṃ sandhāyetaṃ vuttaṃ. Sattakkhattunti sattavāre. Pubbapacchimacetanāvasena cettha attho veditabbo. Ekapiṇḍapātadānasmiñhi ekāva cetanā dve paṭisandhiyo na deti, pubbapacchimacetanāhi panesa sattakkhattuṃ sagge, sattakkhattuṃ seṭṭhikule nibbatto. Purāṇanti paccekasambuddhassa dinnapiṇḍapātacetanākammaṃ.

Pariggahanti pariggahitavatthu. Anujīvinoti ekaṃ mahākulaṃ nissāya paṇṇāsampi saṭṭhipi kulāni jīvanti, te manusse sandhāyetaṃ vuttaṃ. Sabbaṃ nādāya gantabbanti sabbametaṃ na ādiyitvā gantabbaṃ. Sabbaṃ nikkhippagāminanti sabbametaṃ nikkhippasabhāvaṃ, pariccajitabbasabhāvamevāti attho. Dasamaṃ.

Dutiyo vaggo.

  1. Tatiyavaggo

  2. Puggalasuttavaṇṇanā

  3. Tatiyavaggassa paṭhame 『『nīce kule paccājāto』』tiādikena tamena yuttoti tamo. Kāyaduccaritādīhi puna nirayatamūpagamanato tamaparāyaṇo. Iti ubhayenapi khandhatamova kathito hoti. 『『Ucce kule paccājāto』』tiādikena jotinā yuttato joti, ālokībhūtoti vuttaṃ hoti. Kāyasucaritādīhi puna saggūpapattijotibhāvūpagamanato jotiparāyaṇo. Iminā nayena itarepi dve veditabbā.

Venakuleti vilīvakārakule. Nesādakuleti migaluddakādīnaṃ kule. Rathakārakuleti cammakārakule. Pukkusakuleti pupphachaḍḍakakule. Kasiravuttiketi dukkhavuttike. Dubbaṇṇoti paṃsupisācako viya jhāmakhāṇuvaṇṇo. Duddasikoti vijātamātuyāpi amanāpadassano . Okoṭimakoti lakuṇḍako. Kāṇoti ekakkhikāṇo vā ubhayakkhikāṇo vā. Kuṇīti ekahatthakuṇī vā ubhayahatthakuṇī vā. Khañjoti ekapādakhañjo vā ubhayapādakhañjo vā. Pakkhahatoti hatapakkho pīṭhasappī. Padīpeyyassāti telakapallakādino padīpaupakaraṇassa. Evaṃ kho, mahārājāti ettha eko puggalo bahiddhā ālokaṃ adisvā mātukucchismiṃyeva kālaṃ katvā apāyesu nibbattanto sakalaṃ kappampi saṃsarati, sopi tamotamaparāyaṇova. So pana kuhakapuggalo bhaveyya. Kuhakassa hi evarūpā nibbatti hotīti vuttaṃ.

Ettha ca 『『nīce kule paccājāto hoti caṇḍālakule vā』』tiādīhi āgamanavipatti ceva pubbuppannapaccayavipatti ca dassitā. Daliddetiādīhi pavattapaccayavipatti. Kasiravuttiketiādīhi ājīvupāyavipatti. Dubbaṇṇotiādīhi attabhāvavipatti. Bavhābādhotiādīhi dukkhakāraṇasamāyogo. Na lābhītiādīhi sukhakāraṇavipatti ceva upabhogavipatti ca. Kāyena duccaritantiādīhi tamaparāyaṇabhāvassa kāraṇasamāyogo. Kāyassa bhedātiādīhi samparāyikatamūpagamo. Sukkapakkho vuttapaṭipakkhanayena veditabbo.

Akkosatīti dasahi akkosavatthūhi akkosati. Paribhāsatīti, 『『kasmā tiṭṭhatha? Kiṃ tumhehi amhākaṃ kasikammādīni katānī』』tiādīhi? Paribhavavacanehi paribhāsati. Rosakoti ghaṭṭako. Abyaggamanasoti ekaggacitto. Paṭhamaṃ.

  1. Ayyikāsuttavaṇṇanā

  2. Dutiye jiṇṇāti jarājiṇṇā. Vuḍḍhāti vayovuḍḍhā. Mahallikāti jātimahallikā. Addhagatāti addhaṃ cirakālaṃ atikkantā. Vayoanuppattāti pacchimavayaṃ sampattā. Piyā manāpāti rañño kira mātari matāya ayyikā mātuṭṭhāne ṭhatvā paṭijaggi, tenassa ayyikāya balavapemaṃ uppajji. Tasmā evamāha. Hatthiratanenāti satasahassagghanako hatthī satasahassagghanakena alaṅkārena alaṅkato hatthiratanaṃ nāma. Assaratanepi eseva nayo. Gāmavaropi satasahassuṭṭhānakagāmova. Sabbāni tāni bhedanadhammānīti tesu hi kiñci kariyamānameva bhijjati, kiñci katapariyositaṃ cakkato anapanītameva, kiñci apanetvā bhūmiyaṃ ṭhapitamattaṃ, kiñci tato paraṃ, evameva sattesupi koci paṭisandhiṃ gahetvā marati, koci mūḷhagabbhāya mātari mātukucchito anikkhantova, koci nikkhantamatto, koci tato paranti. Tasmā evamāha. Dutiyaṃ.

  3. Tatiye sabbaṃ uttānameva. Tatiyaṃ.

  4. Issattasuttavaṇṇanā

  5. Catutthassa aṭṭhuppattiko nikkhepo. Bhagavato kira paṭhamabodhiyaṃ mahālābhasakkāro udapādi bhikkhusaṅghassa ca. Titthiyā hatalābhasakkārā hutvā kulesu evaṃ kanthentā vicaranti – 『『samaṇo gotamo evamāha, 『mayhameva dānaṃ dātabbaṃ, na aññesaṃ dānaṃ dātabbaṃ. Mayhameva sāvakānaṃ dānaṃ dātabbaṃ, na aññesaṃ sāvakānaṃ dānaṃ dātabbaṃ. Mayhameva dinnaṃ mahapphalaṃ, na aññesaṃ dinnaṃ mahapphalaṃ. Mayhameva sāvakānaṃ dinnaṃ mahapphalaṃ, na aññesaṃ sāvakānaṃ dinnaṃ mahapphala』nti. Yuttaṃ nu kho sayampi bhikkhācāranissitena paresaṃ bhikkhācāranissitānaṃ catunnaṃ paccayānaṃ antarāyaṃ kātuṃ, ayuttaṃ karoti ananucchavika』』nti. Sā kathā pattharamānā rājakulaṃ sampattā. Rājā sutvā cintesi – 『『aṭṭhānametaṃ yaṃ tathāgato paresaṃ lābhantarāyaṃ kareyya. Ete tathāgatassa alābhāya ayasāya parisakkanti. Sacāhaṃ idheva ṭhatvā 『mā evaṃ avocuttha, na satthā evaṃ kathetī』ti vadeyyaṃ, evaṃ sā kathā nijjhattiṃ na gaccheyya, imassa mahājanassa sannipatitakāleyeva naṃ nijjhāpessāmī』』ti ekaṃ chaṇadivasaṃ āgamento tuṇhī ahosi.

Aparena samayena mahāchaṇe sampatte 『『ayaṃ imassa kālo』』ti nagare bheriṃ carāpesi – 『『saddhā vā assaddhā vā sammādiṭṭhikā vā micchādiṭṭhikā vā geharakkhake dārake vā mātugāme vā ṭhapetvā avasesā ye vihāraṃ nāgacchanti, paññāsaṃ daṇḍo』』ti. Sayampi pātova nhatvā katapātarāso sabbābharaṇapaṭimaṇḍito mahatā balakāyena saddhiṃ vihāraṃ agamāsi. Gacchanto ca cintesi – 『『bhagavā tumhe kira evaṃ vadatha 『mayhameva dānaṃ dātabbaṃ…pe… na aññesaṃ sāvakānaṃ dinnaṃ mahapphala』nti evaṃ pucchituṃ ayuttaṃ, pañhameva pucchissāmi, pañhaṃ kathento ca me bhagavā avasāne titthiyānaṃ vādaṃ bhañjissatī』』ti. So pañhaṃ pucchanto kattha nu kho, bhante, dānaṃ dātabbanti āha. Yatthāti yasmiṃ puggale cittaṃ pasīdati, tasmiṃ dātabbaṃ, tassa vā dātabbanti attho.

Evaṃ vutte rājā yehi manussehi titthiyānaṃ vacanaṃ ārocitaṃ, te olokesi. Te raññā olokitamattāva maṅkubhūtā adhomukhā pādaṅguṭṭhakena bhūmiṃ lekhamānā aṭṭhaṃsu. Rājā – 『『ekapadeneva, bhante, hatā titthiyā』』ti mahājanaṃ sāvento mahāsaddena abhāsi. Evañca pana bhāsitvā – 『『bhagavā cittaṃ nāma nigaṇṭhācelakaparibbājakādīsu yattha katthaci pasīdati , kattha pana, bhante, dinnaṃ mahapphala』』nti pucchi. Aññaṃ kho etanti, 『『mahārāja, aññaṃ tayā paṭhamaṃ pucchitaṃ, aññaṃ pacchā, sallakkhehi etaṃ, pañhākathanaṃ pana mayhaṃ bhāro』』ti vatvā sīlavato khotiādimāha. Tattha idha tyassāti idha te assa. Samupabyūḷhoti rāsibhūto. Asikkhitoti dhanusippe asikkhito. Akatahatthoti muṭṭhibandhādivasena asampāditahattho. Akatayoggoti tiṇapuñjamattikāpuñjādīsu akataparicayo. Akatūpāsanoti rājarājamahāmattānaṃ adassitasarakkhepo. Chambhīti pavedhitakāyo.

Kāmacchando pahīnotiādīsu arahattamaggena kāmacchando pahīno hoti, anāgāmimaggena byāpādo , arahattamaggeneva thinamiddhaṃ, tathā uddhaccaṃ, tatiyeneva kukkuccaṃ, paṭhamamaggena vicikicchā pahīnā hoti. Asekkhenasīlakkhandhenāti asekkhassa sīlakkhandho asekkho sīlakkhandho nāma. Esa nayo sabbattha. Ettha ca purimehi catūhi padehi lokiyalokuttarasīlasamādhipaññāvimuttiyo kathitā. Vimuttiñāṇadassanaṃ paccavekkhaṇañāṇaṃ hoti, taṃ lokiyameva.

Issattanti ususippaṃ. Balavīriyanti ettha balaṃ nāma vāyodhātu, vīriyaṃ kāyikacetasikavīriyameva. Bhareti bhareyya. Nāsūraṃ jātipaccayāti, 『『ayaṃ jātisampanno』』ti evaṃ jātikāraṇā asūraṃ na bhareyya.

Khantisoraccanti ettha khantīti adhivāsanakhanti, soraccanti arahattaṃ. Dhammāti ete dve dhammā. Assameti āvasathe. Vivaneti araññaṭṭhāne, nirudake araññe caturassapokkharaṇiādīni kārayeti attho. Duggeti visamaṭṭhāne. Saṅkamanānīti paṇṇāsahatthasaṭṭhihatthāni samokiṇṇaparisuddhavālikāni saṅkamanāni kareyya.

Idāni etesu araññasenāsanesu vasantānaṃ bhikkhūnaṃ bhikkhācāravattaṃ ācikkhanto annaṃ pānantiādimāha. Tattha senāsanānīti mañcapīṭhādīni. Vippasannenāti khīṇāsavassa dentopi sakaṅkhena kilesamalinena cittena adatvā vippasanneneva cittena dadeyya. Thanayanti gajjanto. Satakkakūti satasikharo, anekakūṭoti attho. Abhisaṅkhaccāti abhisaṅkharitvā samodhānetvā rāsiṃ katvā.

Āmodamānoti tuṭṭhamānaso hutvā. Pakiretīti dānagge vicirati, pakiranto viya vā dānaṃ deti. Puññadhārāti anekadānacetanāmayā puññadhārā. Dātāraṃ abhivassatīti yathā ākāse samuṭṭhitameghato nikkhantā udakadhārā pathaviṃ sinehayantī tementī kiledayantī abhivassati, evameva ayampi dāyakassa abbhantare uppannā puññadhārā tameva dātāraṃ anto sineheti pūreti abhisandeti. Tena vuttaṃ 『『dātāraṃ abhivassatī』』ti. Catutthaṃ.

  1. Pabbatūpamasuttavaṇṇanā

  2. Pañcame muddhāvasittānanti khattiyābhisekena muddhani avasittānaṃ katābhisekānaṃ. Kāmagedhapariyuṭṭhitānanti kāmesu gedhena pariyuṭṭhitānaṃ abhibhūtānaṃ. Janapadatthāvariyappattānanti janapade thirabhāvappattānaṃ. Rājakaraṇīyānīti rājakammāni rājūhi kattabbakiccāni. Tesu khvāhanti tesu ahaṃ. Usukkamāpannoti byāpāraṃ āpanno. Esa kira rājā divasassa tikkhattuṃ bhagavato upaṭṭhānaṃ gacchati, antarāgamanāni bahūnipi honti. Tassa nibaddhaṃ gacchato balakāyo mahāpi hoti appopi. Athekadivasaṃ pañcasatā corā cintayiṃsu – 『『ayaṃ rājā avelāya appena balena samaṇassa gotamassa upaṭṭhānaṃ gacchati, antarāmagge naṃ gahetvā rajjaṃ gaṇhissāmā』』ti. Te andhavane nilīyiṃsu. Rājāno ca nāma mahāpuññā honti. Atha tesaṃyeva abbhantarato eko puriso nikkhamitvā rañño ārocesi. Rājā mahantaṃ balakāyaṃ ādāya andhavanaṃ parivāretvā te sabbe gahetvā andhavanato yāva nagaradvārā maggassa ubhosu passesu yathā aññamaññaṃ cakkhunā cakkhuṃ upanibandhitvā olokenti, evaṃ āsannāni sūlāni ropāpetvā sūlesu uttāsesi. Idaṃ sandhāya evamāha.

Atha satthā cintesi – 『『sacāhaṃ vakkhāmi, 『mahārāja, mādise nāma sammāsambuddhe dhuravihāre vasante tayā evarūpaṃ dāruṇaṃ kammaṃ kataṃ, ayuttaṃ te kata』nti, athāyaṃ rājā maṅku hutvā santhambhituṃ na sakkuṇeyya, pariyāyena dhammaṃ kathentasseva me sallakkhessatī』』ti dhammadesanaṃ ārabhanto taṃ kiṃ maññasītiādimāha. Tattha saddhāyikoti saddhātabbo, yassa tvaṃ vacanaṃ saddahasīti attho. Paccayikoti tasseva vevacanaṃ, yassa vacanaṃ pattiyāyasīti attho. Abbhasamanti ākāsasamaṃ. Nippothento āgacchatīti pathavitalato yāva akaniṭṭhabrahmalokā sabbe satte saṇhakaraṇīyaṃ tiṇacuṇṇaṃ viya karonto pisanto āgacchati.

Aññatra dhammacariyāyāti ṭhapetvā dhammacariyaṃ aññaṃ kātabbaṃ natthi, dasakusalakammapathasaṅkhātā dhammacariyāva kattabbā, bhanteti – samacariyādīni tasseva vevacanāni. Ārocemīti ācikkhāmi. Paṭivedayāmīti jānāpemi. Adhivattatīti ajjhottharati. Hatthiyuddhānīti nāḷāgirisadise hemakappane nāge abhiruyha yujjhitabbayuddhāni. Gatīti nipphatti. Visayoti okāso, samatthabhāvo vā. Na hi sakkā tehi jarāmaraṇaṃ paṭibāhituṃ . Mantino mahāmattāti mantasampannā mahosadhavidhurapaṇḍitādisadisā mahāamaccā. Bhūmigatanti mahālohakumbhiyo pūretvā bhūmiyaṃ ṭhapitaṃ. Vehāsaṭṭhanti cammapasibbake pūretvā tulāsaṅghāṭādīsu laggetvā ceva niyyuhādīsu ca pūretvā ṭhapitaṃ. Upalāpetunti aññamaññaṃ bhindituṃ. Yathā dve janā ekena maggena na gacchanti evaṃ kātuṃ.

Nabhaṃ āhaccāti ākāsaṃ pūretvā. Evaṃ jarā ca maccu cāti idha dveyeva pabbatā gahitā, rājovāde pana 『『jarā āgacchati sabbayobbanaṃ vilumpamānā』』ti evaṃ jarā maraṇaṃ byādhi vipattīti cattāropete āgatāva. Tasmāti yasmā hatthiyuddhādīhi jarāmaraṇaṃ jinituṃ na sakkā, tasmā. Saddhaṃ nivesayeti saddhaṃ niveseyya, patiṭṭhāpeyyāti. Pañcamaṃ.

Tatiyo vaggo.

Iti sāratthappakāsiniyā

Saṃyuttanikāya-aṭṭhakathāya

Kosalasaṃyuttavaṇṇanā niṭṭhitā.

  1. Mārasaṃyuttaṃ

  2. Paṭhamavaggo

  3. Tapokammasuttavaṇṇanā

  4. Mārasaṃyuttassa paṭhame uruvelāyaṃ viharatīti paṭividdhasabbaññutaññāṇo uruvelagāmaṃ upanissāya viharati. Paṭhamābhisambuddhoti abhisambuddho hutvā paṭhamaṃ antosattāhasmiṃyeva. Dukkarakārikāyāti chabbassāni katāya dukkarakārikāya. Māro pāpimāti attano visayaṃ atikkamituṃ paṭipanne satte māretīti māro. Pāpe niyojeti, sayaṃ vā pāpe niyuttoti pāpimā. Aññānipissa kaṇho, adhipati, vasavattī, antako, namuci, pamattabandhūtiādīni bahūni nāmāni, idha pana nāmadvayameva gahitaṃ. Upasaṅkamīti – 『『ayaṃ samaṇo gotamo 『muttosmī』ti maññati, amuttabhāvamassa kathessāmī』』ti cintetvā upasaṅkami.

Tapokammā apakkammāti tapokammato apakkamitvā. Aparaddhoti 『『dūre tvaṃ suddhimaggā』』ti vadati. Amaraṃ tapanti amaratapaṃ amarabhāvatthāya kataṃ lūkhatapaṃ, attakilamathānuyogo. Sabbānatthāvahaṃ hotīti, 『『sabbaṃ tapaṃ mayhaṃ atthāvahaṃ na bhavatī』』ti ñatvā. Phiyārittaṃva dhammanīti araññe thale phiyārittaṃ viya. Idaṃ vuttaṃ hoti – yathā araññe thale nāvaṃ ṭhapetvā bhaṇḍassa pūretvā mahājanā abhirūhitvā phiyārittaṃ gahetvā saṃkaḍḍheyyuṃ ceva uppīleyyuṃ ca, so mahājanassa vāyāmo ekaṅguladvaṅgulamattampi nāvāya gamanaṃ asādhento niratthako bhaveyya na anatthāvaho, evameva ahaṃ 『sabbaṃ amaraṃ tapaṃ anatthāvahaṃ hotī』ti ñatvā vissajjesinti.

Idāni taṃ amaraṃ tapaṃ pahāya yena maggena buddho jāto, taṃ dassento sīlantiādimāha . Tattha sīlanti vacanena sammāvācākammantājīvā gahitā, samādhinā sammāvāyāmasatisamādhayo, paññāya sammādiṭṭhisaṅkappā. Maggaṃ bodhāya bhāvayanti imaṃ aṭṭhaṅgikameva ariyamaggaṃ bodhatthāya bhāvayanto. Ettha ca bodhāyāti maggatthāya. Yathā hi yāgutthāya yāgumeva pacanti, pūvatthāya pūvameva pacanti, na aññaṃ kiñci karonti, evaṃ maggameva maggatthāya bhāveti. Tenāha 『『maggaṃ bodhāya bhāvaya』』nti. Paramaṃ suddhinti arahattaṃ. Nihatoti tvaṃ mayā nihato parājito. Paṭhamaṃ.

  1. Hatthirājavaṇṇasuttavaṇṇanā

  2. Dutiye rattandhakāratimisāyanti rattiṃ andhabhāvakārake mahātame caturaṅge tamasi. Abbhokāse nisinno hotīti gandhakuṭito nikkhamitvā caṅkamanakoṭiyaṃ pāsāṇaphalake mahācīvaraṃ sīse ṭhapetvā padhānaṃ pariggaṇhamāno nisinno hoti.

Nanu ca tathāgatassa abhāvito vā maggo, appahīnā vā kilesā, appaṭividdhaṃ vā akuppaṃ, asacchikato vā nirodho natthi, kasmā evamakāsīti? Anāgate kulaputtānaṃ aṅkusatthaṃ. 『『Anāgate hi kulaputtā mayā gatamaggaṃ āvajjitvā abbhokāsavāsaṃ vasitabbaṃ maññamānā padhānakammaṃ karissantī』』ti sampassamāno satthā evamakāsi. Mahāti mahanto. Ariṭṭhakoti kāḷako. Maṇīti pāsāṇo. Evamassa sīsaṃ hotīti evarūpaṃ tassa kāḷavaṇṇaṃ kūṭāgārappamāṇaṃ mahāpāsāṇasadisaṃ sīsaṃ hoti.

Subhāsubhanti dīghamaddhānaṃ saṃsaranto sundarāsundaraṃ vaṇṇaṃ katvā āgatosīti vadati. Atha vā saṃsaranti saṃsaranto āgacchanto. Dīghamaddhānanti vasavattiṭṭhānato yāva uruvelāya dīghamaggaṃ, pure bodhāya vā chabbassāni dukkarakārikasamayasaṅkhātaṃ dīghakālaṃ. Vaṇṇaṃ katvā subhāsubhanti sundarañca asundarañca nānappakāraṃ vaṇṇaṃ katvā anekavāraṃ mama santikaṃ āgatosīti attho. So kira vaṇṇo nāma natthi, yena vaṇṇena māro vibhiṃsakatthāya bhagavato santikaṃ na āgatapubbo. Tena taṃ bhagavā evamāha. Alaṃ te tenāti alaṃ tuyhaṃ etena māravibhiṃsākāradassanabyāpārena. Dutiyaṃ.

  1. Subhasuttavaṇṇanā

  2. Tatiye susaṃvutāti supihitā. Na te māravasānugāti, māra, te tuyhaṃ vasānugā na honti. Na te mārassa baddhagūti te tuyhaṃ mārassa baddhacarā sissā antevāsikā na honti. Tatiyaṃ.

  3. Paṭhamamārapāsasuttavaṇṇanā

  4. Catutthe yoniso manasikārāti upāyamanasikārena. Yoniso sammappadhānāti upāyavīriyena kāraṇavīriyena. Vimuttīti arahattaphalavimutti. Ajjhabhāsīti 『『ayaṃ attanā vīriyaṃ katvā arahattaṃ patvāpi na tussati, idāni aññesampi 『pāpuṇāthā』ti ussāhaṃ karoti, paṭibāhessāmi na』』nti cintetvā abhāsi.

Mārapāsenāti kilesapāsena. Ye dibbā ye ca mānusāti ye dibbā kāmaguṇasaṅkhātā mānusā kāmaguṇasaṅkhātā ca mārapāsā nāma atthi, sabbehi tehi tvaṃ baddhoti vadati. Mārabandhanabaddhoti mārabandhanena baddho, mārabandhane vā baddho. Na me samaṇa mokkhasīti samaṇa tvaṃ mama visayato na muccissasi. Catutthaṃ.

  1. Dutiyamārapāsasuttavaṇṇanā

  2. Pañcame muttāhanti mutto ahaṃ. Purimaṃ suttaṃ antovasse vuttaṃ, idaṃ pana pavāretvā vuṭṭhavassakāle. Cārikanti anupubbagamanacārikaṃ. (Pavāretvā) divase divase yojanaparamaṃ gacchantā carathāti vadati. Mā ekena dveti ekamaggena dve janā mā agamittha. Evañhi gatesu ekasmiṃ dhammaṃ desente, ekena tuṇhībhūtena ṭhātabbaṃ hoti. Tasmā evamāha.

Ādikalyāṇanti ādimhi kalyāṇaṃ sundaraṃ bhaddakaṃ. Tathā majjhapariyosānesu. Ādimajjhapariyosānañca nāmetaṃ sāsanassa ca desanāya ca vasena duvidhaṃ. Tattha sāsanassa sīlaṃ ādi, samathavipassanāmaggā majjhaṃ, phalanibbānāni pariyosānaṃ. Sīlasamādhayo vā ādi , vipassanāmaggā majjhaṃ, phalanibbānāni pariyosānaṃ. Sīlasamādhivipassanā vā ādi, maggo majjhaṃ, phalanibbānāni pariyosānaṃ. Desanāya pana catuppadikāya gāthāya tāva paṭhamapādo ādi, dutiyatatiyā majjhaṃ, catuttho pariyosānaṃ. Pañcapadachappadānaṃ paṭhamapādo ādi, avasānapādo pariyosānaṃ, avasesā majjhaṃ. Ekānusandhikasuttassa nidānaṃ ādi, 『『idamavocā』』ti pariyosānaṃ, sesaṃ majjhaṃ. Anekānusandhikassa majjhe bahūpi anusandhi majjhameva, nidānaṃ ādi, 『『idamavocā』』ti pariyosānaṃ.

Sātthanti sātthakaṃ katvā desetha. Sabyañjananti byañjanehi ceva padehi ca paripūraṃ katvā desetha. Kevalaparipuṇṇanti sakalaparipuṇṇaṃ. Parisuddhanti nirupakkilesaṃ. Brahmacariyanti sikkhattayasaṅgahaṃ sāsanabrahmacariyaṃ. Pakāsethāti āvikarotha.

Apparajakkhajātikāti paññācakkhumhi appakilesarajasabhāvā, dukūlasāṇiyā paṭicchannā viya catuppadikagāthāpariyosāne arahattaṃ pattuṃ samatthā santīti attho. Assavanatāti assavanatāya. Parihāyantīti alābhaparihāniyā dhammato parihāyanti. Senānigamoti paṭhamakappikānaṃ senāya niviṭṭhokāse patiṭṭhitagāmo, sujātāya vā pitu senānī nāma nigamo. Tenupasaṅkamissāmīti nāhaṃ tumhe uyyojetvā pariveṇādīni kāretvā upaṭṭhākādīhi paricariyamāno viharissāmi, tiṇṇaṃ pana jaṭilānaṃ aḍḍhuḍḍhāni pāṭihāriyasahassāni dassetvā dhammameva desetuṃ upasaṅkamissāmīti. Tenupasaṅkamīti, 『『ayaṃ samaṇo gotamo mahāyuddhaṃ vicārento viya, 『mā ekena dve agamittha, dhammaṃ desethā』ti saṭṭhi jane uyyojeti, imasmiṃ pana ekasmimpi dhammaṃ desente mayhaṃ cittassādaṃ natthi, evaṃ bahūsu desentesu kuto bhavissati, paṭibāhāmi na』』nti cintetvā upasaṅkami. Pañcamaṃ.

  1. Sappasuttavaṇṇanā

  2. Chaṭṭhe soṇḍikākilañjanti surākārakānaṃ piṭṭhapattharaṇakakilañjaṃ. Kosalikā kaṃsapātīti kosalarañño rathacakkappamāṇā paribhogapāti . Gaḷagaḷāyanteti gajjante. Kammāragaggariyāti kammāruddhanapaṇāḷiyā. Dhamamānāyāti bhastavātena pūriyamānāya. Iti viditvāti – 『『samaṇo gotamo padhānamanuyutto sukhena nisinno, ghaṭṭayissāmi na』』nti vuttappakāraṃ attabhāvaṃ māpetvā niyāmabhūmiyaṃ ito cito ca sañcarantaṃ vijjulatālokena disvā, 『『ko nu kho eso satto』』ti? Āvajjento, 『『māro aya』』nti evaṃ viditvā.

Suññagehānīti suññāgārāni. Seyyāti seyyatthāya. Ṭhassāmi caṅkamissāmi nisīdissāmi nipajjissāmīti etadatthāya yo suññāgārāni sevatīti attho. So muni attasaññatoti so buddhamuni hatthapādakukkuccābhāvena saṃyatattabhāvo. Vossajja careyya tattha soti so tasmiṃ attabhāve ālayaṃ nikantiṃ vossajjitvā pahāya careyya. Patirūpaṃ hi tathāvidhassa tanti tādisassa taṃsaṇṭhitassa buddhamunino taṃ attabhāve nikantiṃ vossajjitvā caraṇaṃ nāma patirūpaṃ yuttaṃ anucchavikaṃ.

Carakāti sīhabyagghādikā sañcaraṇasattā. Bheravāti saviññāṇakaaviññāṇakabheravā. Tattha saviññāṇakā sīhabyagghādayo, aviññāṇakā rattibhāge khāṇuvammikādayo. Tepi hi tasmiṃ kāle yakkhā viya upaṭṭhahanti, rajjuvalliyādīni sabbāni sappā viya upaṭṭhahanti. Tatthāti tesu bheravesu suññāgāragato buddhamuni lomacalanamattakampi na karoti.

Idāni aṭṭhānaparikappaṃ dassento nabhaṃ phaleyyātiādimāha. Tattha phaleyyāti kākapadaṃ viya hīrahīraso phaleyya. Caleyyāti pokkharapatte vātāhato udakabindu viya caleyya. Sallampi ce urasi pakappayeyyunti tikhiṇasattisallaṃ cepi urasmiṃ cāreyeyyuṃ. Upadhīsūti khandhūpadhīsu. Tāṇaṃ na karontīti tikhiṇe salle urasmiṃ cāriyamāne bhayena gumbantarakandarādīni pavisantā tāṇaṃ karonti nāma. Buddhā pana samucchinnasabbabhayā evarūpaṃ tāṇaṃ nāma na karonti. Chaṭṭhaṃ.

  1. Supatisuttavaṇṇanā

  2. Sattame pāde pakkhāletvāti utugāhāpanatthaṃ dhovitvā. Buddhānaṃ pana sarīre rajojallaṃ na upalimpati, udakampi pokkharapatte pakkhittaṃ viya vivaṭṭitvā gacchati. Apica kho dhotapādake gehe pāde dhovitvā pavisanaṃ pabbajitānaṃ vattaṃ. Tattha buddhānaṃ vattabhedo nāma natthi, vattasīse pana ṭhatvā dhovanti. Sace hi tathāgato neva nhāyeyya, na pāde dhoveyya, 『『nāyaṃ manusso』』ti vadeyyuṃ. Tasmā manussakiriyaṃ amuñcanto dhovati. Sato sampajānoti soppapariggāhakena satisampajaññena samannāgato. Upasaṅkamīti samaṇo gotamo sabbarattiṃ abbhokāse caṅkamitvā gandhakuṭiṃ pavisitvā niddāyati, ativiya sukhasayito bhavissati, ghaṭṭayissāmi nanti cintetvā upasaṅkami.

Kiṃ soppasīti kiṃ supasi, kiṃ soppaṃ nāmidaṃ tavāti vadati. Kiṃ nu soppasīti kasmā nu supasi? Dubbhago viyāti mato viya, visaññī viya ca. Suññamagāranti suññaṃ me gharaṃ laddhanti soppasīti vadati. Sūriye uggateti sūriyamhi uṭṭhite. Idāni hi aññe bhikkhū sammajjanti , pānīyaṃ upaṭṭhapenti, bhikkhācāragamanasajjā bhavanti, tvaṃ kasmā soppasiyeva.

Jālinīti tayo bhave ajjhottharitvā ṭhitena 『『ajjhattikassupādāya aṭṭhārasataṇhāvicaritānī』』tiādinā (vibha. 842) tena tena attano koṭṭhāsabhūtena jālena jālinī. Visattikāti rūpādīsu tattha tattha visattatāya visamūlatāya visaparibhogatāya ca visattikā. Kuhiñci netaveti katthaci netuṃ. Sabbūpadhi parikkhayāti sabbesaṃ khandhakilesābhisaṅkhārakāmaguṇabhedānaṃ upadhīnaṃ parikkhayā. Kiṃ tavettha, mārāti, māra, tuyhaṃ kiṃ ettha? Kasmā tvaṃ uṇhayāguyaṃ nilīyituṃ asakkontī khuddakamakkhikā viya antanteneva ujjhāyanto āhiṇḍasīti. Sattamaṃ.

  1. Nandatisuttavaṇṇanā

  2. Aṭṭhamaṃ devatāsaṃyutte vuttatthameva. Aṭṭhamaṃ.

  3. Paṭhamaāyusuttavaṇṇanā

  4. Navame appaṃ vā bhiyyoti bhiyyo jīvanto aparaṃ vassasataṃ jīvituṃ na sakkoti, paṇṇāsaṃ vā saṭṭhi vā vassāni jīvati. Ajjhabhāsīti samaṇo gotamo 『『manussānaṃ appamāyū』』ti katheti, dīghabhāvamassa kathessāmīti paccanīkasātatāya abhibhavitvā abhāsi.

Nanaṃ hīḷeti taṃ āyuṃ 『『appakamida』』nti na hīḷeyya. Khīramatto vāti yathā daharo kumāro uttānaseyyako khīraṃ pivitvā dukūlacumbaṭake nipanno asaññī viya niddāyati, kassaci āyuṃ appaṃ vā dīghaṃ vāti na cinteti, evaṃ sappuriso. Careyyādittasīso vāti āyuṃ parittanti ñatvā pajjalitasīso viya careyya. Navamaṃ.

  1. Dutiyaāyusuttavaṇṇanā

  2. Dasame nemīva rathakubbaranti yathā divasaṃ gacchantassa rathassa cakkanemi kubbaraṃ anupariyāyati na vijahati, evaṃ āyu anupariyāyatīti. Dasamaṃ.

Paṭhamo vaggo.

  1. Dutiyavaggo

  2. Pāsāṇasuttavaṇṇanā

  3. Dutiyavaggassa paṭhame nisinnoti pubbe vuttanayeneva padhānaṃ pariggaṇhanto nisinno. Māropissa sukhanisinnabhāvaṃ ñatvā ghaṭṭayissāmīti upasaṅkamanto. Padālesīti pabbatapiṭṭhe ṭhatvā pavijjhi. Pāsāṇā nirantarā aññamaññaṃ abhihanantā patanti. Kevalanti sakalaṃ. Sabbanti tasseva vevacanaṃ. Paṭhamaṃ.

  4. Kinnusīhasuttavaṇṇanā

  5. Dutiye vicakkhukammāyāti parisāya paññācakkhuṃ vināsetukamyatāya. Buddhānaṃ panesa paññācakkhuṃ vināsetuṃ na sakkoti, parisāya bheravārammaṇaṃ sāvento vā dassento vā sakkoti. Vijitāvī nu maññasīti kiṃ nu tvaṃ 『『vijitavijayo aha』』nti maññasi? Mā evaṃ maññi, natthi te jayo. Parisāsūti, aṭṭhasu parisāsu. Balappattāti dasabalappattā. Dutiyaṃ.

  6. Sakalikasuttavaṇṇanā

  7. Tatiye mandiyā nūti mandabhāvena momūhabhāvena. Udāhu kāveyyamattoti udāhu yathā kavi kabbaṃ cintento tena kabbakaraṇena matto sayati, evaṃ sayasi. Sampacurāti bahavo. Kimidaṃ soppase vāti kasmā idaṃ soppaṃ soppasiyeva? Atthaṃ sameccāti atthaṃ samāgantvā pāpuṇitvā. Mayhaṃ hi asaṅgaho nāma saṅgahavipanno vā attho natthi. Sallanti tikhiṇaṃ sattisallaṃ. Jaggaṃ na saṅketi yathā ekacco sīhapathādīsu jagganto saṅkati, tathā ahaṃ jaggantopi na saṅkāmi. Napi bhemi sottunti yathā ekacco sīhapathādīsuyeva supituṃ bhāyati, evaṃ ahaṃ supitumpi na bhāyāmi. Nānutapanti māmanti yathā ācariyassa vā antevāsikassa vā aphāsuke jāte uddesaparipucchāya ṭhitattā antevāsiṃ rattindivā atikkamantā anutapanti, evaṃ maṃ nānutapanti. Na hi mayhaṃ kiñci apariniṭṭhitakammaṃ nāma atthi. Tenevāha hāniṃ na passāmi kuhiñci loketi. Tatiyaṃ.

  8. Patirūpasuttavaṇṇanā

  9. Catutthe anurodhavirodhesūti rāgapaṭighesu. Mā sajjittho tadācaranti evaṃ dhammakathaṃ ācaranto mā laggi. Dhammakathaṃ kathentassa hi ekacce sādhukāraṃ dadanti, tesu rāgo uppajjati. Ekacce asakkaccaṃ suṇanti, tesu paṭigho uppajjati. Iti dhammakathiko anurodhavirodhesu sajjati nāma. Tvaṃ evaṃ mā sajjitthoti vadati. Yadaññamanusāsatīti yaṃ aññaṃ anusāsati, taṃ. Sambuddho hitānukampī hitena anupakampati. Yasmā ca hitānukampī , tasmā anurodhavirodhehi vippamutto tathāgatoti. Catutthaṃ.

  10. Mānasasuttavaṇṇanā

  11. Pañcame ākāse carantepi bandhatīti antalikkhacaro. Pāsoti rāgapāso. Mānasoti manasampayutto. Pañcamaṃ.

  12. Pattasuttavaṇṇanā

  13. Chaṭṭhe pañcannaṃ upādānakkhandhānaṃ upādāyāti pañca upādānakkhandhe ādiyitvā, sabhāvasāmaññalakkhaṇavasena nānappakārato vibhajitvā dassento. Sandassetīti khandhānaṃ sabhāvalakkhaṇādīni dasseti. Samādapetīti gaṇhāpeti. Samuttejetīti samādānamhi ussāhaṃ janeti. Sampahaṃsetīti paṭividdhaguṇena vodāpeti jotāpeti. Aṭṭhiṃ katvāti atthikaṃ katvā, 『『ayaṃ no adhigantabbo attho』』ti evaṃ sallakkhetvā tāya desanāya atthikā hutvā. Manasi katvāti citte ṭhapetvā. Sabbacetaso samannāharitvāti sabbena tena kammakārakacittena samannāharitvā. Ohitasotāti ṭhapitāsotā. Abbhokāse nikkhittāti otāpanatthāya ṭhapitā.

Rūpaṃ vedayitaṃ saññānti, ete rūpādayo tayo khandhā. Yañca saṅkhatanti iminā saṅkhārakkhandho gahito. Evaṃ tattha virajjatīti 『『eso ahaṃ na homi, etaṃ mayhaṃ na hotī』』ti passanto evaṃ tesu khandhesu virajjati. Khemattanti khemībhūtaṃ attabhāvaṃ. Iminā phalakkhaṇaṃ dasseti. Anvesanti bhavayonigatiṭhitisattāvāsasaṅkhātesu sabbaṭṭhānesu pariyesamānā. Nājjhagāti na passīti. Chaṭṭhaṃ.

  1. Chaphassāyatanasuttavaṇṇanā

  2. Sattame phassāyatanānanti sañjātisamosaraṇaṭṭhena chadvārikassa phassassa āyatanānaṃ. Bhayabheravaṃ saddanti meghadundubhiasanipātasaddasadisaṃ bhayajanakaṃ saddaṃ. Pathavī maññe undrīyatīti ayaṃ mahāpathavī paṭapaṭasaddaṃ kurumānā viya ahosi. Ettha loko vimucchitoti etesu chasu ārammaṇesu loko adhimucchito. Māradheyyanti mārassa ṭhānabhūtaṃ tebhūmakavaṭṭaṃ. Sattamaṃ.

  3. Piṇḍasuttavaṇṇanā

  4. Aṭṭhame pāhunakāni bhavantīti tathārūpe nakkhatte tattha tattha pesetabbāni pāhunakāni bhavanti, āgantukapaṇṇākāradānāni vā. Sayaṃcaraṇadivase samavayajātigottā kumārakā tato tato sannipatanti. Kumārikāyopi attano attano vibhavānurūpena alaṅkatā tahaṃ tahaṃ vicaranti. Tatra kumārikāyopi yathārucikānaṃ kumārakānaṃ paṇṇākāraṃ pesenti, kumārakāpi kumārikānaṃ aññasmiṃ asati antamaso mālāguḷenapi parikkhipanti. Anvāviṭṭhāti anu āviṭṭhā. Taṃdivasaṃ kira pañcasatā kumārikāyo uyyānakīḷaṃ gacchantiyo paṭipathe satthāraṃ disvā chaṇapūvaṃ dadeyyuṃ. Satthā tāsaṃ dānānumodanatthaṃ pakiṇṇakadhammadesanaṃ deseyya, desanāpariyosāne sabbāpi sotāpattiphale patiṭṭhaheyyuṃ. Māro tāsaṃ sampattiyā antarāyaṃ karissāmīti anvāvisi. Pāḷiyaṃ pana mā samaṇo gotamo piṇḍamalatthāti ettakaṃyeva vuttanti.

Kiṃ pana satthā mārāvaṭṭanaṃ ajānitvā paviṭṭhoti? Āma ajānitvā. Kasmā? Anāvajjanatāya. Buddhānañhi – 『『asukaṭṭhāne bhattaṃ labhissāma, na labhissāmā』』ti āvajjanaṃ na ananucchavikaṃ. Paviṭṭho pana manussānaṃ upacārabhedaṃ disvā, 『『kiṃ ida』』nti? Āvajjento ñatvā, 『『āmisatthaṃ mārāvaṭṭanaṃ bhindituṃ ananucchavika』』nti abhinditvāva nikkhanto.

Upasaṅkamīti amittavijayena viya tuṭṭho sakalagāme kaṭacchumattampi bhattaṃ alabhitvā gāmato nikkhamantaṃ bhagavantaṃ gāmiyamanussavesena upasaṅkami. Tathāhaṃ karissāmīti idaṃ so musā bhāsati. Evaṃ kirassa ahosi – 『『mayā evaṃ vutte puna pavisissati, atha naṃ gāmadārakā 『sakalagāme caritvā kaṭacchubhikkhampi alabhitvā gāmato nikkhamma puna paviṭṭhosī』tiādīni vatvā uppaṇḍessantī』』ti. Bhagavā pana – 『『sacāyaṃ maṃ evaṃ viheṭhessati muddhamasseva sattadhā phalissatī』』ti tasmiṃ anukampāya apavisitvā gāthādvayamāha.

Tattha pasavīti janesi nipphādesi. Āsajjāti āsādetvā ghaṭṭetvā. Na me pāpaṃ vipaccatīti mama pāpaṃ na paccati. Nipphalaṃ etanti kiṃ nu tvaṃ evaṃ maññasi? Mā evaṃ maññi, atthi tayā katassa pāpassa phalanti dīpeti. Kiñcananti maddituṃ samatthaṃ rāgakiñcanādi kilesajātaṃ. Ābhassarā yathāti yathā ābhassarā devā sappītikajjhānena yāpentā pītibhakkhā nāma honti, evaṃ bhavissāmāti. Aṭṭhamaṃ.

  1. Kassakasuttavaṇṇanā

  2. Navame nibbānapaṭisaṃyuttāyāti nibbānaṃ apadisitvā pavattāya. Haṭahaṭakesoti purimakese pacchato, pacchimakese purato vāmapassakese dakkhiṇato, dakkhiṇapassakese vāmato pharitvā pharitvā vippakiṇṇakeso. Mama cakkhusamphassaviññāṇāyatananti cakkhuviññāṇena sampayutto cakkhusamphassopi viññāṇāyatanampi mamevāti. Ettha ca cakkhusamphassena viññāṇasampayuttakā dhammā gahitā, viññāṇāyatanena sabbānipi cakkhudvāre uppannāni āvajjanādiviññāṇāni. Sotadvārādīsupi eseva nayo. Manodvāre pana manoti sāvajjanakaṃ bhavaṅgacittaṃ. Dhammāti ārammaṇadhammā. Manosamphassoti sāvajjanena bhavaṅgena sampayuttaphasso. Viññāṇāyatananti javanacittaṃ tadārammaṇampi vaṭṭati.

Taveva pāpima, cakkhūti yaṃ loke timirakācādīhi upaddutaṃ anekarogāyatanaṃ upakkavipakkaṃ antamaso kāṇacakkhupi, sabbaṃ taṃ taveva bhavatu. Rūpādīsupi eseva nayo.

Yaṃ vadantīti yaṃ bhaṇḍakaṃ 『『mama ida』』nti vadanti. Ye vadanti mamanti cāti ye ca puggalā 『『mama』』nti vadanti. Ettha ce te mano atthīti etesu ca ṭhānesu yadi cittaṃ atthi. Na me samaṇa mokkhasīti samaṇa mayhaṃ visayato na muccissasi. Yaṃ vadantīti yaṃ bhaṇḍakaṃ vadanti, na taṃ mayhaṃ. Ye vadantīti yepi puggalā evaṃ vadanti, na te ahaṃ. Na me maggampi dakkhasīti bhavayonigatiādīsu mayhaṃ gatamaggampi na passasi. Navamaṃ.

  1. Rajjasuttavaṇṇanā

  2. Dasame ahanaṃ aghātayanti ahanantena aghātayantena. Ajinaṃ ajāpayanti parassa dhanajāniṃ akarontena akārāpentena. Asocaṃ asocāpayanti asocantena asocāpayantena. Iti bhagavā adhammikarājūnaṃ rajje vijite daṇḍakarapīḷite manusse disvā kāruññavasena evaṃ cintesi. Upasaṅkamīti 『『samaṇo gotamo 『sakkā nu kho rajjaṃ kāretu』nti cintesi, rajjaṃ kāretukāmo bhavissati, rajjañca nāmetaṃ pamādaṭṭhānaṃ, rajjaṃ kārente sakkā otāraṃ labhituṃ, gacchāmi ussāhamassa janessāmī』』ti cintetvā upasaṅkami. Iddhipādāti ijjhanakakoṭṭhāsā . Bhāvitāti vaḍḍhitā. Bahulīkatāti punappunaṃ katā. Yānīkatāti yuttayānaṃ viya katā. Vatthukatāti patiṭṭhaṭṭhenavatthukatā. Anuṭṭhitāti avijahitā niccānubaddhā. Paricitāti sātaccakiriyāya suparicitā katā issāsassa avirādhitavedhihattho viya. Susamāraddhāti suṭṭhu samāraddhā paripuṇṇabhāvanā. Adhimucceyyāti cinteyya.

Pabbatassāti pabbato bhaveyya. Dvittāvāti tiṭṭhatu eko pabbato, dvikkhattumpi tāva mahanto suvaṇṇapabbato ekassa nālaṃ, na pariyattoti attho. Iti vidvā samañcareti evaṃ jānanto samaṃ careyya. Yatonidānanti dukkhaṃ nāma pañcakāmaguṇanidānaṃ, taṃ yatonidānaṃ hoti, evaṃ yo adakkhi. Kathaṃ nameyyāti so jantu tesu dukkhassa nidānabhūtesu kāmesu kena kāraṇena nameyya. Upadhiṃ viditvāti kāmaguṇaupadhiṃ 『『saṅgo eso, lagganameta』』nti evaṃ viditvā. Tasseva jantu vinayāya sikkheti tasseva upadhissa vinayāya sikkheyya. Dasamaṃ.

Dutiyo vaggo.

  1. Tatiyavaggo

  2. Sambahulasuttavaṇṇanā

  3. Tatiyavaggassa paṭhame jaṭaṇḍuvenāti jaṭācumbaṭakena. Ajinakkhipanivatthoti sakhuraṃ ajinacammaṃ ekaṃ nivattho ekaṃ pāruto. Udumbaradaṇḍanti appicchabhāvappakāsanatthaṃ īsakaṃ vaṅkaṃ udumbaradaṇḍaṃ gahetvā. Etadavocāti loke brāhmaṇassa vacanaṃ nāma sussūsanti, brāhmaṇesupi pabbajitassa, pabbajitesupi mahallakassāti mahallakabrāhmaṇassa pabbajitavesaṃ gahetvā padhānabhūmiyaṃ kammaṃ karonte te bhikkhū upasaṅkamitvā hatthaṃ ukkhipitvā etaṃ 『『daharā bhavanto』』tiādivacanaṃ avoca. Okampetvāti hanukena uraṃ paharanto adhonataṃ katvā. Jivhaṃ nillāletvāti kabaramahājivhaṃ nīharitvā uddhamadho ubhayapassesu ca lāletvā. Tivisākhanti tisākhaṃ. Nalāṭikanti bhakuṭiṃ, nalāṭe uṭṭhitaṃ valittayanti attho. Pakkāmīti tumhe jānantānaṃ vacanaṃ akatvā attanova tele paccissathāti vatvā ekaṃ maggaṃ gahetvā gato. Paṭhamaṃ.

  4. Samiddhisuttavaṇṇanā

  5. Dutiye lābhā vata me, suladdhaṃ vata meti evarūpassa satthu ceva dhammassa ca sabrahmacārīnañca laddhattā mayhaṃ lābhā mayhaṃ suladdhanti. So kirāyasmā pacchā mūlakammaṭṭhānaṃ sammasitvā 『『arahattaṃ gahessāmī』』ti pāsādikaṃ tāva kammaṭṭhānaṃ gahetvā buddhadhammasaṅghaguṇe āvajjetvā cittakallataṃ uppādetvā cittaṃ hāsetvā tosetvā nisinno. Tenassa evamahosi. Upasaṅkamīti 『『ayaṃ samiddhi bhikkhu pāsādikaṃ kammaṭṭhānaṃ gahetvā nisinnasadiso, yāva mūlakammaṭṭhānaṃ gahetvā arahattaṃ na gaṇhāti, tāvassa antarāyaṃ karissāmī』』ti upasaṅkami. Gaccha tvanti satthā sakalajambudīpaṃ olokento 『『tasmiṃyeva ṭhāne tassa kammaṭṭhānaṃ sappāyaṃ bhavissatī』』ti addasa, tasmā evamāha. Satipaññā ca me buddhāti mayā sati ca paññā ca ñātā. Karassu rūpānīti bahūnipi vibhiṃsakārahāni rūpāni karassu. Neva maṃ byādhayissasīti maṃ neva vedhayissasi na kampassesi. Dutiyaṃ.

  6. Godhikasuttavaṇṇanā

  7. Tatiye isigilipasseti isigilissa nāma pabbatassa passe. Kāḷasilāyanti kāḷavaṇṇāya silāyaṃ. Sāmayikaṃ cetovimuttinti appitappitakkhaṇe paccanīkadhammehi vimuccati, ārammaṇe ca adhimuccatīti lokiyasamāpatti sāmayikā cetovimutti nāma. Phusīti paṭilabhi. Parihāyīti kasmā yāva chaṭṭhaṃ parihāyi? Sābādhattā. Therassa kira vātapittasemhavasena anusāyiko ābādho atthi, tena samādhissa sappāye upakārakadhamme pūretuṃ na sakkoti, appitappitāya samāpattiyā parihāyati.

Yaṃnūnāhaṃ satthaṃ āhareyyanti so kira cintesi, yasmā parihīnajjhānassa kālaṅkaroto anibaddhā gati hoti, aparihīnajjhānassa nibaddhā gati hoti, brahmaloke nibbattati, tasmā satthaṃ āharitukāmo ahosi. Upasaṅkamīti – 『『ayaṃ samaṇo satthaṃ āharitukāmo, satthāharaṇañca nāmetaṃ kāye ca jīvite ca anapekkhassa hoti. Yo evaṃ kāye ca jīvite ca anapekkho hoti, so mūlakammaṭṭhānaṃ sammasitvā arahattampi gahetuṃ samattho hoti, mayā pana paṭibāhitopi esa na oramissati, satthārā paṭibāhito oramissatī』』ti therassa atthakāmo viya hutvā yena bhagavā tenupasaṅkami.

Jalāti jalamānā. Pāde vandāmi cakkhumāti pañcahi cakkhūhi cakkhumā tava pāde vandāmi. Jutindharāti ānubhāvadharā. Appattamānasoti appattaarahatto. Sekhoti sīlādīni sikkhamāno sakaraṇīyo. Jane sutāti jane vissutā. Satthaṃ āharitaṃ hotīti thero kira 『『kiṃ mayhaṃ iminā jīvitenā』』ti? Uttāno nipajjitvā satthena galanāḷiṃ chindi, dukkhā vedanā uppajjiṃsu. Thero vedanaṃ vikkhambhetvā taṃyeva vedanaṃ pariggahetvā satiṃ upaṭṭhapetvā mūlakammaṭṭhānaṃ sammasanto arahattaṃ patvā samasīsī hutvā parinibbāyi. Samasīsī nāma tividho hoti iriyāpathasamasīsī, rogasamasīsī, jīvitasamasīsīti.

Tattha yo ṭhānādīsu iriyāpathesu aññataraṃ adhiṭṭhāya – 『『imaṃ akopetvāva arahattaṃ pāpuṇissāmī』』ti vipassanaṃ paṭṭhapeti, athassa arahattappatti ca iriyāpathakopanañca ekappahāreneva hoti. Ayaṃ iriyāpathasamasīsī nāma. Yo pana cakkhurogādīsu aññatarasmiṃ sati – 『『ito anuṭṭhitova arahattaṃ pāpuṇissāmī』』ti vipassanaṃ paṭṭhapeti, athassa arahattappatti ca rogato vuṭṭhānañca ekappahāreneva hoti. Ayaṃ rogasamasīsī nāma. Keci pana tasmiṃyeva iriyāpathe tasmiñca roge parinibbānavasenettha samasīsitaṃ paññāpenti. Yassa pana āsavakkhayo ca jīvitakkhayo ca ekappahāreneva hoti. Ayaṃ jīvitasamasīsī nāma. Vuttampi cetaṃ – 『『yassa puggalassa apubbaṃ acarimaṃ āsavapariyādānañca hoti jīvitapariyādānañca, ayaṃ vuccati puggalo samasīsī』』ti (pu. pa. 16).

Ettha ca pavattisīsaṃ kilesasīsanti dve sīsāni. Tattha pavattisīsaṃ nāma jīvitindriyaṃ, kilesasīsaṃ nāma avijjā. Tesu jīvitindriyaṃ cuticittaṃ khepeti, avijjā maggacittaṃ. Dvinnaṃ cittānaṃ ekato uppādo natthi. Maggānantaraṃ pana phalaṃ, phalānantaraṃ bhavaṅgaṃ, bhavaṅgato vuṭṭhāya paccavekkhaṇaṃ, taṃ paripuṇṇaṃ vā hoti aparipuṇṇaṃ vā. Tikhiṇena asinā sīse chijjantepi hi eko vā dve vā paccavekkhaṇavārā avassaṃ uppajjantiyeva, cittānaṃ pana lahuparivattitāya āsavakkhayo ca jīvitapariyādānañca ekakkhaṇe viya paññāyati.

Samūlaṃ taṇhamabbuyhāti avijjāmūlena samūlakaṃ taṇhaṃ arahattamaggena uppāṭetvā. Parinibbutoti anupādisesanibbānena parinibbuto.

Vivattakkhandhanti parivattakkhandhaṃ. Semānanti uttānaṃ hutvā sayitaṃ hoti. Thero pana kiñcāpi uttānako sayito, tathāpissa dakkhiṇena passena paricitasayanattā sīsaṃ dakkhiṇatova parivattitvā ṭhitaṃ. Dhūmāyitattanti dhūmāyitabhāvaṃ. Tasmiṃ hi khaṇe dhūmavalāhakā viya timiravalāhakā viya ca uṭṭhahiṃsu. Viññāṇaṃ samanvesatīti paṭisandhicittaṃ pariyesati. Appatiṭṭhitenāti paṭisandhiviññāṇena appatiṭṭhitena, appatiṭṭhitakāraṇāti attho. Beluvapaṇḍuvīṇanti beluvapakkaṃ viya paṇḍuvaṇṇaṃ suvaṇṇamahāvīṇaṃ. Ādāyāti kacche ṭhapetvā. Upasaṅkamīti 『『godhikattherassa nibbattaṭṭhānaṃ na jānāmi, samaṇaṃ gotamaṃ pucchitvā nikkaṅkho bhavissāmī』』ti khuddakadārakavaṇṇī hutvā upasaṅkami. Nādhigacchāmīti na passāmi. Sokaparetassāti sokena phuṭṭhassa. Abhassathāti pādapiṭṭhiyaṃ patitā. Tatiyaṃ.

  1. Sattavassānubandhasuttavaṇṇanā

  2. Catutthe satta vassānīti pure bodhiyā chabbassāni, bodhito pacchā ekaṃ vassaṃ. Otārāpekkhoti 『『sace samaṇassa gotamassa kāyadvārādīsu kiñcideva ananucchavikaṃ passāmi, codessāmi na』』nti evaṃ vivaraṃ apekkhamāno. Alabhamānoti rathareṇumattampi avakkhalitaṃ apassanto. Tenāha –

『『Satta vassāni bhagavantaṃ, anubandhiṃ padāpadaṃ;

Otāraṃ nādhigacchissaṃ, sambuddhassa satīmato』』ti. (su. ni. 448);

Upasaṅkamīti 『『ajja samaṇaṃ gotamaṃ atigahetvā gamissāmī』』ti upasaṅkami.

Jhāyasīti jhāyanto avajjhāyanto nisinnosīti vadati. Vittaṃ nu jīnoti sataṃ vā sahassaṃ vā jitosi nu. Āguṃ nu gāmasminti, kiṃ nu antogāme pamāṇātikkantaṃ pāpakammaṃ akāsi, yena aññesaṃ mukhaṃ oloketuṃ avisahanto araññe vicarasi? Sakkhinti mittabhāvaṃ.

Palikhāyāti khaṇitvā. Bhavalobhajappanti bhavalobhasaṅkhātaṃ taṇhaṃ. Anāsavo jhāyāmīti nittaṇho hutvā dvīhi jhānehi jhāyāmi. Pamattabandhūti māraṃ ālapati. So hi yekeci loke pamattā, tesaṃ bandhu.

Sace maggaṃ anubuddhanti yadi tayā maggo anubuddho. Apehīti apayāhi. Amaccudheyyanti maccuno anokāsabhūtaṃ nibbānaṃ. Pāragāminoti yepi pāraṃ gatā, tepi pāragāmino. Yepi pāraṃ gacchissanti, yepi pāraṃ gantukāmā, tepi pāragāmino.

Visūkāyikānīti māravisūkāni. Visevitānīti viruddhasevitāni, 『『appamāyu manussānaṃ, accayanti ahorattā』』ti vutte. 『『Dīghamāyu manussānaṃ, nāccayanti ahorattā』』tiādīni paṭilomakāraṇāni. Vipphanditānīti, tamhi tamhi kāle hatthirājavaṇṇasappavaṇṇādidassanāni. Nibbejanīyāti ukkaṇṭhanīyā.

Anupariyagātiādīsu kiñcāpi atītavacanaṃ kataṃ, attho pana vikappavasena veditabbo. Idaṃ vuttaṃ hoti – yathā medavaṇṇaṃ pāsāṇaṃ vāyaso disvā – 『『api nāmettha muduṃ vindeyyāma, api assādo siyā』』ti anuparigaccheyya, atha so tattha assādaṃ alabhitvāva vāyaso etto apakkameyya, tato pāsāṇā apagaccheyya, evaṃ mayampi so kāko viya selaṃ gotamaṃ āsajja assādaṃ vā santhavaṃ vā alabhantā gotamā nibbinditvā apagacchāma. Catutthaṃ.

  1. Māradhītusuttavaṇṇanā

  2. Pañcame abhāsitvāti ettha a-kāro nipātamattaṃ, bhāsitvāti attho. Abhāsayitvātipi pāṭho. Upasaṅkamiṃsūti 『『gopālakadārakaṃ viya daṇḍakena bhūmiṃ lekhaṃ datvā ativiya dummano hutvā nisinno. 『Kinnu kho kāraṇa』nti? Pucchitvā, jānissāmā』』ti upasaṅkamiṃsu.

Socasīti cintesi. Āraññamiva kuñjaranti yathā araññato pesitagaṇikārahatthiniyo āraññakaṃ kuñjaraṃ itthikuttadassanena palobhetvā bandhitvā ānayanti, evaṃ ānayissāma. Māradheyyanti tebhūmakavaṭṭaṃ.

Upasaṅkamiṃsūti – 『『tumhe thokaṃ adhivāsetha, mayaṃ taṃ ānessāmā』』ti pitaraṃ samassāsetvā upasaṅkamiṃsu. Uccāvacāti nānāvidhā. Ekasataṃ ekasatanti ekekaṃ sataṃ sataṃ katvā. Kumārivaṇṇasatanti iminā nayena kumāriattabhāvānaṃ sataṃ.

Atthassapattiṃ hadayassa santinti, dvīhipi padehi arahattameva kathesi. Senanti kilesasenaṃ. Sā hi piyarūpasātarūpā nāma. Ekāhaṃ jhāyanti eko ahaṃ jhāyanto. Sukhamanubodhinti arahattasukhaṃ anubujjhiṃ. Idaṃ vuttaṃ hoti – piyarūpaṃ sātarūpaṃ senaṃ jinitvā ahaṃ eko jhāyanto 『『atthassa pattiṃ hadayassa santi』』nti saṅkhaṃ gataṃ arahattasukhaṃ anubujjhiṃ. Tasmā janena mittasanthavaṃ na karomi, teneva ca me kāraṇena kenaci saddhiṃ sakkhī na sampajjatīti.

Kathaṃvihārībahuloti katamena vihārena bahulaṃ viharanto. Aladdhāti alabhitvā. Yoti nipātamattaṃ. Idaṃ vuttaṃ hoti – katamena jhānena bahulaṃ jhāyantaṃ taṃ puggalaṃ kāmasaññā alabhitvāva paribāhirā hontīti.

Passaddhakāyoti catutthajjhānena assāsapassāsakāyassa passaddhattā passaddhakāyo. Suvimuttacittoti arahattaphalavimuttiyā suṭṭhu vimuttacitto. Asaṅkharānoti tayo kammābhisaṅkhāre anabhisaṅkharonto. Anokoti anālayo. Aññāya dhammanti catusaccadhammaṃ jānitvā. Avitakkajhāyīti avitakkena catutthajjhānena jhāyanto. Na kuppatītiādīsu dosena na kuppati, rāgena na sarati, mohena na thīno. Imesu tīsu mūlakilesesu gahitesu diyaḍḍhakilesasahassaṃ gahitameva hoti. Paṭhamapadena vā byāpādanīvaraṇaṃ gahitaṃ, dutiyena kāmacchandanīvaraṇaṃ, tatiyena thinaṃ ādiṃ katvā sesanīvaraṇāni. Iti iminā nīvaraṇappahānena khīṇāsavaṃ dasseti.

Pañcoghatiṇṇoti pañcadvārikaṃ kilesoghaṃ tiṇṇo. Chaṭṭhanti manodvārikampi chaṭṭhaṃ kilesoghaṃ atari. Pañcoghaggahaṇena vā pañcorambhāgiyāni saṃyojanāni , chaṭṭhaggahaṇena pañcuddhambhāgiyāni veditabbāni. Gaṇasaṅghacārīti gaṇe ca saṅghe ca caratīti satthā gaṇasaṅghacārī nāma. Addhā carissantīti aññepi saddhā bahujanā ekaṃsena carissanti. Ayanti ayaṃ satthā. Anokoti anālayo.

Acchejjanessatīti acchinditvā nayissati, maccurājassa hatthato acchinditvā nibbānapāraṃ nayissatīti vuttaṃ hoti. Nayamānānanti nayamānesu.

Selaṃva sirasūhacca, pātāle gādhamesathāti mahantaṃ kūṭāgārappamāṇaṃ silaṃ sīse ṭhapetvā pātāle patiṭṭhagavesanaṃ viya. Khāṇuṃva urasāsajjāti urasi khāṇuṃ paharitvā viya. Apethāti apagacchatha. Imasmiṃ ṭhāne saṅgītikārā 『『idamavocā』』ti desanaṃ niṭṭhapetvā daddallamānāti gāthaṃ āhaṃsu. Tattha daddallamānāti ativiya jalamānā sobhamānā. Āgañchunti āgatā. Panudīti nīhari. Tūlaṃ bhaṭṭhaṃva mālutoti yathā phalato bhaṭṭhaṃ simbalitūlaṃ vā poṭakitūlaṃ vā vāto panudati nīharati, evaṃ panudīti. Pañcamaṃ.

Tatiyo vaggo.

Iti sāratthappakāsiniyā

Saṃyuttanikāya-aṭṭhakathāya

Mārasaṃyuttavaṇṇanā niṭṭhitā.

  1. Bhikkhunīsaṃyuttaṃ

  2. Āḷavikāsuttavaṇṇanā

  3. Bhikkhunīsaṃyuttassa paṭhame āḷavikāti āḷaviyaṃ jātā āḷavinagaratoyeva ca nikkhamma pabbajitā. Andhavananti kassapasammāsambuddhassa cetiye navakammatthāya dhanaṃ samādapetvā āgacchantassa yasodharassa nāma dhammabhāṇakassa ariyapuggalassa akkhīni uppāṭetvā tattheva akkhibhedappattehi pañcahi corasatehi nivutthattā tato paṭṭhāya 『『andhavana』』nti saṅkhaṃ gataṃ vanaṃ. Taṃ kira sāvatthito dakkhiṇapasse gāvutamatte hoti rājārakkhāya guttaṃ. Tattha pavivekakāmā bhikkhū ca bhikkhuniyo ca gacchanti. Tasmā ayampi kāyavivekatthinī yena taṃ vanaṃ, tenupasaṅkami. Nissaraṇanti nibbānaṃ. Paññāyāti paccavekkhaṇañāṇena. Na tvaṃ jānāsi taṃ padanti tvaṃ etaṃ nibbānapadaṃ vā nibbānagāmimaggapadaṃ vā na jānāsi. Sattisūlūpamāti vinivijjhanatthena sattisūlasadisā. Khandhāsaṃ adhikuṭṭanāti khandhā tesaṃ adhikuṭṭanabhaṇḍikā. Paṭhamaṃ.

  4. Somāsuttavaṇṇanā

  5. Dutiye ṭhānanti arahattaṃ. Durabhisambhavanti duppasahaṃ. Dvaṅgulapaññāyāti parittapaññāya. Yasmā vā dvīhi aṅgulehi kappāsavaṭṭiṃ gahetvā suttaṃ kantanti, tasmā itthī 『『dvaṅgulapaññā』』ti vuccati. Ñāṇamhi vattamānamhīti phalasamāpattiñāṇe pavattamāne. Dhammaṃ vipassatoti catusaccadhammaṃ vipassantassa, pubbabhāge vā vipassanāya ārammaṇabhūtaṃ khandhapañcakameva. Kiñci vā pana aññasmīti aññaṃ vā kiñci 『『ahaṃ asmī』』ti taṇhāmānadiṭṭhivasena yassa siyā. Dutiyaṃ.

  6. Kisāgotamīsuttavaṇṇanā

  7. Tatiye kisāgotamīti appamaṃsalohitatāya kisā, gotamīti panassā nāmaṃ. Pubbe kira sāvatthiyaṃ ekasmiṃ kule asītikoṭidhanaṃ sabbaṃ aṅgārāva jātaṃ. Kuṭumbiko aṅgārajātāni anīharitvā – 『『avassaṃ koci puññavā bhavissati, tassa puññena puna pākatikaṃ bhavissatī』』ti suvaṇṇahiraññassa cāṭiyo pūretvā āpaṇe ṭhapetvā samīpe nisīdi. Athekā duggatakulassa dhītā – 『『aḍḍhamāsakaṃ gahetvā dārusākaṃ āharissāmī』』ti vīthiṃ gatā taṃ disvā kuṭumbikaṃ āha – 『『āpaṇe tāva dhanaṃ ettakaṃ, gehe kittakaṃ bhavissatī』』ti. Kiṃ disvā amma evaṃ kathesīti? Imaṃ hiraññasuvaṇṇanti. So 『『puññavatī esā bhavissatī』』ti tassā vasanaṭṭhānaṃ pucchitvā āpaṇe bhaṇḍaṃ paṭisāmetvā tassā mātāpitaro upasaṅkamitvā evamāha – 『『amhākaṃ gehe vayappatto dārako atthi, tassetaṃ dārikaṃ dethā』』ti. Kiṃ sāmi duggatehi saddhiṃ keḷiṃ karosīti? Mittasanthavo nāma duggatehipi saddhiṃ hoti, detha naṃ, kuṭumbasāminī bhavissatīti naṃ gahetvā gharaṃ ānesi. Sā saṃvāsamanvāya puttaṃ vijātā. Putto padasā āhiṇḍanakāle kālamakāsi. Sā duggatakule uppajjitvā mahākulaṃ gantvāpi 『『puttavināsaṃ pattāmhī』』ti uppannabalavasokā puttassa sarīrakiccaṃ vāretvā taṃ matakaḷevaraṃ ādāya nagare vippalapantī carati.

Ekadivasaṃ mahatiyā buddhavīthiyā dasabalassa santikaṃ gantvā – 『『puttassa me arogabhāvatthāya bhesajjaṃ detha bhagavā』』ti āha. Gaccha sāvatthiṃ āhiṇḍitvā yasmiṃ gehe matapubbo natthi, tato siddhatthakaṃ āhara, puttassa te bhesajjaṃ bhavissatīti. Sā nagaraṃ pavisitvā dhuragehato paṭṭhāya bhagavatā vuttanayena gantvā siddhatthakaṃ yācantī ghare ghare, 『『kuto tvaṃ evarūpaṃ gharaṃ passissasī』』ti vuttā katipayāni gehāni āhiṇḍitvā – 『『sabbesampi kirāyaṃ dhammatā, na mayhaṃ puttassevā』』ti sālāyaṃ chavaṃ chaḍḍetvā pabbajjaṃ yāci. Satthā 『『imaṃ pabbājetū』』ti bhikkhuniupassayaṃ pesesi. Sā khuraggeyeva arahattaṃ pāpuṇi. Imaṃ theriṃ sandhāya 『『atha kho kisāgotamī』』ti vuttaṃ.

Ekamāsīti ekā āsi. Rudammukhīti rudamānamukhī viya. Accantaṃ mataputtāmhīti ettha antaṃ atītaṃ accantaṃ, bhāvanapuṃsakametaṃ. Idaṃ vuttaṃ hoti – yathā puttamaraṇaṃ antaṃ atītaṃ hoti, evaṃ mataputtā ahaṃ, idāni mama puna puttamaraṇaṃ nāma natthi. Purisā etadantikāti purisāpi me etadantikāva . Yo me puttamaraṇassa anto, purisānampi me esevanto, abhabbā ahaṃ idāni purisaṃ gavesitunti. Sabbattha vihatā nandīti sabbesu khandhāyatanadhātubhavayonigatiṭhitinivāsesu mama taṇhānandī vihatā. Tamokkhandhoti avijjākkhandho. Padālitoti ñāṇena bhinno. Tatiyaṃ.

  1. Vijayāsuttavaṇṇanā

  2. Catutthe pañcaṅgikenāti ātataṃ vitataṃ ātatavitataṃ ghanaṃ susiranti evaṃ pañcaṅgasamannāgatena. Niyyātayāmi tuyhevāti sabbe tuyhaṃyeva demi. Nāhaṃ tenatthikāti nāhaṃ tena atthikā. Pūtikāyenāti suvaṇṇavaṇṇopi kāyo niccaṃ uggharitapaggharitaṭṭhena pūtikāyova, tasmā evamāha. Bhindanenāti bhijjanasabhāvena. Pabhaṅgunāti cuṇṇavicuṇṇaṃ āpajjanadhammena. Aṭṭīyāmīti aṭṭā pīḷitā homi. Harāyāmīti lajjāmi. Santā samāpattīti aṭṭhavidhā lokiyasamāpatti ārammaṇasantatāya aṅgasantatāya ca santāti vuttā. Sabbatthāti sabbesu rūpārūpabhavesu, tesaṃ dvinnaṃ bhavānaṃ gahitattā gahite kāmabhave aṭṭhasu ca samāpattīsūti etesu sabbesu ṭhānesu mayhaṃ avijjātamo vihatoti vadati. Catutthaṃ.

  3. Uppalavaṇṇāsuttavaṇṇanā

  4. Pañcame supupphitagganti aggato paṭṭhāya suṭṭhu pupphitaṃ sālarukkhaṃ. Na catthi te dutiyā vaṇṇadhātūti tava vaṇṇadhātusadisā dutiyā vaṇṇadhātu natthi, tayā sadisā aññā bhikkhunī natthīti vadati. Idhāgatā tādisikā bhaveyyunti yathā tvaṃ idhāgatā kiñci santhavaṃ vā sinehaṃ vā na labhasi, evamevaṃ tepi tayāva sadisā bhaveyyuṃ. Pakhumantarikāyanti dvinnaṃ akkhīnaṃ majjhe nāsavaṃsepi tiṭṭhantiṃ maṃ na passasi. Vasībhūtamhīti vasībhūtā asmi. Pañcamaṃ.

  5. Cālāsuttavaṇṇanā

  6. Chaṭṭhe ko nu taṃ idamādapayīti ko nu mandabuddhi bālo taṃ evaṃ gāhāpesi? Pariklesanti aññampi nānappakāraṃ upaddavaṃ. Idāni yaṃ māro āha – 『『ko nu taṃ idamādapayī』』ti, taṃ maddantī – 『『na maṃ andhabālo ādapesi, loke pana aggapuggalo satthā dhammaṃ desesī』』ti dassetuṃ, buddhotiādimāha. Tattha sacce nivesayīti paramatthasacce nibbāne nivesesi. Nirodhaṃ appajānantāti nirodhasaccaṃ ajānantā. Chaṭṭhaṃ.

  7. Upacālāsuttavaṇṇanā

  8. Sattame enti māravasaṃ punāti punappunaṃ maraṇamārakilesamāradevaputtamārānaṃ vasaṃ āgacchanti. Padhūpitoti santāpito. Agati yattha mārassāti yattha tuyhaṃ mārassa agati. Tatthāti tasmiṃ nibbāne. Sattamaṃ.

  9. Sīsupacālāsuttavaṇṇanā

  10. Aṭṭhame samaṇī viya dissasīti samaṇisadisā dissasi. Kimiva carasi momūhāti kiṃ kāraṇā momūhā viya carasi? Ito bahiddhāti imamhā sāsanā bahi. Pāsaṃ ḍentīti pāsaṇḍā, sattānaṃ cittesu diṭṭhipāsaṃ khipantīti attho. Sāsanaṃ pana pāse moceti, tasmā pāsaṇḍoti na vuccati, ito bahiddhāyeva pāsaṇḍā honti. Pasīdantīti saṃsīdanti lagganti.

Idāni 『『kaṃ nu uddissa muṇḍāsī』』ti pañhaṃ kathentī atthi sakyakule jātotiādimāha. Tattha sabbābhibhūti sabbāni khandhāyatanadhātubhavayonigatiādīni abhibhavitvā ṭhito. Maraṇamārādayo nudi nīharīti māranudo. Sabbatthamaparājitoti sabbesu rāgādīsu vā mārayuddhe vā ajito. Sabbattha muttoti sabbesu khandhādīsu mutto. Asitoti taṇhādiṭṭhinissayena anissito. Sabbakammakkhayaṃ pattoti sabbakammakkhayasaṅkhātaṃ arahattaṃ patto. Upadhisaṅkhayeti upadhisaṅkhayasaṅkhāte nibbāne ārammaṇato vimutto. Aṭṭhamaṃ.

  1. Selāsuttavaṇṇanā

  2. Navame kenidaṃ pakatanti kena idaṃ kataṃ. Bimbanti attabhāvaṃ sandhāya vadati. Aghanti dukkhapatiṭṭhānattā attabhāvameva vadati. Hetubhaṅgāti hetunirodhena paccayavekallena. Navamaṃ.

  3. Vajirāsuttavaṇṇanā

  4. Dasame nayidha sattupalabbhatīti imasmiṃ suddhasaṅkhārapuñje paramatthato satto nāma na upalabbhati. Khandhesu santesūti pañcasu khandhesu vijjamānesu tena tenākārena vavatthitesu. Sammutīti sattoti samaññāmattameva hoti. Dukkhanti pañcakkhandhadukkhaṃ. Nāññatra dukkhāti ṭhapetvā dukkhaṃ añño neva sambhoti na nirujjhatīti. Dasamaṃ.

Iti sāratthappakāsiniyā

Saṃyuttanikāya-aṭṭhakathāya

Bhikkhunīsaṃyuttavaṇṇanā niṭṭhitā.

  1. Brahmasaṃyuttaṃ

  2. Paṭhamavaggo

  3. Brahmāyācanasuttavaṇṇanā

  4. Brahmasaṃyuttassa paṭhame parivitakko udapādīti sabbabuddhānaṃ āciṇṇasamāciṇṇo ayaṃ cetaso vitakko udapādi. Kadā udapādīti? Buddhabhūtassa aṭṭhame sattāhe rājāyatanamūle sakkena devānamindena ābhataṃ dantakaṭṭhañca osadhaharītakañca khāditvā mukhaṃ dhovitvā catūhi lokapālehi upanīte paccagghe selamayapatte tapussabhallikānaṃ piṇḍapātaṃ paribhuñjitvā puna paccāgantvā ajapālanigrodhe nisinnamattassa.

Adhigatoti paṭividdho. Dhammoti catusaccadhammo. Gambhīroti uttānapaṭikkhepavacanametaṃ. Duddasoti gambhīrattāva duddaso dukkhena daṭṭhabbo, na sakkā sukhena daṭṭhuṃ. Duddasattāva duranubodho dukkhena avabujjhitabbo, na sakkā sukhena avabujjhituṃ. Santoti nibbuto. Paṇītoti atappako. Idaṃ dvayaṃ lokuttarameva sandhāya vuttaṃ. Atakkāvacaroti takkena avacaritabbo ogāhitabbo na hoti, ñāṇeneva avacaritabbo. Nipuṇoti saṇho. Paṇḍitavedanīyoti sammāpaṭipadaṃ paṭipannehi paṇḍitehi veditabbo. Ālayarāmāti sattā pañcasu kāmaguṇesu allīyanti, tasmā te ālayāti vuccanti. Aṭṭhasatataṇhāvicaritāni vā allīyanti, tasmāpi ālayāti vuccanti. Tehi ālayehi ramantīti ālayarāmā. Ālayesu ratāti ālayaratā. Ālayesu suṭṭhu muditāti ālayasammuditā. Yatheva hi susajjitaṃ pupphaphalabharitarukkhādisampannaṃ uyyānaṃ paviṭṭho rājā tāya tāya sampattiyā ramati, sammudito āmoditapamodito hoti, na ukkaṇṭhati, sāyampi nikkhamituṃ na icchati, evamimehipi kāmālayataṇhālayehi sattā ramanti, saṃsāravaṭṭe sammuditā anukkaṇṭhitā vasanti. Tena tesaṃ bhagavā duvidhaṃ ālayaṃ uyyānabhūmiṃ viya dassento 『『ālayarāmā』』tiādimāha.

Tattha yadidanti nipāto, tassa ṭhānaṃ sandhāya 『『yaṃ ida』』nti, paṭiccasamuppādaṃ sandhāya 『『yo aya』』nti evamattho daṭṭhabbo. Idappaccayatāpaṭiccasamuppādoti imesaṃ paccayā idappaccayā, idappaccayā eva idappaccayatā, idappaccayatā ca sā paṭiccasamuppādo cāti idappaccayatāpaṭiccasamuppādo. Saṅkhārādipaccayānaṃ etaṃ adhivacanaṃ. Sabbasaṅkhārasamathotiādi sabbaṃ nibbānameva. Yasmā hi taṃ āgamma sabbasaṅkhāravipphanditāni samanti, vūpasammanti, tasmā sabbasaṅkhārasamathoti vuccati. Yasmā ca taṃ āgamma sabbe upadhayo paṭinissaṭṭhā honti, sabbā taṇhā khīyanti, sabbe kilesarāgā virajjanti, sabbaṃ dukkhaṃ nirujjhati, tasmā sabbūpadhipaṭinissaggo taṇhākkhayo virāgo nirodhoti vuccati. Yā panesā taṇhā bhavena bhavaṃ, phalena vā saddhiṃ kammaṃ vinati saṃsibbatīti katvā vānanti vuccati, tato nikkhantaṃ vānatoti nibbānaṃ. So mamassa kilamathoti yā ajānantānaṃ desanā nāma, so mama kilamatho assa, sā mama vihesā assāti attho. Kāyakilamatho ceva kāyavihesā ca assāti vuttaṃ hoti. Citte pana ubhayampetaṃ buddhānaṃ natthi. Apissūti anubrūhanatthe nipāto. So 『『na kevalaṃ ayaṃ parivitakko udapādi, imāpi gāthā paṭibhaṃsū』』ti dīpeti. Anacchariyāti anuacchariyā. Paṭibhaṃsūti paṭibhānasaṅkhātassa ñāṇassa gocarā ahesuṃ, parivitakkayitabbataṃ pāpuṇiṃsu.

Kicchenāti dukkhena, na dukkhāya paṭipadāya. Buddhānaṃ hi cattāropi maggā sukhapaṭipadāva honti. Pāramīpūraṇakāle pana sarāgasadosasamohasseva sato āgatāgatānaṃ yācakānaṃ alaṅkatapaṭiyattaṃ sīsaṃ kantitvā galalohitaṃ nīharitvā suañjitāni akkhīni uppāṭetvā kulavaṃsappadīpaṃ puttaṃ manāpacāriniṃ bhariyanti evamādīni dentassa aññāni ca khantivādisadisesu attabhāvesu chejjabhejjādīni pāpuṇantassa āgamanīyapaṭipadaṃ sandhāyetaṃ vuttaṃ. Halanti ettha ha-kāro nipātamatto, alanti attho. Pakāsitunti desituṃ, evaṃ kicchena adhigatassa alaṃ desituṃ pariyattaṃ desituṃ. Ko attho desitenāti vuttaṃ hoti? Rāgadosaparetehīti rāgadosaphuṭṭhehi rāgadosānugatehi vā.

Paṭisotagāminti niccādīnaṃ paṭisotaṃ, 『『aniccaṃ dukkhamanattā asubha』』nti evaṃ gataṃ catusaccadhammaṃ. Rāgarattāti kāmarāgena bhavarāgena diṭṭhirāgena ca rattā. Na dakkhantīti aniccaṃ dukkhamanattā asubhanti iminā sabhāvena na passissanti , te apassante ko sakkhissati evaṃ gāhāpetuṃ. Tamokhandhena āvuṭāti avijjārāsinā ajjhotthaṭā.

Appossukkatāyāti nirussukkabhāvena, adesetukāmatāyāti attho. Kasmā panassa evaṃ cittaṃ nami? Nanu esa mutto mocessāmi, tiṇṇo tāressāmi –

『『Kiṃ me aññātavesena, dhammaṃ sacchikatenidha;

Sabbaññutaṃ pāpuṇitvā, tārayissaṃ sadevaka』』nti. (bu. vaṃ. 2.56) –

Patthanaṃ katvā pāramiyo pūretvā sabbaññutaṃ pattoti? Saccametaṃ, tadevaṃ paccavekkhaṇānubhāvena panassa evaṃ cittaṃ nami. Tassa hi sabbaññutaṃ patvā sattānaṃ kilesagahanataṃ, dhammassa ca gambhīrataṃ paccavekkhantassa sattānaṃ kilesagahanatā ca dhammagambhīratā ca sabbākārena pākaṭā jātā. Athassa – 『『ime sattā kañjiyapuṇṇā lābu viya, takkabharitā cāṭi viya, vasātelapītapilotikā viya, añjanamakkhitahattho viya ca kilesabharitā atisaṃkiliṭṭhā rāgarattā dosaduṭṭhā mohamūḷhā, te kiṃ nāma paṭivijjhissantī』』ti? Cintayato kilesagahanapaccavekkhaṇānubhāvenāpi evaṃ cittaṃ nami.

『『Ayañca dhammo pathavīsandhārakaudakakkhandho viya gambhīro, pabbatena paṭicchādetvā ṭhapito sāsapo viya duddaso, satadhā bhinnassa vālassa koṭiyā koṭipaṭipādanaṃ viya duranubodho. Nanu mayā hi imaṃ dhammaṃ paṭivijjhituṃ vāyamantena adinnaṃ dānaṃ nāma natthi, arakkhitaṃ sīlaṃ nāma natthi, aparipūritā kāci pāramī nāma natthi, tassa me nirussāhaṃ viya mārabalaṃ vidhamantassāpi pathavī na kampittha, paṭhamayāme pubbenivāsaṃ anussarantassāpi na kampittha, majjhimayāme dibbacakkhuṃ visodhentassāpi na kampittha, pacchimayāme pana paṭiccasamuppādaṃ paṭivijjhantasseva me dasasahassilokadhātu kampittha. Iti mādisenāpi tikkhañāṇena kicchenevāyaṃ dhammo paṭividdho. Taṃ lokiyamahājanā kathaṃ paṭivijjhissantī』』ti? Dhammagambhīrapaccavekkhaṇānubhāvenāpi evaṃ cittaṃ namīti veditabbaṃ.

Apica brahmunā yācite desetukāmatāyapissa evaṃ cittaṃ nami. Jānāti hi bhagavā – 『『mama appossukkatāya citte namamāne maṃ mahābrahmā dhammadesanaṃ yācissati, ime ca sattā brahmagarukā. Te 『satthā kira dhammaṃ na desetukāmo ahosi. Atha naṃ mahābrahmā yācitvā desāpesi. Santo vata bho dhammo, paṇīto vata bho dhammo』ti maññamānā sussūsissantī』』ti. Idampissa kāraṇaṃ paṭicca appossukkatāya cittaṃ nami, no dhammadesanāyāti veditabbaṃ.

Sahampatissāti so kira kassapassa bhagavato sāsane sahako nāma thero paṭhamajjhānaṃ nibbattetvā paṭhamajjhānabhūmiyaṃ kappāyukabrahmā hutvā nibbatto. Tatra naṃ 『『sahampatibrahmā』』ti paṭisañjānanti. Taṃ sandhāyāha 『『brahmuno sahampatissā』』ti. Nassati vata bhoti so kira imaṃ saddaṃ tathā nicchāresi, yathā dasasahassilokadhātubrahmāno sutvā sabbe sannipatiṃsu. Yatra hi nāmāti yasmiṃ nāma loke. Purato pāturahosīti tehi dasahi brahmasahassehi saddhiṃ pāturahosi. Apparajakkhajātikāti paññāmaye akkhimhi appaṃ parittaṃ rāgadosamoharajaṃ etesaṃ evaṃsabhāvāti apparajakkhajātikā. Assavanatāti assavanatāya. Bhavissantīti purimabuddhesu dasapuññakiriyavasena katādhikārā paripākagatā padumāni viya sūriyarasmisamphassaṃ, dhammadesanaṃyeva ākaṅkhamānā catuppadikagāthāvasāne ariyabhūmiṃ okkamanārahā na eko, na dve, anekasatasahassā dhammassa aññātāro bhavissantīti dasseti.

Pāturahosīti pātubhavi. Samalehi cintitoti samalehi chahi satthārehi cintito. Te hi puretaraṃ uppajjitvā sakalajambudīpe kaṇṭake pattharamānā viya, visaṃ siñcamānā viya ca samalaṃ micchādiṭṭhidhammaṃ desayiṃsu. Apāpuretanti vivaraṃ etaṃ. Amatassa dvāranti amatassa nibbānassa dvārabhūtaṃ ariyamaggaṃ. Suṇantu dhammaṃ vimalenānubuddhanti ime sattā rāgādimalānaṃ abhāvato vimalena sammāsambuddhena anubuddhaṃ catusaccadhammaṃ suṇantu tāva bhagavāti yācati.

Sele yathā pabbatamuddhaniṭṭhitoti selamaye ekagghane pabbatamuddhani yathāṭhitova. Na hi tassa ṭhitassa dassanatthaṃ gīvukkhipanapasāraṇādikiccaṃ atthi. Tathūpamanti tappaṭibhāgaṃ selapabbatūpamaṃ. Ayaṃ panettha saṅkhepattho – yathā selapabbatamuddhani ṭhitova cakkhumā puriso samantato janataṃ passeyya , tathā tvampi sumedha sundarapañña sabbaññutañāṇena samantacakkhu bhagavā dhammamayaṃ pāsādamāruyha sayaṃ apetasoko sokāvatiṇṇaṃ jātijarābhibhūtaṃ janataṃ avekkhassu upadhāraya upaparikkha. Ayaṃ panettha adhippāyo – yathā hi pabbatapāde samantā mahantaṃ khettaṃ katvā, tattha kedārapāḷīsu kuṭikāyo katvā rattiṃ aggiṃ jāleyyuṃ, caturaṅgasamannāgatañca andhakāraṃ assa, atha tassa pabbatassa matthake ṭhatvā cakkhumato purisassa bhūmiṃ olokayato neva khettaṃ na kedārapāḷiyo na kuṭiyo na tattha sayitamanussā paññāyeyyuṃ. Kuṭikāsu pana aggijālāmattakameva paññāyeyya, evaṃ dhammapāsādaṃ āruyha sattanikāyaṃ olokayato tathāgatassa ye te akatakalyāṇā sattā, te ekavihāre dakkhiṇajāṇupasse nisinnāpi buddhacakkhussa āpāthaṃ nāgacchanti, rattiṃ khittā sarā viya honti. Ye pana katakalyāṇā veneyyapuggalā, te evassa dūrepi ṭhitā āpāthaṃ āgacchanti so aggi viya himavantapabbato viya ca. Vuttampi cetaṃ –

『『Dūre santo pakāsenti, himavantova pabbato;

Asantettha na dissanti, rattiṃ khittā yathā sarā』』ti. (dha. pa. 304);

Ajjhesananti yācanaṃ. Buddhacakkhunāti indriyaparopariyattañāṇena ca āsayānusayañāṇena ca. Imesaṃ hi dvinnaṃ ñāṇānaṃ 『『buddhacakkhū』』ti nāmaṃ, sabbaññutaññāṇassa 『『samantacakkhū』』ti, tiṇṇaṃ maggañāṇānaṃ 『『dhammacakkhū』』ti. Apparajakkhetiādīsu yesaṃ vuttanayeneva paññācakkhumhi rāgādirajaṃ appaṃ, te apparajakkhā. Yesaṃ taṃ mahantaṃ, te mahārajakkhā. Yesaṃ saddhādīni indriyāni tikkhāni, te tikkhindriyā. Yesaṃ tāni mudūni, te mudindriyā. Yesaṃ teyeva saddhādayo ākārā sundarā, te svākārā. Ye kathitakāraṇaṃ sallakkhenti, sukhena sakkā honti viññāpetuṃ, te suviññāpayā. Ye paralokañceva vajjañca bhayato passanti, te paralokavajjabhayadassāvino nāma.

Ayaṃ panettha pāḷi – 『『saddho puggalo apparajakkho, assaddho puggalo mahārajakkho. Āraddhavīriyo, kusīto. Upaṭṭhitassati, muṭṭhassati. Samāhito , asamāhito. Paññavā, duppañño puggalo mahārajakkho. Tathā saddho puggalo tikkhindriyo…pe… paññavā puggalo paralokavajjabhayadassāvī, duppañño puggalo na paralokavajjabhayadassāvī. Lokoti khandhaloko, āyatanaloko, dhātuloko, sampattibhavaloko, sampattisambhavaloko, vipattibhavaloko, vipattisambhavaloko. Eko loko sabbe sattā āhāraṭṭhitikā. Dve lokā nāmañca rūpañca. Tayo lokā tisso vedanā. Cattāro lokā cattāro āhārā. Pañca lokā pañcupādānakkhandhā. Cha lokā cha ajjhattikāni āyatanāni. Satta lokā satta viññāṇaṭṭhitiyo. Aṭṭha lokā aṭṭha lokadhammā. Nava lokā nava sattāvāsā. Dasa lokā dasāyatanāni. Dvādasa lokā dvādasāyatanāni. Aṭṭhārasa lokā aṭṭhārasa dhātuyo. Vajjanti sabbe kilesā vajjā, sabbe duccaritā vajjā, sabbe abhisaṅkhārā vajjā, sabbe bhavagāmikammā vajjā, iti imasmiñca loke imasmiñca vajje tibbā bhayasaññā paccupaṭṭhitā hoti, seyyathāpi ukkhittāsike vadhake. Imehi paññāsāya ākārehi imāni pañcindriyāni jānāti passati aññāsi paṭivijjhi. Idaṃ tathāgatassa indriyaparopariyatte ñāṇa』』nti (paṭi. ma. 1.112).

Uppaliniyanti uppalavane. Itaresupi eseva nayo. Antonimuggaposīnīti yāni anto nimuggāneva posiyanti. Udakaṃ accuggamma ṭhitānī ti udakaṃ atikkamitvā ṭhitāni. Tattha yāni accuggamma ṭhitāni, tāni sūriyarasmisamphassaṃ āgamayamānāni ṭhitāni ajja pupphanakāni. Yāni pana samodakaṃ ṭhitāni, tāni sve pupphanakāni. Yāni udakānuggatāni antonimuggaposīni, tāni tatiyadivase pupphanakāni. Udakā pana anuggatāni aññānipi sarogauppalādīni nāma atthi, yāni neva pupphissanti, macchakacchapabhakkhāneva bhavissanti, tāni pāḷiṃ nāruḷhāni. Āharitvā pana dīpetabbānīti dīpitāni. Yatheva hi tāni catubbidhāni pupphāni, evamevaṃ ugghaṭitaññū vipañcitaññū neyyo padaparamoti cattāro puggalā.

Tattha 『『yassa puggalassa saha udāhaṭavelāya dhammābhisamayo hoti, ayaṃ vuccati puggalo ugghaṭitaññū. Yassa puggalassa saṃkhittena bhāsitassa vitthārena atthe vibhajiyamāne dhammābhisamayo hoti, ayaṃ vuccati puggalo vipañcitaññū. Yassa puggalassa uddesato paripucchato yoniso manasikaroto kalyāṇamitte sevato bhajato payirupāsato anupubbena dhammābhisamayo hoti, ayaṃ vuccati puggalo neyyo. Yassa puggalassa bahumpi suṇato bahumpi bhaṇato bahumpi dhārayato bahumpi vācayato na tāya jātiyā dhammābhisamayo hoti, ayaṃ vuccati puggalo padaparamo (pu. pa. 148-151). Tattha bhagavā uppalavanādisadisaṃ dasasahassilokadhātuṃ olokento – 『『ajja pupphanakāni viya ugghaṭitaññū, sve pupphanakāni viya vipañcitaññū, tatiyadivase pupphanakāni viya neyyo, macchakacchapabhakkhāni pupphāni viya padaparamo』』ti addassa. Passanto ca 『『ettakā apparajakkhā, ettakā mahārajakkhā, tatrāpi ettakā ugghaṭitaññū』』ti evaṃ sabbākāratova addasa.

Tattha tiṇṇaṃ puggalānaṃ imasmiṃyeva attabhāve bhagavato dhammadesanā atthaṃ sādheti. Padaparamānaṃ anāgatatthāya vāsanā hoti. Atha bhagavā imesaṃ catunnaṃ puggalānaṃ atthāvahaṃ dhammadesanaṃ viditvā desetukamyataṃ uppādetvā puna sabbepi tīsu bhavesu satte bhabbābhabbavasena dve koṭṭhāse akāsi. Ye sandhāya vuttaṃ – 『『katame sattā abhabbā? Ye te sattā kammāvaraṇena samannāgatā kilesāvaraṇena samannāgatā vipākāvaraṇena samannāgatā assaddhā acchandikā duppaññā abhabbā niyāmaṃ okkamituṃ kusalesu dhammesu sammattaṃ, ime te sattā abhabbā. Katame sattā bhabbā? Ye te sattā na kammāvaraṇena…pe… ime te sattā bhabbā』』ti (vibha. 827; paṭi. ma. 1.115). Tattha sabbepi abhabbapuggale pahāya bhabbapuggaleyeva ñāṇena pariggahetvā, 『『ettakā rāgacaritā ettakā dosa-mohacaritā vitakka-saddhā-buddhicaritā』』ti cha koṭṭhāse akāsi. Evaṃ katvā dhammaṃ desessāmīti cintesi.

Paccabhāsīti patiabhāsi. Apārutāti vivaṭā. Amatassa dvārāti ariyamaggo. So hi amatasaṅkhātassa nibbānassa dvāraṃ, so mayā vivaritvā ṭhapitoti dasseti. Pamuñcantu saddhanti sabbe attano saddhaṃ pamuñcantu vissajjentu. Pacchimapadadvaye ayamattho – ahañhi attano paguṇaṃ suppavattitampi imaṃ paṇītaṃ uttamaṃ dhammaṃ kāyavācākilamathasaññī hutvā na bhāsiṃ. Idāni pana sabbo jano saddhābhājanaṃ upanetu, pūressāmi tesaṃ saṅkappanti.

Antaradhāyīti satthāraṃ gandhamālādīhi pūjetvā antarahito, sakaṭṭhānameva gatoti attho. Gate ca pana tasmiṃ bhagavā 『『kassa nu kho ahaṃ paṭhamaṃ dhammaṃ deseyya』』nti? Āḷārudakānaṃ kālaṅkatabhāvaṃ, pañcavaggiyānañca bahūpakārabhāvaṃ ñatvā tesaṃ dhammaṃ desetukāmo bārāṇasiyaṃ isipatanaṃ gantvā dhammacakkaṃ pavattesīti. Paṭhamaṃ.

  1. Gāravasuttavaṇṇanā

  2. Dutiye udapādīti ayaṃ vitakko pañcame sattāhe udapādi. Agāravoti aññasmiṃ gāravarahito, kañci garuṭṭhāne aṭṭhapetvāti attho. Appatissoti patissayarahito, kañci jeṭṭhakaṭṭhāne aṭṭhapetvāti attho.

Sadevaketiādīsu saddhiṃ devehi sadevake. Devaggahaṇena cettha mārabrahmesu gahitesupi māro nāma vasavattī sabbesaṃ upari vasaṃ vatteti, brahmā nāma mahānubhāvo ekaṅguliyā ekasmiṃ cakkavāḷasahasse ālokaṃ pharati. Dvīhi dvīsu…pe… dasahi aṅgulīhi dasasupi cakkavāḷasahassesu ālokaṃ pharati, so iminā sīlasampannataroti vattuṃ mā labhatūti samārake sabrahmaketi visuṃ vuttaṃ. Tathā samaṇā nāma ekanikāyādivasena bahussutā sīlavanto paṇḍitā, brāhmaṇāpi vatthuvijjādivasena bahussutā paṇḍitā, te iminā sīlasampannatarāti vattuṃ mā labhantūti sassamaṇabrāhmaṇiyā pajāyāti vuttaṃ. Sadevamanussāyāti idaṃ pana nippadesato dassanatthaṃ gahitameva gahetvā vuttaṃ. Apicettha purimāni tīṇi padāni lokavasena vuttāni, pacchimāni dve pajāvasena. Sīlasampannataranti sīlena sampannataraṃ, adhikataranti attho. Sesesupi eseva nayo. Ettha ca sīlādayo cattāro dhammā lokiyalokuttarā kathitā, vimuttiñāṇadassanaṃ lokiyameva. Paccavekkhaṇañāṇaṃ hetaṃ.

Pāturahosīti – 『『ayaṃ satthā avīcito yāva bhavaggā sīlādīhi attanā adhikataraṃ apassanto 『mayā paṭividdhaṃ navalokuttaradhammameva sakkatvā garuṃ katvā upanissāya viharissāmī』ti cinteti, kāraṇaṃ bhagavā cinteti, atthaṃ vuḍḍhivisesaṃ cinteti, gacchāmissa ussāhaṃ janessāmī』』ti cintetvā purato pākaṭo ahosi, abhimukhe aṭṭhāsīti attho.

Viharanti cāti ettha yo vadeyya 『『viharantīti vacanato paccuppannepi bahū buddhā』』ti, so 『『bhagavāpi, bhante, etarahi arahaṃ sammāsambuddho』』ti iminā vacanena paṭibāhitabbo.

『『Na me ācariyo atthi, sadiso me na vijjati;

Sadevakasmiṃ lokasmiṃ, natthi me paṭipuggalo』』ti. (mahāva. 11; ma. ni. 1.285) –

Ādīhi cassa suttehi aññesaṃ buddhānaṃ abhāvo dīpetabbo. Tasmāti yasmā sabbepi buddhā saddhammagaruno, tasmā. Mahattamabhikaṅkhatāti mahantabhāvaṃ patthayamānena. Saraṃ buddhāna-sāsananti buddhānaṃ sāsanaṃ sarantena. Dutiyaṃ.

  1. Brahmadevasuttavaṇṇanā

  2. Tatiye ekoti ṭhānādīsu iriyāpathesu ekako, ekavihārīti attho. Vūpakaṭṭhoti kāyena vūpakaṭṭho nissaṭo. Appamattoti satiyā avippavāse ṭhito. Ātāpīti vīriyātāpena samannāgato. Pahitattoti pesitatto. Kulaputtāti ācārakulaputtā. Sammadevāti na iṇaṭṭā na bhayaṭṭā na jīvitapakatā hutvā, yathā vā tathā vā pabbajitāpi ye anulomapaṭipadaṃ pūrenti, te sammadeva agārasmā anagāriyaṃ pabbajanti nāma. Brahmacariyapariyosānanti maggabrahmacariyassa pariyosānabhūtaṃ ariyaphalaṃ. Diṭṭheva dhammeti imasmiṃyeva attabhāve. Sayaṃ abhiññā sacchikatvāti sāmaṃ jānitvā paccakkhaṃ katvā. Upasampajjāti paṭilabhitvā sampādetvā vihāsi. Evaṃ viharanto ca khīṇā jāti…pe… abbhaññāsīti. Etenassa paccavekkhaṇabhūmi dassitā.

Katamā panassa jāti khīṇā, kathañca naṃ abbhaññāsīti? Vuccate, na tāvassa atītā jāti khīṇā pubbeva khīṇattā, na anāgatā tattha vāyāmābhāvato, na paccuppannā vijjamānattā. Maggassa pana abhāvitattā yā uppajjeyya ekacatupañcavokārabhavesu ekacatupañcakkhandhappabhedā jāti. Sā maggassa bhāvitattā anuppādadhammataṃ āpajjanena khīṇā. Taṃ so maggabhāvanāya pahīnakilese paccavekkhitvā – 『『kilesābhāve vijjamānampi kammaṃ āyatiṃ appaṭisandhikaṃ hotī』』ti jānanto jānāti.

Vusitanti vutthaṃ parivutthaṃ, kataṃ caritaṃ niṭṭhāpitanti attho. Brahmacariyanti maggabrahmacariyaṃ . Kataṃ karaṇīyanti catūsu saccesu catūhi maggehi pariññāpahānasacchikiriyabhāvanāvasena soḷasavidhampi kiccaṃ niṭṭhāpitanti attho. Nāparaṃ itthattāyāti idāni puna itthabhāvāya, evaṃ soḷasakiccabhāvāya, kilesakkhayāya vā katamaggabhāvanā natthīti. Atha vā itthattāyāti itthattabhāvato, imasmā evaṃpakārā idāni vattamānakkhandhasantānā aparaṃ khandhasantānaṃ natthi, ime pana pañcakkhandhā pariññātā tiṭṭhanti chinnamūlako rukkho viyāti abbhaññāsi. Aññataroti eko. Arahatanti arahantānaṃ, bhagavato sāvakānaṃ arahataṃ abbhantaro ahosi.

Sapadānanti sapadānacāraṃ, sampattagharaṃ anukkamma paṭipāṭiyā caranto. Upasaṅkamīti upasaṅkamanto. Mātā panassa puttaṃ disvāva gharā nikkhamma pattaṃ gahetvā antonivesanaṃ pavesetvā paññattāsane nisīdāpesi.

Āhutiṃ niccaṃ paggaṇhātīti niccakāle āhutipiṇḍaṃ paggaṇhāti. Taṃ divasaṃ pana tasmiṃ ghare bhūtabalikammaṃ hoti. Sabbagehaṃ haritupalittaṃ vippakiṇṇalājaṃ vanamālaparikkhittaṃ ussitaddhajapaṭākaṃ tattha tattha puṇṇaghare ṭhapetvā daṇḍadīpikā jāletvā gandhacuṇṇamālādīhi alaṅkataṃ, samantato sañchādiyamānā dhūmakaṭacchu ahosi. Sāpi brāhmaṇī kālasseva vuṭṭhāya soḷasahi gandhodakaghaṭehi nhāyitvā sabbālaṅkārena attabhāvaṃ alaṅkari. Sā tasmiṃ samaye mahākhīṇāsavaṃ nisīdāpetvā, yāguuḷuṅkamattampi adatvā, 『『mahābrahmaṃ bhojessāmī』』ti suvaṇṇapātiyaṃ pāyāsaṃ pūretvā sappimadhusakkharādīhi yojetvā nivesanassa pacchābhāge haritupalittabhāvādīhi alaṅkatā bhūtapīṭhikā atthi. Sā taṃ pātiṃ ādāya, tattha gantvā, catūsu koṇesu majjhe ca ekekaṃ pāyāsapiṇḍaṃ ṭhapetvā, ekaṃ piṇḍaṃ hatthena gahetvā, yāva kapparā sappinā paggharantena pathaviyaṃ jāṇumaṇḍalaṃ patiṭṭhāpetvā 『『bhuñjatu bhavaṃ mahābrahmā, sāyatu bhavaṃ mahābrahmā, tappetu bhavaṃ mahābrahmā』』ti vadamānā brahmānaṃ bhojeti.

Etadahosīti mahākhīṇāsavassa sīlagandhaṃ chadevaloke ajjhottharitvā brahmalokaṃ upagataṃ ghāyamānassa etaṃ ahosi. Saṃvejeyyanti codeyyaṃ, sammāpaṭipattiyaṃ yojeyyaṃ. 『Ayaṃ hi evarūpaṃ aggadakkhiṇeyyaṃ mahākhīṇāsavaṃ nisīdāpetvā yāguuḷuṅkamattampi adatvā, 『『mahābrahmaṃ bhojessāmī』』ti tulaṃ pahāya hatthena tulayantī viya, bheriṃ pahāya kucchiṃ vādentī viya, aggiṃ pahāya khajjopanakaṃ dhamamānā viya bhūtabaliṃ kurumānā āhiṇḍati. Gacchāmissā micchādassanaṃ bhinditvā apāyamaggato uddharitvā yathā asītikoṭidhanaṃ buddhasāsane vippakiritvā saggamaggaṃ ārohati, tathā karomīti vuttaṃ hoti.

Dūre itoti imamhā ṭhānā dūre brahmaloko. Tato hi kūṭāgāramattā silā pātitā ekena ahorattena aṭṭhacattālīsayojanasahassāni khepayamānā catūhi māsehi pathaviyaṃ patiṭṭhaheyya, sabbaheṭṭhimopi brahmaloko evaṃ dūre. Yassāhutinti yassa brahmuno āhutiṃ paggaṇhāsi, tassa brahmaloko dūreti attho. Brahmapathanti ettha brahmapatho nāma cattāri kusalajjhānāni, vipākajjhānāni pana nesaṃ jīvitapatho nāma, taṃ brahmapathaṃ ajānantī tvaṃ kiṃ jappasi vippalapasi? Brahmāno hi sappītikajjhānena yāpenti, na etaṃ tiṇabījāni pakkhipitvā randhaṃ goyūsaṃ khādanti, mā akāraṇā kilamasīti.

Evaṃ vatvā puna so mahābrahmā añjaliṃ paggayha avakujjo hutvā theraṃ upadisanto eso hi te brāhmaṇi brahmadevotiādimāha. Tattha nirūpadhikoti kilesābhisaṅkhārakāmaguṇopadhīhi virahito. Atidevapattoti devānaṃ atidevabhāvaṃ brahmānaṃ atibrahmabhāvaṃ patto. Anaññaposīti ṭhapetvā imaṃ attabhāvaṃ aññassa attabhāvassa vā puttadārassa vā aposanatāya anaññaposī.

Āhuneyyoti āhunapiṇḍaṃ paṭiggahetuṃ yutto. Vedagūti catumaggasaṅkhātehi vedehi dukkhassantaṃ gato. Bhāvitattoti attānaṃ bhāvetvā vaḍḍhetvā ṭhito. Anūpalittoti taṇhādīhi lepehi ālitto. Ghāsesanaṃ iriyatīti āhārapariyesanaṃ carati.

Na tassa pacchā na puratthamatthīti pacchā vuccati atītaṃ, puratthaṃ vuccati anāgataṃ, atītānāgatesu khandhesu chandarāgavirahitassa pacchā vā puratthaṃ vā natthīti vadati. Santotiādīsu rāgādisantatāya santo. Kodhadhūmavigamā vidhūmo, dukkhābhāvā anīgho, kattaradaṇḍādīni gahetvā vicarantopi vadhakacetanāya abhāvā nikkhittadaṇḍo. Tasathāvaresūti ettha pana puthujjanā tasā nāma, khīṇāsavā thāvarā nāma. Satta pana sekhā tasāti vattuṃ na sakkā, thāvarā na honti, bhajamānā pana thāvarapakkhameva bhajanti. So tyāhutinti so te āhutiṃ.

Visenibhūtoti kilesasenāya viseno jāto. Anejoti nittaṇho. Susīloti khīṇāsavasīlena susīlo. Suvimuttacittoti phalavimuttiyā suṭṭhu vimuttacitto. Oghatiṇṇanti cattāro oghe tiṇṇaṃ. Ettakena kathāmaggena brahmā therassa vaṇṇaṃ kathento āyatane brāhmaṇiṃ niyojesi. Avasānagāthā pana saṅgītikārehi ṭhapitā. Patiṭṭhapesi dakkhiṇanti catupaccayadakkhiṇaṃ patiṭṭhapesi. Sukhamāyatikanti sukhāyatikaṃ āyatiṃ sukhavipākaṃ, sukhāvahanti attho. Tatiyaṃ.

  1. Bakabrahmasuttavaṇṇanā

  2. Catutthe pāpakaṃ diṭṭhigatanti lāmikā sassatadiṭṭhi. Idaṃ niccanti idaṃ saha kāyena brahmaṭṭhānaṃ aniccaṃ 『『nicca』』nti vadati. Dhuvādīni tasseva vevacanāni. Tattha dhuvanti thiraṃ. Sassatanti sadā vijjamānaṃ. Kevalanti akhaṇḍaṃ sakalaṃ. Acavanadhammanti acavanasabhāvaṃ. Idaṃ hi na jāyatītiādīsu imasmiṃ ṭhāne koci jāyanako vā jīyanako vā mīyanako vā cavanako vā upapajjanako vā natthi, taṃ sandhāya vadati. Ito ca panaññanti ito sahakāyā brahmaṭṭhānā uttari aññaṃ nissaraṇaṃ nāma natthīti. Evamassa thāmagatā sassatadiṭṭhi uppannā hoti. Evaṃvādī ca pana so upari tisso jhānabhūmiyo cattāro magge cattāri phalāni nibbānanti sabbaṃ paṭibāhati. Kadā panassa sā diṭṭhi uppannāti? Paṭhamajjhānabhūmiyaṃ nibbattakāle. Dutiyajjhānabhūmiyanti eke.

Tatrāyaṃ anupubbikathā – heṭṭhupapattiko kiresa brahmā anuppanne buddhuppāde isipabbajjaṃ pabbajitvā kasiṇaparikammaṃ katvā samāpattiyo nibbattetvā aparihīnajjhāno kālaṃ katvā catutthajjhānabhūmiyaṃ vehapphalabrahmaloke pañcakappasatikaṃ āyuṃ gahetvā nibbatti. Tattha yāvatāyukaṃ ṭhatvā heṭṭhupapattikaṃ katvā tatiyajjhānaṃ paṇītaṃ bhāvetvā subhakiṇhabrahmaloke catusaṭṭhikappaṃ āyuṃ gahetvā nibbatti. Tattha dutiyajjhānaṃ bhāvetvā ābhassare aṭṭha kappe āyuṃ gahetvā nibbatti. Tattha paṭhamajjhānaṃ bhāvetvā, paṭhamajjhānabhūmiyaṃ kappāyuko hutvā nibbatti . So paṭhamakāle attanā katakammañca nibbattaṭṭhānañca aññāsi, kāle pana gacchante gacchante ubhayaṃ pamussitvā sassatadiṭṭhiṃ uppādesi.

Avijjāgatoti avijjāya gato samannāgato aññāṇī andhībhūto. Yatra hi nāmāti yo nāma. Vakkhatīti bhaṇati. 『『Yatrā』』ti nipātayogena pana anāgatavacanaṃ kataṃ.

Evaṃ vutte so brahmā yathā nāma maggacoro dve tayo pahāre adhivāsento sahāye anācikkhitvāpi uttariṃ pahāraṃ pahariyamāno 『『asuko ca asuko ca mayhaṃ sahāyo』』ti ācikkhati, evameva bhagavatā santajjiyamāno satiṃ labhitvā, 『『bhagavā mayhaṃ padānupadaṃ pekkhanto maṃ nippīḷitukāmo』』ti bhīto attano sahāye ācikkhanto dvāsattatītiādimāha. Tassattho – bho gotama, mayaṃ dvāsattati janā puññakammā tena puññakammena idha nibbattā. Vasavattino sayaṃ aññesaṃ vase avattitvā pare attano vase vattema, jātiñca jarañca atītā, ayaṃ no vedehi gatattā 『『vedagū』』ti saṅkhaṃ gatā bhagavā antimā brahmupapatti. Asmābhijappanti janā anekāti anekajanā amhe abhijappanti. 『『Ayaṃ kho bhavaṃ brahmā, mahābrahmā, abhibhū, anabhibhūto, aññadatthudaso, vasavattī, issaro, kattā, nimmātā, seṭṭho, sajitā, vasī, pitā bhūtabhabyāna』』nti evaṃ patthenti pihentīti.

Atha naṃ bhagavā appaṃ hi etantiādimāha. Tattha etanti yaṃ tvaṃ idha tava āyuṃ 『『dīgha』』nti maññasi, etaṃ appaṃ parittakaṃ. Sataṃ sahassānaṃ nirabbudānanti nirabbudagaṇanāya satasahassanirabbudānaṃ. Āyuṃ pajānāmīti, 『『idāni tava avasiṭṭhaṃ ettakaṃ āyū』』ti ahaṃ jānāmi. Anantadassī bhagavā hamasmīti, bhagavā, tumhe 『『ahaṃ anantadassī jātiādīni upātivatto』』ti vadatha. Kiṃ me purāṇanti, yadi tvaṃ anantadassī, evaṃ sante idaṃ me ācikkha, kiṃ mayhaṃ purāṇaṃ? Vatasīlavattanti sīlameva vuccati. Yamahaṃ vijaññāti yaṃ ahaṃ tayā kathitaṃ jāneyyaṃ, taṃ me ācikkhāti vadati.

Idānissa ācikkhanto bhagavā yaṃ tvaṃ apāyesītiādimāha. Tatrāyaṃ adhippāyo – pubbe kiresa kulaghare nibbattitvā kāmesu ādīnavaṃ disvā – 『『jātijarāmaraṇassa antaṃ karissāmī』』ti nikkhamma isipabbajjaṃ pabbajitvā samāpattiyo nibbattetvā abhiññāpādakajjhānassa lābhī hutvā gaṅgātīre paṇṇasālaṃ kāretvā jhānaratiyā vītināmeti. Tadā ca kālenakālaṃ satthavāhā pañcahi sakaṭasatehi marukantāraṃ paṭipajjanti. Marukantāre pana divā na sakkā gantuṃ, rattiṃ gamanaṃ hoti. Atha purimasakaṭassa aggayuge yuttabalibaddā gacchantā gacchantā nivattitvā āgatamaggābhimukhā ahesuṃ, sabbasakaṭāni tatheva nivattitvā aruṇe uggate nivattitabhāvaṃ jāniṃsu. Tesañca tadā kantāraṃ atikkamanadivaso ahosi. Sabbaṃ dārudakaṃ parikkhīṇaṃ – tasmā 『『natthi dāni amhākaṃ jīvita』』nti cintetvā, goṇe cakkesu bandhitvā, manussā sakaṭacchāyaṃ pavisitvā nipajjiṃsu.

Tāpasopi kālasseva paṇṇasālato nikkhamitvā paṇṇasāladvāre nisinno gaṅgaṃ olokayamāno addasa gaṅgaṃ mahatā udakoghena pūriyamānaṃ pavattitamaṇikkhandhaṃ viya āgacchantaṃ, disvā cintesi – 『『atthi nu kho imasmiṃ loke evarūpassa madhurodakassa alābhena kilissamānā sattā』』ti? So evaṃ āvajjento marukantāre taṃ satthaṃ disvā 『ime sattā mā nassantū』ti 『『ito cito ca mahāudakakkhandho chijjitvā marukantāre satthābhimukho gacchatū』』ti abhiññācittena adhiṭṭhāsi. Saha cittuppādena mātikāruḷhaṃ viya udakaṃ tattha agamāsi. Manussā udakasaddena vuṭṭhāya udakaṃ disvā haṭṭhatuṭṭhā nhāyitvā pivitvā goṇepi pāyetvā sotthinā icchitaṭṭhānaṃ agamaṃsu. Satthā taṃ brahmuno pubbakammaṃ dassento paṭhamaṃ gāthamāha. Tattha apāyesīti pāyesi. A-kāro nipātamattaṃ. Gammanīti gimhe. Sampareteti gimhātapena phuṭṭhe anugate.

Aparasmimpi samaye tāpaso gaṅgātīre paṇṇasālaṃ māpetvā araññagāmakaṃ nissāya vasati. Tena ca samayena corā taṃ gāmaṃ paharitvā hatthasāraṃ gahetvā gāviyo ca karamare ca gahetvā gacchanti. Gāvopi sunakhāpi manussāpi mahāviravaṃ viravanti. Tāpaso taṃ saddaṃ sutvā 『『kinnu kho eta』』nti? Āvajjento 『『manussānaṃ bhayaṃ uppanna』』nti ñatvā 『『mayi passante ime sattā mā nassantū』』ti abhiññāpādakajjhānaṃ samāpajjitvā vuṭṭhāya abhiññācittena corānaṃ paṭipathe caturaṅginiṃ senaṃ māpesi. Kammasajjā āgacchantā corā disvā, 『『rājā maññe āgato』』ti vilopaṃ chaḍḍetvā pakkamiṃsu. Tāpaso 『『yaṃ yassa santakaṃ, taṃ tasseva hotū』』ti adhiṭṭhāsi, taṃ tatheva ahosi. Mahājano sotthibhāvaṃ pāpuṇi. Satthā idampi tassa pubbakammaṃ dassento dutiyaṃ gāthamāha. Tattha eṇikūlasminti gaṅgātīre. Gayhakaṃ nīyamānanti gahetvā nīyamānaṃ, karamaraṃ nīyamānantipi attho.

Puna ekasmiṃ samaye uparigaṅgāvāsikaṃ ekaṃ kulaṃ heṭṭhāgaṅgāvāsikena kulena saddhiṃ mittasanthavaṃ katvā, nāvāsaṅghāṭaṃ bandhitvā, bahuṃ khādanīyañceva bhojanīyañca gandhamālādīni ca āropetvā gaṅgāsotena āgacchati. Manussā khādamānā bhuñjamānā naccantā gāyantā devavimānena gacchantā viya balavasomanassā ahesuṃ. Gaṅgeyyako nāgo disvā kupito 『『ime mayi saññampi na karonti. Idāni ne samuddameva pāpessāmī』』ti mahantaṃ attabhāvaṃ māpetvā udakaṃ dvidhā bhinditvā uṭṭhāya phaṇaṃ katvā, susukāraṃ karonto aṭṭhāsi. Mahājano disvā bhīto vissaramakāsi. Tāpaso paṇṇasālāyaṃ nisinno sutvā, 『『ime gāyantā naccantā somanassajātā āgacchanti. Idāni pana bhayaravaṃ raviṃsu, kinnu kho』』ti? Āvajjento nāgarājaṃ disvā, 『『mayi passante sattā mā nassantū』』ti abhiññāpādakajjhānaṃ samāpajjitvā attabhāvaṃ pajahitvā supaṇṇavaṇṇaṃ māpetvā nāgarājassa dassesi. Nāgarājā bhīto phaṇaṃ saṃharitvā udakaṃ paviṭṭho, mahājano sotthibhāvaṃ pāpuṇi. Satthā idampi tassa pubbakammaṃ dassento tatiyaṃ gāthamāha. Tattha luddenāti dāruṇena. Manussakamyāti manussakāmatāya, manusse viheṭhetukāmatāyāti attho.

Aparasmimpi samaye esa isipabbajjaṃ pabbajitvā kesavo nāma tāpaso ahosi. Tena samayena amhākaṃ bodhisatto kappo nāma māṇavo kesavassa baddhacaro antevāsiko hutvā ācariyassa kiṃkārapaṭissāvī manāpacārī buddhisampanno atthacaro ahosi. Kesavo tena vinā vasituṃ na sakkoti, taṃ nissāyeva jīvikaṃ kappesi. Satthā idampi tassa pubbakammaṃ dassento catutthaṃ gāthamāha.

Tattha baddhacaroti antevāsiko, so pana jeṭṭhantevāsiko ahosi. Sambuddhimantaṃ vatinaṃ amaññīti, 『『sammā buddhimā vatasampanno aya』』nti evaṃ maññamāno kappo tava antevāsiko ahosiṃ ahaṃ so tena samayenāti dasseti. Aññepi jānāsīti na kevalaṃ mayhaṃ āyumeva, aññepi tvaṃ jānāsiyeva. Tathā hi buddhoti tathā hi tvaṃ buddho, yasmā buddho, tasmā jānāsīti attho. Tathā hi tyāyaṃ jalitānubhāvoti yasmā ca tvaṃ buddho, tasmā te ayaṃ jalito ānubhāvo. Obhāsayaṃ tiṭṭhatīti sabbaṃ brahmalokaṃ obhāsayanto tiṭṭhati. Catutthaṃ.

  1. Aññatarabrahmasuttavaṇṇanā

  2. Pañcame tejodhātuṃ samāpajjitvāti tejokasiṇaparikammaṃ katvā pādakajjhānato vuṭṭhāya, 『『sarīrato jālā nikkhamantū』』ti adhiṭṭhahanto adhiṭṭhānacittānubhāvena sakalasarīrato jālā nikkhamanti, evaṃ tejodhātuṃ samāpanno nāma hoti, tathā samāpajjitvā. Tasmiṃ brahmaloketi kasmā thero tattha agamāsi? Therassa kira tejodhātuṃ samāpajjitvā tassa brahmuno upari nisinnaṃ tathāgataṃ disvā 『『aṭṭhivedhī ayaṃ puggalo, mayāpettha gantabba』』nti ahosi, tasmā agamāsi. Sesānaṃ gamanepi eseva nayo. So hi brahmā tathāgatassa ceva tathāgatasāvakānañca ānubhāvaṃ adisvā abhabbo vinayaṃ upagantuṃ, tena so sannipāto ahosi. Tattha tathāgatassa sarīrato uggatajālā sakalabrahmalokaṃ atikkamitvā ajaṭākāse pakkhandā, tā ca pana chabbaṇṇā ahesuṃ, tathāgatassa sāvakānaṃ ābhā pakativaṇṇāva.

Passasi vītivattantanti imasmiṃ brahmaloke aññabrahmasarīravimānālaṅkārādīnaṃ pabhā atikkamamānaṃ buddhassa bhagavato pabhassaraṃ pabhaṃ passasīti pucchati. Na me, mārisa, sā diṭṭhīti yā mesā, 『『idhāgantuṃ samattho añño samaṇo vā brāhmaṇo vā natthī』』ti pure diṭṭhi, natthi me sā. Kathaṃ vajjanti kena kāraṇena vadeyyaṃ. Niccomhi sassatoti imassa kira brahmuno laddhidiṭṭhi sassatadiṭṭhi cāti dve diṭṭhiyo. Tatrāssa tathāgatañceva tathāgatasāvake ca passato laddhidiṭṭhi pahīnā. Bhagavā panettha mahantaṃ dhammadesanaṃ desesi. Brahmā desanāpariyosāne sotāpattiphale patiṭṭhahi. Itissa maggena sassatadiṭṭhi pahīnā, tasmā evamāha.

Brahmapārisajjanti brahmapāricārikaṃ. Therānañhi bhaṇḍagāhakadaharā viya brahmānampi pārisajjā brahmāno nāma honti. Tenupasaṅkamāti kasmā therasseva santikaṃ pesesi? There kirassa tattakeneva kathāsallāpena vissāso udapādi, tasmā tasseva santikaṃ pesesi aññepīti yathā tumhe cattāro janā, kinnu kho evarūpā aññepi atthi, udāhu tumhe cattāro eva mahiddhikāti? Tevijjāti pubbenivāsadibbacakkhuāsavakkhayasaṅkhātāhi tīhi vijjāhi samannāgatā. Iddhipattāti iddhividhañāṇaṃ pattā. Cetopariyāyakovidāti paresaṃ cittācāre kusalā. Evamettha pañca abhiññāpi sarūpena vuttā. Dibbasotaṃ pana tāsaṃ vasena āgatameva hoti. Bahūti evarūpā chaḷabhiññā buddhasāvakā bahū gaṇanapathaṃ atikkantā, sakalaṃ jambudīpaṃ kāsāvapajjotaṃ katvā vicarantīti. Pañcamaṃ.

  1. Brahmalokasuttavaṇṇanā

  2. Chaṭṭhe paccekaṃ dvārabāhanti ekeko ekekaṃ dvārabāhaṃ nissāya dvārapālā viya aṭṭhaṃsu. Iddhoti jhānasukhena samiddho. Phītoti abhiññāpupphehi supupphito. Anadhivāsentoti asahanto. Etadavocāti etesaṃ nimmitabrahmānaṃ majjhe nisinno etaṃ 『『passasi me』』tiādivacanaṃ avoca.

Tayo supaṇṇāti gāthāya pañcasatāti satapadaṃ rūpavasena vā pantivasena vā yojetabbaṃ. Rūpavasena tāva tayo supaṇṇāti tīṇi supaṇṇarūpasatāni. Caturo ca haṃsāti cattārihaṃsarūpasatāni. Bugghīnisā pañcasatāti byagghasadisā ekacce migā byagghīnisā nāma, tesaṃ byagghīnisārūpakānaṃ pañcasatāni, pantivasena tayo supaṇṇāti tīṇi supaṇṇapantisatāni, caturo haṃsāti cattāri haṃsapantisatāni. Byagghīnisā pañcasatāti pañca byagghīnisā pantisatāni. Jhāyinoti jhāyissa mayhaṃ vimāne ayaṃ vibhūtīti dasseti. Obhāsayanti obhāsayamānaṃ. Uttarassaṃ disāyanti taṃ kira kanakavimānaṃ tesaṃ mahābrahmānaṃ ṭhitaṭṭhānato uttaradisāyaṃ hoti. Tasmā evamāha. Ayaṃ panassa adhippāyo – evarūpe kanakavimāne vasanto ahaṃ kassa aññassa upaṭṭhānaṃ gamissāmīti. Rūpe raṇaṃ disvāti rūpamhi jātijarābhaṅgasaṅkhātaṃ dosaṃ disvā. Sadā pavedhitanti sītādīhi ca niccaṃ pavedhitaṃ calitaṃ ghaṭṭitaṃ rūpaṃ disvā. Tasmā na rūpe ramati sumedhoti yasmā rūpe raṇaṃ passati, sadā pavedhitañca rūpaṃ passati, tasmā sumedho sundarapañño so satthā rūpe na ramatīti. Chaṭṭhaṃ.

  1. Kokālikasuttavaṇṇanā

  2. Sattame appameyyaṃ paminantoti appameyyaṃ khīṇāsavapuggalaṃ 『『ettakaṃ sīlaṃ, ettako samādhi, ettakā paññā』』ti evaṃ minanto. Kodhavidvā vikappayeti ko idha vidvā medhāvī vikappeyya, khīṇāsavova khīṇāsavaṃ minanto kappeyyāti dīpeti. Nivutaṃ taṃ maññeti yo pana puthujjano taṃ pametuṃ ārabhati, taṃ nivutaṃ avakujjapaññaṃ maññāmīti. Sattamaṃ.

  3. Katamodakatissasuttavaṇṇanā

  4. Aṭṭhame akissavanti kissavā vuccati paññā, nippaññoti attho. Aṭṭhamaṃ.

  5. Turūbrahmasuttavaṇṇanā

  6. Navame ābādhikoti 『『sāsapamattīhi pīḷakāhī』』tiādinā nayena anantarasutte āgatena ābādhena ābādhiko. Bāḷhagilānoti adhimattagilāno. Turūti kokālikassa upajjhāyo turutthero nāma anāgāmiphalaṃ patvā brahmaloke nibbatto. So bhūmaṭṭhakadevatā ādiṃ katvā, 『『ayuttaṃ kokālikena kataṃ aggasāvake antimavatthunā abbhācikkhantenā』』ti paramparāya brahmalokasampattaṃ kokālikassa pāpakammaṃ sutvā – 『『mā mayhaṃ passantasseva varāko nassi, ovadissāmi naṃ theresu cittapasādatthāyā』』ti āgantvā tassa purato aṭṭhāsi. Taṃ sandhāya vuttaṃ 『『turū paccekabrahmā』』ti. Pesalāti piyasīlā. Kosi tvaṃ, āvusoti nipannakova kabarakkhīni ummīletvā evamāha. Passa yāvañca teti passa yattakaṃ tayā aparaddhaṃ, attano nalāṭe mahāgaṇḍaṃ apassanto sāsapamattāya pīḷakāya maṃ codetabbaṃ maññasīti āha.

Atha naṃ 『『adiṭṭhippatto ayaṃ varāko, gilaviso viya kassaci vacanaṃ na karissatī』』ti ñatvā purisassa hītiādimāha. Tattha kuṭhārīti kuṭhārisadisā pharusā vācā. Chindatīti kusalamūlasaṅkhāte mūleyeva nikantati. Nindiyanti ninditabbaṃ dussīlapuggalaṃ. Pasaṃsatīti uttamatthe sambhāvetvā khīṇāsavoti vadati. Taṃ vā nindati yo pasaṃsiyoti , yo vā pasaṃsitabbo khīṇāsavo, taṃ antimavatthunā codento 『『dussīlo aya』』nti vadati. Vacināti mukhena so kalinti, so taṃ aparādhaṃ mukhena vicināti nāma. Kalinā tenāti tena aparādhena sukhaṃ na vindati. Nindiyapasaṃsāya hi pasaṃsiyanindāya ca samakova vipāko.

Sabbassāpisahāpi attanāti sabbena sakenapi attanāpi saddhiṃ yo akkhesu dhanaparājayo nāma, ayaṃ appamattako aparādho. Yosugatesūti yo pana sammaggatesu puggalesu cittaṃ padusseyya, ayaṃ cittapadosova tato kalito mahantataro kali.

Idāni tassa mahantatarabhāvaṃ dassento sataṃ sahassānantiādimāha. Tattha sataṃ sahassānanti nirabbudagaṇanāya satasahassaṃ. Chattiṃsatīti aparāni chattiṃsati nirabbudāni. Pañca cāti abbudagaṇanāya pañca abbudāni. Yamariyagarahīti yaṃ ariye garahanto nirayaṃ upapajjati, tattha ettakaṃ āyuppamāṇanti. Navamaṃ.

  1. Kokālikasuttavaṇṇanā

  2. Dasame kokāliko bhikkhu yena bhagavā tenupasaṅkamīti, ko ayaṃ kokāliko, kasmā ca upasaṅkami? Ayaṃ kira kokālikaraṭṭhe kokālikanagare kokālikaseṭṭhissa putto pabbajitvā pitarā kārāpite vihāre paṭivasati cūḷakokālikoti nāmena, na devadattassa sisso. So hi brāhmaṇaputto mahākokāliko nāma. Bhagavati pana sāvatthiyaṃ viharante dve aggasāvakā pañcamattehi bhikkhusatehi saddhiṃ janapadacārikaṃ caramānā upakaṭṭhāya vassūpanāyikāya vivekāvāsaṃ vasitukāmā te bhikkhū uyyojetvā attano pattacīvaramādāya tasmiṃ janapade taṃ nagaraṃ patvā taṃ vihāraṃ agamaṃsu. Tattha nesaṃ kokāliko vattaṃ dassesi. Te tena saddhiṃ sammoditvā, 『『āvuso, mayaṃ idha temāsaṃ vasissāma, mā kassaci ārocehī』』ti paṭiññaṃ gahetvā vasiṃsu. Vasitvā pavāraṇādivase pavāretvā, 『『gacchāma mayaṃ, āvuso』』ti kokālikaṃ āpucchiṃsu. Kokāliko 『『ajjekadivasaṃ, āvuso, vasitvā sve gamissathā』』ti vatvā dutiyadivase nagaraṃ pavisitvā manusse āmantesi – 『『āvuso, tumhe aggasāvake idhāgantvā vasamānepi na jānātha, na ne koci paccayenāpi nimantetī』』ti. Nagaravāsino, 『『kahaṃ, bhante, therā, kasmā no na ārocayitthā』』ti? Kiṃ āvuso ārocitena, kiṃ na passatha dve bhikkhū therāsane nisīdante, ete aggasāvakāti. Te khippaṃ sannipatitvā sappiphāṇitādīni ceva cīvaradussāni ca saṃhariṃsu.

Kokāliko cintesi – 『『paramappicchā aggasāvakā payuttavācāya uppannaṃ lābhaṃ na sādiyissanti , asādiyantā 『āvāsikassa dethā』ti vakkhantī』』ti. Taṃ taṃ lābhaṃ gāhāpetvā therānaṃ santikaṃ agamāsi. Therā disvāva 『『ime paccayā neva amhākaṃ, na kokālikassa kappantī』』ti paṭikkhipitvā pakkamiṃsu. Kokāliko 『『kathaṃ hi nāma attanā agaṇhantā mayhampi adāpetvā pakkamissantī』』ti? Āghātaṃ uppādesi. Tepi bhagavato santikaṃ gantvā bhagavantaṃ vanditvā puna attano parisaṃ ādāya janapadacārikaṃ carantā anupubbena tasmiṃ raṭṭhe tameva nagaraṃ paccāgamiṃsu. Nāgarā there sañjānitvā saha parikkhārehi dānaṃ sajjitvā nagaramajjhe maṇḍapaṃ katvā dānaṃ adaṃsu, therānañca parikkhāre upanāmesuṃ. Therā bhikkhusaṅghassa niyyādayiṃsu. Taṃ disvā kokāliko cintesi – 『『ime pubbe appicchā ahesuṃ, idāni pāpicchā jātā, pubbepi appicchasantuṭṭhapavivittasadisā maññe』』ti there upasaṅkamitvā, 『『āvuso, tumhe pubbe appicchā viya, idāni pana pāpabhikkhū jātā』』ti vatvā 『『mūlaṭṭhāneyeva nesaṃ patiṭṭhaṃ bhindissāmī』』ti taramānarūpo nikkhamitvā sāvatthiṃ gantvā yena bhagavā tenupasaṅkami. Ayameva kokāliko iminā ca kāraṇena upasaṅkamīti veditabbo.

Bhagavā taṃ turitaturitaṃ āgacchantaṃ disvāva āvajjento aññāsi – 『『ayaṃ aggasāvake akkositukāmo āgato』』ti. 『『Sakkā nu kho paṭisedhetu』』nti ca āvajjento, 『『na sakkā paṭisedhetuṃ, theresu aparajjhitvā kālaṅkato ekaṃsena padumaniraye nibbattissatī』』ti disvā, 『『sāriputtamoggallānepi nāma garahantaṃ sutvā na nisedhetī』』ti vādamocanatthaṃ ariyūpavādassa ca mahāsāvajjabhāvadassanatthaṃ mā hevanti tikkhattuṃ paṭisedhesi. Tattha mā hevanti mā evaṃ abhaṇi. Saddhāyikoti saddhāya ākaro pasādāvaho saddhātabbavacano vā. Paccayikoti pattiyāyitabbavacano.

Pakkāmīti kammānubhāvena codiyamāno pakkāmi. Okāsakataṃ hi kammaṃ na sakkā paṭibāhituṃ, taṃ tassa tattha ṭhātuṃ na adāsi. Acirapakkantassāti pakkantassa sato na cireneva. Sabbo kāyo phuṭoahosīti kesaggamattampi okāsaṃ āvajjetvā sakalasarīraṃ aṭṭhīni bhinditvā uggatāhi pīḷakāhi ajjhotthaṭaṃ ahosi. Yasmā pana buddhānubhāvena tathārūpaṃ kammaṃ buddhānaṃ sammukhībhāve vipākaṃ na deti, dassanūpacāre vijahitamatte deti, tasmā tassa acirapakkantassa pīḷakā uṭṭhahiṃsu. Kalāyamattiyoti caṇakamattiyo. Beluvasalāṭukamattiyoti taruṇabeluvamattiyo. (Billamattiyoti mahābeluvamattiyo.) Pabhijjiṃsūti bhijjiṃsu. Tāsu bhinnāsu sakalasarīraṃ panasapakkaṃ viya ahosi. So pakkena gattena jetavanadvārakoṭṭhake visagilito maccho viya kadalipattesu sayi. Atha dhammasavanatthaṃ āgatāgatā manussā – 『『dhi kokālika, dhi kokālika, ayuttamakāsi, attanoyeva mukhaṃ nissāya anayabyasanaṃ patto』』ti āhaṃsu. Tesaṃ sutvā ārakkhadevatā dhi-kāraṃ akaṃsu. Ārakkhakadevatānaṃ ākāsadevatāti iminā upāyena yāva akaniṭṭhabhavanā ekadhikāro udapādi. Athassa upajjhāyo āgantvā ovādaṃ agaṇhantaṃ ñatvā garahitvā pakkāmi.

Kālamakāsīti upajjhāye pakkante kālamakāsi. Padumaṃ nirayanti pāṭiyekko padumanirayo nāma natthi, avīcimahānirayamhiyeva pana padumagaṇanāya paccitabbe ekasmiṃ ṭhāne nibbatti.

Vīsatikhārikoti māgadhakena patthena cattāro patthā kosalaraṭṭhe ekapattho hoti, tena patthena cattāro patthā āḷhakaṃ, cattāri āḷhakāni doṇaṃ, catudoṇā mānikā, catumānikā khārī, tāya khāriyā vīsatikhāriko. Tilavāhoti māgadhakānaṃ sukhumatilānaṃ tilasakaṭaṃ. Abbudo nirayoti abbudo nāma pāṭiyekko nirayo natthi. Avīcimhiyeva pana abbudagaṇanāya paccitabbaṭṭhānassetaṃ nāmaṃ. Nirabbudādīsupi eseva nayo.

Vassagaṇanāpi panettha evaṃ veditabbā – yatheva hi sataṃ satasahassāni koṭi hoti, evaṃ sataṃ satasahassakoṭiyo pakoṭi nāma hoti, sataṃ satasahassapakoṭiyo koṭipakoṭi nāma, sataṃ satasahassakoṭipakoṭiyo nahutaṃ, sataṃ satasahassanahutāni ninnahutaṃ, sataṃ satasahassaninnahutāni ekaṃ abbudaṃ, tato vīsatiguṇaṃ nirabbudaṃ. Eseva nayo sabbatthāti. Dasamaṃ.

Paṭhamo vaggo.

  1. Dutiyavaggo

  2. Sanaṅkumārasuttavaṇṇanā

  3. Dutiyavaggassa paṭhame sappinītīreti sappinīnāmikāya nadiyā tīre. Sanaṅkumāroti so kira pañcasikhakumārakakāle jhānaṃ bhāvetvā brahmaloke nibbatto kumārakavaṇṇeneva vicarati. Tena naṃ 『『kumāro』』ti sañjānanti, porāṇakattā pana 『『sanaṅkumāro』』ti vuccati. Janetasminti janitasmiṃ, pajāyāti attho. Ye gottapaṭisārinoti ye janetasmiṃ gottaṃ paṭisaranti tesu loke gottapaṭisārīsu khattiyo seṭṭho. Vijjācaraṇasampannoti bhayabheravasuttapariyāyena (ma. ni. 1.34 ādayo) pubbenivāsādīhi vā tīhi, ambaṭṭhasuttapariyāyena (dī. ni. 1.278 ādayo) vipassanāñāṇaṃ manomayiddhi cha abhiññāyoti imāhi vā aṭṭhahi vijjāhi, sīlesu paripūrakāritā indriyesu guttadvāratā bhojane mattaññutā jāgariyānuyogo satta saddhammā cattāri rūpāvacarajjhānānīti evaṃ pannarasadhammabhedena caraṇena ca samannāgato. So seṭṭho devamānuseti so khīṇāsavabrāhmaṇo devesu ca manussesu ca seṭṭho uttamoti. Paṭhamaṃ.

  4. Devadattasuttavaṇṇanā

  5. Dutiye acirapakkanteti saṅghaṃ bhinditvā nacirasseva veḷuvanato gayāsīsaṃ gate. Assatarinti gadrabhassa vaḷavāya jātaṃ. Dutiyaṃ.

  6. Andhakavindasuttavaṇṇanā

  7. Tatiye andhakavindanti evaṃnāmakaṃ gāmaṃ. Upasaṅkamīti 『『satthā idānipi vīriyaṃ karoti padhānamanuyuñjati, gacchāmissa santike ṭhatvā sāsanānucchavikaṃ vīriyapaṭisaṃyuttaṃ gāthaṃ vakkhāmī』』ti upasaṅkami.

Pantānīti janataṃ atikkamitvā manussānaṃ anupacāre ṭhitāni. Saṃyojanavippamokkhāti tāni ca senāsanāni sevamāno na cīvarādīnaṃ atthāya seveyya, atha kho dasasaṃyojanavippamokkhatthāya careyya. Saṅghe vaseti tesu senāsanesu ratiṃ alabhanto upaṭṭhākādīnaṃ cittānurakkhaṇatthaṃ gadrabhapiṭṭhe rajaṃ viya uppatanto araññe acaritvā saṅghamajjhe vaseyya. Rakkhitatto satīmāti tattha ca vasanto sagavacaṇḍo goṇo viya sabrahmacārino avijjhanto aghaṭṭento rakkhitatto satipaṭṭhānaparāyaṇo hutvā vaseyya.

Idāni saṅghe vasamānassa bhikkhuno bhikkhācāravattaṃ ācikkhanto kulākulantiādimāha. Tattha piṇḍikāya carantoti piṇḍatthāya caramāno. Sevetha pantāni senāsanānīti saṅghamajjhaṃ otaritvā vasamānopi dhurapariveṇe tālanāḷikeraādīni ropetvā upaṭṭhākādisaṃsaṭṭho na vaseyya, cittakallataṃ pana janetvā cittaṃ hāsetvā tosetvā puna pantasenāsane vaseyyāti araññasseva vaṇṇaṃ katheti. Bhayāti vaṭṭabhayato. Abhayeti nibbāne. Vimuttoti adhimutto hutvā vaseyya.

Yattha bheravāti yasmiṃ ṭhāne bhayajanakā saviññāṇakā sīhabyagghādayo, aviññāṇakā rattibhāge khāṇuvalliādayo bahū atthi. Sarīsapāti dīghajātikādisarīsapā. Nisīdi tattha bhikkhūti tādise ṭhāne bhikkhu nisinno. Iminā idaṃ dīpeti – bhagavā yathā tumhe etarahi tatraṭṭhakabheravārammaṇāni ceva sarīsape ca vijjunicchāraṇādīni ca amanasikatvā nisinnā, evamevaṃ padhānamanuyuttā bhikkhū nisīdantīti.

Jātu me diṭṭhanti ekaṃsena mayā diṭṭhaṃ. Na yidaṃ itihītihanti idaṃ itiha itihāti na takkahetu vā nayahetu vā piṭakasampadānena vā ahaṃ vadāmi. Ekasmiṃ brahmacariyasminti ekāya dhammadesanāya. Dhammadesanā hi idha brahmacariyanti adhippetā. Maccuhāyinanti maraṇapariccāginaṃ khīṇāsavānaṃ.

Dasā ca dasadhā dasāti ettha dasāti daseva, dasadhā dasāti sataṃ, aññe ca dasuttaraṃ sekhasataṃ passāmīti vadati. Sotasamāpannāti maggasotaṃ samāpannā. Atiracchānagāminoti desanāmattametaṃ, avinipātadhammāti attho. Saṅkhātuṃ nopi sakkomīti musāvādabhayena ettakā nāma puññabhāgino sattāti gaṇetuṃ na sakkomīti bahuṃ brahmadhammadesanaṃ sandhāya evamāha. Tatiyaṃ.

  1. Aruṇavatīsuttavaṇṇanā

  2. Catutthe abhibhūsambhavanti abhibhū ca sambhavo ca. Tesu abhibhūthero sāriputtatthero viya paññāya aggo, sambhavatthero mahāmoggallāno viya samādhinā aggo. Ujjhāyantīti avajjhāyanti, lāmakato vā cintenti. Khiyyantīti, kinnāmetaṃ kinnāmetanti? Aññamaññaṃ kathenti. Vipācentīti vitthārayantā punappunaṃ kathenti. Heṭṭhimena upaḍḍhakāyenāti nābhito paṭṭhāya heṭṭhimakāyena. Pāḷiyaṃ ettakameva āgataṃ. Thero pana 『『pakativaṇṇaṃ vijahitvā nāgavaṇṇaṃ gahetvā dasseti, supaṇṇavaṇṇaṃ gahetvā vā dassetī』』tiādinā (paṭi. ma. 3.13) nayena āgataṃ anekappakāraṃ iddhivikubbanaṃ dassesi. Imā gāthāyo abhāsīti thero kira cintesi – 『『kathaṃ desitā nu kho dhammadesanā sabbesaṃ piyā assa manāpā』』ti. Tato āvajjento – 『『sabbepi pāsaṇḍā sabbe devamanussā attano attano samaye purisakāraṃ vaṇṇayanti, vīriyassa avaṇṇavādī nāma natthi, vīriyapaṭisaṃyuttaṃ katvā desessāmi, evaṃ ayaṃ dhammadesanā sabbesaṃ piyā bhavissati manāpā』』ti ñatvā tīsu piṭakesu vicinitvā imā gāthā abhāsi.

Tattha ārambhathāti ārambhavīriyaṃ karotha. Nikkamathāti nikkamavīriyaṃ karotha. Yuñjathāti payogaṃ karotha parakkamatha. Maccuno senanti maccuno senā nāma kilesasenā, taṃ dhunātha. Jātisaṃsāranti jātiñca saṃsārañca, jātisaṅkhātaṃ vā saṃsāraṃ. Dukkhassantaṃ karissatīti vaṭṭadukkhassa paricchedaṃ karissati. Kiṃ pana katvā thero sahassilokadhātuṃ viññāpesīti? Nīlakasiṇaṃ tāva samāpajjitvā sabbattha ālokaṭṭhāne andhakāraṃ phari, odātakasiṇaṃ samāpajjitvā andhakāraṭṭhāne obhāsaṃ. Tato 『『kimidaṃ andhakāra』』nti? Sattānaṃ ābhoge uppanne ālokaṃ dassesi. Ālokaṭṭhāne ālokakiccaṃ natthi, 『『kiṃ āloko aya』』nti? Vicinantānaṃ attānaṃ dassesi. Atha tesaṃ theroti vadantānaṃ imā gāthāyo abhāsi, sabbe osaṭāya parisāya majjhe nisīditvā dhammaṃ desentassa viya saddaṃ suṇiṃsu. Atthopi nesaṃ pākaṭo ahosi. Catutthaṃ.

  1. Parinibbānasuttavaṇṇanā

  2. Pañcame upavattane mallānaṃ sālavaneti yatheva hi kadambanadītīrato rājamātuvihāradvārena thūpārāmaṃ gantabbaṃ hoti, evaṃ hiraññavatikāya nāma nadiyā pārimatīrato sālavanaṃ uyyānaṃ. Yathā anurādhapurassa thūpārāmo, evaṃ taṃ kusinārāya hoti. Yathā thūpārāmato dakkhiṇadvārena nagaraṃ pavisanamaggo pācīnamukho gantvā uttarena nivattati, evaṃ uyyānato sālapanti pācīnamukhā gantvā uttarena nivattā. Tasmā taṃ 『『upavattana』』nti vuccati. Tasmiṃ upavattane mallānaṃ sālavane. Antarenayamakasālānanti mūlakkhandhaviṭapapattehi aññamaññaṃ saṃsibbitvā ṭhitasālānaṃ antarikāya. Appamādena sampādethāti satiavippavāsena kattabbakiccāni sampādayatha. Iti bhagavā yathā nāma maraṇamañce nipanno mahaddhano kuṭumbiko puttānaṃ dhanasāraṃ ācikkheyya, evamevaṃ parinibbānamañce nipanno pañcacattālīsa vassāni dinnaṃ ovādaṃ sabbaṃ ekasmiṃ appamādapadeyeva pakkhipitvā abhāsi. Ayaṃ tathāgatassa pacchimā vācāti idaṃ pana saṅgītikārānaṃ vacanaṃ.

Ito paraṃ yaṃ parinibbānaparikammaṃ katvā bhagavā parinibbuto, taṃ dassetuṃ, atha kho bhagavā paṭhamaṃ jhānantiādi vuttaṃ. Tattha saññāvedayitanirodhaṃ samāpanne bhagavati assāsapassāsānaṃ appavattiṃ disvā, 『『parinibbuto satthā』』ti saññāya devamanussā ekappahārena viraviṃsu, ānandattheropi – 『『parinibbuto nu kho, bhante, anuruddha bhagavā』』ti theraṃ pucchi. Thero 『『na kho, āvuso ānanda, tathāgato parinibbuto, apica saññāvedayitanirodhaṃ samāpanno』』ti āha. Kathaṃ pana so aññāsi? Thero kira satthārā saddhiṃyeva taṃ taṃ samāpattiṃ samāpajjanto yāva nevasaññānāsaññāyatanavuṭṭhānaṃ, tāva gantvā, 『『idāni bhagavā nirodhaṃ samāpanno, antonirodhe ca kālaṃkiriyā nāma natthī』』ti aññāsi.

Atha kho bhagavā saññāvedayitanirodhasamāpattito vuṭṭhahitvā nevasaññānāsaññāyatanaṃ samāpajji…pe… tatiyajjhānā vuṭṭhahitvā catutthaṃ jhānaṃ samāpajjīti ettha pana bhagavā catuvīsatiyā ṭhānesu paṭhamaṃ jhānaṃ samāpajji, terasasu ṭhānesu dutiyaṃ jhānaṃ… tathā tatiyaṃ… pannarasasu ṭhānesu catutthaṃ jhānaṃ samāpajji. Kathaṃ? Dasasu asubhesu dvattiṃsākāre aṭṭhasu kasiṇesu mettākaruṇāmuditesu ānāpāne paricchedākāseti imesu tāva catuvīsatiyā ṭhānesu paṭhamaṃ jhānaṃ samāpajji. Ṭhapetvā pana dvattiṃsākārañca dasa ca asubhāni sesesu terasasu dutiyaṃ jhānaṃ… tesuyeva tatiyaṃ jhānaṃ samāpajji. Aṭṭhasu pana kasiṇesu upekkhābrahmavihāre ānāpāne paricchedākāse catūsu arūpesūti imesu pannarasasu ṭhānesu catutthaṃ jhānaṃ samāpajji. Ayampi ca saṅkhepakathāva. Nibbānapuraṃ pavisanto pana bhagavā dhammassāmi sabbāpi catuvīsatikoṭisatasahassasaṅkhā samāpattiyo pavisitvā videsaṃ gacchanto ñātijanaṃ āliṅgetvā viya sabbasamāpattisukhaṃ anubhavitvā paviṭṭho.

Catutthajjhānā vuṭṭhahitvā samanantarā bhagavā parinibbāyīti ettha ca jhānasamanantaraṃ paccavekkhaṇasamanantaranti, dve samanantarāni. Catutthajjhānā vuṭṭhāya bhavaṅgaṃ otiṇṇassa tattheva parinibbānaṃ jhānasamanantaraṃ nāma, catutthajjhānā vuṭṭhahitvā puna jhānaṅgāni paccavekkhitvā bhavaṅgaṃ otiṇṇassa tattheva parinibbānaṃ paccavekkhaṇasamanantaraṃ nāma. Imāni dvepi samanantarāneva. Bhagavā pana jhānaṃ samāpajjitvā jhānā vuṭṭhāya jhānaṅgāni paccavekkhitvā bhavaṅgacittena abyākatena dukkhasaccena parinibbāyi. Ye hi keci buddhā vā paccekabuddhā vā ariyasāvakā vā antamaso kunthakipillikaṃ upādāya sabbe bhavaṅgacitteneva abyākatena dukkhasaccena kālaṃ karonti.

Bhūtāti sattā. Appaṭipuggaloti paṭibhāgapuggalavirahito. Balappattoti dasavidhaṃ ñāṇabalaṃ patto. Uppādavayadhamminoti uppādavayasabhāvā. Tesaṃ vūpasamoti tesaṃ saṅkhārānaṃ vūpasamo. Sukhoti asaṅkhataṃ nibbānameva sukhanti attho. Tadāsīti 『『saha parinibbānā mahābhūmicālo ahosī』』ti evaṃ mahāparinibbāne (dī. ni. 2.220) vuttaṃ bhūmicālaṃ sandhāyāha. So hi lomahaṃsanako ca bhiṃsanako ca āsi. Sabbākāravarūpeteti sabbākāravaraguṇūpete. Nāhu assāsapassāsoti na jāto assāsapassāso. Anejoti taṇhāsaṅkhātāya ejāya abhāvena anejo. Santimārabbhāti anupādisesaṃ nibbānaṃ ārabbha paṭicca sandhāya. Cakkhumāti pañcahi cakkhūhi cakkhumā. Parinibbutoti khandhaparinibbānena parinibbuto. Asallīnenāti anallīnena asaṅkuṭitena suvikasiteneva cittena. Vedanaṃ ajjhavāsayīti vedanaṃ adhivāsesi, na vedanānuvattī hutvā ito cito samparivatti. Vimokkhoti kenaci dhammena anāvaraṇavimokkho sabbaso apaññattibhāvūpagamo pajjotanibbānasadiso jātoti. Pañcamaṃ.

Dutiyo vaggo.

Iti sāratthappakāsiniyā

Saṃyuttanikāya-aṭṭhakathāya

Brahmasaṃyuttavaṇṇanā niṭṭhitā.

  1. Brāhmaṇasaṃyuttaṃ

  2. Arahantavaggo

  3. Dhanañjānīsuttavaṇṇanā

  4. Brāhmaṇasaṃyuttassa paṭhame dhanañjānīti dhanañjānigottā. Ukkaṭṭhagottā kiresā. Sesabrāhmaṇā kira brahmuno mukhato jātā, dhanañjānigottā matthakaṃ bhinditvā nikkhantāti tesaṃ laddhi. Udānaṃ udānesīti kasmā udānesi? So kira brāhmaṇo micchādiṭṭhiko 『『buddho dhammo saṅgho』』ti vutte kaṇṇe pidahati, thaddho khadirakhāṇusadiso. Brāhmaṇī pana sotāpannā ariyasāvikā. Brāhmaṇo dānaṃ dento pañcasatānaṃ brāhmaṇānaṃ appodakaṃ pāyāsaṃ deti, brāhmaṇī buddhappamukhassa saṅghassa nānārasabhojanaṃ. Brāhmaṇassa dānadivase brāhmaṇī tassa vasavattitāya pahīnamaccheratāya ca sahatthā parivisati. Brāhmaṇiyā pana dānadivase brāhmaṇo pātova gharā nikkhamitvā palāyati. Athekadivasaṃ brāhmaṇo brāhmaṇiyā saddhiṃ asammantetvā pañcasate brāhmaṇe nimantetvā brāhmaṇiṃ āha – 『『sve bhoti amhākaṃ ghare pañcasatā brāhmaṇā bhuñjissantī』』ti. Mayā kiṃ kātabbaṃ brāhmaṇāti? Tayā aññaṃ kiñci kātabbaṃ natthi, sabbaṃ pacanaparivesanaṃ aññe karissanti. Yaṃ pana tvaṃ ṭhitāpi nisinnāpi khipitvāpi ukkāsitvāpi 『『namo buddhassā』』ti tassa muṇḍakassa samaṇakassa namakkāraṃ karosi, taṃ sve ekadivasamattaṃ mā akāsi. Taṃ hi sutvā brāhmaṇā anattamanā honti, mā maṃ brāhmaṇehi bhindasīti. Tvaṃ brāhmaṇehi vā bhijja devehi vā, ahaṃ pana satthāraṃ anussaritvā na sakkomi anamassamānā saṇṭhātunti. Bhoti kulasatike gāme gāmadvārampi tāva pidahituṃ vāyamanti, tvaṃ dvīhaṅgulehi pidahitabbaṃ mukhaṃ brāhmaṇānaṃ bhojanakālamattaṃ pidahituṃ na sakkosīti. Evaṃ punappunaṃ kathetvāpi so nivāretuṃ asakkonto ussīsake ṭhapitaṃ maṇḍalaggakhaggaṃ gahetvā – 『『bhoti sace sve brāhmaṇesu nisinnesu taṃ muṇḍasamaṇakaṃ namassasi, iminā taṃ khaggena pādatalato paṭṭhāya yāva kesamatthakā kaḷīraṃ viya koṭṭetvā rāsiṃ karissāmī』』ti imaṃ gāthaṃ abhāsi –

『『Iminā maṇḍalaggena, pādato yāva matthakā;

Kaḷīramiva chejjāmi, yadi micchaṃ na kāhasi.

『『Sace buddhoti bhaṇasi, sace dhammoti bhāsasi;

Sace saṅghoti kittesi, jīvantī me nivesane』』ti.

Ariyasāvikā pana pathavī viya duppakampā, sineru viya dupparivattiyā. Sā tena naṃ evamāha –

『『Sace me aṅgamaṅgāni, kāmaṃ chejjasi brāhmaṇa;

Nevāhaṃ viramissāmi, buddhaseṭṭhassa sāsanā.

『『Nāhaṃ okkā varadharā, sakkā rodhayituṃ jinā;

Dhītāhaṃ buddhaseṭṭhassa, chinda vā maṃ vadhassu vā』』ti.

Evaṃ dhanañjānigajjitaṃ nāma gajjantī pañca gāthāsatāni abhāsi. Brāhmaṇo brāhmaṇiṃ parāmasituṃ vā paharituṃ vā asakkonto 『『bhoti yaṃ te ruccati, taṃ karohī』』ti vatvā khaggaṃ sayane khipi. Punadivase gehaṃ haritupalittaṃ kārāpetvā lājāpuṇṇaghaṭamālāgandhādīhi tattha tattha alaṅkārāpetvā pañcannaṃ brāhmaṇasatānaṃ navasappisakkharamadhuyuttaṃ appodakapāyāsaṃ paṭiyādāpetvā kālaṃ ārocāpesi.

Brāhmaṇīpi pātova gandhodakena sayaṃ nhāyitvā sahassagghanakaṃ ahatavatthaṃ nivāsetvā pañcasatagghanakaṃ ekaṃsaṃ katvā sabbālaṅkārapaṭimaṇḍitā suvaṇṇakaṭacchuṃ gahetvā bhattagge brāhmaṇe parivisamānā tehi saddhiṃ ekapantiyaṃ nisinnassa tassa brāhmaṇassa bhattaṃ upasaṃharantī dunnikkhitte dārubhaṇḍe pakkhali. Pakkhalanaghaṭṭanāya dukkhā vedanā uppajji. Tasmiṃ samaye dasabalaṃ sari. Satisampannatāya pana pāyāsapātiṃ achaḍḍetvā saṇikaṃ otāretvā bhūmiyaṃ saṇṭhapetvā pañcannaṃ brāhmaṇasatānaṃ majjhe sirasi añjaliṃ ṭhapetvā yena veḷuvanaṃ, tenañjaliṃ paṇāmetvā imaṃ udānaṃ udānesi.

Tasmiñca samaye tesu brāhmaṇesu keci bhuttā honti, keci bhuñjamānā, keci hatthe otāritamattā, kesañci bhojanaṃ purato ṭhapitamattaṃ hoti. Te taṃ saddaṃ sutvāva sinerumattena muggarena sīse pahaṭā viya kaṇṇesu sūlena viddhā viya dukkhadomanassaṃ paṭisaṃvediyamānā 『『iminā aññaladdhikena mayaṃ gharaṃ pavesitā』』ti kujjhitvā hatthe piṇḍaṃ chaḍḍetvā mukhena gahitaṃ niṭṭhubhitvā dhanuṃ disvā kākā viya brāhmaṇaṃ akkosamānā disāvidisā pakkamiṃsu. Brāhmaṇo evaṃ bhijjitvā gacchante brāhmaṇe disvā brāhmaṇiṃ sīsato paṭṭhāya oloketvā, 『『idameva bhayaṃ sampassamānā mayaṃ hiyyo paṭṭhāya bhotiṃ yācantā na labhimhā』』ti nānappakārehi brāhmaṇiṃ akkositvā, etaṃ 『『evamevaṃ panā』』tiādivacanaṃ avoca.

Upasaṅkamīti 『『samaṇo gotamo gāmanigamaraṭṭhapūjito, na sakkā gantvā yaṃ vā taṃ vā vatvā santajjetuṃ, ekameva naṃ pañhaṃ pucchissāmī』』ti gacchantova 『『kiṃsu chetvā』』ti gāthaṃ abhisaṅkharitvā – 『『sace 『asukassa nāma vadhaṃ rocemī』ti vakkhati, atha naṃ 『ye tuyhaṃ na ruccanti, te māretukāmosi, lokavadhāya uppanno, kiṃ tuyhaṃ samaṇabhāvenā』ti? Niggahessāmi. Sace 『na kassaci vadhaṃ rocemī』ti vakkhati, atha naṃ 『tvaṃ rāgādīnampi vadhaṃ na icchasi. Kasmā samaṇo hutvā āhiṇḍasī』ti? Niggahessāmī. Iti imaṃ ubhatokoṭikaṃ pañhaṃ samaṇo gotamo neva gilituṃ na uggilituṃ sakkhissatī』』ti cintetvā upasaṅkami . Sammodīti attano paṇḍitatāya kuddhabhāvaṃ adassetvā madhurakathaṃ kathento sammodi. Pañho devatāsaṃyutte kathito. Sesampi heṭṭhā vitthāritamevāti. Paṭhamaṃ.

  1. Akkosasuttavaṇṇanā

  2. Dutiye akkosakabhāradvājoti bhāradvājova so, pañcamattehi pana gāthā satehi tathāgataṃ akkosanto āgatoti. 『『Akkosakabhāradvājo』』ti tassa saṅgītikārehi nāmaṃ gahitaṃ. Kupito anattamanoti 『『samaṇena gotamena mayhaṃ jeṭṭhakabhātaraṃ pabbājentena jāni katā, pakkho bhinno』』ti kodhena kupito domanassena ca anattamano hutvāti attho. Akkosatīti 『『corosi, bālosi, mūḷhosi, thenosi, oṭṭhosi, meṇḍosi, goṇosi, gadrabhosi, tiracchānagatosi, nerayikosī』』ti dasahi akkosavatthūhi akkosati. Paribhāsatīti 『『hotu muṇḍakasamaṇaka, 『adaṇḍo aha』nti karosi, idāni te rājakulaṃ gantvā daṇḍaṃ āropessāmī』』tiādīni vadanto paribhāsati nāma.

Sambhuñjatīti ekato bhuñjati. Vītiharatīti katassa paṭikāraṃ karoti. Bhagavantaṃ kho, gotamanti kasmā evamāha? 『『Tavevetaṃ, brāhmaṇa, tavevetaṃ, brāhmaṇā』』ti kirassa sutvā. 『『Isayo nāma kupitā sapanaṃ denti kisavacchādayo viyā』』ti anussavavasena 『『sapati maṃ maññe samaṇo gotamo』』ti bhayaṃ uppajji. Tasmā evamāha.

Dantassāti nibbisevanassa. Tādinoti tādilakkhaṇaṃ pattassa. Tasseva tena pāpiyoti tasseva puggalassa tena kodhena pāpaṃ hoti. Sato upasammatīti satiyā samannāgato hutvā adhivāseti. Ubhinnaṃ tikicchantānanti ubhinnaṃ tikicchantaṃ. Ayameva vā pāṭho. Yo puggalo sato upasammati, ubhinnamatthaṃ carati tikicchati sādheti, taṃ puggalaṃ janā bāloti maññanti. Kīdisā janā? Ye dhammassa akovidā. Dhammassāti pañcakkhandhadhammassa vā catusaccadhammassa vā. Akovidāti tasmiṃ dhamme akusalā andhabālaputhujjanā. Dutiyaṃ.

  1. Asurindakasuttavaṇṇanā

  2. Tatiye asurindakabhāradvājoti akkosakabhāradvājassa kaniṭṭho. Kupitoti teneva kāraṇena kuddho. Jayañcevassa taṃ hotīti asseva taṃ jayaṃ hoti, so jayo hotīti attho . Katamassāti? Yā titikkhā vijānato adhivāsanāya guṇaṃ vijānantassa titikkhā adhivāsanā, ayaṃ tassa vijānatova jayo. Bālo pana pharusaṃ bhaṇanto 『『mayhaṃ jayo』』ti kevalaṃ jayaṃ maññati. Tatiyaṃ.

  3. Bilaṅgīkasuttavaṇṇanā

  4. Catutthe bilaṅgikabhāradvājoti bhāradvājova so, nānappakāraṃ pana suddhañca sambhārayuttañca kañjikaṃ kāretvā vikkiṇāpento bahudhanaṃ saṅkharīti 『『bilaṅgikabhāradvājo』』ti tassa saṅgītikārehi nāmaṃ gahitaṃ. Tuṇhībhūtoti 『『tayo me jeṭṭhakabhātaro iminā pabbājitā』』ti ativiya kuddho kiñci vattuṃ asakkonto tuṇhībhūto aṭṭhāsi. Gāthā pana devatāsaṃyutte kathitāva. Catutthaṃ.

  5. Ahiṃsakasuttavaṇṇanā

  6. Pañcame ahiṃsakabhāradvājoti bhāradvājovesa, ahiṃsakapañhaṃ pana pucchi, tenassetaṃ saṅgītikārehi nāmaṃ gahitaṃ. Nāmena vā esa ahiṃsako, gottena bhāradvājo. Ahiṃsakāhanti ahiṃsako ahaṃ, iti me bhavaṃ gotamo jānātūti āha. Tathā cassāti tathā ce assa, bhaveyyāsīti attho. Na hiṃsatīti na viheṭheti na dukkhāpeti. Pañcamaṃ.

  7. Jaṭāsuttavaṇṇanā

  8. Chaṭṭhe jaṭābhāradvājoti bhāradvājovesa, jaṭāpañhassa pana pucchitattā saṅgītikārehi evaṃ vutto. Sesaṃ devatāsaṃyutte kathitameva. Chaṭṭhaṃ.

  9. Suddhikasuttavaṇṇanā

  10. Sattame suddhikabhāradvājoti ayampi bhāradvājova, suddhikapañhassa pana pucchitattā saṅgītikārehi evaṃ vutto. Sīlavāpi tapokaranti sīlasampannopi tapokammaṃ karonto. Vijjācaraṇasampannoti ettha vijjāti tayo vedā. Caraṇanti gottacaraṇaṃ. So sujjhati na aññā itarā pajāti so tevijjo brāhmaṇo sujjhati, ayaṃ pana aññā nāmikā pajā na sujjhatīti vadati. Bahumpi palapaṃ jappanti bahumpi palapaṃ jappanto, 『『brāhmaṇova sujjhatī』』ti evaṃ vacanasahassampi bhaṇantoti attho. Antokasambūti anto kilesapūtisabhāvena pūtiko. Saṃkiliṭṭhoti kiliṭṭhehi kāyakammādīhi samannāgato. Sattamaṃ.

  11. Aggikasuttavaṇṇanā

  12. Aṭṭhame aggikabhāradvājoti ayampi bhāradvājova, aggi paricaraṇavasena panassa saṅgītikārehi etaṃ nāmaṃ gahitaṃ. Sannihito hotīti saṃyojito hoti. Aṭṭhāsīti kasmā tattha aṭṭhāsi? Bhagavā kira paccūsasamaye lokaṃ olokento imaṃ brāhmaṇaṃ disvā cintesi – 『『ayaṃ brāhmaṇo evarūpaṃ aggapāyāsaṃ gahetvā 『mahābrahmānaṃ bhojemī』ti aggimhi jhāpento aphalaṃ karoti apāyamaggaṃ okkamati, imaṃ laddhiṃ avissajjanto apāyapūrakova bhavissati, gacchāmissa dhammadesanāya, micchādiṭṭhiṃ bhinditvā pabbājetvā cattāro magge ceva cattāri ca phalāni demī』』ti, tasmā pubbaṇhasamaye rājagahaṃ pavisitvā tattha aṭṭhāsi.

Tīhi vijjāhīti tīhi vedehi. Jātimāti yāva sattamā pitāmahayugā parisuddhāya jātiyā samannāgato. Sutavā bahūti bahu nānappakāre ganthe sutavā. Somaṃ bhuñjeyyāti so tevijjo brāhmaṇo imaṃ pāyāsaṃ bhuñjituṃ yutto, tumhākaṃ panesa pāyāso ayuttoti vadati.

Vedīti pubbenivāsañāṇena jāni paṭivijjhi. Saggāpāyanti dibbena cakkhunā saggampi apāyampi passati. Jātikkhayanti arahattaṃ. Abhiññāvositoti jānitvā vositavosāno. Brāhmaṇobhavanti avīcito yāva bhavaggā bhotā gotamena sadiso jātisampanno khīṇāsavabrāhmaṇo natthi, bhavaṃyeva brāhmaṇoti.

Evañca pana vatvā suvaṇṇapātiṃ pūretvā dasabalassa pāyāsaṃ upanāmesi. Satthā uppattiṃ dīpetvā bhojanaṃ paṭikkhipanto gāthābhigītaṃ metiādimāha. Tattha gāthābhigītanti gāthāhi abhigītaṃ. Abhojaneyyanti abhuñjitabbaṃ . Idaṃ vuttaṃ hoti – tvaṃ, brāhmaṇa, mayhaṃ ettakaṃ kālaṃ bhikkhācāravattena ṭhitassa kaṭacchumattampi dātuṃ nāsakkhi, idāni pana mayā tuyhaṃ kilañjamhi tile vitthārentena viya sabbe buddhaguṇā pakāsitā, iti gāyanena gāyitvā laddhaṃ viya idaṃ bhojanaṃ hoti, tasmā idaṃ gāthābhigītaṃ me abhojaneyyanti. Sampassataṃ, brāhmaṇa, nesa dhammoti, brāhmaṇa, atthañca dhammañca sampassantānaṃ 『『evarūpaṃ bhojanaṃ bhuñjitabba』』nti esa dhammo na hoti. Sudhābhojanampi gāthābhigītaṃ panudanti buddhā, gāthāhi gāyitvā laddhaṃ buddhā nīharantiyeva. Dhamme sati, brāhmaṇa, vuttiresāti, brāhmaṇa, dhamme sati dhammaṃ apekkhitvā dhamme patiṭṭhāya jīvitaṃ kappentānaṃ esā vutti ayaṃ ājīvo – evarūpaṃ nīharitvā dhammaladdhameva bhuñjitabbanti.

Atha brāhmaṇo cintesi – ahaṃ pubbe samaṇassa gotamassa guṇe vā aguṇe vā na jānāmi. Idāni panassāhaṃ guṇe ñatvā mama gehe asītikoṭimattaṃ dhanaṃ sāsane vippakiritukāmo jāto, ayañca 『『mayā dinnapaccayā akappiyā』』ti vadati. Appaṭiggayho ahaṃ samaṇena gotamenāti. Atha bhagavā sabbaññutaññāṇaṃ pesetvā tassa cittācāraṃ vīmaṃsanto, 『『ayaṃ sabbepi attanā dinnapaccaye 『akappiyā』ti sallakkheti. Yaṃ hi bhojanaṃ ārabbha kathā uppannā, etadeva na vaṭṭati, sesā niddosā』』ti brāhmaṇassa catunnaṃ paccayānaṃ dānadvāraṃ dassento aññena cātiādimāha. Tattha kukkuccavūpasantanti hatthakukkuccādīnaṃ vasena vūpasantakukkuccaṃ. Annena pānenāti desanāmattametaṃ . Ayaṃ panattho – aññehi tayā 『『pariccajissāmī』』ti sallakkhitehi cīvarādīhi paccayehi upaṭṭhahassu. Khettaṃ hi taṃ puññapekkhassa hotīti etaṃ tathāgatasāsanaṃ nāma puññapekkhassa puññatthikassa tuyhaṃ appepi bīje bahusassaphaladāyakaṃ sukhettaṃ viya paṭiyattaṃ hoti. Aṭṭhamaṃ.

  1. Sundarikasuttavaṇṇanā

  2. Navame sundarikabhāradvājoti sundarikāya nadiyā tīre aggijuhaṇena evaṃladdhanāmo. Sundarikāyāti evaṃnāmikāya nadiyā. Aggiṃjuhatīti āhutiṃ pakkhipanena jāleti . Aggihuttaṃ paricaratīti agyāyatanaṃ sammajjanupalepanabalikammādinā payirupāsati. Ko nu kho imaṃ habyasesaṃ bhuñjeyyāti so kira brāhmaṇo aggimhi hutāvasesaṃ pāyāsaṃ disvā cintesi – 『『aggimhi tāva pakkhittapāyāso mahābrahmunā bhutto, ayaṃ pana avaseso atthi, taṃ yadi brahmuno mukhato jātassa brāhmaṇassa dadeyyaṃ, evaṃ me pitarā saha puttopi santappito bhaveyya, suvisodhito cassa brahmalokagāmimaggo』』ti. So brāhmaṇassa dassanatthaṃ uṭṭhāyāsanā catuddisā anuvilokesi, 『『ko nu kho imaṃ habyasesaṃ bhuñjeyyā』』ti?

Rukkhamūleti tasmiṃ vanasaṇḍe jeṭṭhakarukkhassa mūle. Sasīsaṃ pārutaṃ nisinnanti saha sīsena pārutakāyaṃ nisinnaṃ. Kasmā pana bhagavā tattha nisīdi? Bhagavā kira paccūsasamaye lokaṃ olokento imaṃ brāhmaṇaṃ disvā cintesi – ayaṃ brāhmaṇo evarūpaṃ aggapāyāsaṃ gahetvā 『『mahābrahmānaṃ bhojemī』』ti aggimhi jhāpento aphalaṃ karoti…pe… cattāro magge ceva cattāri ca phalāni demīti. Tasmā kālasseva vuṭṭhāya sarīrapaṭijagganaṃ katvā pattacīvaraṃ ādāya gantvā vuttanayena tasmiṃ rukkhamūle nisīdi. Atha kasmā sasīsaṃ pārupīti? Himapātassa ca sītavātassa ca paṭibāhaṇatthaṃ, paṭibalova etaṃ tathāgato adhivāsetuṃ. Sace pana apārupitvā nisīdeyya, brāhmaṇo dūratova sañjānitvā nivatteyya, evaṃ sati kathā nappavatteyya. Iti bhagavā – 『『brāhmaṇe āgate sīsaṃ vivarissāmi, atha maṃ so disvā kathaṃ pavattessati, tassāhaṃ kathānusārena dhammaṃ desessāmī』』ti kathāpavattanatthaṃ evamakāsi.

Upasaṅkamīti brāhmaṇo – 『『ayaṃ sasīsaṃ pārupitvā sabbarattiṃ padhānamanuyutto. Imassa dakkhiṇodakaṃ datvā imaṃ habyasesaṃ dassāmī』』ti, brāhmaṇasaññī hutvā upasaṅkami. Muṇḍo ayaṃ bhavaṃ, muṇḍako ayaṃ bhavanti sīse vivaritamatte nīcakesantaṃ disvā 『『muṇḍo』』ti āha. Tato suṭṭhutaraṃ olokento pavattamattampi sikhaṃ adisvā hīḷento 『『muṇḍako』』ti āha. Tatovāti yattha ṭhito addasa, tamhāva padesā. Muṇḍāpi hīti kenaci kāraṇena muṇḍitasīsāpi honti.

Mājātiṃ pucchāti yadi dānassa mahapphalataṃ paccāsīsasi, jātiṃ mā puccha. Akāraṇaṃ hi dakkhiṇeyyabhāvassa jāti. Caraṇañca pucchāti apica kho sīlādiguṇabhedaṃ caraṇaṃ puccha. Etaṃ hi dakkhiṇeyyabhāvassa kāraṇaṃ. Idānissa tamatthaṃ vibhāvento kaṭṭhā have jāyati jātavedotiādimāha . Tatrāyaṃ adhippāyo – idha kaṭṭhā aggi jāyati, na ca so sālādikaṭṭhā jātova aggikiccaṃ karoti, sāpāna-doṇiādikaṭṭhā jāto na karoti, attano pana acciyādiguṇasampattiyā yato vā tato vā jāto karotiyeva. Evaṃ na brāhmaṇakulādīsu jātova dakkhiṇeyyo hoti, caṇḍālakulādīsu jāto na hoti, apica kho nīcakulinopi uccakulinopi khīṇāsava-muni dhitimā hirīnisedho ājānīyo hoti. Imāya dhitihiripamokkhāya guṇasampattiyā jātimā uttamadakkhiṇeyyo hoti. So hi dhitiyā guṇe dhāreti, hiriyā dose nisedhetīti. Apicettha munīti monadhammena samannāgato. Dhitimāti vīriyavā. Ājānīyoti kāraṇākāraṇajānanako. Hirīnisedhoti hiriyā pāpāni nisedhetvā ṭhito.

Saccena dantoti paramatthasaccena danto. Damasā upetoti indriyadamena upeto. Vedantagūti catunnaṃ maggavedānaṃ antaṃ, catūhi vā maggavedehi kilesānaṃ antaṃ gato. Vusitabrahmacariyoti maggabrahmacariyavāsaṃ vuttho. Yaññopanītoti upanītayañño paṭiyāditayañño ca. Tamupavhayethāti yena yañño paṭiyādito, so taṃ paramatthabrāhmaṇaṃ avhayeyya. 『『Indamavhayāma, somamavhayāma, varuṇamavhayāma, īsānamavhayāma, yāmamavhayāmā』』ti idaṃ pana avhānaṃ niratthakaṃ. Kālenāti avhayanto ca 『『kālo, bhante, niṭṭhitaṃ bhatta』』nti antomajjhanhikakāleyeva taṃ upavhayeyya. So juhati dakkhiṇeyyeti yo evaṃ kāle khīṇāsavaṃ āmantetvā tattha catupaccayadakkhiṇaṃ patiṭṭhapeti, so dakkhiṇeyye juhati nāma, na acetane aggimhi pakkhipanto.

Iti brāhmaṇo bhagavato kathaṃ suṇanto pasīditvā idāni attano pasādaṃ āvikaronto addhā suyiṭṭhantiādimāha. Tassattho – addhā mama yidaṃ idāni suyiṭṭhañca suhutañca bhavissati, pubbe pana aggimhi jhāpitaṃ niratthakaṃ ahosīti. Añño janoti 『『ahaṃ brāhmaṇo, ahaṃ brāhmaṇo』』ti vadanto andhabālaputhujjano. Habyasesanti hutasesaṃ. Bhuñjatu bhavantiādi purimasutte vuttanayeneva veditabbaṃ.

Na khvāhanti na kho ahaṃ. Kasmā panevamāhāti? Tasmiṃ kira bhojane upahaṭamatteva 『『satthā bhuñjissatī』』ti saññāya catūsu mahādīpesu dvīsu parittadīpasahassesu devatā pupphaphalādīni ceva sappinavanītatelamadhuphāṇitādīni ca ādāya madhupaṭalaṃ pīḷetvā madhuṃ gaṇhantiyo viya dibbānubhāvena nibbattitojameva gahetvā pakkhipiṃsu. Tena taṃ sukhumattaṃ gataṃ, manussānañca oḷārikaṃ vatthūti tesaṃ tāva oḷārikavatthutāya sammā pariṇāmaṃ na gacchati. Goyūse pana tilabījāni pakkhipitvā pakkattā oḷārikamissakaṃ jātaṃ, devānañca sukhumaṃ vatthūti tesaṃ sukhumavatthutāya sammā pariṇāmaṃ na gacchati. Sukkhavipassakakhīṇāsavassāpi kucchiyaṃ na pariṇamati. Aṭṭhasamāpattilābhīkhīṇāsavassa pana samāpattibalena pariṇāmeyya. Bhagavato pana pākatikeneva kammajatejena pariṇāmeyya.

Appahariteti aharite. Sace hi haritesu tiṇesu pakkhipeyya, siniddhapāyāsena tiṇāni pūtīni bhaveyyuṃ. Buddhā ca bhūtagāmasikkhāpadaṃ na vītikkamanti, tasmā evamāha. Yattha pana galappamāṇāni mahātiṇāni, tādise ṭhāne pakkhipituṃ vaṭṭati. Appāṇaketi sappāṇakasmiṃ hi parittake udake pakkhitte pāṇakā maranti, tasmā evamāha. Yaṃ pana gambhīraṃ mahāudakaṃ hoti, pātisatepi pātisahassepi pakkhitte na āluḷati, tathārūpe udake vaṭṭati. Opilāpesīti suvaṇṇapātiyā saddhiṃyeva nimujjāpesi. Cicciṭāyati ciṭiciṭāyatīti evarūpaṃ saddaṃ karoti. Kiṃ panesa pāyāsassa ānubhāvo, udāhu tathāgatassāti? Tathāgatassa. Ayaṃ hi brāhmaṇo taṃ pāyāsaṃ opilāpetvā ummaggaṃ āruyha satthu santikaṃ anāgantvāva gaccheyya, atha bhagavā – 『『ettakaṃ acchariyaṃ disvā mama santikaṃ āgamissati. Athassāhaṃ dhammadesanāya micchādiṭṭhigahaṇaṃ bhinditvā sāsane otāretvā amatapānaṃ pāyessāmī』』ti adhiṭṭhānabalena evamakāsi.

Dārusamādahānoti dāruṃ jhāpayamāno. Bahiddhā hi etanti etaṃ dārujjhāpanaṃ nāma ariyadhammato bahiddhā. Yadi etena suddhi bhaveyya, ye davaḍāhakādayo bahūni dārūni jhāpenti, te paṭhamataraṃ sujjheyyuṃ. Kusalāti khandhādīsu kusalā. Ajjhattamevujjalayāmi jotinti niyakajjhatte attano santānasmiṃyeva ñāṇajotiṃ jālemi. Niccagginīti āvajjanapaṭibaddhena sabbaññutaññāṇena niccaṃ pajjalitaggi. Niccasamāhitattoti niccaṃ sammā ṭhapitacitto. Brahmacariyaṃ carāmīti bodhimaṇḍe caritaṃ brahmacariyaṃ gahetvā evaṃ vadati.

Mānohi te, brāhmaṇa, khāribhāroti yathā khāribhāro khandhena vayhamāno upari ṭhitopi akkantakkantaṭṭhāne pathaviyā saddhiṃ phuseti, evameva jātigottakulādīni mānavatthūni nissāya ussāpito mānopi tattha tattha issaṃ uppādento catūsu apāyesu saṃsīdāpeti. Tenāha 『『māno hi te, brāhmaṇa, khāribhāro』』ti . Kodho dhūmoti tava ñāṇaggissa upakkilesaṭṭhena kodho dhumo. Tena hi te upakkiliṭṭho ñāṇaggi na virocati. Bhasmani mosavajjanti nirojaṭṭhena musāvādo chārikā nāma. Yathā hi chārikāya paṭicchanno aggi na joteti, evaṃ te musāvādena paṭicchannaṃ ñāṇanti dasseti. Jivhā sujāti yathā tuyhaṃ suvaṇṇarajatalohakaṭṭhamattikāsu aññataramayā yāgayajanatthāya sujā hoti, evaṃ mayhaṃ dhammayāgaṃ yajanatthāya pahūtajivhā sujāti vadati. Hadayaṃ jotiṭṭhānanti yathā tuyhaṃ nadītīre jotiṭṭhānaṃ, evaṃ mayhaṃ dhammayāgassa yajanaṭṭhānatthena sattānaṃ hadayaṃ jotiṭṭhānaṃ. Attāti cittaṃ.

Dhammo rahadoti yathā tvaṃ aggiṃ paricaritvā dhūmachārikasedakiliṭṭhasarīro sundarikaṃ nadiṃ otaritvā nhāyasi, evaṃ mayhaṃ sundarikāsadisena bāhirena rahadena attho natthi, aṭṭhaṅgikamaggadhammo pana mayhaṃ rahado, tatrāhaṃ pāṇasatampi pāṇasahassampi caturāsītipāṇasahassānipi ekappahārena nhāpemi. Sīlatitthoti tassa pana me dhammarahadassa catupārisuddhisīlaṃ titthanti dasseti. Anāviloti yathā tuyhaṃ sundarikā nadī catūhi pañcahi ekato nhāyantehi heṭṭhupariyavālikā āluḷā hoti , na evaṃ mayhaṃ rahado, anekasatasahassesupi pāṇesu otaritvā nhāyantesu so anāvilo vippasannova hoti. Sabbhi sataṃ pasatthoti paṇḍitehi paṇḍitānaṃ pasaṭṭho. Uttamatthena vā so sabbhīti vuccati, paṇḍitehi pasatthattā sataṃ pasattho. Taranti pāranti nibbānapāraṃ gacchanti.

Idāni ariyamaggarahadassa aṅgāni uddharitvā dassento saccaṃ dhammotiādimāha. Tattha saccanti vacīsaccaṃ. Dhammoti iminā diṭṭhisaṅkappavāyāmasatisamādhayo dasseti. Saṃyamoti iminā kammantājīvā gahitā. Saccanti vā iminā maggasaccaṃ gahitaṃ. Sā atthato sammādiṭṭhi. Vuttañhetaṃ – 『『sammādiṭṭhi maggo ceva hetu cā』』ti (dha. sa. 1039). Sammādiṭṭhiyā pana gahitāya taggatikattā sammāsaṅkappo gahitova hoti. Dhammoti iminā vāyāmasatisamādhayo. Saṃyamoti iminā vācākammantājīvā. Evampi aṭṭhaṅgiko maggo dassito hoti. Atha vā saccanti paramatthasaccaṃ , taṃ atthato nibbānaṃ. Dhammotipadena diṭṭhi saṅkappo vāyāmo sati samādhīti pañcaṅgāni gahitāni. Saṃyamoti vācā kammanto ājīvoti tīṇi. Evampi aṭṭhaṅgiko maggo dassito hoti. Brahmacariyanti etaṃ brahmacariyaṃ nāma. Majjhe sitāti sassatucchede vajjetvā majjhe nissitā. Brahmapattīti seṭṭhapatti. Sa tujjubhūtesu namo karohīti ettha ta-kāro padasandhikaro, sa tvaṃ ujubhūtesu khīṇāsavesu namo karohīti attho. Tamahaṃ naraṃ dhammasārīti brūmīti yo evaṃ paṭipajjati, tamahaṃ puggalaṃ 『『dhammasārī eso dhammasāriyā paṭicchanno』』ti ca 『『kusaladhammehi akusaladhamme sāretvā ṭhito』』ti vāti vadāmīti. Navamaṃ.

  1. Bahudhītarasuttavaṇṇanā

  2. Dasame aññatarasmiṃ vanasaṇḍeti paccūsasamaye lokaṃ olokento tassa brāhmaṇassa arahattassa upanissayaṃ disvā 『『gacchāmissa saṅgahaṃ karissāmī』』ti gantvā tasmiṃ vanasaṇḍe viharati. Naṭṭhā hontīti kasitvā vissaṭṭhā aṭavimukhā caramānā brāhmaṇe bhuñjituṃ gate palātā honti. Pallaṅkanti samantato ūrubaddhāsanaṃ. Ābhujitvāti bandhitvā . Ujuṃ kāyaṃ paṇidhāyāti uparimaṃ sarīraṃ ujukaṃ ṭhapetvā, aṭṭhārasa piṭṭhikaṇṭake koṭiyā koṭiṃ paṭipādetvā. Parimukhaṃ satiṃ upaṭṭhapetvāti kammaṭṭhānābhimukhaṃ satiṃ ṭhapayitvā, mukhasamīpe vā katvāti attho. Teneva vibhaṅge vuttaṃ – 『『ayaṃ sati upaṭṭhitā hoti sūpaṭṭhitā nāsikagge vā mukhanimitte vā, tena vuccati parimukhaṃ satiṃ upaṭṭhapetvā』』ti (vibha. 537). Atha vā 『『parīti pariggahaṭṭho. Mukhanti niyyānaṭṭho. Satīti upaṭṭhānaṭṭho. Tena vuccati parimukhaṃ satiṃ upaṭṭhapetvā』』ti evaṃ paṭisambhidāyaṃ (paṭi. ma. 1.164) vuttanayenapettha attho daṭṭhabbo. Tatrāyaṃ saṅkhepo – 『『pariggahitaniyyānaṃ satiṃ katvā』』ti. Evaṃ nisīdanto ca pana chabbaṇṇā ghanabuddharasmiyo vissajjetvā nisīdi. Upasaṅkamīti domanassābhibhūto āhiṇḍanto, 『『sukhena vatāyaṃ samaṇo nisinno』』ti cintetvā upasaṅkami.

Ajjasaṭṭhiṃna dissantīti ajja chadivasamattakā paṭṭhāya na dissanti. Pāpakāti lāmakā tilakhāṇukā. Tena kira tilakhette vapite tadaheva devo vassitvā tile paṃsumhi osīdāpesi , pupphaṃ vā phalaṃ vā gahetuṃ nāsakkhiṃsu. Yepi vaḍḍhiṃsu, tesaṃ upari pāṇakā patitvā paṇṇāni khādiṃsu, ekapaṇṇadupaṇṇā khāṇukā avasissiṃsu. Brāhmaṇo khettaṃ oloketuṃ gato te disvā – 『『vaḍḍhiyā me tilā gahitā, tepi naṭṭhā』』ti domanassajāto ahosi, taṃ gahetvā imaṃ gāthamāha.

Ussoḷhikāyāti ussāhena kaṇṇanaṅguṭṭhādīni ukkhipitvā vicarantā uppatanti. Tassa kira anupubbena bhogesu parikkhīṇesu pakkhipitabbassa abhāvena tucchakoṭṭhā ahesuṃ. Tassa ito cito ca sattahi gharehi āgatā mūsikā te tucchakoṭṭhe pavisitvā uyyānakīḷaṃ kīḷantā viya naccanti, taṃ gahetvā evamāha.

Uppāṭakehi sañchannoti uppāṭakapāṇakehi sañchanno. Tassa kira brāhmaṇassa sayanatthāya santhataṃ tiṇapaṇṇasanthāraṃ koci antarantarā paṭijagganto natthi. So divasaṃ araññe kammaṃ katvā sāyaṃ āgantvā tasmiṃ nipajjati. Athassa uppāṭakapāṇakā sarīraṃ ekacchannaṃ karontā khādanti, taṃ gahetvā evamāha.

Vidhavāti matapatikā. Yāva kira tassa brāhmaṇassa gehe vibhavamattā ahosi, tāva tā vidhavāpi hutvā patikulesu vasituṃ labhiṃsu. Yadā pana so niddhano jāto, tadā tā 『『pitugharaṃ gacchathā』』ti sassusasurādīhi nikkaḍḍhitā tato tasseva gharaṃ āgantvā vasantiyo brāhmaṇassa bhojanakāle 『『gacchatha ayyakena saddhiṃ bhuñjathā』』ti putte pesenti, tehi pātiyaṃ hatthesu otāritesu brāhmaṇo hatthassa okāsaṃ na labhati. Taṃ gahetvā imaṃ gāthamāha.

Piṅgalāti kaḷārapiṅgalā. Tilakāhatāti kāḷasetādivaṇṇehi tilakehi āhatagattā. Sottaṃ pādena bodhetīti niddaṃ okkantaṃ pādena paharitvā pabodheti. Ayaṃ kira brāhmaṇo mūsikasaddena ubbāḷho uppāṭakehi ca khajjamāno sabbarattiṃ niddaṃ alabhitvā paccūsakāle niddāyati. Atha naṃ akkhīsu nimmilitamattesveva – 『『kiṃ karosi, brāhmaṇa, pacchā ca pubbe ca gahitassa iṇassa? Vaḍḍhi matthakaṃ pattā, satta dhītaro posetabbā. Idāni iṇāyikā āgantvā gehaṃ parivāressanti, gaccha kammaṃ karohī』』ti pādena paharitvā pabodheti. Taṃ gahetvā imaṃ gāthamāha.

Iṇāyikāti yesaṃ anena hatthato iṇaṃ gahitaṃ. So kira kassaci hatthato ekaṃ kahāpaṇaṃ kassaci dve kassaci dasa…pe… kassaci satanti evaṃ bahūnaṃ hatthato iṇaṃ aggahesi. Te divā brāhmaṇaṃ apassantā 『『gehato taṃ nikkhantameva gaṇhissāmā』』ti balavapaccūse gantvā codenti. Taṃ gahetvā imaṃ gāthamāha.

Bhagavā tena brāhmaṇena imāhi sattahi gāthāhi dukkhe kathite 『『yaṃ yaṃ, brāhmaṇa, tayā dukkhaṃ kathitaṃ, sabbametaṃ mayhaṃ natthī』』ti dassento paṭigāthāhi brāhmaṇassa dhammadesanaṃ vaḍḍhesi. Brāhmaṇo tā gāthā sutvā bhagavati pasanno saraṇesu patiṭṭhāya pabbajitvā arahattaṃ pāpuṇi. Taṃ dassetuṃ evaṃ vutte bhāradvājagottotiādi vuttaṃ. Tattha alatthāti labhi.

Tañca pana brāhmaṇaṃ bhagavā pabbājetvā ādāya jetavanaṃ gantvā punadivase tena therena pacchāsamaṇena kosalarañño gehadvāraṃ agamāsi . Rājā 『『satthā āgato』』ti sutvā pāsādā oruyha vanditvā hatthato pattaṃ gahetvā tathāgataṃ uparipāsādaṃ āropetvā varāsane nisīdāpetvā gandhodakena pāde dhovitvā satapākatelena makkhetvā yāguṃ āharāpetvā rajatadaṇḍaṃ suvaṇṇakaṭacchuṃ gahetvā satthu upanāmesi. Satthā pattaṃ pidahi. Rājā tathāgatassa pādesu patitvā, 『『sace me, bhante, doso atthi, khamathā』』ti āha. Natthi, mahārājāti. Atha kasmā yāguṃ na gaṇhathāti? Palibodho atthi, mahārājāti. Kiṃ pana, bhante, yāguṃ agaṇhanteheva labhitabbo esa palibodho, paṭibalo ahaṃ palibodhaṃ dātuṃ, gaṇhatha, bhanteti. Satthā aggahesi. Mahallakattheropi dīgharattaṃ chāto yāvadatthaṃ yāguṃ pivi. Rājā khādanīyabhojanīyaṃ datvā bhattakiccāvasāne bhagavantaṃ vanditvā āha – 『『bhagavā tumhe paveṇiyā āgate okkākavaṃse uppajjitvā cakkavattisiriṃ pahāya pabbajitvā loke aggataṃ patto, ko nāma, bhante, tumhākaṃ palibodho』』ti? Mahārāja, etassa mahallakattherassa palibodho amhākaṃ palibodhasadisovāti.

Rājā theraṃ vanditvā – 『『ko, bhante, tumhākaṃ palibodho』』ti pucchi? Iṇapalibodho, mahārājāti. Kittako, bhanteti? Gaṇehi, mahārājāti. Rañño 『『ekaṃ dve sataṃ sahassa』』nti gaṇentassa aṅguliyo nappahonti. Athekaṃ purisaṃ pakkositvā, 『『gaccha, bhaṇe, nagare bheriṃ carāpehi 『sabbe bahudhītikabrāhmaṇassa iṇāyikā rājaṅgaṇe sannipatantū』』ti. Manussā bheriṃ sutvā sannipatiṃsu. Rājā tesaṃ hatthato paṇṇāni āharāpetvā sabbesaṃ anūnaṃ dhanamadāsi. Tattha suvaṇṇameva satasahassagghanakaṃ ahosi. Puna rājā pucchi – 『『aññopi atthi, bhante, palibodho』』ti. Iṇaṃ nāma, mahārāja, datvā muccituṃ sakkā, etā pana satta dārikā mahāpalibodhā mayhanti. Rājā yānāni pesetvā tassa dhītaro āharāpetvā attano dhītaro katvā taṃ taṃ kulagharaṃ pesetvā, 『『aññopi, bhante, atthi palibodho』』ti pucchi? Brāhmaṇī, mahārājāti. Rājā yānaṃ pesetvā, tassa brāhmaṇiṃ āharāpetvā, ayyikaṭṭhāne ṭhapetvā puna pucchi – 『『aññopi, bhante, atthi palibodho』』ti? Natthi , mahārājāti vutte rājāpi cīvaradussāni dāpetvā, 『『bhante, mama santakaṃ tumhākaṃ bhikkhubhāvaṃ jānāthā』』ti āha. Āma, mahārājāti. Atha naṃ rājā āha – 『『bhante, cīvarapiṇḍapātādayopi sabbe paccayā amhākaṃ santakā bhavissanti. Tumhe tathāgatassa manaṃ gahetvā samaṇadhammaṃ karothā』』ti. Thero tatheva appamatto samaṇadhammaṃ karonto nacirasseva āsavakkhayaṃ pattoti. Dasamaṃ.

Paṭhamo vaggo.

  1. Upāsakavaggo

  2. Kasibhāradvājasuttavaṇṇanā

  3. Dutiyavaggassa paṭhame magadhesūti evaṃnāmake janapade. Dakkhiṇāgirisminti rājagahaṃ parivāretvā ṭhitassa girino dakkhiṇabhāge janapado atthi, tasmiṃ janapade, tattha vihārassāpi tadeva nāmaṃ. Ekanāḷāyaṃ brāhmaṇagāmeti ekanāḷāti tassa gāmassa nāmaṃ. Brāhmaṇā panettha sambahulā paṭivasanti, brāhmaṇabhogo eva vā so. Tasmā 『『brāhmaṇagāmo』』ti vuccati.

Tena kho pana samayenāti yaṃ samayaṃ bhagavā magadharaṭṭhe ekanāḷaṃ brāhmaṇagāmaṃ upanissāya dakkhiṇagirimahāvihāre brāhmaṇassa indriyaparipākaṃ āgamayamāno viharati, tena samayena. Kasibhāradvājassāti so brāhmaṇo kasiṃ nissāya jīvati, bhāradvājoti cassa gottaṃ. Pañcamattānīti pañca pamāṇāni, anūnāni anadhikāni pañcanaṅgalasatānīti vuttaṃ hoti. Payuttānīti yojitāni, balībaddānaṃ khandhesu ṭhapetvā yuge yottehi yojitānīti attho.

Vappakāleti vappanakāle bījanikkhepasamaye. Tattha dve vappāni kalalavappañca paṃsuvappañca. Paṃsuvappaṃ idha adhippetaṃ, tañca kho paṭhamadivase maṅgalavappaṃ. Tatthāyaṃ upakaraṇasampadā – tīṇi balibaddasahassāni upaṭṭhāpitāni honti, sabbesaṃ suvaṇṇamayāni siṅgāni paṭimukkāni, rajatamayā khurā, sabbe setamālāhi ceva gandhapañcaṅgulīhi ca alaṅkatā paripuṇṇapañcaṅgā sabbalakkhaṇasampannā, ekacce kāḷā añjanavaṇṇā, ekacce setā phalikavaṇṇā, ekacce rattā pavāḷavaṇṇā, ekacce kammāsā masāragallavaṇṇā. Evaṃ pañcasatā kassakā sabbe ahatasetavatthā gandhamālālaṅkatā dakkhiṇaaṃsakūṭesu patiṭṭhitapupphacumbaṭakā haritālamanosilālañjanujjalagattā dasa dasa naṅgalā ekekagumbā hutvā gacchanti. Naṅgalānaṃ sīsañca yugañca patodā ca suvaṇṇakhacitā . Paṭhamanaṅgale aṭṭha balībaddā yuttā, sesesu cattāro cattāro, avasesā kilantaparivattanatthaṃ ānītā. Ekekagumbe ekekabījasakaṭaṃ ekeko kasati, ekeko vappati.

Brāhmaṇo pana pageva massukammaṃ kārāpetvā nhāyitvā sugandhagandhehi vilitto pañcasatagghanakaṃ vatthaṃ nivāsetvā sahassagghanakaṃ ekaṃsaṃ karitvā ekekissā aṅguliyā dve dveti vīsati aṅgulimuddikāyo kaṇṇesu sīhakuṇḍalāni sīse brahmaveṭhanaṃ paṭimuñcitvā suvaṇṇamālaṃ kaṇṭhe katvā brāhmaṇagaṇaparivuto kammantaṃ vosāsati. Athassa brāhmaṇī anekasatabhājanesu pāyāsaṃ pacāpetvā mahāsakaṭesu āropetvā gandhodakena nhāyitvā sabbālaṅkāravibhūsitā brāhmaṇīgaṇaparivutā kammantaṃ agamāsi. Gehampissa haritupalittaṃ vippakiṇṇalājaṃ puṇṇaghaṭakadalidhajapaṭākāhi alaṅkataṃ gandhapupphādīhi sukatabalikammaṃ, khettañca tesu tesu ṭhānesu samussitaddhajapaṭākaṃ ahosi. Parijanakammakārehi saddhiṃ osaṭaparisā aḍḍhateyyasahassā ahosi, sabbe ahatavatthā, sabbesaṃ pāyāsabhojanameva paṭiyattaṃ.

Atha brāhmaṇo suvaṇṇapātiṃ dhovāpetvā pāyāsassa pūretvā sappimadhuphāṇitehi abhisaṅkharitvā naṅgalabalikammaṃ kārāpesi. Brāhmaṇī pañcannaṃ kassakasatānaṃ suvaṇṇarajatakaṃsatambalohamayāni bhājanāni dāpetvā suvaṇṇakaṭacchuṃ gahetvā pāyāsena parivisantī gacchati. Brāhmaṇo pana balikammaṃ kāretvā rattabandhikāyo upāhanāyo ārohitvā rattasuvaṇṇadaṇḍakaṃ gahetvā, 『『idha pāyāsaṃ detha, idha sappiṃ detha, idha sakkharaṃ dethā』』ti vosāsamāno vicarati. Ayaṃ tāva kammante pavatti.

Vihāre pana yattha yattha buddhā vasanti, tattha tattha nesaṃ devasikaṃ pañca kiccāni bhavanti, seyyathidaṃ – purebhattakiccaṃ pacchābhattakiccaṃ purimayāmakiccaṃ majjhimayāmakiccaṃ pacchimayāmakiccanti.

Tatridaṃ purebhattakiccaṃ – bhagavā hi pātova uṭṭhāya upaṭṭhākānuggahatthaṃ sarīraphāsukatthañca mukhadhovanādiparikammaṃ katvā yāva bhikkhācāravelā, tāva vivittāsane vītināmetvā bhikkhācāravelāya nivāsetvā kāyabandhanaṃ bandhitvā cīvaraṃ pārupitvā pattamādāya kadāci ekako kadāci bhikkhusaṅghaparivuto gāmaṃ vā nigamaṃ vā piṇḍāya pavisati kadāci pakatiyā, kadāci anekehi pāṭihāriyehi vattamānehi. Seyyathidaṃ – piṇḍāya pavisato lokanāthassa purato purato gantvā mudugatiyo vātā pathaviṃ sodhenti, valāhakā udakaphusitāni muñcantā magge reṇuṃ vūpasametvā upari vitānaṃ hutvā tiṭṭhanti, apare vātā pupphāni upaharitvā magge okiranti. Unnatā bhūmippadesā onamanti, onatā unnamanti. Pādanikkhepasamaye samāva bhūmi hoti, sukhasamphassāni padumapupphāni vā pāde sampaṭicchanti. Indakhīlassa anto ṭhapitamatte dakkhiṇapāde sarīrā chabbaṇṇarasmiyo nikkhamitvā suvaṇṇarasasiñcanāni viya citrapaṭaparikkhittāni viya ca pāsādakūṭāgārādīni karontiyo ito cito ca vidhāvanti. Hatthiassavihaṅgādayo sakasakaṭṭhānesu ṭhitāyeva madhurenākārena saddaṃ karonti , tathā bherivīṇādīni tūriyāni manussānañca kāyūpagāni ābharaṇāni. Tena saññāṇena manussā jānanti 『『ajja bhagavā idha piṇḍāya paviṭṭho』』ti. Te sunivatthā supārutā gandhapupphādīni ādāya gharā nikkhamitvā antaravīthiṃ paṭipajjitvā bhagavantaṃ gandhapupphādīhi sakkaccaṃ pūjetvā vanditvā – 『『amhākaṃ, bhante, dasa bhikkhū, amhākaṃ vīsati, amhākaṃ bhikkhusataṃ dethā』』ti yācitvā bhagavatopi pattaṃ gahetvā āsanaṃ paññāpetvā sakkaccaṃ piṇḍapātena paṭimānenti.

Bhagavā katabhattakicco tesaṃ santānāni oloketvā tathā dhammaṃ deseti, yathā keci saraṇagamane patiṭṭhahanti, keci pañcasu sīlesu, keci sotāpattisakadāgāmianāgāmiphalānaṃ aññatarasmiṃ, keci pabbajitvā aggaphale arahatteti . Evaṃ mahājanaṃ anuggahetvā uṭṭhāyāsanā vihāraṃ gacchati. Tattha gandhamaṇḍalamāḷe paññattavarabuddhāsane nisīdati bhikkhūnaṃ bhattakiccapariyosānaṃ āgamayamāno. Tato bhikkhūnaṃ bhattakiccapariyosāne upaṭṭhāko bhagavato nivedeti. Atha bhagavā gandhakuṭiṃ pavisati. Idaṃ tāva purebhattakiccaṃ.

Atha bhagavā evaṃ katapurebhattakicco gandhakuṭiyā upaṭṭhāne nisīditvā pāde pakkhāletvā pādapīṭhe ṭhatvā bhikkhusaṅghaṃ ovadati – 『『bhikkhave, appamādena sampādetha, dullabho buddhuppādo lokasmiṃ, dullabho manussattapaṭilābho, dullabhā saddhāsampatti, dullabhā pabbajjā, dullabhaṃ saddhammassavana』』nti. Tattha keci bhagavantaṃ kammaṭṭhānaṃ pucchanti. Bhagavā tesaṃ attano cariyānurūpaṃ kammaṭṭhānaṃ deti. Tato sabbepi bhagavantaṃ vanditvā attano attano rattiṭṭhānadivāṭṭhānāni gacchanti, keci araññaṃ, keci rukkhamūlaṃ, keci pabbatādīnaṃ aññataraṃ, keci cātumahārājikabhavanaṃ…pe… keci vasavattibhavananti. Tato bhagavā gandhakuṭiṃ pavisitvā sace ākaṅkhati, dakkhiṇena passena sato sampajāno muhuttaṃ sīhaseyyaṃ kappeti. Atha samassāsitakāyo uṭṭhahitvā dutiyabhāge lokaṃ voloketi. Tatiyabhāge yaṃ gāmaṃ vā nigamaṃ vā upanissāya viharati, tattha mahājano purebhattaṃ dānaṃ datvā pacchābhattaṃ sunivattho supāruto gandhapupphādīni ādāya vihāre sannipatati. Tato bhagavā sampattaparisāya anurūpena pāṭihāriyena gantvā dhammasabhāyaṃ paññattavarabuddhāsane nisajja dhammaṃ deseti kālayuttaṃ samayayuttaṃ. Atha kālaṃ viditvā parisaṃ uyyojeti, manussā bhagavantaṃ vanditvā pakkamanti. Idaṃ pacchābhattakiccaṃ.

So evaṃ niṭṭhitapacchābhattakicco sace gattāni osiñcitukāmo hoti, buddhāsanā vuṭṭhāya nhānakoṭṭhakaṃ pavisitvā upaṭṭhākena paṭiyāditaudakena gattāni utuṃ gāhāpeti . Upaṭṭhākopi buddhāsanaṃ ānetvā papphoṭetvā gandhakuṭipariveṇe paññāpeti. Bhagavā surattadupaṭṭaṃ nivāsetvā kāyabandhanaṃ bandhitvā uttarāsaṅgaṃ katvā tattha āgantvā nisīdati ekakova muhuttaṃ paṭisallīno. Atha bhikkhū tato tato āgamma bhagavato upaṭṭhānaṃ gacchanti. Tattha ekacce pañhaṃ pucchanti, ekacce kammaṭṭhānaṃ, ekacce dhammassavanaṃ yācanti. Bhagavā tesaṃ adhippāyaṃ sampādento purimayāmaṃ vītināmeti. Idaṃ purimayāmakiccaṃ.

Purimayāmakiccapariyosāne pana bhikkhūsu bhagavantaṃ vanditvā pakkamantesu sakaladasasahassilokadhātudevatāyo okāsaṃ labhamānā bhagavantaṃ upasaṅkamitvā pañhaṃ pucchanti yathābhisaṅkhataṃ antamaso caturakkharampi. Bhagavā tāsaṃ tāsaṃ devatānaṃ pañhaṃ vissajjento majjhimayāmaṃ vītināmeti. Idaṃ majjhimayāmakiccaṃ.

Pacchimayāmaṃ pana tayo koṭṭhāse katvā purebhattato paṭṭhāya nisajjāpīḷitassa sarīrassa kilāsubhāvamocanatthaṃ ekaṃ koṭṭhāsaṃ caṅkamena vītināmeti. Dutiyakoṭṭhāse gandhakuṭiṃ pavisitvā dakkhiṇena passena sato sampajāno sīhaseyyaṃ kappeti. Tatiyakoṭṭhāse paccuṭṭhāya nisīditvā purimabuddhānaṃ santike dānasīlādivasena katādhikārapuggaladassanatthaṃ buddhacakkhunā lokaṃ oloketi. Idaṃ pacchimayāmakiccaṃ.

Tadāpi evaṃ olokento kasibhāradvājaṃ brāhmaṇaṃ arahattassa upanissayasampannaṃ disvā – 『『tattha mayi gate kathā pavattissati, kathāvasāne dhammadesanaṃ sutvā eso brāhmaṇo saputtadāro tīsu saraṇesu patiṭṭhāya asītikoṭidhanaṃ mama sāsane vippakiritvā aparabhāge nikkhamma pabbajitvā arahattaṃ pāpuṇissatī』』ti ñatvā tattha gantvā kathaṃ samuṭṭhāpetvā dhammaṃ desesi. Etamatthaṃ dassetuṃ atha kho bhagavātiādi vuttaṃ.

Tattha pubbaṇhasamayanti bhummatthe upayogavacanaṃ, pubbaṇhasamayeti attho. Nivāsetvāti paridahitvā. Vihāracīvaraparivattanavasenetaṃ vuttaṃ. Pattacīvaramādāyāti pattaṃ hatthehi, cīvaraṃ kāyena ādiyitvā, sampaṭicchitvā dhāretvāti attho. Bhagavato kira piṇḍāya pavisitukāmassa bhamaro viya vikasitapadumadvayamajjhaṃ, indanīlamaṇivaṇṇaselamayapatto hatthadvayamajjhaṃ āgacchati. Taṃ evamāgataṃ pattaṃ hatthehi sampaṭicchitvā cīvarañca parimaṇḍalaṃ pārutaṃ kāyena dhāretvāti vuttaṃ hoti. Tenupasaṅkamīti yena maggena kammanto gantabbo, tena ekakova upasaṅkami. Kasmā pana naṃ bhikkhū nānubandhiṃsūti? Yadā hi bhagavā ekakova katthaci gantukāmo hoti, yāva bhikkhācāravelā dvāraṃ pidahitvā antogandhakuṭiyaṃ nisīdati. Bhikkhū tāya saññāya jānanti 『『ajja bhagavā ekakova piṇḍāya caritukāmo, addhā kañci eva vinetabbapuggalaṃ addasā』』ti. Te attano pattacīvaraṃ gahetvā gandhakuṭiṃ padakkhiṇaṃ katvā vanditvā bhikkhācāraṃ gacchanti. Tadā ca bhagavā evamakāsi, tasmā bhikkhū nānubandhiṃsūti.

Parivesanā vattatīti tesaṃ suvaṇṇabhājanādīni gahetvā nisinnānaṃ pañcasatānaṃ kassakānaṃ parivisanā vippakatā hoti. Ekamantaṃ aṭṭhāsīti yattha ṭhitaṃ brāhmaṇo passati, tathārūpe dassanūpacāre kathāsavanaphāsuke uccaṭṭhāne aṭṭhāsi. Ṭhatvā ca rajatasuvaṇṇarasapiñjaraṃ candimasūriyānaṃ pabhaṃ atirocamānaṃ samantato sarīrappabhaṃ muñci, yāya ajjhotthaṭattā brāhmaṇassa kammantasālābhittirukkhakasitamattikapiṇḍādayo suvaṇṇamayā viya ahesuṃ. Atha manussā bhuñjantā ca kasantā ca sabbakiccāni pahāya asītianubyañjanaparivāraṃ dvattiṃsamahāpurisalakkhaṇapaṭimaṇḍitaṃ sarīraṃ byāmappabhāparikkhepavibhūsitaṃ bāhuyugalaṃ jaṅgamaṃ viya padumasaraṃ, rasmijālasamujjalitatārāgaṇamiva gaganatalaṃ, vijjulatāvinaddhamiva ca kanakasikharaṃ siriyā jalamānaṃ sammāsambuddhaṃ ekamantaṃ ṭhitaṃ disvā hatthapāde dhovitvā añjaliṃ paggayha samparivāretvā aṭṭhaṃsu. Evaṃ tehi samparivāritaṃ addasā kho kasibhāradvājo brāhmaṇo bhagavantaṃ piṇḍāya ṭhitaṃ, disvāna bhagavantaṃ etadavoca – ahaṃ kho, samaṇa, kasāmi ca vapāmi cāti.

Kasmā panāyaṃ evamāha, kiṃ samantapāsādike pasādanīye uttamadamathasamathamanuppattepi tathāgate appasādena, udāhu aḍḍhatiyānaṃ janasahassānaṃ pāyāsaṃ paṭiyādetvāpi kaṭacchubhikkhāya maccherenāti? Ubhayathāpi no, bhagavato panassa dassanena atittaṃ nikkhittakammantaṃ janaṃ disvā 『『kammabhaṅgaṃ me kātuṃ āgato』』ti anattamanatā ahosi, tasmā evamāha. Bhagavato ca lakkhaṇasampattiṃ disvā – 『『sacāyaṃ kammante appayojayissa, sakalajambudīpe manussānaṃ sīse cūḷāmaṇi viya abhavissa, ko nāmassa attho na sampajjissati, evamevaṃ alasatāya kammante appayojetvā vappamaṅgalādīsu piṇḍāya caratī』』tipissa anattamanatā ahosi. Tenāha – 『『ahaṃ kho, samaṇa, kasāmi ca vapāmi ca, kasitvā ca vapitvā ca bhuñjāmī』』ti.

Ayaṃ kirassa adhippāyo – mayhampi tāva kammantā na byāpajjanti, na camhi yathā tvaṃ evaṃ lakkhaṇasampanno, tvampi kasitvā ca vapitvā ca bhuñjassu, ko te attho na sampajjeyya evaṃ lakkhaṇasampannassāti. Apicāyaṃ assosi – 『『sakyarājakule kira kumāro uppanno, so cakkavattirajjaṃ pahāya pabbajito』』ti. Tasmā idāni 『『ayaṃ so』』ti ñatvā 『『cakkavattirajjaṃ pahāya kilantosī』』ti upārambhaṃ āropento evamāha. Apica tikkhapañño esa brāhmaṇo, na bhagavantaṃ apasādento bhaṇati, bhagavato pana rūpasampattiṃ disvā puññasampattiṃ sambhāvayamāno kathāpavattanatthampi evamāha. Atha bhagavā veneyyavasena sadevake loke aggakassakavappakabhāvaṃ attano dassento ahampi kho brāhmaṇotiādimāha.

Atha brāhmaṇo cintesi – 『『ayaṃ samaṇo』』 『ahampi kasāmi ca vapāmi cā』ti bhaṇati. Na cassa oḷārikāni yuganaṅgalādīni kasibhaṇḍāni passāmi, kiṃ nu kho musā bhaṇatī』』ti? Bhagavantaṃ pādatalato paṭṭhāya yāva kesaggā olokayamāno, aṅgavijjāya katādhikārattā dvattiṃsavaralakkhaṇasampattimassa ñatvā, 『『aṭṭhānametaṃ yaṃ evarūpo musā bhaṇeyyā』』ti sañjātabahumāno bhagavati samaṇavādaṃ pahāya gottena bhagavantaṃ samudācaramāno na kho pana mayaṃ passāma bhoto gotamassātiādimāha. Bhagavā pana yasmā pubbadhammasabhāgatāya kathanaṃ nāma buddhānaṃ ānubhāvo, tasmā buddhānubhāvaṃ dīpento saddhā bījantiādimāha.

Kā panettha pubbadhammasabhāgatā? Nanu brāhmaṇena bhagavā naṅgalādikasisambhārasamāyogaṃ puṭṭho apucchitassa bījassa sabhāgatāya āha 『『saddhā bīja』』nti, evañca sati kathāpi ananusandhikā hoti? Na hi buddhānaṃ ananusandhikakathā nāma atthi, napi pubbadhammassa asabhāgatāya kathenti. Evaṃ panettha anusandhi veditabbā – brāhmaṇena hi bhagavā yuganaṅgalādikasisambhāravasena kasiṃ pucchito. So tassa anukampāya 『『idaṃ apucchita』』nti aparihāpetvā samūlaṃ saupakāraṃ sasambhāraṃ saphalaṃ kasiṃ paññāpetuṃ mūlato paṭṭhāya dassento 『『saddhā bīja』』ntiādimāha. Tattha bījaṃ kasiyā mūlaṃ, tasmiṃ sati kattabbato, asati akattabbato, tappamāṇena ca kattabbato. Bīje hi sati kasiṃ karonti, na asati. Bījappamāṇena ca kusalā kassakā khettaṃ kasanti, na ūnaṃ 『『mā no sassaṃ parihāyī』』ti, na adhikaṃ 『『mā no mogho vāyāmo ahosī』』ti. Yasmā ca bījameva mūlaṃ, tasmā bhagavā mūlato paṭṭhāya kasisambhāraṃ dassento tassa brāhmaṇassa kasiyā pubbadhammassa bījassa sabhāgatāya attano kasiyā pubbadhammaṃ dassento āha 『『saddhā bīja』』nti. Evamettha pubbadhammasabhāgatāpi veditabbā.

Pucchitaṃyeva vatvā apucchitaṃ pacchā kiṃ na vuttanti ce? Tassa upakārabhāvato ca dhammasambandhasamatthabhāvato ca. Ayaṃ hi brāhmaṇo paññavā, micchādiṭṭhikule pana jātattā saddhārahito, saddhārahito ca paññavā paresaṃ saddhāya attano avisaye apaṭipajjamāno visesaṃ nādhigacchati, kilesakālussiyaparāmaṭṭhāpi cassa dubbalā saddhā balavatiyā paññāya sahasā vattamānā atthasiddhiṃ na karoti hatthinā saddhiṃ ekadhure yutto goṇo viya. Itissa saddhā upakārikāti taṃ brāhmaṇaṃ saddhāya patiṭṭhāpentena pacchāpi vattabbo ayamattho desanākusalatāya pubbe vutto. Bījassa ca upakārikā vuṭṭhi, sā tadanantaraṃyeva vuccamānā samatthā hoti. Evaṃ dhammasambandhasamatthabhāvato pacchāpi vattabbo ayamattho, añño ca evarūpo īsāyottādi pubbe vuttoti veditabbo.

Tattha sampasādalakkhaṇā saddhā, okappanalakkhaṇā vā. Bījanti pañcavidhaṃ bījaṃ mūlabījaṃ khandhabījaṃ phalubījaṃ aggabījaṃ bījabījameva pañcamanti. Taṃ sabbampi viruhaṇaṭṭhena bījanteva saṅkhaṃ gacchati.

Tattha yathā brāhmaṇassa kasiyā mūlabhūtaṃ bījaṃ dve kiccāni karoti, heṭṭhā mūlena patiṭṭhāti, upari aṅkuraṃ uṭṭhāpeti, evaṃ bhagavato kasiyā mūlabhūtā saddhā heṭṭhā sīlamūlena patiṭṭhāti , upari samathavipassanaṅkuraṃ uṭṭhāpeti. Yathā ca taṃ mūlena pathavirasaṃ āporasaṃ gahetvā nāḷena dhaññaparipākagahaṇatthaṃ vaḍḍhati, evamayaṃ sīlamūlena samathavipassanārasaṃ gahetvā ariyamagganāḷena ariyaphaladhaññaparipākagahaṇatthaṃ vaḍḍhati. Yathā ca taṃ subhūmiyaṃ patiṭṭhahitvā mūlaṅkurapaṇṇanāḷakaṇḍapasavehi vuddhiṃ virūḷhiṃ vepullaṃ patvā khīraṃ janetvā anekasāliphalabharitaṃ sālisīsaṃ nipphādeti, evamesā cittasantāne patiṭṭhahitvā chahi visuddhīhi vuddhiṃ virūḷhiṃ vepullaṃ patvā ñāṇadassanavisuddhikhīraṃ janetvā anekapaṭisambhidābhiññābharitaṃ arahattaphalaṃ nipphādeti. Tena vuttaṃ 『『saddhā bīja』』nti.

Kasmā pana aññesu paropaññāsāya kusaladhammesu ekato uppajjamānesu saddhāva 『『bīja』』nti vuttāti ce? Bījakiccakaraṇato. Yathā hi tesu viññāṇaṃyeva vijānanakiccaṃ karoti, evaṃ saddhā bījakiccaṃ. Sā ca sabbakusalānaṃ mūlabhūtā. Yathāha – 『『saddhājāto upasaṅkamati, upasaṅkamanto payirupāsati…pe… paññāya ca naṃ ativijjha passatī』』ti (ma. ni. 2.183).

Akusaladhamme ceva kāyañca tapatīti tapo. Indriyasaṃvaravīriyadhutaṅgadukkarakārikānaṃ etaṃ adhivacanaṃ, idha pana indriyasaṃvaro adhippeto. Vuṭṭhīti vassavuṭṭhi vātavuṭṭhītiādi anekavidhā, idha vassavuṭṭhi adhippetā. Yathā hi brāhmaṇassa vassavuṭṭhisamanuggahitaṃ bījaṃ bījamūlakañca sassaṃ viruhati na milāyati nipphattiṃ gacchati, evaṃ bhagavato indriyasaṃvarasamanuggahitā saddhā, saddhāmūlā ca sīlādayo dhammā viruhanti, na milāyanti nipphattiṃ gacchanti. Tenāha 『『tapo vuṭṭhī』』ti.

Paññā meti ettha vutto me-saddo purimapadesupi yojetabbo 『『saddhā me bījaṃ, tapo me vuṭṭhī』』ti tena kiṃ dīpeti? Yathā, brāhmaṇa, tayā vapite khette sace vuṭṭhi atthi, iccetaṃ kusalaṃ. No ce atthi, udakampi tāva dātabbaṃ hoti. Tathā mayā hiriīse paññāyuganaṅgale manoyottena ekābaddhe kate vīriyabalībadde yojetvā satipācanena vijjhitvā attano cittasantānakhettamhi saddhābīje vapite vuṭṭhiyā abhāvo nāma natthi, ayaṃ pana me niccakālaṃ indriyasaṃvaratapo vuṭṭhīti.

Paññāti kāmāvacarādibhedato anekavidhā. Idha pana saha vipassanāya maggapaññā adhippetā. Yuganaṅgalanti yugañca naṅgalañca yuganaṅgalaṃ. Yathā hi brāhmaṇassa yuganaṅgalaṃ, evaṃ bhagavato duvidhāpi vipassanā paññā ca. Tattha yathā yugaṃ īsāya upanissayaṃ hoti, purato ca īsābaddhaṃ hoti, yottānaṃ nissayaṃ hoti, balībaddānaṃ ekato gamanaṃ dhāreti, evaṃ paññā hirippamukhānaṃ dhammānaṃ upanissayā hoti. Yathāha – 『『paññuttarā sabbe kusalā dhammā』』ti (a. ni. 8.83; 10.58) ca, 『『paññā hi seṭṭhā kusalā vadanti, nakkhattarājāriva tārakāna』』nti (jā. 2.17.81) ca. Kusalānaṃ dhammānaṃ pubbaṅgamaṭṭhena purato ca hoti. Yathāha – 『『sīlaṃ sirī cāpi satañca dhammo, anvāyikā paññavato bhavantī』』ti hirivippayogena anuppattito pana īsābaddho hoti. Manosaṅkhātassa samādhiyottassa nissayapaccayato yottānaṃ nissayo hoti. Accāraddhātilīnabhāvapaṭisedhanato vīriyabalībaddānaṃ ekato gamanaṃ dhāreti, yathā ca naṅgalaṃ phālayuttaṃ kasanakāle pathavighanaṃ bhindati, mūlasantānakāni padāleti, evaṃ satiyuttā paññā vipassanākāle dhammānaṃ santatisamūhakiccārammaṇaghanaṃ bhindati, sabbakilesamūlasantānakāni padāleti. Sā ca kho lokuttarāva, itarā pana lokikāpi siyā. Tenāha 『『paññā me yuganaṅgala』』nti.

Hirīyati pāpakehi dhammehīti hirī. Taggahaṇena tāya avippayuttaṃ ottappampi gahitameva hoti. Īsāti yuganaṅgalasandhārikā rukkhalaṭṭhi. Yathā hi brāhmaṇassa īsā yuganaṅgalaṃ dhāreti, evaṃ bhagavatopi hirī lokiyalokuttarapaññāsaṅkhātaṃ yuganaṅgalaṃ dhāreti hiriabhāve paññāya abhāvato. Yathā ca īsāpaṭibaddhayuganaṅgalaṃ kiccakaraṃ hoti acalaṃ asithilaṃ, evaṃ hiripaṭibaddhā ca paññā kiccakārī hoti acalā asithilā abbokiṇṇā ahirikena. Tenāha 『『hirī īsā』』ti. Munātīti mano, cittassetaṃ nāmaṃ. Idha pana manosīsena taṃsampayutto samādhi adhippeto. Yottanti rajjubandhanaṃ. Taṃ tividhaṃ īsāya saha yugassa bandhanaṃ, yugena saha balībaddānaṃ bandhanaṃ, sārathinā saha balībaddānaṃ ekābandhananti. Tattha yathā brāhmaṇassa yottaṃ īsāyugabalībadde ekābaddhe katvā sakakicce paṭipādeti, evaṃ bhagavato samādhi sabbeva te hiripaññāvīriyadhamme ekārammaṇe avikkhepasabhāvena bandhitvā sakakicce paṭipādeti. Tenāha 『『mano yotta』』nti.

Cirakatādimatthaṃ saratīti sati. Phāletīti phālo. Pājenti etenāti pājanaṃ. Taṃ idha 『『pācana』』nti vuttaṃ. Patodassetaṃ nāmaṃ. Phālo ca pācanañca phālapācanaṃ. Yathā hi brāhmaṇassa phālapācanaṃ, evaṃ bhagavato vipassanāsampayuttā maggasampayuttā ca sati. Tattha yathā phālo naṅgalaṃ anurakkhati, purato cassa gacchati, evaṃ sati kusalākusalānaṃ dhammānaṃ gatiyo samanvesamānā ārammaṇe vā upaṭṭhāpayamānā paññānaṅgalaṃ rakkhati. Tenevesā 『『satārakkhena cetasā viharatī』』tiādīsu (a. ni. 10.20) viya ārakkhāti vuttā. Appamussanavasena cassā purato hoti. Satiparicite hi dhamme paññā pajānāti, no pamuṭṭhe. Yathā ca pācanaṃ balībaddānaṃ vijjhanabhayaṃ dassentaṃ saṃsīdituṃ na deti, uppathagamanaṃ vāreti, evaṃ sati vīriyabalībaddānaṃ apāyabhayaṃ dassentī kosajjasaṃsīdanaṃ na deti, kāmaguṇasaṅkhāte agocare cāraṃ nivāretvā kammaṭṭhāne niyojentī uppathagamanaṃ vāreti. Tenāha 『『sati me phālapācana』』nti.

Kāyaguttoti tividhena kāyasucaritena gutto. Vacīguttoti catubbidhena vacīsucaritena gutto. Ettāvatā pātimokkhasaṃvarasīlaṃ vuttaṃ. Āhāre udare yatoti ettha āhāramukhena sabbapaccayānaṃ gahitattā catubbidhepi paccaye yato saṃyato nirupakkilesoti attho. Iminā ājīvapārisuddhisīlaṃ vuttaṃ. Udare yatoti udare yato saṃyato mitabhojī, āhāre mattaññūti vuttaṃ hoti. Iminā bhojane mattaññutāmukhena paccayapaṭisevanasīlaṃ vuttaṃ. Tena kiṃ dīpeti? Yathā tvaṃ, brāhmaṇa, bījaṃ vapitvā sassaparipālanatthaṃ kaṇṭakavatiṃ vā rukkhavatiṃ vā pākāraparikkhepaṃ vā karosi, tena te gomahiṃsamigagaṇā pavesaṃ alabhantā sassaṃ na vilumpanti, evamahampi taṃ saddhābījaṃ vapitvā nānappakārakusalasassaparipālanatthaṃ kāyavacīāhāraguttimayaṃ tividhaṃ parikkhepaṃ karomi , tena me rāgādiakusaladhammagomahiṃsamigagaṇā pavesaṃ alabhantā nānappakārakaṃ kusalasassaṃ na vilumpantīti.

Saccaṃ karomi niddānanti ettha dvīhākārehi avisaṃvādanaṃ saccaṃ. Niddānanti chedanaṃ lunanaṃ uppāṭanaṃ . Karaṇatthe cetaṃ upayogavacanaṃ veditabbaṃ. Ayaṃ hettha attho 『『saccena karomi niddāna』』nti. Kiṃ vuttaṃ hoti – 『『yathā tvaṃ bāhiraṃ kasiṃ katvā sassadūsakānaṃ tiṇānaṃ hatthena vā asitena vā niddānaṃ karosi, evaṃ ahampi ajjhattikaṃ kasiṃ katvā kusalasassadūsakānaṃ visaṃvādanatiṇānaṃ saccena niddānaṃ karomī』』ti. Yathābhūtañāṇaṃ vā ettha saccanti veditabbaṃ. Tena attasaññādīnaṃ tiṇānaṃ niddānaṃ karomīti dasseti. Atha vā niddānanti chedakaṃ lāvakaṃ uppāṭakanti attho. Yathā tvaṃ dāsaṃ vā kammakaraṃ vā niddānaṃ karosi, 『『niddehi tiṇānī』』ti tiṇānaṃ chedakaṃ lāvakaṃ uppāṭakaṃ karosi, evamahaṃ saccaṃ karomīti dasseti, atha vā saccanti diṭṭhisaccaṃ. Tamahaṃ niddānaṃ karomi, chinditabbaṃ lunitabbaṃ uppāṭetabbaṃ karomīti. Iti imesu dvīsu vikappesu upayogenevattho yujjati.

Soraccaṃ me pamocananti ettha yaṃ taṃ 『『kāyiko avītikkamo vācasiko avītikkamo』』ti sīlameva 『『soracca』』nti vuttaṃ, na taṃ adhippetaṃ. 『『Kāyagutto』』tiādinā hi taṃ vuttameva. Arahattaphalaṃ pana adhippetaṃ. Taṃ hi sundare nibbāne ratattā 『『soracca』』nti vuccati. Pamocananti yogavissajjanaṃ. Idaṃ vuttaṃ hoti – yathā tava pamocanaṃ punapi sāyanhe vā dutiyadivase vā anāgatasaṃvacchare vā yojetabbato appamocanameva hoti, na mama evaṃ. Na hi mama antarā mocanaṃ nāma atthi. Ahaṃ hi dīpaṅkaradasabalakālato paṭṭhāya paññānaṅgale vīriyabalībadde yojetvā kappasatasahassādhikāni cattāri asaṅkhyeyyāni mahākasiṃ kasanto tāva na muñciṃ, yāva na sammāsambodhiṃ abhisambujjhiṃ. Yadā ca me sabbaṃ taṃ kālaṃ khepetvā bodhimūle aparājitapallaṅke nisinnassa sabbaguṇaparivāraṃ arahattaphalaṃ udapādi, tadā mayā taṃ sabbussukkapaṭippassaddhiyā pamuttaṃ, na dāni puna yojetabbaṃ bhavissatīti. Etamatthaṃ sandhāyāha 『『soraccaṃ me pamocana』』nti.

Vīriyaṃme dhuradhorayhanti ettha vīriyanti kāyikacetasiko vīriyārambho. Dhuradhorayhanti dhurāyaṃ dhorayhaṃ, dhurāvahanti attho. Yathā hi brāhmaṇassa dhurāyaṃ dhorayhākaḍḍhitaṃ naṅgalaṃ bhūmighanaṃ bhindati, mūlasantānakāni ca padāleti, evaṃ bhagavato vīriyākaḍḍhitaṃ paññānaṅgalaṃ yathā vuttaṃ ghanaṃ bhindati, kilesasantānakāni ca padāleti. Tenāha 『『vīriyaṃ me dhuradhorayha』』nti. Atha vā purimadhurāvahattā dhurā, mūladhurāvahattā dhorayhā, dhurā ca dhorayhā ca dhuradhorayhā. Iti yathā brāhmaṇassa ekekasmiṃ naṅgale catubalībaddapabhedaṃ dhuradhorayhaṃ vahantaṃ uppannuppannaṃ tiṇamūlaghātañceva sassasampattiñca sādheti, evaṃ bhagavato catusammappadhānavīriyabhedaṃ dhuradhorayhaṃ vahantaṃ uppannuppannaṃ akusalaghātañceva kusalasampattiñca sādheti. Tenāha 『『vīriyaṃ me dhuradhorayha』』nti.

Yogakkhemādhivāhananti ettha yogehi khemattā nibbānaṃ yogakkhemaṃ nāma, taṃ adhikicca vāhīyati, abhimukhaṃ vā vāhīyatīti adhivāhanaṃ, yogakkhemassa adhivāhanaṃ yogakkhemādhivāhananti. Idaṃ vuttaṃ hoti – yathā tava dhuradhorayhaṃ puratthimādīsu aññataradisābhimukhaṃ vāhīyati, tathā mama dhuradhorayhaṃ nibbānābhimukhaṃ vāhīyatīti. Evaṃ vāhīyamānaṃva gacchati anivattantaṃ. Yathā tava naṅgalaṃ vahantaṃ dhuradhorayhaṃ khettakoṭiṃ patvā puna nivattati, evaṃ anivattantaṃ dīpaṅkarakālato paṭṭhāya gacchateva. Yasmā vā tena tena maggena pahīnā kilesā na punappunaṃ pahātabbā honti, yathā tava naṅgalena chinnāni tiṇāni puna aparasmiṃ samaye chinditabbāni honti, tasmāpi evaṃ paṭhamamaggavasena diṭṭhekaṭṭhe kilese, dutiyavasena oḷārike, tatiyavasena aṇusahagate, catutthavasena sabbakilese pajahantaṃ gacchati anivattantaṃ. Atha vā gacchati anivattanti nivattanarahitaṃ hutvā gacchatīti attho. Tanti taṃ dhuradhorayhaṃ. Evamettha attho veditabbo. Evaṃ gacchantañca yathā tava dhuradhorayhaṃ na taṃ ṭhānaṃ gacchati, yattha gantvā kassako asoko virajo hutvā na socati. Etaṃ pana taṃ ṭhānaṃ gacchati yattha gantvā na socati. Yattha satipācanena etaṃ vīriyadhuradhorayhaṃ codento gantvā mādiso kassako asoko virajo hutvā na socati, taṃ sabbasokasallasamugghātabhūtaṃ nibbānaṃ nāma asaṅkhataṃ ṭhānaṃ gacchatīti.

Idāni nigamanaṃ karonto evamesā kasīti gāthamāha. Tassāyaṃ saṅkhepattho – yassa, brāhmaṇa, esā saddhābījā tapovuṭṭhiyā anuggahitā kasī paññāmayaṃ yuganaṅgalaṃ hirimayañca īsaṃ manomayena yottena ekābaddhaṃ katvā paññānaṅgalena satiphālaṃ ākoṭetvā satipācanaṃ gahetvā kāyavacīāhāraguttiyā gopetvā saccaṃ niddānaṃ katvā soraccapamocanaṃ vīriyadhuradhorayhaṃ yogakkhemābhimukhaṃ anivattantaṃ vāhantena kaṭṭhā kasī kammapariyosānaṃ catubbidhaṃ sāmaññaphalaṃ pāpitā, sā hoti amatapphalā, sā esā kasī amatapphalā hoti. Amataṃ vuccati nibbānaṃ, nibbānānisaṃsā hotīti attho. Sā kho panesā kasī na mamevekassa amatapphalā hoti, atha kho yo koci khattiyo vā brāhmaṇo vā vesso vā suddo vā gahaṭṭho vā pabbajito vā etaṃ kasiṃ kasati, so sabbopi etaṃ kasitvāna sabbadukkhā pamuccatīti.

Evaṃ bhagavā brāhmaṇassa arahattanikūṭena nibbānapariyosānaṃ katvā desanaṃ niṭṭhāpesi. Tato brāhmaṇo gambhīratthaṃ desanaṃ sutvā – 『『mama kasiphalaṃ bhuñjitvā punapi divaseyeva chāto hoti, imassa pana kasī amatapphalā, tassa phalaṃ bhuñjitvā sabbadukkhā pamuccatī』』ti ñatvā pasanno pasannākāraṃ karonto bhuñjatu bhavaṃ gotamotiādimāha. Taṃ sabbaṃ tato parañca vuttatthamevāti. Paṭhamaṃ.

  1. Udayasuttavaṇṇanā

  2. Dutiye odanena pūresīti attano atthāya sampāditena sūpabyañjanena odanena pūretvā adāsi. Bhagavā kira paccūsasamaye lokaṃ olokentova taṃ brāhmaṇaṃ disvā, pātova sarīrapaṭijagganaṃ katvā, gandhakuṭiṃ pavisitvā, dvāraṃ pidhāya, nisinno tassa bhojanaṃ upasaṃhariyamānaṃ disvā, ekakova pattaṃ aṃsakūṭe laggetvā, gandhakuṭito nikkhamma, nagaradvāre pattaṃ nīharitvā, antonagaraṃ pavisitvā, paṭipāṭiyā gacchanto brāhmaṇassa dvārakoṭṭhake aṭṭhāsi. Brāhmaṇo bhagavantaṃ disvā, attano sajjitaṃ bhojanaṃ adāsi. Taṃ sandhāyetaṃ vuttaṃ. Dutiyampīti dutiyadivasepi. Tatiyampīti tatiyadivasepi. Tāni kira tīṇi divasāni nirantaraṃ brāhmaṇassa gharadvāraṃ gacchantassa bhagavato antarā añño koci uṭṭhāya pattaṃ gahetuṃ samattho nāma nāhosi, mahājano olokentova aṭṭhāsi.

Etadavocāti brāhmaṇo tīṇi divasāni pattaṃ pūretvā dentopi na saddhāya adāsi, 『『gharadvāraṃ āgantvā ṭhitassa pabbajitassa bhikkhāmattampi adatvā bhuñjatī』』ti upārambhabhayena adāsi. Dadanto ca dve divasāni datvā kiñci avatvāva nivatto. Bhagavāpi kiñci avatvāva pakkanto. Tatiyadivase pana adhivāsetuṃ asakkonto etaṃ 『『pakaṭṭhako』』tiādivacanaṃ avoca. Bhagavāpi etaṃ vacanaṃ nicchārāpanatthameva yāva tatiyamagamāsi. Tattha pakaṭṭhakoti rasagiddho.

Punappunaṃ ceva vapanti bījanti satthā brāhmaṇassa vacanaṃ sutvā, 『『brāhmaṇa, tvaṃ tīṇi divasāni piṇḍapātaṃ datvā osakkasi, punappunaṃ kātabbā nāma lokasmiṃ soḷasa dhammā』』ti vatvā te dhamme dassetuṃ imaṃ desanaṃ ārabhi. Tattha punappunaṃ ceva vapantīti ekasmiṃ sassavāre vuttaṃ 『『alamettāvatā』』ti anosakkitvā aparāparesupi sassavāresu ca vapantiyeva. Punappunaṃ vassatīti na ekadivasaṃ vassitvā tiṭṭhati, punappunadivasesupi punappunasaṃvaccharesupi vassatiyeva, evaṃ janapadā iddhā honti. Etenupāyena sabbattha nayo veditabbo.

Yācakāti imasmiṃ pade satthā desanākusalatāya attānampi pakkhipitvā dasseti. Khīranikāti khīrakārakā godohakā. Na hi te ekavārameva thanaṃ añchanti, punappunaṃ añchantā dhenuṃ duhantīti attho. Kilamati phandati cāti ayaṃ satto tena iriyāpathena kilamati ceva phandati ca. Gabbhanti soṇasiṅgālādīnampi tiracchānagatānaṃ kucchiṃ. Sivathikanti susānaṃ, mataṃ mataṃ sattaṃ tattha punappunaṃ harantīti attho. Maggañca laddhā apunabbhavāyāti apunabbhavāya maggo nāma nibbānaṃ, taṃ labhitvāti attho.

Evaṃ vutteti evaṃ bhagavatā antaravīthiyaṃ ṭhatvāva soḷasa punappunadhamme desentena vutte. Etadavocāti desanāpariyosāne pasanno saddhiṃ puttadāramittañātivaggena bhagavato pāde vanditvā etaṃ 『『abhikkantaṃ bho』』tiādivacanaṃ avoca. Dutiyaṃ.

  1. Devahitasuttavaṇṇanā

  2. Tatiye vātehīti udaravātehi. Bhagavato kira chabbassāni dukkarakārikaṃ karontassa pasatamuggayūsādīni āhārayato dubbhojanena ceva dukkhaseyyāya ca udaravāto kuppi. Aparabhāge sambodhiṃ patvā paṇītabhojanaṃ bhuñjantassāpi antarantarā so ābādho attānaṃ dassetiyeva. Taṃ sandhāyetaṃ vuttaṃ. Upaṭṭhāko hotīti paṭhamabodhiyaṃ anibaddhupaṭṭhākakāle upaṭṭhāko hoti. Tasmiṃ kira kāle satthuasītimahātheresu upaṭṭhāko abhūtapubbo nāma natthi. Nāgasamālo upavāno sunakkhatto cundo samaṇuddeso sāgato bodhi meghiyoti ime pana pāḷiyaṃ āgatupaṭṭhākā. Imasmiṃ pana kāle upavānatthero pātova uṭṭhāya pariveṇasammajjanaṃ dantakaṭṭhadānaṃ nhānodakapariyādanaṃ pattacīvaraṃ gahetvā anugamananti sabbaṃ bhagavato upaṭṭhānamakāsi. Upasaṅkamīti paṭhamabodhiyaṃ kira vīsati vassāni niddhūmaṃ araññameva hoti, bhikkhusaṅghassa udakatāpanampi na bhagavatā anuññātaṃ. So ca brāhmaṇo uddhanapāḷiṃ bandhāpetvā mahācāṭiyo uddhanamāropetvā uṇhodakaṃ kāretvā, nhānīyacuṇṇādīhi saddhiṃ taṃ vikkiṇanto jīvikaṃ kappeti. Nhāyitukāmā tattha gantvā mūlaṃ datvā nhāyitvā gandhe vilimpitvā mālaṃ piḷandhitvā pakkamanti. Tasmā thero tattha upasaṅkami.

Kiṃ patthayānoti kiṃ icchanto. Kiṃ esanti kiṃ gavesanto. Pūjito pūjaneyyānanti idaṃ thero dasabalassa vaṇṇaṃ kathetumārabhi. Gilānabhesajjatthaṃ gatena kira gilānassa vaṇṇo kathetabboti vattametaṃ. Vaṇṇaṃ hi sutvā manussā sakkaccaṃ bhesajjaṃ dātabbaṃ maññanti. Sappāyabhesajjaṃ laddhā gilāno khippameva vuṭṭhāti. Kathentena ca jhānavimokkhasamāpattimaggaphalāni ārabbha kathetuṃ na vaṭṭati. 『『Sīlavā lajjī kukkuccako bahussuto āgamadharo vaṃsānurakkhako』』ti evaṃ pana āgamanīyapaṭipadaṃyeva kathetuṃ vaṭṭati. Pūjaneyyānanti asītimahātherā sadevakena lokena pūjetabbāti pūjaneyyā. Teyeva sakkātabbāti sakkareyyā. Tesaṃyeva apaciti kattabbāti apaceyyā. Bhagavā tesaṃ pūjito sakkato apacito ca, iccassa taṃ guṇaṃ pakāsento thero evamāha. Hātaveti harituṃ.

Phāṇitassa ca puṭanti mahantaṃ nicchārikaṃ guḷapiṇḍaṃ. So kira 『『kiṃ samaṇassa gotamassa aphāsuka』』nti? Pucchitvā, 『『udaravāto』』ti sutvā, 『『tena hi mayamettha bhesajjaṃ jānāma, ito thokena udakena idaṃ phāṇitaṃ āloḷetvā nhānapariyosāne pātuṃ detha, iti uṇhodakena bahi parisedo bhavissati, iminā antoti evaṃ samaṇassa gotamassa phāsukaṃ bhavissatī』』ti vatvā therassa patte pakkhipitvā adāsi.

Upasaṅkamīti tasmiṃ kira ābādhe paṭippassaddhe 『『devahitena tathāgatassa bhesajjaṃ dinnaṃ, teneva rogo vūpasanto, aho dānaṃ paramadānaṃ brāhmaṇassā』』ti kathā vitthāritā jātā. Taṃ sutvā kittikāmo brāhmaṇo 『『ettakenapi tāva me ayaṃ kittisaddo abbhuggato』』ti somanassajāto attanā katabhāvaṃ jānāpetukāmo tāvatakeneva dasabale vissāsaṃ āpajjitvā upasaṅkami.

Dajjāti dadeyya. Kathaṃ hi yajamānassāti kena kāraṇena yajantassa. Ijjhatīti samijjhati mahapphalo hoti. Yovedīti yo avedi aññāsi, viditaṃ pākaṭamakāsi 『『yovetī』』tipi pāṭho, yo aveti jānātīti attho. Passatīti dibbacakkhunā passati. Jātikkhayanti arahattaṃ. Abhiññāvositoti jānitvā vosito vosānaṃ katakiccataṃ patto. Evaṃ hi yajamānassāti iminā khīṇāsave yajanākārena yajantassa. Tatiyaṃ.

  1. Mahāsālasuttavaṇṇanā

  2. Catutthe lūkho lūkhapāvuraṇoti jiṇṇo jiṇṇapāvuraṇo. Upasaṅkamīti kasmā upasaṅkami? Tassa kira ghare aṭṭhasatasahassadhanaṃ ahosi. So catunnaṃ puttānaṃ āvāhaṃ katvā cattāri satasahassāni adāsi . Athassa brāhmaṇiyā kālaṅkatāya puttā sammantayiṃsu – 『『sace aññaṃ brāhmaṇiṃ ānessati, tassā kucchiyaṃ nibbattavasena kulaṃ bhijjissati. Handa naṃ mayaṃ saṅgaṇhāmā』』ti. Te cattāropi paṇītehi ghāsacchādanādīhi upaṭṭhahantā hatthapādasambāhanādīni karontā saṅgaṇhitvā ekadivasaṃ divā niddāyitvā vuṭṭhitassa hatthapāde sambāhamānā pāṭiyekkaṃ gharāvāse ādīnavaṃ vatvā – 『『mayaṃ tumhe iminā nīhārena yāvajīvaṃ upaṭṭhahissāma, sesadhanampi no dethā』』ti yāciṃsu. Brāhmaṇo puna ekekassa satasahassaṃ satasahassaṃ datvā attano nivatthapārupanamattaṃ ṭhapetvā sabbaṃ upabhogaparibhogaṃ cattāro koṭṭhāse katvā niyyādesi. Taṃ jeṭṭhaputto katipāhaṃ upaṭṭhahi.

Atha naṃ ekadivasaṃ nhatvā āgacchantaṃ dvārakoṭṭhake ṭhatvā suṇhā evamāha – 『『kiṃ tayā jeṭṭhaputtassa sataṃ vā sahassaṃ vā atirekaṃ dinnamatthi? Nanu sabbesaṃ dve dve satasahassāni dinnāni, kiṃ sesaputtānaṃ gharassa maggaṃ na jānāsī』』ti? So 『『nassa vasalī』』ti kujjhitvā aññassa gharaṃ agamāsi, tatopi katipāhaccayena imināva upāyena palāpito aññassāti evaṃ ekagharepi pavesanaṃ alabhamāno paṇḍaraṅgapabbajjaṃ pabbajitvā bhikkhāya caranto kālānamaccayena jarājiṇṇo dubbhojanadukkhaseyyāhi milātasarīro bhikkhācārato āgamma, pīṭhakāya nipanno niddaṃ okkamitvā vuṭṭhāya nisinno attānaṃ oloketvā puttesu patiṭṭhaṃ apassanto cintesi – 『『samaṇo kira gotamo abbhākuṭiko uttānamukho sukhasambhāso paṭisanthārakusalo, sakkā samaṇaṃ gotamaṃ upasaṅkamitvā paṭisanthāraṃ labhitu』』nti nivāsanapāvuraṇaṃ saṇṭhapetvā bhikkhābhājanamādāya yena bhagavā tenupasaṅkami.

Dārehisaṃpuccha gharā nikkhāmentīti sabbaṃ mama santakaṃ gahetvā mayhaṃ niddhanabhāvaṃ ñatvā attano bhariyāhi saddhiṃ mantayitvā maṃ gharā nikkaḍḍhāpenti.

Nandissanti nandijāto tuṭṭho pamudito ahosiṃ. Bhavamicchisanti vuḍḍhiṃ patthayiṃ. Sāva vārenti sūkaranti yathā sunakhā vaggavaggā hutvā bhussantā bhussantā sūkaraṃ vārenti, punappunaṃ mahāravaṃ ravāpenti, evaṃ dārehi saddhiṃ maṃ bahuṃ vatvā viravantaṃ palāpentīti attho.

Asantāti asappurisā. Jammāti lāmakā. Bhāsareti bhāsanti. Puttarūpenāti puttavesena. Vayogatanti tayo vaye gataṃ atikkantaṃ pacchimavaye ṭhitaṃ maṃ. Jahantīti pariccajanti.

Nibbhogoti nipparibhogo. Khādanā apanīyatīti asso hi yāvadeva taruṇo hoti javasampanno, tāvassa nānārasaṃ khādanaṃ dadanti, jiṇṇaṃ nibbhogaṃ tato apanenti, antimavaye taṃ vattaṃ na labhati, gāvīhi saddhiṃ aṭaviyaṃ sukkhatiṇāni khādanto carati. Yathā so asso, evaṃ jiṇṇakāle viluttasabbadhanattā nibbhogo mādisopi bālakānaṃ pitā thero paragharesu bhikkhati.

Yañceti nipāto. Idaṃ vuttaṃ hoti – ye mama puttā anassavā appatissā avasavattino, tehi daṇḍova kira seyyo sundarataroti. Idānissa seyyabhāvaṃ dassetuṃ caṇḍampi goṇantiādi vuttaṃ.

Pure hotīti aggato hoti, taṃ purato katvā gantuṃ sukhaṃ hotīti attho . Gādhamedhatīti udakaṃ otaraṇakāle gambhīre udake patiṭṭhaṃ labhati.

Pariyāpuṇitvāti uggaṇhitvā vā vācuggatā katvā. Sannisinnesūti tathārūpe brāhmaṇānaṃ samāgamadivase sabbālaṅkārapaṭimaṇḍitesu puttesu taṃ sabhaṃ ogāhetvā brāhmaṇānaṃ majjhe mahārahe āsane nisinnesu. Abhāsīti 『ayaṃ me kālo』ti sabhāya majjhe pavisitvā hatthaṃ ukkhipitvā , 『『bho ahaṃ tumhākaṃ gāthā bhāsitukāmo, bhāsite suṇissathā』』ti vatvā – 『『bhāsa, brāhmaṇa, suṇomā』』ti vutto ṭhitakova abhāsi. 『『Tena ca samayena manussānaṃ vattaṃ hoti yo mātāpitūnaṃ santakaṃ khādanto mātāpitaro na poseti, so māretabbo』』ti. Tasmā te brāhmaṇaputtā pitupādesu nipatitvā 『『jīvitaṃ no tāta, dehī』』ti yāciṃsu. So pituhadayassa puttānaṃ muduttā 『『mā me, bho, bālake vināsayittha, posissanti ma』』nti āha.

Athassa putte manussā āhaṃsu – 『『sace, bho, ajja paṭṭhāya pitaraṃ na sammā paṭijaggissatha, ghātessāma vo』』ti. Te bhītā gharaṃ netvā paṭijaggiṃsu. Taṃ dassetuṃ atha kho naṃ brāhmaṇamahāsālantiādi vuttaṃ. Tattha netvāti pīṭhe nisīdāpetvā sayaṃ ukkhipitvā nayiṃsu. Nhāpetvāti sarīraṃ telena abbhañjitvā ubbaṭṭetvā gandhacuṇṇādīhi nhāpesuṃ. Brāhmaṇiyopi pakkosāpetvā, 『『ajja paṭṭhāya amhākaṃ pitaraṃ sammā paṭijaggatha. Sace pamādaṃ āpajjissatha, gharato vo nikkaḍḍhissāmā』』ti vatvā, paṇītabhojanaṃ bhojesuṃ.

Brāhmaṇo subhojanañca sukhaseyyañca āgamma katipāhaccayena sañjātabalo pīṇitindriyo attabhāvaṃ oloketvā, 『『ayaṃ me sampatti samaṇaṃ gotamaṃ nissāya laddhā』』ti paṇṇākāraṃ ādāya bhagavato santikaṃ agamāsi. Taṃ dassetuṃ atha kho sotiādi vuttaṃ. Tattha etadavocāti dussayugaṃ pādamūle ṭhapetvā etaṃ avoca. Saraṇagamanāvasāne cāpi bhagavantaṃ evamāha – 『『bho gotama, mayhaṃ puttehi cattāri dhurabhattāni dinnāni , tato ahaṃ dve tumhākaṃ dammi, dve sayaṃ paribhuñjissāmī』』ti. Kalyāṇaṃ, brāhmaṇa, pāṭiyekkaṃ pana mā niyyādehi, amhākaṃ ruccanaṭṭhānameva gamissāmāti. 『『Evaṃ, bho』』ti kho brāhmaṇo bhagavantaṃ vanditvā gharaṃ gantvā putte āmantesi 『『tātā, samaṇo gotamo mayhaṃ sahāyo, tassa dve dhurabhattāni dinnāni, tumhe tasmiṃ sampatte mā pamajjathā』』ti. Sādhu, tātāti. Punadivase bhagavā pubbaṇhasamaye pattacīvaraṃ ādāya jeṭṭhaputtassa nivesanadvāraṃ gato. So satthāraṃ disvāva hatthato pattaṃ gahetvā gharaṃ pavesetvā mahārahe pallaṅke nisīdāpetvā paṇītabhojanamadāsi. Satthā punadivase itarassa, punadivase itarassāti paṭipāṭiyā sabbesaṃ gharāni agamāsi. Sabbe tatheva sakkāraṃ akaṃsu.

Athekadivasaṃ jeṭṭhaputtassa ghare maṅgalaṃ paccupaṭṭhitaṃ. So pitaraṃ āha – 『『tāta, kassa maṅgalaṃ demā』』ti. Amhe aññaṃ na jānāma? Nanu samaṇo gotamo mayhaṃ sahāyoti? Tena hi tumhe pañcahi bhikkhusatehi saddhiṃ svātanāya samaṇaṃ gotamaṃ nimantethāti. Brāhmaṇo tathā akāsi . Bhagavā adhivāsetvā punadivase bhikkhusaṅghaparivuto tassa gehadvāraṃ agamāsi. So haritupalittaṃ sabbālaṅkārapaṭimaṇḍitaṃ gehaṃ satthāraṃ pavesetvā buddhappamukhaṃ bhikkhusaṅghaṃ paññattāsanesu nisīdāpetvā appodakapāyāsañceva khajjakavikatiñca adāsi. Antarabhattasmiṃyeva brāhmaṇassa cattāropi puttā satthu santike nisīditvā āhaṃsu – 『『bho gotama, mayaṃ amhākaṃ pitaraṃ paṭijaggāma nappamajjāma, passathassa attabhāva』』nti. Satthā 『『kalyāṇaṃ vo kataṃ, mātāpituposakaṃ nāma porāṇakapaṇḍitānaṃ āciṇṇamevā』』ti vatvā mahānāgajātakaṃ (jā. 1.11.1 ādayo; cariyā. 2.1 ādayo) nāma kathetvā, cattāri saccāni dīpetvā dhammaṃ desesi. Desanāpariyosāne brāhmaṇo saddhiṃ catūhi puttehi catūhi ca suṇhāhi desanānusārena ñāṇaṃ pesetvā sotāpattiphale patiṭṭhito. Tato paṭṭhāya satthā na sabbakālaṃ tesaṃ gehaṃ agamāsīti. Catutthaṃ.

  1. Mānatthaddhasuttavaṇṇanā

  2. Pañcame mānatthaddhoti vātabharitabhastā viya mānena thaddho. Ācariyanti sippuggahaṇakāle ācariyo anabhivādentassa sippaṃ na deti, aññasmiṃ pana kāle taṃ na abhivādeti, atthibhāvampissa na jānāti. Nāyaṃ samaṇoti evaṃ kirassa ahosi – 『『yasmā ayaṃ samaṇo mādise jātisampannabrāhmaṇe sampatte paṭisanthāramattampi na karoti, tasmā na kiñci jānātī』』ti.

Abbhutavittajātāti abhūtapubbāya tuṭṭhiyā samannāgatā. Kesu cassāti kesu bhaveyya. Kyassāti ke assa puggalassa. Apacitā assūti apacitiṃ dassetuṃ yuttā bhaveyyuṃ. Arahanteti imāya gāthāya desanākusalattā attānaṃ antokatvā pūjaneyyaṃ dasseti. Pañcamaṃ.

  1. Paccanīkasuttavaṇṇanā

  2. Chaṭṭhe 『『sabbaṃ seta』』nti vutte 『『sabbaṃ kaṇha』』ntiādinā nayena paccanīkaṃ karontassevassa sātaṃ sukhaṃ hotīti paccanīkasāto. Yoca vineyya sārambhanti yo karaṇuttariyalakkhaṇaṃ sārambhaṃ vinetvā suṇātīti attho. Chaṭṭhaṃ.

  3. Navakammikasuttavaṇṇanā

  4. Sattame navakammikabhāradvājoti so kira araññe rukkhaṃ chindāpetvā tattheva pāsādakūṭāgārādīni yojetvā nagaraṃ āharitvā vikkiṇāti, iti navakammaṃ nissāya jīvatīti navakammiko, gottena bhāradvājoti navakammikabhāradvājo. Disvānassa etadahosīti chabbaṇṇarasmiyo vissajjetvā nisinnaṃ bhagavantaṃ disvāna assa etaṃ ahosi. Vanasminti imasmiṃ vanasaṇḍe. Ucchinnamūlaṃ me vananti mayhaṃ kilesavanaṃ ucchinnamūlaṃ. Nibbanathoti nikkilesavano. Eko rameti ekako abhiramāmi. Aratiṃ vippahāyāti pantasenāsanesu ceva bhāvanāya ca ukkaṇṭhitaṃ jahitvā. Sattamaṃ.

  5. Kaṭṭhahārasuttavaṇṇanā

  6. Aṭṭhame antevāsikāti veyyāvaccaṃ katvā sippuggaṇhanakā dhammantevāsikā. Nisinnanti chabbaṇṇarasmiyo vissajjetvā nisinnaṃ. Gambhīrarūpeti gambhīrasabhāve.

Bahubheraveti tatraṭṭhakasaviññāṇakaaviññāṇakabheravehi bahubherave. Vigāhiyāti anupavisitvā. Aniñjamānenātiādīni kāyavisesanāni, evarūpena kāyenāti attho. Sucārurūpaṃ vatāti atisundaraṃ vata jhānaṃ jhāyasīti vadati.

Vanavassito munīti vanaṃ avassito buddhamuni. Idanti idaṃ tumhākaṃ evaṃ vane nisinnakāraṇaṃ mayhaṃ accherarūpaṃ paṭibhāti. Pītimanoti tuṭṭhacitto. Vane vaseti vanamhi vasi.

Maññāmahanti maññāmi ahaṃ. Lokādhipatisahabyatanti lokādhipatimahābrahmunā sahabhāvaṃ. Ākaṅkhamānoti icchamāno. Tidivaṃ anuttaranti idaṃ brahmalokameva sandhāyāha. Kasmā bhavaṃ vijanamaraññamassitoti ahaṃ tāva brahmalokaṃ ākaṅkhamānoti maññāmi. Yadi evaṃ na hoti, atha me ācikkha, kasmā bhavanti? Pucchati. Brahmapattiyāti seṭṭhapattiyā . Idha idaṃ tapo kasmā karosīti aparenapi ākārena pucchati.

Kaṅkhāti taṇhā. Abhinandanāti abhinandanavasena taṇhāva vuttā. Anekadhātūsūti anekasabhāvesu ārammaṇesu. Puthūti nānappakārā taṇhā sesakilesā vā. Sadāsitāti niccakālaṃ avassitā. Aññāṇamūlappabhavāti avijjāmūlā hutvā jātā. Pajappitāti taṇhāva 『『idampi mayhaṃ, idampi mayha』』nti pajappāpanavasena pajappitā nāmāti vuttā. Sabbā mayā byantikatāti sabbā taṇhā mayā aggamaggena vigatantā nirantā katā. Samūlikāti saddhiṃ aññāṇamūlena.

Anūpayoti anupagamano. Sabbesu dhammesu visuddhadassanoti iminā sabbaññutaññāṇaṃ dīpeti. Sambodhimanuttaranti arahattaṃ sandhāyāha. Sivanti seṭṭhaṃ . Jhāyāmīti dvīhi jhānehi jhāyāmi. Visāradoti vigatasārajjo. Aṭṭhamaṃ.

  1. Mātuposakasuttavaṇṇanā

  2. Navame peccāti ito paṭigantvā. Navamaṃ.

  3. Bhikkhakasuttavaṇṇanā

  4. Dasame idhāti imasmiṃ bhikkhubhāve. Vissaṃ dhammanti duggandhaṃ akusaladhammaṃ. Bāhitvāti aggamaggena jahitvā. Saṅkhāyāti ñāṇena. Sa ve bhikkhūti vuccatīti so ve bhinnakilesattā bhikkhu nāma vuccati. Dasamaṃ.

  5. Saṅgāravasuttavaṇṇanā

  6. Ekādasame paccetīti icchati pattheti. Sādhu, bhanteti āyācamāno āha. Therassa kiresa gihisahāyo, tasmā thero 『『ayaṃ varāko maṃ sahāyaṃ labhitvāpi micchādiṭṭhiṃ gahetvā mā apāyapūrako ahosī』』ti āyācati. Apicesa mahāparivāro, tasmiṃ pasanne pañcakulasatāni anuvattissantīti maññamānopi āyācati. Atthavasanti atthānisaṃsaṃ atthakāraṇaṃ. Pāpanti pāṇātipātādiakusalaṃ. Pavāhemīti galappamāṇaṃ udakaṃ otaritvā pavāhemi palāpemi. Dhammoti gāthā vuttatthāva. Ekādasamaṃ.

  7. Khomadussasuttavaṇṇanā

  8. Dvādasame khomadussaṃ nāmāti khomadussānaṃ ussannattā evaṃladdhanāmaṃ. Sabhāyanti sālāyaṃ. Phusāyatīti phusitāni muñcati vassati. Satthā kira taṃ sabhaṃ upasaṅkamitukāmo – 『『mayi evamevaṃ upasaṅkamante aphāsukadhātukaṃ hoti, ekaṃ kāraṇaṃ paṭicca upasaṅkamissāmī』』ti adhiṭṭhānavasena vuṭṭhiṃ uppādesi. Sabhādhammanti sukhanisinne kira asañcāletvā ekapassena pavisanaṃ tesaṃ sabhādhammo nāma, na mahājanaṃ cāletvā ujukameva pavisanaṃ. Bhagavā ca ujukameva āgacchati, tena te kupitā bhagavantaṃ hīḷentā 『『ke ca muṇḍakā samaṇakā, ke ca sabhādhammaṃ jānissantī』』ti āhaṃsu. Santoti paṇḍitā sappurisā. Pahāyāti ete rāgādayo jahitvā rāgādivinayāya dhammaṃ bhaṇanti, tasmā te santo nāmāti. Dvādasamaṃ.

Upāsakavaggo dutiyo.

Iti sāratthappakāsiniyā

Saṃyuttanikāya-aṭṭhakathāya

Brāhmaṇasaṃyuttavaṇṇanā niṭṭhitā.

  1. Vaṅgīsasaṃyuttaṃ

  2. Nikkhantasuttavaṇṇanā

  3. Vaṅgīsasaṃyuttassa paṭhame aggāḷave cetiyeti āḷaviyaṃ aggacetiye. Anuppanne buddhe aggāḷavagotamakādīni yakkhanāgādīnaṃ bhavanāni, cetiyāni ahesuṃ. Uppanne buddhe tāni apanetvā manussā vihāre kariṃsu. Tesaṃ tāneva nāmāni jātāni. Nigrodhakappenāti nigrodharukkhamūlavāsinā kappattherena. Ohiyyakoti ohīnako. Vihārapāloti so kira tadā avassiko hoti pattacīvaraggahaṇe akovido. Atha naṃ therā bhikkhū – 『『āvuso, imāni chattupāhanakattarayaṭṭhiādīni olokento nisīdā』』ti vihārarakkhakaṃ katvā piṇḍāya pavisiṃsu. Tena vuttaṃ 『『vihārapālo』』ti. Samalaṅkaritvāti attano vibhavānurūpena alaṅkārena alaṅkaritvā. Cittaṃ anuddhaṃsetīti kusalacittaṃ viddhaṃseti vināseti. Taṃ kutettha labbhāti etasmiṃ rāge uppanne taṃ kāraṇaṃ kuto labbhā. Yaṃ me paroti yena me kāraṇena añño puggalo vā dhammo vā anabhiratiṃ vinodetvā idāneva abhiratiṃ uppādeyya ācariyupajjhāyāpi maṃ vihāre ohāya gatā.

Agārasmāti agārato nikkhantaṃ. Anagāriyanti pabbajjaṃ upagatanti attho. Kaṇhatoti kaṇhapakkhato mārapakkhato ādhāvanti. Uggaputtāti uggatānaṃ puttā mahesakkhā rājaññabhūtā. Daḷhadhamminoti daḷhadhanuno, uttamappamāṇaṃ ācariyadhanuṃ dhārayamānā. Sahassaṃ apalāyinanti ye te samantā sarehi parikireyyuṃ, tesaṃ apalāyīnaṃ saṅkhaṃ dassento 『『sahassa』』nti āha. Etatobhiyyoti etasmā sahassā atirekatarā. Neva maṃ byādhayissantīti maṃ cāletuṃ na sakkhissanti. Dhamme samhi patiṭṭhitanti anabhiratiṃ vinodetvā abhiratiṃ uppādanasamatthe sake sāsanadhamme patiṭṭhitaṃ. Idaṃ vuttaṃ hoti – issāsasahasse tāva samantā sarehi parikirante sikkhito puriso daṇḍakaṃ gahetvā sabbe sare sarīre apatamāne antarāva paharitvā pādamūle pāteti. Tattha ekopi issāso dve sare ekato na khipati, imā pana itthiyo rūpārammaṇādivasena pañca pañca sare ekato khipanti. Evaṃ khipantiyo etā sacepi atirekasahassā honti, neva maṃ cāletuṃ sakkhissantīti.

Sakkhī hi me sutaṃ etanti mayā hi sammukhā etaṃ sutaṃ. Nibbānagamanaṃ magganti vipassanaṃ sandhāyāha. So hi nibbānassa pubbabhāgamaggo, liṅgavipallāsena pana 『『magga』』nti āha. Tattha meti tasmiṃ me attano taruṇavipassanāsaṅkhāte nibbānagamanamagge mano nirato. Pāpimāti kilesaṃ ālapati. Maccūtipi tameva ālapati. Na me maggampi dakkhasīti yathā me bhavayoniādīsu gatamaggampi na passasi, tathā karissāmīti. Paṭhamaṃ.

  1. Aratīsuttavaṇṇanā

  2. Dutiye nikkhamatīti vihārā nikkhamati. Aparajju vā kāleti dutiyadivase vā bhikkhācārakāle. Vihāragaruko kiresa thero. Aratiñca ratiñcāti sāsane aratiṃ kāmaguṇesu ca ratiṃ. Sabbaso gehasitañca vitakkanti pañcakāmaguṇagehanissitaṃ pāpavitakkañca sabbākārena pahāya. Vanathanti kilesamahāvanaṃ. Kuhiñcīti kismiñci ārammaṇe. Nibbanathoti nikkilesavano. Aratoti taṇhāratirahito.

Pathaviñca vehāsanti pathaviṭṭhitañca itthipurisavatthālaṅkārādivaṇṇaṃ, vehāsaṭṭhakañca candasūriyobhāsādi. Rūpagatanti rūpameva. Jagatogadhanti jagatiyā ogadhaṃ, antopathaviyaṃ nāgabhavanagatanti attho. Parijīyatīti parijīrati. Sabbamaniccanti sabbaṃ taṃ aniccaṃ. Ayaṃ therassa mahāvipassanāti vadanti. Evaṃ samaccāti evaṃ samāgantvā. Caranti mutattāti viññātattabhāvā viharanti.

Upadhīsūti khandhakilesābhisaṅkhāresu. Gadhitāti giddhā. Diṭṭhasuteti cakkhunā diṭṭhe rūpe, sotena sute sadde. Paṭighe ca mute cāti ettha paṭighapadena gandharasā gahitā, mutapadena phoṭṭhabbārammaṇaṃ . Yo ettha na limpatīti yo etesu pañcakāmaguṇesu taṇhādiṭṭhilepehi na limpati.

Atha saṭṭhinissitā savitakkā, puthū janatāya adhammā niviṭṭhāti atha cha ārammaṇanissitā puthū adhammavitakkā janatāya niviṭṭhāti attho. Naca vaggagatassa kuhiñcīti tesaṃ vasena na katthaci kilesavaggagato bhaveyya. No pana duṭṭhullabhāṇīti duṭṭhullavacanabhāṇīpi na siyā. Sa bhikkhūti so evaṃvidho bhikkhu nāma hoti.

Dabboti dabbajātiko paṇḍito. Cirarattasamāhitoti dīgharattaṃ samāhitacitto. Nipakoti nepakkena samannāgato pariṇatapañño. Apihālūti nittaṇho. Santaṃ padanti nibbānaṃ. Ajjhagamā munīti adhigato muni. Paṭicca parinibbuto kaṅkhati kālanti nibbānaṃ paṭicca kilesaparinibbānena parinibbuto parinibbānakālaṃ āgameti. Dutiyaṃ.

  1. Pesalasuttavaṇṇanā

  2. Tatiye atimaññatīti 『『kiṃ ime mahallakā? Na etesaṃ pāḷi, na aṭṭhakathā, na padabyañjanamadhuratā, amhākaṃ pana pāḷipi aṭṭhakathāpi nayasatena nayasahassena upaṭṭhātī』』ti atikkamitvā maññati. Gotamāti gotamabuddhasāvakattā attānaṃ ālapati. Mānapathanti mānārammaṇañceva mānasahabhuno ca dhamme. Vippaṭisārīhuvāti vippaṭisārī ahuvā, ahosīti attho. Maggajinoti maggena jitakileso. Kittiñca sukhañcāti vaṇṇabhaṇanañca kāyikacetasikasukhañca. Akhilodha padhānavāti akhilo idha padhānavā vīriyasampanno. Visuddhoti visuddho bhaveyya. Asesanti nissesaṃ navavidhaṃ. Vijjāyantakaroti vijjāya kilesānaṃ antakaro. Samitāvīti rāgādīnaṃ samitatāya samitāvī. Tatiyaṃ.

  3. Ānandasuttavaṇṇanā

  4. Catutthe rāgoti āyasmā ānando mahāpuñño sambhāvito, taṃ rājarājamahāmattādayo nimantetvā antonivesane nisīdāpenti. Sabbālaṅkārapaṭimaṇḍitāpi itthiyo theraṃ upasaṅkamitvā vanditvā tālavaṇṭena bījenti, upanisīditvā pañhaṃ pucchanti dhammaṃ suṇanti. Tattha āyasmato vaṅgīsassa navapabbajitassa ārammaṇaṃ pariggahetuṃ asakkontassa itthirūpārammaṇe rāgo cittaṃ anuddhaṃseti. So saddhāpabbajitattā ujujātiko kulaputto 『『ayaṃ me rāgo vaḍḍhitvā diṭṭhadhammikasamparāyikaṃ atthaṃ nāseyyā』』ti cintetvā anantaraṃ nisinnova therassa attānaṃ āvikaronto kāmarāgenātiādimāha.

Tattha nibbāpananti rāganibbānakāraṇaṃ. Vipariyesāti vipallāsena. Subhaṃ rāgūpasañhitanti rāgaṭṭhāniyaṃ iṭṭhārammaṇaṃ. Parato passāti aniccato passa. Mā ca attatoti attato mā passa. Kāyagatā tyatthūti kāyagatā te atthu. Animittañca bhāvehīti niccādīnaṃ nimittānaṃ ugghāṭitattā vipassanā animittā nāma, taṃ bhāvehīti vadati. Mānābhisamayāti mānassa dassanābhisamayā ceva pahānābhisamayā ca. Upasantoti rāgādisantatāya upasanto. Catutthaṃ.

  1. Subhāsitasuttavaṇṇanā

  2. Pañcame aṅgehīti kāraṇehi, avayavehi vā. Musāvādāveramaṇiādīni hi cattāri subhāsitavācāya kāraṇāni, saccavacanādayo cattāro avayavā. Kāraṇatthe ca aṅgasadde 『『catūhī』』ti nissakkavacanaṃ hoti, avayavatthe karaṇavacanaṃ. Samannāgatāti samanuāgatā pavattā yuttā ca. Vācāti samullapanavācā, yā 『『vācā girā byappatho』』ti (dha. sa. 636) ca, 『『nelā kaṇṇasukhā』』ti (dī. ni. 1.9) ca āgatā. 『『Yā pana vācāya ce kataṃ kamma』』nti evaṃ viññatti ca 『『yā catūhi vacīduccaritehi ārati…pe… ayaṃ vuccati sammāvācā』』ti (vibha. 206) evaṃ virati ca, 『『pharusavācā, bhikkhave, āsevitā bhāvitā bahulīkatā nirayasaṃvattanikā hotī』』ti (a. ni. 8.40) evaṃ cetanā ca vācāti āgatā, na sā idha adhippetā. Kasmā? Abhāsitabbato. Subhāsitāti suṭṭhu bhāsitā. Tenassā atthāvahataṃ dīpeti. No dubbhāsitāti na duṭṭhu bhāsitā. Tenassā anatthāvahanapahānataṃ dīpeti. Anavajjāti rāgādivajjarahitā. Imināssā kāraṇasuddhiṃ catudosābhāvañca dīpeti. Ananuvajjāti anuvādavimuttā . Imināssā sabbākārasampattiṃ dīpeti. Viññūnanti paṇḍitānaṃ. Tena nindāpasaṃsāsu bālā appamāṇāti dīpeti.

Subhāsitaṃyevabhāsatīti puggalādhiṭṭhānāya desanāya catūsu vācaṅgesu aññataraniddosavacanametaṃ. No dubbhāsitanti tasseva vācaṅgassa paṭipakkhabhāsananivāraṇaṃ. No dubbhāsitanti iminā micchāvācappahānaṃ dīpeti. Subhāsitanti iminā pahīnamicchāvācena bhāsitabbavacanalakkhaṇaṃ. Aṅgaparidīpanatthaṃ panettha abhāsitabbaṃ pubbe avatvā bhāsitabbamevāha. Esa nayo dhammaṃyevātiādīsupi. Ettha ca paṭhamena pisuṇadosarahitaṃ samaggakaraṇaṃ vacanaṃ vuttaṃ, dutiyena samphappalāpadosarahitaṃ dhammato anapetaṃ mantāvacanaṃ, itarehi dvīhi pharusālikarahitāni piyasaccavacanāni. Imehi khoti ādinā tāni aṅgāni paccakkhato dassento taṃ vācaṃ nigameti. Yañca aññe paṭiññādīhi avayavehi, nāmādīhi padehi, liṅgavacanavibhattikālakārakasampattīhi ca samannāgataṃ musāvādādivācampi subhāsitanti maññanti, taṃ paṭisedheti. Avayavādisamannāgatāpi hi tathārūpī vācā dubbhāsitāva hoti attano ca paresañca anatthāvahattā. Imehi pana catūhaṅgehi samannāgatā sacepi milakkhubhāsāpariyāpannā ghaṭaceṭikāgītikapariyāpannāpi hoti, tathāpi subhāsitāva lokiyalokuttarahitasukhāvahattā. Tathā hi maggapasse sassaṃ rakkhantiyā sīhaḷaceṭikāya sīhaḷakeneva jātijarāmaraṇayuttaṃ gītikaṃ gāyantiyā saddaṃ sutvā maggaṃ gacchantā saṭṭhimattā vipassakā bhikkhū arahattaṃ pāpuṇiṃsu. Tathā tisso nāma āraddhavipassako bhikkhu padumasarasamīpena gacchanto padumasare padumāni bhañjitvā –

『『Pātova phullitakokanadaṃ, sūriyālokena bhijjiyate;

Evaṃ manussattaṃ gatā sattā, jarābhivegena maddiyantī』』ti. –

Imaṃ gītikaṃ gāyantiyā ceṭikāya sutvā arahattaṃ patto.

Buddhantarepi aññataro puriso sattahi puttehi saddhiṃ aṭavito āgamma aññatarāya itthiyā musalena taṇḍule koṭṭentiyā –

『『Jarāya parimadditaṃ etaṃ, milātachavicammanissitaṃ;

Maraṇena bhijjati etaṃ, maccussa ghāsamāmisaṃ.

『『Kimīnaṃ ālayaṃ etaṃ, nānākuṇapena pūritaṃ;

Asucissa bhājanaṃ etaṃ, kadalikkhandhasamaṃ ida』』nti. –

Imaṃ gītikaṃ sutvā paccavekkhanto saha puttehi paccekabodhiṃ patto. Evaṃ imehi catūhi aṅgehi samannāgatā vācā sacepi milakkhubhāsāpariyāpannā ghaṭaceṭikāgītikapariyāpannāpi hoti, tathāpi subhāsitāti veditabbā. Subhāsitattā eva ca anavajjā ca ananuvajjā ca viññūnaṃ atthatthikānaṃ atthapaṭisaraṇānaṃ, no byañjanapaṭisaraṇānanti.

Sāruppāhīti anucchavikāhi. Abhitthavīti pasaṃsi. Na tāpayeti vippaṭisārena na tāpeyya na vibādheyya. Pareti parehi bhindanto nābhibhaveyya na bādheyya. Iti imāya gāthāya apisuṇavācāvasena bhagavantaṃ thometi. Paṭinanditāti piyāyitā. Yaṃ anādāyāti yaṃ vācaṃ bhāsanto paresaṃ pāpāni appiyāni pharusavacanāni anādāya atthabyañjanamadhuraṃ piyameva bhāsati, taṃ vācaṃ bhāseyyāti piyavācāvasena abhitthavi.

Amatāti sādhubhāvena amatasadisā. Vuttampi hetaṃ – 『『saccaṃ have sādutaraṃ rasāna』』nti (saṃ. ni. 1.246) nibbānāmatapaccayattā vā amatā. Esa dhammo sanantanoti yā ayaṃ saccavācā nāma, esa porāṇo dhammo cariyā paveṇī. Idameva hi porāṇānaṃ āciṇṇaṃ, na te alikaṃ bhāsiṃsu. Tenevāha – sacce atthe ca dhamme ca, āhu santo patiṭṭhitāti.

Tattha sacce patiṭṭhitattāva attano ca paresañca atthe patiṭṭhitā, atthe patiṭṭhitattā eva dhamme patiṭṭhitā hontīti veditabbā. Saccavisesanameva vā etaṃ. Idaṃ hi vuttaṃ hoti – sacce patiṭṭhitā, kīdise? Atthe ca dhamme ca, yaṃ paresaṃ atthato anapetattā atthaṃ anuparodhakaraṃ , dhammato anapetattā dhammaṃ dhammikameva atthaṃ sādhetīti. Iti imāya gāthāya saccavacanavasena abhitthavi.

Khemanti abhayaṃ nirupaddavaṃ. Kena kāraṇenāti ce. Nibbānapattiyā dukkhassantakiriyāya, yasmā kilesanibbānaṃ pāpeti, vaṭṭadukkhassa ca antakiriyāya saṃvattatīti attho. Atha vā yaṃ buddho nibbānapattiyā dukkhassantakiriyāyāti dvinnaṃ nibbānadhātūnaṃ atthāya khemamaggappakāsanato khemaṃ vācaṃ bhāsati, sā ve vācānamuttamāti sā vācā sabbavācānaṃ seṭṭhāti evamettha attho daṭṭhabbo. Iti imāya gāthāya mantāvacanavasena bhagavantaṃ abhitthavanto arahattanikūṭena desanaṃ niṭṭhapesīti. Pañcamaṃ.

  1. Sāriputtasuttavaṇṇanā

  2. Chaṭṭhe poriyāti akkharādiparipuṇṇāya. Vissaṭṭhāyāti avibaddhāya apalibuddhāya. Dhammasenāpatissa hi kathentassa pittādīnaṃ vasena apalibuddhavacanaṃ hoti, ayadaṇḍena pahatakaṃsatālato saddo viya niccharati. Anelagalāyāti anelāya agalāya niddosāya ceva akkhalitapadabyañjanāya ca. Therassa hi kathayato padaṃ vā byañjanaṃ vā na parihāyati. Atthassa viññāpaniyāti atthassa viññāpanasamatthāya. Bhikkhunanti bhikkhūnaṃ.

Saṃkhittenapīti 『『cattārimāni, āvuso, ariyasaccāni. Katamāni cattāri? Dukkhaṃ ariyasaccaṃ…pe… imāni kho, āvuso, cattāri ariyasaccāni, tasmātiha, āvuso, idaṃ dukkhaṃ ariyasaccanti yogo karaṇīyo』』ti (saṃ. ni. 5.1096-1098) evaṃ saṃkhittenapi deseti. Vitthārenapīti 『『katamaṃ, āvuso, dukkhaṃ ariyasacca』』ntiādinā (ma. ni. 3.373) nayena tāneva vibhajanto vitthārenapi bhāsati. Khandhādidesanāsupi eseva nayo. Sāḷikāyiva nigghosoti yathā madhuraṃ ambapakkaṃ sāyitvā pakkhehi vātaṃ datvā madhurassaraṃ nicchārentiyā sāḷikasakuṇiyā nigghoso, evaṃ therassa dhammaṃ kathentassa madhuro nigghoso hoti. Paṭibhānaṃ udīrayīti samuddato ūmiyo viya anantaṃ paṭibhānaṃ uṭṭhahati. Odhentīti odahanti. Chaṭṭhaṃ.

  1. Pavāraṇāsuttavaṇṇanā

  2. Sattame tadahūti tasmiṃ ahu, tasmiṃ divaseti attho. Upavasanti etthāti uposatho. Upavasantīti ca sīlena vā anasanena vā upetā hutvā vasantīti attho. So panesa uposathadivaso aṭṭhamīcātuddasīpannarasībhedena tividho, tasmā sesadvayanivāraṇatthaṃ pannaraseti vuttaṃ. Pavāraṇāyāti vassaṃ-vuṭṭha-pavāraṇāya. Visuddhipavāraṇātipi etissāva nāmaṃ. Nisinno hotīti sāyanhasamaye sampattaparisāya kālayuttaṃ dhammaṃ desetvā udakakoṭṭhake gattāni parisiñcitvā nivatthanivāsano ekaṃsaṃ sugatamahācīvaraṃ katvā majjhimatthambhaṃ nissāya paññatte varabuddhāsane puratthimadisāya uṭṭhahato candamaṇḍalassa siriṃ siriyā abhibhavamāno nisinno hoti. Tuṇhībhūtaṃ tuṇhībhūtanti yato yato anuviloketi, tato tato tuṇhībhūtameva. Tattha hi ekabhikkhussāpi hatthakukkuccaṃ vā pādakukkuccaṃ vā natthi, sabbe niravā santena iriyāpathena nisīdiṃsu. Anuviloketvāti dissamānapañcapasādehi nettehi anuviloketvā. Handāti vossaggatthe nipāto. Na ca me kiñci garahathāti ettha na ca kiñcīti pucchanatthe na-kāro. Kiṃ me kiñci garahatha? Yadi garahatha, vadatha, icchāpemi vo vattunti attho. Kāyikaṃ vā vācasikaṃ vāti iminā kāyavacīdvārāneva pavāreti, na manodvāraṃ. Kasmā? Apākaṭattā. Kāyavacīdvāresu hi doso pākaṭo hoti, na manodvāre. 『『Ekamañce sayatopi hi kiṃ cintesī』』ti? Pucchitvā cittācāraṃ jānāti. Iti manodvāraṃ apākaṭattā na pavāreti, no aparisuddhattā. Bodhisattabhūtassāpi hi tassa bhūridattachaddantasaṅkhapāladhammapālādikāle manodvāraṃ parisuddhaṃ, idānettha vattabbameva natthi.

Etadavocāti dhammasenāpatiṭṭhāne ṭhitattā bhikkhusaṅghassa bhāraṃ vahanto etaṃ avoca. Na kho mayaṃ, bhanteti, bhante, mayaṃ bhagavato na kiñci garahāma. Kāyikaṃ vā vācasikaṃ vāti idaṃ catunnaṃ arakkhiyataṃ sandhāya thero āha. Bhagavato hi cattāri arakkhiyāni. Yathāha –

『『Cattārimāni , bhikkhave, tathāgatassa arakkhiyāni. Katamāni cattāri? Parisuddhakāyasamācāro, bhikkhave, tathāgato, natthi tathāgatassa kāyaduccaritaṃ, yaṃ tathāgato rakkheyya 『mā me idaṃ paro aññāsī』ti. Parisuddhavacīsamācāro, bhikkhave, tathāgato, natthi tathāgatassa vacīduccaritaṃ, yaṃ tathāgato rakkheyya, 『mā me idaṃ paro aññāsī』ti. Parisuddhamanosamācāro, bhikkhave, tathāgato, natthi tathāgatassa manoduccaritaṃ, yaṃ tathāgato rakkheyya, 『mā me idaṃ paro aññāsī』ti. Parisuddhājīvo, bhikkhave, tathāgato, natthi tathāgatassa micchāājīvo, yaṃ tathāgato rakkheyya 『『mā me idaṃ paro aññāsī』』ti (a. ni. 7.58).

Idāni bhagavato yathābhūtaguṇe kathento bhagavā hi, bhantetiādimāha. Tattha anuppannassāti kassapasammāsambuddhato paṭṭhāya aññena samaṇena vā brāhmaṇena vā anuppāditapubbassa. Asañjātassāti idaṃ anuppannavevacanameva. Anakkhātassāti aññena adesitassa. Pacchā samannāgatāti paṭhamagatassa bhagavato pacchā samanuāgatā. Iti thero yasmā sabbepi bhagavato sīlādayo guṇā arahattamaggameva nissāya āgatā, tasmā arahattamaggameva nissāya guṇaṃ kathesi. Tena sabbaguṇā kathitāva honti. Ahañca kho, bhanteti idaṃ thero sadevake loke aggapuggalassa attano ceva saṅghassa ca kāyikavācasikaṃ pavārento āha.

Pitarāpavattitanti cakkavattimhi kālaṅkate vā pabbajite vā sattāhaccayena cakkaṃ antaradhāyati, tato dasavidhaṃ dvādasavidhaṃ cakkavattivattaṃ pūretvā nisinnassa puttassa aññaṃ pātubhavati, taṃ so pavatteti. Ratanamayattā pana sadisaṭṭhena tadeva vattaṃ katvā 『『pitarā pavattita』』nti vuttaṃ. Yasmā vā so 『『appossukko tvaṃ, deva, hohi, ahamanusāsissāmī』』ti āha, tasmā pitarā pavattitaṃ āṇācakkaṃ anuppavatteti nāma. Sammadeva anuppavattesīti sammā nayena hetunā kāraṇeneva anuppavattesi. Bhagavā hi catusaccadhammaṃ katheti, thero tameva anukatheti, tasmā evamāha. Ubhatobhāgavimuttāti dvīhi bhāgehi vimuttā , arūpāvacarasamāpattiyā rūpakāyato vimuttā, aggamaggena nāmakāyatoti. Paññāvimuttāti paññāya vimuttā tevijjādibhāvaṃ appattā khīṇāsavā.

Visuddhiyāti visuddhatthāya. Saṃyojanabandhanacchidāti saṃyojanasaṅkhāte ceva bandhanasaṅkhāte ca kilese chinditvā ṭhitā. Vijitasaṅgāmanti vijitarāgadosamohasaṅgāmaṃ, mārabalassa vijitattāpi vijitasaṅgāmaṃ. Satthavāhanti aṭṭhaṅgikamaggarathe āropetvā veneyyasatthaṃ vāheti saṃsārakantāraṃ uttāretīti bhagavā satthavāho, taṃ satthavāhaṃ. Palāpoti antotuccho dussīlo. Ādiccabandhunanti ādiccabandhuṃ satthāraṃ dasabalaṃ vandāmīti vadati. Sattamaṃ.

  1. Parosahassasuttavaṇṇanā

  2. Aṭṭhame parosahassanti atirekasahassaṃ. Akutobhayanti nibbāne kutoci bhayaṃ natthi, nibbānappattassa vā kutoci bhayaṃ natthīti nibbānaṃ akutobhayaṃ nāma. Isīnaṃ isisattamoti vipassito paṭṭhāya isīnaṃ sattamako isi.

Kiṃ nu te vaṅgīsāti idaṃ bhagavā atthuppattivasena āha. Saṅghamajjhe kira kathā udapādi 『『vaṅgīsatthero vissaṭṭhavatto , neva uddese, na paripucchāya, na yonisomanasikāre kammaṃ karoti, gāthā bandhanto cuṇṇiyapadāni karonto vicaratī』』ti. Atha bhagavā cintesi – 『『ime bhikkhū vaṅgīsassa paṭibhānasampattiṃ na jānanti, cintetvā cintetvā vadatīti maññanti, paṭibhānasampattimassa jānāpessāmī』』ti cintetvā, 『『kiṃ nu te vaṅgīsā』』tiādimāha.

Ummaggapathanti anekāni kilesummujjanasatāni, vaṭṭapathattā pana pathanti vuttaṃ. Pabhijja khilānīti rāgakhilādīni pañca bhinditvā carasi. Taṃ passathāti taṃ evaṃ abhibhuyya bhinditvā carantaṃ buddhaṃ passatha. Bandhapamuñcakaranti bandhanamocanakaraṃ. Asitanti anissitaṃ. Bhāgaso pavibhajanti satipaṭṭhānādikoṭṭhāsavasena dhammaṃ vibhajantaṃ. Pavibhajjāti vā pāṭho, aṅgapaccaṅgakoṭṭhāsavasena vibhajitvā vibhajitvā passathāti attho.

Oghassāti caturoghassa. Anekavihitanti satipaṭṭhānādivasena anekavidhaṃ. Tasmiṃ ca amate akkhāteti tasmiṃ tena akkhāte amate. Dhammaddasāti dhammassa passitāro. Ṭhitā asaṃhīrāti asaṃhāriyā hutvā patiṭṭhitā.

Ativijjhāti ativijjhitvā. Sabbaṭṭhitīnanti sabbesaṃ diṭṭhiṭṭhānānaṃ viññāṇaṭṭhitīnaṃ vā . Atikkamamaddasāti atikkamabhūtaṃ nibbānamaddasa. Agganti uttamadhammaṃ. Aggeti vā pāṭho, paṭhamataranti attho. Dasaddhānanti pañcannaṃ, aggadhammaṃ pañcavaggiyānaṃ, agge vā pañcavaggiyānaṃ dhammaṃ desesīti attho. Tasmāti yasmā esa dhammo sudesitoti jānantena ca pamādo na kātabbo, tasmā. Anusikkheti tisso sikkhā sikkheyya. Aṭṭhamaṃ.

  1. Koṇḍaññasuttavaṇṇanā

  2. Navame aññāsikoṇḍaññoti paṭhamaṃ dhammassa aññātattā evaṃ gahitanāmo thero. Sucirassevāti kīvacirassa? Dvādasannaṃ saṃvaccharānaṃ. Ettakaṃ kālaṃ kattha vihāsīti. Chaddantabhavane mandākinipokkharaṇiyā tīre paccekabuddhānaṃ vasanaṭṭhāne. Kasmā? Vihāragarutāya. So hi paññavā mahāsāvako. Yatheva bhagavato, evamassa dasasahassacakkavāḷe devamanussānaṃ abbhantare guṇā patthaṭāva. Devamanussā tathāgatassa santikaṃ gantvā gandhamālādīhi pūjaṃ katvā 『『aggadhammaṃ paṭividdhasāvako』』ti anantaraṃ theraṃ upasaṅkamitvā pūjenti. Santikaṃ āgatānañca nāma tathārūpā dhammakathā vā paṭisanthāro vā kātabbo hoti. Thero ca vihāragaruko, tenassa so papañco viya upaṭṭhāti. Iti vihāragarutāya tattha gantvā vihāsi.

Aparampi kāraṇaṃ – bhikkhācāravelāyaṃ tāva sabbasāvakā vassaggena gacchanti. Dhammadesanākāle pana majjhaṭṭhāne alaṅkatabuddhāsanamhi satthari nisinne dakkhiṇahatthapasse dhammasenāpati, vāmahatthapasse mahāmoggallānatthero nisīdati, tesaṃ piṭṭhibhāge aññāsikoṇḍaññattherassa āsanaṃ paññāpenti. Sesā bhikkhū taṃ parivāretvā nisīdanti. Dve aggasāvakā aggadhammapaṭividdhattā ca mahallakattā ca there sagāravā theraṃ mahābrahmaṃ viya aggikkhandhaṃ viya āsīvisaṃ viya ca maññamānā dhurāsane nisīdantā ottappanti harāyanti. Thero cintesi – 『『imehi dhurāsanatthāya kappasatasahassādhikaṃ asaṅkhyeyyaṃ pāramiyo pūritā, te idāni dhurāsane nisīdantā mama ottappanti harāyanti, phāsuvihāraṃ nesaṃ karissāmī』』ti. So patirūpe kāle tathāgataṃ upasaṅkamitvā 『『icchāmahaṃ, bhante, janapade vasitu』』nti āha, satthā anujāni.

Thero senāsanaṃ saṃsāmetvā pattacīvaramādāya chaddantabhavane mandākinitīraṃ gato. Pubbe paccekabuddhānaṃ pāricariyāya kataparicayā aṭṭhasahassā hatthināgā theraṃ disvāva 『『amhākaṃ puññakkhettaṃ āgata』』nti nakhehi caṅkamanaṃ nittiṇaṃ katvā āvaraṇasākhā haritvā therassa vasanaṭṭhānaṃ paṭijaggitvā vattaṃ katvā sabbe sannipatitvā mantayiṃsu – 『『sace hi mayaṃ 『ayaṃ therassa kattabbaṃ karissati, ayaṃ karissatī』ti paṭipajjissāma, thero bahuñātikagāmaṃ gato viya yathādhoteneva pattena gamissati, vārena naṃ paṭijaggissāma, ekassa pana vāre patte sesehipi nappamajjitabba』』nti vāraṃ ṭhapayiṃsu. Vārikanāgo pātova therassa mukhodakañca dantakaṭṭhañca ṭhapeti, vattaṃ karoti.

Mandākinipokkharaṇī nāma cesā paṇṇāsayojanā hoti. Tassā pañcavīsatiyojanamatte ṭhāne sevālo vā paṇakaṃ vā natthi, phalikavaṇṇaṃ udakameva hoti. Tato paraṃ pana kaṭippamāṇe udake aḍḍhayojanavitthataṃ sesapadumavanaṃ paṇṇāsayojanaṃ saraṃ parikkhipitvā ṭhitaṃ. Tadanantaraṃ tāva mahantameva rattapadumavanaṃ, tadanantaraṃ rattakumudavanaṃ, tadanantaraṃ setakumudavanaṃ, tadanantaraṃ nīluppalavanaṃ, tadanantaraṃ rattuppalavanaṃ, tadanantaraṃ sugandharattasālivanaṃ, tadanantaraṃ eḷālukalābukumbhaṇḍādīni madhurarasāni valliphalāni, tadanantaraṃ aḍḍhayojanavitthārameva ucchuvanaṃ, tattha pūgarukkhakkhandhappamāṇā ucchū, tadanantaraṃ kadalivanaṃ, yato duve pakkāni khādantā kilamanti, tadanantaraṃ cāṭippamāṇaphalaṃ panasavanaṃ, tadanantaraṃ jambuvanaṃ, tadanantaraṃ ambavanaṃ, tadanantaraṃ kapitthavananti. Saṅkhepato tasmiṃ dahe khāditabbayuttakaṃ phalaṃ nāma natthīti na vattabbaṃ. Kusumānaṃ pupphanasamaye vāto reṇuvaṭṭiṃ uṭṭhāpetvā paduminipattesu ṭhapeti, tattha udakaphusitāni patanti. Tato ādiccapākena paccitvā pakkapayoghanikā viya tiṭṭhati, etaṃ pokkharamadhu nāma , taṃ therassa āharitvā denti. Muḷālaṃ naṅgalasīsamattaṃ hoti, tampi āharitvā denti. Bhisaṃ mahābheripokkharappamāṇaṃ hoti, tassa ekasmiṃ pabbe pādaghaṭakappamāṇaṃ khīraṃ hoti, taṃ āharitvā denti. Pokkharaṭṭhīni madhusakkharāya yojetvā denti. Ucchuṃ pāsāṇapiṭṭhe ṭhapetvā pādena akkamanti. Tato raso paggharitvā soṇḍiāvāṭe pūretvā, ādiccapākena paccitvā khīrapāsāṇapiṇḍo viya tiṭṭhati, taṃ āharitvā denti. Panasakadaliambapakkādīsu kathāva natthi.

Kelāsapabbate nāgadatto nāma devaputto vasati. Thero kālena kālaṃ tassa vimānadvāraṃ gacchati. So navasappipokkharamadhucuṇṇayuttassa nirudakapāyāsassa pattaṃ pūretvā deti. So kira kassapabuddhakāle vīsativassasahassāni sugandhasappinā khīrasalākaṃ adāsi. Tenassetaṃ bhojanaṃ uppajjati. Evaṃ thero dvādasa vassāni vasitvā attano āyusaṅkhāraṃ olokento parikkhīṇabhāvaṃ ñatvā 『『kattha parinibbāyissāmī』』ti cintetvā – 『『hatthināgehi maṃ dvādasa vassāni upaṭṭhahantehi dukkaraṃ kataṃ, satthāraṃ anujānāpetvā etesaṃyeva santike parinibbāyissāmī』』ti ākāsena bhagavato santikaṃ agamāsi. Tena vuttaṃ 『『sucirasseva yena bhagavā tenupasaṅkamī』』ti.

Nāmañcāti kasmā nāmaṃ sāveti? Therañhi keci sañjānanti, keci na sañjānanti. Tattha thero cintesi – 『『ye maṃ ajānantā 『ko esa paṇḍarasīso obhaggo gopānasivaṅko mahallako satthārā saddhiṃ paṭisanthāraṃ karotī』ti cittaṃ padūsessanti, te apāyapūrakā bhavissanti. Ye pana maṃ jānantā – 『dasasahassacakkavāḷe satthā viya paññāto pākaṭo mahāsāvako』ti cittaṃ pasādessanti, te saggūpagā bhavissantī』』ti, sattānaṃ apāyamaggaṃ pidahitvā saggamaggaṃ vivaranto nāmaṃ sāveti.

Buddhānubuddhoti paṭhamaṃ satthā cattāri saccāni bujjhi, pacchā thero, tasmā buddhānubuddhoti, vuccati. Tibbanikkamoti bāḷhavīriyo. Vivekānanti tiṇṇaṃ vivekānaṃ. Tevijjo, cetopariyāyakovidoti chasu abhiññāsu catasso vadati. Itarā dve kiñcāpi na vuttā, thero pana chaḷabhiññova. Imissā ca gāthāya pariyosāne parisā sannisīdi. Parisāya sannisinnabhāvaṃ ñatvā thero satthārā saddhiṃ paṭisanthāraṃ katvā 『『parikkhīṇā me, bhante, āyusaṅkhārā, parinibbāyissāmī』』ti, parinibbānakālaṃ anujānāpesi . Kattha parinibbāyissasi koṇḍaññāti? Upaṭṭhākehi me, bhante, hatthināgehi dukkaraṃ kataṃ, tesaṃ santiketi. Satthā anujāni.

Thero dasabalaṃ padakkhiṇaṃ katvā – 『『pubbaṃ taṃ me, bhante, paṭhamadassanaṃ, idaṃ pacchimadassana』』nti paridevante mahājane satthāraṃ vanditvā nikkhamitvā, dvārakoṭṭhake ṭhito – 『『mā socittha, mā paridevittha, buddhā vā hontu buddhasāvakā vā, uppannā saṅkhārā abhijjanakā nāma natthī』』ti mahājanaṃ ovaditvā passantasseva mahājanassa vehāsaṃ abbhuggamma mandākinitīre otaritvā pokkharaṇiyaṃ nhatvā nivatthanivāsano katuttarāsaṅgo senāsanaṃ saṃsāmetvā phalasamāpattiyā tayo yāme vītināmetvā balavapaccūsasamaye parinibbāyi. Therassa sahaparinibbānā himavati sabbarukkhā pupphehi ca phalehi ca onatavinatā ahesuṃ. Vārikanāgo therassa parinibbutabhāvaṃ ajānanto pātova mukhodakadantakaṭṭhāni upaṭṭhapetvā vattaṃ katvā khādanīyaphalāni āharitvā caṅkamanakoṭiyaṃ aṭṭhāsi. So yāva sūriyuggamanā therassa nikkhamanaṃ apassanto 『『kiṃ nu kho etaṃ? Pubbe ayyo pātova caṅkamati, mukhaṃ dhovati. Ajja pana paṇṇasālatopi na nikkhamatī』』ti kuṭidvāraṃ kampetvā olokento theraṃ nisinnakameva disvā hatthaṃ pasāretvā parāmasitvā assāsapassāse pariyesanto tesaṃ appavattibhāvaṃ ñatvā – 『『parinibbuto thero』』ti soṇḍaṃ mukhe pakkhipitvā mahāravaṃ viravi. Sakalahimavanto ekaninnādo ahosi. Aṭṭhanāgasahassāni sannipatitvā theraṃ jeṭṭhakanāgassa kumbhe nisīdāpetvā supupphitarukkhasākhā gahetvā parivāretvā sakalahimavantaṃ anuvicaritvā sakaṭṭhānameva āgatā.

Sakko vissakammaṃ āmantesi – 『『tāta, amhākaṃ jeṭṭhabhātā parinibbuto, sakkāraṃ karissāma, navayojanikaṃ sabbaratanamayaṃ kūṭāgāraṃ māpehī』』ti. So tathā katvā theraṃ tattha nipajjāpetvā hatthināgānaṃ adāsi. Te kūṭāgāraṃ ukkhipitvā tiyojanasahassaṃ himavantaṃ punappunaṃ āvijjhiṃsu . Tesaṃ hatthato ākāsaṭṭhakā devā gahetvā sādhukīḷitaṃ kīḷiṃsu. Tato vassavalāhakā sītavalāhakā uṇhavalāhakā cātumahārājikā tāvatiṃsāti etenupāyena yāva brahmalokā kūṭāgāraṃ agamāsi, puna brahmāno devānanti anupubbena hatthināgānaṃyeva kūṭāgāraṃ adaṃsu. Ekekā devatā caturaṅgulamattaṃ candanaghaṭikaṃ āhari, citako navayojaniko ahosi. Kūṭāgāraṃ citakaṃ āropayiṃsu. Pañca bhikkhusatāni ākāsenāgantvā sabbarattiṃ sajjhāyamakaṃsu. Anuruddhatthero dhammaṃ kathesi, bahūnaṃ devatānaṃ dhammābhisamayo ahosi. Punadivase aruṇuggamanavelāyameva citakaṃ nibbāpetvā sumanamakuḷavaṇṇānaṃ dhātūnaṃ parisāvanaṃ pūretvā bhagavati nikkhamitvā veḷuvanavihārakoṭṭhakaṃ sampatte āharitvā satthu hatthe ṭhapayiṃsu. Satthā dhātuparisāvanaṃ gahetvā pathaviyā hatthaṃ pasāresi, mahāpathaviṃ bhinditvā rajatabubbuḷasadisaṃ cetiyaṃ nikkhami. Satthā sahatthena cetiye dhātuyo nidhesi. Ajjāpi kira taṃ cetiyaṃ dharatiyevāti. Navamaṃ.

  1. Moggallānasuttavaṇṇanā

  2. Dasame samannesatīti pariyesati paccavekkhati. Nagassāti pabbatassa. Muninti buddhamuniṃ. Dukkhassa pāragunti dukkhapāraṃ gataṃ. Samannesanti samannesanto. Evaṃ sabbaṅgasampannanti evaṃ sabbaguṇasampannaṃ. Anekākārasampannanti anekehi guṇehi samannāgataṃ. Dasamaṃ.

  3. Gaggarāsuttavaṇṇanā

  4. Ekādasame tyāssudanti te assudaṃ. Assudanti nipātamattaṃ. Vaṇṇenāti sarīravaṇṇena. Yasasāti parivārena. Vigatamalova bhāṇumāti vigatamalo ādicco viya. Ekādasamaṃ.

  5. Vaṅgīsasuttavaṇṇanā

  6. Dvādasame āyasmāti piyavacanaṃ. Vaṅgīsoti tassa therassa nāmaṃ. So kira pubbe padumuttarakāle paṭibhānasampannaṃ sāvakaṃ disvā dānaṃ datvā patthanaṃ katvā kappasatasahassaṃ pāramiyo pūretvā amhākaṃ bhagavato kāle sakalajambudīpe vādakāmatāya jambusākhaṃ pariharitvā ekena paribbājakena saddhiṃ vādaṃ katvā vāde jayaparājayānubhāvena teneva paribbājakena saddhiṃ saṃvāsaṃ kappetvā vasamānāya ekissā paribbājikāya kucchimhi nibbatto vayaṃ āgamma mātito pañcavādasatāni, pitito pañcavādasatānīti vādasahassaṃ uggaṇhitvā vicarati. Ekañca vijjaṃ jānāti, yaṃ vijjaṃ parijappitvā matānaṃ sīsaṃ aṅguliyā paharitvā – 『『asukaṭṭhāne nibbatto』』ti jānāti. So anupubbena gāmanigamādīsu vicaranto pañcahi māṇavakasatehi saddhiṃ sāvatthiṃ anuppatto nagaradvāre sālāya nisīdati.

Tadā ca nagaravāsino purebhattaṃ dānaṃ datvā pacchābhattaṃ suddhuttarāsaṅgā gandhamālādihatthā dhammassavanāya vihāraṃ gacchanti. Māṇavo disvā, 『『kahaṃ gacchathā』』ti? Pucchi. Te 『『dasabalassa santikaṃ dhammassavanāyā』』ti āhaṃsu. Sopi saparivāro tehi saddhiṃ gantvā paṭisanthāraṃ katvā ekamantaṃ aṭṭhāsi. Atha naṃ bhagavā āha – 『『vaṅgīsa, bhaddakaṃ kira sippaṃ jānāsī』』ti. 『『Bho gotama, ahaṃ bahusippaṃ jānāmi. Tumhe kataraṃ sandhāya vadathā』』ti? Chavadūsakasippanti. Āma, bho gotamāti. Athassa bhagavā attano ānubhāvena niraye nibbattassa sīsaṃ dassetvā, 『『vaṅgīsa, ayaṃ kahaṃ nibbatto』』ti pucchi. So mantaṃ jappitvā aṅguliyā paharitvā 『『niraye』』ti āha. 『『Sādhu, vaṅgīsa, sukathita』』nti devaloke nibbattassa sīsaṃ dassesi. Tampi so tatheva byākāsi. Athassa khīṇāsavassa sīsaṃ dassesi. So punappunaṃ mantaṃ parivattetvāpi aṅguliyā paharitvāpi nibbattaṭṭhānaṃ na passati.

Atha naṃ bhagavā 『『kilamasi, vaṅgīsā』』ti āha? Āma bho, gotamāti. Punappunaṃ upadhārehīti. Tathā karontopi adisvā, 『『tumhe, bho gotama, jānāthā』』ti āha. Āma, vaṅgīsa, maṃ nissāya cesa gato, ahamassa gatiṃ jānāmīti. Mantena jānāsi, bho gotamāti? Āma, vaṅgīsa, ekena manteneva jānāmīti. Bho gotama, mayhaṃ mantena imaṃ mantaṃ dethāti. Amūliko, vaṅgīsa, mayhaṃ mantoti. Detha, bho gotamāti. Na sakkā mayhaṃ santike apabbajitassa dātunti. So antevāsike āmantesi – 『『tātā samaṇo gotamo atirekasippaṃ jānāti, ahaṃ imassa santike pabbajitvā sippaṃ gaṇhāmi, tato sakalajambudīpe amhehi bahutaraṃ jānanto nāma na bhavissati. Tumhe yāva ahaṃ āgacchāmi, tāva anukkaṇṭhitvā vicarathā』』ti te uyyojetvā 『『pabbājetha ma』』nti āha. Satthā nigrodhakappassa paṭipādesi. Thero taṃ attano vasanaṭṭhānaṃ netvā pabbājesi. So pabbajitvā satthu santikaṃ āgamma vanditvā ṭhito 『『sippaṃ dethā』』ti yāci. Vaṅgīsa, tumhe sippaṃ gaṇhantā aloṇabhojanathaṇḍilaseyyādīhi parikammaṃ katvā gaṇhatha, imassāpi sippassa parikammaṃ atthi, taṃ tāva karohīti. Sādhu, bhanteti. Athassa satthā dvattiṃsākārakammaṭṭhānaṃ ācikkhi. So taṃ anulomapaṭilomaṃ manasikaronto vipassanaṃ vaḍḍhetvā anukkamena arahattaṃ pāpuṇi.

Vimuttisukhaṃ paṭisaṃvedīti evaṃ arahattaṃ patvā vimuttisukhaṃ paṭisaṃvedento. Kāveyyamattāti kāveyyena kabbakaraṇena mattā. Khandhāyatanadhātuyoti imāni khandhādīni pakāsento dhammaṃ desesi. Ye niyāmagataddasāti ye niyāmagatā ceva niyāmadassāti ca. Svāgatanti suāgamanaṃ. Iddhipattomhīti iminā iddhividhañāṇaṃ gahitaṃ. Cetopariyāyakovidoti iminā cetopariyañāṇaṃ. Dibbasotaṃ pana avuttampi gahitameva hoti. Evaṃ cha abhiññāpatto eso mahāsāvakoti veditabbo. Dvādasamaṃ.

Iti sāratthappakāsiniyā

Saṃyuttanikāya-aṭṭhakathāya

Vaṅgīsasaṃyuttavaṇṇanā niṭṭhitā.

  1. Vanasaṃyuttaṃ

  2. Vivekasuttavaṇṇanā

  3. Vanasaṃyuttassa paṭhame kosalesu viharatīti satthu santike kammaṭṭhānaṃ gahetvā tassa janapadassa sulabhabhikkhatāya tattha gantvā viharati. Saṃvejetukāmāti vivekaṃ paṭipajjāpetukāmā. Vivekakāmoti tayo viveke patthayanto. Niccharatī bahiddhāti bāhiresu puthuttārammaṇesu carati. Jano janasminti tvaṃ jano aññasmiṃ jane chandarāgaṃ vinayassu. Pajahāsīti pajaha. Bhavāsīti bhava. Sataṃ taṃ sārayāmaseti satimantaṃ paṇḍitaṃ taṃ mayampi sārayāma, sataṃ vā dhammaṃ mayaṃ taṃ sārayāmāti attho. Pātālarajoti appatiṭṭhaṭṭhena pātālasaṅkhāto kilesarajo. Mā taṃ kāmarajoti ayaṃ kāmarāgarajo taṃ mā avahari, apāyameva mā netūti attho. Paṃsukunthitoti paṃsumakkhito. Vidhunanti vidhunanto. Sitaṃ rajanti sarīralaggaṃ rajaṃ. Saṃvegamāpādīti devatāpi nāma maṃ evaṃ sāretīti vivekamāpanno, uttamavīriyaṃ vā paggayha paramavivekaṃ maggameva paṭipannoti. Paṭhamaṃ.

  4. Upaṭṭhānasuttavaṇṇanā

  5. Dutiye supatīti ayaṃ kira khīṇāsavo, so dūre bhikkhācāragāmaṃ gantvā āgato paṇṇasālāya pattacīvaraṃ paṭisāmetvā avidūre jātassaraṃ otaritvā gattāni utuṃ gāhāpetvā divāṭṭhānaṃ sammajjitvā tattha nīcamañcakaṃ paññāpetvā niddaṃ anokkamantova nipanno. Khīṇāsavassāpi hi kāyadaratho hotiyevāti tassa vinodanatthaṃ, taṃ sandhāya supatīti vuttaṃ. Ajjhabhāsīti 『『ayaṃ bhikkhu satthu santike kammaṭṭhānaṃ gahetvā divā supati, divāsoppañca nāmetaṃ vaḍḍhitaṃ diṭṭhadhammikasamparāyikaṃ atthaṃ nāsetī』』ti maññamānā 『『codessāmi na』』nti cintetvā abhāsi.

Āturassāti jarāturo rogāturo kilesāturoti tayo āturā, tesu kilesāturaṃ sandhāyevamāha. Sallaviddhassāti savisena sattisallena viya avijjāvisaviṭṭhena taṇhāsallena hadaye viddhassa. Ruppatoti ghaṭṭiyamānassa.

Idānissa kāmesu ādīnavaṃ kathayantī aniccātiādimāha. Tattha asitanti taṇhādiṭṭhinissayena anissitaṃ. Kasmā pabbajitaṃ tapeti evarūpaṃ khīṇāsavaṃ divāsoppaṃ na tapati, tādisaṃ pana kasmā na tapessatīti? Vadati. Therasseva vā etaṃ vacanaṃ, tasmā ayamettha attho – baddhesu muttaṃ asitaṃ mādisaṃ khīṇāsavapabbajitaṃ kasmā divāsoppaṃ tape, na tapessatīti? Sesagāthāsupi eseva nayo. Devatāya hi vacanapakkhe – 『『evarūpaṃ khīṇāsavapabbajitaṃ divāsoppaṃ na tapati, tādisaṃ pana kasmā na tapessati? Tapessatiyevā』』ti attho. Therassa vacanapakkhe – 『『evarūpaṃ mādisaṃ khīṇāsavapabbajitaṃ kasmā divāsoppaṃ tape? Na tapatiyevā』』ti attho. Ayaṃ panettha anuttānapadavaṇṇanā. Vinayāti vinayena. Samatikkamāti vaṭṭamūlikāya avijjāya samatikkamena. Taṃ ñāṇanti taṃ catusaccañāṇaṃ. Paramodānanti paramaparisuddhaṃ. Pabbajitanti evarūpena ñāṇena samannāgataṃ pabbajitaṃ. Vijjāyāti catutthamaggavijjāya. Āraddhavīriyanti paggahitavīriyaṃ paripuṇṇavīriyaṃ. Dutiyaṃ.

  1. Kassapagottasuttavaṇṇanā

  2. Tatiye chetanti ekaṃ migaluddakaṃ. Ovadatīti so kira migaluddako pātova bhuñjitvā 『『mige vadhissāmī』』ti araññaṃ paviṭṭho ekaṃ rohitamigaṃ disvā 『『sattiyā naṃ paharissāmī』』ti anubandhamāno therassa paṭhamasutte vuttanayeneva divāvihāraṃ nisinnassa avidūrena pakkamati. Atha naṃ thero – 『『upāsaka, pāṇātipāto nāmesa apāyasaṃvattaniko appāyukasaṃvattaniko, sakkā aññenapi kasivaṇijjādikammena dārabharaṇaṃ kātuṃ, mā evarūpaṃ kakkhaḷakammaṃ karohī』』ti āha. Sopi 『『mahāpaṃsukūlikatthero kathetī』』ti gāravena ṭhatvā sotuṃ āraddho. Athassa sotukāmataṃ janessāmīti thero aṅguṭṭhakaṃ jālāpesi. So akkhīhipi passati, kaṇṇehipi suṇāti, cittaṃ panassa 『『asukaṭṭhānaṃ migo gato bhavissati, asukatitthaṃ otiṇṇo, tattha naṃ gantvā ghātetvā yāvadicchakaṃ maṃsaṃ khāditvā sesaṃ kājenādāya gantvā puttake tosessāmī』』ti evaṃ migasseva anupadaṃ dhāvati. Evaṃ vikkhittacittassa dhammaṃ desentaṃ theraṃ sandhāya vuttaṃ 『『ovadatī』』ti. Ajjhabhāsīti 『『ayaṃ thero adāruṃ tacchanto viya akhette vappanto viya attanopi kammaṃ nāseti, etassāpi codessāmi na』』nti abhāsi.

Appapaññanti nippaññaṃ. Acetasanti kāraṇajānanasamatthena cittena rahitaṃ. Mandovāti andhabālo viya. Suṇātīti tava dhammakathaṃ suṇāti. Na vijānātīti atthamassa na jānāti. Āloketīti tava puthujjanikaiddhiyā jalantaṃ aṅguṭṭhakaṃ āloketi. Na passatīti ettha 『『neva telaṃ na vaṭṭi na dīpakapallikā, therassa pana ānubhāvenāyaṃ jalatī』』ti imaṃ kāraṇaṃ na passati. Dasa pajjoteti dasasu aṅgulīsu dasa padīpe. Rūpānīti kāraṇarūpāni. Cakkhūti paññācakkhu. Saṃvegamāpādīti kiṃ me imināti? Vīriyaṃ paggayha paramavivekaṃ arahattamaggaṃ paṭipajji. Tatiyaṃ.

  1. Sambahulasuttavaṇṇanā

  2. Catutthe sambahulāti bahū suttantikā ābhidhammikā vinayadharā ca. Viharantīti satthu santike kammaṭṭhānaṃ gahetvā viharanti. Pakkamiṃsūti te kira tasmiṃ janapade aññataraṃ gāmaṃ upasaṅkamante disvā manussā pasannacittā āsanasālāya kojavattharaṇādīni paññāpetvā yāgukhajjakāni datvā upanisīdiṃsu. Mahāthero ekaṃ dhammakathikaṃ 『『dhammaṃ kathehī』』ti āha. So cittaṃ dhammakathaṃ kathesi. Manussā pasīditvā bhojanavelāyaṃ paṇītabhojanaṃ adaṃsu. Mahāthero manuññaṃ bhattānumodanamakāsi. Manussā bhiyyosomattāya pasannā 『『idheva, bhante, temāsaṃ vasathā』』ti paṭiññaṃ kāretvā gamanāgamanasampanne ṭhāne senāsanāni kāretvā catūhi paccayehi upaṭṭhahiṃsu. Mahāthero vassūpanāyikadivase bhikkhū ovadi – 『『āvuso, tumhehi garukassa satthu santike kammaṭṭhānaṃ gahitaṃ, buddhapātubhāvo nāma dullabho. Māsassa aṭṭha divase dhammassavanaṃ katvā gaṇasaṅgaṇikaṃ pahāya appamattā viharathā』』ti. Te tato paṭṭhāya yuñjanti ghaṭenti. Kadāci sabbarattikaṃ dhammassavanaṃ karonti, kadāci pañhaṃ vissajjenti, kadāci padhānaṃ karonti. Tesaṃ dhammassavanadivase dhammaṃ kathentānaṃyeva aruṇo uggacchati. Pañhāvissajjanadivase byatto bhikkhu pañhaṃ pucchati, paṇḍito vissajjetīti pucchanavissajjanaṃ karontānaṃyeva. Padhānadivase sūriyatthaṅgamane gaṇḍiṃ paharitvāva caṅkamaṃ otaritvā padhānaṃ karontānaṃyeva. Te evaṃ vassaṃ vassitvā pavāretvā pakkamiṃsu. Taṃ sandhāyetaṃ vuttaṃ. Paridevamānāti 『『idāni tathārūpaṃ madhuraṃ dhammassavanaṃ pañhākathanaṃ kuto labhissāmī』』tiādīni vatvā rodamānā.

Khāyatīti paññāyati upaṭṭhāti. Ko meti kahaṃ ime. Vajjibhūmiyāti vajjiraṭṭhābhimukhā gatā. Magā viyāti yathā magā tasmiṃ tasmiṃ pabbatapāde vā vanasaṇḍe vā vicarantā – 『『idaṃ amhākaṃ mātusantakaṃ pitusantakaṃ paveṇiāgata』』nti agahetvā, yattheva nesaṃ gocaraphāsutā ca hoti paripanthābhāvo ca, tattha vicaranti. Evaṃ aniketā agehā bhikkhavopi 『『ayaṃ, āvuso, amhākaṃ ācariyupajjhāyānaṃ santako paveṇiāgato』』ti agahetvā yattheva nesaṃ utusappāyaṃ bhojanasappāyaṃ puggalasappāyaṃ senāsanasappāyaṃ dhammassavanasappāyañca sulabhaṃ hoti, tattha viharanti. Catutthaṃ.

  1. Ānandasuttavaṇṇanā

  2. Pañcame ānandoti dhammabhaṇḍāgārikatthero. Ativelanti atikkantaṃ velaṃ. Gihisaññattibahuloti rattiñca divā ca bahukālaṃ gihī saññāpayanto. Bhagavati parinibbute mahākassapatthero theraṃ āha – 『『āvuso, mayaṃ rājagahe vassaṃ upagantvā dhammaṃ saṅgāyissāma, gaccha tvaṃ araññaṃ pavisitvā uparimaggattayatthāya vāyāmaṃ karohī』』ti. So bhagavato pattacīvaramādāya kosalaraṭṭhaṃ gantvā ekasmiṃ araññāvāse vasitvā punadivase ekaṃ gāmaṃ pāvisi. Manussā theraṃ disvā – 『『bhante ānanda, tumhe pubbe satthārā saddhiṃ āgacchatha. Ajja ekakāva āgatā. Kahaṃ satthāraṃ ṭhapetvā āgatattha? Idāni kassa pattacīvaraṃ gahetvā vicaratha? Kassa mukhodakaṃ dantakaṭṭhaṃ detha, pariveṇaṃ sammajjatha, vattapaṭivattaṃ karothā』』ti bahuṃ vatvā parideviṃsu. Thero – 『『mā, āvuso, socittha, mā paridevittha, aniccā saṅkhārā』』tiādīni vatvā te saññāpetvā bhattakiccāvasāne vasanaṭṭhānameva gacchati. Manussā sāyampi tattha gantvā tatheva paridevanti. Theropi tatheva ovadati. Taṃ sandhāyetaṃ vuttaṃ. Ajjhabhāsīti 『『ayaṃ thero bhikkhusaṅghassa kathaṃ sutvā 『samaṇadhammaṃ karissāmī』ti araññaṃ pavisitvā idāni gihī saññāpento viharati, satthu sāsanaṃ asaṅgahitapuppharāsi viya ṭhitaṃ, dhammasaṅgahaṃ na karoti, codessāmi na』』nti cintetvā abhāsi.

Pasakkiyāti pavisitvā. Hadayasmiṃ opiyāti kiccato ca ārammaṇato ca hadayamhi pakkhipitvā. 『『Nibbānaṃ pāpuṇissāmī』』ti vīriyaṃ karonto nibbānaṃ kiccato hadayamhi opeti nāma, nibbānārammaṇaṃ pana samāpattiṃ appetvā nisīdanto ārammaṇato. Tadubhayampi sandhāyesā bhāsati. Jhāyāti dvīhi jhānehi jhāyiko bhava. Biḷibiḷikāti ayaṃ gihīhi saddhiṃ biḷibiḷikathā. Pañcamaṃ.

  1. Anuruddhasuttavaṇṇanā

  2. Chaṭṭhe purāṇadutiyikāti anantare attabhāve aggamahesī. Sobhasīti pubbepi sobhasi, idānipi sobhasi. Duggatāti na gatiduggatiyā duggatā. Tā hi sugatiyaṃ ṭhitā sampattiṃ anubhavanti, paṭipattiduggatiyā pana duggatā. Tato cutā hi tā nirayepi upapajjantīti duggatā. Patiṭṭhitāti sakkāyasmiṃ hi patiṭṭhahanto aṭṭhahi kāraṇehi patiṭṭhāti – ratto rāgavasena patiṭṭhāti, duṭṭho dosavasena… mūḷho mohavasena… vinibaddho mānavasena… parāmaṭṭho diṭṭhivasena… thāmagato anusayavasena… aniṭṭhaṅgato vicikicchāvasena… vikkhepagato uddhaccavasena patiṭṭhāti. Tāpi evaṃ patiṭṭhitāva. Naradevānanti devanarānaṃ.

Natthi dānīti sā kira devadhītā there balavasinehā ahosi, paṭigantuṃ nāsakkhi. Kālena āgantvā pariveṇaṃ sammajjati, mukhodakaṃ dantakaṭṭhaṃ pānīyaṃ paribhojanīyaṃ upaṭṭhapeti. Thero anāvajjanena paribhuñjati. Ekasmiṃ divase therassa jiṇṇacīvarassa coḷakabhikkhaṃ carato saṅkārakūṭe dibbadussaṃ ṭhapetvā pakkami. Thero taṃ disvā ukkhipitvā, olokento dussantaṃ disvā 『『dussameta』』nti ñatvā, 『『alaṃ ettāvatā』』ti aggahesi. Tenevassa cīvaraṃ niṭṭhāsi. Atha dve aggasāvakā anuruddhatthero cāti tayo janā cīvaraṃ kariṃsu. Satthā sūciṃ yojetvā adāsi. Niṭṭhitacīvarassa piṇḍāya carato devatā piṇḍapātaṃ samādapeti. Sā kālena ekikā, kālena attadutiyā therassa santikaṃ āgacchati. Tadā pana attatatiyā āgantvā divāṭṭhāne theraṃ upasaṅkamitvā – 『『mayaṃ manāpakāyikā nāma manasā icchiticchitarūpaṃ māpemā』』ti āha. Thero – 『『etā evaṃ vadanti, vīmaṃsissāmi, sabbā nīlakā hontū』』ti cintesi. Tā therassa manaṃ ñatvā sabbāva nīlavaṇṇā ahesuṃ, evaṃ pītalohitaodātavaṇṇāti. Tato cintayiṃsu – 『『thero amhākaṃ dassanaṃ assādetī』』ti tā samajjaṃ kātuṃ āraddhā, ekāpi gāyi, ekāpi nacci, ekāpi accharaṃ pahari. Thero indriyāni okkhipi. Tato – 『『na amhākaṃ dassanaṃ thero assādetī』』ti ñatvā sinehaṃ vā santhavaṃ vā alabhamānā nibbinditvā gantumāraddhā. Thero tāsaṃ gamanabhāvaṃ ñatvā – 『『mā punappunaṃ āgacchiṃsū』』ti arahattaṃ byākaronto imaṃ gāthamāha. Tattha vikkhīṇoti khīṇo. Jātisaṃsāroti tattha tattha jātisaṅkhāto saṃsāro. Chaṭṭhaṃ.

  1. Nāgadattasuttavaṇṇanā

  2. Sattame atikālenāti sabbarattiṃ niddāyitvā balavapaccūse koṭisammuñjaniyā thokaṃ sammajjitvā mukhaṃ dhovitvā yāgubhikkhāya pātova pavisati. Atidivāti yāguṃ ādāya āsanasālaṃ gantvā pivitvā ekasmiṃ ṭhāne nipanno niddāyitvā – 『『manussānaṃ bhojanavelāya paṇītaṃ bhikkhaṃ labhissāmī』』ti upakaṭṭhe majjhanhike uṭṭhāya dhammakaraṇena udakaṃ gahetvā akkhīni pamajjitvā piṇḍāya caritvā yāvadatthaṃ bhuñjitvā majjhanhike vītivatte paṭikkamati. Divā ca āgantvāti atikāle paviṭṭhena nāma aññehi bhikkhūhi paṭhamataraṃ āgantabbaṃ hoti, tvaṃ pana ativiya divā āgantvā gatāsīti attho. Bhāyāmi nāgadattanti taṃ nāgadattaṃ ahaṃ bhāyāmi. Suppagabbhanti suṭṭhu pagabbhaṃ. Kulesūti khattiyakulādiupaṭṭhākakulesu. Sattamaṃ.

  3. Kulagharaṇīsuttavaṇṇanā

  4. Aṭṭhame ajjhogāḷhappattoti ogāhappatto. So kira satthu santike kammaṭṭhānaṃ gahetvā taṃ vanasaṇḍaṃ pavisitvā dutiyadivase gāmaṃ piṇḍāya pāvisi pāsādikehi abhikkantādīhi. Aññataraṃ kulaṃ tassa iriyāpathe pasīditvā pañcapatiṭṭhitena vanditvā piṇḍapātaṃ adāsi. Bhattānumodanaṃ puna sutvā atirekataraṃ pasīditvā, 『『bhante, niccakālaṃ idheva bhikkhaṃ gaṇhathā』』ti nimantesi. Thero adhivāsetvā tesaṃ āhāraṃ paribhuñjamāno vīriyaṃ paggayha ghaṭento arahattaṃ patvā cintesi – 『『bahūpakāraṃ me etaṃ kulaṃ, aññattha gantvā kiṃ karissāmī』』ti? Phalasamāpattisukhaṃ anubhavanto tattheva vasi. Ajjhabhāsīti sā kira therassa khīṇāsavabhāvaṃ ajānantī cintesi – 『『ayaṃ thero neva aññaṃ gāmaṃ gacchati, na aññaṃ gharaṃ, na rukkhamūlaāsanasālādīsu nisīdati, niccakālaṃ gharaṃ pavisitvāva nisīdati, ubhopete ogādhappattā paṭigādhappattā, kadāci esa imaṃ kulaṃ dūseyya, codessāmi na』』nti. Tasmā abhāsi.

Saṇṭhāneti nagaradvārassa āsanne manussānaṃ bhaṇḍakaṃ otāretvā vissamanaṭṭhāne. Saṅgammāti samāgantvā. Mantentīti kathenti. Mañca tañcāti mañca kathenti tañca kathenti. Kimantaranti kiṃ kāraṇaṃ? Bahū hi saddā paccūhāti bahukā ete lokasmiṃ paṭilomasaddā. Na tenāti tena kāraṇena, tena vā tapassinā na maṅku hotabbaṃ. Na hi tenāti na hi tena parehi vuttavacanena satto kilissati, attanā katena pana pāpakammeneva kilissatīti dasseti. Vātamigo yathāti yathā vane vātamigo vāteritānaṃ paṇṇādīnaṃ saddena paritassati, evaṃ yo saddaparittāsī hotīti attho. Nāssa sampajjate vatanti tassa lahucittassa vataṃ na sampajjati. Thero pana khīṇāsavattā sampannavatoti veditabbo. Aṭṭhamaṃ.

  1. Vajjiputtasuttavaṇṇanā

  2. Navame vajjiputtakoti vajjiraṭṭhe rājaputto chattaṃ pahāya pabbajito. Sabbaratticāroti kattikanakkhattaṃ ghosetvā sakalanagaraṃ dhajapaṭākādīhi paṭimaṇḍetvā pavattito sabbaratticāro. Idañhi nakkhattaṃ yāva cātumahārājikehi ekābaddhaṃ hoti. Tūriyatāḷitavāditanigghosasaddanti bheriāditūriyānaṃ tāḷitānaṃ vīṇādīnañca vāditānaṃ nigghosasaddaṃ. Abhāsīti vesāliyaṃ kira satta rājasahassāni sattasatāni satta ca rājāno, tattakāva tesaṃ uparājasenāpatiādayo . Tesu alaṅkatapaṭiyattesu nakkhattakīḷanatthāya vīthiṃ otiṇṇesu saṭṭhihatthe mahācaṅkame caṅkamamāno nabhassa majjhe ṭhitaṃ candaṃ disvā caṅkamanakoṭiyaṃ phalakaṃ nissāya ṭhito abhāsi. Apaviddhaṃvavanasmiṃ dārukanti vatthaveṭhanālaṅkārarahitattā vane chaḍḍitadārukaṃ viya jātaṃ. Pāpiyoti lāmakataro amhehi añño koci atthi. Pihayantīti thero āraññiko paṃsukūliko piṇḍapātiko sapadānacāriko appiccho santuṭṭhoti bahū tuyhaṃ patthayantīti attho. Saggagāminanti saggaṃ gacchantānaṃ gatānampi. Navamaṃ.

  3. Sajjhāyasuttavaṇṇanā

  4. Dasame yaṃ sudanti nipātamattaṃ. Sajjhāyabahuloti nissaraṇapariyattivasena sajjhāyanato bahutaraṃ kālaṃ sajjhāyanto. So kira ācariyassa divāṭṭhānaṃ sammajjitvā ācariyaṃ udikkhanto tiṭṭhati. Atha naṃ āgacchantaṃ disvāva paccuggantvā pattacīvaraṃ paṭiggahetvā paññattāsane nisinnassa tālavaṇṭavātaṃ datvā pānīyaṃ āpucchitvā pāde dhovitvā telaṃ makkhetvā vanditvā ṭhito uddesaṃ gahetvā yāva sūriyatthaṅgamā sajjhāyaṃ karoti. So nhānakoṭṭhake udakaṃ upaṭṭhapetvā aṅgārakapalle aggiṃ karoti. Ācariyassa nhatvā āgatassa pādesu udakaṃ puñchitvā piṭṭhiparikammaṃ katvā vanditvā uddesaṃ gahetvā paṭhamayāme sajjhāyaṃ katvā majjhimayāme sarīraṃ samassāsetvā pacchimayāme uddesaṃ gahetvā yāva aruṇuggamanā sajjhāyaṃ katvā niruddhasaddaṃ khayato sammasati. Tato sesaṃ upādāyarūpaṃ bhūtarūpaṃ nāmarūpanti pañcasu khandhesu vipassanaṃ vaḍḍhetvā arahattaṃ pāpuṇi. Appossukkoti uddesaggahaṇe ca sajjhāyakaraṇīye ca nirussukko. Saṅkasāyatīti yassa dāni atthāya ahaṃ sajjhāyaṃ kareyyaṃ, so me attho matthakaṃ patto. Kiṃ me idāni sajjhāyenāti phalasamāpattisukhena kālaṃ ativatteti. Ajjhabhāsīti, 『『kiṃ nu kho assa therassa aphāsukaṃ jātaṃ, udāhussa ācariyassa? Kena nu kho kāraṇena pubbe viya madhurassarena na sajjhāyatī』』ti? Āgantvā santike ṭhitā abhāsi.

Dhammapadānīti idha sabbampi buddhavacanaṃ adhippetaṃ . Nādhīyasīti na sajjhāyasi. Nādiyasīti vā pāṭho, na gaṇhāsīti attho. Pasaṃsanti dhammabhāṇako pasaṃsaṃ labhati, ābhidhammiko suttantiko vinayadharotissa pasaṃsitā bhavanti. Virāgenāti ariyamaggena. Aññāyāti jānitvā. Nikkhepananti tassa diṭṭhasutādino vissajjanaṃ santo vadantīti dīpeti, na buddhavacanassa. Ettāvatā 『『thero buddhavacanaṃ na vissajjāpetī』』ti na niccakālaṃ sajjhāyanteneva bhavitabbaṃ, sajjhāyitvā pana – 『『ettakassāhaṃ atthassa vā dhammassa vā ādhāro bhavituṃ samattho』』ti ñatvā vaṭṭadukkhassa antakiriyāya paṭipajjitabbaṃ. Dasamaṃ.

  1. Akusalavitakkasuttavaṇṇanā

  2. Ekādasame akusale vitakketi kāmavitakkādayo tayo mahāvitakke. Ayoniso manasikārāti anupāyamanasikārena. Soti so tvaṃ. Ayoniso paṭinissajjāti etaṃ anupāyamanasikāraṃ vajjehi. Satthāranti imāya gāthāya pāsādikakammaṭṭhānaṃ katheti. Pītisukhamasaṃsayanti ekaṃseneva balavapītiñca sukhañca adhigamissasi. Ekādasamaṃ.

  3. Majjhanhikasuttavaṇṇanā

  4. Dvādasame yaṃ vattabbaṃ, taṃ devatāsaṃyutte nandanavagge vuttameva. Dvādasamaṃ.

  5. Pākatindriyasuttavaṇṇanā

  6. Terasamaṃ devaputtasaṃyutte jantudevaputtasutte vitthāritameva. Terasamaṃ.

  7. Gandhatthenasuttavaṇṇanā

  8. Cuddasame ajjhabhāsīti taṃ bhikkhuṃ nāḷe gahetvā padumaṃ siṅghamānaṃ disvāva – 『『ayaṃ bhikkhu satthu santike kammaṭṭhānaṃ gahetvā samaṇadhammaṃ kātuṃ araññaṃ paviṭṭho gandhārammaṇaṃ upanijjhāyati, svāyaṃ ajja upasiṅghaṃ svepi punadivasepi upasiṅghissati, evamassa sā gandhataṇhā vaḍḍhitvā diṭṭhadhammikasamparāyikaṃ atthaṃ nāsessati, mā mayi passantiyā nassatu, codessāmi na』』nti upasaṅkamitvā abhāsi.

Ekaṅgametaṃtheyyānanti thenitabbānaṃ rūpārammaṇādīnaṃ pañcakoṭṭhāsānaṃ idaṃ ekaṅgaṃ, ekakoṭṭhāsoti attho. Na harāmīti na gahetvā gacchāmi. Ārāti dūre nāḷe gahetvā nāmetvā dūre ṭhito upasiṅghāmīti vadati. Vaṇṇenāti kāraṇena.

Yvāyanti yo ayaṃ. Tasmiṃ kira devatāya saddhiṃ kathenteyeva eko tāpaso otaritvā bhisakhananādīni kātuṃ āraddho, taṃ sandhāyevamāha. Ākiṇṇakammantoti evaṃ aparisuddhakammanto. Akhīṇakammantotipi pāṭho, kakkhaḷakammantoti attho. Na vuccatīti gandhacoroti vā pupphacoroti vā kasmā na vuccati.

Ākiṇṇaluddoti bahupāpo gāḷhapāpo vā, tasmā na vuccati. Dhāticelaṃva makkhitoti yathā dhātiyā nivatthakiliṭṭhavatthaṃ uccārapassāvapaṃsumasikaddamādīhi makkhitaṃ, evamevaṃ rāgadosādīhi makkhito. Arahāmi vattaveti arahāmi vattuṃ. Devatāya codanā kira sugatānusiṭṭhisadisā, na taṃ lāmakā hīnādhimuttikā micchāpaṭipannakapuggalā labhanti. Tasmiṃ pana attabhāve maggaphalānaṃ bhabbarūpā puggalā taṃ labhanti, tasmā evamāha.

Sucigavesinoti sucīni sīlasamādhiñāṇāni gavesantassa. Abbhāmattaṃ vāti valāhakakūṭamattaṃ viya. Jānāsīti suddho ayanti jānāsi. Vajjāsīti vadeyyāsi. Neva taṃ upajīvāmāti devatā kira cintesi – 『『ayaṃ bhikkhu atthi me hitakāmā devatā, sā maṃ codessati sāressatīti pamādampi anuyuñjeyya, nāssa vacanaṃ sampaṭicchissāmī』』ti. Tasmā evamāha. Tvamevāti tvaṃyeva. Jāneyyāti jāneyyāsi. Yenāti yena kammena sugatiṃ gaccheyyāsi, taṃ kammaṃ tvaṃyeva jāneyyāsīti. Cuddasamaṃ.

Iti sāratthappakāsiniyā

Saṃyuttanikāya-aṭṭhakathāya

Vanasaṃyuttavaṇṇanā niṭṭhitā.

  1. Yakkhasaṃyuttaṃ

  2. Indakasuttavaṇṇanā

  3. Yakkhasaṃyuttassa paṭhame indakassāti indakūṭanivāsino yakkhassa. Yakkhato hi kūṭena, kūṭato ca yakkhena nāmaṃ laddhaṃ. Rūpaṃ na jīvanti vadantīti yadi buddhā rūpaṃ jīvanti na vadanti, yadi rūpaṃ satto puggaloti evaṃ na vadantīti attho. Kathaṃ nvayanti kathaṃ nu ayaṃ? Kutassa aṭṭhīyakapiṇḍametīti assa sattassa aṭṭhiyakapiṇḍañca kuto āgacchati? Ettha ca aṭṭhiggahaṇena tīṇi aṭṭhisatāni, yakapiṇḍaggahaṇena nava maṃsapesisatāni gahitāni. Yadi rūpaṃ na jīvo, athassa imāni ca aṭṭhīni imā ca maṃsapesiyo kuto āgacchantīti pucchati. Kathaṃ nvayaṃ sajjati gabbharasminti kena nu kāraṇena ayaṃ satto mātukucchismiṃ sajjati laggati, tiṭṭhatīti? Puggalavādī kiresa yakkho, 『『ekappahāreneva satto mātukucchismiṃ nibbattatī』』ti gahetvā gabbhaseyyakasattassa mātā macchamaṃsādīni khādati, sabbāni ekarattivāsena pacitvā pheṇaṃ viya vilīyanti. Yadi rūpaṃ satto na bhaveyya, evameva vilīyeyyāti laddhiyā evamāha. Athassa bhagavā – 『『na mātukucchismiṃ ekappahāreneva nibbattati, anupubbena pana vaḍḍhatī』』ti dassento paṭhamaṃ kalalaṃ hotītiādimāha. Tattha paṭhamanti paṭhamena paṭisandhiviññāṇena saddhiṃ tissoti vā phussoti vā nāmaṃ natthi, atha kho tīhi jātiuṇṇaṃsūhi katasuttagge saṇṭhitatelabinduppamāṇaṃ kalalaṃ hoti, yaṃ sandhāya vuttaṃ –

『『Tilatelassa yathā bindu, sappimaṇḍo anāvilo;

Evaṃ vaṇṇappaṭibhāgaṃ, kalalaṃ sampavuccatī』』ti.

Kalalāhoti abbudanti tasmā kalalā sattāhaccayena maṃsadhovanaudakavaṇṇaṃ abbudaṃ nāma hoti, kalalanti nāmaṃ antaradhāyati. Vuttampi cetaṃ –

『『Sattāhaṃ kalalaṃ hoti, paripakkaṃ samūhataṃ;

Vivaṭṭamānaṃ tabbhāvaṃ, abbudaṃ nāma jāyatī』』ti.

Abbudājāyate pesīti tasmāpi abbudā sattāhaccayena vilīnatipusadisā pesi nāma sañjāyati. Sā maricaphāṇitena dīpetabbā. Gāmadārikā hi supakkāni maricāni gahetvā sāṭakante bhaṇḍikaṃ katvā pīḷetvā maṇḍaṃ ādāya kapāle pakkhipitvā ātape ṭhapenti, taṃ sukkhamānaṃ sabbabhāgehi muccati. Evarūpā pesi hoti, abbudanti nāmaṃ antaradhāyati. Vuttampi cetaṃ –

『『Sattāhaṃ abbudaṃ hoti, paripakkaṃ samūhataṃ;

Vivaṭṭamānaṃ tabbhāvaṃ, pesi nāma pajāyatī』』ti.

Pesi nibbattatī ghanoti tato pesito sattāhaccayena kukkuṭaṇḍasaṇṭhāno ghano nāma maṃsapiṇḍo nibbattati, pesīti nāmaṃ antaradhāyati. Vuttampi cetaṃ –

『『Sattāhaṃ pesi bhavati, paripakkaṃ samūhataṃ;

Vivaṭṭamānaṃ tabbhāvaṃ, ghanoti nāma jāyati.

『『Yathā kukkuṭiyā aṇḍaṃ, samantā parimaṇḍalaṃ;

Evaṃ ghanassa saṇṭhānaṃ, nibbattaṃ kammapaccayā』』ti.

Ghanā pasākhā jāyantīti pañcame sattāhe dvinnaṃ hatthapādānaṃ sīsassa catthāya pañca pīḷakā jāyanti, yaṃ sandhāyetaṃ vuttaṃ 『『pañcame, bhikkhave, sattāhe pañca pīḷakā saṇṭhahanti kammato』』ti.

Ito paraṃ chaṭṭhasattamādīni sattāhāni atikkamma desanaṃ saṅkhipitvā dvācattālīse sattāhe pariṇatakālaṃ gahetvā dassento kesātiādimāha. Tattha kesā lomā nakhāpi cāti dvācattālīse sattāhe etāni jāyanti.

Tena so tattha yāpetīti tassa hi nābhito uṭṭhito nāḷo mātu udarapaṭalena ekābaddho hoti, so uppaladaṇḍako viya chiddo, tena āhāraraso saṃsaritvā āhārasamuṭṭhānarūpaṃ samuṭṭhāpeti. Evaṃ so dasa māse yāpeti. Mātukucchigato naroti mātuyā tirokucchigato, kucchiyā abbhantaragatoti attho. Iti bhagavā 『『evaṃ kho, yakkha, ayaṃ satto anupubbena mātukucchiyaṃ vaḍḍhati, na ekappahāreneva nibbattatī』』ti dasseti. Paṭhamaṃ.

  1. Sakkanāmasuttavaṇṇanā

  2. Dutiye sakkanāmakoti evaṃ nāmako eko yakkho, so kira mārapakkhikayakkho. Vippamuttassāti tīhi bhavehi vippamuttassa. Yadaññanti yaṃ aññaṃ. Vaṇṇenāti kāraṇena. Saṃvāsoti ekato vāso, sakkhidhammo mittadhammoti attho. Sappaññoti supañño sambuddho. Dutiyaṃ.

  3. Sūcilomasuttavaṇṇanā

  4. Tatiye gayāyanti gayāgāme, gayāya avidūre niviṭṭhagāmaṃ upanissāyāti attho. Ṭaṅkitamañceti dīghamañce pādamajjhe vijjhitvā aṭaniyo pavesetvā katamañce. Tassa 『『idaṃ upari, idaṃ heṭṭhā』』ti natthi, parivattetvā atthatopi tādisova hoti, taṃ devaṭṭhāne ṭhapenti. Catunnaṃ pāsāṇānaṃ upari pāsāṇaṃ attharitvā katagehampi 『『ṭaṅkitamañco』』ti vuccati. Sūcilomassāti kathinasūcisadisalomassa. So kira kassapassa bhagavato sāsane pabbajitvā dūraṭṭhānato āgato sedamalaggahitena gattena supaññattaṃ saṅghikamañcaṃ anādarena apaccattharitvā nipajji, tassa parisuddhasīlassa taṃ kammaṃ suddhavatthe kāḷakaṃ viya ahosi. So tasmiṃ attabhāve visesaṃ nibbattetuṃ asakkonto kālaṃkatvā gayāgāmadvāre saṅkāraṭṭhāne yakkho hutvā nibbatti. Nibbattamattasseva cassa sakalasarīraṃ kathinasūcīhi gavicchivijjhitaṃ viya jātaṃ.

Athekadivasaṃ bhagavā paccūsasamaye lokaṃ olokento taṃ yakkhaṃ paṭhamāvajjanasseva āpāthaṃ āgataṃ disvā – 『『ayaṃ ekaṃ buddhantaraṃ mahādukkhaṃ anubhavi. Kiṃ nu khvāssa maṃ āgamma sotthikāraṇaṃ bhaveyyā』』ti? Āvajjento paṭhamamaggassa upanissayaṃ addasa. Athassa saṅgahaṃ kātukāmo surattadupaṭṭaṃ nivāsetvā sugatamahācīvaraṃ pārupitvā devavimānakappaṃ gandhakuṭiṃ pahāya hatthigavāssamanussakukkurādikuṇapaduggandhaṃ saṅkāraṭṭhānaṃ gantvā tattha mahāgandhakuṭiyaṃ viya nisīdi. Taṃ sandhāya vuttaṃ 『『sūcilomassa yakkhassa bhavane』』ti.

Kharoti suṃsumārapiṭṭhi viya chadaniṭṭhakāhi visamacchadanapiṭṭhi viya ca kharasarīro. So kira kassapasammāsambuddhakāle sīlasampanno upāsako ekadivase vihāre cittattharaṇādīhi atthatāya bhūmiyā saṅghike attharaṇe attano uttarāsaṅgaṃ apaccattharitvā nipajji. Saṅghikaṃ telaṃ abhājetvā attano uttarāsaṅgaṃ apaccattharitvā nipajji. Saṅghikaṃ telaṃ abhājetvā attano hatthehi sarīraṃ makkhesītipi vadanti. So tena kammena sagge nibbattituṃ asakkonto tasseva gāmassa dvāre saṅkāraṭṭhāne yakkho hutvā nibbatti. Nibbattamattassa cassa sakalasarīraṃ vuttappakāraṃ ahosi. Te ubhopi sahāyā jātā. Iti kharassa kharabhāvo veditabbo.

Avidūre atikkamantīti gocaraṃ pariyesantā samāgamaṭṭhānaṃ vā gacchantā āsanne ṭhāne gacchanti. Tesu sūcilomo satthāraṃ na passati, kharalomo paṭhamataraṃ disvā sūcilomaṃ yakkhaṃ etadavoca – 『『eso samaṇo』』ti, samma, esa tava bhavanaṃ pavisitvā nisinno eko samaṇoti. Neso samaṇo, samaṇako esoti so kira yo maṃ passitvā bhīto palāyati, taṃ samaṇakoti vadati. Yo na bhāyati, taṃ samaṇoti. Tasmā 『『ayaṃ maṃ disvā bhīto palāyissatī』』ti maññamāno evamāha.

Kāyaṃ upanāmesīti bheravarūpaṃ nimminitvā mahāmukhaṃ vivaritvā sakalasarīre lomāni uṭṭhāpetvā kāyaṃ upanāmesi. Apanāmesīti ratanasatikaṃ suvaṇṇagghanikaṃ viya thokaṃ apanāmesi. Pāpakoti lāmako amanuñño. So gūthaṃ viya aggi viya kaṇhasappo viya ca parivajjetabbo, na iminā suvaṇṇavaṇṇena sarīrena sampaṭicchitabbo. Evaṃ vutte pana sūcilomo 『『pāpako kira me samphasso』』ti kuddho pañhaṃ taṃ, samaṇātiādimāha. Cittaṃ vā te khipissāmīti yesañhi amanussā cittaṃ khipitukāmā honti, tesaṃ setamukhaṃ nīlodaraṃ surattahatthapādaṃ mahāsīsaṃ pajjalitanettaṃ bheravaṃ vā attabhāvaṃ nimminitvā dassenti, bheravaṃ vā saddaṃ sāventi, kathentānaṃyeva vā mukhe hatthaṃ pakkhipitvā hadayaṃ maddanti, tena te sattā ummattakā honti khittacittā. Taṃ sandhāyevamāha. Pāragaṅgāyāti dvīsu pādesu gahetvā taṃ āviñchetvā yathā na punāgacchasi, evaṃ pāraṃ vā gaṅgāya khipissāmīti vadati. Sadevaketiādi vuttatthameva. Puccha yadākaṅkhasīti yaṃkiñci ākaṅkhasi, taṃ sabbaṃ puccha, asesaṃ te byākarissāmīti sabbaññupavāraṇaṃ pavāreti.

Kutonidānāti kiṃnidānā, kiṃpaccayāti attho? Kumārakā dhaṅkamivossajantīti yathā kumārakā kākaṃ gahetvā ossajanti khipanti, evaṃ pāpavitakkā kuto samuṭṭhāya cittaṃ ossajantīti pucchati?

Itonidānāti ayaṃ attabhāvo nidānaṃ etesanti ito nidānā. Itojāti ito attabhāvato jātā. Ito samuṭṭhāya manovitakkāti yathā dīghasuttakena pāde baddhaṃ kākaṃ kumārakā tassa suttapariyantaṃ aṅguliyaṃ veṭhetvā ossajanti, so dūraṃ gantvāpi puna tesaṃ pādamūleyeva patati, evameva ito attabhāvato samuṭṭhāya pāpavitakkā cittaṃ ossajanti.

Snehajāti taṇhāsinehato jātā. Attasambhūtāti attani sambhūtā. Nigrodhasseva khandhajāti nigrodhakhandhe jātā pārohā viya. Puthūti bahū anekappakārā pāpavitakkā taṃsampayuttakilesā ca. Visattāti laggā laggitā. Kāmesūti vatthukāmesu. Māluvāva vitatā vaneti yathā vane māluvā latā yaṃ rukkhaṃ nissāya jāyati, taṃ mūlato yāva aggā, aggato yāva mūlā punappunaṃ saṃsibbitvā ajjhottharitvā otatavitatā tiṭṭhati. Evaṃ vatthukāmesu puthū kilesakāmā visattā, puthū vā sattā tehi kilesakāmehi vatthukāmesu visattā. Ye naṃ pajānantīti ye 『『attasambhūtā』』ti ettha vuttaṃ attabhāvaṃ jānanti.

Yatonidānanti yaṃ nidānamassa attabhāvassa tañca jānanti. Te naṃ vinodentīti te evaṃ attabhāvasaṅkhātassa dukkhasaccassa nidānabhūtaṃ samudayasaccaṃ maggasaccena vinodenti. Te duttaranti te samudayasaccaṃ nīharantā idaṃ duttaraṃ kilesoghaṃ taranti. Atiṇṇapubbanti anamatagge saṃsāre supinantepi na tiṇṇapubbaṃ. Apunabbhavāyāti apunabbhavasaṅkhātassa nirodhasaccassatthāya. Iti imāya gāthāya cattāri saccāni pakāsento arahattanikūṭena desanaṃ niṭṭhapesi. Desanāvasāne sūcilomo tasmiṃyeva padese ṭhito desanānusārena ñāṇaṃ pesetvā sotāpattiphale patiṭṭhito. Sotāpannā ca nāma na kiliṭṭhattabhāve tiṭṭhantīti saha phalapaṭilābhenassa sarīre setakaṇḍupīḷakasūciyo sabbā patitā. So dibbavatthanivattho dibbavaradukūluttarāsaṅgo dibbaveṭhanaveṭhito dibbābharaṇagandhamāladharo suvaṇṇavaṇṇo hutvā bhummadevatāparihāraṃ paṭilabhīti. Tatiyaṃ.

  1. Maṇibhaddasuttavaṇṇanā

  2. Catutthe sukhamedhatīti, sukhaṃ paṭilabhati. Suve seyyoti suve suve seyyo, niccameva seyyoti attho. Verā na parimuccatīti ahaṃ satimāti ettakena verato na muccati. Yassāti yassa arahato. Ahiṃsāyāti karuṇāya ceva karuṇāpubbabhāge ca. Mettaṃsoti so mettañceva mettāpubbabhāgañca bhāveti. Atha vā aṃsoti koṭṭhāso vuccati. Mettā aṃso etassāti mettaṃso. Idaṃ vuttaṃ hoti – yassa arahato sabbakālaṃ ahiṃsāya rato mano, yassa ca sabbabhūtesu mettākoṭṭhāso atthi, tassa kenaci puggalena saddhiṃ veraṃ nāma natthi yakkhāti. Catutthaṃ.

  3. Sānusuttavaṇṇanā

  4. Pañcame yakkhena gahito hotīti so kira tassā upāsikāya ekaputtako. Atha naṃ sā daharakāleyeva pabbājesi. So pabbajitakālato paṭṭhāya sīlavā ahosi vattasampanno, ācariyupajjhāyaāgantukādīnaṃ vattaṃ katameva hoti, māsassa aṭṭhamīdivase pāto vuṭṭhāya udakamāḷake udakaṃ upaṭṭhāpetvā dhammassavanaggaṃ sammajjitvā dīpaṃ jāletvā madhurassarena dhammassavanaṃ ghoseti. Bhikkhū tassa thāmaṃ ñatvā 『『sarabhāṇaṃ bhaṇa, sāmaṇerā』』ti ajjhesanti. So 『『mayhaṃ hadayavāto rujati, kāso vā bādhatī』』ti kiñci paccāhāraṃ akatvā dhammāsanaṃ abhiruhitvā ākāsagaṅgaṃ otārento viya sarabhāṇaṃ vatvā otaranto – 『『mayhaṃ mātāpitūnampi imasmiṃ sarabhaññe pattī』』ti vadati. Tassa manussā mātāpitaro pattiyā dinnabhāvaṃ na jānanti. Anantarattabhāve panassa mātā yakkhinī jātā. Sā devatāhi saddhiṃ āgatā , dhammaṃ sutvā – 『『sāmaṇerena dinnapattiṃ anumodāmi, tātā』』ti vadati. Sīlasampannā ca nāma bhikkhū sadevakassa lokassa piyā hontīti tasmiṃ sāmaṇere devatā salajjā sagāravā mahābrahmaṃ viya aggikkhandhaṃ viya ca naṃ maññanti. Sāmaṇere gāravena taṃ yakkhiniṃ garuṃ katvā passanti. Dhammassavanayakkhasamāgamādīsu 『『sānumātā sānumātā』』ti yakkhiniyā aggāsanaṃ aggodakaṃ aggapiṇḍaṃ denti. Mahesakkhāpi yakkhā taṃ disvā maggā okkamanti, āsanā vuṭṭhahanti.

Atha kho sāmaṇero vuḍḍhimanvāya paripakkindriyo anabhiratipīḷito anabhiratiṃ vinodetuṃ asakkonto parūḷhakesanakho kiliṭṭhanivāsanapārupano kassaci anārocetvā pattacīvaramādāya ekakova mātu gharaṃ gato. Upāsikā puttaṃ disvā, vanditvā āha – 『『tāta, tvaṃ pubbe ācariyupajjhāyehi vā daharasāmaṇerehi vā saddhiṃ idhāgacchasi. Kasmā ekakova ajja āgato』』ti? So ukkaṇṭhitabhāvaṃ ārocesi. Saddhā upāsikā nānappakārena gharāvāse ādīnavaṃ dassetvā puttaṃ ovadamānāpi taṃ saññāpetuṃ asakkontī, 『『appeva nāma attano dhammatāyapi sallakkhessatī』』ti anuyojetvāva – 『『tiṭṭha, tāta, yāva te yāgubhattaṃ sampādemi, yāguṃ pivitvā katabhattakiccassa te manāpāni vatthāni nīharitvā dassāmī』』ti vatvā āsanaṃ paññāpetvā adāsi. Nisīdi sāmaṇero. Upāsikā muhutteneva yāgukhajjakaṃ sampādetvā adāsi. Tato 『『bhattaṃ sampādessāmī』』ti avidūre nisinnā taṇḍule dhovati. Tasmiṃ samaye sā yakkhinī 『『kahaṃ nu kho sāmaṇero? Kiñci bhikkhāhāraṃ labhati , udāhu no』』ti? Āvajjamānā tassa vibbhamitukāmatāya nisinnabhāvaṃ ñatvā, 『『mā heva kho me devatānaṃ antare lajjaṃ uppādeyya, gacchāmissa vibbhamane antarāyaṃ karomī』』ti āgantvā sarīre adhimuccitvā gīvaṃ parivattetvā bhūmiyaṃ pātesi. So akkhīhi viparivattehi kheḷena paggharantena bhūmiyaṃ vipphandati. Tena vuttaṃ 『『yakkhena gahito hotī』』ti.

Abhāsīti upāsikā puttassa taṃ vippakāraṃ disvā vegena gantvā puttaṃ āliṅgetvā ūrūsu nipajjāpesi. Sakalagāmavāsino āgantvā balikammādīni karonti. Upāsikā paridevamānā imā gāthāyo abhāsi.

Pāṭihāriyapakkhañcāti manussā 『『aṭṭhamīuposathassa paccuggamanañca anuggamanañca karissāmā』』ti sattamiyāpi navamiyāpi uposathaṅgāni samādiyanti, cātuddasīpannarasīnaṃ paccuggamanānuggamanaṃ karontā terasiyāpi pāṭipadepi samādiyanti, 『『vassāvāsassa anuggamanaṃ karissāmā』』ti dvinnaṃ pavāraṇānaṃ antare aḍḍhamāsaṃ nibaddhuposathikā bhavanti. Idaṃ sandhāya vuttaṃ 『『pāṭihāriyapakkhañcā』』ti. Aṭṭhaṅgasusamāgatanti aṭṭhaṅgehi suṭṭhu samāgataṃ, sampayuttanti attho. Brahmacariyanti seṭṭhacariyaṃ. Na te hi yakkhā kīḷantīti na te gahetvā yakkhā kilamenti.

Puna cātuddasinti imāya gāthāya sāmaṇerassa kāye adhimuttā yakkhinī āha. Āvi vā yadi vā rahoti kassaci sammukhe vā parammukhe vā. Pamutyatthīti pamutti atthi. Uppaccāpīti uppatitvāpi. Sacepi sakuṇo viya uppatitvā palāyasi, tathāpi te mokkho natthīti vadati. Evañca pana vatvā sāmaṇeraṃ muñci. Sāmaṇero akkhīni ummīlesi, mātā kese pakiriya assasantī passasantī rodati. So 『『amanussena gahitomhī』』ti na jānāti. Olokento pana 『『ahaṃ pubbe pīṭhe nisinno. Mātā me avidūre nisīditvā taṇḍule dhovati. Idāni panamhi bhūmiyaṃ nisinno, mātāpi me assasantī passasantī rodati, sakalagāmavāsinopi sannipatitā. Kiṃ nu kho eta』』nti? Nipannakova mataṃ vā ammāti gāthamāha.

Kāmecajitvānāti duvidhepi kāme pahāya. Punarāgacchateti vibbhamanavasena āgacchati. Puna jīvaṃ mato hi soti uppabbajitvā puna jīvantopi so matakova, tasmā tampi rodantīti vadati.

Idānissa gharāvāse ādīnavaṃ dassentī kukkuḷātiādimāha. Tattha kukkuḷāti gharāvāso kira uṇhaṭṭhena kukkuḷā nāma hoti. Kassa ujjhāpayāmaseti – 『『abhidhāvatha, bhaddaṃ te hotū』』ti evaṃ vatvā – 『『yaṃ tvaṃ vibbhamitukāmo yakkhena pāpito, imaṃ vippakāraṃ kassa mayaṃ ujjhāpayāma nijjhāpayāma ārocayāmā』』ti vadati. Puna ḍayhitumicchasītiādittagharato nīhaṭabhaṇḍaṃ viya gharā nīharitvā buddhasāsane pabbajito puna mahāḍāhasadise gharāvāse ḍayhituṃ icchasīti attho. So mātari kathentiyā kathentiyā sallakkhetvā hirottappaṃ paṭilabhitvā, 『『natthi mayhaṃ gihibhāvena attho』』ti āha. Athassa mātā 『『sādhu, tātā』』ti tuṭṭhā paṇītabhojanaṃ bhojetvā, 『『kati vassosi, tātā』』ti pucchi. Paripuṇṇavassomhi upāsiketi. 『『Tena hi, tāta, upasampadaṃ karohī』』ti cīvarasāṭake adāsi. So ticīvaraṃ kārāpetvā upasampanno buddhavacanaṃ uggaṇhanto tepiṭako hutvā sīlādīnaṃ āgataṭṭhāne taṃ taṃ pūrento nacirasseva arahattaṃ patvā mahādhammakathiko hutvā vīsavassasataṃ ṭhatvā sakalajambudīpaṃ khobhetvā parinibbāyi. Pañcamaṃ.

  1. Piyaṅkarasuttavaṇṇanā

  2. Chaṭṭhe jetavaneti jetavanassa paccante kosambakakuṭi nāma atthi, tattha viharati. Dhammapadānīti idha pāṭiyekkaṃ saṅgahaṃ āruḷhā chabbīsativaggā tanti adhippetā . Tatra thero tasmiṃ samaye antovihāre nisinno madhurassarena sarabhaññaṃ katvā appamādavaggaṃ bhāsati. Evaṃ tosesīti sā kira puttaṃ piyaṅkaraṃ aṅkenādāya jetavanassa pacchimabhāgato paṭṭhāya gocaraṃ pariyesantī anupubbena nagarābhimukhī hutvā uccārapassāvakheḷasiṅghāṇikadubbhojanāni pariyesamānā therassa vasanaṭṭhānaṃ patvā madhurassaraṃ assosi. Tassā so saddo chaviādīni chetvā aṭṭhimiñjaṃ āhacca hadayaṅgamanīyo hutvā aṭṭhāsi. Athassā gocarapariyesane cittampi na uppajji, ohitasotā dhammameva suṇantī ṭhitā. Yakkhadārakassa pana daharatāya dhammassavane cittaṃ natthi. So jighacchāya pīḷitattā, 『『kasmā ammā gatagataṭṭhāne khāṇuko viya tiṭṭhasi? Na mayhaṃ khādanīyaṃ vā bhojanīyaṃ vā pariyesasī』』ti punappunaṃ mātaraṃ codeti. Sā 『『dhammassavanassa me antarāyaṃ karotī』』ti puttakaṃ 『『mā saddaṃ kari, piyaṅkarā』』ti evaṃ tosesi. Tattha mā saddaṃ karīti saddaṃ mā kari.

Pāṇesu cāti gāthāya sā attano dhammatāya samādiṇṇaṃ pañcasīlaṃ dasseti. Tattha saṃyamāmaseti saṃyamāma saṃyatā homa. Iminā pāṇātipātā virati gahitā, dutiyapadena musāvādā virati, tatiyapadena sesā tisso viratiyo. Api muccema pisācayoniyāti api nāma yakkhaloke uppannāni pañca verāni pahāya, yoniso paṭipajjitvā imāya chātakadubbhikkhāya pisācayakkhayoniyā muccema, tātāti vadati. Chaṭṭhaṃ.

  1. Punabbasusuttavaṇṇanā

  2. Sattame tena kho pana samayenāti katarasamayena? Sūriyassa atthaṅgamanasamayena. Tadā kira bhagavā pacchābhatte mahājanassa dhammaṃ desetvā mahājanaṃ uyyojetvā nhānakoṭṭhake nhatvā gandhakuṭipariveṇe paññattavarabuddhāsane puratthimalokadhātuṃ olokayamāno nisīdi. Athekacārikadvicārikādayo paṃsukūlikapiṇḍapātikabhikkhū attano attano vasanaṭṭhānehi nikkhamitvā āgamma dasabalaṃ vanditvā rattasāṇiyā parikkhipamānā viya nisīdiṃsu. Atha nesaṃ ajjhāsayaṃ viditvā satthā nibbānapaṭisaṃyuttaṃ dhammakathaṃ kathesi.

Evaṃ tosesīti sā kira dhītaraṃ aṅkenādāya puttaṃ aṅguliyā gahetvā jetavanapiṭṭhiyaṃ pākāraparikkhepasamīpe uccārapassāvakheḷasiṅghāṇikaṃ pariyesamānā anupubbena jetavanadvārakoṭṭhakaṃ sampattā. Bhagavato ca, 『『ānanda, pattaṃ āhara, cīvaraṃ āhara, vighāsādānaṃ dānaṃ dehī』』ti kathentassa saddo samantā dvādasahatthamattameva gaṇhāti. Dhammaṃ desentassa sacepi cakkavāḷapariyantaṃ katvā parisā nisīdati, yathā parisaṃ gacchati, bahiparisāya ekaṅgulimattampi na niggacchati, 『『mā akāraṇā madhurasaddo nassī』』ti. Tatrāyaṃ yakkhinī bahiparisāya ṭhitā saddaṃ na suṇāti, dvārakoṭṭhake ṭhitāya panassā mahatiyā buddhavīthiyā abhimukhe ṭhitā gandhakuṭi paññāyi. Sā nivāte dīpasikhā viya buddhagāravena hatthakukkuccādirahitaṃ niccalaṃ parisaṃ disvā – 『『nūna mettha kiñci bhājanīyabhaṇḍaṃ bhavissati, yato ahaṃ sappitelamadhuphāṇitādīsu kiñcideva pattato vā hatthato vā paggharantaṃ bhūmiyaṃ vā pana patitaṃ labhissāmī』』ti antovihāraṃ pāvisi. Dvārakoṭṭhake avaruddhakānaṃ nivāraṇatthāya ṭhitā ārakkhadevatā yakkhiniyā upanissayaṃ disvā na nivāresi. Tassā saha parisāya ekībhāvagamanena madhurassaro chaviādīni chinditvā aṭṭhimiñjaṃ āhacca aṭṭhāsi. Taṃ dhammassavanatthāya niccalaṃ ṭhitaṃ purimanayeneva puttakā codayiṃsu. Sā 『『dhammassavanassa me antarāyaṃ karontī』』ti puttake tuṇhī uttarike hohīti evaṃ tosesi.

Tattha yāvāti yāva dhammaṃ suṇāmi, tāva tuṇhī hohīti attho. Sabbaganthappamocananti nibbānaṃ āgamma sabbe ganthā pamuccanti, tasmā taṃ sabbaganthappamocananti vuccati. Ativelāti velātikkantā pamāṇātikkantā. Piyāyanāti magganā patthanā. Tato piyataranti yā ayaṃ assa dhammassa magganā patthanā, idaṃ mayhaṃ tato piyataranti attho. Piyatarāti vā pāṭho. Pāṇinanti yathā pāṇīnaṃ dukkhā moceti. Ke mocetīti? Pāṇineti āharitvā vattabbaṃ. Yaṃ dhammaṃ abhisambuddhanti, yaṃ dhammaṃ bhagavā abhisambuddho. Tuṇhībhūtāyamuttarāti na kevalaṃ ahameva, ayaṃ me bhaginī uttarāpi tuṇhībhūtāti vadati. Saddhammassa anaññāyāti, amma, mayaṃ pubbepi imaṃ saddhammameva ajānitvā idāni idaṃ khuppipāsādidukkhaṃ anubhavantā dukkhaṃ carāma viharāma.

Cakkhumāti pañcahi cakkhūhi cakkhumā. Dhammaṃ desentoyeva bhagavā parisaṃ sallakkhayamāno tassā yakkhiniyā ceva yakkhadārakassa ca sotāpattiphalassa upanissayaṃ disvā desanaṃ vinivaṭṭetvā catusaccakathaṃ dīpeti, taṃ sutvā tasmiṃyeva dese ṭhitā yakkhinī saddhiṃ puttena sotāpattiphale patiṭṭhitā. Dhītuyāpi panassā upanissayo atthi, atidaharattā pana desanaṃ sampaṭicchituṃ nāsakkhi.

Idāni sā yakkhinī puttassa anumodanaṃ karontī sādhu kho paṇḍito nāmātiādimāha. Ajjāhamhi samuggatāti ahamhi ajja vaṭṭato uggatā samuggatā sāsane vā uggatā samuggatā, tvampi sukhī hohīti. Diṭṭhānīti mayā ca tayā ca diṭṭhāni. Uttarāpi suṇātu meti, 『『amhākaṃ catusaccapaṭivedhabhāvaṃ, dhītā me uttarāpi, suṇātū』』ti vadati. Saha saccapaṭivedheneva sāpi sūcilomo viya sabbaṃ setakaṇḍukacchuādibhāvaṃ pahāya dibbasampattiṃ paṭilabhati saddhiṃ puttena. Dhītā panassā yathā nāma loke mātāpitūhi issariye laddhe puttānampi taṃ hoti, evaṃ mātu-ānubhāveneva sampattiṃ labhi. Tato paṭṭhāya ca sā saddhiṃ puttakehi gandhakuṭisamīparukkheyeva nivāsarukkhaṃ labhitvā sāyaṃ pātaṃ buddhadassanaṃ labhamānā dhammaṃ suṇamānā dīgharattaṃ tattheva vasi. Sattamaṃ.

  1. Sudattasuttavaṇṇanā

  2. Aṭṭhame kenacideva karaṇīyenāti vāṇijjakammaṃ adhippetaṃ. Anāthapiṇḍiko ca rājagahaseṭṭhi ca aññamaññaṃ bhaginipatikā honti. Yadā rājagahe uṭṭhānakabhaṇḍakaṃ mahagghaṃ hoti, tadā rājagahaseṭṭhi taṃ gahetvā pañcasakaṭasatehi sāvatthiṃ gantvā yojanamatte ṭhito attano āgatabhāvaṃ jānāpeti. Anāthapiṇḍiko paccuggantvā tassa mahāsakkāraṃ katvā ekayānaṃ āropetvā sāvatthiṃ pavisati. So sace bhaṇḍaṃ lahukaṃ vikkīyati, vikkiṇāti. No ce, bhaginighare ṭhapetvā pakkamati. Anāthapiṇḍikopi tatheva karoti. Svāyaṃ tadāpi teneva karaṇīyena agamāsi. Taṃ sandhāyetaṃ vuttaṃ.

Taṃ divasaṃ pana rājagahaseṭṭhi yojanamatte ṭhitena anāthapiṇḍikena āgatabhāvajānanatthaṃ pesitaṃ paṇṇaṃ na suṇi, dhammassavanatthāya vihāraṃ agamāsi. So dhammakathaṃ sutvā svātanāya buddhappamukhaṃ bhikkhusaṅghaṃ nimantetvā attano ghare uddhanakhaṇāpanadāruphālanādīni kāresi. Anāthapiṇḍikopi 『『idāni mayhaṃ paccuggamanaṃ karissati, idāni karissatī』』ti gharadvārepi paccuggamanaṃ alabhitvā antogharaṃ paviṭṭho paṭisanthārampi na bahuṃ alattha. 『『Kiṃ, mahāseṭṭhi, kusalaṃ dārakarūpānaṃ? Nasi magge kilanto』』ti? Ettakova paṭisanthāro ahosi. So tassa mahābyāpāraṃ disvā, 『『kiṃ nu te, gahapati, āvāho vā bhavissatī』』ti? Khandhake (cūḷava. 304) āgatanayeneva kathaṃ pavattetvā tassa mukhato buddhasaddaṃ sutvā pañcavaṇṇaṃ pītiṃ paṭilabhi. Sā tassa sīsena uṭṭhāya yāva pādapiṭṭhiyā, pādapiṭṭhiyā uṭṭhāya yāva sīsā gacchati, ubhato uṭṭhāya majjhe osarati, majjhe uṭṭhāya ubhato gacchati. So pītiyā nirantaraṃ phuṭṭho, 『『buddhoti tvaṃ, gahapati, vadesi? Buddho tāhaṃ, gahapati, vadāmī』』ti evaṃ tikkhattuṃ pucchitvā, 『『ghosopi kho eso dullabho lokasmiṃ yadidaṃ buddho』』ti āha. Idaṃ sandhāya vuttaṃ 『『assosi kho anāthapiṇḍiko, gahapati, buddho kira loke uppanno』』ti.

Etadahosi akālo kho ajjāti so kira taṃ seṭṭhiṃ pucchi, 『『kuhiṃ gahapati satthā viharatī』』ti? Athassa so – 『『buddhā nāma durāsadā āsīvisasadisā honti, satthā sivathikāya vasati, na sakkā tattha tumhādisehi imāya velāya gantu』』nti ācikkhi. Athassa etadahosi. Buddhagatāya satiyā nipajjīti taṃdivasaṃ kirassa bhaṇḍasakaṭesu vā upaṭṭhākesu vā cittampi na uppajji, sāyamāsampi na akāsi, sattabhūmikaṃ pana pāsādaṃ āruyha supaññattālaṅkatavarasayane 『『buddho buddho』』ti sajjhāyaṃ karontova nipajjitvā niddaṃ okkami. Tena vuttaṃ 『『buddhagatāya satiyā nipajjī』』ti.

Rattiyā sudaṃ tikkhattuṃ uṭṭhāsi pabhātanti maññamānoti paṭhamayāme tāva vītivatte uṭṭhāya buddhaṃ anussari, athassa balavappasādo udapādi, pītiāloko ahosi, sabbatamaṃ vigacchi, dīpasahassujjalaṃ viya canduṭṭhānaṃ sūriyuṭṭhānaṃ viya ca jātaṃ. So 『『papādaṃ āpanno vatamhi, sūriyo uggato』』ti uṭṭhāya ākāsatale ṭhitaṃ candaṃ ulloketvā 『『ekova yāmo gato, aññe dve atthī』』ti puna pavisitvā nipajji. Etenupāyena majjhimayāmāvasānepi pacchimayāmāvasānepīti tikkhattuṃ uṭṭhāsi. Pacchimayāmāvasāne pana balavapaccūseyeva uṭṭhāya ākāsatalaṃ āgantvā mahādvārābhimukhova ahosi, sattabhūmikadvāraṃ sayameva vivaṭaṃ ahosi. So pāsādā oruyha antaravīthiṃ paṭipajji.

Vivariṃsūti 『『ayaṃ mahāseṭṭhi 『buddhupaṭṭhānaṃ gamissāmī』ti nikkhanto, paṭhamadassaneneva sotāpattiphale patiṭṭhāya tiṇṇaṃ ratanānaṃ aggupaṭṭhāko hutvā asadisaṃ saṅghārāmaṃ katvā cātuddisassa ariyagaṇassa anāvaṭadvāro bhavissati, na yuttamassa dvāraṃ pidahitu』』nti cintetvā vivariṃsu. Antaradhāyīti rājagahaṃ kira ākiṇṇamanussaṃ antonagare nava koṭiyo, bahinagare navāti taṃ upanissāya aṭṭhārasa manussakoṭiyo vasanti. Avelāya matamanusse bahi nīharituṃ asakkontā aṭṭālake ṭhatvā bahidvāre khipanti. Mahāseṭṭhi nagarato bahinikkhantamattova allasarīraṃ pādena akkami, aparampi piṭṭhipādena pahari. Makkhikā uppatitvā parikiriṃsu. Duggandho nāsapuṭaṃ abhihani. Buddhappasādo tanuttaṃ gato. Tenassa āloko antaradhāyi, andhakāro pāturahosi. Saddamanussāvesīti 『『seṭṭhissa ussāhaṃ janessāmī』』ti suvaṇṇakiṅkiṇikaṃ ghaṭṭento viya madhurassarena saddaṃ anussāvesi.

Sataṃ kaññāsahassānīti purimapadānipi imināva sahassapadena saddhiṃ sambandhanīyāni. Yatheva hi sataṃ kaññāsahassāni, sataṃ sahassāni hatthī, sataṃ sahassāni assā, sataṃ sahassāni rathāti ayamettha attho. Iti ekekasatasahassameva dīpitaṃ. Padavītihārassāti padavītihāro nāma samagamane dvinnaṃ padānaṃ antare muṭṭhiratanamattaṃ. Kalaṃ nāgghanti soḷasinti taṃ ekaṃ padavītihāraṃ soḷasabhāge katvā tato eko koṭṭhāso puna soḷasadhā, tato eko soḷasadhāti evaṃ soḷasa vāre soḷasadhā bhinnassa eko koṭṭhāso soḷasikalā nāma, taṃ soḷasikalaṃ etāni cattāri satasahassāni na agghanti. Idaṃ vuttaṃ hoti – sataṃ hatthisahassāni sataṃ assasahassāni sataṃ rathasahassāni sataṃ kaññāsahassāni, tā ca kho āmukkamaṇikuṇḍalā sakalajambudīparājadhītaro vāti imasmā ettakā lābhā vihāraṃ gacchantassa tasmiṃ soḷasikalasaṅkhāte padese pavattacetanāva uttaritarāti. Idaṃ pana vihāragamanaṃ kassa vasena gahitanti? Vihāraṃ gantvā anantarāyena sotāpattiphale patiṭṭhahantassa. 『『Gandhamālādīhi pūjaṃ karissāmi , cetiyaṃ vandissāmi, dhammaṃ sossāmi, dīpapūjaṃ karissāmi, saṅghaṃ nimantetvā dānaṃ dassāmi, sikkhāpadesu vā saraṇesu vā patiṭṭhahissāmī』』ti gacchatopi vasena vaṭṭatiyeva.

Andhakāro antaradhāyīti so kira cintesi – 『『ahaṃ ekakoti saññaṃ karomi, anuyuttāpi me atthi, kasmā bhāyāmī』』ti sūro ahosi. Athassa balavā buddhappasādo udapādi. Tasmā andhakāro antaradhāyīti. Sesavāresupi eseva nayo. Apica purato purato gacchanto bhiṃsanake susānamagge aṭṭhikasaṅkhalikasamaṃsalohitantiādīni anekavidhāni kuṇapāni addasa . Soṇasiṅgālādīnaṃ saddaṃ assosi. Taṃ sabbaṃ parissayaṃ punappunaṃ buddhagataṃ pasādaṃ vaḍḍhetvā maddanto agamāsiyeva.

Ehi sudattāti so kira seṭṭhi gacchamānova cintesi – 『『imasmiṃ loke bahū pūraṇakassapādayo titthiyā 『mayaṃ buddhā mayaṃ buddhā』ti vadanti, kathaṃ nu kho ahaṃ satthu buddhabhāvaṃ jāneyya』』nti? Athassa etadahosi – 『『mayhaṃ guṇavasena uppannaṃ nāmaṃ mahājano jānāti, kuladattiyaṃ pana me nāmaṃ aññatra mayā na koci jānāti. Sace buddho bhavissati, kuladattikanāmena maṃ ālapissatī』』ti. Satthā tassa cittaṃ ñatvā evamāha.

Parinibbutoti kilesaparinibbānena parinibbuto. Āsattiyoti taṇhāyo. Santinti kilesavūpasamaṃ. Pappuyyāti patvā. Idañca pana vatvā satthā tassa anupubbikathaṃ kathetvā matthake cattāri saccāni pakāsesi. Seṭṭhi dhammadesanaṃ sutvā sotāpattiphale patiṭṭhāya buddhappamukhaṃ bhikkhusaṅghaṃ nimantetvā punadivasato paṭṭhāya mahādānaṃ dātuṃ ārabhi. Bimbisārādayo seṭṭhissa sāsanaṃ pesenti – 『『tvaṃ āgantuko, yaṃ nappahoti, taṃ ito āharāpehī』』ti. So 『『alaṃ tumhe bahukiccā』』ti sabbe paṭikkhipitvā pañcahi sakaṭasatehi ānītavibhavena sattāhaṃ mahādānaṃ adāsi. Dānapariyosāne ca bhagavantaṃ sāvatthiyaṃ vassāvāsaṃ paṭijānāpetvā rājagahassa ca sāvatthiyā ca antare yojane yojane satasahassaṃ datvā pañcacattālīsa vihāre kārento sāvatthiṃ gantvā jetavanamahāvihāraṃ kāretvā buddhappamukhassa bhikkhusaṅghassa niyyādesīti. Aṭṭhamaṃ.

  1. Paṭhamasukkāsuttavaṇṇanā

  2. Navame rathikāya rathikanti ekaṃ rathikaṃ gahetvā tato aparaṃ gacchanto rathikāya rathikaṃ upasaṅkamanto nāma hoti. Siṅghāṭakepi eseva nayo. Ettha ca rathikāti racchā. Siṅghāṭakanti catukkaṃ. Kiṃ me katāti kiṃ ime katā? Kiṃ karontīti attho. Madhupītāvaseyareti gandhamadhupānaṃ pītā viya sayanti. Gandhamadhupānaṃ pīto kira sīsaṃ ukkhipituṃ na sakkoti, asaññī hutvā sayateva. Tasmā evamāha.

Tañca pana appaṭivānīyanti tañca pana dhammaṃ appaṭivānīyaṃ deseti. Bāhirakañhi sumadhurampi bhojanaṃ punappunaṃ bhuñjantassa na ruccati, 『『apanetha, kiṃ iminā』』ti? Paṭivānetabbaṃ apanetabbaṃ hoti, na evamayaṃ dhammo. Imaṃ hi dhammaṃ paṇḍitā vassasatampi vassasahassampi suṇantā tittiṃ na gacchanti. Tenāha 『『appaṭivānīya』』nti. Asecanakamojavanti anāsittakaṃ ojavantaṃ. Yathā hi bāhirāni asambhinnapāyāsādīnipi sappimadhusakkharāhi āsittāni yojitāneva madhurāni ojavantāni honti, na evamayaṃ dhammo. Ayaṃ hi attano dhammatāya madhuro ceva ojavā ca, na aññena upasitto. Tenāha 『『asecanakamojava』』nti. Pivanti maññe sappaññāti paṇḍitapurisā pivanti viya. Valāhakameva panthagūti valāhakantarato nikkhantaudakaṃ ghammābhitattā pathikā viya. Navamaṃ.

10-11. Dutiyasukkāsuttādivaṇṇanā

  1. Dasame puññaṃ vata pasavi bahunti bahuṃ vata puññaṃ pasavatīti. Dasamaṃ.

  2. Ekādasamaṃ uttānameva. Ekādasamaṃ.

  3. Āḷavakasuttavaṇṇanā

  4. Dvādasame āḷaviyanti āḷavīti taṃ raṭṭhampi nagarampi. Tañca bhavanaṃ nagarassa avidūre gāvutamatte ṭhitaṃ. Bhagavā tattha viharanto taṃ nagaraṃ upanissāya āḷaviyaṃ viharatīti vutto. Āḷavakassa yakkhassa bhavaneti ettha pana ayamanupubbikathā – āḷavako kira rājā vividhanāṭakūpabhogaṃ chaḍḍetvā corapaṭibāhanatthaṃ paṭirājanisedhanatthaṃ byāyāmakaraṇatthañca sattame sattame divase migavaṃ gacchanto ekadivasaṃ balakāyena saddhiṃ katikaṃ akāsi – 『『yassa passena migo palāyati, tasseva so bhāro』』ti. Atha tasseva passena migo palāyi, javasampanno rājā dhanuṃ gahetvā pattikova tiyojanaṃ taṃ migaṃ anubandhi. Eṇimigā ca tiyojanavegā eva honti. Atha parikkhīṇajavaṃ taṃ udakaṃ viya pavisitvā ṭhitaṃ vadhitvā dvidhā chetvā anatthikopi maṃsena 『『nāsakkhi migaṃ gahetu』』nti apavādamocanatthaṃ kājenādāya āgacchanto nagarassāvidūre bahalapattapalāsaṃ mahānigrodhaṃ disvā parissamavinodanatthaṃ tassa mūlamupagato. Tasmiñca nigrodhe āḷavako yakkho mahārājasantikā bhavanaṃ labhitvā majjhanhikasamaye tassa rukkhassa chāyāya phuṭṭhokāsaṃ paviṭṭhe pāṇino khādanto paṭivasati. So taṃ disvā khādituṃ upagato. Rājā tena saddhiṃ katikaṃ akāsi – 『『muñca maṃ, ahaṃ te divase divase manussañca thālipākañca pesessāmī』』ti. Yakkho – 『『tvaṃ rājūpabhogena pamatto na sarissasi, ahaṃ pana bhavanaṃ anupagatañca ananuññātañca khādituṃ na labhāmi, svāhaṃ bhavantampi jīyeyya』』nti na muñci. Rājā 『『yaṃ divasaṃ na pesemi, taṃ divasaṃ maṃ gahetvā khādā』』ti attānaṃ anujānitvā tena mutto nagarābhimukho agamāsi.

Balakāyo magge khandhāvāraṃ bandhitvā ṭhito rājānaṃ disvā, 『『kiṃ, mahārāja, ayasamattabhayā evaṃ kilantosī』』ti? Vadanto paccuggantvā paṭiggahesi. Rājā taṃ pavattiṃ anārocetvā nagaraṃ gantvā katapātarāso nagaraguttikaṃ āmantetvā etamatthaṃ ārocesi. Nagaraguttiko – 『『kiṃ, deva , kālaparicchedo kato』』ti āha? Na kato bhaṇeti. Duṭṭhu kataṃ, deva, amanussā hi paricchinnamattameva labhanti, aparicchinne pana janapadassābādho bhavissati, hotu deva, kiñcāpi evamakāsi, appossukko tvaṃ rajjasukhamanubhohi, ahamettha kātabbaṃ karissāmīti. So kālasseva vuṭṭhāya bandhanāgāradvāre ṭhatvā ye ye vajjhā honti, te te sandhāya 『『yo jīvitatthiko, so nikkhamatū』』ti bhaṇati. Yo paṭhamaṃ nikkhamati, taṃ gehaṃ netvā nhāpetvā bhojetvā ca 『『imaṃ thālipākaṃ yakkhassa dehī』』ti peseti. Taṃ rukkhamūlaṃ paviṭṭhamattaṃyeva yakkho bheravaṃ attabhāvaṃ nimminitvā mūlakandaṃ viya khādi. Yakkhānubhāvena kira manussānaṃ kesādīni upādāya sakalasarīraṃ navanītapiṇḍaṃ viya hoti, yakkhassa bhattaṃ gāhāpetuṃ gatapurisā taṃ disvā bhītā yathāmittaṃ ārocesuṃ. Tato pabhuti 『『rājā core gahetvā yakkhassa detī』』ti manussā corakammato paṭiviratā. Tato aparena samayena navacorānaṃ abhāvena purāṇacorānañca parikkhayena bandhanāgārāni suññāni ahesuṃ.

Atha nagaraguttiko rañño ārocesi. Rājā attano dhanaṃ nagararacchāsu chaḍḍāpesi 『『appeva nāma koci lobhena gaṇheyyā』』ti. Taṃ pādenapi koci nacchupi. So core alabhanto amaccānaṃ ārocesi. Amaccā 『『kulapaṭipāṭiyā ekamekaṃ jiṇṇakaṃ pesema, so pakatiyāpi maccupathe vattatī』』ti āhaṃsu. Rājā 『『amhākaṃ pitaraṃ amhākaṃ pitāmahaṃ pesetīti manussā khobhaṃ karissanti, mā vo etaṃ ruccī』』ti vāresi. 『『Tena hi, deva, dārakaṃ pesema uttānaseyyakaṃ, tathāvidhassa hi 『mātā me』ti 『pitā me』ti sineho natthī』』ti āhaṃsu. Rājā anujāni. Te tathā akaṃsu. Nagare dārakamātaro ca dārake gahetvā gabbhiniyo ca palāyitvā parajanapade dārake saṃvaḍḍhetvā ānenti. Evaṃ dvādasa vassāni gatāni.

Tato ekadivasaṃ sakalanagaraṃ vicinitvā ekampi dārakaṃ alabhitvā amaccā rañño ārocesuṃ – 『『natthi, deva, nagare dārako ṭhapetvā antepure tava puttaṃ āḷavakakumāra』』nti. Rājā 『『yathā mama putto piyo, evaṃ sabbalokassa, attanā pana piyataraṃ natthi, gacchatha tampi datvā mama jīvitaṃ rakkhathā』』ti. Tena ca samayena āḷavakassa mātā puttaṃ nhāpetvā maṇḍetvā dukūlacumbaṭake katvā aṅke sayāpetvā nisinnā hoti. Rājapurisā rañño āṇāya tattha gantvā vippalapantiyā tassā soḷasannañca devisahassānaṃ saddhiṃ dhātiyā taṃ ādāya pakkamiṃsu, 『『sve yakkhabhakkho bhavissatī』』ti. Taṃdivasañca bhagavā paccūsasamayaṃ paccuṭṭhāya jetavanavihāre gandhakuṭiyaṃ mahākaruṇāsamāpattiṃ samāpajjitvā buddhacakkhunā lokaṃ olokento addasa āḷavakassa kumārassa anāgāmiphaluppattiyā upanissayaṃ yakkhassa ca sotāpattiphaluppattiyā, desanāpariyosāne ca caturāsītipāṇasahassānaṃ dhammacakkhupaṭilābhassāti. So vibhātāya rattiyā purimabhattakiccaṃ katvā suniṭṭhitapacchābhattakicco kāḷapakkhūposathadivase vattamāne oggate sūriye eko adutiyo pattacīvaramādāya pādamaggeneva sāvatthito tiṃsa yojanāni gantvā tassa yakkhassa bhavanaṃ pāvisi. Tena vuttaṃ 『『āḷavakassa yakkhassa bhavane』』ti.

Kiṃ pana bhagavā yasmiṃ nigrodhe āḷavakassa bhavanaṃ, tassa mūle vihāsi, udāhu bhavaneyevāti? Bhavaneyeva. Yatheva hi yakkhā attano bhavanaṃ passanti, tathā bhagavāpi. So tattha gantvā bhavanadvāre aṭṭhāsi. Tadā āḷavako himavante yakkhasamāgamaṃ gato hoti. Tato āḷavakassa dvārapālo gadrabho nāma yakkho bhagavantaṃ upasaṅkamitvā vanditvā, 『『kiṃ, bhante, bhagavā vikāle āgato』』ti āha. Āma, gadrabha, āgatomhi, sace te agaru, vihareyyāmekarattaṃ āḷavakassa bhavaneti . Na me, bhante, garu, apica kho so yakkho kakkhaḷo pharuso, mātāpitūnampi abhivādanādīni na karoti, mā rucci bhagavato idha vāsoti. Jānāmi, gadrabha, tassa sabhāvaṃ, na koci mamantarāyo bhavissati. Sace te agaru, vihareyyāmekarattanti.

Dutiyampi gadrabho yakkho bhagavantaṃ etadavoca – 『『aggitattakapālasadiso, bhante, āḷavako, mātāpitaroti vā samaṇabrāhmaṇāti vā dhammoti vā na jānāti, idhāgatānaṃ pana cittakkhepampi karoti, hadayampi phāleti, pādepi gahetvā parasamuddaṃ vā paracakkavāḷaṃ vā khipatī』』ti. Dutiyampi bhagavā āha – 『『jānāmi, gadrabha, sacepi te agaru, vihareyyāmekaratta』』nti. Na me, bhante, garu, apica kho so yakkho attano anārocetvā anujānantaṃ maṃ jīvitāpi voropeyya, ārocemi, bhante, tassāti. Yathāsukhaṃ , gadrabha, ārocehīti. 『『Tena hi, bhante, tvameva jānāhī』』ti bhagavantaṃ abhivādetvā himavantābhimukho pakkāmi. Bhavanadvārampi sayameva bhagavato vivaramadāsi. Bhagavā antobhavanaṃ pavisitvā yattha abhilakkhitesu maṅgaladivasādīsu nisīditvā āḷavako siriṃ anubhoti, tasmiṃyeva dibbaratanamaye pallaṅke nisīditvā suvaṇṇābhaṃ muñci. Taṃ disvā yakkhassa itthiyo āgantvā bhagavantaṃ vanditvā samparivāretvā nisīdiṃsu. Bhagavā 『『pubbe tumhe dānaṃ datvā sīlaṃ samādiyitvā pūjaneyyaṃ pūjetvā imaṃ sampattiṃ pattā, idānipi tatheva karotha, mā aññamaññaṃ issāmacchariyābhibhūtā viharathā』』tiādinā nayena tāsaṃ pakiṇṇakadhammakathaṃ kathesi. Tā bhagavato madhuranigghosaṃ sutvā sādhukārasahassāni datvā bhagavantaṃ samparivāretvā nisīdiṃsuyeva. Gadrabhopi himavantaṃ gantvā āḷavakassārocesi – 『『yagghe , mārisa, jāneyyāsi vimāne te bhagavā nisinno』』ti. So gadrabhassa saññaṃ akāsi 『『tuṇhī hohi, gantvā kattabbaṃ karissāmī』』ti. Purisamānena kira lajjito ahosi, tasmā 『『mā koci parisamajjhe suṇeyyā』』ti evamakāsi.

Tadā sātāgirahemavatā bhagavantaṃ jetavaneyeva vanditvā 『『yakkhasamāgamaṃ gamissāmā』』ti saparivārā nānāyānehi ākāsena gacchanti. Ākāse ca yakkhānaṃ sabbattha maggo natthi, ākāsaṭṭhāni vimānāni pariharitvā maggaṭṭhāneneva maggo hoti. Āḷavakassa pana vimānaṃ bhūmaṭṭhaṃ suguttaṃ pākāraparikkhittaṃ susaṃvihitadvāraaṭṭālakagopuraṃ upari kaṃsajālasañchannaṃ mañjūsasadisaṃ tiyojanaṃ ubbedhena, tassa upari maggo hoti. Te taṃ padesamāgamma gantuṃ nāsakkhiṃsu. Buddhānaṃ hi nisinnokāsassa uparibhāgena yāva bhavaggā koci gantuṃ na sakkoti. Te 『『kimida』』nti? Āvajjetvā bhagavantaṃ disvā ākāse khittaleḍḍu viya oruyha vanditvā dhammaṃ sutvā padakkhiṇaṃ katvā, 『『yakkhasamāgamaṃ gacchāma bhagavā』』ti tīṇi vatthūni pasaṃsantā yakkhasamāgamaṃ agamaṃsu. Āḷavako te disvā, 『『idha nisīdathā』』ti paṭikkamma okāsamadāsi. Te āḷavakassa nivedesuṃ – 『『lābhā te, āḷavaka, yassa te bhavane bhagavā viharati, gacchāvuso, bhagavantaṃ payirupāsassū』』ti. Evaṃ bhagavā bhavaneyeva vihāsi, na yasmiṃ nigrodhe āḷavakassa bhavanaṃ, tassa mūleti. Tena vuttaṃ – 『『ekaṃ samayaṃ bhagavā āḷaviyaṃ viharati āḷavakassa yakkhassa bhavane』』ti.

Atha kho āḷavako…pe… etadavoca – 『『nikkhama, samaṇā』』ti kasmā panāyaṃ etadavoca? Rosetukāmatāya. Tatrevaṃ ādito pabhuti sambandho veditabbo – ayaṃ hi yasmā assaddhassa saddhākathā dukkathā hoti dussīlādīnaṃ sīlādikathā viya, tasmā tesaṃ yakkhānaṃ santikā bhagavato pasaṃsaṃ sutvāyeva aggimhi pakkhittaloṇasakkharā viya abbhantare kopena taṭataṭāyamānahadayo hutvā 『『ko so bhagavā nāma, yo mama bhavanaṃ paviṭṭho』』ti āha. Te ahaṃsu – 『『na tvaṃ, āvuso, jānāsi bhagavantaṃ amhākaṃ satthāraṃ, yo tusitabhavane ṭhito pañcamahāvilokitaṃ viloketvā』』tiādinā nayena yāva dhammacakkapavattanā kathentā paṭisandhiādīsu dvattiṃsa pubbanimittāni vatvā, 『『imānipi tvaṃ, āvuso, acchariyāni nāddasā』』ti? Codesuṃ. So disvāpi kodhavasena 『『nāddasa』』nti āha. Āvuso āḷavaka, passeyyāsi vā tvaṃ, na vā, ko tayā attho passatā vā apassatā vā? Kiṃ tvaṃ karissasi amhākaṃ satthuno, yo tvaṃ taṃ upanidhāya calakkakudha-mahāusabhasamīpe tadahujātavacchako viya, tidhā pabhinnamattavāraṇasamīpe bhiṅkapotako viya, bhāsuravilambitakesarasobhitakkhandhassa migarañño samīpe jarasiṅgālo viya, diyaḍḍhayojanasatapavaḍḍhakāyasupaṇṇarājasamīpe chinnapakkhakākapotako viya khāyasi, gaccha yaṃ te karaṇīyaṃ, taṃ karohīti. Evaṃ vutte duṭṭho āḷavako uṭṭhahitvā manosilātale vāmapādena ṭhatvā – 『『passatha dāni tumhākaṃ vā satthā mahānubhāvo, ahaṃ vā』』ti dakkhiṇapādena saṭṭhiyojanamattaṃ kelāsapabbatakūṭaṃ akkami. Taṃ ayokūṭapahaṭo viya niddhantaayopiṇḍo papaṭikāyo muñci, so tatra ṭhatvā, 『『ahaṃ āḷavako』』ti ugghosesi. Sakalajambudīpaṃ saddo phari.

Cattāro kira saddā sakalajambudīpe sūyiṃsu – yañca puṇṇako yakkhasenāpati dhanañjayakorabyarājānaṃ jūtaṃ jinitvā apphoṭetvā 『『ahaṃ jini』』nti ugghosesi; yañca sakko devānamindo kassapabhagavato sāsane osakkante vissakammadevaputtaṃ sunakhaṃ karitvā – 『『ahaṃ pāpabhikkhū ca pāpabhikkhuniyo ca upāsake ca upāsikāyo ca sabbeva ca adhammavādino khādāmī』』ti ugghosāpesi; yañca kusajātake pabhāvatihetu sattahi rājūhi nagare uparuddhe pabhāvatiṃ attanā saha hatthikkhandhe āropetvā nagarā nikkhamma – 『『ahaṃ sīhassaramahākusarājā』』ti mahāpuriso ugghosesi; yañca kelāsamuddhani ṭhatvā āḷavakoti. Tadā hi sakalajambudīpe dvāre ṭhatvā ugghositasadisaṃ ahosi. Tiyojanasahassavitthato ca himavāpi saṅkampi yakkhassānubhāvena.

So vātamaṇḍalaṃ samuṭṭhāpesi – 『『eteneva samaṇaṃ palāpessāmī』』ti . Te puratthimādibhedā vātā samuṭṭhahitvā aḍḍhayojanayojanadviyojanatiyojanappamāṇāni pabbatakūṭāni padāletvā vanagaccharukkhādīni ummūlaṃ katvā, āḷavinagaraṃ pakkhantā jiṇṇahatthisālādīni cuṇṇentā chadaniṭṭhakā ākāse vidhamentā. Bhagavā 『『mā kassaci uparodho hotū』』ti adhiṭṭhāsi. Te vātā dasabalaṃ patvā cīvarakaṇṇamattampi cāletuṃ nāsakkhiṃsu. Tato mahāvassaṃ samuṭṭhāpesi. 『『Udakena ajjhottharitvā samaṇaṃ māressāmī』』ti. Tassānubhāvena uparūpari satapaṭalasahassapaṭalādibhedā valāhakā uṭṭhahitvā pavassiṃsu. Vuṭṭhidhārāvegena pathavī chiddā ahosi. Vanarukkhādīnaṃ upari mahogho āgantvā dasabalassa cīvare ussāvabindumattampi temetuṃ nāsakkhi. Tato pāsāṇavassaṃ samuṭṭhāpesi. Mahantāni mahantāni pabbatakūṭāni dhūmāyantāni pajjalantāni ākāsenāgantvā dasabalaṃ patvā dibbamālāguḷāni sampajjiṃsu. Tato paharaṇavassaṃ samuṭṭhāpesi. Ekatodhārāubhatodhārāasisattikhurappādayo dhūmāyantā pajjalantā ākāsenāgantvā dasabalaṃ patvā dibbapupphāni ahesuṃ. Tato aṅgāravassaṃ samuṭṭhāpesi. Kiṃsuka vaṇṇā aṅgārā ākāsenāgantvā dasabalassa pādamūle dibbapupphāni hutvā vikīrayiṃsu. Tato kukkulavassaṃ samuṭṭhāpesi. Accuṇhā kukkulā ākāsenāgantvā dasabalassa pādamūle candanacuṇṇaṃ hutvā nipatiṃsu. Tato vālikavassaṃ samuṭṭhāpesi. Atisukhumavālikā dhūmāyantā pajjalantā ākāsenāgantvā dasabalassa pādamūle dibbapupphāni hutvā nipatiṃsu. Tato kalalavassaṃ samuṭṭhāpesi. Taṃ kalalavassaṃ dhūmāyantaṃ pajjalantaṃ ākāsenāgantvā dasabalassa pādamūle dibbagandhaṃ hutvā nipati. Tato andhakāraṃ samuṭṭhāpesi 『『bhiṃsetvā samaṇaṃ palāpessāmī』』ti. Taṃ caturaṅgasamannāgataṃ andhakārasadisaṃ hutvā dasabalaṃ patvā sūriyappabhāvihatamiva andhakāraṃ antaradhāyi.

Evaṃ yakkho imāhi navahi vātavassapāsāṇapaharaṇaṅgārakukkulavālikakalalandhakāravuṭṭhīhi bhagavantaṃ palāpetuṃ asakkonto nānāvidhapaharaṇahatthāya anekappakārarūpabhūtagaṇasamākulāya caturaṅginiyā senāya sayameva bhagavantaṃ abhigato. Te bhūtagaṇā anekappakāre vikāre katvā 『『gaṇhatha hanathā』』ti bhagavato upari āgacchantā viya honti. Apica kho niddhantalohapiṇḍaṃ viya makkhikā, bhagavantaṃ allīyituṃ asamatthāva ahesuṃ. Evaṃ santepi yathā bodhimaṇḍe māro āgatavelāyameva nivatto, tathā anivattetvā upaḍḍharattimattaṃ byākulamakaṃsu. Evaṃ upaḍḍharattimattaṃ anekappakāravibhiṃsanakadassanenapi bhagavantaṃ cāletuṃ asakkonto āḷavako cintesi – 『『yaṃnūnāhaṃ kenaci ajeyyaṃ dussāvudhaṃ muñceyya』』nti.

Cattāri kira āvudhāni loke seṭṭhāni – sakkassa vajirāvudhaṃ, vessavaṇassa gadāvudhaṃ, yamassa nayanāvudhaṃ, āḷavakassa dussāvudhanti. Yadi hi sakko duṭṭho vajirāvudhaṃ sinerumatthake pahareyya, aṭṭhasaṭṭhisahassādhikayojanasatasahassaṃ vinivijjhitvā heṭṭhato gaccheyya. Vessavaṇena kujjhanakāle vissajjitaṃ gadāvudhaṃ bahūnaṃ yakkhasahassānaṃ sīsaṃ pātetvā puna hatthapāsaṃ āgantvā tiṭṭhati. Yamena duṭṭhena nayanāvudhena olokitamatte anekāni kumbhaṇḍasahassāni tattakapāle tilā viya pharantāni vinassanti. Āḷavako duṭṭho sace ākāse dussāvudhaṃ muñceyya, dvādasa vassāni devo na vasseyya. Sace pathaviyaṃ muñceyya. Sabbarukkhatiṇādīni sussitvā dvādasavassantare na puna viruheyyuṃ. Sace samudde muñceyya, tattakapāle udakabindu viya sabbamudakaṃ susseyya. Sace sinerusadisepi pabbate muñceyya, khaṇḍākhaṇḍaṃ hutvā vikireyya. So evaṃ mahānubhāvaṃ dussāvudhaṃ uttarisāṭakaṃ muñcitvā aggahesi. Yebhuyyena dasasahassīlokadhātudevatā vegena sannipatiṃsu 『『ajja bhagavā āḷavakaṃ damessati, tattha dhammaṃ sossāmā』』ti yuddhadassanakāmāpi devatā sannipatiṃsu. Evaṃ sakalampi ākāsaṃ devatāhi paripuṇṇamahosi.

Atha āḷavako bhagavato samīpe uparūpari vicaritvā vatthāvudhaṃ muñci. Taṃ asanivicakkaṃ viya ākāse bheravasaddaṃ karontaṃ dhūmāyantaṃ pajjalantaṃ bhagavantaṃ patvā yakkhamānamaddanatthaṃ pādapuñchanacoḷaṃ hutvā pādamūle nipati. Āḷavako taṃ disvā chinnavisāṇo viya usabho uddhatadāṭho viya sappo nittejo nimmado nipatitamānaddhajo hutvā cintesi – 『『dussāvudhampi me samaṇaṃ nābhibhosi. Kiṃ nu kho kāraṇa』』nti? 『『Idaṃ kāraṇaṃ, mettāvihārayutto samaṇo, handa naṃ rosetvā mettāya viyojemī』』ti iminā sambandhenetaṃ vuttaṃ – atha kho āḷavako yakkho yena bhagavā…pe… nikkhama samaṇāti. Tatthāyamadhippāyo – kasmā mayā ananuññāto mama bhavanaṃ pavisitvā gharasāmiko viya itthāgārassa majjhe nisinnosi? Ananuyuttametaṃ samaṇassa yadidaṃ adinnaparibhogo itthisaṃsaggo ca? Tasmā yadi tvaṃ samaṇadhamme ṭhito, nikkhama samaṇāti. Eke pana – 『『etāni aññāni ca pharusavacanāni vatvā evāyaṃ etadavocā』』ti bhaṇanti.

Atha bhagavā – 『『yasmā thaddho paṭithaddhabhāvena vinetuṃ na sakkā, so hi paṭithaddhabhāve kayiramāne, seyyathāpi caṇḍassa kukkurassa nāsāya pittaṃ bhindeyya, so bhiyyosomattāya caṇḍataro assa, evaṃ thaddhataro hoti, mudunā pana so sakkā vinetu』』nti ñatvā, sādhāvusoti piyavacanena tassa vacanaṃ sampaṭicchitvā nikkhami. Tena vuttaṃ sādhāvusoti bhagavā nikkhamīti.

Tato āḷavako – 『『subbaco vatāyaṃ samaṇo ekavacaneneva nikkhanto, evaṃ nāma nikkhametuṃ sukhaṃ samaṇaṃ akāraṇenevāhaṃ sakalarattiṃ yuddhena abbhuyyāsi』』nti muducitto hutvā puna cintesi – 『『idānipi na sakkā jānituṃ, kiṃ nu kho subbacatāya nikkhanto udāhu kodhano . Handāhaṃ vīmaṃsāmī』』ti. Tato pavisa, samaṇāti āha. Atha subbacoti mudubhūtacittavavatthānakaraṇatthaṃ puna piyavacanaṃ vadanto sādhāvusoti bhagavā pāvisi. Āḷavako punappunaṃ tameva subbacabhāvaṃ vīmaṃsanto dutiyampi tatiyampi nikkhama pavisāti āha. Bhagavāpi tathā akāsi. Yadi na kareyya, pakatiyāpi thaddhayakkhassa cittaṃ thaddhataraṃ hutvā dhammakathāya bhājanaṃ na bhaveyya. Tasmā yathā nāma mātā rodantaṃ puttakaṃ yaṃ so icchati, taṃ datvā vā katvā vā saññāpesi tathā bhagavā kilesarodanena rodantaṃ yakkhaṃ saññāpetuṃ yaṃ so bhaṇati, taṃ akāsi. Yathā ca dhātī thaññaṃ apivantaṃ dārakaṃ kiñci datvā upalāḷetvā pāyeti, tathā bhagavā yakkhaṃ lokuttaradhammakhīraṃ pāyetuṃ tassa patthitavacanakaraṇena upalāḷento evamakāsi. Yathā ca puriso lābumhi catumadhuraṃ pūretukāmo tassabbhantaraṃ sodheti, evaṃ bhagavā yakkhassa citte lokuttaracatumadhuraṃ pūretukāmo tassabbhantare kodhamalaṃ sodhetuṃ yāva tatiyaṃ nikkhamanapavisanaṃ akāsi.

Atha āḷavako 『『subbaco ayaṃ samaṇo 『nikkhamā』ti vutto nikkhamati, 『pavisā』ti vutto pavisati. Yaṃnūnāhaṃ imaṃ samaṇaṃ evameva sakalarattiṃ kilametvā pāde gahetvā pāragaṅgāya khipeyya』』nti? Pāpakaṃ cittaṃ uppādetvā catutthavāraṃ āha nikkhama, samaṇāti. Taṃ ñatvā bhagavā na khvāhaṃ tanti āha. Evaṃ vā vutte taduttarikaraṇīyaṃ pariyesamāno pañhaṃ pucchitabbaṃ maññissati. Taṃ dhammakathāya mukhaṃ bhavissatīti ñatvā, na khvāhaṃ tanti āha. Tattha na-iti paṭikkhepe. Khoti avadhāraṇe. Ahanti attanidassanaṃ. Tanti hetuvacanaṃ. Tenevettha 『『yasmā tvaṃ evaṃ cintesi, tasmā ahaṃ, āvuso, neva nikkhamissāmi, yaṃ te karaṇīyaṃ, taṃ karohī』』ti evamattho daṭṭhabbo.

Tato āḷavako yasmā pubbepi ākāsena gamanavelāya – 『『kiṃ nu kho etaṃ suvaṇṇavimānaṃ, udāhu rajatamaṇivimānānaṃ aññataraṃ, handa naṃ passāmā』』ti evaṃ attano vimānaṃ āgate iddhimante tāpasaparibbājake pañhaṃ pucchitvā vissajjetuṃ asakkonte cittakkhepādīhi viheṭheti, tasmā bhagavantampi tathā viheṭhessāmīti maññamāno pañhaṃ tantiādimāha.

Kuto panassa pañhāti ? Tassa kira mātāpitaro kassapaṃ bhagavantaṃ payirupāsitvā aṭṭha pañhe saha vissajjanena uggahesuṃ. Te daharakāle āḷavakaṃ pariyāpuṇāpesuṃ; so kālaccayena vissajjanaṃ sammussi. Tato 『『ime pañhāpi mā vinassantū』』ti suvaṇṇapaṭṭhe jātihiṅgulakena lekhāpetvā vimāne nikkhipi. Evamete puṭṭhapañhā buddhavisayāva honti. Bhagavā taṃ sutvā yasmā buddhānaṃ pariccattalābhantarāyo vā jīvitantarāyo vā sabbaññutaññāṇabyāmappabhādipaṭighāto vā na sakkā kenaci kātuṃ, tasmā naṃ loke asādhāraṇaṃ buddhānubhāvaṃ dassento na khvāhaṃ taṃ, āvuso, passāmi sadevake loketiādimāha.

Evaṃ bhagavā tassa bādhanacittaṃ paṭisedhetvā pañhāpucchane ussāhaṃ janento āha apica tvaṃ, āvuso, puccha, yadākaṅkhasīti. Tassattho – puccha, yadi ākāṅkhasi, na me pañhāvissajjane bhāro atthi. Atha vā puccha, yaṃ ākaṅkhasi. Sabbaṃ te vissajjessāmīti sabbaññupavāraṇaṃ pavāresi asādhāraṇaṃ paccekabuddhaaggasāvakamahāsāvakehi. Evaṃ bhagavato sabbaññupavāraṇāya pavāritāya atha kho āḷavako yakkho bhagavantaṃ gāthāya ajjhabhāsi.

Tattha kiṃ sūdha vittanti, kiṃ su idha vittaṃ. Vittanti dhanaṃ. Taṃ hi pītisaṅkhātaṃ vittiṃ karoti, tasmā 『『vitta』』nti vuccati. Suciṇṇanti sukataṃ. Sukhanti kāyikacetasikaṃ sātaṃ. Āvahātīti āvahati āneti deti appeti. Have-iti daḷhatthe nipāto. Sādutaranti atisayena sādu. 『『Sādhutara』』ntipi pāṭho. Rasānanti rasasaññitānaṃ dhammānaṃ. Kathanti kena pakārena. Kathaṃjīvino jīvitaṃ kathaṃjīviṃjīvitaṃ. Gāthābandhasukhatthaṃ pana sānunāsikaṃ vuccati. Kathaṃjīviṃ jīvatanti vā pāṭho, tassa 『『jīvantānaṃ kathaṃjīvi』』nti attho. Evaṃ imāya gāthāya 『『kiṃ su idha loke purisassa vittaṃ seṭṭhaṃ? Kiṃ su suciṇṇaṃ sukhamāvahāti? Kiṃ rasānaṃ sādutaraṃ? Kathaṃjīviṃ jīvitaṃ seṭṭhamāhū』』ti? Ime cattāro pañhe pucchi.

Athassa bhagavā kassapadasabalena vissajjitanayeneva vissajjento imaṃ gāthamāha saddhīdha vittanti. Tattha yathā hiraññasuvaṇṇādi vittaṃ upabhogasukhaṃ āvahati, khuppipāsādidukkhaṃ paṭibāhati, dāliddiyaṃ vūpasameti, muttādiratanapaṭilābhahetu hoti, lokasantatiñca āvahati, evaṃ lokiyalokuttarā saddhāpi yathāsambhavaṃ lokiyalokuttaraṃ vipākaṃ sukhamāvahati, saddhādhurena paṭipannānaṃ jātijarādidukkhaṃ paṭibāhati, guṇadāliddiyaṃ vūpasameti, satisambojjhaṅgādiratanapaṭilābhahetu hoti.

『『Saddho sīlena sampanno, yaso bhogasamappito;

Yaṃ yaṃ padesaṃ bhajati, tattha tattheva pūjito』』ti. (dha. pa. 303) –

Vacanato lokasantatiñca āvahatīti katvā 『『vitta』』nti vuttaṃ. Yasmā pana tesaṃ saddhāvittaṃ anugāmikaṃ anaññasādhāraṇaṃ sabbasampattihetu, lokiyassa hiraññasuvaṇṇādivittassāpi nidānaṃ. Saddhoyeva hi dānādīni puññāni katvā vittaṃ adhigacchati, assaddhassa pana vittaṃ yāvadeva anatthāya hoti, tasmā seṭṭhanti vuttaṃ. Purisassāti ukkaṭṭhaparicchedadesanā. Tasmā na kevalaṃ purisassa, itthiādīnampi saddhāvittameva seṭṭhanti veditabbaṃ.

Dhammoti dasakusaladhammo, dānasīlabhāvanādhammo vā. Suciṇṇoti sukato sucarito. Sukhamāvahatīti soṇaseṭṭhiputtaraṭṭhapālādīnaṃ viya manussasukhaṃ, sakkādīnaṃ viya dibbasukhaṃ, pariyosāne mahāpadumādīnaṃ viya nibbānasukhañca āvahati.

Saccanti ayaṃ saccasaddo anekesu atthesu dissati. Seyyathidaṃ – 『『saccaṃ bhaṇe na kujjheyyā 』』 tiādīsu (dha. pa. 224) vācāsacce. 『『Sacce ṭhitā samaṇabrāhmaṇā cā』』tiādīsu (jā. 2.21.433) viratisacce. 『『Kasmā nu saccāni vadanti nānā, pavādiyāse kusalā vadānā』』tiādīsu (su. ni. 891) diṭṭhisacce. 『『Cattārimāni, bhikkhave, brāhmaṇasaccānī』』tiādīsu (a. ni. 4.185) brāhmaṇasacce. 『『Ekaṃ hi saccaṃ na dutiyamatthī』』tiādīsu (su. ni. 890; mahāni. 119) paramatthasacce. 『『Catunnaṃ saccānaṃ kati kusalā』』tiādīsu (vibha. 216) ariyasacce. Idha pana paramatthasaccaṃ nibbānaṃ viratisaccañca abbhantaraṃ katvā vācāsaccaṃ adhippetaṃ, yassānubhāvena udakādīni vase vattenti, jātijarāmaraṇapāraṃ taranti. Yathāha –

『『Saccena vācenudakamhi dhāvati,

Visampi saccena hananti paṇḍitā;

Saccena devo thanayaṃ pavassati,

Sace ṭhitā nibbutiṃ patthayanti.

『『Ye kecime atthi rasā pathabyā,

Saccaṃ tesaṃ sādutaraṃ rasānaṃ;

Sacce ṭhitā samaṇabrāhmaṇā ca,

Taranti jātimaraṇassa pāra』』nti. (jā. 2.21.433);

Sādutaranti madhurataraṃ paṇītataraṃ. Rasānanti ye ime 『『mūlaraso khandharaso』』tiādinā (dha. sa. 628-630) nayena sāyanīyadhammā, yecime 『『anujānāmi, bhikkhave, sabbaṃ phalarasaṃ (mahāva. 300), arasarūpo bhavaṃ gotamo, ye te, brāhmaṇa, rūparasā saddarasā (pārā. 3; a. ni. 8.11), anāpatti rasarase (pāci. 605-611), ayaṃ dhammavinayo ekaraso vimuttiraso (cūḷava. 385; a. ni. 8.19), bhāgī vā bhagavā attharasassa dhammarasassā』』tiādinā (mahāni. 149) nayena rūpācārarasupavajjā avasesā byañjanādayo 『『dhammarasā』』ti vuccanti . Tesaṃ rasānaṃ saccaṃ have sādutaraṃ saccameva sādutaraṃ. Sādhutaraṃ vā, seṭṭhataraṃ, uttamataraṃ. Mūlarasādayo hi sarīramupabrūhenti, saṃkilesikañca sukhamāvahanti. Saccarase viratisaccavācāsaccarasā samathavipassanādīhi cittaṃ upabrūheti, asaṃkilesikañca sukhamāvahati. Vimuttiraso paramatthasaccarasaparibhāvitattā sādu, attharasadhammarasā ca tadadhigamūpāyabhūtaṃ atthañca dhammañca nissāya pavattitoti.

Paññājīviṃjīvitanti ettha pana yvāyaṃ andhekacakkhudvicakkhukesu dvicakkhupuggalo gahaṭṭho vā kammantānuṭṭhāna-saraṇagamanadāna-saṃvibhāga-sīlasamādānuposathakammādi gahaṭṭhapaṭipadaṃ, pabbajito vā avippaṭisārakarasīlasaṅkhātaṃ taduttaricittavisuddhiādibhedampi pabbajitapaṭipadaṃ paññāya ārādhetvā jīvati, tassa paññāya jīvino jīvitaṃ, taṃ vā paññājīvitaṃ seṭṭhamāhūti evamattho daṭṭhabbo.

Evaṃ bhagavatā vissajjite cattāropi pañhe sutvā attamano yakkho avasesepi cattāro pañhe pucchanto kathaṃsu tarati oghanti gāthamāha. Athassa bhagavā purimanayeneva vissajjento saddhāya taratīti gāthamāha. Tattha kiñcāpi yo catubbidhamoghaṃ tarati, so saṃsāraṇṇavampi tarati, vaṭṭadukkhampi acceti, kilesamalāpi parisujjhati, evaṃ santepi pana yasmā assaddho oghataraṇaṃ asaddahanto na pakkhandati, pañcasu kāmaguṇesu cittavossaggena pamatto tattheva visattattā saṃsāraṇṇavaṃ na tarati, kusīto dukkhaṃ viharati vokiṇṇo akusalehi dhammehi, appañño suddhimaggaṃ ajānanto na parisujjhati, tasmā tappaṭipakkhaṃ dassentena bhagavatā ayaṃ gāthā vuttā.

Evaṃ vuttāya cetāya yasmā sotāpattiyaṅgapadaṭṭhānaṃ saddhindriyaṃ, tasmā saddhāya tarati oghanti iminā padena diṭṭhoghataraṇaṃ sotāpattimaggaṃ sotāpannañca pakāseti. Yasmā pana sotāpanno kusalānaṃ dhammānaṃ bhāvanāya sātaccakiriyasaṅkhatena appamādena samannāgato dutiyamaggaṃ ārādhetvā ṭhapetvā sakidevimaṃ lokaṃ āgamanamaggaṃ avasesaṃ sotāpattimaggena atiṇṇaṃ bhavoghavatthuṃ saṃsāraṇṇavaṃ tarati, tasmā appamādena aṇṇavanti iminā padena bhavoghataraṇaṃ sakadāgāmimaggaṃ sakadāgāmiñca pakāseti. Yasmā ca sakadāgāmī vīriyena tatiyamaggaṃ ārādhetvā sakadāgāmimaggena anatītaṃ kāmoghavatthuṃ kāmoghasaññitañca kāmadukkhamacceti, tasmā vīriyena dukkhamaccetīti iminā padena kāmoghataraṇaṃ anāgāmimaggaṃ anāgāmiñca pakāseti. Yasmā pana anāgāmī vigatakāmasaññāya parisuddhāya paññāya ekantaparisuddhaṃ catutthamaggapaññaṃ ārādhetvā anāgāmimaggena appahīnaṃ avijjāsaṅkhātaṃ paramamalaṃ pajahati, tasmā paññāya parisujjhatīti, iminā padena avijjoghataraṇaṃ arahattamaggañca arahattañca pakāseti. Imāya ca arahattanikūṭena kathitāya gāthāya pariyosāne yakkho sotāpattiphale patiṭṭhāsi.

Idāni tameva 『『paññāya parisujjhatī』』ti ettha vuttaṃ paññāpadaṃ gahetvā attano paṭibhānena lokiyalokuttaramissakaṃ pañhaṃ pucchanto kathaṃsu labhate paññanti imaṃ chappadaṃ gāthamāha. Tattha kathaṃsūti sabbattheva atthayuttipucchā honti. Ayaṃ hi paññādiatthaṃ ñatvā tassa yuttiṃ pucchati – 『『kathaṃ, kāya yuttiyā, kena kāraṇena paññaṃ labhatī』』ti? Esa nayo dhanādīsu.

Athassa bhagavā catūhi kāraṇehi paññālābhaṃ dassento saddahānotiādimāha. Tassattho – yena pubbabhāge kāyasucaritādibhedena aparabhāge ca sattatiṃsabodhipakkhiyabhedena dhammena arahanto buddhapaccekabuddhasāvakā nibbānaṃ pattā, taṃ saddahāno arahataṃ dhammaṃ nibbānapattiyā lokiyalokuttarapaññaṃ labhati, tañca kho na saddhāmattakeneva. Yasmā pana saddhājāto upasaṅkamati , upasaṅkamanto payirupāsati, payirupāsanto sotaṃ odahati, ohitasoto dhammaṃ suṇāti, tasmā upasaṅkamanato pabhuti yāva dhammassavanena sussūsaṃ labhati. Kiṃ vuttaṃ hoti – taṃ dhammaṃ saddahitvāpi ācariyupajjhāye kālena upasaṅkamitvā vattakaraṇena payirupāsitvā yadā payirupāsanāya ārādhitacittā kiñci vattukāmā honti. Atha adhigatāya sotukāmatāya sotaṃ odahitvā suṇanto labhatīti. Evaṃ sussūsampi ca satiavippavāsena appamatto subhāsitadubbhāsitaññutāya vicakkhaṇo eva labhati, na itaro. Tenāha 『『appamatto vicakkhaṇo』』ti.

Evaṃ yasmā saddhāya paññalābhasaṃvattanikaṃ paṭipadaṃ paṭipajjati, sussūsāya sakkaccaṃ paññādhigamūpāyaṃ suṇāti, appamādena gahitaṃ na pamussati. Vicakkhaṇatāya anūnādhikaṃ aviparītañca gahetvā vitthārikaṃ karoti. Sussūsāya vā ohitasoto paññāpaṭilābhahetuṃ dhammaṃ suṇāti, appamādena sutadhammaṃ dhāreti, vicakkhaṇatāya dhatānaṃ dhammānaṃ atthamupaparikkhati, athānupubbena paramatthasaccaṃ sacchikaroti, tasmāssa bhagavā 『『kathaṃsu labhate pañña』』nti puṭṭho imāni cattāri kāraṇāni dassento imaṃ gāthamāha.

Idāni tato pare tayo pañhe vissajjento patirūpakārīti imaṃ gāthamāha. Tattha desakālādīni ahāpetvā lokiyassa lokuttarassa vā dhanassa patirūpaṃ adhigamūpāyaṃ karotīti patirūpakārī. Dhuravāti cetasikavīriyavasena anikkhittadhuro. Uṭṭhātāti, 『『yo ca sītañca uṇhañca, tiṇā bhiyyo na maññatī』』tiādinā (theragā. 232) nayena kāyikavīrīyavasena uṭṭhānasampanno asithilaparakkamo. Vindate dhananti ekamūsikāya nacirasseva catusatasahassasaṅkhaṃ cūḷantevāsī viya lokiyadhanañca, mahallakamahātissatthero viya lokuttaradhanañca labhati. So 『『tīhiyeva iriyāpathehi viharissāmī』』ti vattaṃ katvā thinamiddhāgamanavelāya palālacumbaṭakaṃ temetvā sīse katvā galappamāṇaṃ udakaṃ pavisitvā thinamiddhaṃ paṭibāhanto dasahi vassehi arahattaṃ pāpuṇi. Saccenāti vacīsaccenāpi 『『saccavādī bhūtavādī』』ti, paramatthasaccenāpi 『『buddho paccekabuddho ariyasāvako』』ti evaṃ kittiṃ pappoti. Dadanti yaṃkiñci icchitapatthitaṃ dadanto mittāni ganthati, sampādeti karotīti attho. Duddadaṃ vā dadaṃ taṃ ganthati. Dānamukhena vā cattāripi saṅgahavatthūni gahitānīti veditabbāni, tehi mittāni karotīti vuttaṃ hoti.

Evaṃ gahaṭṭhapabbajitānaṃ sādhāraṇena lokiyalokuttaramissakena nayena cattāro pañhe vissajjetvā idāni 『『kathaṃ pecca na socatī』』ti imaṃ pañcamaṃ pañhaṃ gahaṭṭhavasena vissajjento yassetetiādīmāha. Tassattho – yassa 『『saddahāno arahata』』nti ettha vuttāya sabbakalyāṇadhammuppādikāya saddhāya samannāgatattā saddhassa, gharamesinoti gharāvāsaṃ pañca vā kāmaguṇe esantassa gavesantassa kāmabhogino gahaṭṭhassa 『『saccena kittiṃ pappotī』』ti ettha vuttappakāraṃ saccaṃ. 『『Sussūsaṃ labhate pañña』』nti ettha sussūsapaññānāmena vuttova damo. 『『Dhuravā uṭṭhātā』』ti ettha dhuranāmena uṭṭhānanāmena ca vuttā dhiti. 『『Dadaṃ mittāni ganthatī』』ti ettha vuttappakāro cāgo cāti ete caturo dhammā santi. Sa ve pecca na socatīti idhalokā paralokaṃ gantvā sa ve na socatīti.

Evaṃ bhagavā pañcamampi pañhaṃ vissajjetvā taṃ yakkhaṃ codento iṅgha aññepītiādimāha. Tattha iṅghāti codanatthe nipāto. Aññepīti aññepi dhamme puthū samaṇabrāhmaṇe pucchassu. Aññepi vā pūraṇādayo sabbaññupaṭiññe puthū samaṇabrāhmaṇe pucchassu. Yadi amhehi 『『saccena kittiṃ pappotī』』ti ettha vuttappakārā saccā bhiyyo kittippattikāraṇaṃ vā, 『『sussūsaṃ labhate pañña』』nti ettha sussūsāti paññāpadesena vuttā dammā bhiyyo lokiyalokuttarapaññāpaṭilābhakāraṇaṃ vā, 『『dadaṃ mittāni ganthatī』』ti ettha vuttappakārā cāgā bhiyyo mittaganthanakāraṇaṃ vā, 『『dhuravā uṭṭhātā』』ti ettha taṃ taṃ atthavasaṃ paṭicca dhuranāmena uṭṭhānanāmena ca vuttāya mahābhārasahanatthena ussoḷhibhāvappattāya vīriyasaṅkhātāya khantyā bhiyyo lokiyalokuttaradhanavindanakāraṇaṃ vā, 『『saccaṃ dammo dhiti cāgo』』ti evaṃ vuttehi imeheva catūhi dhammehi bhiyyo asmā lokā paraṃ lokaṃ pecca asocanakāraṇaṃ vā idha vijjatīti ayamettha saddhiṃ saṅkhepayojanāya atthavaṇṇanā. Vitthārato pana ekamekaṃ padaṃ atthuddhārapaduddhārapadavaṇṇanānayehi vibhajitvā veditabbā.

Evaṃ vutte yakkho yena saṃsayena aññe puccheyya, tassa pahīnattā kathaṃ nu dāni puccheyyaṃ, puthū samaṇabrāhmaṇeti vatvā yepissa apucchanakāraṇaṃ na jānanti, tepi jānāpento yohaṃ ajjapajānāmi, yo attho samparāyikoti āha. Tattha ajjāti ajjādiṃ katvāti adhippāyo. Pajānāmīti yathāvuttena pakārena jānāmi. Yo atthoti ettāvatā 『『sussūsaṃ labhate pañña』』ntiādinā nayena vuttaṃ diṭṭhadhammikaṃ dasseti. Samparāyikoti iminā 『『yassete caturo dhammā』』ti vuttaṃ pecca sokābhāvakāraṇaṃ samparāyikaṃ. Atthoti ca kāraṇassetaṃ adhivacanaṃ. Ayaṃ hi atthasaddo 『『sātthaṃ sabyañjana』』nti evamādīsu (pārā. 1; dī. ni. 1.255) pāṭhatthe vattati. 『『Attho me, gahapati, hiraññasuvaṇṇenā』』tiādīsu (dī. ni. 2.250; ma. ni. 3.258) vicakkhaṇe. 『『Hoti sīlavataṃ attho』』tiādīsu (jā. 1.1.11) vuḍḍhimhi. 『『Bahujano bhajate atthahetū』』tiādīsu dhane. 『『Ubhinnamatthaṃ caratī』』tiādīsu (jā. 1.7.66; saṃ. ni. 1.250; theragā. 443) hite . 『『Atthe jāte ca paṇḍita』』ntiādīsu (jā. 1.1.92) kāraṇe. Idha pana kāraṇe. Tasmā yaṃ paññādilābhādīnaṃ kāraṇaṃ diṭṭhadhammikaṃ, yañca pecca sokābhāvassa kāraṇaṃ samparāyikaṃ, taṃ yohaṃ ajja bhagavatā vuttanayena sāmaṃyeva pajānāmi, so kathaṃ nu dāni puccheyyaṃ puthū samaṇabrāhmaṇeti evamettha saṅkhepato attho veditabbo.

Evaṃ yakkho 『『pajānāmi yo attho samparāyiko』』ti vatvā tassa ñāṇassa bhagavaṃmūlakattaṃ dassento atthāya vata me buddhoti āha. Tattha atthāyāti hitāya vuḍḍhiyā ca. Yattha dinnaṃ mahapphalanti 『『yassete caturo dhammā』』ti ettha vuttacāgena yattha dinnaṃ mahapphalaṃ, taṃ aggadakkhiṇeyyaṃ buddhaṃ pajānāmīti attho. Keci pana 『『saṅghaṃ sandhāya evamāhā』』ti bhaṇanti.

Evaṃ imāya gāthāya attano hitādhigamaṃ dassetvā idāni sahitapaṭipattiṃ dīpento so ahaṃ vicarissāmītiādimāha. Tattha gāmā gāmanti devagāmā devagāmaṃ. Purā puranti devanagarato devanagaraṃ. Namassamāno sambuddhaṃ, dhammassa ca sudhammatanti 『『sammāsambuddho vata bhagavā, svākkhāto vata bhagavato dhammo』』tiādinā nayena buddhasubodhitañca dhammasudhammatañca ca-saddena 『『suppaṭipanno vata bhagavato sāvakasaṅgho』』tiādinā saṅghasuppaṭipattiñca abhitthavitvā namassamāno dhammaghosako hutvā vicarissāmīti vuttaṃ hoti.

Evamimāya gāthāya pariyosānañca rattivibhāvanañca sādhukārasadduṭṭhānañca āḷavakakumārassa yakkhabhavanaṃ ānayanañca ekakkhaṇeyeva ahosi. Rājapurisā sādhukārasaddaṃ sutvā – 『『evarūpo sādhukārasaddo ṭhapetvā buddhe na aññesaṃ abbhuggacchati, āgato nu kho bhagavā』』ti āvajjentā bhagavato sarīrappabhaṃ disvā pubbe viya bahi aṭṭhatvā nibbisaṅkā antoyeva pavisitvā addasaṃsu bhagavantaṃ yakkhassa bhavane nisinnaṃ, yakkhañca añjaliṃ paggahetvā ṭhitaṃ. Disvāna yakkhaṃ āhaṃsu – 『『ayaṃ te, mahāyakkha, rājakumāro balikammāya ānīto, handa naṃ khāda vā bhuñja vā, yathāpaccayaṃ vā karohī』』ti. So sotāpannattā lajjito visesena ca bhagavato purato evaṃ vuccamāno atha taṃ kumāraṃ ubhohi hatthehi paṭiggahetvā bhagavato upanāmesi 『『ayaṃ, bhante, kumāro mayhaṃ pesito, imāhaṃ bhagavato dammi, hitānukampakā buddhā, paṭiggaṇhātu, bhante, bhagavā imaṃ dārakaṃ imassa hitatthāya sukhatthāyā』』ti imañca gāthamāha –

『『Imaṃ kumāraṃ satapuññalakkhaṇaṃ,

Sabbaṅgupetaṃ paripuṇṇabyañjanaṃ;

Udaggacitto sumano dadāmi te,

Paṭiggaha lokahitāya cakkhumā』』ti.

Paṭiggahesi bhagavā kumāraṃ. Paṭiggaṇhanto ca yakkhassa ca kumārassa ca maṅgalakaraṇatthaṃ pādūnagāthaṃ abhāsi. Taṃ yakkho kumāraṃ saraṇaṃ gamento tikkhattuṃ catutthapādena pūresi. Seyyathidaṃ –

『『Dīghāyuko hotu ayaṃ kumāro,

Tuvañca yakkha sukhito bhavāhi;

Abyādhitā lokahitāya tiṭṭhatha,

Ayaṃ kumāro saraṇamupeti buddhaṃ;

Ayaṃ kumāro saraṇamupeti dhammaṃ;

Ayaṃ kumāro saraṇamupeti saṅgha』』nti.

Atha bhagavā kumāraṃ rājapurisānaṃ adāsi – 『『imaṃ vaḍḍhetvā puna mameva dethā』』ti. Evaṃ so kumāro rājapurisānaṃ hatthato yakkhassa hatthaṃ, yakkhassa hatthato bhagavato hatthaṃ, bhagavato hatthato puna rājapurisānaṃ hatthaṃ gatattā nāmato 『『hatthako āḷavako』』ti jāto. Taṃ ādāya paṭinivatte rājapurise disvā kassakavanakammikādayo 『『kiṃ yakkho kumāraṃ atidaharattā na icchī』』ti? Bhītā pucchiṃsu. Rājapurisā 『『mā bhāyatha. Khemaṃ kataṃ bhagavatā』』ti sabbamārocesuṃ . Tato 『『sādhu sādhū』』ti sakalaṃ āḷavinagaraṃ ekakolāhalena yakkhābhimukhaṃ ahosi. Yakkhopi bhagavato bhikkhācārakāle anuppatte pattacīvaraṃ gahetvā upaḍḍhamaggaṃ anugantvā nivatti.

Atha bhagavā nagare piṇḍāya caritvā katabhattakicco nagaradvāre aññatarasmiṃ vivitte rukkhamūle paññattabuddhāsane nisīdi. Tato mahājanakāyena saddhiṃ rājā ca nāgarā ca ekato sampiṇḍitvā bhagavantaṃ upasaṅkamma vanditvā parivāretvā nisinnā – 『『kathaṃ, bhante, evaṃ dāruṇaṃ yakkhaṃ damayitthā』』ti pucchiṃsu. Tesaṃ bhagavā yuddhamādiṃ katvā 『『evaṃ navavidhaṃ vassaṃ vassetvā evaṃ vibhiṃsanakaṃ akāsi, evaṃ pañhaṃ pucchi. Tassāhaṃ evaṃ vissajjesi』』nti tamevāḷavakasuttaṃ kathesi. Kathāpariyosāne caturāsītipāṇasahassānaṃ dhammābhisamayo ahosi. Tato rājā ceva nāgarā ca vessavaṇamahārājassa bhavanasamīpe yakkhassa bhavanaṃ katvā pupphagandhādisakkārupetaṃ niccabaliṃ pavattesuṃ. Tañca kumāraṃ viññutaṃ pattaṃ 『『tvaṃ bhagavantaṃ nissāya jīvitaṃ labhi, gaccha bhagavantaṃyeva payirupāsassu bhikkhusaṅghañcā』』ti vissajjesuṃ. So bhagavantañca bhikkhusaṅghañca payirupāsamāno nacirasseva anāgāmiphale patiṭṭhāya sabbaṃ buddhavacanaṃ uggahetvā pañcasataupāsakaparivāro ahosi. Bhagavā ca naṃ etadagge niddisi – 『『etadaggaṃ, bhikkhave, mama sāvakānaṃ upāsakānaṃ catūhi saṅgahavatthūhi parisaṃ saṅgaṇhantānaṃ yadidaṃ hatthako āḷavako』』ti (a. ni. 1.251). Dvādasamaṃ.

Iti sāratthappakāsiniyā

Saṃyuttanikāya-aṭṭhakathāya

Yakkhasaṃyuttavaṇṇanā niṭṭhitā.

  1. Sakkasaṃyuttaṃ

  2. Paṭhamavaggo

  3. Suvīrasuttavaṇṇanā

  4. Sakkasaṃyuttassa paṭhame abhiyaṃsūti kadā abhiyaṃsu? Yadā balavanto ahesuṃ, tadā. Tatrāyaṃ anupubbikathā – sakko kira magadharaṭṭhe macalagāmake magho nāma māṇavo hutvā tettiṃsa purise gahetvā kalyāṇakammaṃ karonto satta vatapadāni pūretvā tattha kālaṅkato devaloke nibbatti. Taṃ balavakammānubhāvena saparisaṃ sesadevatā dasahi ṭhānehi adhigaṇhantaṃ disvā 『『āgantukadevaputtā āgatā』』ti nevāsikā gandhapānaṃ sajjayiṃsu. Sakko sakaparisāya saññaṃ adāsi – 『『mārisā mā gandhapānaṃ pivittha, pivanākāramattameva dassethā』』ti. Te tattha akaṃsu. Nevāsikadevatā suvaṇṇasarakehi upanītaṃ gandhapānaṃ yāvadatthaṃ pivitvā mattā tattha tattha suvaṇṇapathaviyaṃ patitvā sayiṃsu. Sakko 『『gaṇhatha puttahatāya putte』』ti te pādesu gahetvā sinerupāde khipāpesi. Sakkassa puññatejena tadanuvattakāpi sabbe tattheva patiṃsu. Te sineruvemajjhakāle saññaṃ labhitvā, 『『tātā na suraṃ pivimha, na suraṃ pivimhā』』ti āhaṃsu. Tato paṭṭhāya asurā nāma jātā. Atha nesaṃ kammapaccayautusamuṭṭhānaṃ sinerussa heṭṭhimatale dasayojanasahassaṃ asurabhavanaṃ nibbatti. Sakko tesaṃ nivattetvā anāgamanatthāya ārakkhaṃ ṭhapesi, yaṃ sandhāya vuttaṃ –

『『Antarā dvinnaṃ ayujjhapurānaṃ,

Pañcavidhā ṭhapitā abhirakkhā;

Udakaṃ karoṭi-payassa ca hārī,

Madanayutā caturo ca mahatthā』』ti.

Dve nagarāni hi yuddhena gahetuṃ asakkuṇeyyatāya ayujjhapurāni nāma jātāni devanagarañca asuranagarañca. Yadā hi asurā balavanto honti, atha devehi palāyitvā devanagaraṃ pavisitvā dvāre pidahite asurānaṃ satasahassampi kiñci kātuṃ na sakkoti. Yadā devā balavanto honti, athāsurehi palāyitvā asuranagarassa dvāre pidahite sakkānaṃ satasahassampi kiñci kātuṃ na sakkoti. Iti imāni dve nagarāni ayujjhapurāni nāma. Nesaṃ antarā etesu udakādīsu pañcasu ṭhānesu sakkena ārakkhā ṭhapitā. Tattha udakasaddena nāgā gahitā. Te hi udake balavanto honti. Tasmā sinerussa paṭhamālinde tesaṃ ārakkhā. Karoṭisaddena supaṇṇā gahitā. Tesaṃ kira karoṭi nāma pānabhojanaṃ, tena taṃ nāmaṃ labhiṃsu. Dutiyālinde tesaṃ ārakkhā. Payassahārīsaddena kumbhaṇḍā gahitā. Dānavarakkhasā kira te. Tatiyālinde tesaṃ ārakkhā. Madanayutasaddena yakkhā gahitā. Visamacārino kirate yujjhasoṇḍā. Catutthālinde tesaṃ ārakkhā. Caturo ca mahantāti cattāro mahārājāno vuttā. Pañcamālinde tesaṃ ārakkhā. Tasmā yadi asurā kupitāvilacittā devapuraṃ upayanti yuddhesū, yaṃ girino paṭhamaṃ paribhaṇḍaṃ, taṃ uragā paṭibāhanti evaṃ sesesu sesā.

Te pana asurā āyuvaṇṇarasaissariyasampattīhi tāvatiṃsasadisāva. Tasmā antarā attānaṃ ajānitvā pāṭaliyā pupphitāya, 『『na idaṃ devanagaraṃ, tattha pāricchattako pupphati, idha pana cittapāṭalī, jarasakkenāmhākaṃ suraṃ pāyetvā vañcitā, devanagarañca no gahitaṃ, gacchāma tena saddhiṃ yujjhissāmā』』ti hatthiassarathe āruyha suvaṇṇarajatamaṇiphalakāni gahetvā, yuddhasajjā hutvā, asurabheriyo vādentā mahāsamudde udakaṃ dvidhā bhetvā uṭṭhahanti. Te deve vuṭṭhe vammikamakkhikā vammikaṃ viya sineruṃ abhiruhitu ārabhanti. Atha nesaṃ paṭhamaṃ nāgehi saddhiṃ yuddhaṃ hoti. Tasmiṃ kho pana yuddhe na kassaci chavi vā cammaṃ vā chijjati, na lohitaṃ uppajjati, kevalaṃ kumārakānaṃ dārumeṇḍakayuddhaṃ viya aññamaññaṃ santāsanamattameva hoti. Koṭisatāpi koṭisahassāpi nāgā tehi saddhiṃ yujjhitvā te asurapuraṃyeva pavesetvā nivattanti.

Yadā pana asurā balavanto honti, atha nāgā osakkitvā dutiye ālinde supaṇṇehi saddhiṃ ekatova hutvā yujjhanti. Esa nayo supaṇṇādīsūpi. Yadā pana tāni pañcapi ṭhānāni asurā maddanti, tadā ekato sampiṇḍitānipi pañca balāni osakkanti. Atha cattāro mahārājāno gantvā sakkassa taṃ pavattiṃ ārocenti. Sakko tesaṃ vacanaṃ sutvā diyaḍḍhayojanasatikaṃ vejayantarathaṃ āruyha sayaṃ vā nikkhamati, ekaṃ vā puttaṃ peseti. Imasmiṃ pana kāle puttaṃ pesetukāmo, tāta suvīrātiādimāha.

Evaṃ bhaddantavāti khoti evaṃ hotu bhaddaṃ tava iti kho. Pamādaṃ āpādesīti pamādaṃ akāsi. Accharāsaṅghaparivuto saṭṭhiyojanaṃ vitthārena suvaṇṇamahāvīthiṃ otaritvā nakkhattaṃ kīḷanto nandanavanādīsu vicaratīti attho.

Anuṭṭhahanti anuṭṭhahanto. Avāyāmanti avāyamanto. Alasvassāti alaso assa. Na ca kiccāni kārayeti kiñci kiccaṃ nāma na kareyya. Sabbakāmasamiddhassāti sabbakāmehi samiddho assa. Taṃ me, sakka, varaṃ disāti, sakka devaseṭṭha, taṃ me varaṃ uttamaṃ ṭhānaṃ okāsaṃ disaṃ ācikkha kathehīti vadati. Nibbānassa hi so maggoti kammaṃ akatvā jīvitaṭṭhānaṃ nāma nibbānassa maggo. Paṭhamaṃ.

  1. Susīmasuttavaṇṇanā

  2. Dutiye susīmanti attano puttasahassassa antare evaṃnāmakaṃ ekaṃ puttameva. Dutiyaṃ.

  3. Dhajaggasuttavaṇṇanā

  4. Tatiye samupabyūḷhoti sampiṇḍito rāsibhūto. Dhajaggaṃullokeyyathāti sakkassa kira diyaḍḍhayojanasatāyāmo ratho . Tassa hi pacchimanto paṇṇāsayojano, majjhe rathapañjaro paṇṇāsayojano, rathasandhito yāva rathasīsā paṇṇāsayojanāni. Tadeva pamāṇaṃ diguṇaṃ katvā tiyojanasatāyāmotipi vadantiyeva. Tasmiṃ yojanikapallaṅko atthato, tiyojanikaṃ setacchattaṃ matthake ṭhapitaṃ, ekasmiṃyeva yuge sahassaājaññā yuttā, sesālaṅkārassa pamāṇaṃ natthi. Dhajo panassa aḍḍhatiyāni yojanasatāni uggato, yassa vātāhatassa pañcaṅgikatūriyasseva saddo niccharati, taṃ ullokeyyāthāti vadati. Kasmā? Taṃ passantānañhi rājā no āgantvā parisapariyante nikhātathambho viya ṭhito, kassa mayaṃ bhāyāmāti bhayaṃ na hoti. Pajāpatissāti so kira sakkena samānavaṇṇo samānāyuko dutiyaṃ āsanaṃ labhati. Tathā varuṇo īsāno ca. Varuṇo pana tatiyaṃ āsanaṃ labhati, īsāno catutthaṃ. Palāyīti asurehi parājito tasmiṃ rathe ṭhito appamattakampi rajadhajaṃ disvā palāyanadhammo.

Itipi so bhagavātiādīni visuddhimagge vitthāritāneva. Idamavocāti idaṃ dhajaggaparittaṃ nāma bhagavā avoca, yassa āṇākhette koṭisatasahassacakkavāḷe ānubhāvo vattati. Idaṃ āvajjetvā hi yakkhabhayacorabhayādīhi dukkhehi muttānaṃ anto natthi. Tiṭṭhatu aññadukkhavūpasamo, idaṃ āvajjamāno hi pasannacitto ākāsepi patiṭṭhaṃ labhati.

Tatridaṃ vatthu – dīghavāpicetiyamhi kira sudhākamme kayiramāne eko daharo muddhavedikāpādato patitvā cetiyakucchiyā bhassati. Heṭṭhā ṭhito bhikkhusaṅgho 『『dhajaggaparittaṃ, āvuso, āvajjāhī』』ti āha. So maraṇabhayena tajjito 『『dhajaggaparittaṃ maṃ rakkhatū』』ti āha. Tāvadevassa cetiyakucchito dve iṭṭhakā nikkhamitvā sopānaṃ hutvā aṭṭhaṃsu, upariṭṭhito vallinisseṇiṃ otāresuṃ. Tasmiṃ nisseṇiyaṃ ṭhite iṭṭhakā yathāṭṭhāneyeva aṭṭhaṃsu. Tatiyaṃ.

  1. Vepacittisuttavaṇṇanā

  2. Catutthe vepacittīti so kira asurānaṃ sabbajeṭṭhako. Yenāti nipātamattaṃ nanti ca. Kaṇṭhapañcamehīti dvīsu hatthesu pādesu kaṇṭhe cāti evaṃ pañcahi bandhanehi. Tāni pana naḷinasuttaṃ viya makkaṭakasuttaṃ viya ca cakkhussāpāthaṃ āgacchanti, iriyāpathaṃ rujjhanti. Tehi pana citteneva bajjhati, citteneva muccati. Akkosatīti corosi bālosi mūḷhosi thenosi oṭṭhosi goṇosi gadrabhosi nerayikosi tiracchānagatosi, natthi tuyhaṃ sugati, duggatiyeva tuyhaṃ pāṭikaṅkhāti imehi dasahi akkosavatthūhi akkosati. Paribhāsatīti, jarasakka, na tvaṃ sabbakālaṃ jinissasi, yadā asurānaṃ jayo bhavissati, tadā tampi evaṃ bandhitvā asurabhavanassa dvāre nipajjāpetvā pothāpessāmīti ādīni vatvā tajjeti. Sakko vijitavijayo na taṃ manasi karoti, mahāpaṭiggahaṇaṃ panassa matthake vidhunanto sudhammadevasabhaṃ pavisati ceva nikkhamati ca. Ajjhabhāsīti 『『kiṃ nu kho esa sakko imāni pharusavacanāni bhayena titikkhati, udāhu adhivāsanakhantiyā samannāgatattā』』ti? Vīmaṃsanto abhāsi.

Dubbalyā noti dubbalabhāvena nu. Paṭisaṃyujeti paṭisaṃyujeyya paṭipphareyya. Pabhijjeyyunti virajjeyyuṃ. Pakujjheyyuntipi pāṭho. Paranti paccatthikaṃ. Yo sato upasammatīti yo satimā hutvā upasammati, tassa upasamaṃyevāhaṃ bālassa paṭisedhanaṃ maññeti attho. Yadā naṃ maññatīti yasmā taṃ maññati. Ajjhāruhatīti ajjhottharati. Gova bhiyyo palāyinanti yathā goyuddhe tāvadeva dve gāvo yujjhante gogaṇo olokento tiṭṭhati, yadā pana eko palāyati, atha naṃ palāyantaṃ sabbo gogaṇo bhiyyo ajjhottharati. Evaṃ dummedho khamantaṃ bhiyyo ajjhottharatīti attho.

Sadatthaparamāti sakatthaparamā. Khantyā bhiyyo na vijjatīti tesu sakaatthaparamesu atthesu khantito uttaritaro añño attho na vijjati. Tamāhu paramaṃ khantinti yo balavā titikkhati, tassa taṃ khantiṃ paramaṃ āhu. Bālabalaṃ nāma aññāṇabalaṃ. Taṃ yassa balaṃ, abalameva taṃ balanti āhu kathentīti dīpeti. Dhammaguttassāti dhammena rakkhitassa, dhammaṃ vā rakkhantassa. Paṭivattāti paṭippharitvā vattā, paṭippharitvā vā bālabalanti vadeyyāpi, dhammaṭṭhaṃ pana cāletuṃ samattho nāma natthi. Tasseva tena pāpiyoti tena kodhena tasseva puggalassa pāpaṃ. Katarassa? Yo kuddhaṃ paṭikujjhati. Tikicchantānanti ekavacane bahuvacanaṃ, tikicchantanti attho. Janā maññantīti evarūpaṃ attano ca parassa cāti ubhinnaṃ atthaṃ tikicchantaṃ nipphādentaṃ puggalaṃ 『『andhabālo aya』』nti andhabālaputhujjanāva evaṃ maññanti. Dhammassa akovidāti catusaccadhamme achekā. Idhāti imasmiṃ sāsane. Khoti nipātamattaṃ. Catutthaṃ.

  1. Subhāsitajayasuttavaṇṇanā

  2. Pañcame asurindaṃ etadavocāti chekatāya etaṃ avoca. Evaṃ kirassa ahosi 『『parassa nāma gāhaṃ mocetvā paṭhamaṃ vattuṃ garu. Parassa vacanaṃ anugantvā pana pacchā sukhaṃ vattu』』nti. Pubbadevāti devaloke ciranivāsino pubbasāmikā, tumhākaṃ tāva paveṇiāgataṃ bhaṇathāti . Adaṇḍāvacarāti daṇḍāvacaraṇarahitā, daṇḍaṃ vā satthaṃ vā gahetabbanti evamettha natthīti attho. Pañcamaṃ.

  3. Kulāvakasuttavaṇṇanā

  4. Chaṭṭhe ajjhabhāsīti tassa kira simbalivanābhimukhassa jātassa rathasaddo ca ājānīyasaddo dhajasaddo ca samantā asanipātasaddo viya ahosi. Taṃ sutvā simbalivane balavasupaṇṇā palāyiṃsu, jarājiṇṇā ceva rogadubbalā ca asañjātapakkhapotakā ca palāyituṃ asakkontā, maraṇabhayena tajjitā ekappahāreneva mahāviravaṃ viraviṃsu. Sakko taṃ sutvā 『『kassa saddo, tātā』』ti? Mātaliṃ pucchi. Rathasaddaṃ, te deva, sutvā supaṇṇā palāyituṃ asakkontā viravantīti. Taṃ sutvā karuṇāsamāvajjitahadayo abhāsi. Īsāmukhenāti rathassa īsāmukhena. Yathā kulāvake īsāmukhaṃ na sañcuṇṇeti, evaṃ iminā īsāmukhena te parivajjaya. So hi ratho puññapaccayanibbatto cakkavāḷapabbatepi sinerumhipi sammukhībhūte vinivijjhitvāva gacchati na sajjati, ākāsagatasadiseneva gacchati. Sace tena simbalivanena gato bhaveyya, yathā mahāsakaṭe kadalivanamajjhena vā eraṇḍavanamajjhena vā gacchante sabbavanaṃ vibhaggaṃ nimmathitaṃ hoti, evaṃ tampi simbalivanaṃ bhaveyya. Chaṭṭhaṃ.

  5. Nadubbhiyasuttavaṇṇanā

  6. Sattame upasaṅkamīti 『『ayaṃ sakko 『yopi me assa supaccatthiko, tassa pāhaṃ na dubbheyya』nti cinteti, mayā tassa paccatthikataro nāma natthi, vīmaṃsissāmi tāva naṃ, kiṃ nu kho maṃ passitvā dubbhati, na dubbhatī』』ti cintetvā upasaṅkami. Tiṭṭha vepacitti gahitosīti vepacitti, ettheva tiṭṭha, gahito tvaṃ mayāti vadati. Saha vacanenevassa so kaṇṭhapañcamehi bandhanehi baddhova ahosi. Sapassu ca meti mayi adubbhatthāya sapathaṃ karohīti vadati. Yaṃ musābhaṇato pāpanti imasmiṃ kappe paṭhamakappikesu cetiyarañño pāpaṃ sandhāyāha. Ariyūpavādinoti kokalikassa viya pāpaṃ. Mittadduno ca yaṃ pāpanti mahākapijātake mahāsatte duṭṭhacittassa pāpaṃ. Akataññunoti devadattasadisassa akataññuno pāpaṃ. Imāni kira imasmiṃ kappe cattāri mahāpāpāni. Sattamaṃ.

  7. Verocanaasurindasuttavaṇṇanā

  8. Aṭṭhame aṭṭhaṃsūti dvārapālarūpakāni viya ṭhitā. Nipphadāti nipphatti, yāva attho nipphajjati, tāva vāyamethevāti vadati. Dutiyagāthā sakkassa. Tattha khantyā bhiyyoti nipphannasobhanesu atthesu khantito uttaritaro attho nāma natthi. Atthajātāti kiccajātā. Soṇasiṅgālādayopi hi upādāya akiccajāto satto nāma natthi. Ito etto gamanamattampi kiccameva hoti. Saṃyogaparamā tveva, sambhogā sabbapāṇinanti pārivāsikaodanādīni hi asambhogārahāni honti, tāni puna uṇhāpetvā bhajjitvā sappimadhuphāṇitādīhi saṃyojitāni sambhogārahāni honti. Tenāha 『『saṃyogaparamā tveva, sambhogā sabbapāṇina』』nti . Nipphannasobhano atthoti ime atthā nāma nipphannāva sobhanti. Puna catutthagāthā sakkassa. Tatthāpi vuttanayeneva attho veditabbo. Aṭṭhamaṃ.

  9. Araññāyatanaisisuttavaṇṇanā

  10. Navame paṇṇakuṭīsu sammantīti himavantapadese ramaṇīye araññāyatane rattiṭṭhānadivāṭṭhānacaṅkamanādīhi sampannāsu paṇṇasālāsu vasanti. Sakko ca devānamindo vepacitti cāti ime dve janā jāmātikasasurā kālena kalahaṃ karonti, kālena ekato caranti, imasmiṃ pana kāle ekato caranti. Paṭaliyoti gaṇaṅgaṇūpāhanā. Khaggaṃ olaggetvāti khaggaṃ aṃse olaggetvā. Chattenāti dibbasetacchattena matthake dhārayamānena. Apabyāmato karitvāti byāmato akatvā. Ciradikkhitānanti cirasamādiṇṇavatānaṃ. Ito paṭikkammāti 『『ito pakkama parivajjaya, mā uparivāte tiṭṭhā』』ti vadanti. Na hettha devāti etasmiṃ sīlavantānaṃ gandhe devā na paṭikkūlasaññino, iṭṭhakantamanāpasaññinoyevāti dīpeti. Navamaṃ.

  11. Samuddakasuttavaṇṇanā

  12. Dasame samuddatīre paṇṇakuṭīsūti cakkavāḷamahāsamuddapiṭṭhiyaṃ rajatapaṭṭavaṇṇe vālukapuḷine vuttappakārāsu paṇṇasālāsu vasanti. Siyāpi noti siyāpi amhākaṃ. Abhayadakkhiṇaṃ yāceyyāmāti abhayadānaṃ yāceyyāma. Yebhuyyena kira devāsurasaṅgāmo mahāsamuddapiṭṭhe hoti. Asurānaṃ na sabbakālaṃ jayo hoti, bahuvāre parājayova hoti. Te devehi parājitā palāyantā isīnaṃ assamapadena gacchantā 『『sakko imehi saddhiṃ mantetvā amhe nāseti, gaṇhatha puttahatāya putte』』ti kupitā assamapade pānīyaghaṭacaṅkamanasālādīni viddhaṃsenti. Isayo araññato phalāphalaṃ ādāya āgatā naṃ disvā puna dukkhena paṭipākatikaṃ karonti. Tepi punappunaṃ tatheva vināsenti. Tasmā 『『idāni tesaṃ saṅgāmo paccupaṭṭhito』』ti sutvā evaṃ cintayiṃsu.

Kāmaṃkaroti icchitakaro. Bhayassa abhayassa vāti bhayaṃ vā abhayaṃ vā. Idaṃ vuttaṃ hoti – sace tvaṃ abhayaṃ dātukāmo, abhayaṃ dātuṃ pahosi. Sace bhayaṃ dātukāmo. Bhayaṃ dātuṃ pahosi. Amhākaṃ pana abhayadānaṃ dehīti. Duṭṭhānanti viruddhānaṃ. Pavuttanti khette patiṭṭhāpitaṃ.

Tikkhattuṃ ubbijjīti sāyamāsabhattaṃ bhuñjitvā sayanaṃ abhiruyha nipanno niddāya okkantamattāya samantā ṭhatvā sattisatena pahaṭo viya viravanto uṭṭhahati, dasayojanasahassaṃ asurabhavanaṃ 『『kimida』』nti saṅkhobhaṃ āpajjati. Atha naṃ āgantvā 『『kimida』』nti pucchanti. So 『『na kiñcī』』ti vadati. Dutiyayāmādīsupi eseva nayo. Iti asurānaṃ 『『mā bhāyi, mahārājā』』ti taṃ assāsentānaṃyeva aruṇaṃ uggacchati. Evamassa tato paṭṭhāya gelaññajātaṃ cittaṃ vepati. Teneva cassa 『『vepacittī』』ti aparaṃ nāmaṃ udapādīti. Dasamaṃ.

Paṭhamo vaggo.

  1. Dutiyavaggo

  2. Vatapadasuttavaṇṇanā

  3. Dutiyavaggassa paṭhame vatapadānīti vatakoṭṭhāsāni. Samattānīti paripuṇṇāni. Samādinnānīti gahitāni. Kule jeṭṭhāpacāyīti kulajeṭṭhakānaṃ mahāpitā mahāmātā cūḷapitā cūḷamātā mātulo mātulānītiādīnaṃ apacitikārako. Saṇhavācoti piyamudumadhuravāco. Muttacāgoti vissaṭṭhacāgo. Payatapāṇīti deyyadhammadānatthāya sadā dhotahattho. Vossaggaratoti vossajjane rato. Yācayogoti parehi yācitabbāraho, yācayogoti vā yācayogeneva yutto. Dānasaṃvibhāgaratoti dāne ca saṃvibhāge ca rato. Paṭhamaṃ.

  4. Sakkanāmasuttavaṇṇanā

  5. Dutiye manussabhūtoti magadharaṭṭhe macalagāme manussabhūto. Āvasathaṃ adāsīti catumahāpathe mahājanassa āvasathaṃ kāretvā adāsi. Sahassampi atthānanti sahassampi kāraṇānaṃ, janasahassena vā vacanasahassena vā osārite 『『ayaṃ imassa attho, ayaṃ imassa attho』』ti ekapade ṭhitova vinicchinati. Dutiyaṃ.

  6. Mahālisuttavaṇṇanā

  7. Tatiye upasaṅkamīti 『『sakko devarājāti kathenti, atthi nu kho so sakko, yena so diṭṭhapubboti imamatthaṃ dasabalaṃ pucchissāmī』』ti upasaṅkami. Tañca pajānāmīti bahuvacane ekavacanaṃ, te ca dhamme pajānāmīti attho. Sakko kira anantare attabhāve magadharaṭṭhe macalagāme magho nāma māṇavo ahosi paṇḍito byatto, bodhisattacariyā viya ca tassa cariyā ahosi. So tettiṃsa purise gahetvā kalyāṇamakāsi. Ekadivasaṃ attanova paññāya upaparikkhitvā gāmamajjhe mahājanassa sannipatitaṭṭhāne kacavaraṃ ubhatopassesu apabyūhitvā taṃ ṭhānaṃ ramaṇīyaṃ akāsi. Puna tattheva maṇḍapaṃ kāresi. Puna gacchante kāle sālaṃ kāresi. Gāmato ca nikkhamitvā gāvutampi aḍḍhayojanampi tigāvutampi yojanampi vicaritvā tehi sahāyehi saddhiṃ visamaṃ samaṃ akāsi. Te sabbeva ekacchandā tattha tattha setuyuttaṭṭhāne setuṃ, maṇḍapasālāpokkharaṇimālāvaccharopanapadīnaṃ yuttaṭṭhānesu maṇḍapasālāpokkharaṇimālāvaccharopanādīni karontā bahuṃ puññamakaṃsu. Magho satta vatapadāni pūretvā kāyassa bhedā saddhiṃ sahāyehi tāvatiṃsabhavane nibbatti. Taṃ sabbaṃ bhagavā jānāti. Tenāha – yesaṃ dhammānaṃ samādinnattā sakko sakkattaṃ ajjhagā, tañca pajānāmīti. Ayaṃ sakkassa sakkattādhigame saṅkhepakathā, vitthāro pana sumaṅgalavilāsiniyā dīghanikāyaṭṭhakathāya sakkapaṇhavaṇṇanāyaṃ vutto. Tatiyaṃ.

  8. Daliddasuttavaṇṇanā

  9. Catutthe manussadaliddoti manussaadhano. Manussakapaṇoti manussakāruññataṃ patto. Manussavarākoti manussalāmako. Tatrāti tasmiṃ ṭhāne, tasmiṃ vā atirocane. Ujjhāyantīti avajjhāyanti lāmakato cintenti. Khiyantīti kathenti pakāsenti. Vipācentīti tattha tattha kathenti vitthārenti. Eso kho mārisāti ettha ayamanupubbikathā – so kira anuppanne buddhe kāsiraṭṭhe bārāṇasirājā hutvā samussitaddhajapaṭākanānālaṅkārena suṭṭhu alaṅkataṃ nagaraṃ padakkhiṇaṃ akāsi attano sirisampattiyā samākaḍḍhitanettena janakāyena samullokiyamāno. Tasmiñca samaye eko paccekabuddho gandhamādanapabbatā āgamma tasmiṃ nagare piṇḍāya carati, santindriyo santamānaso uttamadamathasamannāgato. Mahājanopi rājagataṃ cittīkāraṃ pahāya paccekabuddhameva olokesi. Rājā – 『『idāni imasmiṃ janakāye ekopi maṃ na oloketi. Kiṃ nu kho eta』』nti? Olokento paccekabuddhaṃ addasa. Sopi paccekabuddho mahallako hoti pacchimavaye ṭhito. Cīvarānipissa jiṇṇāni, tato tato suttāni gaḷanti. Rañño satasahassādhikāni dve asaṅkhyeyyāni pūritapāramiṃ paccekabuddhaṃ disvā cittapasādamattaṃ vā hatthaṃ pasāretvā vandanamattaṃ vā nāhosi. So rājā 『『pabbajito maññe esa usūyāya maṃ na oloketī』』ti kujjhitvā 『『kvāyaṃ kuṭṭhicīvarāni pāruto』』ti niṭṭhubhitvā pakkāmi. Tassa kammassa vipākena mahāniraye nibbattitvā vipākāvasesena manussalokaṃ āgacchanto rājagahe paramakapaṇāya itthiyā kucchimhi paṭisandhiṃ gaṇhi. Gahitakālato paṭṭhāya sā itthī kañjikamattampi udarapūraṃ nālattha. Tassa kucchigatasseva kaṇṇanāsā vilīnā, saṅkhapalitakuṭṭhī hutvā mātukucchito nikkhanto. Mātāpitaro nāma dukkarakārikā honti, tenassa mātā yāva kapālaṃ gahetvā carituṃ na sakkoti, tāvassa kañjikampi udakampi āharitvā adāsi. Bhikkhāya carituṃ samatthakāle panassa kapālaṃ hatthe datvā 『『paññāyissasi sakena kammenā』』ti pakkāmi.

Athassa tato paṭṭhāya sakalasarīrato maṃsāni chijjitvā chijjitvā patanti, yūsaṃ paggharati, mahāvedanā vattanti. Yaṃ yaṃ racchaṃ nissāya sayati, sabbarattiṃ mahāravena ravati. Tassa kāruññaparidevitasaddena sakalavīthiyaṃ manussā sabbarattiṃ niddaṃ na labhanti. Tassa tato paṭṭhāya sukhasayite pabodhetīti suppabuddhotveva nāmaṃ udapādi. Athāparena samayena bhagavati rājagahaṃ sampatte nāgarā satthāraṃ nimantetvā nagaramajjhe mahāmaṇḍapaṃ katvā dānaṃ adaṃsu. Suppabuddhopi kuṭṭhī gantvā dānaggamaṇḍapassa avidūre nisīdi. Nāgarā buddhappamukhaṃ bhikkhusaṅghaṃ paṇītena khādanīyena bhojanīyena parivisantā tassāpi yāgubhattaṃ adaṃsu. Tassa paṇītabhojanaṃ bhuttassa cittaṃ ekaggaṃ ahosi. Satthā bhattakiccāvasāne anumodanaṃ katvā saccāni dīpesi, suppabuddho nisinnaṭṭhāne nisinnova desanānusārena ñāṇaṃ pesetvā sotāpattiphale patiṭṭhito. Satthā uṭṭhāya vihāraṃ gato. Sopi cumbaṭaṃ āruyha kapālamādāya daṇḍamolubbha attano vasanaṭṭhānaṃ gacchanto vibbhantāya gāviyā jīvitā voropito mattikapātiṃ bhinditvā suvaṇṇapātiṃ paṭilabhanto viya dutiyacittavāre devaloke nibbatto attano puññaṃ nissāya aññe deve atikkamma virocittha. Taṃ kāraṇaṃ dassento sakko devānamindo eso kho mārisātiādimāha.

Saddhāti maggenāgatasaddhā. Sīlañca yassa kalyāṇanti kalyāṇasīlaṃ nāma ariyasāvakassa ariyakantasīlaṃ vuccati. Tattha kiñcāpi ariyasāvakassa ekasīlampi akantaṃ nāma natthi, imasmiṃ panatthe bhavantarepi appahīnaṃ pañcasīlaṃ adhippetaṃ. Catutthaṃ.

  1. Rāmaṇeyyakasuttavaṇṇanā

  2. Pañcame ārāmacetyāti ārāmacetiyāni. Vanacetyāti vanacetiyāni. Ubhayatthāpi cittīkataṭṭhena cetyaṃ veditabbaṃ. Manussarāmaṇeyyassāti manussaramaṇīyabhāvassa. Idāni manussaramaṇīyakavasena bhūmiramaṇīyakaṃ dassento gāme vātiādimāha. Pañcamaṃ.

  3. Yajamānasuttavaṇṇanā

  4. Chaṭṭhe yajamānānanti yajantānaṃ. Tadā kira aṅgamagadhavāsikā manussā anusaṃvaccharaṃ sappimadhuphāṇitādīsu aggaṃ gahetvā ekasmiṃ ṭhāne dārūnaṃ saṭṭhimatte sakaṭabhāre rāsiṃ katvā aggiṃ datvā pajjalitakāle 『『mahābrahmuno yajāmā』』ti taṃ sabbaṃ pakkhipanti. 『『Ekavāraṃ pakkhittaṃ sahassaguṇaphalaṃ detī』』ti nesaṃ laddhi. Sakko devarājā 『『sabbepime sabbaaggāni gahetvā 『mahābrahmuno yajāmā』ti aggimhi jhāpenti. Aphalaṃ karonti, mayi passante mā nassantu, yathā buddhassa ceva saṅghassa ca datvā bahuṃ puññaṃ pasavanti, evaṃ karissāmī』』ti dārurāsiṃ jalāpetvā olokentesu manussesu puṇṇamadivase brahmattabhāvaṃ māpetvā mahājanassa passantasseva candamaṇḍalaṃ bhinditvā nikkhanto viya ahosi. Mahājano disvā 『『imaṃ yaññaṃ paṭiggahetuṃ mahābrahmā āgacchatī』』ti jaṇṇukehi bhūmiyaṃ patiṭṭhāya, añjaliṃ paggayha namassamāno aṭṭhāsi. Brāhmaṇā āhaṃsu 『『tumhe 『mayaṃ takkena kathemā』ti maññatha, idāni passatha, ayaṃ vo brahmā sahatthā yaññaṃ paṭiggahetuṃ āgacchatī』』ti. Sakko āgantvā dārucitakamatthake ākāse ṭhatvā 『『kassāyaṃ sakkāro』』ti pucchi? Tumhākaṃ, bhante, paṭiggaṇhatha no yaññanti. Tena hi āgacchatha, mā tulaṃ chaḍḍetvā hatthena tulayittha, ayaṃ satthā dhuravihāre vasati, taṃ pucchissāma 『『kassa dinnaṃ mahapphalaṃ hotī』』ti ? Ubhayaraṭṭhavāsino gahetvā satthu santikaṃ gantvā pucchanto evamāha.

Tattha puññapekkhānanti puññaṃ icchantānaṃ puññatthikānaṃ. Opadhikaṃ puññanti upadhivipākaṃ puññaṃ. Saṅghe dinnaṃ mahapphalanti ariyasaṅghe dinnaṃ vipphāravantaṃ hoti. Desanāvasāne caturāsītipāṇasahassāni amatapānaṃ piviṃsu. Tato paṭṭhāya manussā sabbāni aggadānāni bhikkhusaṅghassa adaṃsu. Chaṭṭhaṃ.

  1. Buddhavandanāsuttavaṇṇanā

  2. Sattame uṭṭhehīti uṭṭhaha, ghaṭa, vāyama. Vijitasaṅgāmāti rāgādīnañceva dvādasayojanikassa ca mārabalassa jitattā bhagavantaṃ evaṃ ālapati . Pannabhārāti oropitakhandhakilesābhisaṅkhārabhāra. Pannarasāya rattinti pannarasāya puṇṇamāya rattiṃ. Sattamaṃ.

  3. Gahaṭṭhavandanāsuttavaṇṇanā

  4. Aṭṭhame puthuddisāti catasso disā catasso anudisā ca. Bhummāti bhūmivāsino. Cirarattasamāhiteti upacārappanāhi cirarattasamāhitacitte. Vandeti vandāmi. Brahmacariyaparāyaṇeti dasapi vassāni vīsatipi vassāni…pe… saṭṭhipi vassāni āpāṇakoṭikaṃ ekaseyyaṃ ekabhattantiādikaṃ seṭṭhacariyaṃ brahmacariyaṃ caramāneti attho. Puññakarāti catupaccayadānaṃ kusumbhasumanapūjā dīpasahassajālanti evamādipuññakārakā. Sīlavantoti upāsakatte patiṭṭhāya pañcahipi dasahipi sīlehi samannāgatā. Dhammena dāraṃ posentīti umaṅgabhindanādīni akatvā dhammikehi kasigorakkhavaṇijjādīhi puttadāraṃ posenti. Pamukho rathamāruhīti devānaṃ pamukho seṭṭho rathaṃ āruhi. Aṭṭhamaṃ.

  5. Satthāravandanāsuttavaṇṇanā

  6. Navame bhagavantaṃ namassatīti ekaṃsaṃ uttariyaṃ dukulaṃ katvā, brahmajāṇuko hutvā sirasi añjaliṃ ṭhapetvā namassati. So yakkhoti so sakko. Anomanāmanti sabbaguṇehi omakabhāvassa natthitāya sabbaguṇanemittakehi nāmehi anomanāmaṃ. Avijjāsamatikkamāti catusaccapaṭicchādikāya vaṭṭamūlakaavijjāya samatikkamena. Sekkhāti satta sekkhā. Apacayārāmāti vaṭṭaviddhaṃsane ratā. Sikkhareti sikkhanti. Navamaṃ.

  7. Saṅghavandanāsuttavaṇṇanā

  8. Dasame ajjhabhāsīti kasmā esa punappunaṃ evaṃ bhāsatīti? Sakkassa kira devarañño saddo madhuro, suphasitaṃ dantāvaraṇaṃ, kathanakāle suvaṇṇakiṅkiṇikasaddo viya niccharati. Taṃ punappunaṃ sotuṃ labhissāmīti bhāsati. Pūtidehasayāti pūtimhi mātusarīre vā, attanoyeva vā sarīraṃ avattharitvā sayanato pūtidehasayā. Nimuggākuṇapamheteti dasamāse mātukucchisaṅkhāte kuṇapasmiṃ ete nimuggā. Etaṃ tesaṃ pihayāmīti etesaṃ etaṃ pihayāmi patthayāmi. Na te saṃ koṭṭhe opentīti na te saṃ santakaṃ dhaññaṃ koṭṭhe pakkhipanti. Na hi etesaṃ dhaññaṃ atthi. Na kumbhīti na kumbhiyaṃ. Na kaḷopiyanti na pacchiyaṃ. Paraniṭṭhitamesānāti paresaṃ niṭṭhitaṃ paraghare pakkaṃ bhikkhācāravattena esamānā gavesamānā. Tenāti evaṃ pariyiṭṭhena. Subbatāti dasapi…pe… saṭṭhipi vassāni susamādinnasundaravatā.

Sumantamantinoti dhammaṃ sajjhāyissāma, dhutaṅgaṃ samādiyissāma, amataṃ paribhuñjissāma, samaṇadhammaṃ karissāmāti evaṃ subhāsitabhāsino. Tuṇhībhūtā samañcarāti tiyāmarattiṃ asanighosena ghositā viya dhammaṃ kathentāpi tuṇhībhūtā samaṃ carantiyeva nāma. Kasmā? Niratthakavacanassābhāvā. Puthumaccā cāti bahusattā ca aññamaññaṃ viruddhā. Attadaṇḍesu nibbutāti paraviheṭhanatthaṃ gahitadaṇḍesu sattesu nibbutā vissaṭṭhadaṇḍā. Sādānesu anādānāti sagahaṇesu sattesu ca bhavayoniādīnaṃ ekakoṭṭhāsassāpi agahitattā agahaṇā. Dasamaṃ.

Dutiyo vaggo.

  1. Tatiyavaggo

  2. Chetvāsuttavaṇṇanā

  3. Tatiyavaggassa paṭhamaṃ vuttatthameva. Paṭhamaṃ.

  4. Dubbaṇṇiyasuttavaṇṇanā

  5. Dutiye dubbaṇṇoti jhāmakhāṇuvaṇṇo. Okoṭimakoti lakuṇḍako mahodaro. Āsaneti paṇḍukambalasilāyaṃ. Kodhabhakkhoti sakkena gahitanāmamevetaṃ. So pana eko rūpāvacarabrahmā, 『『sakko kira khantibalena samannāgato』』ti sutvā vīmaṃsanatthaṃ āgato . Avaruddhakayakkhā pana evarūpaṃ saṃvihitārakkhaṃ ṭhānaṃ pavisituṃ na sakkonti. Upasaṅkamīti devānaṃ sutvā 『『na sakkā esa pharusena cāletuṃ, nīcavuttinā pana khantiyaṃ ṭhitena sakkā palāpetu』』nti tathā palāpetukāmo upasaṅkami. Antaradhāyīti khantiyaṃ ṭhatvā balavacittīkāraṃ paccupaṭṭhapetvā nīcavuttiyā dassiyamānāya sakkāsane ṭhātuṃ asakkonto antaradhāyi. Na sūpahatacittomhīti ettha sūti nipātamattaṃ, upahatacittomhīti āha. Nāvattena suvānayoti na kodhāvattena suānayo, kodhavase vattetuṃ na sukaromhīti vadati. Na vo cirāhanti voti nipātamattaṃ, ahaṃ ciraṃ na kujjhāmīti vadati. Dutiyaṃ.

  6. Sambarimāyāsuttavaṇṇanā

  7. Tatiye ābādhikoti isigaṇena abhisapakāle uppannābādhena ābādhiko. Vācehi manti sace maṃ sambarimāyaṃ vācesi, evamahaṃ tampi tikicchissāmīti vadati. Mā kho tvaṃ, mārisa, vācesīti vināpi tāva sambarimāyaṃ sakko amhe bādhati, yadi pana taṃ jānissati, naṭṭhā mayaṃ, mā attano ekassa atthāya amhe nāsehīti vatvā nivārayiṃsu. Sambarova sataṃ samanti yathā sambaro asurindo māyāvī māyaṃ payojetvā vassasataṃ niraye pakko, evaṃ paccati. Tumhe dhammikāva, alaṃ vo māyāyāti vadati. Kiṃ pana sakko tassa kodhaṃ tikicchituṃ sakkuṇeyyāti? Āma sakkuṇeyya. Kathaṃ? Tadā kira so isigaṇo dharatiyeva, tasmā naṃ isīnaṃ santikaṃ netvā khamāpeyya, evamassa phāsu bhaveyya. Tena pana vañcitattā tathā akatvā pakkantova. Tatiyaṃ.

  8. Accayasuttavaṇṇanā

  9. Catutthe sampayojesunti kalahaṃ akaṃsu. Accasarāti atikkami, eko bhikkhu ekaṃ bhikkhuṃ atikkamma vacanaṃ avocāti attho. Yathādhammaṃnappaṭiggaṇhātīti na khamati. Kodho vo vasamāyātūti kodho tumhākaṃ vasaṃ āgacchatu, mā tumhe kodhavasaṃ gamitthāti dīpeti. Mā ca mitte hi vo jarāti ettha hīti nipātamattaṃ, tumhākaṃ mittadhamme jarā nāma mā nibbatti. Bhummatthe vā karaṇavacanaṃ, mittesu vo jarā mā nibbatti, mittabhāvato aññathābhāvo mā hotūti attho. Agarahiyaṃ mā garahitthāti agārayhaṃ khīṇāsavapuggalaṃ mā garahittha. Catutthaṃ.

  10. Akkodhasuttavaṇṇanā

  11. Pañcame mā vo kodho ajjhabhavīti kodho tumhe mā abhibhavi, tumheva kodhaṃ abhibhavatha. Mā ca kujjhittha kujjhitanti kujjhantānaṃ mā paṭikujjhittha. Akkodhoti mettā ca mettāpubbabhāgo ca. Avihiṃsāti karuṇā ca karuṇāpubbabhāgo ca. Atha pāpajanaṃ kodho, pabbatovābhimaddatīti lāmakajanaṃ pabbato viya kodho abhimaddatīti. Pañcamaṃ.

Tatiyo vaggo.

Sakkasaṃyuttavaṇṇanā niṭṭhitā.

Iti sāratthappakāsiniyā saṃyuttanikāya-aṭṭhakathāya

Sagāthāvaggavaṇṇanā niṭṭhitā.

Saṃyuttanikāya-aṭṭhakathāya paṭhamo bhāgo.

Namo tassa bhagavato arahato sammāsambuddhassa

Saṃyuttanikāye

Nidānavagga-aṭṭhakathā

  1. Nidānasaṃyuttaṃ

  2. Buddhavaggo

  3. Paṭiccasamuppādasuttavaṇṇanā

1.Evaṃme sutanti – nidānavagge paṭhamaṃ paṭiccasamuppādasuttaṃ. Tatrāyaṃ anupubbapadavaṇṇanā – tatra kho bhagavā bhikkhū āmantesīti, ettha tatrāti desakālaparidīpanaṃ. Tañhi 『『yaṃ samayaṃ viharati, tatra samaye, yasmiñca jetavane viharati, tatra jetavane』』ti dīpeti. Bhāsitabbayutte vā desakāle dīpeti. Na hi bhagavā ayutte dese kāle ca dhammaṃ bhāsati. 『『Akālo kho tāva bāhiyā』』tiādi (udā. 10) cettha sādhakaṃ. Khoti padapūraṇamatte, avadhāraṇe ādikālatthe vā nipāto. Bhagavāti lokagarudīpanaṃ. Bhikkhūti kathāsavanayuttapuggalavacanaṃ. Apicettha 『『bhikkhakoti bhikkhu, bhikkhācariyaṃ ajjhūpagatoti bhikkhū』』tiādinā (pārā. 45; vibha. 510) nayena vacanattho veditabbo. Āmantesīti ālapi, abhāsi, sambodhesi, ayamettha attho. Aññatra pana ñāpanepi hoti. Yathāha – 『『āmantayāmi vo, bhikkhave, paṭivedayāmi vo, bhikkhave』』ti. Pakkosanepi. Yathāha – 『『ehi tvaṃ, bhikkhu, mama vacanena sāriputtaṃ āmantehī』』ti (a. ni. 9.11). Bhikkhavoti āmantanākāradīpanaṃ. Tañca bhikkhanasīlatādiguṇayogasiddhattā vuttaṃ. Bhikkhanasīlatāguṇayuttopi hi bhikkhu, bhikkhanadhammatāguṇayuttopi bhikkhane sādhukāritāguṇayuttopīti saddavidū maññanti. Tena ca tesaṃ bhikkhanasīlatādiguṇayogasiddhena vacanena hīnādhikajanasevitavuttiṃ pakāsento uddhatadīnabhāvaniggahaṃ karoti. 『『Bhikkhavo』』ti iminā ca karuṇāvipphārasommahadayanayananipātapubbaṅgamena vacanena te attano abhimukhe karonto teneva kathetukamyatādīpakena nesaṃ vacanena sotukamyataṃ janeti, teneva ca sambodhanatthena sādhukaṃ manasikārepi niyojeti. Sādhukaṃ manasikārāyattā hi sāsanasampatti.

Aparesupi devamanussesu vijjamānesu kasmā bhikkhūyeva āmantesīti ce? Jeṭṭhaseṭṭhāsannasadāsannihitabhāvato. Sabbaparisasādhāraṇā hi bhagavato dhammadesanā, parisāya jeṭṭhā bhikkhū paṭhamaṃ uppannattā, seṭṭhā anagāriyabhāvaṃ ādiṃ katvā satthucariyānuvidhāyakattā sakalasāsanapaṭiggāhakattā ca, āsannā tattha nisinnesu satthusantikattā, sadāsannihitā satthusantikāvacarattāti. Apica te dhammadesanāya bhājanaṃ yathānusiṭṭhaṃ paṭipattisabbhāvato. Visesato ca ekacce bhikkhūyeva sandhāya ayaṃ desanāpīti evaṃ āmantesi.

Kimatthaṃ pana bhagavā dhammaṃ desento paṭhamaṃ bhikkhū āmantesi, na dhammameva desesīti? Satijananatthaṃ. Bhikkhū aññaṃ cintentāpi vikkhittacittāpi dhammaṃ paccavekkhantāpi kammaṭṭhānaṃ manasikarontāpi nisinnā honti. Te anāmantetvā dhamme desiyamāne 『『ayaṃ desanā kiṃnidānā kiṃpaccayā katamāya aṭṭhuppattiyā desitā』』ti sallakkhetuṃ asakkontā duggahitaṃ vā gaṇheyyuṃ, na vā gaṇheyyuṃ, tena nesaṃ satijananatthaṃ bhagavā paṭhamaṃ āmantetvā pacchā dhammaṃ deseti.

Bhadanteti gāravavacanametaṃ, satthuno paṭivacanadānaṃ vā. Apicettha 『『bhikkhavo』』ti vadamāno bhagavā bhikkhū ālapati. 『『Bhadante』』ti vadamānā te bhagavantaṃ paccālapanti. Tathā hi 『『bhikkhavo』』ti bhagavā ābhāsati, 『『bhadante』』ti paccābhāsanti. 『『Bhikkhavo』』ti paṭivacanaṃ dāpeti, 『『bhadante』』ti paṭivacanaṃ denti. Te bhikkhūti ye bhagavā āmantesi, te. Bhagavato paccassosunti bhagavato āmantanaṃ patiassosuṃ, abhimukhā hutvā suṇiṃsu sampaṭicchiṃsu paṭiggahesunti attho. Bhagavā etadavocāti, bhagavā etaṃ idāni vattabbaṃ sakalasuttaṃ avoca. Ettāvatā yaṃ āyasmatā ānandena atthabyañjanasampannassa buddhānaṃ desanāñāṇagambhīrabhāvasaṃsūcakassa imassa suttassa sukhāvagāhaṇatthaṃ kāladesadesakaparisāpadesappaṭimaṇḍitaṃ nidānaṃ bhāsitaṃ, tassa atthavaṇṇanā samattā.

Idāni paṭiccasamuppādaṃ votiādinā nayena bhagavatā nikkhittassa suttassa saṃvaṇṇanāya okāso anuppatto. Sā panesā suttavaṇṇanā yasmā suttanikkhepaṃ vicāretvā vuccamānā pākaṭā hoti, tasmā suttanikkhepaṃ tāva vicāressāma. Cattāro hi suttanikkhepā – attajjhāsayo, parajjhāsayo, pucchāvasiko, aṭṭhuppattikoti. Tattha yāni suttāni bhagavā parehi anajjhiṭṭho kevalaṃ attano ajjhāsayeneva katheti, seyyathidaṃ – dasabalasuttantahārako candopama-vīṇopama-sammappadhāna-iddhipāda-indriyabala-bojjhaṅgamaggaṅga-suttantahārakoti evamādīni, tesaṃ attajjhāsayo nikkhepo.

Yāni pana 『『paripakkā kho rāhulassa vimuttiparipācanīyā dhammā. Yaṃnūnāhaṃ rāhulaṃ uttariṃ āsavānaṃ khaye vineyya』』nti (saṃ. ni. 4.121; ma. ni. 3.416) evaṃ paresaṃ ajjhāsayaṃ khantiṃ nijjhānakkhamaṃ manaṃ abhinīhāraṃ bujjhanabhāvañca apekkhitvā parajjhāsayavasena kathitāni, seyyathidaṃ – cūḷarāhulovādasuttaṃ, mahārāhulovādasuttaṃ, dhammacakkappavattanaṃ, anattalakkhaṇasuttaṃ, āsīvisopamasuttaṃ, dhātuvibhaṅgasuttanti, evamādīni, tesaṃ parajjhāsayo nikkhepo.

Bhagavantaṃ pana upasaṅkamitvā catasso parisā cattāro vaṇṇā nāgā supaṇṇā gandhabbā asurā yakkhā mahārājāno tāvatiṃsādayo devā mahābrahmāti evamādayo 『『bojjhaṅgā bojjhaṅgāti, bhante, vuccanti – (saṃ. ni. 5.202) nīvaraṇā nīvaraṇāti, bhante, vuccanti – ime nu kho, bhante, pañcupādānakkhandhā, kiṃsūdha vittaṃ purisassa seṭṭha』』ntiādinā (saṃ. ni. 1.246; su. ni. 183) nayena pañhaṃ pucchanti. Evaṃ puṭṭhena bhagavatā yāni kathitāni bojjhaṅgasaṃyuttādīni, yāni vā panaññānipi devatāsaṃyutta, mārasaṃyutta, brahmasaṃyutta, sakkapañha, cūḷavedalla, mahāvedalla, sāmaññaphalaāḷavaka, sūciloma, kharalomasuttādīni, tesaṃ pucchāvasiko nikkhepo.

Yāni pana tāni uppannaṃ kāraṇaṃ paṭicca kathitāni, seyyathidaṃ – dhammadāyādaṃ. Cūḷasīhanādasuttaṃ puttamaṃsūpamaṃ dārukkhandhūpamaṃ aggikkhandhūpamaṃ pheṇapiṇḍūpamaṃ pāricchattakūpamanti evamādīni, tesaṃ aṭṭhuppattiko nikkhepo.

Evametesu catūsu nikkhepesu imassa paṭiccasamuppādasuttassa parajjhāsayo nikkhepo. Parapuggalajjhāsayavasena hidaṃ bhagavatā nikkhittaṃ. Katamesaṃ puggalānaṃ ajjhāsayavasenāti? Ugghaṭitaññūnaṃ. Cattāro hi puggalā ugghaṭitaññū vipañcitaññū neyyo padaparamoti. Tattha yassa puggalassa saha udāhaṭavelāya dhammābhisamayo hoti, ayaṃ vuccati puggalo ugghaṭitaññū. Yassa puggalassa saṃkhittena bhāsitassa vitthārena atthe vibhajiyamāne dhammābhisamayo hoti, ayaṃ vuccati puggalo vipañcitaññū. Yassa puggalassa uddesato paripucchato yoniso manasikaroto, kalyāṇamitte sevato, bhajato, payirupāsato, anupubbena dhammābhisamayo hoti, ayaṃ vuccati puggalo neyyo. Yassa puggalassa bahumpi suṇato, bahumpi dhārayato, bahumpi vācayato na tāya jātiyā dhammābhisamayo hoti, ayaṃ vuccati puggalo padaparamo. Iti imesu catūsu puggalesu ugghaṭitaññūpuggalānaṃ ajjhāsayavasena idaṃ suttaṃ nikkhittaṃ.

Tadā kira pañcasatā janapadavāsikā bhikkhū sabbeva ekacarā dvicarā ticarā catucarā pañcacarā sabhāgavuttino dhutaṅgadharā āraddhavīriyā yuttayogā vipassakā saṇhaṃ sukhumaṃ suññataṃ paccayākāradesanaṃ patthayamānā sāyanhasamaye bhagavantaṃ upasaṅkamitvā, vanditvā, rattakambalasāṇiyā parikkhipamānā viya desanaṃ paccāsīsamānā parivāretvā nisīdiṃsu. Tesaṃ ajjhāsayavasena bhagavā idaṃ suttaṃ ārabhi. Yathā hi cheko cittakāro aparikammakatabhittiṃ labhitvā, na āditova rūpaṃ samuṭṭhāpesi, mahāmattikalepādīhi pana bhittiparikammaṃ tāva katvā , kataparikammāya bhittiyā rūpaṃ samuṭṭhāpeti, kataparikammaṃ pana bhittiṃ labhitvā, bhittiparikammabyāpāraṃ akatvā, raṅgajātāni yojetvā, vaṭṭikaṃ vā tūlikaṃ vā ādāya rūpameva samuṭṭhāpeti, evameva bhagavā akatābhinivesaṃ ādikammikakulaputtaṃ labhitvā nāssa āditova arahattapadaṭṭhānaṃ saṇhaṃ sukhumaṃ suññataṃ vipassanālakkhaṇaṃ ācikkhati, sīlasamādhikammassakatādiṭṭhisampadāya pana yojento pubbabhāgapaṭipadaṃ tāva ācikkhati. Yaṃ sandhāya vuttaṃ –

『『Tasmātiha tvaṃ, bhikkhu, ādimeva visodhehi kusalesu dhammesu. Ko cādi kusalānaṃ dhammānaṃ? Sīlañca suvisuddhaṃ diṭṭhi ca ujukā. Yato kho te, bhikkhu, sīlañca suvisuddhaṃ bhavissati diṭṭhi ca ujukā. Tato tvaṃ, bhikkhu, sīlaṃ nissāya sīle patiṭṭhāya cattāro satipaṭṭhāne tividhena bhāveyyāsi. Katame cattāro? Idha tvaṃ, bhikkhu, ajjhattaṃ vā kāye kāyānupassī viharāhi ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Bahiddhā vā kāye…pe… ajjhattabahiddhā vā kāye…pe… dhammesu dhammānupassī viharāhi ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Yato kho tvaṃ, bhikkhu, sīlaṃ nissāya sīle patiṭṭhāya ime cattāro satipaṭṭhāne evaṃ tividhena bhāvessasi, tato tuyhaṃ, bhikkhu, yā ratti vā divaso vā āgamissati, vuddhiyeva pāṭikaṅkhā kusalesu dhammesu, no parihānī』』ti (saṃ. ni. 5.369).

Evaṃ ādikammikakulaputtassa sīlakathāya parikammaṃ kathetvā, arahattapadaṭṭhānaṃ saṇhaṃ sukhumaṃ suññataṃ vipassanālakkhaṇaṃ ācikkhati.

Parisuddhasīlaṃ pana āraddhavīriyaṃ yuttayogaṃ vipassakaṃ labhitvā, nāssa pubbabhāgapaṭipadaṃ ācikkhati, ujukameva pana arahattapadaṭṭhānaṃ saṇhaṃ sukhumaṃ suññataṃ vipassanālakkhaṇaṃ ācikkhati. Ime pañcasatā bhikkhū pubbabhāgapaṭipadaṃ parisodhetvā ṭhitā sudhantasuvaṇṇasadisā suparimajjitamaṇikkhandhasannibhā, eko lokuttaramaggova nesaṃ anāgato. Iti tassāgamanatthāya satthā tesaṃ ajjhāsayaṃ apekkhamāno idaṃ suttaṃ ārabhi.

Tattha paṭiccasamuppādanti paccayākāraṃ. Paccayākāro hi aññamaññaṃ paṭicca sahite dhamme uppādeti. Tasmā paṭiccasamuppādoti vuccati. Ayamettha saṅkhepo, vitthāro pana visuddhimaggato gahetabbo.

Voti ayaṃ vo-saddo paccatta-upayogakaraṇa-sampadāna-sāmivacana-padapūraṇesu dissati. 『『Kacci pana vo anuruddhā samaggā sammodamānā』』tiādīsu (ma. ni. 1.326; mahāva. 466) hi paccatte dissati. 『『Gacchatha, bhikkhave, paṇāmemi vo』』tiādīsu (ma. ni. 2.157) upayoge. 『『Na vo mama santike vatthabba』』ntiādīsu (ma. ni. 2.157) karaṇe. 『『Vanapatthapariyāyaṃ vo, bhikkhave, desessāmī』』tiādīsu (ma. ni. 1.190) sampadāne. 『『Sabbesaṃ vo, sāriputta, subhāsita』』ntiādīsu (ma. ni. 1.345) sāmivacane. 『『Ye hi vo ariyā parisuddhakāyakammantā』』tiādīsu (ma. ni. 1.35) padapūraṇamatte. Idha panāyaṃ sampadāne daṭṭhabbo. Bhikkhaveti patissavena abhimukhībhūtānaṃ puna ālapanaṃ. Desessāmīti desanāpaṭijānanaṃ. Taṃ suṇāthāti taṃ paṭiccasamuppādaṃ taṃ desanaṃ mayā vuccamānaṃ suṇātha.

Sādhukaṃ manasi karothāti ettha pana sādhukaṃ sādhūti ekatthametaṃ. Ayañca sādhusaddo āyācana-sampaṭicchana-sampahaṃsana-sundara-daḷhīkammādīsu dissati. 『『Sādhu me, bhante, bhagavā saṃkhittena dhammaṃ desetū』』tiādīsu (a. ni. 4.257; saṃ. ni. 4.65; 5.381) hi āyācane dissati. 『『Sādhu, bhanteti kho so bhikkhu bhagavato bhāsitaṃ abhinanditvā anumoditvā』』tiādīsu (ma. ni. 3.86) sampaṭicchane. 『『Sādhu sādhu, sāriputtā』』tiādīsu (dī. ni. 3.349) sampahaṃsane.

『『Sādhu dhammarucī rājā, sādhu paññāṇavā naro;

Sādhu mittānamaddubbho, pāpassa akaraṇaṃ sukha』』nti. –

Ādīsu (jā. 2.18.101) sundare. 『『Tena hi, brāhmaṇa, sādhukaṃ suṇāhī』』tiādīsu (a. ni. 5.192) sādhukasaddoyeva daḷhīkamme āṇattiyantipi vuccati. Idha panāyaṃ ettheva daḷhīkamme āṇattiyā ca attho veditabbo, sundaratthepi vaṭṭati. Daḷhīkaraṇatthena hi 『『daḷhaṃ imaṃ dhammaṃ suṇātha, suggahitaṃ gaṇhantā』』, āṇattiatthena 『『mama āṇattiyā suṇātha』』 sundaratthena 『『sundaramimaṃ bhaddakaṃ dhammaṃ suṇāthā』』ti etaṃ dīpitaṃ hoti. Manasi karothāti āvajjetha. Samannāharathāti attho. Avikkhittacittā hutvā nisāmetha, citte karothāti adhippāyo.

Idānettha taṃ suṇāthāti sotindriyavikkhepanivāraṇametaṃ. Sādhukaṃ manasi karothāti manasikāre daḷhīkammaniyojanena manindriyavikkhepanivāraṇaṃ. Purimañcettha byañjanavipallāsagāhanivāraṇaṃ, pacchimaṃ atthavipallāsagāhanivāraṇaṃ. Purimena ca dhammassavane niyojeti, pacchimena sutānaṃ dhammānaṃ dhāraṇūpaparikkhāsu. Purimena ca 『『sabyañjano ayaṃ dhammo, tasmā savanīyo』』ti dīpeti, pacchimena 『『sāttho, tasmā manasi kātabbo』』ti. Sādhukapadaṃ vā ubhayapadehi yojetvā, 『『yasmā ayaṃ dhammo dhammagambhīro ca desanāgambhīro ca, tasmā suṇātha sādhukaṃ. Yasmā atthagambhīro ca paṭivedhagambhīro ca, tasmā sādhukaṃ manasi karothā』』ti evaṃ yojanā veditabbā. Bhāsissāmīti desessāmi. 『『Taṃ suṇāthā』』ti ettha paṭiññātaṃ desanaṃ saṃkhittatova na desessāmi, apica kho vitthāratopi naṃ bhāsissāmīti vuttaṃ hoti. Saṅkhepavitthāravācakāni hi etāni padāni. Yathāha vaṅgīsatthero –

『『Saṃkhittenapi deseti, vitthārenapi bhāsati;

Sāḷikāyiva nigghoso, paṭibhānaṃ udīrayī』』ti. (saṃ. ni. 1.214; theragā. 1241);

Evaṃ vutte ussāhajātā hutvā evaṃ, bhanteti kho te bhikkhū bhagavato paccassosuṃ satthu vacanaṃ sampaṭicchiṃsu, paṭiggahesunti vuttaṃ hoti.

Atha nesaṃ bhagavā etadavoca – etaṃ idāni vattabbaṃ 『『katamo ca, bhikkhave, paṭiccasamuppādo』』tiādiṃ sakalaṃ suttaṃ avoca. Tattha katamo ca, bhikkhave, paṭiccasamuppādoti kathetukamyatāpucchā. Pañcavidhā hi pucchā adiṭṭhajotanāpucchā diṭṭhasaṃsandanāpucchā vimaticchedanāpucchā anumatipucchā kathetukamyatāpucchāti, tāsaṃ idaṃ nānattaṃ –

Katamā adiṭṭhajotanā pucchā (mahāni. 150; cūḷani. puṇṇakamāṇavapucchāniddesa 12)? Pakatiyā lakkhaṇaṃ aññātaṃ hoti adiṭṭhaṃ atulitaṃ atīritaṃ avibhūtaṃ avibhāvitaṃ. Tassa ñāṇāya dassanāya tulanāya tīraṇāya vibhūtāya vibhāvanatthāya pañhaṃ pucchati. Ayaṃ adiṭṭhajotanāpucchā.

Katamā diṭṭhasaṃsandanāpucchā? Pakatiyā lakkhaṇaṃ ñātaṃ hoti diṭṭhaṃ tulitaṃ tīritaṃ vibhūtaṃ vibhāvitaṃ. So aññehi paṇḍitehi saddhiṃ saṃsandanatthāya pañhaṃ pucchati. Ayaṃ diṭṭhasaṃsandanāpucchā.

Katamā vimaticchedanāpucchā? Pakatiyā saṃsayapakkhando hoti vimatipakkhando dveḷhakajāto – 『『evaṃ nu kho, na nu kho, kathaṃ nu kho』』ti, so vimaticchedanatthāya pañhaṃ pucchati, ayaṃ vimaticchedanāpucchā.

Katamā anumatipucchā? Bhagavā bhikkhūnaṃ anumatiyā pañhaṃ pucchati – 『『taṃ kiṃ maññatha, bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vā』』ti, aniccaṃ, bhante. Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti, dukkhaṃ, bhante. Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallaṃ nu taṃ samanupassituṃ – 『『etaṃ mama esohamasmi eso me attā』』ti, no hetaṃ bhanteti (saṃ. ni. 3.79). Ayaṃ anumatipucchā.

Katamā kathetukamyatāpucchā? Bhagavā bhikkhūnaṃ kathetukamyatāya pañhaṃ pucchati – 『『cattārome, bhikkhave, satipaṭṭhānā. Katame cattāro』』ti? Ayaṃ kathetukamyatāpucchāti.

Tattha buddhānaṃ purimā tisso pucchā natthi. Kasmā? Buddhānañhi tīsu addhāsu kiñci saṅkhataṃ addhāvimuttaṃ vā asaṅkhataṃ adiṭṭhaṃ ajotitaṃ atulitaṃ atīritaṃ avibhūtaṃ avibhāvitaṃ nāma natthi. Tena nesaṃ adiṭṭhajotanāpucchā natthi. Yaṃ pana bhagavatā attano ñāṇena paṭividdhaṃ, tassa aññena samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā saddhiṃ saṃsandanakiccaṃ natthi. Tenassa diṭṭhasaṃsandanāpucchā natthi. Yasmā panesa akathaṃkathī tiṇṇavicikiccho sabbadhammesu vihatasaṃsayo. Tenassa vimaticchedanāpucchā natthi. Itarā pana dve pucchā bhagavato atthi. Tāsu ayaṃ kathetukamyatā pucchāti veditabbā.

Idāni tāva pucchāya puṭṭhaṃ paccayākāraṃ vibhajanto avijjāpaccayā, bhikkhave, saṅkhārātiādimāha. Ettha ca yathā nāma 『『pitaraṃ kathessāmī』』ti āraddho 『『tissassa pitā soṇassa pitā』』ti paṭhamataraṃ puttampi katheti, evameva bhagavā paccayaṃ kathetuṃ āraddho 『『avijjāpaccayā saṅkhārā』』tiādinā nayena saṅkhārādīnaṃ paccaye avijjādidhamme kathento paccayuppannampi kathesi. Āhāravaggassa pana pariyosāne 『『paṭiccasamuppādañca vo, bhikkhave, desessāmi paṭiccasamuppanne ca dhamme』』ti (saṃ. ni. 2.20) ubhayaṃ ārabhitvā ubhayampi kathesi. Idāni avijjāpaccayā saṅkhārātiādīsu pana avijjā ca sā paccayo cāti avijjāpaccayo. Tasmā avijjāpaccayā saṅkhārā sambhavantīti iminā nayena attho veditabbo. Ayamettha saṅkhepo, vitthārena pana sabbākārasampannā anulomapaṭiccasamuppādakathā visuddhimagge kathitā, tasmā sā tattha kathitavaseneva gahetabbā.

Paṭilomakathāyaṃ pana avijjāya tvevāti avijjāya tu eva. Asesavirāganirodhāti virāgasaṅkhātena maggena asesanirodhā. Saṅkhāranirodhoti saṅkhārānaṃ anuppādanirodho hoti. Evaṃnirodhānaṃ pana saṅkhārānaṃ nirodhā viññāṇādīnañca nirodhā nāmarūpādīni niruddhāniyeva hontīti dassetuṃ saṅkhāranirodhā viññāṇanirodhotiādīni vatvā, evametassa kevalassa dukkhakkhandhassa nirodho hotīti āha. Tattha kevalassāti sakalassa, suddhassa vā, sattavirahitassāti attho. Dukkhakkhandhassāti dukkharāsissa. Nirodho hotīti anuppādo hoti. Iti bhagavā anulomato dvādasahi padehi vaṭṭakathaṃ kathetvā tameva vaṭṭaṃ vinivaṭṭetvā paṭilomato dvādasahi padehi vivaṭṭaṃ kathento arahattena desanāya kūṭaṃ gaṇhi. Desanāpariyosāne te pañcasatā āraddhavipassakā ugghaṭitaññūpuggalā sūriyarasmisamphuṭṭhāni paripākagatāni padumāni viya saccāni bujjhitvā arahattaphale patiṭṭhahiṃsu.

Idamavoca bhagavāti idaṃ vaṭṭavivaṭṭavasena sakalasuttaṃ bhagavā avoca. Attamanā te bhikkhūti tuṭṭhacittā te pañcasatā khīṇāsavā bhikkhū. Bhagavato bhāsitaṃ abhinandunti karavīkarutamañjunā kaṇṇasukhena paṇḍitajanahadayānaṃ amatābhisekasadisena brahmassarena bhāsato bhagavato vacanaṃ abhinandiṃsu, anumodiṃsu ceva sampaṭicchiṃsu cāti attho. Tenetaṃ vuccati –

『『Subhāsitaṃ sulapitaṃ, sādhu sādhūti tādino;

Anumodamānā sirasā, sampaṭicchiṃsu bhikkhavo』』ti.

Paṭhamapaṭiccasamuppādasuttavaṇṇanā niṭṭhitā.

  1. Vibhaṅgasuttavaṇṇanā

  2. Dutiyepi vuttanayeneva suttanikkhepo veditabbo. Ayaṃ pana viseso – paṭhamaṃ ugghaṭitaññūpuggalānaṃ vasena saṅkhepato dassitaṃ, idaṃ vipañcitaññūnaṃ vasena vitthāratoti. Imasmiñca pana sutte catasso vallihārakapurisūpamā vattabbā, tā visuddhimagge vuttā eva. Yathā hi vallihārako puriso valliyā aggaṃ disvā tadanusārena mūlaṃ pariyesanto taṃ disvā valliṃ mūle chetvā ādāya kamme upaneyya, evaṃ bhagavā vitthāradesanaṃ desento paṭiccasamuppādassa aggabhūtā jarāmaraṇā paṭṭhāya yāva mūlabhūtaṃ avijjāpadaṃ, tāva desanaṃ āharitvā puna vaṭṭavivaṭṭaṃ desento niṭṭhapesi.

Tatrāyaṃ jarāmaraṇādīnaṃ vitthāradesanāya atthanicchayo – jarāmaraṇaniddese tāva tesaṃ tesanti ayaṃ saṅkhepato anekesaṃ sattānaṃ sādhāraṇaniddesoti viññātabbo. Yā devadattassa jarā, yā somadattassāti evañhi divasampi kathentassa neva sattā pariyādānaṃ gacchanti. Imehi pana dvīhi padehi na koci satto apariyādinno hoti. Tasmā vuttaṃ, 『『ayaṃ saṅkhepato anekesaṃ sattānaṃ sādhāraṇaniddeso』』ti. Tamhi tamhīti ayaṃ gatijātivasena anekesaṃ sattanikāyānaṃ sādhāraṇaniddeso. Sattanikāyeti sādhāraṇaniddesena niddiṭṭhassa sarūpanidassanaṃ. Jarā jīraṇatātiādīsu pana jarāti sabhāvaniddeso. Jīraṇatāti ākāraniddeso. Khaṇḍiccantiādayo tayo kālātikkame kiccaniddesā, pacchimā dve pakatiniddesā. Ayañhi jarāti iminā padena sabhāvato dīpitā, tenassāyaṃ sabhāvaniddeso . Jīraṇatāti iminā ākārato, tenassāyaṃ ākāraniddeso. Khaṇḍiccanti iminā kālātikkame dantanakhānaṃ khaṇḍitabhāvakaraṇakiccato. Pāliccanti iminā kesalomānaṃ palitabhāvakaraṇakiccato. Valittacatāti iminā maṃsaṃ milāpetvā tacavalibhāvakaraṇakiccato dīpitā. Tenassā ime khaṇḍiccantiādayo tayo kālātikkame kiccaniddesā. Tehi imesaṃ vikārānaṃ dassanavasena pākaṭībhūtā pākaṭajarā dassitā. Yatheva hi udakassa vā vātassa vā aggino vā tiṇarukkhādīnaṃ saṃbhaggapalibhaggatāya vā jhāmatāya vā gatamaggo pākaṭo hoti, na ca so gatamaggo tāneva udakādīni, evameva jarāya dantādīsu khaṇḍiccādivasena gatamaggo pākaṭo, cakkhuṃ ummīletvāpi gayhati na ca khaṇḍiccādīneva jarā. Na hi jarā cakkhuviññeyyā hoti.

Āyuno saṃhāni indriyānaṃ paripākoti imehi pana padehi kālātikkameyeva abhibyattāya āyukkhaya-cakkhādiindriya-paripākasaññitāya pakatiyā dīpitā. Tenassime pacchimā dve pakatiniddesāti veditabbā. Tattha yasmā jaraṃ pattassa āyu hāyati, tasmā jarā 『『āyuno saṃhānī』』ti phalūpacārena vuttā. Yasmā ca daharakāle suppasannāni sukhumampi attano visayaṃ sukheneva gaṇhanasamatthāni cakkhādīni indriyāni jaraṃ pattassa paripakkāni āluḷitāni avisadāni, oḷārikampi attano visayaṃ gahetuṃ asamatthāni honti, tasmā 『『indriyānaṃ paripāko』』ti phalūpacāreneva vuttā.

Sā panāyaṃ evaṃ niddiṭṭhā sabbāpi jarā pākaṭā paṭicchannāti duvidhā hoti. Tattha dantādīsu khaṇḍādibhāvadassanato rūpadhammesu jarā pākaṭajarā nāma, arūpadhammesu pana jarā tādisassa vikārassa adassanato paṭicchannajarā nāma. Tattha yvāyaṃ khaṇḍādibhāvo dissati, so tādisānaṃ dantādīnaṃ suviññeyyattā vaṇṇoyeva, taṃ cakkhunā disvā manodvārena cintetvā 『『ime dantā jarāya pahaṭā』』ti jaraṃ jānāti udakaṭṭhāne baddhāni gosīsādīni oloketvā heṭṭhā udakassa atthibhāvaṃ jānanaṃ viya. Puna avīci savīcīti evampi duvidhā hoti. Tattha maṇi-kanaka-rajata-pavāḷacandasūriyādīnaṃ viya mandadasakādīsu pāṇīnaṃ viya ca pupphaphalapallavādīsu ca apāṇīnaṃ viya antarantarā vaṇṇavisesādīnaṃ duviññeyyattā jarā avīcijarā nāma, nirantarajarāti attho. Tato aññesu pana yathāvuttesu antarantarā vaṇṇavisesādīnaṃ suviññeyyattā jarā savīcijarā nāmāti veditabbā.

Ito paraṃ tesaṃ tesantiādi vuttanayeneva veditabbaṃ. Cuti cavanatātiādīsu pana cutīti cavanakavasena vuccati, ekacatupañcakkhandhasāmaññavacanametaṃ. Cavanatāti bhāvavacanena lakkhaṇanidassanaṃ . Bhedoti cutikkhandhānaṃ bhaṅguppattiparidīpanaṃ. Antaradhānanti ghaṭasseva bhinnassa bhinnānaṃ cutikkhandhānaṃ yena kenaci pariyāyena ṭhānābhāvaparidīpanaṃ. Maccu maraṇanti maccusaṅkhātaṃ maraṇaṃ, tena samucchedamaraṇādīni nisedheti. Kālo nāma antako, tassa kiriyā kālakiriyā. Evaṃ tena lokasammutiyā maraṇaṃ dīpeti.

Idāni paramatthena dīpetuṃ khandhānaṃ bhedotiādimāha. Paramatthena hi khandhāyeva bhijjanti, na satto nāma koci marati. Khandhesu pana bhijjamānesu satto marati, bhinnesu matoti vohāro hoti. Ettha ca catupañcavokāravasena khandhānaṃ bhedo, ekavokāravasena kaḷevarassa nikkhepo. Catuvokāravasena ca khandhānaṃ bhedo, sesadvayavasena kaḷevarassa nikkhepo veditabbo. Kasmā? Bhavadvayepi rūpakāyasaṅkhātassa kaḷevarassa sabbhāvato. Atha vā yasmā cātumahārājikādīsu khandhā bhijjanteva, na kiñci nikkhipati, tasmā tesaṃ vasena khandhānaṃ bhedo, manussādīsu kaḷevarassa nikkhepo. Ettha ca kaḷevarassa nikkhepakāraṇato maraṇaṃ 『『kaḷevarassa nikkhepo』』ti vuttanti evamattho daṭṭhabbo. Iti ayañca jarā idañca maraṇaṃ, idaṃ vuccati, bhikkhaveti idaṃ ubhayampi ekato katvā jarāmaraṇanti kathīyati.

Jātiniddese jāti sañjātītiādīsu jāyanaṭṭhena jāti, sā aparipuṇṇāyatanavasena yuttā. Sañjāyanaṭṭhena sañjāti, sā paripuṇṇāyatanavasena yuttā. Okkamanaṭṭhena okkanti, sā aṇḍajajalābujavasena yuttā. Te hi aṇḍakosañca vatthikosañca okkamantā pavisantā viya paṭisandhiṃ gaṇhanti. Abhinibbattanaṭṭhena abhinibbatti, sā saṃsedajaopapātikavasena yuttā. Te hi pākaṭāyeva hutvā nibbattanti. Ayaṃ tāva vohāradesanā.

Idāni paramatthadesanā hoti. Khandhāyeva hi paramatthato pātubhavanti, na satto. Tattha ca khandhānanti ekavokārabhave ekassa, catuvokārabhave catunnaṃ, pañcavokārabhave pañcannampi gahaṇaṃ veditabbaṃ. Pātubhāvoti uppatti. Āyatanānanti ettha tatra tatra uppajjamānāyatanavasena saṅgaho veditabbo. Paṭilābhoti santatiyaṃ pātubhāvoyeva. Pātubhavantāneva hi tāni paṭiladdhāni nāma honti. Ayaṃ vuccati, bhikkhave, jātīti iminā padena vohārato paramatthato ca desitāya jātiyā nigamanaṃ karotīti.

Bhavaniddese kāmabhavoti kammabhavo ca upapattibhavo ca. Tattha kammabhavo nāma kāmabhavūpagakammameva. Tañhi tattha upapattibhavassa kāraṇattā 『『sukho buddhānaṃ uppādo (dha. pa. 194) dukkho pāpassa uccayo』』tiādīni (dha. pa. 117) viya phalavohārena bhavoti vuttaṃ. Upapattibhavo nāma tena kammena nibbattaṃ upādiṇṇakkhandhapañcakaṃ. Tañhi tattha bhavatīti katvā bhavoti vuttaṃ. Sabbathāpi idaṃ kammañca upapattiñca ubhayampetamidha 『『kāmabhavo』』ti vuttaṃ. Esa nayo rūpārūpabhavesūti.

Upādānaniddese kāmupādānantiādīsu vatthukāmaṃ upādiyanti etena, sayaṃ vā taṃ upādiyatīti kāmupādānaṃ, kāmo ca so upādānañcāti kāmupādānaṃ. Upādānanti daḷhaggahaṇaṃ vuccati. Daḷhattho hi ettha upasaddo upāyāsaupakaṭṭhādīsu viya. Pañcakāmaguṇikarāgassetaṃ adhivacanaṃ. Ayamettha saṅkhepo. Vitthārato panetaṃ, 『『tattha katamaṃ kāmupādānaṃ? Yo kāmesu kāmacchando』』ti (dha. sa. 1220; vibha. 938) vuttanayeneva veditabbaṃ.

Tathā diṭṭhi ca sā upādānañcāti diṭṭhupādānaṃ. Atha vā diṭṭhiṃ upādiyati, upādiyanti vā etena diṭṭhinti diṭṭhupādānaṃ. Upādiyati hi purimadiṭṭhiṃ uttaradiṭṭhi, upādiyanti ca tāya diṭṭhiṃ. Yathāha – 『『sassato attā ca loko ca idameva saccaṃ moghamañña』』ntiādi (ma. ni. 3.27). Sīlabbatupādānaattavādupādānavajjassa sabbadiṭṭhigatassetaṃ adhivacanaṃ. Ayamettha saṅkhepo, vitthārato panetaṃ, 『『tattha katamaṃ diṭṭhupādānaṃ? Natthi dinna』』nti (dha. sa. 1221) vuttanayeneva veditabbaṃ.

Tathā sīlabbatamupādiyanti etena, sayaṃ vā taṃ upādiyati, sīlabbatañca taṃ upādānañcāti vā sīlabbatupādānaṃ. Gosīlagovatādīni hi 『『evaṃ suddhī』』ti (dha. sa. 1222; vibha. 938) abhinivesato sayameva upādānānīti. Ayamettha saṅkhepo, vitthārato panetaṃ, 『『tattha katamaṃ sīlabbatupādānaṃ? Ito bahiddhā samaṇabrāhmaṇānaṃ sīlena suddhī』』ti vuttanayeneva veditabbaṃ.

Idāni vadanti etenāti vādo, upādiyanti etenāti upādānaṃ, kiṃ vadanti upādiyanti vā? Attānaṃ. Attano vādupādānaṃ attavādupādānaṃ. Attavādamattameva vā attāti upādiyanti etenāti attavādupādānaṃ. Vīsativatthukāya sakkāyadiṭṭhiyā etaṃ adhivacanaṃ. Ayamettha saṅkhepo, vitthārato panetaṃ, 『『tattha katamaṃ attavādupādānaṃ? Idha assutavā puthujjano ariyānaṃ adassāvī』』ti vuttanayeneva veditabbaṃ.

Taṇhāniddese rūpataṇhā…pe… dhammataṇhāti etaṃ cakkhudvārādīsu javanavīthiyā pavattāya taṇhāya 『『seṭṭhiputto brāhmaṇaputto』』ti evamādīsu pitito nāmaṃ viya pitisadisārammaṇato nāmaṃ. Ettha ca rūpārammaṇā taṇhā, rūpe taṇhāti rūpataṇhā. Sā kāmarāgabhāvena rūpaṃ assādentī pavattamānā kāmataṇhā, sassatadiṭṭhisahagatarāgabhāvena 『『rūpaṃ niccaṃ dhuvaṃ sassata』』nti evaṃ assādentī pavattamānā bhavataṇhā, ucchedadiṭṭhisahagatarāgabhāvena 『『rūpaṃ ucchijjati vinassati pecca na bhavatī』』ti evaṃ assādentī pavattamānā vibhavataṇhāti rūpataṇhā evaṃ tividhā hoti. Yathā ca rūpataṇhā, tathā saddataṇhādayopīti evaṃ tāni aṭṭhārasa taṇhāvicaritāni honti. Tāni ajjhattarūpādīsu aṭṭhārasa, bahiddhārūpādīsu aṭṭhārasāti chattiṃsa. Iti atītāni chattiṃsa, anāgatāni chattiṃsa, paccuppannāni chattiṃsāti evaṃ aṭṭhasataṃ taṇhāvicaritāni honti. 『『Ajjhattikassa upādāya asmīti hoti, itthasmīti hotī』』ti (vibha. 973) vā evamādīni ajjhattikarūpādinissitāni aṭṭhārasa, 『『bāhirassa upādāya iminā asmīti hoti, iminā itthasmīti hotī』』ti (vibha. 975) vā evamādīni bāhirarūpādinissitāni aṭṭhārasāti chattiṃsa, iti atītāni chattiṃsa, anāgatāni chattiṃsa, paccuppannāni chattiṃsāti evampi aṭṭhasataṃ taṇhāvicaritāni honti. Puna saṅgahe kariyamāne rūpādīsu ārammaṇesu chaḷeva taṇhākāyā tissoyeva kāmataṇhādayo hontīti. Evaṃ –

『『Niddesatthena niddesa, vitthārā vitthārassa ca;

Puna saṅgahato taṇhā, viññātabbā vibhāvinā』』ti.

Vedanāniddese vedanākāyāti vedanāsamūhā. Cakkhusamphassajā vedanā…pe… manosamphassajāvedanāti etaṃ 『『cakkhusamphassajāvedanā atthi kusalā, atthi akusalā, atthi abyākatā』』ti evaṃ vibhaṅge (vibha. 34) āgatattā cakkhudvārādīsu pavattānaṃ kusalākusalābyākatavedanānaṃ 『『sāriputto mantāṇiputto』』ti evamādīsu mātito nāmaṃ viya mātisadisato vatthuto nāmaṃ. Vacanattho panettha – cakkhusamphassahetu jātā vedanā cakkhusamphassajā vedanāti. Eseva nayo sabbattha. Ayaṃ tāvettha sabbasaṅgāhikā kathā. Vipākavasena pana cakkhudvāre dve cakkhuviññāṇāni, dve manodhātuyo, tisso manoviññāṇadhātuyoti etāhi sampayuttavasena vedanā veditabbā. Eseva nayo sotadvārādīsu. Manodvāre manoviññāṇadhātusampayuttāva.

Phassaniddese cakkhusamphassoti cakkhumhi samphasso. Esa nayo sabbattha. Cakkhusamphasso…pe… kāyasamphassoti ettāvatā ca kusalākusalavipākā pañcavatthukā dasa phassā vuttā honti. Manosamphassoti iminā sesabāvīsatilokiyavipākamanasampayuttā phassā.

Saḷāyatananiddese cakkhāyatanantiādīsu yaṃ vattabbaṃ, taṃ visuddhimagge khandhaniddese ceva āyatananiddese ca vuttameva.

Nāmarūpaniddese namanalakkhaṇaṃ nāmaṃ. Ruppanalakkhaṇaṃ rūpaṃ. Vibhajane panassa vedanāti vedanākkhandho, saññāti saññākkhandho, cetanā phasso manasikāroti saṅkhārakkhandho veditabbo. Kāmañca aññepi saṅkhārakkhandhasaṅgahitā dhammā santi, ime pana tayo sabbadubbalesupi cittesu santi, tasmā etesaṃyeva vasenettha saṅkhārakkhandho dassito. Cattāro ca mahābhūtāti ettha cattāroti gaṇanaparicchedo. Mahābhūtāti pathavīāpatejavāyānametaṃ adhivacanaṃ. Yena pana kāraṇena tāni mahābhūtānīti vuccanti, yo cettha añño vinicchayanayo, so sabbo visuddhimagge rūpakkhandhaniddese vutto. Catunnañca mahābhūtānaṃ upādāyāti ettha pana catunnanti upayogatthe sāmivacanaṃ, cattāri mahābhūtānīti vuttaṃ hoti. Upādāyāti upādiyitvā, gahetvāti attho. Nissāyātipi eke. 『『Vattamāna』』nti ayañcettha pāṭhaseso. Samūhatthe vā etaṃ sāmivacanaṃ, catunnaṃ mahābhūtānaṃ samūhaṃ upādāya vattamānaṃ rūpanti ettha attho veditabbo. Evaṃ sabbathāpi yāni ca cattāri pathavīādīni mahābhūtāni, yañca catunnaṃ mahābhūtānaṃ upādāya vattamānaṃ cakkhāyatanādibhedena abhidhammapāḷiyameva vuttaṃ tevīsatividhaṃ rūpaṃ, taṃ sabbampi rūpanti veditabbaṃ.

Viññāṇaniddese cakkhuviññāṇanti cakkhumhi viññāṇaṃ, cakkhuto vā jātaṃ viññāṇanti cakkhuviññāṇaṃ. Evaṃ sotaghānajivhākāyaviññāṇāni. Itaraṃ pana manoyeva viññāṇanti manoviññāṇaṃ. Dvipañcaviññāṇavajjitatebhūmakavipākacittassetaṃ adhivacanaṃ.

Saṅkhāraniddese abhisaṅkharaṇalakkhaṇo saṅkhāro. Vibhajane panassa kāyasaṅkhāroti kāyato pavattasaṅkhāro. Kāyadvāre copanavasena pavattānaṃ kāmāvacarakusalato aṭṭhannaṃ, akusalato dvādasannanti vīsatiyā kāyasañcetanānametaṃ adhivacanaṃ. Vacīsaṅkhāroti vacanato pavattasaṅkhāro, vacīdvāre vacanabhedavasena pavattānaṃ vīsatiyā eva vacīsañcetanānametaṃ adhivacanaṃ. Cittasaṅkhāroti cittato pavattasaṅkhāro, kāyavacīdvāre copanaṃ akatvā raho nisīditvā cintentassa pavattānaṃ lokiyakusalākusalavasena ekūnatiṃsamanosañcetanānametaṃ adhivacanaṃ.

Avijjāniddese dukkhe aññāṇanti dukkhasacce aññāṇaṃ, mohassetaṃ adhivacanaṃ. Esa nayo dukkhasamudaye aññāṇantiādīsu. Tattha catūhi kāraṇehi dukkhe aññāṇaṃ veditabbaṃ antogadhato vatthuto ārammaṇato paṭicchādanato ca. Tathā hi taṃ dukkhasaccapariyāpannattā dukkhe antogadhaṃ, dukkhasaccañcassa nissayapaccayabhāvena vatthu, ārammaṇapaccayabhāvena ārammaṇaṃ, dukkhasaccaṃ etaṃ paṭicchādeti tassa yāthāvalakkhaṇapaṭivedhanivāraṇena ñāṇappavattiyā cettha appadānena.

Dukkhasamudaye aññāṇaṃ tīhi kāraṇehi veditabbaṃ vatthuto ārammaṇato paṭicchādanato ca. Nirodhe paṭipadāya ca aññāṇaṃ ekeneva kāraṇena veditabbaṃ paṭicchādanato. Nirodhapaṭipadānañhi paṭicchādakameva aññāṇaṃ tesaṃ yāthāvalakkhaṇapaṭivedhanivāraṇena tesu ca ñāṇappavattiyā appadānena. Na pana taṃ tattha antogadhaṃ tasmiṃ saccadvaye apariyāpannattā, na tassa taṃ saccadvayaṃ vatthu asahajātattā, nārammaṇaṃ, tadārabbha appavattanato. Pacchimañhi saccadvayaṃ gambhīrattā duddasaṃ, na tattha andhabhūtaṃ aññāṇaṃ pavattati. Purimaṃ pana vacanīyattena sabhāvalakkhaṇassa duddasattā gambhīraṃ, tattha vipallāsagāhavasena pavattati.

Apica 『『dukkhe』』ti ettāvatā saṅgahato vatthuto ārammaṇato kiccato ca avijjā dīpitā. 『『Dukkhasamudaye』』ti ettāvatā vatthuto ārammaṇato kiccato ca. 『『Dukkhanirodhe dukkhanirodhagāminiyā paṭipadāyā』』ti ettāvatā kiccato. Avisesato pana 『『aññāṇa』』nti etena sabhāvato niddiṭṭhāti ñātabbā.

Iti kho, bhikkhaveti evaṃ kho, bhikkhave. Nirodho hotīti anuppādo hoti. Apicettha sabbeheva tehi nirodhapadehi nibbānaṃ desitaṃ. Nibbānañhi āgamma te te dhammā nirujjhanti, tasmā taṃ tesaṃ tesaṃ nirodhoti vuccati. Iti bhagavā imasmiṃ sutte dvādasahi padehi vaṭṭavivaṭṭaṃ desento arahattanikūṭeneva desanaṃ niṭṭhapesi. Desanāpariyosāne vuttanayeneva pañcasatā bhikkhū arahatte patiṭṭhahiṃsūti.

Vibhaṅgasuttaṃ dutiyaṃ.

  1. Paṭipadāsuttavaṇṇanā

  2. Tatiye micchāpaṭipadanti ayaṃ tāva aniyyānikapaṭipadā. Nanu ca avijjāpaccayā puññābhisaṅkhāropi atthi āneñjābhisaṅkhāropi, so kathaṃ micchāpaṭipadā hotīti. Vaṭṭasīsattā. Yañhi kiñci bhavattayasaṅkhātaṃ vaṭṭaṃ patthetvā pavattitaṃ, antamaso pañcābhiññā aṭṭha vā pana samāpattiyo, sabbaṃ taṃ vaṭṭapakkhiyaṃ vaṭṭasīsanti vaṭṭasīsattā micchāpaṭipadāva hoti. Yaṃ pana kiñci vivaṭṭaṃ nibbānaṃ patthetvā pavattitaṃ, antamaso uḷuṅkayāgumattadānampi paṇṇamuṭṭhidānamattampi, sabbaṃ taṃ vivaṭṭapakkhiyaṃ vivaṭṭanissitaṃ, vivaṭṭapakkhikattā sammāpaṭipadāva hoti. Appamattakampi hi paṇṇamuṭṭhimattadānakusalaṃ vā hotu mahantaṃ velāmadānādikusalaṃ vā, sace vaṭṭasampattiṃ patthetvā vaṭṭanissitavasena micchā ṭhapitaṃ hoti, vaṭṭameva āharituṃ sakkoti, no vivaṭṭaṃ. 『『Idaṃ me dānaṃ āsavakkhayāvahaṃ hotū』』ti evaṃ pana vivaṭṭaṃ patthentena vivaṭṭavasena sammā ṭhapitaṃ arahattampi paccekabodhiñāṇampi sabbaññutaññāṇampi dātuṃ sakkotiyeva, na arahattaṃ appatvā pariyosānaṃ gacchati. Iti anulomavasena micchāpaṭipadā, paṭilomavasena sammāpaṭipadā desitāti veditabbā. Nanu cettha paṭipadā pucchitā, nibbānaṃ bhājitaṃ, niyyātanepi paṭipadāva niyyātitā. Na ca nibbānassa paṭipadāti nāmaṃ, savipassanānaṃ pana catunnaṃ maggānametaṃ nāmaṃ, tasmā pucchāniyyātanehi padabhājanaṃ na sametīti. No na sameti, kasmā? Phalena paṭipadāya dassitattā. Phalena hettha paṭipadā dassitā. 『『Avijjāya tveva asesavirāganirodhā saṅkhāranirodho』』ti etaṃ nirodhasaṅkhātaṃ nibbānaṃ yassā paṭipadāya phalaṃ, ayaṃ vuccati, bhikkhave, sammāpaṭipadāti ayamettha attho. Imasmiñca atthe asesavirāganirodhāti ettha virāgo nirodhasseva vevacanaṃ, asesavirāgā asesanirodhāti ayañhettha adhippāyo. Yena vā virāgasaṅkhātena maggena asesanirodho hoti, taṃ dassetuṃ etaṃ padabhājanaṃ vuttaṃ. Evañhi sati sānubhāvā paṭipadā vibhattā hoti. Iti imasmimpi sutte vaṭṭavivaṭṭameva kathitanti. Tatiyaṃ.

  3. Vipassīsuttavaṇṇanā

  4. Catutthe vipassissāti tassa kira bodhisattassa yathā lokiyamanussānaṃ kiñcideva passantānaṃ parittakammābhinibbattassa kammajapasādassa dubbalattā akkhīni vipphandanti , na evaṃ vipphandiṃsu. Balavakammanibbattassa pana kammajapasādassa balavattā avipphandantehi animisehi eva akkhīhi passi seyyathāpi devā tāvatiṃsā. Tena vuttaṃ – 『『animisanto kumāro pekkhatīti kho, bhikkhave, vipassissa kumārassa 『vipassī vipassī』tveva samaññā udapādī』』ti (dī. ni. 2.40). Ayañhettha adhippāyo – antarantarā nimisajanitandhakāravirahena visuddhaṃ passati, vivaṭehi vā akkhīhi passatīti vipassī. Ettha ca kiñcāpi pacchimabhavikānaṃ sabbabodhisattānaṃ balavakammanibbattassa kammajapasādassa balavattā akkhīni na vipphandanti, so pana bodhisatto eteneva nāmaṃ labhi.

Apica viceyya viceyya passatīti vipassī, vicinitvā vicinitvā passatīti attho. Ekadivasaṃ kira vinicchayaṭṭhāne nisīditvā atthe anusāsantassa rañño alaṅkatapaṭiyattaṃ mahāpurisaṃ āharitvā aṅke ṭhapayiṃsu. Tassa taṃ aṅke katvā palāḷayamānasseva amaccā sāmikaṃ assāmikaṃ akaṃsu. Bodhisatto anattamanasaddaṃ nicchāresi. Rājā 『『kimetaṃ upadhārethā』』ti āha. Upadhārayamānā aññaṃ adisvā 『『aṭṭassa dubbinicchitattā evaṃ kataṃ bhavissatī』』ti puna sāmikameva sāmikaṃ katvā 『『ñatvā nu kho kumāro evaṃ karotī』』ti? Vīmaṃsantā puna sāmikaṃ assāmikamakaṃsu. Puna bodhisatto tatheva saddaṃ nicchāresi. Atha rājā 『『jānāti mahāpuriso』』ti tato paṭṭhāya appamatto ahosi. Tena vuttaṃ 『『viceyya viceyya kumāro atthe panāyati ñāyenāti kho, bhikkhave, vipassissa kumārassa bhiyyosomattāya 『vipassī vipassī』tveva samaññā udapādī』』ti (dī. ni. 2.41).

Bhagavatoti bhāgyasampannassa. Arahatoti rāgādiarīnaṃ hatattā, saṃsāracakkassa vā arānaṃ hatattā, paccayānaṃ vā arahattā arahāti evaṃ guṇato uppannanāmadheyyassa. Sammāsambuddhassāti sammā nayena hetunā sāmaṃ paccattapurisakārena cattāri saccāni buddhassa. Pubbeva sambodhāti sambodho vuccati catūsu maggesu ñāṇaṃ, tato pubbeva. Bodhisattasseva satoti ettha bodhīti ñāṇaṃ, bodhimā satto bodhisatto, ñāṇavā paññavā paṇḍitoti attho. Purimabuddhānañhi pādamūle abhinīhārato paṭṭhāya paṇḍitova so satto, na andhabāloti bodhisatto. Yathā vā udakato uggantvā ṭhitaṃ paripākagataṃ padumaṃ sūriyarasmisamphassena avassaṃ bujjhissatīti bujjhanakapadumanti vuccati, evaṃ buddhānaṃ santike byākaraṇassa laddhattā avassaṃ anantarāyena pāramiyo pūretvā bujjhissatīti bujjhanakasattotipi bodhisatto. Yā ca esā catumaggañāṇasaṅkhātā bodhi, taṃ patthayamāno pavattatīti bodhiyaṃ satto āsattotipi bodhisatto. Evaṃ guṇato uppannanāmavasena bodhisattasseva sato. Kicchanti dukkhaṃ. Āpannoti anuppatto. Idaṃ vuttaṃ hoti – aho ayaṃ sattaloko dukkhaṃ anuppattoti. Cavati ca upapajjati cāti idaṃ aparāparaṃ cutipaṭisandhivasena vuttaṃ. Nissaraṇanti nibbānaṃ. Tañhi jarāmaraṇadukkhato nissaṭattā tassa nissaraṇanti vuccati. Kudāssu nāmāti katarasmiṃ nu kho kāle.

Yoniso manasikārāti upāyamanasikārena pathamanasikārena. Ahu paññāya abhisamayoti paññāya saddhiṃ jarāmaraṇakāraṇassa abhisamayo samavāyo samāyogo ahosi, 『『jātipaccayā jarāmaraṇa』』nti idaṃ tena diṭṭhanti attho. Atha vā yoniso manasikārā ahu paññāyāti yoniso manasikārena ca paññāya ca abhisamayo ahu. 『『Jātiyā kho sati jarāmaraṇa』』nti, evaṃ jarāmaraṇakāraṇassa paṭivedho ahosīti attho. Esa nayo sabbattha.

Iti hidanti evamidaṃ. Samudayo samudayoti ekādasasu ṭhānesu saṅkhārādīnaṃ samudayaṃ sampiṇḍetvā niddisati. Pubbe ananussutesūti 『『avijjāpaccayā saṅkhārānaṃ samudayo hotī』』ti. Evaṃ ito pubbe ananussutesu dhammesu, catūsu vā ariyasaccadhammesu. Cakkhuntiādīni ñāṇavevacanāneva. Ñāṇameva hettha dassanaṭṭhena cakkhu, ñātaṭṭhena ñāṇaṃ, pajānanaṭṭhena paññā, paṭivedhanaṭṭhena vijjā, obhāsanaṭṭhena ālokoti vuttaṃ . Taṃ panetaṃ catūsu saccesu lokiyalokuttaramissakaṃ niddiṭṭhanti veditabbaṃ. Nirodhavārepi imināva nayena attho veditabbo. Catutthaṃ.

5-10. Sikhīsuttādivaṇṇanā

5-10. Pañcamādīsu sikhissa, bhikkhavetiādīnaṃ padānaṃ 『『sikhissapi, bhikkhave』』ti na evaṃ yojetvā attho veditabbo. Kasmā? Ekāsane adesitattā. Nānāṭhānesu hi etāni desitāni, attho pana sabbattha sadisoyeva. Sabbabodhisattānañhi bodhipallaṅke nisinnānaṃ na añño samaṇo vā brāhmaṇo vā devo vā māro vā brahmā vā ācikkhati – 『『atīte bodhisattā paccayākāraṃ sammasitvā buddhā jātā』』ti. Yathā pana paṭhamakappikakāle deve vuṭṭhe udakassa gatamaggeneva aparāparaṃ vuṭṭhiudakaṃ gacchati, evaṃ tehi tehi purimabuddhehi gatamaggeneva pacchimā pacchimā gacchanti. Sabbabodhisattā hi ānāpānacatutthajjhānato vuṭṭhāya paccayākāre ñāṇaṃ otāretvā taṃ anulomapaṭilomaṃ sammasitvā buddhā hontīti paṭipāṭiyā sattasu suttesu buddhavipassanā nāma kathitāti.

Buddhavaggo paṭhamo.

  1. Āhāravaggo

  2. Āhārasuttavaṇṇanā

  3. Āhāravaggassa paṭhame āhārāti paccayā. Paccayā hi āharanti attano phalaṃ, tasmā āhārāti vuccanti. Bhūtānaṃ vā sattānantiādīsu bhūtāti jātā nibbattā. Sambhavesinoti ye sambhavaṃ jātiṃ nibbattiṃ esanti gavesanti. Tattha catūsu yonīsu aṇḍajajalābujā sattā yāva aṇḍakosaṃ vatthikosañca na bhindanti, tāva sambhavesino nāma, aṇḍakosaṃ vatthikosañca bhinditvā bahi nikkhantā bhūtā nāma. Saṃsedajā opapātikā ca paṭhamacittakkhaṇe sambhavesino nāma, dutiyacittakkhaṇato pabhuti bhūtā nāma. Yena vā iriyāpathena jāyanti, yāva tato aññaṃ na pāpuṇanti, tāva sambhavesino nāma, tato paraṃ bhūtā nāma. Atha vā bhūtāti jātā abhinibbattā, ye bhūtā abhinibbattāyeva, na puna bhavissantīti saṅkhaṃ gacchanti, tesaṃ khīṇāsavānaṃ etaṃ adhivacanaṃ. Sambhavamesantīti sambhavesino. Appahīnabhavasaṃyojanattā āyatimpi sambhavaṃ esantānaṃ sekkhaputhujjanānametaṃ adhivacanaṃ. Evaṃ sabbathāpi imehi dvīhi padehi sabbasatte pariyādiyati. Vāsaddo cettha sampiṇḍanattho, tasmā bhūtānañca sambhavesīnañcāti ayamattho veditabbo.

Ṭhitiyāti ṭhitatthaṃ. Anuggahāyāti anuggahatthaṃ. Vacanabhedoyeva cesa, attho pana dvinnampi padānaṃ ekoyeva. Atha vā ṭhitiyāti tassa tassa sattassa uppannadhammānaṃ anuppabandhavasena avicchedāya. Anuggahāyāti anuppannānaṃ uppādāya. Ubhopi cetāni 『『bhūtānaṃ vā ṭhitiyā ceva anuggahāya ca, sambhavesīnaṃ vā ṭhitiyā ceva anuggahāya cā』』ti evaṃ ubhayattha daṭṭhabbānīti.

Kabaḷīkāro āhāroti kabaḷaṃ katvā ajjhoharitabbako āhāro, odanakummāsādivatthukāya ojāyetaṃ adhivacanaṃ. Oḷāriko vā sukhumo vāti vatthuoḷārikatāya oḷāriko, sukhumatāya sukhumo. Sabhāvena pana sukhumarūpapariyāpannattā kabaḷīkāro āhāro sukhumova hoti. Sāpi cassa vatthuto oḷārikatā sukhumatā ca upādāyupādāya veditabbā. Kumbhīlānañhi āhāraṃ upādāya morānaṃ āhāro sukhumo. Kumbhīlā kira pāsāṇe gilanti, te ca nesaṃ kucchippattā vilīyanti. Morā sappavicchikādipāṇe khādanti. Morānaṃ pana āhāraṃ upādāya taracchānaṃ āhāro sukhumo. Te kira tivassachaḍḍitāni visāṇāni ceva aṭṭhīni ca khādanti, tāni ca nesaṃ kheḷena temitamattāneva kandamūlaṃ viya mudukāni honti. Taracchānaṃ āhāraṃ upādāya hatthīnaṃ āhāro sukhumo. Te hi nānārukkhasākhādayo khādanti. Hatthīnaṃ āhārato gavayagokaṇṇamigādīnaṃ āhāro sukhumo. Te kira nissārāni nānārukkhapaṇṇādīni khādanti. Tesampi āhārato gunnaṃ āhāro sukhumo. Te allasukkhatiṇāni khādanti. Tesaṃ āhārato sasānaṃ āhāro sukhumo. Sasānaṃ āhārato sakuṇānaṃ āhāro sukhumo. Sakuṇānaṃ āhārato paccantavāsīnaṃ āhāro sukhumo. Paccantavāsīnaṃ āhārato gāmabhojakānaṃ āhāro sukhumo. Gāmabhojakānaṃ āhārato rājarājamahāmattānaṃ āhāro sukhumo. Tesampi āhārato cakkavattino āhāro sukhumo. Cakkavattino āhārato bhummānaṃ devānaṃ āhāro sukhumo. Bhummānaṃ devānaṃ āhārato cātumahārājikānaṃ. Evaṃ yāva paranimmitavasavattīnaṃ āhārā vitthāretabbā. Tesaṃ panāhāro sukhumotveva niṭṭhaṃ patto.

Ettha ca oḷārike vatthusmiṃ ojā parittā hoti dubbalā, sukhume balavatī. Tathā hi ekapattapūrampi yāguṃ pīto muhutteneva jighacchito hoti yaṃkiñcideva khāditukāmo, sappiṃ pana pasatamattaṃ pivitvā divasaṃ abhottukāmo hoti. Tattha vatthu kammajatejasaṅkhātaṃ parissayaṃ vinodeti, na pana sakkoti pāletuṃ. Ojā pana pāleti, na sakkoti parissayaṃ vinodetuṃ. Dve pana ekato hutvā parissayañceva vinodenti pālenti cāti.

Phasso dutiyoti cakkhusamphassādi chabbidhopi phasso etesu catūsu āhāresu dutiyo āhāroti veditabbo. Desanānayo eva cesa, tasmā iminā nāma kāraṇena dutiyo tatiyo cāti idamettha na gavesitabbaṃ. Manosañcetanāti cetanāva vuccati. Viññāṇanti cittaṃ. Iti bhagavā imasmiṃ ṭhāne upādiṇṇakaanupādiṇṇakavasena ekarāsiṃ katvā cattāro āhāre dassesi. Kabaḷīkārāhāro hi upādiṇṇakopi atthi anupādiṇṇakopi, tathā phassādayo. Tattha sappādīhi gilitānaṃ maṇḍūkādīnaṃ vasena upādiṇṇakakabaḷīkārāhāro daṭṭhabbo. Maṇḍūkādayo hi sappādīhi gilitā antokucchigatāpi kiñci kālaṃ jīvantiyeva. Te yāva upādiṇṇakapakkhe tiṭṭhanti, tāva āhāratthaṃ na sādhenti . Bhijjitvā pana anupādiṇṇakapakkhe ṭhitā sādhenti. Tadāpi upādiṇṇakāhāroti vuccantīti. Idaṃ pana ācariyānaṃ na ruccatīti aṭṭhakathāyameva paṭikkhipitvā idaṃ vuttaṃ – imesaṃ sattānaṃ khādantānampi akhādantānampi bhuñjantānampi abhuñjantānampi paṭisandhicitteneva sahajātā kammajā ojā nāma atthi, sā yāvapi sattamā divasā pāleti, ayameva upādiṇṇakakabaḷīkārāhāroti veditabbo. Tebhūmakavipākavasena pana upādiṇṇakaphassādayo veditabbā, tebhūmakakusalākusalakiriyavasena anupādiṇṇakā. Lokuttarā pana ruḷhīvasena kathitāti.

Etthāha – 『『yadi paccayaṭṭho āhāraṭṭho, atha kasmā aññesupi sattānaṃ paccayesu vijjamānesu imeyeva cattāro vuttā』』ti? Vuccate – ajjhattikasantatiyā visesapaccayattā. Visesapaccayo hi kabaḷīkārāhārabhakkhānaṃ sattānaṃ rūpakāyassa kabaḷīkāro āhāro, nāmakāye vedanāya phasso, viññāṇassa manosañcetanā, nāmarūpassa viññāṇaṃ. Yathāha – 『『seyyathāpi, bhikkhave, ayaṃ kāyo āhāraṭṭhitiko āhāraṃ paṭicca tiṭṭhati, anāhāro no tiṭṭhati (saṃ. ni. 5.183), tathā phassapaccayā vedanā, saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmarūpa』』nti (saṃ. ni. 2.1; vibha. 225).

Ko panettha āhāro kiṃ āharatīti? Kabaḷīkārāhāro ojaṭṭhamakarūpāni āharati phassāhāro tisso vedanā, manosañcetanāhāro tayo bhave, viññāṇāhāro paṭisandhināmarūpanti.

Kathaṃ? Kabaḷīkārāhāro tāva mukhe ṭhapitamatteyeva aṭṭha rūpāni samuṭṭhāpeti, dantavicuṇṇitaṃ pana ajjhohariyamānaṃ ekekaṃ sitthaṃ aṭṭhaṭṭharūpāni samuṭṭhāpetiyeva. Evaṃ kabaḷīkārāhāro ojaṭṭhamakarūpāni āharati. Phassāhāro pana sukhavedanīyo phasso uppajjamānoyeva sukhaṃ vedanaṃ āharati, dukkhavedanīyo dukkhaṃ, adukkhamasukhavedanīyo adukkhamasukhanti evaṃ sabbathāpi phassāhāro tisso vedanā āharati.

Manosañcetanāhāro kāmabhavūpagaṃ kammaṃ kāmabhavaṃ āharati, rūpārūpabhavūpagāni taṃ taṃ bhavaṃ. Evaṃ sabbathāpi manosañcetanāhāro tayo bhave āharati. Viññāṇāhāro pana ye ca paṭisandhikkhaṇe taṃsampayuttakā tayo khandhā, yāni ca tisantativasena tiṃsa rūpāni uppajjanti, sahajātādipaccayanayena tāni āharatīti vuccati. Evaṃ viññāṇāhāro paṭisandhināmarūpaṃ āharatīti. Ettha ca 『『manosañcetanā tayo bhave āharatī』』ti sāsavakusalākusalacetanāva vuttā. 『『Viññāṇaṃ paṭisandhināmarūpaṃ āharatī』』ti paṭisandhiviññāṇameva vuttaṃ. Avisesena pana taṃsampayuttataṃsamuṭṭhānadhammānaṃ āharaṇatopete 『『āhārā』』ti veditabbā.

Etesu catūsu āhāresu kabaḷīkārāhāro upatthambhento āhārakiccaṃ sādheti, phasso phusantoyeva manosañcetanā āyūhamānāva, viññāṇaṃ vijānantameva. Kathaṃ? Kabaḷīkārāhāro hi upatthambhentoyeva kāyaṭṭhapanena sattānaṃ ṭhitiyā hoti. Kammajanitopi hi ayaṃ kāyo kabaḷīkārāhārena upatthaddho dasapi vassāni vassasatampi yāva āyuparimāṇā tiṭṭhati. Yathā kiṃ ? Yathā mātuyā janitopi dārako dhātiyā thaññādīni pāyetvā posiyamāno ciraṃ tiṭṭhati, yathā ca upatthambhena upatthambhitaṃ gehaṃ. Vuttampi cetaṃ –

『『Yathā, mahārāja, gehe papatante aññena dārunā upatthambhitaṃ santaṃ eva taṃ gehaṃ na patati. Evameva kho, mahārāja, ayaṃ kāyo āhāraṭṭhitiko āhāraṃ paṭicca tiṭṭhatī』』ti.

Evaṃ kabaḷīkāro āhāro upatthambhento āhārakiccaṃ sādheti.

Evaṃ sādhentopi ca kabaḷīkāro āhāro dvinnaṃ rūpasantatīnaṃ paccayo hoti āhārasamuṭṭhānassa ca upādiṇṇakassa ca. Kammajānaṃ anupālako hutvā paccayo hoti, āhārasamuṭṭhānānaṃ janako hutvāti. Phasso pana sukhādivatthubhūtaṃ ārammaṇaṃ phusantoyeva sukhādivedanāpavattanena sattānaṃ ṭhitiyā hoti. Manosañcetanā kusalākusalakammavasena āyūhamānāyeva bhavamūlanipphādanato sattānaṃ ṭhitiyā hoti. Viññāṇaṃ vijānantameva nāmarūpappavattanena sattānaṃ ṭhitiyā hotīti.

Evaṃ upatthambhanādivasena āhārakiccaṃ sādhayamānesu panetesu cattāri bhayāni daṭṭhabbāni. Seyyathidaṃ – kabaḷīkārāhāre nikantiyeva bhayaṃ, phasse upagamanameva, manosañcetanāya āyūhanameva, viññāṇe abhinipātoyeva bhayanti. Kiṃ kāraṇā? Kabaḷīkārāhāre hi nikantiṃ katvā sītādīnaṃ purakkhatā sattā āhāratthāya muddāgaṇanādikammāni karontā anappakaṃ dukkhaṃ nigacchanti. Ekacce ca imasmiṃ sāsane pabbajitvāpi vejjakammādikāya anesanāya āhāraṃ pariyesantā diṭṭheva dhamme gārayhā honti, samparāyepi, 『『tassa saṅghāṭipi ādittā sampajjalitā』』tiādinā lakkhaṇasaṃyutte (saṃ. ni. 2.218) vuttanayena samaṇapetā honti. Iminā tāva kāraṇena kabaḷīkāre āhāre nikanti eva bhayanti veditabbā.

Phassaṃ upagacchantāpi phassassādino paresaṃ rakkhitagopitesu dārādīsu bhaṇḍesu aparajjhanti, te saha bhaṇḍena bhaṇḍasāmikā gahetvā khaṇḍākhaṇḍikaṃ vā chinditvā saṅkārakūṭe chaḍḍenti , rañño vā niyyādenti. Tato te rājā vividhā kammakāraṇā kārāpeti. Kāyassa ca bhedā duggati tesaṃ pāṭikaṅkhā hoti. Iti phassassādamūlakaṃ diṭṭhadhammikampi samparāyikampi bhayaṃ sabbamāgatameva hoti. Iminā kāraṇena phassāhāre upagamanameva bhayanti veditabbaṃ.

Kusalākusalakammāyūhane pana tammūlakaṃ tīsu bhavesu bhayaṃ sabbaṃ āgatameva hoti. Iminā kāraṇena manosañcetanāhāre āyūhanameva bhayanti veditabbaṃ.

Paṭisandhiviññāṇañca yasmiṃ yasmiṃ ṭhāne abhinipatati, tasmiṃ tasmiṃ ṭhāne paṭisandhināmarūpaṃ gahetvāva nibbattati. Tasmiñca nibbatte sabbabhayāni nibbattāniyeva honti tammūlakattāti iminā kāraṇena viññāṇāhāre abhinipātoyeva bhayanti veditabboti.

Kiṃnidānātiādīsu nidānādīni sabbāneva kāraṇavevacanāni. Kāraṇañhi yasmā phalaṃ nideti, 『『handa naṃ gaṇhathā』』ti appeti viya, tasmā nidānanti vuccati. Yasmā taṃ tato samudeti jāyati pabhavati, tasmā samudayo jāti pabhavoti vuccati. Ayaṃ panettha padattho – kiṃnidānaṃ etesanti kiṃnidānā. Ko samudayo etesanti kiṃsamudayā. Kā jāti etesanti kiṃjātikā. Ko pabhavo etesanti kiṃpabhavā. Yasmā pana tesaṃ taṇhā yathāvuttena atthena nidānañceva samudayo ca jāti ca pabhavo ca, tasmā 『『taṇhānidānā』』tiādimāha. Evaṃ sabbapadesu attho veditabbo.

Ettha ca ime cattāro āhārā taṇhānidānāti paṭisandhiṃ ādiṃ katvā attabhāvasaṅkhātānaṃ āhārānaṃ purimataṇhānaṃ vasena nidānaṃ veditabbaṃ. Kathaṃ? Paṭisandhikkhaṇe tāva paripuṇṇāyatanānaṃ sattānaṃ sattasantativasena, sesānaṃ tato ūnaūnasantativasena uppannarūpabbhantaraṃ jātā ojā atthi, ayaṃ taṇhānidāno upādiṇṇakakabaḷīkārāhāro. Paṭisandhicittasampayuttā pana phassacetanā sayañca cittaṃ viññāṇanti ime taṇhānidānā upādiṇṇaka-phassamanosañcetanā-viññāṇāhārāti evaṃ tāva purimataṇhānidānā paṭisandhikā āhārā. Yathā ca paṭisandhikā, evaṃ tato paraṃ paṭhamabhavaṅgacittakkhaṇādinibbattāpi veditabbā.

Yasmā pana bhagavā na kevalaṃ āhārānameva nidānaṃ jānāti, āhāranidānabhūtāya taṇhāyapi, taṇhāya nidānānaṃ vedanādīnampi nidānaṃ jānātiyeva, tasmā taṇhā cāyaṃ, bhikkhave, kiṃnidānātiādinā nayena vaṭṭaṃ dassetvā vivaṭṭaṃ dassesi. Imasmiñca pana ṭhāne bhagavā atītābhimukhaṃ desanaṃ katvā atītena vaṭṭaṃ dasseti. Kathaṃ? Āhāravasena hi ayaṃ attabhāvo gahito.

Taṇhāti imassattabhāvassa janakaṃ kammaṃ, vedanāphassasaḷāyatananāmarūpaviññāṇāni yasmiṃ attabhāve ṭhatvā kammaṃ āyūhitaṃ, taṃ dassetuṃ vuttāni, avijjāsaṅkhārā tassattabhāvassa janakaṃ kammaṃ. Iti dvīsu ṭhānesu attabhāvo, dvīsu tassa janakaṃ kammanti saṅkhepena kammañceva kammavipākañcāti, dvepi dhamme dassentena atītābhimukhaṃ desanaṃ katvā atītena vaṭṭaṃ dassitaṃ.

Tatrāyaṃ desanā anāgatassa adassitattā aparipuṇṇāti na daṭṭhabbā. Nayato pana paripuṇṇātveva daṭṭhabbā. Yathā hi cakkhumā puriso udakapiṭṭhe nipannaṃ suṃsumāraṃ disvā tassa parabhāgaṃ olokento gīvaṃ passeyya, orato piṭṭhiṃ, pariyosāne naṅguṭṭhamūlaṃ, heṭṭhā kucchiṃ olokento pana udakagataṃ agganaṅguṭṭhañceva cattāro ca hatthapāde na passeyya, so na ettāvatā 『『aparipuṇṇo suṃsumāro』』ti gaṇhāti, nayato pana paripuṇṇotveva gaṇhāti, evaṃsampadamidaṃ veditabbaṃ.

Udakapiṭṭhe nipannasuṃsumāro viya hi tebhūmakavaṭṭaṃ. Tīre ṭhito cakkhumā puriso viya yogāvacaro. Tena purisena udakapiṭṭhe suṃsumārassa diṭṭhakālo viya yoginā āhāravasena imassattabhāvassa diṭṭhakālo. Parato gīvāya diṭṭhakālo viya imassattabhāvassa janikāya taṇhāya diṭṭhakālo. Piṭṭhiyā diṭṭhakālo viya yasmiṃ attabhāve taṇhāsaṅkhātaṃ kammaṃ kataṃ, vedanādivasena tassa diṭṭhakālo. Naṅguṭṭhamūlassa diṭṭhakālo viya tassattabhāvassa janakānaṃ avijjāsaṅkhārānaṃ diṭṭhakālo. Heṭṭhā kucchiṃ olokentassa pana agganaṅguṭṭhañceva cattāro ca hatthapāde adisvāpi 『『aparipuṇṇo suṃsumāro』』ti agahetvā nayato paripuṇṇotveva gahaṇaṃ viya yattha yattha paccayavaṭṭaṃ pāḷiyaṃ na āgataṃ, tattha tattha 『『desanā aparipuṇṇā』』ti agahetvā nayato paripuṇṇātveva gahaṇaṃ veditabbaṃ. Tattha ca āhārataṇhānaṃ antare eko sandhi, taṇhāvedanānaṃ antare eko, viññāṇasaṅkhārānaṃ antare ekoti evaṃ tisandhicatusaṅkhepameva vaṭṭaṃ dassitanti. Paṭhamaṃ.

  1. Moḷiyaphaggunasuttavaṇṇanā

  2. Dutiye sambhavesīnaṃ vā anuggahāyāti imasmiṃyeva ṭhāne bhagavā desanaṃ niṭṭhāpesi. Kasmā? Diṭṭhigatikassa nisinnattā. Tassañhi parisati moḷiyaphagguno nāma bhikkhu diṭṭhigatiko nisinno. Atha satthā cintesi – 『『ayaṃ uṭṭhahitvā maṃ pañhaṃ pucchissati, athassāhaṃ vissajjessāmī』』ti pucchāya okāsadānatthaṃ desanaṃ niṭṭhāpesi. Moḷiyaphaggunoti moḷīti cūḷā vuccati. Yathāha –

『『Chetvāna moḷiṃ varagandhavāsitaṃ

Vehāyasaṃ ukkhipi sakyapuṅgavo;

Ratanacaṅkoṭavarena vāsavo,

Sahassanetto sirasā paṭiggahī』』ti.

Sā tassa gihikāle mahantā ahosi. Tenassa 『『moḷiyaphagguno』』ti saṅkhā udapādi. Pabbajitampi naṃ teneva nāmena sañjānanti. Etadavocāti desanānusandhiṃ ghaṭento etaṃ 『『ko nu kho, bhante, viññāṇāhāraṃ āhāretī』』ti vacanaṃ avoca. Tassattho – bhante, ko nāma so, yo etaṃ viññāṇāhāraṃ khādati vā bhuñjati vāti?

Kasmā panāyaṃ itare tayo āhāre apucchitvā imameva pucchatīti? Jānāmīti laddhiyā. So hi mahante piṇḍe katvāva kabaḷīkārāhāraṃ bhuñjante passati, tenassa taṃ jānāmīti laddhi. Tittiravaṭṭakamorakukkuṭādayo pana mātusamphassena yāpente disvā 『『ete phassāhārena yāpentī』』ti tassa laddhi. Kacchapā pana attano utusamaye mahāsamuddato nikkhamitvā samuddatīre vālikantare aṇḍāni ṭhapetvā vālikāya paṭicchādetvā mahāsamuddameva otaranti. Tāni mātuanussaraṇavasena na pūtīni honti. Tāni manosañcetanāhārena yāpentīti tassa laddhi. Kiñcāpi therassa ayaṃ laddhi, na pana etāya laddhiyā imaṃ pañhaṃ pucchati . Diṭṭhigatiko hi ummattakasadiso. Yathā ummattako pacchiṃ gahetvā antaravīthiṃ otiṇṇo gomayampi pāsāṇampi gūthampi khajjakhaṇḍampi taṃ taṃ manāpampi amanāpampi gahetvā pacchiyaṃ pakkhipati. Evameva diṭṭhigatiko yuttampi ayuttampi pucchati. So 『『kasmā imaṃ pucchasī』』ti na niggahetabbo, pucchitapucchitaṭṭhāne pana gahaṇameva nisedhetabbaṃ. Teneva naṃ bhagavā 『『kasmā evaṃ pucchasī』』ti avatvā gahitagāhameva tassa mocetuṃ no kallo pañhotiādimāha.

Tattha no kalloti ayutto. Āhāretīti ahaṃ na vadāmīti ahaṃ koci satto vā puggalo vā āhāretīti na vadāmi. Āhāretīti cāhaṃ vadeyyanti yadi ahaṃ āhāretīti vadeyyaṃ. Tatrassa kallo pañhoti tasmiṃ mayā evaṃ vutte ayaṃ pañho yutto bhaveyya. Kissa nu kho, bhante, viññāṇāhāroti, bhante, ayaṃ viññāṇāhāro katamassa dhammassa paccayoti attho. Tatra kallaṃ veyyākaraṇanti tasmiṃ evaṃ pucchite pañhe imaṃ veyyākaraṇaṃ yuttaṃ 『『viññāṇāhāro āyatiṃ punabbhavābhinibbattiyā paccayo』』ti. Ettha ca viññāṇāhāroti paṭisandhicittaṃ. Āyatiṃ punabbhavābhinibbattīti teneva viññāṇena sahuppannanāmarūpaṃ. Tasmiṃ bhūte sati saḷāyatananti tasmiṃ punabbhavābhinibbattisaṅkhāte nāmarūpe jāte sati saḷāyatanaṃ hotīti attho.

Saḷāyatanapaccayāphassoti idhāpi bhagavā uttari pañhassa okāsaṃ dento desanaṃ niṭṭhāpesi. Diṭṭhigatiko hi navapucchaṃ uppādetuṃ na sakkoti, niddiṭṭhaṃ niddiṭṭhaṃyeva pana gaṇhitvā pucchati, tenassa bhagavā okāsaṃ adāsi. Attho panassa sabbapadesu vuttanayeneva gahetabbo. 『『Ko nu kho, bhante, bhavatī』』ti kasmā na pucchati? Diṭṭhigatikassa hi satto nāma bhūto nibbattoyevāti laddhi, tasmā attano laddhiviruddhaṃ idanti na pucchati. Apica idappaccayā idaṃ idappaccayā idanti bahūsu ṭhānesu kathitattā saññattiṃ upagato, tenāpi na pucchati. Satthāpi 『『imassa bahuṃ pucchantassāpi titti natthi, tucchapucchameva pucchatī』』ti ito paṭṭhāya desanaṃ ekābaddhaṃ katvā desesi. Channaṃ tvevāti yato paṭṭhāya desanāruḷhaṃ, tameva gahetvā desanaṃ vivaṭṭento evamāha. Imasmiṃ pana sutte viññāṇanāmarūpānaṃ antare eko sandhi, vedanātaṇhānaṃ antare eko, bhavajātīnaṃ antare ekoti. Dutiyaṃ.

  1. Samaṇabrāhmaṇasuttavaṇṇanā

  2. Tatiye samaṇā vā brāhmaṇā vāti saccāni paṭivijjhituṃ asamatthā bāhirakasamaṇabrāhmaṇā. Jarāmaraṇaṃ nappajānantītiādīsu jarāmaraṇaṃ na jānanti dukkhasaccavasena , jarāmaraṇasamudayaṃ na jānanti saha taṇhāya jāti jarāmaraṇassa samudayoti samudayasaccavasena, jarāmaraṇanirodhaṃ na jānanti nirodhasaccavasena, paṭipadaṃ na jānanti maggasaccavasena. Jātiṃ na jānanti dukkhasaccavasena, jātisamudayaṃ na jānanti saha taṇhāya bhavo jātisamudayoti samudayasaccavasena. Evaṃ saha taṇhāya samudayaṃ yojetvā sabbapadesu catusaccavasena attho veditabbo. Sāmaññatthaṃ vā brahmaññatthaṃ vāti ettha ariyamaggo sāmaññañceva brahmaññañca. Ubhayatthāpi pana attho nāma ariyaphalaṃ veditabbaṃ. Iti bhagavā imasmiṃ sutte ekādasasu ṭhānesu cattāri saccāni kathesīti. Tatiyaṃ.

  3. Dutiyasamaṇabrāhmaṇasuttavaṇṇanā

  4. Catutthe ime dhamme katame dhammeti ettakaṃ papañcaṃ katvā kathitaṃ, desanaṃ paṭivijjhituṃ samatthānaṃ puggalānaṃ ajjhāsayena ime dhamme nappajānantītiādi vuttaṃ. Sesaṃ purimasadisameva. Catutthaṃ.

  5. Kaccānagottasuttavaṇṇanā

  6. Pañcame sammādiṭṭhi sammādiṭṭhīti yaṃ paṇḍitā devamanussā tesu tesu ṭhānesu sammādassanaṃ vadanti, sabbampi taṃ dvīhi padehi saṅkhipitvā pucchati. Dvayanissitoti dve koṭṭhāse nissito. Yebhuyyenāti iminā ṭhapetvā ariyapuggale sesamahājanaṃ dasseti. Atthitanti sassataṃ. Natthitanti ucchedaṃ. Lokasamudayanti loko nāma saṅkhāraloko, tassa nibbatti. Sammappaññāya passatoti sammāpaññā nāma savipassanā maggapaññā, tāya passantassāti attho. Yā loke natthitāti saṅkhāraloke nibbattesu dhammesu paññāyantesveva yā natthīti ucchedadiṭṭhi uppajjeyya, sā na hotīti attho. Lokanirodhanti saṅkhārānaṃ bhaṅgaṃ. Yāloke atthitāti saṅkhāraloke bhijjamānesu dhammesu paññāyantesveva yā atthīti sassatadiṭṭhi uppajjeyya , sā na hotīti attho.

Apica lokasamudayanti anulomapaccayākāraṃ. Lokanirodhanti paṭilomapaccayākāraṃ. Lokanissaye passantassāpi hi paccayānaṃ anucchedena paccayuppannassa anucchedaṃ passato yā natthīti ucchedadiṭṭhi uppajjeyya, sā na hoti. Paccayanirodhaṃ passantassāpi paccayanirodhena paccayuppannanirodhaṃ passato yā atthīti sassatadiṭṭhi uppajjeyya, sā na hotīti ayampettha attho.

Upayupādānābhinivesavinibandhoti upayehi ca upādānehi ca abhinivesehi ca vinibandho. Tattha upayāti dve upayā taṇhupayo ca diṭṭhupayo ca. Upādānādīsupi eseva nayo. Taṇhādiṭṭhiyo hi yasmā ahaṃ mamantiādīhi ākārehi tebhūmakadhamme upenti upagacchanti, tasmā upayāti vuccanti. Yasmā pana te dhamme upādiyanti ceva abhinivisanti ca, tasmā upādānāti ca abhinivesāti ca vuccanti. Tāhi cāyaṃ loko vinibandho. Tenāha 『『upayupādānābhinivesavinibandho』』ti.

Tañcāyanti tañca upayupādānaṃ ayaṃ ariyasāvako. Cetaso adhiṭṭhānanti cittassa patiṭṭhānabhūtaṃ. Abhinivesānusayanti abhinivesabhūtañca anusayabhūtañca. Taṇhādiṭṭhīsu hi akusalacittaṃ patiṭṭhāti, tā ca tasmiṃ abhinivisanti ceva anusenti ca, tasmā tadubhayaṃ cetaso adhiṭṭhānaṃ abhinivesānusayanti ca āha. Na upetīti na upagacchati. Na upādiyatīti na gaṇhāti. Nādhiṭṭhātīti na adhiṭṭhāti, kinti? Attā meti. Dukkhamevāti pañcupādānakkhandhamattameva. Na kaṅkhatīti 『『dukkhameva uppajjati, dukkhaṃ nirujjhati, na añño ettha satto nāma atthī』』ti kaṅkhaṃ na karoti. Na vicikicchatīti na vicikicchaṃ uppādeti.

Aparappaccayāti na parappaccayena, aññassa apattiyāyetvā attapaccakkhañāṇamevassa ettha hotīti. Ettāvatākho, kaccāna, sammādiṭṭhi hotīti evaṃ sattasaññāya pahīnattā ettakena sammādassanaṃ nāma hotīti missakasammādiṭṭhiṃ āha. Ayameko antoti esa eko nikūṭanto lāmakanto paṭhamakaṃ sassataṃ. Ayaṃ dutiyoti esa dutiyo sabbaṃ natthīti uppajjanakadiṭṭhisaṅkhāto nikūṭanto lāmakanto dutiyako ucchedoti attho. Sesamettha uttānamevāti. Pañcamaṃ.

  1. Dhammakathikasuttavaṇṇanā

  2. Chaṭṭhe nibbidāyāti nibbindanatthāya. Virāgāyāti virajjanatthāya. Nirodhāyāti nirujjhanatthāya. Paṭipanno hotīti ettha sīlato paṭṭhāya yāva arahattamaggā paṭipannoti veditabbo. Dhammānudhammappaṭipannoti lokuttarassa nibbānadhammassa anudhammabhūtaṃ paṭipadaṃ paṭipanno. Anudhammabhūtanti anurūpasabhāvabhūtaṃ. Nibbidā virāgā nirodhāti nibbidāya ceva virāgena ca nirodhena ca. Anupādā vimuttoti catūhi upādānehi kiñci dhammaṃ anupādiyitvā vimutto. Diṭṭhadhammanibbānappattoti diṭṭheva dhamme nibbānappatto. Alaṃ vacanāyāti, evaṃ vattabbataṃ arahati, yutto anucchavikoti attho . Evamettha ekena nayena dhammakathikassa pucchā kathitā, dvīhi taṃ visesetvā sekkhāsekkhabhūmiyo niddiṭṭhāti. Chaṭṭhaṃ.

  3. Acelakassapasuttavaṇṇanā

  4. Sattame acelo kassapoti liṅgena acelo niccelo, nāmena kassapo. Dūratovāti mahatā bhikkhusaṅghena parivutaṃ āgacchantaṃ dūrato eva addasa. Kiñcideva desanti kiñcideva kāraṇaṃ. Okāsanti pañhabyākaraṇassa khaṇaṃ kālaṃ. Antaragharanti 『『na pallatthikāya antaraghare nisīdissāmī』』ti ettha antonivesanaṃ antaragharaṃ. 『『Okkhittacakkhu antaraghare gamissāmī』』ti ettha indakhīlato paṭṭhāya antogāmo. Idhāpi ayameva adhippeto. Yadākaṅkhasīti yaṃ icchasi.

Kasmā pana bhagavā kathetukāmo yāvatatiyaṃ paṭikkhipīti? Gāravajananatthaṃ. Diṭṭhigatikā hi khippaṃ kathiyamāne gāravaṃ na karonti, 『『samaṇaṃ gotamaṃ upasaṅkamitumpi pucchitumpi sukaraṃ, pucchitamatteyeva kathetī』』ti vacanampi na saddahanti. Dve tayo vāre paṭikkhitte pana gāravaṃ karonti, 『『samaṇaṃ gotamaṃ upasaṅkamitumpi pañhaṃ pucchitumpi dukkara』』nti yāvatatiyaṃ yācite kathiyamānaṃ sussūsanti saddahanti. Iti bhagavā 『『ayaṃ sussūsissati saddahissatī』』ti yāvatatiyaṃ yācāpetvā kathesi. Apica yathā bhisakko telaṃ vā phāṇitaṃ vā pacanto mudupākakharapākānaṃ pākakālaṃ āgamayamāno pākakālaṃ anatikkamitvāva otāreti. Evaṃ bhagavā sattānaṃ ñāṇaparipākaṃ āgamayamāno 『『ettakena kālena imassa ñāṇaṃ paripākaṃ gamissatī』』ti ñatvāva yāvatatiyaṃ yācāpesi.

Mā hevaṃ, kassapāti, kassapa, mā evaṃ bhaṇi. Sayaṃkataṃ dukkhanti hi vattuṃ na vaṭṭati, attā nāma koci dukkhassa kārako natthīti dīpeti. Paratopi eseva nayo. Adhiccasamuppannanti akāraṇena yadicchāya uppannaṃ. Iti puṭṭho samānoti kasmā evamāha? Evaṃ kirassa ahosi – 『『ayaṃ 『sayaṃkataṃ dukkha』ntiādinā puṭṭho 『mā heva』nti vadati, 『natthī』ti puṭṭho 『atthī』ti vadati. 『Bhavaṃ gotamo dukkhaṃ na jānāti na passatī』ti puṭṭho 『jānāmi khvāha』nti vadati. Kiñci nu kho mayā virajjhitvā pucchito』』ti mūlato paṭṭhāya attano pucchameva sodhento evamāha. Ācikkhatu ca me, bhante, bhagavāti idha satthari sañjātagāravo 『『bhava』』nti avatvā 『『bhagavā』』ti vadati.

So karotītiādi, 『『sayaṃkataṃ dukkha』』nti laddhiyā paṭisedhanatthaṃ vuttaṃ. Ettha ca satoti idaṃ bhummatthe sāmivacanaṃ, tasmā evamattho daṭṭhabbo – so karoti so paṭisaṃvedayatīti kho, kassapa, ādimhiyeva evaṃ sati pacchā sayaṃkataṃ dukkhanti ayaṃ laddhi hoti. Ettha ca dukkhanti vaṭṭadukkhaṃ adhippetaṃ. Iti vadanti etassa purimena ādisaddena anantarena ca sassatasaddena sambandho hoti. 『『Dīpeti gaṇhātī』』ti ayaṃ panettha pāṭhaseso. Idañhi vuttaṃ hoti – iti evaṃ vadanto āditova sassataṃ dīpeti, sassataṃ gaṇhāti. Kasmā? Tassa hi taṃ dassanaṃ etaṃ pareti, kārakañca vedakañca ekameva gaṇhantaṃ etaṃ sassataṃ upagacchatīti attho.

Añño karotītiādi pana 『『paraṃkataṃ dukkha』』nti laddhiyā paṭisedhanatthaṃ vuttaṃ. 『『Ādito sato』』ti idaṃ pana idhāpi āharitabbaṃ. Ayañhettha attho – añño karoti añño paṭisaṃvediyatīti kho pana, kassapa, ādimhiyeva evaṃ sati, pacchā 『『kārako idheva ucchijjati, tena kataṃ añño paṭisaṃvediyatī』』ti evaṃ uppannāya ucchedadiṭṭhiyā saddhiṃ sampayuttāya vedanāya abhitunnassa viddhassa sato 『『paraṃkataṃ dukkha』』nti ayaṃ laddhi hotīti. Iti vadantiādi vuttanayeneva yojetabbaṃ. Tatrāyaṃ yojanā – evañca vadanto āditova ucchedaṃ dīpeti, ucchedaṃ gaṇhāti. Kasmā? Tassa hi taṃ dassanaṃ etaṃ pareti, etaṃ ucchedaṃ upagacchatīti attho.

Ete teti ye sassatucchedasaṅkhāte ubho ante (anupagamma tathāgato dhammaṃ deseti, ete te, kassapa, ubho ante) anupagamma pahāya anallīyitvā majjhena tathāgato dhammaṃ deseti, majjhimāya paṭipadāya ṭhito desetīti attho. Kataraṃ dhammanti ce? Yadidaṃ avijjāpaccayā saṅkhārāti. Ettha hi kāraṇato phalaṃ, kāraṇanirodhena cassa nirodho dīpito, na koci kārako vā vedako vā niddiṭṭho. Ettāvatā sesapañhā paṭisedhitā honti. Ubho ante anupagammāti iminā hi tatiyapañho paṭikkhitto. Avijjāpaccayā saṅkhārāti iminā adhiccasamuppannatā ceva ajānanañca paṭikkhittanti veditabbaṃ.

Labheyyanti idaṃ so bhagavato santike bhikkhubhāvaṃ patthayamāno āha. Atha bhagavā yonena khandhake titthiyaparivāso (mahāva. 86) paññatto, yaṃ aññatitthiyapubbo sāmaṇerabhūmiyaṃ ṭhito 『『ahaṃ, bhante, itthannāmo aññatitthiyapubbo imasmiṃ dhammavinaye ākaṅkhāmi upasampadaṃ. Svāhaṃ, bhante, saṅghaṃ cattāro māse parivāsaṃ yācāmī』』tiādinā nayena samādiyitvā parivasati, taṃ sandhāya yo kho, kassapa, aññatitthiyapubbotiādimāha. Tattha pabbajjanti vacanasiliṭṭhatāvasena vuttaṃ. Aparivasitvāyeva hi pabbajjaṃ labhati. Upasampadatthikena pana nātikālena gāmappavesanādīni aṭṭha vattāni pūrentena parivasitabbaṃ. Āraddhacittāti aṭṭhavattapūraṇena tuṭṭhacittā. Ayamettha saṅkhepo, vitthārato panesa titthiyaparivāso samantapāsādikāya vinayaṭṭhakathāya pabbajjakkhandhakavaṇṇanāyaṃ (mahāva. aṭṭha. 86) vuttanayeneva veditabbo.

Apica mayāti ayamettha pāṭho, aññattha pana 『『apica metthā』』ti. Puggalavemattatā viditāti puggalanānattaṃ viditaṃ. 『『Ayaṃ puggalo parivāsāraho, ayaṃ na parivāsāraho』』ti idaṃ mayhaṃ pākaṭanti dasseti. Tato kassapo cintesi – 『『aho acchariyaṃ buddhasāsanaṃ, yattha evaṃ ghaṃsitvā koṭṭetvā yuttameva gaṇhanti, ayuttaṃ chaḍḍentī』』ti. Tato suṭṭhutaraṃ pabbajjāya sañjātussāho sace, bhantetiādimāha. Atha bhagavā tassa tibbacchandataṃ viditvā 『『na kassapo parivāsaṃ arahatī』』ti aññataraṃ bhikkhuṃ āmantesi – 『『gaccha, bhikkhu, kassapaṃ nahāpetvā pabbājetvā ānehī』』ti. So tathā katvā taṃ pabbājetvā bhagavato santikaṃ agamāsi. Bhagavā gaṇe nisīditvā upasampādesi. Tena vuttaṃ alattha kho acelo kassapo bhagavato santike pabbajjaṃ, alattha upasampadanti. Acirūpasampannotiādi sesaṃ brāhmaṇasaṃyutte (saṃ. ni. 1.187) vuttamevāti. Sattamaṃ.

  1. Timbarukasuttavaṇṇanā

  2. Aṭṭhame sā vedanātiādi 『『sayaṃkataṃ sukhadukkha』』nti laddhiyā nisedhanatthaṃ vuttaṃ. Etthāpi satoti bhummattheyeva sāmivacanaṃ. Tatrāyaṃ atthadīpanā – 『『sā vedanā, so vediyatī』』ti kho, timbaruka, ādimhiyeva evaṃ sati 『『sayaṃkataṃ sukhadukkha』』nti ayaṃ laddhi hoti. Evañhi sati vedanāya eva vedanā katā hoti. Evañca vadanto imissā vedanāya pubbepi atthitaṃ anujānāti, sassataṃ dīpeti sassataṃ gaṇhāti. Kasmā? Tassa hi taṃ dassanaṃ etaṃ pareti, etaṃ sassataṃ upagacchatīti attho. Purimañhi atthaṃ sandhāyevetaṃ bhagavatā vuttaṃ bhavissati, tasmā aṭṭhakathāyaṃ taṃ yojetvāvassa attho dīpito. Evampāhaṃ na vadāmīti ahaṃ 『『sā vedanā, so vediyatī』』ti evampi na vadāmi. 『『Sayaṃkataṃ sukhadukkha』』nti evampi na vadāmīti attho.

Aññā vedanātiādi 『『paraṃkataṃ sukhadukkha』』nti laddhiyā paṭisedhanatthaṃ vuttaṃ. Idhāpi ayaṃ atthayojanā –『『aññā vedanā añño vediyatī』』ti kho, timbaruka, ādimhiyeva evaṃ sati pacchā yā purimapakkhe kārakavedanā, sā ucchinnā. Tāya pana kataṃ añño vediyatīti evaṃ uppannāya ucchedadiṭṭhiyā saddhiṃ sampayuttāya vedanāya abhitunnassa sato 『『paraṃkataṃ sukhadukkha』』nti ayaṃ laddhi hoti. Evañca vadanto kārako ucchinno, aññena paṭisandhi gahitāti ucchedaṃ dīpeti, ucchedaṃ gaṇhāti. Kasmā? Tassa hi taṃ dassanaṃ etaṃ pareti, etaṃ ucchedaṃ upagacchatīti attho. Idhāpi hi imāni padāni aṭṭhakathāyaṃ āharitvā yojitāneva. Imasmiṃ sutte vedanāsukhadukkhaṃ kathitaṃ. Tañca kho vipākasukhadukkhameva vaṭṭatīti vuttaṃ. Aṭṭhamaṃ.

  1. Bālapaṇḍitasuttavaṇṇanā

  2. Navame avijjānīvaraṇassāti avijjāya nivāritassa. Evamayaṃ kāyo samudāgatoti evaṃ avijjāya nivāritattā taṇhāya ca sampayuttattāyeva ayaṃ kāyo nibbatto. Ayañceva kāyoti ayañcassa attano saviññāṇako kāyo. Bahiddhā ca nāmarūpanti bahiddhā ca paresaṃ saviññāṇako kāyo. Attano ca parassa ca pañcahi khandhehi chahi āyatanehi cāpi ayaṃ attho dīpetabbova. Itthetaṃ dvayanti evametaṃ dvayaṃ. Dvayaṃ paṭicca phassoti aññattha cakkhurūpādīni dvayāni paṭicca cakkhusamphassādayo vuttā, idha pana ajjhattikabāhirāni āyatanāni. Mahādvayaṃ nāma kiretaṃ. Saḷevāyatanānīti saḷeva phassāyatanāni phassakāraṇāni. Yehi phuṭṭhoti yehi kāraṇabhūtehi āyatanehi uppannena phassena phuṭṭho. Aññatarenāti ettha paripuṇṇavasena aññataratā veditabbā. Tatrāti tasmiṃ bālapaṇḍitānaṃ kāyanibbattanādimhi. Ko adhippayāsoti ko adhikapayogo.

Bhagavaṃmūlakāti bhagavā mūlaṃ etesanti bhagavaṃmūlakā. Idaṃ vuttaṃ hoti – ime, bhante, amhākaṃ dhammā pubbe kassapasammāsambuddhena uppāditā, tasmiṃ parinibbute ekaṃ buddhantaraṃ añño samaṇo vā brāhmaṇo vā ime dhamme uppādetuṃ samattho nāma nāhosi, bhagavatā pana no ime dhammā uppāditā. Bhagavantañhi nissāya mayaṃ ime dhamme ājānāma paṭivijjhāmāti evaṃ bhagavaṃmūlakā no, bhante, dhammāti. Bhagavaṃnettikāti bhagavā hi dhammānaṃ netā vinetā anunetā, yathāsabhāvato pāṭiyekkaṃ pāṭiyekkaṃ nāmaṃ gahetvā dassetāti dhammā bhagavaṃnettikā nāma honti. Bhagavaṃpaṭisaraṇāti catubhūmakadhammā sabbaññutaññāṇassa āpāthaṃ āgacchamānā bhagavati paṭisaranti nāmāti bhagavaṃpaṭisaraṇā. Paṭisarantīti samosaranti. Apica mahābodhimaṇḍe nisinnassa bhagavato paṭivedhavasena phasso āgacchati 『『ahaṃ bhagavā kinnāmo』』ti? Tvaṃ phusanaṭṭhena phasso nāma. Vedanā, saññā, saṅkhārā, viññāṇaṃ āgacchati 『『ahaṃ bhagavā kinnāma』』nti, tvaṃ vijānanaṭṭhena viññāṇaṃ nāmāti evaṃ catubhūmakadhammānaṃ yathāsabhāvato pāṭiyekkaṃ pāṭiyekkaṃ nāmaṃ gaṇhanto bhagavā dhamme paṭisaratīti bhagavaṃpaṭisaraṇā. Bhagavantaṃyeva paṭibhātūti bhagavatova etassa bhāsitassa attho upaṭṭhātu, tumheyeva no kathetvā dethāti attho.

Sāceva avijjāti ettha kiñcāpi sā avijjā ca taṇhā ca kammaṃ javāpetvā paṭisandhiṃ ākaḍḍhitvā niruddhā, yathā pana ajjāpi yaṃ hiyyo bhesajjaṃ pītaṃ, tadeva bhojanaṃ bhuñjāti sarikkhakattena tadevāti vuccati, evamidhāpi sā ceva avijjā sā ca taṇhāti idampi sarikkhakattena vuttaṃ. Brahmacariyanti maggabrahmacariyaṃ. Dukkhakkhayāyāti vaṭṭadukkhassa khayatthāya. Kāyūpago hotīti aññaṃ paṭisandhikāyaṃ upagantā hoti. Yadidaṃ brahmacariyavāsoti yo ayaṃ maggabrahmacariyavāso, ayaṃ bālato paṇḍitassa visesoti dasseti. Iti imasmiṃ sutte sabbopi sapaṭisandhiko puthujjano 『『bālo』』ti, appaṭisandhiko khīṇāsavo 『『paṇḍito』』ti vutto. Sotāpannasakadāgāmianāgāmino pana 『『paṇḍitā』』ti vā 『『bālā』』ti vā na vattabbā, bhajamānā pana paṇḍitapakkhaṃ bhajanti. Navamaṃ.

  1. Paccayasuttavaṇṇanā

  2. Dasame paṭiccasamuppādañca vo bhikkhave, desessāmi paṭiccasamuppanne ca dhammeti satthā imasmiṃ sutte paccaye ca paccayanibbatte ca sabhāvadhamme desessāmīti ubhayaṃ ārabhi. Uppādā vā tathāgatānanti tathāgatānaṃ uppādepi, buddhesu uppannesu anuppannesupi jātipaccayā jarāmaraṇaṃ, jātiyeva jarāmaraṇassa paccayo. Ṭhitāva sā dhātūti ṭhitova so paccayasabhāvo, na kadāci jāti jarāmaraṇassa paccayo na hoti. Dhammaṭṭhitatā dhammaniyāmatāti imehipi dvīhi paccayameva katheti. Paccayena hi paccayuppannā dhammā tiṭṭhanti, tasmā paccayova 『『dhammaṭṭhitatā』』ti vuccati. Paccayo dhamme niyameti, tasmā 『『dhammaniyāmatā』』ti vuccati. Idappaccayatāti imesaṃ jarāmaraṇādīnaṃ paccayā idappaccayā, idappaccayāva idappaccayatā. Tanti taṃ paccayaṃ. Abhisambujjhatīti ñāṇena abhisambujjhati. Abhisametīti ñāṇena abhisamāgacchati. Ācikkhatīti katheti. Desetīti dasseti. Paññāpetīti jānāpeti. Paṭṭhapetīti ñāṇamukhe ṭhapeti. Vivaratīti vivaritvā dasseti. Vibhajatīti vibhāgato dasseti. Uttānīkarotīti pākaṭaṃ karoti. Passathāti cāhāti passatha iti ca vadati. Kinti? Jātipaccayā, bhikkhave, jarāmaraṇantiādi.

Itikho, bhikkhaveti evaṃ kho, bhikkhave. Yā tatrāti yā tesu 『『jātipaccayā jarāmaraṇa』』ntiādīsu. Tathatātiādīni paccayākārasseva vevacanāni. So tehi tehi paccayehi anūnādhikeheva tassa tassa dhammassa sambhavato tathatāti, sāmaggiṃ upagatesu paccayesu muhuttampi tato nibbattānaṃ dhammānaṃ asambhavābhāvato avitathatāti, aññadhammapaccayehi aññadhammānuppattito anaññathatāti, jarāmaraṇādīnaṃ paccayato vā paccayasamūhato vā idappaccayatāti vutto. Tatrāyaṃ vacanattho – imesaṃ paccayā idappaccayā, idappaccayā eva idappaccayatā, idappaccayānaṃ vā samūho idappaccayatā. Lakkhaṇaṃ panettha saddasatthato veditabbaṃ.

Aniccanti hutvā abhāvaṭṭhena aniccaṃ. Ettha ca aniccanti na jarāmaraṇaṃ aniccaṃ, aniccasabhāvānaṃ pana khandhānaṃ jarāmaraṇattā aniccaṃ nāma jātaṃ. Saṅkhatādīsupi eseva nayo. Ettha ca saṅkhatanti paccayehi samāgantvā kataṃ. Paṭiccasamuppannanti paccaye nissāya uppannaṃ. Khayadhammanti khayasabhāvaṃ. Vayadhammanti vigacchanakasabhāvaṃ. Virāgadhammanti virajjanakasabhāvaṃ. Nirodhadhammanti nirujjhanakasabhāvaṃ. Jātiyāpi vuttanayeneva aniccatā veditabbā. Janakapaccayānaṃ vā kiccānubhāvakkhaṇe diṭṭhattā ekena pariyāyenettha aniccātiādīni yujjantiyeva. Bhavādayo aniccādisabhāvāyeva.

Sammappaññāyāti savipassanāya maggapaññāya. Pubbantanti purimaṃ atītanti attho. Ahosiṃ nu khotiādīsu 『『ahosiṃ nu kho nanu kho』』ti sassatākārañca adhiccasamuppattiākārañca nissāya atīte attano vijjamānatañca avijjamānatañca kaṅkhati. Kiṃ kāraṇanti na vattabbaṃ, ummattako viya bālaputhujjano yathā vā tathā vā pavattati. Kiṃ nu kho ahosinti jātiliṅgupapattiyo nissāya 『『khattiyo nu kho ahosiṃ, brāhmaṇavessasuddagahaṭṭhapabbajitadevamanussānaṃ aññataro』』ti kaṅkhati. Kathaṃ nu khoti saṇṭhānākāraṃ nissāya 『『dīgho nu kho ahosiṃ rassaodātakaṇhapamāṇikaappamāṇikādīnaṃ aññataro』』ti kaṅkhati. Keci pana 『『issaranimmānādīni nissāya 『kena nu kho kāraṇena ahosi』nti hetuto kaṅkhatī』』ti vadanti. Kiṃ hutvā kiṃ ahosinti jātiādīni nissāya 『『khattiyo hutvā nu kho brāhmaṇo ahosiṃ…pe… devo hutvā manusso』』ti attano paramparaṃ kaṅkhati. Sabbattheva pana addhānanti kālādhivacanametaṃ. Aparantanti anāgataṃ antaṃ. Bhavissāmi nu kho nanu khoti sassatākārañca ucchedākārañca nissāya anāgate attano vijjamānatañca avijjamānatañca kaṅkhati. Sesamettha vuttanayameva.

Etarahivā paccuppannaṃ addhānanti idāni vā paṭisandhimādiṃ katvā cutipariyantaṃ sabbampi vattamānakālaṃ gahetvā. Ajjhattaṃ kathaṃkathī bhavissatīti attano khandhesu vicikicchī bhavissati. Ahaṃ nu khosmīti attano atthibhāvaṃ kaṅkhati. Yuttaṃ panetanti? Yuttaṃ ayuttanti kā ettha cintā. Apicettha idaṃ vatthumpi udāharanti – cūḷamātāya kira putto muṇḍo, mahāmātāya putto amuṇḍo, taṃ puttaṃ muṇḍesuṃ, so uṭṭhāya 『『ahaṃ nu kho cūḷamātāya putto』』ti cintesi. Evaṃ ahaṃ nu khosmīti kaṅkhā hoti. No nu khosmīti attano natthibhāvaṃ kaṅkhati. Tatrāpi idaṃ vatthu – eko kira macche gaṇhanto udake ciraṭṭhānena sītibhūtaṃ attano ūruṃ macchoti cintetvā pahari. Aparo susānapasse khettaṃ rakkhanto bhīto saṅkuṭito sayi, so paṭibujjhitvā attano jaṇṇukāni dve yakkhāti cintetvā pahari. Evaṃ no nu khosmīti kaṅkhati.

Kiṃ nu khosmīti khattiyova samāno attano khattiyabhāvaṃ kaṅkhati. Eseva nayo sesesupi. Devo pana samāno devabhāvaṃ ajānanto nāma natthi, sopi pana 『『ahaṃ rūpī nu kho arūpī nu kho』』tiādinā nayena kaṅkhati. Khattiyādayo kasmā na jānantīti ce? Apaccakkhā tesaṃ tattha tattha kule uppatti. Gahaṭṭhāpi ca potthalikādayo pabbajitasaññino, pabbajitāpi 『『kuppaṃ nu kho me kamma』』ntiādinā nayena gahaṭṭhasaññino. Manussāpi ca rājāno viya attani devasaññino honti. Kathaṃ nu khosmīti vuttanayameva. Kevalañhettha abbhantare jīvo nāma atthīti gahetvā tassa saṇṭhānākāraṃ nissāya 『『dīgho nu khosmi rassacaturassachaḷaṃsaaṭṭhaṃsasoḷasaṃsādīnaṃ aññatarappakāro』』ti kaṅkhanto kathaṃ nu khosmīti? Kaṅkhatīti veditabbo. Sarīrasaṇṭhānaṃ pana paccuppannaṃ ajānanto nāma natthi. Kuto āgato so kuhiṃ gāmī bhavissatīti attabhāvassa āgatigatiṭṭhānaṃ kaṅkhanto evaṃ kaṅkhati. Ariyasāvakassāti idha sotāpanno adhippeto, itarepi pana tayo avāritāyevāti. Dasamaṃ.

Āhāravaggo dutiyo.

  1. Dasabalavaggo

  2. Dasabalasuttavaṇṇanā

  3. Dasabalavaggassa paṭhamaṃ dutiyasseva saṅkhepo.

  4. Dutiyadasabalasuttavaṇṇanā

  5. Dutiyaṃ bhagavatā attano ajjhāsayassa vasena vuttaṃ. Tattha dasabalasamannāgatoti dasahi balehi samannāgato. Balañca nāmetaṃ duvidhaṃ kāyabalañca ñāṇabalañca. Tesu tathāgatassa kāyabalaṃ hatthikulānusārena veditabbaṃ. Vuttañhetaṃ porāṇehi –

『『Kāḷāvakañca gaṅgeyyaṃ, paṇḍaraṃ tambapiṅgalaṃ;

Gandhamaṅgalahemañca, uposathachaddantime dasā』』ti.(ma. ni. aṭṭha. 1.148; vibha. aṭṭha. 760); –

Imāni dasa hatthikulāni. Tattha kāḷāvakanti pakatihatthikulaṃ daṭṭhabbaṃ. Yaṃ dasannaṃ purisānaṃ kāyabalaṃ, taṃ ekassa kāḷāvakassa hatthino. Yaṃ dasannaṃ kāḷāvakānaṃ balaṃ, taṃ ekassa gaṅgeyyassa. Yaṃ dasannaṃ gaṅgeyyānaṃ, taṃ ekassa paṇḍarassa. Yaṃ dasannaṃ paṇḍarānaṃ, taṃ ekassa tambassa. Yaṃ dasannaṃ tambānaṃ, taṃ ekassa piṅgalassa. Yaṃ dasannaṃ piṅgalānaṃ, taṃ ekassa gandhahatthino. Yaṃ dasannaṃ gandhahatthīnaṃ, taṃ ekassa maṅgalassa. Yaṃ dasannaṃ maṅgalānaṃ, taṃ ekassa hemavatassa. Yaṃ dasannaṃ hemavatānaṃ, taṃ ekassa uposathassa. Yaṃ dasannaṃ uposathānaṃ, taṃ ekassa chaddantassa. Yaṃ dasannaṃ chaddantānaṃ, taṃ ekassa tathāgatassa. Nārāyanasaṅghātabalantipi idameva vuccati. Tadetaṃ pakatihatthigaṇanāya hatthīnaṃ koṭisahassānaṃ, purisagaṇanāya dasannaṃ purisakoṭisahassānaṃ balaṃ hoti. Idaṃ tāva tathāgatassa kāyabalaṃ. 『『Dasabalasamannāgato』』ti ettha pana etaṃ saṅgahaṃ na gacchati. Etañhi bāhirakaṃ lāmakaṃ tiracchānagatānaṃ sīhādīnampi hoti. Etañhi nissāya dukkhapariññā vā samudayappahānaṃ vā maggabhāvanā vā phalasacchikiriyā vā natthi. Aññaṃ pana dasasu ṭhānesu akampanatthena upatthambhanatthena ca dasavidhaṃ ñāṇabalaṃ nāma atthi. Taṃ sandhāya vuttaṃ 『『dasabalasamannāgato』』ti.

Katamaṃ pana tanti? Ṭhānāṭṭhānādīnaṃ yathābhūtaṃ jānanaṃ. Seyyathidaṃ – ṭhānañca ṭhānato aṭṭhānañca aṭṭhānato jānanaṃ ekaṃ, atītānāgatapaccuppannānaṃ kammasamādānānaṃ ṭhānaso hetuso yathābhūtaṃ vipākajānanaṃ ekaṃ, sabbatthagāminipaṭipadājānanaṃ ekaṃ, anekadhātunānādhātulokajānanaṃ ekaṃ, parasattānaṃ parapuggalānaṃ nānādhimuttikatājānanaṃ ekaṃ, tesaṃyeva indriyaparopariyattajānanaṃ ekaṃ, jhānavimokkhasamādhisamāpattīnaṃ saṃkilesavodānavuṭṭhānajānanaṃ ekaṃ, pubbenivāsajānanaṃ ekaṃ, sattānaṃ cutūpapātajānanaṃ ekaṃ, āsavakkhayajānanaṃ ekanti. Abhidhamme pana –

『『Idha tathāgato ṭhānañca ṭhānato aṭṭhānañca aṭṭhānato yathābhūtaṃ pajānāti. Yampi tathāgato ṭhānañca ṭhānato aṭṭhānañca aṭṭhānato yathābhūtaṃ pajānāti. Idampi tathāgatassa tathāgatabalaṃ hoti, yaṃ balaṃ āgamma tathāgato āsabhaṃ ṭhānaṃ paṭijānāti , parisāsu sīhanādaṃ nadati, brahmacakkaṃ pavattetī』』ti.

Ādinā (vibha. 760) nayena vitthārato āgatāneva. Atthavaṇṇanāpi nesaṃ vibhaṅgaṭṭhakathāyañceva (vibha. aṭṭha. 760) papañcasūdaniyā ca majjhimaṭṭhakathāya (ma. ni. aṭṭha. 1.148) sabbākārato vuttā. Sā tattha vuttanayeneva gahetabbā.

Catūhi ca vesārajjehīti ettha sārajjapaṭipakkhaṃ vesārajjaṃ, catūsu ṭhānesu vesārajjabhāvaṃ paccavekkhantassa uppannasomanassamayañāṇassetaṃ nāmaṃ. Katamesu catūsu? 『『Sammāsambuddhassa te paṭijānato ime dhammā anabhisambuddhā』』tiādīsu codanāvatthūsu. Tatrāyaṃ pāḷi –

『『Cattārimāni, bhikkhave, tathāgatassa vesārajjāni…pe…. Katamāni cattāri? 『Sammāsambuddhassa te paṭijānato ime dhammā anabhisambuddhā』ti tatra vata maṃ samaṇo vā brāhmaṇo vā devo vā māro vā brahmā vā koci vā lokasmiṃ saha dhammena paṭicodessatīti nimittametaṃ, bhikkhave, na samanupassāmi. Etamahaṃ, bhikkhave, nimittaṃ asamanupassanto khemappatto abhayappatto vesārajjappatto viharāmi. 『Khīṇāsavassa te paṭijānato ime āsavā aparikkhīṇā』ti tatra vata maṃ…pe… 『ye kho pana te antarāyikā dhammā vuttā, te paṭisevato nālaṃ antarāyāyā』ti tatra vata maṃ…pe… 『yassa kho pana te atthāya dhammo desito, so na niyyāti takkarassa sammā dukkhakkhayāyā』ti tatra vata maṃ samaṇo vā brāhmaṇo vā…pe… vesārajjappatto viharāmī』』ti (a. ni. 4.8).

Āsabhaṃ ṭhānanti seṭṭhaṭṭhānaṃ uttamaṭṭhānaṃ. Āsabhā vā pubbabuddhā, tesaṃ ṭhānanti attho. Apica gavasatajeṭṭhako usabho, gavasahassajeṭṭhako vasabho, vajasatajeṭṭhako vā usabho, vajasahassajeṭṭhako vasabho, sabbagavaseṭṭho sabbaparissayasaho seto pāsādiko mahābhāravaho asanisatasaddehipi asampakampiyo nisabho, so idha usabhoti adhippeto. Idampi hi tassa pariyāyavacanaṃ. Usabhassa idanti āsabhaṃ. Ṭhānanti catūhi pādehi pathaviṃ uppīḷetvā avaṭṭhānaṃ (ma. ni. 1.150). Idaṃ pana āsabhaṃ viyāti āsabhaṃ. Yatheva hi nisabhasaṅkhāto usabho usabhabalena samannāgato catūhi pādehi pathaviṃ uppīḷetvā acalaṭṭhānena tiṭṭhati, evaṃ tathāgatopi dasahi tathāgatabalehi samannāgato catūhi vesārajjapādehi aṭṭhaparisapathaviṃ uppīḷetvā sadevake loke kenaci paccatthikena paccāmittena akampiyo acalaṭṭhānena tiṭṭhati. Evaṃ tiṭṭhamāno ca taṃ āsabhaṃ ṭhānaṃ paṭijānāti upagacchati na paccakkhāti, attani āropeti. Tena vuttaṃ 『『āsabhaṃ ṭhānaṃ paṭijānātī』』ti.

Parisāsūti 『『aṭṭha kho imā, sāriputta, parisā. Katamā aṭṭha? Khattiyaparisā brāhmaṇaparisā gahapatiparisā samaṇaparisā cātumahārājikaparisā tāvatiṃsaparisā māraparisā brahmaparisā』』ti, imāsu aṭṭhasu parisāsu. Sīhanādaṃ nadatīti seṭṭhanādaṃ abhītanādaṃ nadati, sīhanādasadisaṃ vā nādaṃ nadati. Ayamattho sīhanādasuttena dīpetabbo. Yathā vā sīho sahanato ceva hananato ca sīhoti vuccati, evaṃ tathāgato lokadhammānaṃ sahanato parappavādānañca hananato sīhoti vuccati. Evaṃ vuttassa sīhassa nādaṃ sīhanādaṃ. Tattha yathā sīho sīhabalena samannāgato sabbattha visārado vigatalomahaṃso sīhanādaṃ nadati, evaṃ tathāgatasīhopi tathāgatabalehi samannāgato aṭṭhasu parisāsu visārado vigatalomahaṃso, 『『iti rūpa』』ntiādinā nayena nānāvidhadesanāvilāsasampannaṃ sīhanādaṃ nadati. Tena vuttaṃ 『『parisāsu sīhanādaṃ nadatī』』ti.

Brahmacakkaṃ pavattetīti ettha brahmanti seṭṭhaṃ uttamaṃ, visuddhassa dhammacakkassetaṃ adhivacanaṃ. Taṃ pana dhammacakkaṃ duvidhaṃ hoti paṭivedhañāṇañca desanāñāṇañca. Tattha paññāpabhāvitaṃ attano ariyaphalāvahaṃ paṭivedhañāṇaṃ, karuṇāpabhāvitaṃ sāvakānaṃ ariyaphalāvahaṃ desanāñāṇaṃ. Tattha paṭivedhañāṇaṃ uppajjamānaṃ uppannanti duvidhaṃ. Tañhi abhinikkhamanato paṭṭhāya yāva arahattamaggā uppajjamānaṃ, phalakkhaṇe uppannaṃ nāma. Tusitabhavanato vā yāva mahābodhipallaṅke arahattamaggā uppajjamānaṃ, phalakkhaṇe uppannaṃ nāma. Dīpaṅkarato vā paṭṭhāya yāva arahattamaggā uppajjamānaṃ , phalakkhaṇe uppannaṃ nāma. Desanāñāṇampi pavattamānaṃ pavattanti duvidhaṃ. Tañhi yāva aññāsikoṇḍaññassa sotāpattimaggā pavattamānaṃ, phalakkhaṇe pavattaṃ nāma. Tesu paṭivedhañāṇaṃ lokuttaraṃ, desanāñāṇaṃ lokiyaṃ. Ubhayampi panetaṃ aññehi asādhāraṇaṃ buddhānaṃyeva orasañāṇaṃ.

Idāni yaṃ iminā ñāṇena samannāgato sīhanādaṃ nadati, taṃ dassetuṃ iti rūpantiādimāha. Tattha iti rūpanti idaṃ rūpaṃ ettakaṃ rūpaṃ, ito uddhaṃ rūpaṃ natthīti ruppanasabhāvañceva bhūtupādāyabhedañca ādiṃ katvā lakkhaṇarasapaccupaṭṭhānapadaṭṭhānavasena anavasesarūpapariggaho vutto. Iti rūpassa samudayoti iminā evaṃ pariggahitassa rūpassa samudayo vutto. Tattha itīti evaṃ samudayo hotīti attho. Tassa vitthāro 『『avijjāsamudayā rūpasamudayo taṇhāsamudayā, kammasamudayā āhārasamudayā rūpasamudayoti nibbattilakkhaṇaṃ passantopi rūpakkhandhassa udayaṃ passatī』』ti (paṭi. ma. 1.50) evaṃ veditabbo. Atthaṅgamepi 『『avijjānirodhā rūpanirodho…pe… vipariṇāmalakkhaṇaṃ passantopi rūpakkhandhassa nirodhaṃ passatī』』ti ayaṃ vitthāro.

Iti vedanātiādīsupi ayaṃ vedanā ettakā vedanā, ito uddhaṃ vedanā natthi, ayaṃ saññā, ime saṅkhārā, idaṃ viññāṇaṃ ettakaṃ viññāṇaṃ , ito uddhaṃ viññāṇaṃ natthīti vedayitasañjānanaabhisaṅkharaṇavijānanasabhāvañceva sukhādirūpasaññādiphassādicakkhuviññāṇādibhedañca ādiṃ katvā lakkhaṇarasapaccupaṭṭhānapadaṭṭhānavasena anavasesavedanāsaññāsaṅkhāraviññāṇapariggaho vutto. Iti vedanāya samudayotiādīhi pana evaṃ pariggahitānaṃ vedanāsaññāsaṅkhāraviññāṇānaṃ samudayo vutto. Tatrāpi itīti evaṃ samudayo hotīti attho. Tesampi vitthāro 『『avijjāsamudayā vedanāsamudayo』』ti (paṭi. ma. 1.50) rūpe vuttanayeneva veditabbo. Ayaṃ pana viseso – tīsu khandhesu 『『āhārasamudayā』』ti avatvā 『『phassasamudayā』』ti vattabbaṃ, viññāṇakkhandhe 『『nāmarūpasamudayā』』ti. Atthaṅgamapadampi tesaṃyeva vasena yojetabbaṃ. Ayamettha saṅkhepo. Vitthārato pana udayabbayavinicchayo sabbākāraparipūro visuddhimagge vutto.

Imasmiṃsati idaṃ hotīti ayampi aparo sīhanādo. Tassattho – imasmiṃ avijjādike paccaye sati idaṃ saṅkhārādikaṃ phalaṃ hoti. Imassuppādā idaṃ uppajjatīti imassa avijjādikassa paccayassa uppādā idaṃ saṅkhārādikaṃ phalaṃ uppajjati. Imasmiṃ asati idaṃ na hotīti imasmiṃ avijjādike paccaye asati idaṃ saṅkhārādikaṃ phalaṃ na hoti. Imassa nirodhā idaṃ nirujjhatīti imassa avijjādikassa paccayassa nirodhā idaṃ saṅkhārādikaṃ phalaṃ nirujjhati. Idāni yathā taṃ hoti ceva nirujjhati ca, taṃ vitthārato dassetuṃ yadidaṃ avijjāpaccayā saṅkhārātiādimāha.

Evaṃ svākkhātoti evaṃ pañcakkhandhavibhajanādivasena suṭṭhu akkhāto kathito. Dhammoti pañcakkhandhapaccayākāradhammo. Uttānoti anikujjito. Vivaṭoti vivaritvā ṭhapito. Pakāsitoti dīpito jotito. Chinnapilotikoti pilotikā vuccati chinnaṃ bhinnaṃ tattha tattha sibbitagaṇṭhitaṃ jiṇṇavatthaṃ, taṃ yassa natthīti aṭṭhahatthaṃ navahatthaṃ vā ahatasāṭakaṃ nivattho, so chinnapilotiko nāma. Ayampi dhammo tādiso. Na hettha kohaññādivasena chinnabhinnasibbitagaṇṭhitabhāvo atthi. Apica khuddakasāṭakopi pilotikāti vuccati, sā yassa natthi, aṭṭhanavahattho mahāpaṭo atthi, sopi chinnapilotiko, apagatapilotikoti attho. Tādiso ayaṃ dhammo. Yathā hi catuhatthaṃ sāṭakaṃ gahetvā pariggahaṇaṃ karonto puriso ito cito ca añchanto kilamati, evaṃ bāhirakasamaye pabbajitā attano parittakaṃ dhammaṃ 『『evaṃ sati evaṃ bhavissatī』』ti kappetvā kappetvā vaḍḍhentā kilamanti. Yathā pana aṭṭhahatthanavahatthena pariggahaṇaṃ karonto yathāruci pārupati na kilamati, natthi tattha añchitvā vaḍḍhanakiccaṃ; evaṃ imasmimpi dhamme kappetvā kappetvā vibhajanakiccaṃ natthi, tehi tehi kāraṇehi mayāva ayaṃ dhammo suvibhatto suvitthāritoti idampi sandhāya 『『chinnapilotiko』』ti āha. Apica kacavaropi pilotikāti vuccati, imasmiñca sāsane samaṇakacavaraṃ nāma patiṭṭhātuṃ na labhati. Tenevāha –

『『Kāraṇḍavaṃ niddhamatha, kasambuṃ apakassatha;

Tato palāpe vāhetha, assamaṇe samaṇamānine.

『『Niddhamitvāna pāpicche, pāpaācāragocare;

Suddhā suddhehi saṃvāsaṃ, kappayavho patissatā;

Tato samaggā nipakā, dukkhassantaṃ karissathā』』ti. (a. ni. 8.10);

Iti samaṇakacavarassa chinnattāpi ayaṃ dhammo chinnapilotiko nāma hoti.

Alamevāti yuttameva. Saddhāpabbajitenāti saddhāya pabbajitena. Kulaputtenāti dve kulaputtā ācārakulaputto jātikulaputto ca. Tattha yo yato kutoci kulā pabbajitvā sīlādayo pañca dhammakkhandhe pūreti, ayaṃ ācārakulaputto nāma. Yo pana yasakulaputtādayo viya jātisampannakulā pabbajito, ayaṃ jātikulaputto nāma. Tesu idha ācārakulaputto adhippeto. Sace pana jātikulaputto ācāravā hoti, ayaṃ uttamoyeva. Evarūpena kulaputtena. Vīriyaṃ ārabhitunti caturaṅgasamannāgataṃ vīriyaṃ kātuṃ. Idānissa caturaṅgaṃ dassento kāmaṃ taco cātiādimāha. Ettha hi taco ekaṃ aṅgaṃ, nhāru ekaṃ, aṭṭhi ekaṃ, maṃsalohitaṃ ekanti. Idañca pana caturaṅgasamannāgataṃ vīriyaṃ adhiṭṭhahantena navasu ṭhānesu samādhātabbaṃ purebhatte pacchābhatte purimayāme majjhimayāme pacchimayāme gamane ṭhāne nisajjāya sayaneti.

Dukkhaṃ, bhikkhave, kusīto viharatīti imasmiṃ sāsane yo kusīto puggalo, so dukkhaṃ viharati. Bāhirasamaye pana yo kusīto, so sukhaṃ viharati. Vokiṇṇoti missībhūto. Sadatthanti sobhanaṃ vā atthaṃ sakaṃ vā atthaṃ, ubhayenāpi arahattameva adhippetaṃ. Parihāpetīti hāpeti na pāpuṇāti. Kusītapuggalassa hi cha dvārāni aguttāni honti, tīṇi kammāni aparisuddhāni, ājīvaṭṭhamakaṃ sīlaṃ apariyodātaṃ, bhinnājīvo kulūpako hoti. So sabrahmacārīnaṃ akkhimhi patitarajaṃ viya upaghātakaro hutvā dukkhaṃ viharati, pīṭhamaddano ceva hoti laṇḍapūrako ca, satthu ajjhāsayaṃ gahetuṃ na sakkoti, dullabhaṃ khaṇaṃ virādheti, tena bhutto raṭṭhapiṇḍopi na mahapphalo hoti.

Āraddhavīriyo ca kho, bhikkhaveti āraddhavīriyo puggalo imasmiṃyeva sāsane sukhaṃ viharati. Bāhirasamaye pana yo āraddhavīriyo, so dukkhaṃ viharati. Pavivittoti vivitto viyutto hutvā. Sadatthaṃ paripūretīti arahattaṃ pāpuṇāti. Āraddhavīriyassa hi cha dvārāni suguttāni honti, tīṇi kammāni parisuddhāni, ājīvaṭṭhamakaṃ sīlaṃ pariyodātaṃ sabrahmacārīnaṃ akkhimhi susītalañjanaṃ viya dhātugatacandanaṃ viya ca manāpo hutvā sukhaṃ viharati, satthu ajjhāsayaṃ gahetuṃ sakkoti. Satthā hi –

『『Ciraṃ jīva mahāvīra, kappaṃ tiṭṭha mahāmunī』』ti –

Evaṃ gotamiyā vandito, 『『na kho, gotami, tathāgatā evaṃ vanditabbā』』ti paṭikkhipitvā tāya yācito vanditabbākāraṃ ācikkhanto evamāha –

『『Āraddhavīriye pahitatte, niccaṃ daḷhaparakkame;

Samagge sāvake passa, esā buddhāna vandanā』』ti. (apa. therī 2.2.171);

Evaṃ āraddhavīriyo satthu ajjhāsayaṃ gahetuṃ sakkoti, dullabhaṃ khaṇaṃ na virādheti. Tassa hi buddhuppādo dhammadesanā saṅghasuppaṭipatti saphalā hoti saudrayā, raṭṭhapiṇḍopi tena bhutto mahapphalo hoti.

Hīnenaaggassāti hīnāya saddhāya hīnena vīriyena hīnāya satiyā hīnena samādhinā hīnāya paññāya aggasaṅkhātassa arahattassa patti nāma na hoti. Aggena ca khoti aggehi saddhādīhi aggassa arahattassa patti hoti. Maṇḍapeyyanti pasannaṭṭhena maṇḍaṃ, pātabbaṭṭhena peyyaṃ. Yañhi pivitvā antaravīthiyaṃ patito visaññī attano sāṭakādīnampi assāmiko hoti, taṃ pasannampi na pātabbaṃ, mayhaṃ pana sāsanaṃ evaṃ pasannañca pātabbañcāti dassento 『『maṇḍapeyya』』nti āha.

Tattha tividho maṇḍo – desanāmaṇḍo, paṭiggahamaṇḍo, brahmacariyamaṇḍoti. Katamo desanāmaṇḍo? Catunnaṃ ariyasaccānaṃ ācikkhanā desanā paññāpanā paṭṭhapanā vivaraṇā vibhajanā uttānīkammaṃ, catunnaṃ satipaṭṭhānānaṃ…pe… ariyassa aṭṭhaṅgikassa maggassa ācikkhanā…pe… uttānīkammaṃ, ayaṃ desanāmaṇḍo. Katamo paṭiggahamaṇḍo? Bhikkhū bhikkhuniyo upāsakā upāsikāyo devā manussā ye vā panaññepi keci viññātāro, ayaṃ paṭiggahamaṇḍo. Katamo brahmacariyamaṇḍo? Ayameva ariyo aṭṭhaṅgiko maggo, seyyathidaṃ – sammādiṭṭhi…pe… sammāsamādhi, ayaṃ brahmacariyamaṇḍo. Apica adhimokkhamaṇḍo saddhindriyaṃ, assaddhiyaṃ kasaṭo, assaddhiyaṃ kasaṭaṃ chaḍḍetvā saddhindriyassa adhimokkhamaṇḍaṃ pivatīti maṇḍapeyyantiādināpi (paṭi. ma. 1.238) nayenettha attho veditabbo. Satthā sammukhībhūtoti idamettha kāraṇavacanaṃ. Yasmā satthā sammukhībhūto, tasmā vīriyasampayogaṃ katvā pivatha etaṃ maṇḍaṃ. Bāhirakañhi bhesajjamaṇḍampi vejjassa asammukhā pivantānaṃ pamāṇaṃ vā uggamanaṃ vā niggamanaṃ vā na jānāmāti āsaṅkā hoti. Vejjasammukhā pana 『『vejjo jānissatī』』ti nirāsaṅkā pivanti. Evameva amhākaṃ dhammassāmi satthā sammukhībhūtoti vīriyaṃ katvā pivathāti maṇḍapāne nesaṃ niyojento tasmātiha, bhikkhavetiādimāha. Tattha saphalāti sānisaṃsā. Saudrayāti savaḍḍhi. Idāni niyojanānurūpaṃ sikkhitabbataṃ niddisanto attatthaṃ vā hi, bhikkhavetiādimāha. Tattha attatthanti attano atthabhūtaṃ arahattaṃ. Appamādena sampādetunti appamādena sabbakiccāni kātuṃ. Paratthanti paccayadāyakānaṃ mahapphalānisaṃsaṃ. Sesaṃ sabbattha uttānamevāti. Dutiyaṃ.

  1. Upanisasuttavaṇṇanā

  2. Tatiye 『『jānato aha』』ntiādīsu jānatoti jānantassa. Passatoti passantassa. Dvepi padāni ekatthāni, byañjanameva nānaṃ. Evaṃ santepi 『『jānato』』ti ñāṇalakkhaṇaṃ upādāya puggalaṃ niddisati. Jānanalakkhaṇañhi ñāṇaṃ. 『『Passato』』ti ñāṇappabhāvaṃ upādāya. Passanappabhāvañhi ñāṇaṃ, ñāṇasamaṅgīpuggalo cakkhumā viya cakkhunā rūpāni , ñāṇena vivaṭe dhamme passati. Āsavānaṃ khayanti ettha āsavānaṃ pahānaṃ asamuppādo khīṇākāro natthibhāvoti ayampi āsavakkhayoti vuccati, bhaṅgopi maggaphalanibbānānipi. 『『Āsavānaṃ khayā anāsavaṃ cetovimutti』』ntiādīsu (ma. ni. 1.438; vibha. 831) hi khīṇākāro āsavakkhayoti vuccati. 『『Yo āsavānaṃ khayo vayo bhedo paribhedo aniccatā antaradhāna』』nti (vibha. 354) ettha bhaṅgo.

『『Sekkhassa sikkhamānassa, ujumaggānusārino;

Khayasmiṃ paṭhamaṃ ñāṇaṃ, tato aññā anantarā』』ti. (itivu. 62); –

Ettha maggo. So hi āsave khepento vūpasamento uppajjati, tasmā āsavānaṃ khayoti vutto. 『『Āsavānaṃ khayā samaṇo hotī』』ti ettha phalaṃ. Tañhi āsavānaṃ khīṇante uppajjati, tasmā āsavānaṃ khayoti vuttaṃ.

『『Āsavā tassa vaḍḍhanti, ārā so āsavakkhayā』』ti; (Dha. pa. 253) –

Ettha nibbānaṃ. Tañhi āgamma āsavā khīyanti, tasmā āsavānaṃ khayoti vuttaṃ. Idha pana maggaphalāni adhippetāni. No ajānato no apassatoti yo pana na jānāti na passati, tassa no vadāmīti attho. Etena ye ajānato apassatopi saṃsārādīhiyeva suddhiṃ vadanti, te paṭikkhittā honti. Purimena padadvayena upāyo vutto, iminā anupāyaṃ paṭisedheti.

Idāni yaṃ jānato āsavānaṃ khayo hoti, taṃ dassetukāmo kiñca, bhikkhave, jānatoti pucchaṃ ārabhi. Tattha jānanā bahuvidhā. Dabbajātiko eva hi koci bhikkhu chattaṃ kātuṃ jānāti, koci cīvarādīnaṃ aññataraṃ, tassa īdisāni kammāni vattasīse ṭhatvā karontassa sā jānanā saggamaggaphalānaṃ padaṭṭhānaṃ na hotīti na vattabbaṃ. Yo pana sāsane pabbajitvā vejjakammādīni kātuṃ jānāti, tassevaṃ jānato āsavā vaḍḍhantiyeva. Tasmā yaṃ jānato passato ca āsavānaṃ khayo hoti, tadeva dassento iti rūpantiādimāha. Evaṃ kho, bhikkhave, jānatoti evaṃ pañcannaṃ khandhānaṃ udayabbayaṃ jānantassa. Āsavānaṃ khayo hotīti āsavānaṃ khayante jātattā 『『āsavānaṃ khayo』』ti laddhanāmaṃ arahattaṃ hoti.

Evaṃ arahattanikūṭena desanaṃ niṭṭhapetvā idāni khīṇāsavassa āgamanīyaṃ pubbabhāgapaṭipadaṃ dassetuṃ yampissa taṃ, bhikkhavetiādimāha. Tattha khayasmiṃ khayeñāṇanti āsavakkhayasaṅkhāte arahattaphale paṭiladdhe sati paccavekkhaṇañāṇaṃ. Tañhi arahattaphalasaṅkhāte khayasmiṃ paṭhamavāraṃ uppanne pacchā uppannattā khayeñāṇanti vuccati. Saupanisanti sakāraṇaṃ sappaccayaṃ. Vimuttīti arahattaphalavimutti. Sā hissa upanissayapaccayena paccayo hoti. Evaṃ ito paresupi labbhamānavasena paccayabhāvo veditabbo.

Virāgoti maggo. So hi kilese virājento khepento uppanno, tasmā virāgoti vuccati. Nibbidāti nibbidāñāṇaṃ. Etena balavavipassanaṃ dasseti. Balavavipassanāti bhayatūpaṭṭhāne ñāṇaṃ ādīnavānupassane ñāṇaṃ muñcitukamyatāñāṇaṃ saṅkhārupekkhāñāṇanti catunnaṃ ñāṇānaṃ adhivacanaṃ. Yathābhūtañāṇadassananti yathāsabhāvajānanasaṅkhātaṃ dassanaṃ. Etena taruṇavipassanaṃ dasseti. Taruṇavipassanā hi balavavipassanāya paccayo hoti. Taruṇavipassanāti saṅkhāraparicchede ñāṇaṃ kaṅkhāvitaraṇe ñāṇaṃ sammasane ñāṇaṃ maggāmagge ñāṇanti catunnaṃ ñāṇānaṃ adhivacanaṃ. Samādhīti pādakajjhānasamādhi. So hi taruṇavipassanāya paccayo hoti. Sukhanti appanāya pubbabhāgasukhaṃ. Tañhi pādakajjhānassa paccayo hoti. Passaddhīti darathapaṭippassaddhi. Sā hi appanāpubbabhāgassa sukhassa paccayo hoti. Pītīti balavapīti. Sā hi darathapaṭippassaddhiyā paccayo hoti. Pāmojjanti dubbalapīti. Sā hi balavapītiyā paccayo hoti. Saddhāti aparāparaṃ uppajjanasaddhā. Sā hi dubbalapītiyā paccayo hoti. Dukkhanti vaṭṭadukkhaṃ. Tañhi aparāparasaddhāya paccayo hoti. Jātīti savikārā khandhajāti . Sā hi vaṭṭadukkhassa paccayo hoti. Bhavoti kammabhavo. (So hi savikārāya jātiyā paccayo hoti.) Etenupāyena sesapadānipi veditabbāni.

Thullaphusitaketi mahāphusitake. Pabbatakandarapadarasākhāti ettha kandaraṃ nāma 『ka』ntiladdhanāmena udakena dārito udakabhinno pabbatapadeso, yo 『『nitambo』』tipi 『『nadīkuñcho』』tipi vuccati. Padaraṃ nāma aṭṭhamāse deve avassante phalito bhūmippadeso. Sākhāti kusumbhagāminiyo khuddakamātikāyo. Kusobbhāti khuddakaāvāṭā. Mahāsobbhāti mahāāvāṭā. Kunnadiyoti khuddakanadiyo. Mahānadiyoti gaṅgāyamunādikā mahāsaritā. Evameva kho, bhikkhave, avijjūpanisā saṅkhārātiādīsu avijjā pabbatoti daṭṭhabbā. Abhisaṅkhārā meghoti, viññāṇādivaṭṭaṃ kandarādayoti, vimutti sāgaroti.

Yathā pabbatamatthake devo vassitvā pabbatakandarādīni pūrento anupubbena mahāsamuddaṃ sāgaraṃ pūreti, evaṃ avijjāpabbatamatthake tāva abhisaṅkhārameghassa vassanaṃ veditabbaṃ. Assutavā hi bālaputhujjano avijjāya aññāṇī hutvā taṇhāya abhilāsaṃ katvā kusalākusalakammaṃ āyūhati, taṃ kusalākusalakammaṃ paṭisandhiviññāṇassa paccayo hoti, paṭisandhiviññāṇādīni nāmarūpādīnaṃ. Iti pabbatamatthake vuṭṭhadevassa kandarādayo pūretvā mahāsamuddaṃ āhacca ṭhitakālo viya avijjāpabbatamatthake vuṭṭhassa abhisaṅkhārameghassa paramparapaccayatāya anupubbena viññāṇādivaṭṭaṃ pūretvā ṭhitakālo. Buddhavacanaṃ pana pāḷiyaṃ agahitampi 『『idha tathāgato loke uppajjati, agārasmā anagāriyaṃ pabbajatī』』ti imāya pāḷiyā vasena gahitamevāti veditabbaṃ. Yā hi tassa kulagehe nibbatti, sā kammabhavapaccayā savikārā jāti nāma. So buddhānaṃ vā buddhasāvakānaṃ vā sammukhībhāvaṃ āgamma vaṭṭadosadīpakaṃ lakkhaṇāhaṭaṃ dhammakathaṃ sutvā vaṭṭavasena pīḷito hoti, evamassa savikārā khandhajāti vaṭṭadukkhassa paccayo hoti. So vaṭṭadukkhena pīḷito aparāparaṃ saddhaṃ janetvā agārasmā anagāriyaṃ pabbajati, evamassa vaṭṭadukkhaṃ aparāparasaddhāya paccayo hoti. So pabbajjāmatteneva asantuṭṭho ūnapañcavassakāle nissayaṃ gahetvā vattapaṭipattiṃ pūrento dvemātikā paguṇaṃ katvā kammākammaṃ uggahetvā yāva arahattā nijjaṭaṃ katvā kammaṭṭhānaṃ gahetvā araññe vasanto pathavīkasiṇādīsu kammaṃ ārabhati, tassa kammaṭṭhānaṃ nissāya dubbalapīti uppajjati. Tadassa saddhūpanisaṃ pāmojjaṃ, taṃ balavapītiyā paccayo hoti. Balavapīti darathapaṭippassaddhiyā, sā appanāpubbabhāgasukhassa, taṃ sukhaṃ pādakajjhānasamādhissa. So samādhinā cittakallataṃ janetvā taruṇavipassanāya kammaṃ karoti. Iccassa pādakajjhānasamādhi taruṇavipassanāya paccayo hoti, taruṇavipassanā balavavipassanāya, balavavipassanā maggassa, maggo phalavimuttiyā, phalavimutti paccavekkhaṇañāṇassāti . Evaṃ devassa anupubbena sāgaraṃ pūretvā ṭhitakālo viya khīṇāsavassa vimuttisāgaraṃ pūretvā ṭhitakālo veditabboti. Tatiyaṃ.

  1. Aññatitthiyasuttavaṇṇanā

  2. Catutthe pāvisīti paviṭṭho. So ca na tāva paviṭṭho, 『『pavisissāmī』』ti nikkhantattā pana evaṃ vutto. Yathā kiṃ? Yathā 『『gāmaṃ gamissāmī』』ti nikkhantapuriso taṃ gāmaṃ appattopi 『『kahaṃ itthannāmo』』ti vutte 『『gāmaṃ gato』』ti vuccati, evaṃ. Atippagoti tadā kira therassa atippagoyeva nikkhantadivaso ahosi, atippagoyeva nikkhantabhikkhū bodhiyaṅgaṇe cetiyaṅgaṇe nivāsanapārupanaṭṭhāneti imesu ṭhānesu yāva bhikkhācāravelā hoti, tāva papañcaṃ karonti. Therassa pana 『『yāva bhikkhācāravelā hoti, tāva paribbājakehi saddhiṃ ekadvekathāvāre karissāmī』』ti cintayato yaṃnūnāhanti etadahosi. Paribbājakānaṃ ārāmoti so kira ārāmo dakkhiṇadvārassa ca veḷuvanassa ca antarā ahosi. Idhāti imesu catūsu vādesu. Kiṃvādī kimakkhāyīti kiṃ vadati kiṃ ācikkhati, kiṃ ettha samaṇassa gotamassa dassananti pucchanti. Dhammassa cānudhammaṃ byākareyyāmāti, bhotā gotamena yaṃ vuttaṃ kāraṇaṃ, tassa anukāraṇaṃ katheyyāma. Sahadhammiko vādānupātoti parehi vuttakāraṇena sakāraṇo hutvā samaṇassa gotamassa vādānupāto vādappavatti viññūhi garahitabbaṃ kāraṇaṃ koci appamattakopi kathaṃ nāgaccheyya? Idaṃ vuttaṃ hoti – kathaṃ sabbākārenapi samaṇassa gotamassa vāde gārayhaṃ kāraṇaṃ na bhaveyyāti?

Itivadanti phassapaccayā dukkhanti evaṃ vadantoti attho. Tatrāti tesu catūsu vādesu. Te vata aññatra phassāti idaṃ 『『tadapi phassapaccayā』』ti paṭiññāya sādhakavacanaṃ. Yasmā hi na vinā phassena dukkhapaṭisaṃvedanā atthi, tasmā jānitabbametaṃ yathā 『『tadapi phassapaccayā』』ti ayamettha adhippāyo.

Sādhu, sādhu, ānandāti ayaṃ sādhukāro sāriputtattherassa dinno, ānandattherena pana saddhiṃ bhagavā āmantesi. Ekamidāhanti ettha idhāti nipātamattaṃ, ekaṃ samayanti attho. Idaṃ vacanaṃ 『『na kevalaṃ sāriputtova rājagahaṃ paviṭṭho, ahampi pāvisiṃ. Na kevalañca tassevāyaṃ vitakko uppanno, mayhampi uppajji. Na kevalañca tasseva sā titthiyehi saddhiṃ kathā jātā, mayhampi jātapubbā』』ti dassanatthaṃ vuttaṃ.

Acchariyaṃabbhutanti ubhayampetaṃ vimhayadīpanameva. Vacanattho panettha accharaṃ paharituṃ yuttanti acchariyaṃ. Abhūtapubbaṃ bhūtanti abbhutaṃ. Ekena padenāti 『『phassapaccayā dukkha』』nti iminā ekena padena. Etena hi sabbavādānaṃ paṭikkhepattho vutto. Esevatthoti esoyeva phassapaccayā dukkhanti paṭiccasamuppādattho. Taññevettha paṭibhātūti taññevettha upaṭṭhātu. Idāni thero jarāmaraṇādikāya paṭiccasamuppādakathāya taṃ atthagambhīrañceva gambhīrāvabhāsañca karonto sace maṃ, bhantetiādiṃ vatvā yaṃmūlakā kathā uppannā, tadeva padaṃ gahetvā vivaṭṭaṃ dassento channaṃtvevātiādimāha. Sesaṃ uttānamevāti. Catutthaṃ.

  1. Bhūmijasuttavaṇṇanā

25-26. Pañcame bhūmijoti tassa therassa nāmaṃ. Sesamidhāpi purimasutte vuttanayeneva veditabbaṃ. Ayaṃ pana viseso – yasmā idaṃ sukhadukkhaṃ na kevalaṃ phassapaccayā uppajjati, kāyenapi kariyamānaṃ karīyati, vācāyapi manasāpi, attanāpi kariyamānaṃ karīyati, parenapi kariyamānaṃ karīyati, sampajānenapi kariyamānaṃ karīyati, asampajānenapi, tasmā tassa aparampi paccayavisesaṃ dassetuṃ kāye vā hānanda, satītiādimāha. Kāyasañcetanāhetūti kāyadvāre uppannacetanāhetu. Vacīsañcetanāmanosañcetanāsupi eseva nayo. Ettha ca kāyadvāre kāmāvacarakusalākusalavasena vīsati cetanā labbhanti, tathā vacīdvāre. Manodvāre navahi rūpārūpacetanāhi saddhiṃ ekūnatiṃsāti tīsu dvāresu ekūnasattati cetanā honti, tappaccayaṃ vipākasukhadukkhaṃ dassitaṃ. Avijjāpaccayā cāti idaṃ tāpi cetanā avijjāpaccayā hontīti dassanatthaṃ vuttaṃ. Yasmā pana taṃ yathāvuttacetanābhedaṃ kāyasaṅkhārañceva vacīsaṅkhārañca manosaṅkhārañca parehi anussāhito sāmaṃ asaṅkhārikacittena karoti, parehi kāriyamāno sasaṅkhārikacittenāpi karoti, 『『idaṃ nāma kammaṃ karoti, tassa evarūpo nāma vipāko bhavissatī』』ti, evaṃ kammañca vipākañca jānantopi karoti, mātāpitūsu cetiyavandanādīni karontesu anukarontā dārakā viya kevalaṃ kammameva jānanto 『『imassa pana kammassa ayaṃ vipāko』』ti vipākaṃ ajānantopi karoti, tasmā taṃ dassetuṃ sāmaṃ vā taṃ, ānanda, kāyasaṅkhāraṃ abhisaṅkharotītiādi vuttaṃ.

Imesu, ānanda, dhammesūti ye ime 『『sāmaṃ vā taṃ, ānanda, kāyasaṅkhāra』』ntiādīsu catūsu ṭhānesu vuttā chasattati dvesatā cetanādhammā, imesu dhammesu avijjā upanissayakoṭiyā anupatitā. Sabbepi hi te 『『avijjāpaccayā saṅkhārā』』ti ettheva saṅgahaṃ gacchanti. Idāni vivaṭṭaṃ dassento avijjāya tvevātiādimāha. So kāyo na hotīti yasmiṃ kāye sati kāyasañcetanāpaccayaṃ ajjhattaṃ sukhadukkhaṃ uppajjati, so kāyo na hoti. Vācāmanesupi eseva nayo. Apica kāyoti cetanākāyo, vācāpi cetanāvācā, manopi kammamanoyeva. Dvārakāyo vā kāyo. Vācāmanesupi eseva nayo. Khīṇāsavo cetiyaṃ vandati, dhammaṃ bhaṇati, kammaṭṭhānaṃ manasi karoti, kathamassa kāyādayo na hontīti? Avipākattā. Khīṇāsavena hi kataṃ kammaṃ neva kusalaṃ hoti nākusalaṃ. Avipākaṃ hutvā kiriyāmatte tiṭṭhati, tenassa te kāyādayo na hontīti vuttaṃ.

Khettaṃ taṃ na hotītiādīsupi viruhanaṭṭhena taṃ khettaṃ na hoti, patiṭṭhānaṭṭhena vatthu na hoti, paccayaṭṭhena āyatanaṃ na hoti, kāraṇaṭṭhena adhikaraṇaṃ na hoti. Sañcetanāmūlakañhi ajjhattaṃ sukhadukkhaṃ uppajjeyya, sā sañcetanā etesaṃ viruhanādīnaṃ atthānaṃ abhāvena tassa sukhadukkhassa neva khettaṃ, na vatthu na āyatanaṃ, na adhikaraṇaṃ hotīti. Imasmiṃ sutte vedanādīsu sukhadukkhameva kathitaṃ, tañca kho vipākamevāti. Pañcamaṃ.

Chaṭṭhaṃ upavāṇasuttaṃ uttānameva. Ettha pana vaṭṭadukkhameva kathitanti. Chaṭṭhaṃ.

  1. Paccayasuttavaṇṇanā

27-28. Sattame paṭipāṭiyā vuttesu pariyosānapadaṃ gahetvā katamañca, bhikkhave, jarāmaraṇantiādi vuttaṃ. Evaṃ paccayaṃ pajānātīti evaṃ dukkhasaccavasena paccayaṃ jānāti. Paccayasamudayādayopi samudayasaccādīnaṃyeva vasena veditabbā. Diṭṭhisampannoti maggadiṭṭhiyā sampanno. Dassanasampannoti tasseva vevacanaṃ. Āgato imaṃ saddhammanti maggasaddhammaṃ āgato. Passatīti maggasaddhammameva passati. Sekkhena ñāṇenāti maggañāṇeneva. Sekkhāya vijjāyāti maggavijjāya eva. Dhammasotaṃ samāpannoti maggasaṅkhātameva dhammasotaṃ samāpanno. Ariyoti puthujjanabhūmiṃ atikkanto. Nibbedhikapaññoti nibbedhikapaññāya samannāgato. Amatadvāraṃ āhaccatiṭṭhatīti amataṃ nāma nibbānaṃ, tassa dvāraṃ ariyamaggaṃ āhacca tiṭṭhatīti. Aṭṭhamaṃ uttānameva. Sattamaaṭṭhamāni.

  1. Samaṇabrāhmaṇasuttavaṇṇanā

29-30. Navamaṃ akkharabhāṇakānaṃ bhikkhūnaṃ ajjhāsayena vuttaṃ. Te hi parīti upasaggaṃ pakkhipitvā vuccamāne paṭivijjhituṃ sakkonti. Navamaṃ.

Dasame sabbaṃ uttānameva. Imesu dvīsu suttesu catusaccapaṭivedhova kathito. Dasamaṃ.

Dasabalavaggo tatiyo.

  1. Kaḷārakhattiyavaggo

  2. Bhūtasuttavaṇṇanā

  3. Kaḷārakhattiyavaggassa paṭhame ajitapañheti ajitamāṇavena pucchitapañhe. Saṅkhātadhammāseti saṅkhātadhammā vuccanti ñātadhammā tulitadhammā tīritadhammā. Sekkhāti satta sekkhā. Puthūti teyeva satta jane sandhāya puthūti vuttaṃ. Idhāti imasmiṃ sāsane. Nipakoti nepakkaṃ vuccati paññā, tāya samannāgatattā nipako, tvaṃ paṇḍito pabrūhīti yācati. Iriyanti vuttiṃ ācāraṃ gocaraṃ vihāraṃ paṭipattiṃ. Mārisāti bhagavantaṃ ālapati. Sekkhānañca saṅkhātadhammānañca khīṇāsavānañca paṭipattiṃ mayā pucchito paṇḍita, mārisa, mayhaṃ kathehīti ayamettha saṅkhepattho.

Tuṇhī ahosīti kasmā yāva tatiyaṃ puṭṭho tuṇhī ahosi? Kiṃ pañhe kaṅkhati, udāhu ajjhāsayeti? Ajjhāsaye kaṅkhati, no pañhe. Evaṃ kirassa ahosi – 『『satthā maṃ sekkhāsekkhānaṃ āgamanīyapaṭipadaṃ kathāpetukāmo; sā ca khandhavasena dhātuvasena āyatanavasena paccayākāravasenāti bahūhi kāraṇehi sakkā kathetuṃ. Kathaṃ kathento nu kho satthu ajjhāsayaṃ gahetvā kathetuṃ sakkhissāmī』』ti? Atha satthā cintesi – 『『ṭhapetvā maṃ añño pattaṃ ādāya caranto sāvako nāma paññāya sāriputtasamo natthi. Ayampi mayā pañhaṃ puṭṭho yāva tatiyaṃ tuṇhī eva. Pañhe nu kho kaṅkhati, udāhu ajjhāsaye』』ti. Atha 『『ajjhāsaye』』ti ñatvā pañhakathanatthāya nayaṃ dadamāno bhūtamidanti, sāriputta, passasīti āha.

Tattha bhūtanti jātaṃ nibbattaṃ, khandhapañcakassetaṃ nāmaṃ. Iti satthā 『『pañcakkhandhavasena, sāriputta, imaṃ pañhaṃ kathehī』』ti therassa nayaṃ deti. Sahanayadānena pana therassa tīre ṭhitapurisassa vivaṭo ekaṅgaṇo mahāsamuddo viya nayasatena nayasahassena pañhabyākaraṇaṃ upaṭṭhāsi. Atha naṃ byākaronto bhūtamidanti, bhantetiādimāha. Tattha bhūtamidanti idaṃ nibbattaṃ khandhapañcakaṃ. Sammappaññāya passatīti saha vipassanāya maggapaññāya sammā passati. Paṭipanno hotīti sīlato paṭṭhāya yāva arahattamaggā nibbidādīnaṃ atthāya paṭipanno hoti. Tadāhārasambhavanti idaṃ kasmā ārabhi? Etaṃ khandhapañcakaṃ āhāraṃ paṭicca ṭhitaṃ, tasmā taṃ āhārasambhavaṃ nāma katvā dassetuṃ idaṃ ārabhi. Iti imināpi pariyāyena sekkhapaṭipadā kathitā hoti. Tadāhāranirodhāti tesaṃ āhārānaṃ nirodhena. Idaṃ kasmā ārabhi? Tañhi khandhapañcakaṃ āhāranirodhā nirujjhati, tasmā taṃ āhāranirodhasambhavaṃ nāma katvā dassetuṃ idaṃ ārabhi. Iti imināpi pariyāyena sekkhasseva paṭipadā kathitā. Nibbidāti ādīni sabbāni kāraṇavacanānīti veditabbāni. Anupādā vimuttoti catūhi upādānehi kañci dhammaṃ agahetvā vimutto. Sādhu sādhūti iminā therassa byākaraṇaṃ sampahaṃsetvā sayampi tatheva byākaronto puna 『『bhūtamida』』ntiādimāhāti. Paṭhamaṃ.

  1. Kaḷārasuttavaṇṇanā

  2. Dutiye kaḷārakhattiyoti tassa therassa nāmaṃ. Dantā panassa kaḷārā visamasaṇṭhānā, tasmā 『『kaḷāro』』ti vuccati. Hīnāyāvattoti hīnassa gihibhāvassa atthāya nivatto. Assāsamalatthāti assāsaṃ avassayaṃ patiṭṭhaṃ na hi nūna alattha, tayo magge tīṇi ca phalāni nūna nālatthāti dīpeti. Yadi hi tāni labheyya, na sikkhaṃ paccakkhāya hīnāyāvatteyyāti ayaṃ therassa adhippāyo. Na khvāhaṃ, āvusoti ahaṃ kho, āvuso, 『『assāsaṃ patto, na patto』』ti na kaṅkhāmi. Therassa hi sāvakapāramīñāṇaṃ avassayo, tasmā so na kaṅkhati. Āyatiṃ panāvusoti iminā 『『āyatiṃ paṭisandhi tumhākaṃ ugghāṭitā, na ugghāṭitā』』ti arahattappattiṃ pucchati. Na khvāhaṃ, āvuso, vicikicchāmīti iminā thero tattha vicikicchābhāvaṃ dīpeti.

Yena bhagavā tenupasaṅkamīti 『『imaṃ sutakāraṇaṃ bhagavato ārocessāmī』』ti upasaṅkami. Aññā byākatāti arahattaṃ byākataṃ. Khīṇā jātīti na therena evaṃ byākatā, ayaṃ pana thero tuṭṭho pasanno evaṃ padabyañjanāni āropetvā āha. Aññataraṃ bhikkhuṃ āmantesīti taṃ sutvā satthā cintesi – 『『sāriputto dhīro gambhīro. Na so kenaci kāraṇena evaṃ byākarissati. Saṃkhittena pana pañho byākato bhavissati. Pakkosāpetvā naṃ pañhaṃ byākarāpessāmī』』ti aññataraṃ bhikkhuṃ āmantesi.

Sace taṃ sāriputtāti idaṃ bhagavā 『『na esa attano dhammatāya aññaṃ byākarissati, pañhametaṃ pucchissāmi, taṃ kathentova aññaṃ byākarissatī』』ti aññaṃ byākarāpetuṃ evaṃ pucchi. Yaṃnidānāvuso, jātīti, āvuso, ayaṃ jāti nāma yaṃpaccayā, tassa paccayassa khayā khīṇasmiṃ jātiyā paccaye jātisaṅkhātaṃ phalaṃ khīṇanti viditaṃ. Idhāpi ca thero pañhe akaṅkhitvā ajjhāsaye kaṅkhati. Evaṃ kirassa ahosi – 『『aññā nāma taṇhā khīṇā, upādānaṃ khīṇaṃ, bhavo khīṇo, paccayo khīṇo, kilesā khīṇātiādīhi bahūhi kāraṇehi sakkā byākātuṃ, kathaṃ kathento pana satthu ajjhāsayaṃ gahetuṃ sakkhissāmī』』ti.

Kiñcāpi evaṃ ajjhāsaye kaṅkhati, pañhaṃ pana aṭṭhapetvāva paccayākāravasena byākāsi. Satthāpi paccayākāravaseneva byākarāpetukāmo, tasmā esa byākarontova ajjhāsayaṃ gaṇhi. Tāvadeva 『『gahito me satthu ajjhāsayo』』ti aññāsi. Athassa nayasatena nayasahassena pañhabyākaraṇaṃ upaṭṭhāsi. Yasmā pana bhagavā uttari pañhaṃ pucchati, tasmā tena taṃ byākaraṇaṃ anumoditanti veditabbaṃ.

Kathaṃjānato pana teti idaṃ kasmā ārabhi? Savisaye sīhanādaṃ nadāpetuṃ. Thero kira sūkaranikhātaleṇadvāre dīghanakhaparibbājakassa vedanāpariggahasutte kathiyamāne tālavaṇṭaṃ gahetvā satthāraṃ bījayamāno ṭhito tisso vedanā pariggahetvā sāvakapāramīñāṇaṃ adhigato, ayamassa savisayo. Imasmiṃ savisaye ṭhito sīhanādaṃ nadissatīti naṃ sandhāya satthā idaṃ pañhaṃ pucchi. Aniccāti hutvā abhāvaṭṭhena aniccā. Yadaniccaṃ taṃ dukkhanti ettha kiñcāpi sukhā vedanā ṭhitisukhā vipariṇāmadukkhā, dukkhā vedanā ṭhitidukkhā vipariṇāmasukhā, adukkhamasukhā ñāṇasukhā aññāṇadukkhā, vipariṇāmakoṭiyā pana sabbāva dukkhā nāma jātā. Viditanti yasmā evaṃ vedanāttayaṃ dukkhanti viditaṃ, tasmā yā tattha taṇhā, sā na upaṭṭhāsīti dasseti.

Sādhusādhūti therassa vedanāparicchedajānane sampahaṃsanaṃ. Thero hi vedanā ekāti vā dve tisso catassoti vā avuttepi vuttanayena tāsaṃ tissoti paricchedaṃ aññāsi, tena taṃ bhagavā sampahaṃsanto evamāha. Dukkhasminti idaṃ bhagavā iminā adhippāyena āha – 『『sāriputta, yaṃ tayā 『iminā kāraṇena vedanāsu taṇhā na upaṭṭhāsī』ti byākataṃ, taṃ subyākataṃ. 『Tisso vedanā』ti vibhajantena pana te atippapañco kato, taṃ 『dukkhasmi』nti byākarontenapi hi te subyākatameva bhaveyya. Yaṃkiñci vedayitaṃ, taṃ dukkhanti ñātamattepi hi vedanāsu taṇhā na tiṭṭhati』』.

Kathaṃ vimokkhāti katarā vimokkhā, katarena vimokkhena tayā aññā byākatāti attho? Ajjhattaṃ vimokkhāti ajjhattavimokkhena, ajjhattasaṅkhāre pariggahetvā pattaarahattenāti attho. Tattha catukkaṃ veditabbaṃ – ajjhattaṃ abhiniveso ajjhattaṃ vuṭṭhānaṃ, ajjhattaṃ abhiniveso bahiddhā vuṭṭhānaṃ, bahiddhā abhiniveso bahiddhā vuṭṭhānaṃ, bahiddhā abhiniveso ajjhattaṃ vuṭṭhānanti. Ajjhattañhi abhinivesitvā bahiddhādhammāpi daṭṭhabbāyeva, bahiddhā abhinivesitvā ajjhattadhammāpi. Tasmā koci bhikkhu ajjhattaṃ saṅkhāresu ñāṇaṃ otāretvā te vavatthapetvā bahiddhā otāreti, bahiddhāpi pariggahetvā puna ajjhattaṃ otāreti, tassa ajjhatta saṅkhāre sammasanakāle maggavuṭṭhānaṃ hoti. Iti ajjhattaṃ abhiniveso ajjhattaṃ vuṭṭhānaṃ nāma. Koci ajjhattaṃ saṅkhāresu ñāṇaṃ otāretvā te vavatthapetvā bahiddhā otāreti, tassa bahiddhā saṅkhāre sammasanakāle maggavuṭṭhānaṃ hoti. Iti ajjhattaṃ abhiniveso bahiddhā vuṭṭhānaṃ nāma. Koci bahiddhā saṅkhāresu ñāṇaṃ otāretvā, te vavatthapetvā ajjhattaṃ otāreti, ajjhattampi pariggahetvā puna bahiddhā otāreti, tassa bahiddhā saṅkhāre sammasanakāle maggavuṭṭhānaṃ hoti. Iti bahiddhā abhiniveso bahiddhā vuṭṭhānaṃ nāma. Koci bahiddhā saṅkhāresu ñāṇaṃ otāretvā te vavatthapetvā ajjhattaṃ otāreti, tassa ajjhattasaṅkhāre sammasanakāle maggavuṭṭhānaṃ hoti. Iti bahiddhā abhiniveso ajjhattaṃ vuṭṭhānaṃ nāma. Tatra thero 『『ajjhattasaṅkhāre pariggahetvā tesaṃ vavatthānakāle maggavuṭṭhānena arahattaṃ pattosmī』』ti dassento ajjhattaṃ vimokkhā khvāhaṃ, āvusoti āha.

Sabbupādānakkhayāti sabbesaṃ catunnampi upādānānaṃ khayena. Tathā sato viharāmīti tenākārena satiyā samannāgato viharāmi. Yathā sataṃ viharantanti yenākārena maṃ satiyā samannāgataṃ viharantaṃ. Āsavā nānussavantīti cakkhuto rūpe savanti āsavanti sandanti pavattantīti evaṃ chahi dvārehi chasu ārammaṇesu savanadhammā kāmāsavādayo āsavā nānussavanti nānuppavaḍḍhanti, yathā me na uppajjantīti attho. Attānañca nāvajānāmīti attānañca na avajānāmi. Iminā omānapahānaṃ kathitaṃ. Evañhi sati pajānanā pasannā hoti.

Samaṇenāti buddhasamaṇena. Tesvāhaṃ na kaṅkhāmīti tesu ahaṃ 『『kataro kāmāsavo, kataro bhavāsavo, kataro diṭṭhāsavo, kataro avijjāsavo』』ti evaṃ sarūpabhedatopi, 『『cattāro āsavā』』ti evaṃ gaṇanaparicchedatopi na kaṅkhāmi. Te me pahīnāti na vicikicchāmīti te mayhaṃ pahīnāti vicikicchaṃ na uppādemi. Idaṃ bhagavā 『『evaṃ byākarontenapi tayā subyākataṃ bhaveyya 『ajjhattaṃ vimokkhā khvāhaṃ, āvuso』tiādīni pana te vadantena atippapañco kato』』ti dassento āha.

Uṭṭhāyāsanā vihāraṃ pāvisīti paññattavarabuddhāsanato uṭṭhahitvā vihāraṃ antomahāgandhakuṭiṃ pāvisi asambhinnāya eva parisāya. Kasmā? Buddhā hi aniṭṭhitāya desanāya asambhinnāya parisāya uṭṭhāyāsanā gandhakuṭiṃ pavisantā puggalathomanatthaṃ vā pavisanti dhammathomanatthaṃ vā. Tattha puggalathomanatthaṃ pavisanto satthā evaṃ cintesi – 『『imaṃ mayā saṃkhittena uddesaṃ uddiṭṭhaṃ vitthārena ca avibhattaṃ dhammapaṭiggāhakā bhikkhū uggahetvā ānandaṃ vā kaccāyanaṃ vā upasaṅkamitvā pucchissanti, te mayhaṃ ñāṇena saṃsandetvā kathessanti, tatopi dhammapaṭiggāhakā puna maṃ pucchissanti. Tesamahaṃ 『sukathitaṃ, bhikkhave, ānandena, sukathitaṃ kaccāyanena, maṃ cepi tumhe etamatthaṃ puccheyyātha, ahampi naṃ evameva byākareyya』nti evaṃ te puggale thomessāmi. Tato tesu gāravaṃ janetvā bhikkhū upasaṅkamissanti, tepi bhikkhū atthe ca dhamme ca niyojessanti, te tehi niyojitā tisso sikkhā paripūretvā dukkhassantaṃ karissantī』』ti.

Atha vā panassa evaṃ hoti – 『『esa mayi pakkante attano ānubhāvaṃ karissati, atha naṃ ahampi tatheva thomessāmi, taṃ mama thomanaṃ sutvā gāravajātā bhikkhū imaṃ upasaṅkamitabbaṃ, vacanañcassa sotabbaṃ saddhātabbaṃ maññissanti, taṃ tesaṃ bhavissati dīgharattaṃ hitāya sukhāyā』』ti dhammathomanatthaṃ pavisanto evaṃ cintesi yathā dhammadāyādasutte cintesi. Tatra hissa evaṃ ahosi – 『『mayi vihāraṃ paviṭṭhe āmisadāyādaṃ garahanto dhammadāyādañca thomento imissaṃyeva parisati nisinno sāriputto dhammaṃ desessati, evaṃ dvinnampi amhākaṃ ekajjhāsayāya matiyā desitā ayaṃ desanā aggā ca garukā ca bhavissati pāsāṇacchattasadisā』』ti.

Idha pana āyasmantaṃ sāriputtaṃ ukkaṃsetvā pakāsetvā ṭhapetukāmo puggalathomanatthaṃ uṭṭhāyāsanā vihāraṃ pāvisi. Īdisesu ṭhānesu bhagavā nisinnāsaneyeva antarahito cittagatiyā vihāraṃ pavisatīti veditabbo. Yadi hi kāyagatiyā gaccheyya, sabbā parisā bhagavantaṃ parivāretvā gaccheyya, sā ekavāraṃ bhinnā puna dussannipātā bhaveyyāti bhagavā adissamānena kāyena cittagatiyā eva pāvisi.

Evaṃ paviṭṭhe pana bhagavati bhagavato adhippāyānurūpameva sīhanādaṃ naditukāmo tatra kho āyasmā sāriputto acirapakkantassa bhagavato bhikkhū āmantesi. Pubbe appaṭisaṃviditanti idaṃ nāma pucchissatīti pubbe mayā aviditaṃ aññātaṃ. Paṭhamaṃ pañhanti, 『『sace taṃ, sāriputta, evaṃ puccheyyuṃ kathaṃ jānatā pana tayā, āvuso sāriputta, kathaṃ passatā aññā byākatā khīṇā jātī』』ti imaṃ paṭhamaṃ pañhaṃ. Dandhāyitattanti satthu āsayajānanatthaṃ dandhabhāvo asīghatā. Paṭhamaṃ pañhaṃ anumodīti, 『『jāti panāvuso sāriputta, kiṃnidānā』』ti imaṃ dutiyaṃ pañhaṃ pucchanto, 『『yaṃnidānāvuso, jātī』』ti evaṃ vissajjitaṃ paṭhamaṃ pañhaṃ anumodi.

Etadahosīti bhagavatā anumodite nayasatena nayasahassena pañhassa ekaṅgaṇikabhāvena pākaṭībhūtattā etaṃ ahosi. Divasampāhaṃ bhagavato etamatthaṃ byākareyyanti sakaladivasampi ahaṃ bhagavato etaṃ paṭiccasamuppādatthaṃ puṭṭho sakaladivasampi aññamaññehi padabyañjanehi byākareyyaṃ. Yena bhagavā tenupasaṅkamīti evaṃ kirassa ahosi – 『『thero uḷārasīhanādaṃ nadati, sukāraṇaṃ etaṃ, dasabalassa naṃ ārocessāmī』』ti. Tasmā yena bhagavā tenupasaṅkami.

Sā hi bhikkhu sāriputtassa dhammadhātūti ettha dhammadhātūti paccayākārassa vivaṭabhāvadassanasamatthaṃ sāvakapāramīñāṇaṃ. Sāvakānañhi sāvakapāramīñāṇaṃ sabbaññutaññāṇagatikameva hoti. Yathā buddhānaṃ atītānāgatapaccuppannā dhammā sabbaññutaññāṇassa pākaṭā honti, evaṃ therassa sāvakapāramīñāṇaṃ sabbepi sāvakañāṇassa gocaradhamme jānātīti. Dutiyaṃ.

  1. Ñāṇavatthusuttavaṇṇanā

  2. Tatiye taṃ suṇāthāti taṃ ñāṇavatthudesanaṃ suṇātha. Ñāṇavatthūnīti cettha ñāṇameva ñāṇavatthūti veditabbaṃ. Jarāmaraṇe ñāṇantiādīsu catūsu paṭhamaṃ savanamayañāṇaṃ sammasanañāṇaṃ paṭivedhañāṇaṃ paccavekkhaṇañāṇanti catubbidhaṃ vaṭṭati, tathā dutiyaṃ. Tatiyaṃ pana ṭhapetvā sammasanañāṇaṃ tividhameva hoti, tathā catutthaṃ. Lokuttaradhammesu hi sammasanaṃ nāma natthi. Jātiyā ñāṇantiādīsupi eseva nayo. Iminā dhammenāti iminā catusaccadhammena vā maggañāṇadhammena vā.

Diṭṭhenātiādīsu diṭṭhenāti ñāṇacakkhunā diṭṭhena. Viditenāti paññāya viditena. Akālikenāti kiñci kālaṃ anatikkamitvā paṭivedhānantaraṃyeva phaladāyakena. Pattenāti adhigatena. Pariyogāḷhenāti pariyogāhitena paññāya anupaviṭṭhena. Atītānāgate nayaṃ netīti 『『ye kho kecī』』tiādinā nayena atīte ca anāgate ca nayaṃ neti. Ettha ca na catusaccadhammena vā maggañāṇadhammena vā sakkā atītānāgate nayaṃ netuṃ, catusacce pana maggañāṇena paṭividdhe parato paccavekkhaṇañāṇaṃ nāma hoti. Tena nayaṃ netīti veditabbā. Abbhaññaṃsūti abhiaññaṃsu jāniṃsu. Seyyathāpāhaṃ, etarahīti yathā ahaṃ etarahi catusaccavasena jānāmi. Anvaye ñāṇanti anuaye ñāṇaṃ, dhammañāṇassa anugamane ñāṇaṃ, paccavekkhaṇañāṇassetaṃ nāmaṃ. Dhamme ñāṇanti maggañāṇaṃ. Imasmiṃ sutte khīṇāsavassa sekkhabhūmi kathitā hoti. Tatiyaṃ.

  1. Dutiyañāṇavatthusuttavaṇṇanā

  2. Catutthe sattasattarīti satta ca sattari ca. Byañjanabhāṇakā kira te bhikkhū, bahubyañjanaṃ katvā vuccamāne paṭivijjhituṃ sakkonti, tasmā tesaṃ ajjhāsayena idaṃ suttaṃ vuttaṃ. Dhammaṭṭhitiñāṇanti paccayākāre ñāṇaṃ. Paccayākāro hi dhammānaṃ pavattiṭṭhitikāraṇattā dhammaṭṭhitīti vuccati, ettha ñāṇaṃ dhammaṭṭhitiñāṇaṃ, etasseva chabbidhassa ñāṇassetaṃ adhivacanaṃ. Khayadhammanti khayagamanasabhāvaṃ. Vayadhammanti vayagamanasabhāvaṃ. Virāgadhammanti virajjanasabhāvaṃ. Nirodhadhammanti nirujjhanasabhāvaṃ. Sattasattarīti ekekasmiṃ satta satta katvā ekādasasu padesu sattasattari. Imasmiṃ sutte vipassanāpaṭivipassanā kathitā. Catutthaṃ.

  3. Avijjāpaccayasuttavaṇṇanā

  4. Pañcame samudayo hotīti satthā idheva desanaṃ osāpesi. Kiṃkāraṇāti? Diṭṭhigatikassa okāsadānatthaṃ. Tassañhi parisati upārambhacitto diṭṭhigatiko atthi, so pañhaṃ pucchissati, athassāhaṃ vissajjessāmīti tassa okāsadānatthaṃ desanaṃ osāpesi. No kallo pañhoti ayutto pañho. Duppañho esoti attho. Nanu ca 『『katamaṃ nu kho, bhante, jarāmaraṇa』』nti? Idaṃ supucchitanti. Kiñcāpi supucchitaṃ, yathā pana satasahassagghanike suvaṇṇathāle vaḍḍhitassa subhojanassa matthake āmalakamattepi gūthapiṇḍe ṭhapite sabbaṃ bhojanaṃ dubbhojanaṃ hoti chaḍḍetabbaṃ, evameva 『『kassa ca panidaṃ jarāmaraṇa』』nti? Iminā sattūpaladdhivādapadena gūthapiṇḍena taṃ bhojanaṃ dubbhojanaṃ viya ayampi sabbo duppañhova jātoti.

Brahmacariyavāsoti ariyamaggavāso. Taṃ jīvaṃ taṃ sarīranti yassa hi ayaṃ diṭṭhi, so 『『jīve ucchijjamāne sarīraṃ ucchijjati, sarīre ucchijjante jīvitaṃ ucchijjatī』』ti gaṇhāti. Evaṃ gaṇhato sā diṭṭhi 『『satto ucchijjatī』』ti gahitattā ucchedadiṭṭhi nāma hoti . Sace pana saṅkhārāva uppajjanti ceva nirujjhanti cāti gaṇheyya, sāsanāvacarā sammādiṭṭhi nāma bhaveyya. Ariyamaggo ca nāmeso vaṭṭaṃ nirodhento vaṭṭaṃ samucchindanto uppajjati , tadeva taṃ vaṭṭaṃ ucchedadiṭṭhiyā gahitākārassa sambhave sati vināva maggabhāvanāya nirujjhatīti maggabhāvanā niratthakā hoti. Tena vuttaṃ 『『brahmacariyavāso na hotī』』ti.

Dutiyanaye aññaṃ jīvaṃ aññaṃ sarīranti yassa ayaṃ diṭṭhi, so 『『sarīraṃ idheva ucchijjati, na jīvitaṃ, jīvitaṃ pana pañjarato sakuṇo viya yathāsukhaṃ gacchatī』』ti gaṇhāti. Evaṃ gaṇhato sā diṭṭhi 『『imasmā lokā jīvitaṃ paralokaṃ gata』』nti gahitattā sassatadiṭṭhi nāma hoti. Ayañca ariyamaggo tebhūmakavaṭṭaṃ vivaṭṭento uppajjati, so ekasaṅkhārepi nicce dhuve sassate sati uppannopi vaṭṭaṃ vivaṭṭetuṃ na sakkotīti maggabhāvanā niratthakā hoti. Tena vuttaṃ 『『aññaṃ jīvaṃ aññaṃ sarīranti vā bhikkhu diṭṭhiyā sati brahmacariyavāso na hotī』』ti.

Visūkāyikānītiādi sabbaṃ micchādiṭṭhivevacanameva. Sā hi sammādiṭṭhiyā vinivijjhanaṭṭhena visūkamiva attānaṃ āvaraṇato visūkāyikaṃ, sammādiṭṭhiṃ ananuvattitvā tassā virodhena pavattanato visevitaṃ, kadāci ucchedassa kadāci sassatassa gahaṇato virūpaṃ phanditaṃ vipphanditanti vuccati. Tālāvatthukatānīti tālavatthu viya katāni, puna aviruhaṇaṭṭhena matthakacchinnatālo viya samūlaṃ tālaṃ uddharitvā tassa patiṭṭhitaṭṭhānaṃ viya ca katānīti attho. Anabhāvaṃkatānīti anuabhāvaṃ katānīti. Pañcamaṃ.

  1. Dutiyaavijjāpaccayasuttavaṇṇanā

  2. Chaṭṭhe iti vā, bhikkhave, yo vadeyyāti tassaṃ parisati diṭṭhigatiko pañhaṃ pucchitukāmo atthi, so pana avisāradadhātuko uṭṭhāya dasabalaṃ pucchituṃ na sakkoti, tasmā tassa ajjhāsayena sayameva pucchitvā vissajjento satthā evamāha. Chaṭṭhaṃ.

  3. Natumhasuttavaṇṇanā

  4. Sattame na tumhākanti attani hi sati attaniyaṃ nāma hoti. Attāyeva ca natthi, tasmā 『『na tumhāka』』nti āha. Napi aññesanti añño nāma paresaṃ attā, tasmiṃ sati aññesaṃ nāma siyā, sopi natthi, tasmā 『『napi aññesa』』nti āha. Purāṇamidaṃ, bhikkhave, kammanti nayidaṃ purāṇakammameva, purāṇakammanibbatto panesa kāyo, tasmā paccayavohārena evaṃ vutto. Abhisaṅkhatantiādi kammavohārasseva vasena purimaliṅgasabhāgatāya vuttaṃ, ayaṃ panettha attho – abhisaṅkhatanti paccayehi katoti daṭṭhabbo. Abhisañcetayitanti cetanāvatthuko cetanāmūlakoti daṭṭhabbo. Vedaniyanti vedaniyavatthūti daṭṭhabbo. Sattamaṃ.

  5. Cetanāsuttavaṇṇanā

  6. Aṭṭhame yañca, bhikkhave, cetetīti yaṃ cetanaṃ ceteti, pavattetīti attho. Yañca pakappetīti yaṃ pakappanaṃ pakappeti, pavatteticceva attho. Yañca anusetīti yañca anusayaṃ anuseti, pavatteticceva attho. Ettha ca cetetīti tebhūmakakusalākusalacetanā gahitā, pakappetīti aṭṭhasu lobhasahagatacittesu taṇhādiṭṭhikappā gahitā, anusetīti dvādasannaṃ cetanānaṃ sahajātakoṭiyā ceva upanissayakoṭiyā ca anusayo gahito. Ārammaṇametaṃ hotīti (cetanādidhammajāte sati kammaviññāṇassa uppattiyā avāritattā) etaṃ cetanādidhammajātaṃ paccayo hoti. Paccayo hi idha ārammaṇanti adhippetā. Viññāṇassa ṭhitiyāti kammaviññāṇassa ṭhitatthaṃ. Ārammaṇe satīti tasmiṃ paccaye sati. Patiṭṭhā viññāṇassa hotīti tassa kammaviññāṇassa patiṭṭhā hoti. Tasmiṃ patiṭṭhite viññāṇeti tasmiṃ kammaviññāṇe patiṭṭhite. Virūḷheti kammaṃ javāpetvā paṭisandhiākaḍḍhanasamatthatāya nibbattamūle jāte. Punabbhavābhinibbattīti punabbhavasaṅkhātā abhinibbatti.

Noce, bhikkhave, cetetīti iminā tebhūmakacetanāya appavattanakkhaṇo vutto. No ce pakappetīti iminā taṇhādiṭṭhikappānaṃ appavattanakkhaṇo. Atha ce anusetīti iminā tebhūmakavipākesu parittakiriyāsu rūpeti ettha appahīnakoṭiyā anusayo gahito. Ārammaṇametaṃhotīti anusaye sati kammaviññāṇassa uppattiyā avāritattā etaṃ anusayajātaṃ paccayova hoti.

No ceva cetetītiādīsu paṭhamapade tebhūmakakusalākusalacetanā nivattā, dutiyapade aṭṭhasu cittesu taṇhādiṭṭhiyo, tatiyapade vuttappakāresu dhammesu yo appahīnakoṭiyā anusayito anusayo, so nivatto.

Apicettha asammohatthaṃ ceteti pakappeti anuseti, ceteti na pakappeti anuseti, na ceteti na pakappeti anuseti, na ceteti na pakappeti na anusetīti idampi catukkaṃ veditabbaṃ. Tattha paṭhamanaye dhammaparicchedo dassito. Dutiyanaye cetetīti tebhūmakakusalacetanā ceva catasso ca akusalacetanā gahitā. Na pakappetīti aṭṭhasu cittesu taṇhādiṭṭhiyo nivattā. Anusetīti tebhūmakakusale upanissayakoṭiyā, catūsu akusalacetanāsu sahajātakoṭiyā ceva upanissayakoṭiyā ca anusayo gahito. Tatiyanaye na cetetīti tebhūmakakusalākusalaṃ nivattaṃ, na pakappetīti aṭṭhasu cittesu taṇhādiṭṭhiyo nivattā, anusetīti sutte āgataṃ vāretvā tebhūmakakusalākusalavipākakiriyārūpesu appahīnakoṭiyā upanissayo gahito. Catutthanayo purimasadisova.

Tadappatiṭṭhiteti tasmiṃ appatiṭṭhite. Avirūḷheti kammaṃ javāpetvā paṭisandhiākaḍḍhanasamatthatāya anibbattamūle. Ettha pana kiṃ kathitanti? Arahattamaggassa kiccaṃ, khīṇāsavassa kiccakaraṇantipi navalokuttaradhammātipi vattuṃ vaṭṭati. Ettha ca viññāṇassa ceva āyatiṃ punabbhavassa ca antare eko sandhi, vedanātaṇhānamantare eko, bhavajātīnamantare ekoti. Aṭṭhamaṃ.

  1. Dutiyacetanāsuttavaṇṇanā

  2. Navame viññāṇanāmarūpānaṃ antare eko sandhi, vedanātaṇhānamantare eko, bhavajātīnamantare ekoti. Navamaṃ.

  3. Tatiyacetanāsuttavaṇṇanā

  4. Dasame natīti taṇhā. Sā hi piyarūpesu rūpādīsu namanaṭṭhena 『『natī』』ti vuccati. Āgati gati hotīti āgatimhi gati hoti, āgate paccupaṭṭhite kamme vā kammanimitte vā gahinimitte vā paṭisandhivasena viññāṇassa gati hoti. Cutūpapātoti evaṃ viññāṇassa āgate paṭisandhivisaye gatiyā sati ito cavanasaṅkhātā cuti, tatthūpapattisaṅkhāto upapātoti ayaṃ cutūpapāto nāma hoti. Evaṃ imasmiṃ sutte natiyā ca āgatigatiyā ca antare ekova sandhi kathitoti. Dasamaṃ.

Kaḷārakhattiyavaggo catuttho.

  1. Gahapativaggo

  2. Pañcaverabhayasuttavaṇṇanā

  3. Gahapativaggassa paṭhame yatoti yadā. Bhayāni verānīti bhayaveracetanāyo. Sotāpattiyaṅgehīti duvidhaṃ sotāpattiyā aṅgaṃ, (sotāpattiyā ca aṅgaṃ,) yaṃ pubbabhāge sotāpattipaṭilābhāya saṃvattati, 『『sappurisasaṃsevo saddhammassavanaṃ yonisomanasikāro dhammānudhammappaṭipattī』』ti (dī. ni. 3.311) evaṃ āgataṃ, paṭiladdhaguṇassa ca sotāpattiṃ patvā ṭhitassa aṅgaṃ, yaṃ sotāpannassa aṅgantipi vuccati, buddhe aveccappasādādīnaṃ etaṃ adhivacanaṃ. Idamidha adhippetaṃ. Ariyoti niddoso nirupārambho. Ñāyoti paṭiccasamuppannaṃ ñatvā ṭhitañāṇampi paṭiccasamuppādopi. Yathāha – 『『ñāyo vuccati paṭiccasamuppādo, ariyopi aṭṭhaṅgiko maggo ñāyo』』ti. Paññāyāti aparāparaṃ uppannāya vipassanāpaññāya. Sudiṭṭho hotīti aparāparaṃ uppajjitvā dassanavasena suṭṭhu diṭṭho.

Khīṇanirayotiādīsu āyatiṃ tattha anuppajjanatāya khīṇo nirayo mayhanti so ahaṃ khīṇanirayo. Esa nayo sabbattha. Sotāpannoti maggasotaṃ āpanno. Avinipātadhammoti na vinipātasabhāvo . Niyatoti paṭhamamaggasaṅkhātena sammattaniyāmena niyato. Sambodhiparāyanoti uttarimaggattayasaṅkhāto sambodhi paraṃ ayanaṃ mayhanti sohaṃ sambodhiparāyano, taṃ sambodhiṃ avassaṃ abhisambujjhanakoti attho.

Pāṇātipātapaccayāti pāṇātipātakammakāraṇā. Bhayaṃ veranti atthato ekaṃ. Verañca nāmetaṃ duvidhaṃ hoti bāhiraṃ ajjhattikanti. Ekena hi ekassa pitā mārito hoti, so cintesi 『『etena kira me pitā mārito, ahampi taṃyeva māressāmī』』ti nisitaṃ satthaṃ ādāya carati. Yā tassa abbhantare uppannaveracetanā, idaṃ bāhiraṃ veraṃ nāma. Yā pana itarassa 『『ayaṃ kira maṃ māressāmīti carati, ahameva naṃ paṭhamataraṃ māressāmī』』ti cetanā uppajjati, idaṃ ajjhattikaṃ veraṃ nāma. Idaṃ tāva ubhayampi diṭṭhadhammikameva. Yā pana taṃ niraye uppannaṃ disvā 『『etaṃ paharissāmī』』ti jalitaṃ ayamuggaraṃ gaṇhato nirayapālassa cetanā uppajjati, idamassa samparāyikaṃ bāhiraveraṃ. Yā cassa 『『ayaṃ niddosaṃ maṃ paharissāmīti āgacchati, ahameva naṃ paṭhamataraṃ paharissāmī』』ti cetanā uppajjati, idamassa samparāyikaṃ ajjhattaveraṃ. Yaṃ panetaṃ bāhiraveraṃ, taṃ aṭṭhakathāyaṃ 『『puggalavera』』nti vuttaṃ. Dukkhaṃ domanassanti atthato ekameva. Yathā cettha, evaṃ sesapadesupi 『『iminā mama bhaṇḍaṃ haṭaṃ , mayhaṃ dāresu cārittaṃ āpannaṃ, musā vatvā attho bhaggo, surāmadamattena idaṃ nāma kata』』ntiādinā nayena veruppatti veditabbā. Aveccappasādenāti adhigatena acalappasādena. Ariyakantehīti pañcahi sīlehi. Tāni hi ariyānaṃ kantāni piyāni. Bhavantaragatāpi ariyā tāni na vijahanti, tasmā 『『ariyakantānī』』ti vuccanti. Sesamettha yaṃ vattabbaṃ siyā, taṃ sabbaṃ visuddhimagge anussatiniddese vuttameva. Paṭhamaṃ.

  1. Dutiyapañcaverabhayasuttavaṇṇanā

  2. Dutiye bhikkhūnaṃ kathitabhāvamattameva viseso. Dutiyaṃ.

  3. Dukkhasuttavaṇṇanā

  4. Tatiye dukkhassāti vaṭṭadukkhassa. Samudayanti dve samudayā khaṇikasamudayo ca paccayasamudayo ca. Paccayasamudayaṃ passantopi bhikkhu khaṇikasamudayaṃ passati, khaṇikasamudayaṃ passantopi paccayasamudayaṃ passati. Atthaṅgamopi accantatthaṅgamo bhedatthaṅgamoti duvidho. Accantatthaṅgamaṃ passantopi bhedatthaṅgamaṃ passati, bhedatthaṅgamaṃ passantopi accantatthaṅgamaṃ passati. Desessāmīti idaṃ vaṭṭadukkhassa samudayaatthaṅgamaṃ nibbattibhedaṃ nāma desessāmi, taṃ suṇāthāti attho. Paṭiccāti nissayavasena ceva ārammaṇavasena ca paccayaṃ katvā. Tiṇṇaṃ saṅgati phassoti tiṇṇaṃ saṅgatiyā phasso. Ayaṃ kho, bhikkhave, dukkhassa samudayoti ayaṃ vaṭṭadukkhassa nibbatti nāma. Atthaṅgamoti bhedo. Evañhi vaṭṭadukkhaṃ bhinnaṃ hoti appaṭisandhiyaṃ. Tatiyaṃ.

  5. Lokasuttavaṇṇanā

  6. Catutthe lokassāti saṅkhāralokassa. Ayamettha viseso. Catutthaṃ.

  7. Ñātikasuttavaṇṇanā

  8. Pañcame ñātiketi dvinnaṃ ñātakānaṃ gāme. Giñjakāvasatheti iṭṭhakāhi kate mahāpāsāde. Dhammapariyāyanti dhammakāraṇaṃ. Upassutīti upassutiṭṭhānaṃ, yaṃ ṭhānaṃ upagatena sakkā hoti bhagavato saddaṃ sotuṃ, tattha ṭhitoti attho. So kira gandhakuṭipariveṇasammajjanatthaṃ āgato attano kammaṃ pahāya bhagavato dhammaghosaṃ suṇanto aṭṭhāsi. Addasāti tadā kira bhagavato āditova paccayākāraṃ manasikarontassa 『『idaṃ iminā paccayena hoti, idaṃ iminā』』ti āvajjato yāva bhavaggā ekaṅgaṇaṃ ahosi, satthā manasikāraṃ pahāya vacasā sajjhāyaṃ karonto yathānusandhinā desanaṃ niṭṭhapetvā, 『『api nu kho imaṃ dhammapariyāyaṃ koci assosī』』ti āvajjento taṃ bhikkhumaddasa. Tena vuttaṃ 『『addasā kho bhagavā』』ti.

Assosinoti assosi nu. Atha vā assosi noti amhākaṃ bhāsantānaṃ assosīti. Uggaṇhāhītiādīsu sutvā tuṇhībhūtova paguṇaṃ karonto uggaṇhāti nāma. Padānupadaṃ ghaṭetvā vācāya paricitaṃ karonto pariyāpuṇāti nāma. Ubhayathāpi paguṇaṃ ādhārappattaṃ karonto dhāreti nāma. Atthasaṃhitoti kāraṇanissito. Ādibrahmacariyakoti maggabrahmacariyassa ādi patiṭṭhānabhūto. Iti tīsupi imesu suttesu vaṭṭavivaṭṭameva kathitaṃ. Pañcamaṃ.

  1. Aññatarabrāhmaṇasuttavaṇṇanā

  2. Chaṭṭhe aññataroti nāmavasena apākaṭo aññataro brāhmaṇo. Chaṭṭhaṃ.

  3. Jāṇussoṇisuttavaṇṇanā

  4. Sattame jāṇussoṇīti ṭhānantaravasena evaṃladdhanāmo asītikoṭivibhavo mahāpurohito. Sattamaṃ.

  5. Lokāyatikasuttavaṇṇanā

  6. Aṭṭhame lokāyatikoti vitaṇḍasatthe lokāyate kataparicayo. Jeṭṭhametaṃ lokāyatanti paṭhamaṃ lokāyataṃ. Lokāyatanti ca lokasseva āyataṃ, bālaputhujjanalokassa āyataṃ, mahantaṃ gambhīranti upadhāritabbaṃ parittaṃ bhāvaṃ diṭṭhigataṃ. Ekattanti ekasabhāvaṃ, niccasabhāvamevāti pucchati. Puthuttanti purimasabhāvena nānāsabhāvaṃ, devamanussādibhāvena paṭhamaṃ hutvā pacchā na hotīti ucchedaṃ sandhāya pucchati. Evamettha 『『sabbamatthi, sabbamekatta』』nti imā dvepi sassatadiṭṭhiyo, 『『sabbaṃ natthi, sabbaṃ puthutta』』nti imā dve ucchedadiṭṭhiyoti veditabbā. Aṭṭhamaṃ.

  7. Ariyasāvakasuttavaṇṇanā

  8. Navame kiṃ nu khoti saṃsayuppattiākāradassanaṃ. Samudayatīti uppajjati. Navamaṃ.

  9. Dutiyaariyasāvakasuttavaṇṇanā

  10. Dasame dvepi nayā ekato vuttā. Idameva purimena nānattaṃ, sesaṃ tādisamevāti. Dasamaṃ.

Gahapativaggo pañcamo.

  1. Dukkhavaggo

  2. Parivīmaṃsanasuttavaṇṇanā

  3. Dukkhavaggassa paṭhame parivīmaṃsamānoti upaparikkhamāno. Jarāmaraṇanti kasmā jarāmaraṇaṃ ekameva 『『anekavidhaṃ nānappakāraka』』nti vatvā gahitanti ce? Tasmiṃ gahite sabbadukkhassa gahitattā. Yathā hi cūḷāya gahite purise so puriso gahitova hoti, evaṃ jarāmaraṇe gahite sabbadukkhaṃ gahitameva hoti. Tasmā 『『yaṃ kho idaṃ anekavidhaṃ nānappakārakaṃ dukkhaṃ loke uppajjatī』』ti nhatvā ṭhitaṃ purisaṃ viya sabbadukkhaṃ dassetvā taṃ cūḷāya gaṇhanto viya jarāmaraṇaṃ gaṇhi.

Jarāmaraṇanirodhasāruppagāminīti jarāmaraṇanirodhassa sāruppabhāvena nikkilesatāya parisuddhatāya sadisāva hutvā gāminīti attho. Tathā paṭipanno ca hotīti yathā taṃ paṭipannoti vuccati, evaṃ paṭipanno hoti. Anudhammacārīti nibbānadhammaṃ anugataṃ paṭipattidhammaṃ carati, pūretīti attho. Dukkhakkhayāya paṭipannoti sīlaṃ ādiṃ katvā jarāmaraṇadukkhassa nirodhatthāya paṭipanno. Saṅkhāranirodhāyāti saṅkhāradukkhassa nirodhatthāya. Ettāvatā yāva arahattā desanā kathitā.

Idāni arahattaphalapaccavekkhaṇaṃ satatavihārañca dassetvā desanā nivattetabbā siyā, tathā akatvā avijjāgatoti idaṃ kasmā gaṇhātīti? Khīṇāsavassa samatikkantavaṭṭadukkhadassanatthaṃ . Apica puna vaṭṭaṃ ārabhitvā vivaṭṭe kathiyamāne bujjhanakasatto cettha atthi, tassa ajjhāsayavasenāpi idaṃ gaṇhātīti veditabbo. Tattha avijjāgatoti avijjāya gato upagato samannāgato. Purisapuggaloti purisoyeva puggalo. Ubhayenāpi sammutikathaṃ katheti. Buddhānañhi sammutikathā paramatthakathāti dve kathā honti. Tattha 『『satto naro puriso puggalo tisso nāgo』』ti evaṃ pavattā sammutikathā nāma. 『『Khandhā dhātuyo āyatanānī』』ti evaṃ pavattā paramatthakathā nāma. Paramatthaṃ kathentāpi sammutiṃ amuñcitvā kathenti. Te sammutiṃ kathentāpi paramatthaṃ kathentāpi saccameva kathenti. Teneva vuttaṃ –

『『Duve saccāni akkhāsi, sambuddho vadataṃ varo;

Sammutiṃ paramatthañca, tatiyaṃ nūpalabbhati;

Saṅketavacanaṃ saccaṃ, lokasammutikāraṇaṃ;

Paramatthavacanaṃ saccaṃ, dhammānaṃ bhūtalakkhaṇa』』nti.

Puññaṃce saṅkhāranti terasacetanābhedaṃ puññābhisaṅkhāraṃ. Abhisaṅkharotīti karoti. Puññūpagaṃ hoti viññāṇanti kammaviññāṇaṃ kammapuññena upagataṃ sampayuttaṃ hoti, vipākaviññāṇaṃ vipākapuññena. Apuññaṃ ce saṅkhāranti dvādasacetanābhedaṃ apuññābhisaṅkhāraṃ abhisaṅkharoti. Āneñjaṃ ce saṅkhāranti catucetanābhedaṃ āneñjābhisaṅkhāraṃ. Āneñjūpagaṃ hoti viññāṇanti kammāneñjena kammaviññāṇaṃ, vipākāneñjena vipākaviññāṇaṃ upagataṃ hoti. Ettha ca tividhassa kammābhisaṅkhārassa gahitattā dvādasapadiko paccayākāro gahitova hoti. Ettāvatā vaṭṭaṃ dassitaṃ.

Idāni vivaṭṭaṃ dassento yato kho, bhikkhavetiādimāha. Tattha avijjāti catūsu saccesu aññāṇaṃ. Vijjāti arahattamaggañāṇaṃ. Ettha ca paṭhamameva avijjāya pahīnāya vijjā uppajjati. Yathā pana caturaṅgepi tame rattiṃ padīpujjalena andhakāro pahīyati, evaṃ vijjuppādā avijjāya pahānaṃ veditabbaṃ. Na kiñci loke upādiyatīti loke kiñci dhammaṃ na gaṇhāti na parāmasati. Anupādiyaṃ na paritassatīti anupādiyanto agaṇhanto neva taṇhāparitassanāya, na bhayaparitassanāya paritassati, na taṇhāyati na bhāyatīti attho. Paccattaññevāti sayameva attanāva parinibbāyati, na aññassa ānubhāvena.

Sosukhaṃ ce vedananti idaṃ kasmā ārabhi? Khīṇāsavassa paccavekkhaṇañāṇaṃ dassetvā satatavihāraṃ dassetuṃ ārabhi. Anajjhositāti taṇhāya gilitvā pariniṭṭhapetvā agahitā. Atha dukkhavedanā kasmā vuttā, kiṃ tampi abhinandanto atthīti? Āma atthi. Sukhaṃ abhinandantoyeva hi dukkhaṃ abhinandati nāma dukkhaṃ patvā sukhaṃ patthanato sukhassa ca vipariṇāmadukkhatoti. Kāyapariyantikanti kāyaparicchinnaṃ, yāva pañcadvārakāyo pavattati, tāva pavattaṃ pañcadvārikavedananti attho. Jīvitapariyantikanti jīvitaparicchinnaṃ . Yāva jīvitaṃ pavattati, tāva pavattaṃ manodvārikavedananti attho.

Tattha pañcadvārikavedanā pacchā uppajjitvā paṭhamaṃ nirujjhati, manodvārikavedanā paṭhamaṃ uppajjitvā pacchā nirujjhati. Sā hi paṭisandhikkhaṇe vatthurūpasmiṃyeva patiṭṭhāti. Pañcadvārikā pavatte pañcadvāravasena pavattamānā paṭhamavaye vīsativassakāle rajjanadussanamuyhanavasena adhimattā balavatī hoti, paṇṇāsavassakāle ṭhitā hoti, saṭṭhivassakālato paṭṭhāya parihāyamānā asītinavutivassakāle mandā hoti. Tadā hi sattā 『『cirarattaṃ ekato nisīdimhā nipajjimhā』』ti vadantepi 『『na sañjānāmā』』ti vadanti. Adhimattānipi rūpādiārammaṇāni 『『na passāma na suṇāma』』, 『『sugandhaṃ duggandhaṃ vā sāduṃ asāduṃ vā thaddhaṃ mudukanti vā na jānāmā』』ti vadanti. Iti nesaṃ pañcadvārikavedanā bhaggā hoti, manodvārikāva pavattati. Sāpi anupubbena parihāyamānā maraṇasamaye hadayakoṭiṃyeva nissāya pavattati. Yāva panesā pavattati, tāva satto jīvatīti vuccati. Yadā nappavattati, tadā mato niruddhoti vuccati.

Svāyamattho vāpiyā dīpetabbo –

Yathā hi puriso pañcaudakamaggasampannaṃ vāpiṃ kareyya, paṭhamaṃ deve vuṭṭhe pañcahi udakamaggehi udakaṃ pavisitvā antovāpiyaṃ āvāṭe pūreyya, punappunaṃ deve vassante udakamagge pūretvā gāvutaḍḍhayojanamattaṃ ottharitvā udakaṃ tiṭṭheyya tato tato vissandamānaṃ, atha niddhamanatumbe vivaritvā khettesu kamme kariyamāne udakaṃ nikkhamantaṃ, sassapākakāle (udakaṃ nikkhamantaṃ,) udakaṃ parihīnaṃ 『『macche gaṇhāmā』』ti vattabbataṃ āpajjeyya, tato katipāhena āvāṭesuyeva udakaṃ saṇṭhaheyya. Yāva pana taṃ āvāṭesu hoti, tāva 『『mahāvāpiyaṃ udakaṃ atthī』』ti saṅkhaṃ gacchati. Yadā pana tattha chijjati, tadā 『『vāpiyaṃ udakaṃ natthī』』ti vuccati, evaṃsampadamidaṃ veditabbaṃ.

Paṭhamaṃ deve vassante pañcahi maggehi udake pavisante āvāṭānaṃ pūraṇakālo viya hi paṭhamameva paṭisandhikkhaṇe manodvārikavedanāya vatthurūpe patiṭṭhitakālo, punappunaṃ deve vassante pañcannaṃ maggānaṃ pūritakālo viya pavatte pañcadvārikavedanāya pavattikālo, gāvutaḍḍhayojanamattaṃ ajjhottharaṇaṃ viya paṭhamavaye vīsativassakāle rajjanādivasena tassā adhimattabalavabhāvo, yāva vāpito udakaṃ na niggacchati, tāva pūrāya vāpiyā ṭhitakālo viya paññāsavassakāle tassā ṭhitakālo, niddhamanatumbesu vivaṭesu kammante kariyamāne udakassa nikkhamanakālo viya saṭṭhivassakālato paṭṭhāya tassā parihāni, udake bhaṭṭhe udakamaggesu parittodakassa ṭhitakālo viya asītinavutivassakāle pañcadvārikavedanāya mandakālo, āvāṭesuyeva udakassa patiṭṭhānakālo viya hadayavatthukoṭiṃ nissāya manodvārikavedanāya pavattikālo, āvāṭesu parittepi udake sati 『『vāpiyaṃ udakaṃ atthī』』ti vattabbakālo viya yāva sā pavattati, tāva 『『satto jīvatī』』ti vuccati. Yathā pana āvāṭesu udake chinne 『『natthi vāpiyaṃ udaka』』nti vuccati, evaṃ manodvārikavedanāya appavattamānāya 『『satto mato』』ti vuccati. Imaṃ vedanaṃ sandhāya vuttaṃ 『『jīvitapariyantikaṃ vedanaṃ vediyamāno』』ti.

Kāyassa bhedāti kāyassa bhedena. Jīvitapariyādānā uddhanti jīvitakkhayato uddhaṃ. Idhevāti paṭisandhivasena parato agantvā idheva. Sītībhavissantīti pavattivipphandadaratharahitāni sītāni appavattanadhammāni bhavissanti. Sarīrānīti dhātusarīrāni. Avasissantīti avasiṭṭhāni bhavissanti.

Kumbhakārapākāti kumbhakārassa bhājanapacanaṭṭhānato. Paṭisisseyyāti ṭhapeyya. Kapallānīti saha mukhavaṭṭiyā ekābaddhāni kumbhakapallāni. Avasisseyyunti tiṭṭheyyuṃ. Evameva khoti ettha idaṃ opammasaṃsandanaṃ – ādittakumbhakārapāko viya hi tayo bhavā daṭṭhabbā, kumbhakāro viya yogāvacaro, pākato kumbhakārabhājanānaṃ nīharaṇadaṇḍako viya arahattamaggañāṇaṃ, samo bhūmibhāgo viya asaṅkhataṃ nibbānatalaṃ, daṇḍakena uṇhakumbhaṃ ākaḍḍhitvā same bhūmibhāge kumbhassa ṭhapitakālo viya āraddhavipassakassa rūpasattakaṃ arūpasattakaṃ vipassantassa kammaṭṭhāne ca paguṇe vibhūte upaṭṭhahamāne tathārūpaṃ utusappāyādiṃ labhitvā ekāsane nisinnassa vipassanaṃ vaḍḍhetvā aggaphalaṃ arahattaṃ patvā catūhi apāyehi attabhāvaṃ uddharitvā phalasamāpattivasena asaṅkhate nibbānatale ṭhitakālo daṭṭhabbo. Khīṇāsavo pana uṇhakumbho viya arahattappattadivaseyeva na parinibbāti, sāsanappaveṇiṃ pana ghaṭayamāno paṇṇāsasaṭṭhivassāni ṭhatvā carimakacittappattiyā upādiṇṇakakkhandhabhedā anupādisesāya nibbānadhātuyā parinibbāti. Athassa kumbhassa viya kapallāni anupādiṇṇakasarīrāneva avasissantīti. Sarīrāni avasissantīti pajānātīti idaṃ pana khīṇāsavassa anuyogāropanatthaṃ vuttaṃ.

Viññāṇaṃ paññāyethāti paṭisandhiviññāṇaṃ paññāyetha. Sādhu sādhūti therānaṃ byākaraṇaṃ sampahaṃsati. Evametanti yadetaṃ tividhe abhisaṅkhāre asati paṭisandhiviññāṇassa appaññāṇantiādi, evameva etaṃ. Adhimuccathāti sanniṭṭhānasaṅkhātaṃ adhimokkhaṃ paṭilabhatha. Esevanto dukkhassāti ayameva vaṭṭadukkhassa anto ayaṃ paricchedo, yadidaṃ nibbānanti. Paṭhamaṃ.

  1. Upādānasuttavaṇṇanā

  2. Dutiye upādāniyesūti catunnaṃ upādānānaṃ paccayesu tebhūmakadhammesu. Assādānupassinoti assādaṃ anupassantassa. Tatrāti tasmiṃ aggikkhandhe. Tadāhāroti taṃpaccayo. Tadupādānoti tasseva vevacanaṃ. Evamevakhoti ettha aggikkhandho viya hi tayo bhavā, tebhūmakavaṭṭantipi etadeva, aggijaggakapuriso viya vaṭṭanissito bālaputhujjano, sukkhatiṇagomayādipakkhipanaṃ viya assādānupassino puthujjanassa taṇhādivasena chahi dvārehi kusalākusalakammakaraṇaṃ. Tiṇagomayādīsu khīṇesu punappunaṃ tesaṃ pakkhipanena aggikkhandhassa vaḍḍhanaṃ viya bālaputhujjanassa uṭṭhāya samuṭṭhāya yathāvuttakammāyūhanena aparāparaṃ vaṭṭadukkhanibbattanaṃ.

Na kālena kālaṃ sukkhāni ceva tiṇāni pakkhipeyyāti tañhi koci atthakāmo evaṃ vadeyya – 『『bho kasmā uṭṭhāya samuṭṭhāya kalāpe bandhitvā sukkhatiṇakaṭṭhānaṃ pacchiyañca pūretvā sukkhagomayāni pakkhipanto etaṃ aggiṃ jālesi? Api nu te atthi itonidānaṃ kāci vaḍḍhīti? Vaṃsāgatametaṃ bho amhākaṃ, itonidānaṃ pana me avaḍḍhiyeva, kuto vaḍḍhi? Ahañhi imaṃ aggiṃ jagganto neva nhāyituṃ na bhuñjituṃ na nipajjituṃ labhāmīti. Tena hi bho kiṃ te iminā niratthakena aggijālanena? Ehi tvaṃ etāni ābhatāni tiṇādīni ettha nikkhipa, tāni sayameva jhāyissanti, tvaṃ pana asukasmiṃ ṭhāne sītodakā pokkharaṇī atthi, tattha nhatvā, mālāgandhavilepanehi attānaṃ maṇḍetvā sunivattho supārutova pādukāhi nagaraṃ pavisitvā pāsādavaramāruyha vātapānaṃ vivaritvā mahāvīthiyaṃ virocamāno nisīda ekaggo sukhasamappito hutvā, tattha te nisinnassa tiṇādīnaṃ khayena sayameva ayaṃ aggi appaṇṇattibhāvaṃ gamissatī』』ti. So tathā kareyya. Tatheva ca tattha nisinnassa so aggi upādānakkhayena appaṇṇattibhāvaṃ gaccheyya. Idaṃ sandhāyetaṃ 『『na kālena kāla』』ntiādi vuttaṃ.

Evameva khoti ettha pana idaṃ opammasaṃsandanaṃ – cattālīsāya kaṭṭhavāhānaṃ jalamāno mahāaggikkhandho viya hi tebhūmakavaṭṭaṃ daṭṭhabbaṃ, aggijagganakapuriso viya vaṭṭasannissitako yogāvacaro, atthakāmo puriso viya sammāsambuddho, tena purisena tassa dinnaovādo viya tathāgatena 『『ehi tvaṃ, bhikkhu, tebhūmakadhammesu nibbinda, evaṃ vaṭṭadukkhā muccissasī』』ti tassa tebhūmakadhammesu kammaṭṭhānassa kathitakālo, tassa purisassa yathānusiṭṭhaṃ paṭipajjitvā pāsāde nisinnakālo viya yogino sugatovādaṃ sampaṭicchitvā suññāgāraṃ paviṭṭhassa tebhūmakadhammesu vipassanaṃ paṭṭhapetvā anukkamena yathānurūpaṃ āhārasappāyādiṃ labhitvā, ekāsane nisinnassa aggaphale patiṭṭhitakālo, tassa nhānavilepanādīhi sudhotamaṇḍitakāyattā tasmiṃ nisinnassa ekaggasukhasamappitakālo viya yogino ariyamaggapokkharaṇiyaṃ maggañāṇodakena sunhātasudhotakilesamalassa hirottappasāṭake nivāsetvā sīlavilepanānulittassa arahattamaṇḍanena attabhāvaṃ maṇḍetvā vimuttipupphadāmaṃ piḷandhitvā iddhipādapādukā āruyha nibbānanagaraṃ pavisitvā dhammapāsādaṃ āruyha satipaṭṭhānamahāvīthiyaṃ virocamānassa nibbānārammaṇaṃ phalasamāpattiṃ appetvā nisinnakālo. Tassa pana purisassa tasmiṃ nisinnassa tiṇādīnaṃ khayena aggikkhandhassa appaṇṇattigamanakālo viya khīṇāsavassa yāvatāyukaṃ ṭhatvā upādiṇṇakakkhandhabhedena anupādisesāya nibbānadhātuyā parinibbutassa mahāvaṭṭavūpasamo daṭṭhabbo. Dutiyaṃ.

  1. Saṃyojanasuttavaṇṇanā

  2. Tatiye saṃyojaniyesūti dasannaṃ saṃyojanānaṃ paccayesu. Jhāyeyyāti jaleyya. Telaṃ āsiñceyya vaṭṭiṃ upasaṃhareyyāti dīpapaṭijagganatthaṃ telabhājanañca mahantañca vaṭṭikapālaṃ gahetvā samīpe niccaṃ ṭhitova tele khīṇe telaṃ āsiñceyya, vaṭṭiyā khīṇāya vaṭṭiṃ upasaṃhareyya. Sesamettha saddhiṃ opammasaṃsandanena purimanayeneva veditabbaṃ. Tatiyaṃ.

  3. Dutiyasaṃyojanasuttavaṇṇanā

  4. Catutthe upamaṃ paṭhamaṃ katvā pacchā attho vutto. Sesaṃ tādisameva. Catutthaṃ.

  5. Mahārukkhasuttavaṇṇanā

  6. Pañcame uddhaṃ ojaṃ abhiharantīti pathavīrasañca āporasañca upari āropenti. Ojāya āropitattā hatthasatubbedhassa rukkhassa aṅkuraggesu bindubindūni viya hutvā sineho tiṭṭhati. Idaṃ panettha opammasaṃsandanaṃ – mahārukkho viya hi tebhūmakavaṭṭaṃ, mūlāni viya āyatanāni, mūlehi ojāya ārohanaṃ viya chahi dvārehi kammārohanaṃ, ojāya abhiruḷhattā mahārukkhassa yāvakappaṭṭhānaṃ viya vaṭṭanissitabālaputhujjanassa chahi dvārehi kammaṃ āyūhantassa aparāparaṃ vaṭṭassa vaḍḍhanavasena dīgharattaṃ ṭhānaṃ.

Kuddālapiṭakanti kuddālañceva pacchibhājanañca. Khaṇḍākhaṇḍikaṃ chindeyyāti khuddakamahantāni khaṇḍākhaṇḍāni karonto chindeyya. Idaṃ panettha opammasaṃsandanaṃ – idhāpi hi mahārukkho viya tebhūmakavaṭṭaṃ, rukkhaṃ nāsetukāmo puriso viya yogāvacaro, kuddālo viya ñāṇaṃ, pacchi viya samādhi, rukkhacchedanapharasu viya ñāṇaṃ, rukkhassa mūle chinnakālo viya yogino ācariyasantike kammaṭṭhānaṃ gahetvā manasikarontassa paññā, khaṇḍākhaṇḍikaṃ chindanakālo viya saṅkhepato catunnaṃ mahābhūtānaṃ manasikāro, phālanaṃ viya dvecattālīsāya koṭṭhāsesu vitthāramanasikāro, sakalikaṃ sakalikaṃ karaṇakālo viya upādārūpassa ceva rūpakkhandhārammaṇassa viññāṇassa cāti imesaṃ vasena nāmarūpapariggaho, mūlānaṃ upacchedanaṃ viya tasseva nāmarūpassa paccayapariyesanaṃ, vātātape visosetvā agginā ḍahanakālo viya anupubbena vipassanaṃ vaḍḍhetvā aññataraṃ sappāyaṃ labhitvā kammaṭṭhāne vibhūte upaṭṭhahamāne ekapallaṅke nisinnassa samaṇadhammaṃ karontassa aggaphalappatti, masikaraṇaṃ viya arahattappattadivaseyeva aparinibbāyantassa yāvatāyukaṃ ṭhita kālo, mahāvāte opunanaṃ nadiyā pavāhanaṃ viya ca upādiṇṇakakkhandhabhedena anupādisesāya nibbānadhātuyā parinibbutassa vaṭṭavūpasamo veditabbo. Pañcamaṃ.

  1. Dutiyamahārukkhasuttavaṇṇanā

  2. Chaṭṭhepi upamaṃ paṭhamaṃ vatvā pacchā attho vutto, idameva nānattaṃ. Chaṭṭhaṃ.

  3. Taruṇarukkhasuttavaṇṇanā

57-59. Sattame taruṇoti ajātaphalo. Palimajjeyyāti sodheyya. Paṃsuṃ dadeyyāti thaddhapharusapaṃsuṃ haritvā mudugomayacuṇṇamissaṃ madhurapaṃsuṃ pakkhipeyya. Vuddhinti vuddhiṃ āpajjitvā pupphūpago pupphaṃ, phalūpago phalaṃ gaṇheyya. Idaṃ panettha opammasaṃsandanaṃ – taruṇarukkho viya hi tebhūmakavaṭṭaṃ, rukkhajaggako puriso viya vaṭṭanissito puthujjano, mūlaphalasantānādīni viya tīhi dvārehi kusalākusalakammāyūhanaṃ, rukkhassa vuḍḍhiāpajjanaṃ viya puthujjanassa tīhi dvārehi kammaṃ āyūhato aparāparaṃ vaṭṭappavatti. Vivaṭṭaṃ vuttanayeneva veditabbaṃ. Aṭṭhamanavamāni uttānatthāneva. Sattamādīni.

  1. Nidānasuttavaṇṇanā

  2. Dasame kurūsu viharatīti kurūti evaṃ bahuvacanavasena laddhavohāre janapade viharati. Kammāsadhammaṃ nāma kurūnaṃ nigamoti evaṃnāmako kurūnaṃ nigamo, taṃ gocaragāmaṃ katvāti attho. Āyasmāti piyavacanametaṃ garuvacanametaṃ. Ānandoti tassa therassa nāmaṃ. Ekamantaṃ nisīdīti cha nisajjadose vivajjento dakkhiṇajāṇumaṇḍalassa abhimukhaṭṭhāne chabbaṇṇānaṃ buddharasmīnaṃ anto pavisitvā pasannalākhārasaṃ vigāhanto viya suvaṇṇapaṭaṃ pārupanto viya rattakambalavitānamajjhaṃ pavisanto viya dhammabhaṇḍāgāriko āyasmā ānando nisīdi. Tena vuttaṃ 『『ekamantaṃ nisīdī』』ti.

Kāya pana velāya kena kāraṇena ayamāyasmā bhagavantaṃ upasaṅkamantoti? Sāyanhavelāya paccayākārapañhaṃ pucchanakāraṇena. Taṃ divasaṃ kira ayamāyasmā kulasaṅgahatthāya gharadvāre gharadvāre sahassabhaṇḍikaṃ nikkhipanto viya kammāsadhammaṃ piṇḍāya caritvā piṇḍapātapaṭikkanto satthu vattaṃ dassetvā satthari gandhakuṭiṃ paviṭṭhe satthāraṃ vanditvā attano divāṭṭhānaṃ gantvā antevāsikesu vattaṃ dassetvā paṭikkantesu divāṭṭhānaṃ paṭisammajjitvā cammakkhaṇḍaṃ paññapetvā udakatumbato udakena hatthapāde sītalaṃ katvā pallaṅkaṃ ābhujitvā nisinno sotāpattiphalasamāpattiṃ samāpajjitvā. Atha paricchinnakālavasena samāpattito vuṭṭhāya paccayākāre ñāṇaṃ otāresi. So 『『avijjāpaccayā saṅkhārā』』tiādito paṭṭhāya antaṃ, antato paṭṭhāya ādiṃ, ubhayantato paṭṭhāya majjhaṃ, majjhato paṭṭhāya ubho ante pāpento tikkhattuṃ dvādasapadaṃ paccayākāraṃ sammasi. Tassevaṃ sammasantassa paccayākāro vibhūto hutvā uttānakuttānako viya upaṭṭhāsi. Tato cintesi – 『『ayaṃ paccayākāro sabbabuddhehi gambhīro ceva gambhīrāvabhāso cāti kathito, mayhaṃ kho pana padesañāṇe ṭhitassa sāvakassa sato uttāno viya vibhūto pākaṭo hutvā upaṭṭhāti, mayhaṃyeva nu kho esa uttānako viya upaṭṭhāti, udāhu aññesampīti attano upaṭṭhānakāraṇaṃ satthu ārocessāmī』』ti nisinnaṭṭhānato uṭṭhāya cammakkhaṇḍaṃ papphoṭetvā ādāya sāyanhasamaye bhagavantaṃ upasaṅkami. Tena vuttaṃ – 『『sāyanhavelāyaṃ paccayākārapañhaṃ pucchanakāraṇena upasaṅkamanto』』ti.

Yāva gambhīroti ettha yāvasaddo pamāṇātikkame. Atikkamma pamāṇaṃ gambhīro, atigambhīroti attho. Gambhīrāvabhāsoti gambhīrova hutvā avabhāsati, dissatīti attho. Ekañhi uttānameva gambhīrāvabhāsaṃ hoti pūtipaṇṇarasavasena kāḷavaṇṇaṃ purāṇaudakaṃ viya. Tañhi jāṇuppamāṇampi sataporisaṃ viya dissati. Ekaṃ gambhīraṃ uttānāvabhāsaṃ hoti maṇibhāsaṃ vippasannaudakaṃ viya. Tañhi sataporisampi jāṇuppamāṇaṃ viya khāyati. Ekaṃ uttānaṃ uttānāvabhāsaṃ hoti pātiādīsu udakaṃ viya. Ekaṃ gambhīraṃ gambhīrāvabhāsaṃ hoti sinerupādakamahāsamudde udakaṃ viya. Evaṃ udakameva cattāri nāmāni labhati. Paṭiccasamuppāde panetaṃ natthi. Ayañhi gambhīro ca gambhīrāvabhāso cāti ekameva nāmaṃ labhati . Evarūpo samānopi atha ca pana me uttānakuttānako viya khāyati, tadidaṃ acchariyaṃ, bhante, abbhutaṃ, bhanteti evaṃ attano vimhayaṃ pakāsento pañhaṃ pucchitvā tuṇhībhūto nisīdi.

Bhagavā tassa vacanaṃ sutvā 『『ānando bhavaggagahaṇāya hatthaṃ pasārento viya sineruṃ bhinditvā miñjaṃ nīharituṃ vāyamamāno viya vinā nāvāya mahāsamuddaṃ taritukāmo viya pathaviṃ parivattetvā pathavojaṃ gahetuṃ vāyamamāno viya buddhavisayaṃ pañhaṃ attano uttānuttānanti vadati, handassa gambhīrabhāvaṃ ācikkhāmī』』ti cintetvā mā hevantiādimāha.

Tattha mā hevanti ha-kāro nipātamattaṃ, evaṃ mā bhaṇīti attho. 『『Mā heva』』nti ca idaṃ vacanaṃ bhagavā āyasmantaṃ ānandaṃ ussādentopi bhaṇati apasādentopi. Tattha ussādentopīti, ānanda, tvaṃ mahāpañño visadañāṇo, tena te gambhīropi paṭiccasamuppādo uttānako viya khāyati, aññesaṃ panesa uttānakoti na sallakkhetabbo, gambhīroyeva ca so gambhīrāvabhāso ca.

Tattha catasso upamā vadanti – cha māse subhojanarasapuṭṭhassa kira katayogassa mahāmallassa samajjasamaye katamallapāsāṇaparicayassa yuddhabhūmiṃ gacchantassa antarā mallapāsāṇaṃ dassesuṃ. So 『『kiṃ eta』』nti āha. Mallapāsāṇoti. Āharatha nanti. 『『Ukkhipituṃ na sakkomā』』ti vutte sayaṃ gantvā 『『kuhiṃ imassa bhāriyaṭṭhāna』』nti vatvā dvīhi hatthehi dve pāsāṇe ukkhipitvā kīḷāguḷe viya khipitvā agamāsi. Tattha mallassa mallapāsāṇo lahukoti na aññesampi lahukoti vattabbo. Cha māse subhojanarasapuṭṭho mallo viya hi kappasatasahassaṃ abhinīhārasampanno āyasmā ānando. Yathā mallassa mahābalatāya mallapāsāṇo lahuko, evaṃ therassa mahāpaññatāya paṭiccasamuppādo uttānoti vattabbo, so aññesaṃ uttānoti na vattabbo.

Mahāsamudde ca timi nāma mahāmaccho dviyojanasatiko, timiṅgalo tiyojanasatiko, timirapiṅgalo pañcayojanasatiko, ānando timinando ajjhāroho mahātimīti ime cattāro yojanasahassikā. Tattha timirapiṅgaleneva dīpenti. Tassa kira dakkhiṇakaṇṇaṃ cālentassa pañcayojanasate padese udakaṃ calati, tathā vāmakaṇṇaṃ, tathā naṅguṭṭhaṃ, tathā sīsaṃ. Dve pana kaṇṇe cāletvā naṅguṭṭhena paharitvā sīsaṃ aparāparaṃ katvā kīḷituṃ āraddhassa sattaṭṭhayojanasate ṭhāne bhājane pakkhipitvā uddhane āropitaṃ viya udakaṃ pakkuthati. Yojanasatamatte padese udakaṃ piṭṭhiṃ chādetuṃ na sakkoti. So evaṃ vadeyya – 『『ayaṃ mahāsamuddo gambhīroti vadanti, kutassa gambhīratā, mayaṃ piṭṭhimattacchādanampi udakaṃ na labhāmā』』ti. Tattha kāyūpapannassa timirapiṅgalassa mahāsamuddo uttānoti aññesañca khuddakamacchānaṃ uttānoti na vattabbo, evameva ñāṇūpapannassa therassa paṭiccasamuppādo uttānoti aññesampi uttānoti na vattabbo. Supaṇṇarājā ca diyaḍḍhayojanasatiko hoti. Tassa dakkhiṇapakkho paññāsayojaniko hoti, tathā vāmapakkho, piñchavaṭṭi ca saṭṭhiyojanikā, gīvā tiṃsayojanikā, mukhaṃ navayojanaṃ, pādā dvādasayojanikā, tasmiṃ supaṇṇavātaṃ dassetuṃ āraddhe sattaṭṭhayojanasataṃ ṭhānaṃ nappahoti. So evaṃ vadeyya – 『『ayaṃ ākāso anantoti vadanti, kutassa anantatā, mayaṃ pakkhavātappattharaṇokāsampi na labhāmā』』ti. Tattha kāyūpapannassa supaṇṇarañño ākāso parittoti aññesañca khuddakapakkhīnaṃ parittoti na vattabbo, evameva ñāṇūpapannassa therassa paṭiccasamuppādo uttānoti aññesampi uttānoti na vattabbo.

Rāhu asurindo pana pādantato yāva kesantā yojanānaṃ cattāri sahassāni aṭṭha ca satāni honti. Tassa dvinnaṃ bāhānaṃ antare dvādasayojanasatikaṃ, bahalattena chayojanasatikaṃ, hatthapādatalāni tiyojanasatikāni, tathā mukhaṃ, ekaṅgulipabbaṃ paññāsayojanaṃ, tathā bhamukantaraṃ, nalāṭaṃ tiyojanasatikaṃ, sīsaṃ navayojanasatikaṃ. Tassa mahāsamuddaṃ otiṇṇassa gambhīraṃ udakaṃ jāṇuppamāṇaṃ hoti. So evaṃ vadeyya – 『『ayaṃ mahāsamuddo gambhīroti vadanti. Kutassa gambhīratā? Mayaṃ jāṇuppaṭicchādanamattampi udakaṃ na labhāmā』』ti. Tattha kāyūpapannassa rāhuno mahāsamuddo uttānoti aññesañca uttānoti na vattabbo. Evameva ñāṇūpapannassa therassa paṭiccasamuppādo uttānoti aññesampi uttānoti na vattabbo. Etamatthaṃ sandhāya bhagavā mā hevaṃ, ānanda, mā hevaṃ, ānandāti āha.

Therassa hi catūhi kāraṇehi gambhīro paṭiccasamuppādo uttānoti upaṭṭhāsi. Katamehi catūhi? Pubbūpanissayasampattiyā titthavāsena sotāpannatāya bahussutabhāvenāti.

Ito kira satasahassime kappe padumuttaro nāma satthā loke uppajji. Tassa haṃsavatī nāma nagaraṃ ahosi, ānando nāma rājā pitā, sumedhā nāma devī mātā, bodhisatto uttarakumāro nāma ahosi. So puttassa jātadivase mahābhinikkhamanaṃ nikkhamma pabbajitvā padhānamanuyutto anukkamena sabbaññutaṃ patvā, 『『anekajātisaṃsāra』』nti udānaṃ udānetvā sattāhaṃ bodhipallaṅke vītināmetvā 『『pathaviyaṃ pādaṃ ṭhapessāmī』』ti pādaṃ abhinīhari. Atha pathaviṃ bhinditvā mahantaṃ padumaṃ uṭṭhāsi. Tassa dhurapattāni navutihatthāni, kesaraṃ tiṃsahatthaṃ, kaṇṇikā dvādasahatthā, navaghaṭappamāṇā reṇu ahosi.

Satthā pana ubbedhato aṭṭhapaññāsahattho ahosi, tassa ubhinnaṃ bāhānamantaraṃ aṭṭhārasahatthaṃ, nalāṭaṃ pañcahatthaṃ, hatthapādā ekādasahatthā. Tassa ekādasahatthena pādena dvādasahatthāya kaṇṇikāya akkantamattāya navaghaṭappamāṇā reṇu uṭṭhāya aṭṭhapaññāsahatthaṃ padesaṃ uggantvā okiṇṇamanosilācuṇṇaṃ viya paccokiṇṇaṃ. Tadupādāya bhagavā 『『padumuttaro』』tveva paññāyittha. Tassa devilo ca sujāto ca dve aggasāvakā ahesuṃ, amitā ca asamā ca dve aggasāvikā, sumano nāma upaṭṭhāko. Padumuttaro bhagavā pitusaṅgahaṃ kurumāno bhikkhusatasahassaparivāro haṃsavatiyā rājadhāniyā vasati.

Kaniṭṭhabhātā panassa sumanakumāro nāma. Tassa rājā haṃsavatito vīsayojanasate bhogaṃ adāsi. So kadāci āgantvā pitarañca satthārañca passati. Athekadivasaṃ paccanto kupito. Sumano rañño sāsanaṃ pesesi. Rājā 『『tvaṃ mayā, tāta, kasmā ṭhapito』』ti paṭipesesi. So core vūpasametvā 『『upasanto, deva, janapado』』ti rañño pesesi. Rājā tuṭṭho 『『sīghaṃ mama putto āgacchatū』』ti āha. Tassa sahassamattā amaccā honti. So tehi saddhiṃ antarāmagge mantesi – 『『mayhaṃ pitā tuṭṭho sace me varaṃ deti, kiṃ gaṇhāmī』』ti? Atha naṃ ekacce 『『hatthiṃ gaṇhatha, assaṃ gaṇhatha, janapadaṃ gaṇhatha, sattaratanāni gaṇhathā』』ti āhaṃsu. Apare 『『tumhe pathavissarassa puttā, na tumhākaṃ dhanaṃ dullabhaṃ, laddhampi cetaṃ sabbaṃ pahāya gamanīyaṃ, puññameva ekaṃ ādāya gamanīyaṃ, tasmā deve varaṃ dadamāne temāsaṃ padumuttaraṃ bhagavantaṃ upaṭṭhātuṃ varaṃ gaṇhathā』』ti. So 『『tumhe mayhaṃ kalyāṇamittā nāma, mametaṃ cittaṃ natthi, tumhehi pana uppāditaṃ, evaṃ karissāmī』』ti, gantvā pitaraṃ vanditvā pitarā āliṅgetvā, matthake cumbitvā 『『varaṃ te, putta, demī』』ti vutte 『『icchāmahaṃ, mahārāja, bhagavantaṃ temāsaṃ catūhi paccayehi upaṭṭhahanto jīvitaṃ avañjhaṃ kātuṃ, idaṃ me varaṃ dehī』』ti āha. Na sakkā, tāta, aññaṃ varehīti. Deva, khattiyānaṃ nāma dvekathā natthi, etameva me dehi, na mamaññena atthoti. Tāta, buddhānaṃ nāma cittaṃ dujjānaṃ, sace bhagavā na icchissati, mayā dinnampi kiṃ bhavissatīti? 『『Sādhu, deva, ahaṃ bhagavato cittaṃ jānissāmī』』ti vihāraṃ gato.

Tena ca samayena bhattakiccaṃ niṭṭhāpetvā bhagavā gandhakuṭiṃ paviṭṭho hoti. So maṇḍalamāḷe sannisinnānaṃ bhikkhūnaṃ santikaṃ agamāsi. Te naṃ āhaṃsu – 『『rājaputta kasmā āgatosī』』ti? Bhagavantaṃ dassanāya, dassetha me bhagavantanti. 『『Na mayaṃ, rājaputta, icchiticchitakkhaṇe satthāraṃ daṭṭhuṃ labhāmā』』ti. Ko pana, bhante, labhatīti? Sumanatthero nāma rājaputtāti. So 『『kuhiṃ bhante thero』』ti? Therassa nisinnaṭṭhānaṃ pucchitvā gantvā vanditvā – 『『icchāmahaṃ, bhante, bhagavantaṃ passituṃ, dassetha me bhagavanta』』nti āha. Thero 『『ehi, rājaputtā』』ti taṃ gahetvā gandhakuṭipariveṇe ṭhapetvā gandhakuṭiṃ āruhi. Atha naṃ bhagavā 『『sumana, kasmā āgatosī』』ti āha. Rājaputto, bhante, bhagavantaṃ dassanāya āgatoti. Tena hi bhikkhu āsanaṃ paññapehīti. Thero āsanaṃ paññapesi. Nisīdi bhagavā paññatte āsane. Rājaputto bhagavantaṃ vanditvā paṭisanthāraṃ akāsi, 『『kadā āgatosi rājaputtā』』ti? Bhante, tumhesu gandhakuṭiṃ paviṭṭhesu, bhikkhū pana 『『na mayaṃ icchiticchitakkhaṇe bhagavantaṃ daṭṭhuṃ labhāmā』』ti maṃ therassa santikaṃ pāhesuṃ, thero pana ekavacaneneva dassesi, thero, bhante, tumhākaṃ sāsane vallabho maññeti. Āma, rājakumāra, vallabho esa bhikkhu mayhaṃ sāsaneti. Bhante, buddhānaṃ sāsane kiṃ katvā vallabho hotīti? Dānaṃ datvā sīlaṃ samādiyitvā uposathakammaṃ katvā, kumārāti. Bhagavā ahampi thero viya buddhasāsane vallabho hotukāmo, temāsaṃ me vassāvāsaṃ adhivāsethāti. Bhagavā, 『『atthi nu kho gatena attho』』ti oloketvā 『『atthī』』ti disvā 『『suññāgāre kho, rājakumāra, tathāgatā abhiramantī』』ti āha. Kumāro 『『aññātaṃ bhagavā, aññātaṃ sugatā』』ti vatvā – 『『ahaṃ, bhante, purimataraṃ gantvā vihāraṃ kāremi, mayā pesite bhikkhusatasahassena saddhiṃ āgacchathā』』ti paṭiññaṃ gahetvā pitu santikaṃ gantvā, 『『dinnā me, deva, bhagavatā paṭiññā, mayā pahite tumhe bhagavantaṃ peseyyāthā』』ti pitaraṃ vanditvā nikkhamitvā yojane yojane vihāraṃ kāretvā vīsayojanasataṃ addhānaṃ gato. Gantvā attano nagare vihāraṭṭhānaṃ vicinanto sobhanassa nāma kuṭumbikassa uyyānaṃ disvā satasahassena kiṇitvā satasahassaṃ vissajjetvā vihāraṃ kāresi. Tattha bhagavato gandhakuṭiṃ, sesabhikkhūnañca rattiṭṭhānadivāṭṭhānatthāya kuṭileṇamaṇḍape kārāpetvā pākāraparikkhepaṃ dvārakoṭṭhakañca niṭṭhāpetvā pitu santikaṃ pesesi 『『niṭṭhitaṃ mayhaṃ kiccaṃ, satthāraṃ pahiṇathā』』ti.

Rājā bhagavantaṃ bhojetvā 『『bhagavā sumanassa kiccaṃ niṭṭhitaṃ, tumhākaṃ āgamanaṃ paccāsīsatī』』ti. Bhagavā satasahassabhikkhuparivāro yojane yojane vihāresu vasamāno agamāsi. Kumāro 『『satthā āgacchatī』』ti sutvā yojanaṃ paccuggantvā gandhamālādīhi pūjayamāno vihāraṃ pavesetvā –

『『Satasahassena me kītaṃ, satasahassena māpitaṃ;

Sobhanaṃ nāma uyyānaṃ paṭiggaṇha, mahāmunī』』ti. –

Vihāraṃ niyyātesi. So vassūpanāyikadivase dānaṃ datvā attano puttadāre ca amacce ca pakkosāpetvā āha –『『satthā amhākaṃ santikaṃ dūrato āgato, buddhā ca nāma dhammagarunova, nāmisagarukā. Tasmā ahaṃ imaṃ temāsaṃ dve sāṭake nivāsetvā dasa sīlāni samādiyitvā idheva vasissāmi, tumhe khīṇāsavasatasahassassa imināva nīhārena temāsaṃ dānaṃ dadeyyāthā』』ti.

So sumanattherassa vasanaṭṭhānasabhāgeyeva ṭhāne vasanto yaṃ thero bhagavato vattaṃ karoti, taṃ sabbaṃ disvā, 『『imasmiṃ ṭhāne ekantavallabho esa thero, etasseva ṭhānantaraṃ patthetuṃ vaṭṭatī』』ti cintetvā, upakaṭṭhāya pavāraṇāya gāmaṃ pavisitvā sattāhaṃ mahādānaṃ datvā sattame divase bhikkhūsatasahassassa pādamūle ticīvaraṃ ṭhapetvā bhagavantaṃ vanditvā, 『『bhante, yadetaṃ mayā magge yojanantarikavihārakārāpanato paṭṭhāya puññaṃ kataṃ, taṃ neva sakkasampattiṃ, na mārabrahmasampattiṃ patthayantena, buddhassa pana upaṭṭhākabhāvaṃ patthentena kataṃ. Tasmā ahampi bhagavā anāgate sumanatthero viya ekassa buddhassa upaṭṭhāko homī』』ti pañcapatiṭṭhitena patitvā vanditvā nipanno. Bhagavā 『『mahantaṃ kulaputtassa cittaṃ, ijjhissati nu kho, no』』ti olokento , 『『anāgate ito satasahassime kappe gotamo nāma buddho uppajjissati, tasseva upaṭṭhāko bhavissatī』』ti ñatvā –

『『Icchitaṃ patthitaṃ tuyhaṃ, sabbameva samijjhatu;

Sabbe pūrentu saṅkappā, cando pannaraso yathā』』ti. –

Āha. Kumāro sutvā 『『buddhā nāma advejjhakathā hontī』』ti dutiyadivaseyeva tassa bhagavato pattacīvaraṃ gahetvā piṭṭhito piṭṭhito gacchanto viya ahosi. So tasmiṃ buddhuppāde vassasatasahassaṃ dānaṃ datvā sagge nibbattitvā kassapabuddhakālepi piṇḍāya carato therassa pattaggahaṇatthaṃ uttarisāṭakaṃ datvā pūjaṃ akāsi. Puna sagge nibbattitvā tato cuto bārāṇasirājā hutvā aṭṭhannaṃ paccekabuddhānaṃ paṇṇasālāyo kāretvā maṇiādhārake upaṭṭhapetvā catūhi paccayehi dasavassasahassāni upaṭṭhānaṃ akāsi. Etāni pākaṭaṭṭhānāni.

Kappasatasahassaṃ pana dānaṃ dadamānova amhākaṃ bodhisattena saddhiṃ tusitapure nibbattitvā tato cuto amitodanasakkassa gehe paṭisandhiṃ gahetvā anupubbena katābhinikkhamano sammāsambodhiṃ patvā paṭhamagamanena kapilavatthuṃ āgantvā tato nikkhamante bhagavati bhagavato parivāratthaṃ rājakumāresu pabbajantesu bhaddiyādīhi saddhiṃ nikkhamitvā bhagavato santike pabbajitvā nacirasseva āyasmato puṇṇassa mantāṇiputtassa santike dhammakathaṃ sutvā sotāpattiphale patiṭṭhahi. Evamesa āyasmā pubbūpanissayasampanno, tassimāya pubbūpanissayasampattiyā gambhīropi paṭiccasamuppādo uttānako viya upaṭṭhāsi.

Titthavāsoti pana garūnaṃ santike uggahaṇasavanaparipucchanadhāraṇāni vuccanti. So therassa ativiya parisuddho. Tenāpissāyaṃ gambhīropi uttānako viya upaṭṭhāsi. Sotāpannānañca nāma paccayākāro uttānako hutvā upaṭṭhāti, ayañca āyasmā sotāpanno. Bahussutānaṃ catuhatthe ovarake padīpe jalamāne mañcapīṭhaṃ viya nāmarūpaparicchedo pākaṭo hoti, ayañca āyasmā bahussutānaṃ aggo. Iti bāhusaccabhāvenapissa gambhīropi paccayākāro uttānako viya upaṭṭhāsi. Paṭiccasamuppādo catūhi gambhīratāhi gambhīro. Sā panassa gambhīratā visuddhimagge vitthāritāva. Sā sabbāpi therassa uttānakā viya upaṭṭhāsi. Tena bhagavā āyasmantaṃ ānandaṃ ussādento mā hevantiādimāha. Ayañhettha adhippāyo – ānanda, tvaṃ mahāpañño visadañāṇo, tena te gambhīropi paṭiccasamuppādo uttānako viya khāyati. Tasmā 『『mayhameva nu kho esa uttānako viya hutvā upaṭṭhāti, udāhu aññesampī』』ti mā evaṃ avaca.

Yaṃ pana vuttaṃ 『『apasādento』』ti, tatthāyamadhippāyo – ānanda, 『『atha ca pana me uttānakuttānako viya khāyatī』』ti mā hevaṃ avaca. Yadi hi te esa uttānakuttānako viya khāyati, kasmā tvaṃ attano dhammatāya sotāpanno nāhosi, mayā dinnanaye ṭhatvā sotāpattimaggaṃ paṭivijjhi? Ānanda , idaṃ nibbānameva gambhīraṃ, paccayākāro pana uttānako jāto, atha kasmā oḷārikaṃ kāmarāgasaṃyojanaṃ paṭighasaṃyojanaṃ oḷārikaṃ kāmarāgānusayaṃ paṭighānusayanti ime cattāro kilese samugghātetvā sakadāgāmiphalaṃ na sacchikarosi, teyeva aṇusahagate cattāro kilese samugghātetvā anāgāmiphalaṃ na sacchikarosi, rūparāgādīni pañca saṃyojanāni, mānānusayaṃ bhavarāgānusayaṃ avijjānusayanti ime aṭṭha kilese samugghātetvā arahattaṃ na sacchikarosi? Kasmā vā satasahassakappādhikaṃ ekaṃ asaṅkhyeyyaṃ pūritapāramino sāriputtamoggallānā viya sāvakapāramīñāṇaṃ na paṭivijjhasi, satasahassakappādhikāni dve asaṅkhyeyyāni pūritapāramino paccekabuddhā viya ca paccekabodhiñāṇaṃ na paṭivijjhasi? Yadi vā te sabbathāva esa uttānako hutvā upaṭṭhāsi. Atha kasmā satasahassakappādhikāni cattāri aṭṭha soḷasa vā asaṅkhyeyyāni pūritapāramino buddhā viya sabbaññutaññāṇaṃ na sacchikarosi? Kiṃ anatthikosi etehi visesādhigamehi? Passa yāva ca te aparaddhaṃ, tvaṃ nāma sāvakapadesañāṇe ṭhito atigambhīraṃ paccayākāraṃ 『『uttānako viya me upaṭṭhātī』』ti vadasi. Tassa te idaṃ vacanaṃ buddhānaṃ kathāya paccanīkaṃ hoti. Tādisena nāma bhikkhunā buddhānaṃ kathāya paccanīkaṃ kathetabbanti na yuttametaṃ. Nanu mayhaṃ, ānanda, imaṃ paccayākāraṃ paṭivijjhituṃ vāyamantasseva kappasatasahassādhikāni cattāri asaṅkhyeyyāni atikkantāni. Paccayākārapaṭivijjhanatthāya ca pana me adinnadānaṃ nāma natthi, apūritapāramī nāma natthi. 『『Ajja paccayākāraṃ paṭivijjhissāmī』』ti pana me nirussāhaṃ viya mārabalaṃ vidhamantassa ayaṃ mahāpathavī dvaṅgulamattampi nākampi, tathā paṭhamayāme pubbenivāsaṃ, majjhimayāme dibbacakkhuṃ sampādentassa. Pacchimayāme pana me balavapaccūsasamaye, 『『avijjā saṅkhārānaṃ navahi ākārehi paccayo hotī』』ti diṭṭhamatteyeva dasasahassilokadhātu ayadaṇḍena ākoṭitakaṃsathālo viya viravasataṃ viravasahassaṃ muñcamānā vātāhate paduminipaṇṇe udakabindu viya pakampittha. Evaṃ gambhīro cāyaṃ, ānanda, paṭiccasamuppādo gambhīrāvabhāso ca, etassa, ānanda, dhammassa ananubodhā…pe… nātivattatīti.

Etassa dhammassāti etassa paccayadhammassa. Ananubodhāti ñātapariññāvasena ananubujjhanā. Appaṭivedhāti tīraṇappahānapariññāvasena appaṭivijjhanā. Tantākulakajātāti tantaṃ viya ākulajātā. Yathā nāma dunnikkhittaṃ mūsikacchinnaṃ pesakārānaṃ tantaṃ tahiṃ tahiṃ ākulaṃ hoti, 『『idaṃ aggaṃ, idaṃ mūla』』nti aggena vā aggaṃ, mūlena vā mūlaṃ samānetuṃ dukkaraṃ hoti. Evameva sattā imasmiṃ paccayākāre khalitā ākulā byākulā honti , na sakkonti paccayākāraṃ ujuṃ kātuṃ. Tattha tantaṃ paccattapurisakāre ṭhatvā sakkāpi bhaveyya ujuṃ kātuṃ, ṭhapetvā pana dve bodhisatte añño satto attano dhammatāya paccayākāraṃ ujuṃ kātuṃ samattho nāma natthi. Yathā pana ākulaṃ tantaṃ kañjiyaṃ datvā kocchena pahaṭaṃ tattha tattha guḷakajātaṃ hoti gaṇṭhibaddhaṃ, evamime sattā paccayesu pakkhalitvā paccaye ujuṃ kātuṃ asakkontā dvāsaṭṭhidiṭṭhigatavasena guḷakajātā honti gaṇṭhibaddhā. Ye hi keci diṭṭhiyo sannissitā, sabbe te paccayaṃ ujuṃ kātuṃ asakkontāyeva.

Kulāgaṇṭhikajātāti kulāgaṇṭhikaṃ vuccati pesakārakañjiyasuttaṃ. Kulā nāma sakuṇikā, tassā kulāvakotipi eke. Yathā hi tadubhayampi ākulaṃ aggena vā aggaṃ, mūlena vā mūlaṃ samānetuṃ dukkaranti purimanayeneva yojetabbaṃ.

Muñjapabbajabhūtāti muñjatiṇaṃ viya pabbajatiṇaṃ viya ca bhūtā tādisā jātā. Yathā hi tāni tiṇāni koṭṭetvā katarajju jiṇṇakāle katthaci patitaṃ gahetvā tesaṃ tiṇānaṃ 『『idaṃ aggaṃ, idaṃ mūla』』nti aggena vā aggaṃ, mūlena vā mūlaṃ samānetuṃ dukkaraṃ, tampi paccattapurisakāre ṭhatvā sakkā bhaveyya ujuṃ kātuṃ, ṭhapetvā pana dve bodhisatte añño satto attano dhammatāya paccayākāraṃ ujuṃ kātuṃ samattho nāma natthi, evamayaṃ pajā paccayaṃ ujuṃ kātuṃ asakkontī diṭṭhigatavasena gaṇṭhikajātā hutvā apāyaṃ duggatiṃ vinipātaṃ saṃsāraṃ nātivattati.

Tattha apāyoti nirayatiracchānayonipettivisayaasurakāyā. Sabbepi hi te vaḍḍhisaṅkhātassa ayassa abhāvato 『『apāyo』』ti vuccati, tathā dukkhassa gatibhāvato duggati, sukhasamussayato vinipatitattā vinipāto. Itaro pana –

『『Khandhānañca paṭipāṭi, dhātuāyatanāna ca;

Abbhocchinnaṃ vattamānā, saṃsāroti pavuccati』』.

Taṃ sabbampi nātivattati nātikkamati, atha kho cutito paṭisandhiṃ, paṭisandhito cutinti evaṃ punappunaṃ cutipaṭisandhiyo gaṇhamānā tīsu bhavesu catūsu yonīsu pañcasu gatīsu sattasu viññāṇaṭṭhitīsu navasu sattāvāsesu mahāsamudde vātakkhittā nāvā viya yante yuttagoṇo viya ca paribbhamatiyeva. Iti sabbametaṃ bhagavā āyasmantaṃ ānandaṃ apasādento āha. Sesamettha vuttanayamevāti. Dasamaṃ.

Dukkhavaggo chaṭṭho.

  1. Mahāvaggo

  2. Assutavāsuttavaṇṇanā

  3. Mahāvaggassa paṭhame assutavāti khandhadhātuāyatanapaccayākārasatipaṭṭhānādīsu uggahaparipucchāvinicchayarahito. Puthujjanoti puthūnaṃ nānappakārānaṃ kilesādīnaṃ jananādikāraṇehi puthujjano. Vuttañhetaṃ – 『『puthu kilese janentīti puthujjanā』』ti sabbaṃ vitthāretabbaṃ. Apica puthūnaṃ gaṇanapathamatītānaṃ ariyadhammaparammukhānaṃ nīcadhammasamācārānaṃ janānaṃ antogadhattāpi puthujjano, puthu vā ayaṃ visuṃyeva saṅkhaṃ gato, visaṃsaṭṭho sīlasutādiguṇayuttehi ariyehi janoti puthujjano. Evametehi 『『assutavā puthujjano』』ti dvīhipi padehi ye te –

『『Duve puthujjanā vuttā, buddhenādiccabandhunā;

Andho puthujjano eko, kalyāṇeko puthujjano』』ti. (mahāni. 94); –

Dve puthujjanā vuttā, tesu andhaputhujjano gahito. Imasminti paccuppannapaccakkhakāyaṃ dasseti. Cātumahābhūtikasminti catumahābhūtakāye catumahābhūtehi nibbatte catumahābhūtamayeti attho. Nibbindeyyāti ukkaṇṭheyya. Virajjeyyāti na rajjeyya. Vimucceyyāti muccitukāmo bhaveyya. Ācayoti vuḍḍhi. Apacayoti parihāni. Ādānanti nibbatti. Nikkhepananti bhedo.

Tasmāti yasmā ime cattāro vuḍḍhihāninibbattibhedā paññāyanti, tasmā taṃkāraṇāti attho. Iti bhagavā cātumahābhūtike kāye rūpaṃ pariggahetuṃ ayuttarūpaṃ katvā arūpaṃ pariggahetuṃ yuttarūpaṃ karoti. Kasmā? Tesañhi bhikkhūnaṃ rūpasmiṃ gāho balavā adhimatto, tena tesaṃ rūpe gāhassa pariggahetabbarūpataṃ dassetvā nikkaḍḍhanto arūpe patiṭṭhāpanatthaṃ evamāha.

Cittantiādi sabbaṃ manāyatanasseva nāmaṃ. Tañhi cittavatthutāya cittagocaratāya sampayuttadhammacittatāya ca cittaṃ, mananaṭṭhena mano, vijānanaṭṭhena viññāṇanti vuccati. Nālanti na samattho. Ajjhositanti taṇhāya gilitvā pariniṭṭhapetvā gahitaṃ. Mamāyitanti taṇhāmamattena mama idanti gahitaṃ. Parāmaṭṭhanti diṭṭhiyā parāmasitvā gahitaṃ. Etaṃ mamāti taṇhāgāho, tena aṭṭhasatataṇhāvicaritaṃ gahitaṃ hoti. Esohamasmīti mānagāho, tena nava mānā gahitā honti. Eso me attāti diṭṭhigāho, tena dvāsaṭṭhi diṭṭhiyo gahitā honti. Tasmāti yasmā evaṃ dīgharattaṃ gahitaṃ, tasmā nibbindituṃ na samattho.

Varaṃ, bhikkhaveti idaṃ kasmā āha? Paṭhamañhi tena rūpaṃ pariggahetuṃ ayuttarūpaṃ kataṃ, arūpaṃ yuttarūpaṃ, atha 『『tesaṃ bhikkhūnaṃ rūpato gāho nikkhamitvā arūpaṃ gato』』ti ñatvā taṃ nikkaḍḍhituṃ imaṃ desanaṃ ārabhi. Tattha attato upagaccheyyāti attāti gaṇheyya. Bhiyyopīti vassasatato uddhampi. Kasmā pana bhagavā evamāha? Kiṃ atirekavassasataṃ tiṭṭhamānaṃ rūpaṃ nāma atthi? Nanu paṭhamavaye pavattaṃ rūpaṃ majjhimavayaṃ na pāpuṇāti, majjhimavaye pavattaṃ pacchimavayaṃ, purebhatte pavattaṃ pacchābhattaṃ, pacchābhatte pavattaṃ paṭhamayāmaṃ, paṭhamayāme pavattaṃ majjhimayāmaṃ, majjhimayāme pavattaṃ pacchimayāmaṃ na pāpuṇāti? Tathā gamane pavattaṃ ṭhānaṃ, ṭhāne pavattaṃ nisajjaṃ, nisajjāya pavattaṃ sayanaṃ na pāpuṇāti. Ekairiyāpathepi pādassa uddharaṇe pavattaṃ atiharaṇaṃ, atiharaṇe pavattaṃ vītiharaṇaṃ, vītiharaṇe pavattaṃ vossajjanaṃ, vossajjane pavattaṃ sannikkhepanaṃ, sannikkhepane pavattaṃ sannirujjhanaṃ na pāpuṇāti, tattha tattheva odhi odhi pabbaṃ pabbaṃ hutvā tattakapāle pakkhittatilā viya paṭapaṭāyantā saṅkhārā bhijjantīti? Saccametaṃ. Yathā pana padīpassa jalato jātā taṃ taṃ vaṭṭippadesaṃ anatikkamitvā tattha tattheva bhijjati, atha ca pana paveṇisambandhavasena sabbarattiṃ jalito padīpoti vuccati, evamidhāpi paveṇivasena ayampi kāyo evaṃ ciraṭṭhitiko viya katvā dassito.

Rattiyā ca divasassa cāti rattimhi ca divase ca. Bhummatthe hetaṃ sāmivacanaṃ. Aññadeva uppajjati, aññaṃ nirujjhatīti yaṃ rattiṃ uppajjati ca nirujjhati ca, tato aññadeva divā uppajjati ca nirujjhati cāti attho. Aññaṃ uppajjati, anuppannameva aññaṃ nirujjhatīti evaṃ pana attho na gahetabbo. 『『Rattiyā ca divasassa cā』』ti idaṃ purimapaveṇito parittakaṃ paveṇiṃ gahetvā paveṇivaseneva vuttaṃ, ekarattiṃ pana ekadivasaṃ vā ekameva cittaṃ ṭhātuṃ samatthaṃ nāma natthi. Ekasmiñhi accharākkhaṇe anekāni cittakoṭisatasahassāni uppajjanti. Vuttampi cetaṃ milindapañhe –

『『Vāhasataṃ kho, mahārāja , vīhīnaṃ, aḍḍhacūḷañca vāhā, vīhisattambaṇāni, dve ca tumbā, ekaccharākkhaṇe pavattassa cittassa ettakā vīhī lakkhaṃ ṭhapīyamānā parikkhayaṃ pariyādānaṃ gaccheyyu』』nti.

Pavaneti mahāvane. Taṃ muñcitvā aññaṃ gaṇhāti, taṃ muñcitvā aññaṃ gaṇhātīti iminā na so gaṇhitabbasākhaṃ alabhitvā bhūmiṃ otarati. Atha kho tasmiṃ mahāvane vicaranto taṃ taṃ sākhaṃ gaṇhantoyeva caratīti ayamattho dassito.

Evameva khoti ettha idaṃ opammasaṃsandanaṃ – araññamahāvanaṃ viya hi ārammaṇavanaṃ veditabbaṃ. Tasmiṃ vane vicaraṇamakkaṭo viya ārammaṇavane uppajjanakacittaṃ. Sākhāgahaṇaṃ viya ārammaṇe lubbhanaṃ. Yathā so araññe vicaranto makkaṭo taṃ taṃ sākhaṃ pahāya taṃ taṃ sākhaṃ gaṇhāti, evamidaṃ ārammaṇavane vicarantaṃ cittampi kadāci rūpārammaṇaṃ gahetvā uppajjati, kadāci saddādīsu aññataraṃ, kadāci atītaṃ, kadāci anāgataṃ vā paccuppannaṃ vā, tathā kadāci ajjhattaṃ, kadāci bāhiraṃ. Yathā ca so araññe vicaranto makkaṭo sākhaṃ alabhitvā oruyha bhūmiyaṃ nisinnoti na vattabbo, ekaṃ pana paṇṇasākhaṃ gahetvāva nisīdati, evameva ārammaṇavane vicarantaṃ cittampi ekaṃ olubbhārammaṇaṃ alabhitvā uppannanti na vattabbaṃ, ekajātiyaṃ pana ārammaṇaṃ gahetvāva uppajjatīti veditabbaṃ. Ettāvatā ca pana bhagavatā rūpato nīharitvā arūpe gāho patiṭṭhāpito, arūpato nīharitvā rūpe.

Idāni taṃ ubhayato nikkaḍḍhitukāmo tatra, bhikkhave, sutavā ariyasāvakoti desanaṃ ārabhi. Ayaṃ panattho āsīvisadaṭṭhūpamāya dīpetabbo – eko kira puriso āsīvisena daṭṭho, athassa visaṃ harissāmīti cheko bhisakko āgantvā vamanaṃ kāretvā heṭṭhā garuḷo, upari nāgoti mantaṃ parivattetvā visaṃ upari āropesi. So yāva akkhippadesā āruḷhabhāvaṃ ñatvā 『『ito paraṃ abhiruhituṃ na dassāmi, daṭṭhaṭṭhāneyeva ṭhapessāmī』』ti upari garuḷo, heṭṭhā nāgoti mantaṃ parivattetvā kaṇṇe dhumetvā daṇḍakena paharitvā visaṃ otāretvā daṭṭhaṭṭhāneyeva ṭhapesi. Tatrassa ṭhitabhāvaṃ ñatvā agadalepena visaṃ nimmathetvā nhāpetvā 『『sukhī hohī』』ti vatvā yenakāmaṃ pakkāmi.

Tattha āsīvisena daṭṭhassa kāye visapatiṭṭhānaṃ viya imesaṃ bhikkhūnaṃ rūpe adhimattagāhakālo, cheko bhisakko viya tathāgato, mantaṃ parivattetvā upari visassa āropitakālo viya tathāgatena tesaṃ bhikkhūnaṃ rūpato gāhaṃ nīharitvā arūpe patiṭṭhāpitakālo, yāva akkhippadesā āruḷhavisassa upari abhiruhituṃ adatvā puna mantabalena otāretvā daṭṭhaṭṭhāneyeva ṭhapanaṃ viya satthārā tesaṃ bhikkhūnaṃ arūpato gāhaṃ nīharitvā rūpe patiṭṭhāpitakālo. Daṭṭhaṭṭhāne ṭhitassa visassa agadalepena nimmathanaṃ viya ubhayato gāhaṃ nīharaṇatthāya imissā desanāya āraddhakālo veditabbo. Tattha nibbindaṃ virajjatīti iminā maggo kathito, virāgā vimuccatīti phalaṃ, vimuttasmintiādinā paccavekkhaṇā. Paṭhamaṃ.

  1. Dutiyaassutavāsuttavaṇṇanā

  2. Dutiye sukhavedaniyanti sukhavedanāya paccayaṃ. Phassanti cakkhusamphassādiṃ. Nanu ca cakkhusamphasso sukhavedanāya paccayo na hotīti? Sahajātapaccayena na hoti, upanissayapaccayena pana javanavedanāya hoti , taṃ sandhāyetaṃ vuttaṃ. Sotasamphassādīsupi eseva nayo. Tajjanti tajjātikaṃ tassāruppaṃ, tassa phassassa anurūpanti attho. Dukkhavedaniyantiādi vuttanayeneva veditabbaṃ. Saṅghaṭṭanasamodhānāti saṅghaṭṭanena ceva samodhānena ca, saṅghaṭṭanasampiṇḍanenāti attho. Usmāti uṇhākāro. Tejo abhinibbattatīti aggicuṇṇo nikkhamatīti na gahetabbaṃ, usmākārasseva pana etaṃ vevacanaṃ. Tattha dvinnaṃ kaṭṭhānanti dvinnaṃ araṇīnaṃ. Tattha adhoaraṇī viya vatthu, uttarāraṇī viya ārammaṇaṃ, saṅghaṭṭanaṃ viya phasso, usmādhātu viya vedanā. Dutiyaṃ.

  3. Puttamaṃsūpamasuttavaṇṇanā

  4. Tatiye cattārome, bhikkhave, āhārātiādi vuttanayameva. Yasmā panassa aṭṭhuppattiko nikkhepo, tasmā taṃ dassetvāvettha anupubbapadavaṇṇanaṃ karissāmi. Katarāya pana idaṃ aṭṭhuppattiyā nikkhittanti? Lābhasakkārena. Bhagavato kira mahālābhasakkāro uppajji, yathā taṃ cattāro asaṅkhyeyye pūritadānapāramīsañcayassa. Sabbadisāsu hissa yamakamahāmegho vuṭṭhahitvā mahoghaṃ viya sabbapāramiyo 『『ekasmiṃ attabhāve vipākaṃ dassāmā』』ti sampiṇḍitā viya lābhasakkāramahoghaṃ nibbattayiṃsu. Tato tato annapānayānavatthamālāgandhavilepanādihatthā khattiyabrāhmaṇādayo āgantvā, 『『kahaṃ buddho, kahaṃ bhagavā, kahaṃ devadevo narāsabho purisasīho』』ti? Bhagavantaṃ pariyesanti. Sakaṭasatehipi paccaye āharitvā okāsaṃ alabhamānā samantā gāvutappamāṇampi sakaṭadhurena sakaṭadhuraṃ āhacca tiṭṭhanti ceva anuppavattanti ca andhakavindabrāhmaṇādayo viya. Sabbaṃ khandhake tesu tesu suttesu ca āgatanayena veditabbaṃ.

Yathā bhagavato, evaṃ bhikkhusaṅghassāpi. Vuttañcetaṃ –

『『Tena kho pana samayena bhagavā sakkato hoti garukato mānito pūjito apacito lābhī cīvara-piṇḍapāta-senāsana-gilāna-paccaya-bhesajja-parikkhārānaṃ. Bhikkhusaṅghopi kho sakkato hoti…pe… parikkhārāna』』nti (udā. 14; saṃ. ni. 2.70).

Tathā 『『yāvatā kho, cunda, etarahi saṅgho vā gaṇo vā loke uppanno, nāhaṃ, cunda, aññaṃ ekasaṅghampi samanupassāmi evaṃ lābhaggayasaggapattaṃ yatharivāyaṃ, cunda, bhikkhusaṅgho』』ti (dī. ni. 3.176).

Svāyaṃ bhagavato ca saṅghassa ca uppanno lābhasakkāro ekato hutvā dvinnaṃ mahānadīnaṃ udakaṃ viya appameyyo ahosi. Atha satthā rahogato cintesi – 『『mahālābhasakkāro atītabuddhānampi evarūpo ahosi, anāgatānampi evarūpo bhavissati . Kiṃ nu kho bhikkhū āhārapariggāhakena satisampajaññena samannāgatā majjhattā nicchandarāgā hutvā āhāraṃ paribhuñjituṃ sakkonti, na sakkontī』』ti?

So addasa ekacce adhunā pabbajite kulaputte apaccavekkhitvā āhāraṃ paribhuñjamāne. Disvānassa etadahosi – 『『mayā kappasatasahassādhikāni cattāri asaṅkhyeyyāni pāramiyo pūrentena na cīvarādihetu pūritā, uttamaphalassa pana arahattassatthāya pūritā. Imepi bhikkhū mama santike pabbajantā na cīvarādihetu pabbajitā, arahattasseva pana atthāya pabbajitā. Te idāni asārameva sāraṃ anatthameva ca atthaṃ karontī』』ti evamassa dhammasaṃvego udapādi. Tato cintesi – 『『sace pañcamaṃ pārājikaṃ paññapetuṃ sakkā abhavissa, apaccavekkhitāhāraparibhogo pañcamaṃ pārājikaṃ katvā paññapetabbo bhaveyya. Na pana sakkā evaṃ kātuṃ, dhuvapaṭisevanaṭṭhānañhetaṃ sattānaṃ. Yathā pana kathite pañcamaṃ pārājikaṃ viya naṃ passissanti. Evaṃ dhammādāsaṃ saṃvaraṃ mariyādaṃ ṭhapessāmi, yaṃ āvajjitvā āvajjitvā anāgate bhikkhū cattāro paccaye paccavekkhitvā paribhuñjissantī』』ti. Imāya aṭṭhuppattiyā imaṃ puttamaṃsūpamasuttantaṃ nikkhipi. Tattha cattārome, bhikkhave, āhārātiādi heṭṭhā vuttatthameva.

Cattāro pana āhāre vitthāretvā idāni tesu ādīnavaṃ dassetuṃ kathañca, bhikkhave, kabaḷīkāro āhāro daṭṭhabbotiādimāha? Tattha jāyampatikāti jāyā ceva pati ca. Parittaṃ sambalanti puṭabhattasattumodakādīnaṃ aññataraṃ appamattakaṃ pātheyyaṃ. Kantāramagganti kantārabhūtaṃ maggaṃ, kantāre vā maggaṃ. Kantāranti corakantāraṃ vāḷakantāraṃ amanussakantāraṃ nirudakakantāraṃ appabhakkhakantāranti pañcavidhaṃ. Tesu yattha corabhayaṃ atthi , taṃ corakantāraṃ. Yattha sīhabyagghādayo vāḷā atthi, taṃ vāḷakantāraṃ. Yattha balavāmukhayakkhiniādīnaṃ amanussānaṃ vasena bhayaṃ atthi, taṃ amanussakantāraṃ. Yattha pātuṃ vā nhāyituṃ vā udakaṃ natthi, taṃ nirudakakantāraṃ. Yattha khāditabbaṃ vā bhuñjitabbaṃ vā antamaso kandamūlādimattampi natthi, taṃ appabhakkhakantāraṃ nāma. Yattha panetaṃ pañcavidhampi bhayaṃ atthi, taṃ kantārameva. Taṃ panetaṃ ekāhadvīhatīhādivasena nittharitabbampi atthi, na taṃ idha adhippetaṃ. Idha pana nirudakaṃ appabhakkhaṃ yojanasatikakantāraṃ adhippetaṃ. Evarūpe kantāre maggaṃ. Paṭipajjeyyunti chātakabhayena ceva rogabhayena ca rājabhayena ca upaddutā paṭipajjeyyuṃ 『『etaṃ kantāraṃ nittharitvā dhammikassa rañño nirupaddave raṭṭhe sukhaṃ vasissāmā』』ti maññamānā.

Ekaputtakoti ukkhipitvā gahito anukampitabbayutto athirasarīro ekaputtako. Vallūrañca soṇḍikañcāti ghanaghanaṭṭhānato gahetvā vallūraṃ, aṭṭhinissitasirānissitaṭṭhānāni gahetvā sūlamaṃsañcāti attho. Paṭipiseyyunti pahareyyuṃ. Kahaṃ ekaputtakāti ayaṃ tesaṃ paridevanākāro.

Ayaṃ panettha bhūtamatthaṃ katvā ādito paṭṭhāya saṅkhepato atthavaṇṇanā – dve kira jāyampatikā puttaṃ gahetvā parittena pātheyyena yojanasatikaṃ kantāramaggaṃ paṭipajjiṃsu. Tesaṃ paññāsayojanāni gantvā pātheyyaṃ niṭṭhāsi, te khuppipāsāturā viraḷacchāyāyaṃ nisīdiṃsu. Tato puriso bhariyaṃ āha – 『『bhadde ito samantā paññāsayojanāni gāmo vā nigamo vā natthi. Tasmā yaṃ taṃ purisena kātabbaṃ bahumpi kasigorakkhādikammaṃ, na dāni sakkā taṃ mayā kātuṃ, ehi maṃ māretvā upaḍḍhamaṃsaṃ khāditvā upaḍḍhaṃ pātheyyaṃ katvā puttena saddhiṃ kantāraṃ nittharāhī』』ti. Puna sāpi taṃ āha – 『『sāmi mayā dāni yaṃ taṃ itthiyā kātabbaṃ bahumpi suttakantanādikammaṃ, taṃ kātuṃ na sakkā, ehi maṃ māretvā upaḍḍhamaṃsaṃ khāditvā upaḍḍhaṃ pātheyyaṃ katvā puttena saddhiṃ kantāraṃ nittharāhī』』ti. Puna sopi taṃ āha – 『『bhadde mātugāmamaraṇena dvinnaṃ maraṇaṃ paññāyati . Na hi mando kumāro mātarā vinā jīvituṃ sakkoti. Yadi pana mayaṃ jīvāma. Puna dārakaṃ labheyyāma. Handa dāni puttakaṃ māretvā, maṃsaṃ gahetvā kantāraṃ nittharāmā』』ti. Tato mātā puttamāha – 『『tāta, pitusantikaṃ gacchā』』ti, so agamāsi. Athassa pitā, 『『mayā 『puttakaṃ posessāmī』ti kasigorakkhādīhi anappakaṃ dukkhamanubhūtaṃ, na sakkomi ahaṃ puttaṃ māretuṃ, tvaṃyeva tava puttaṃ mārehī』』ti vatvā, 『『tāta mātusantikaṃ gacchā』』ti āha. So agamāsi. Athassa mātāpi, 『『mayā puttaṃ patthentiyā govatakukkuravatadevatāyācanādīhipi tāva anappakaṃ dukkhamanubhūtaṃ, ko pana vādo kucchinā pariharantiyā? Na sakkomi ahaṃ puttaṃ māretu』』nti vatvā 『『tāta, pitusantikameva gacchā』』ti āha. Evaṃ so dvinnamantarā gacchantoyeva mato. Te taṃ disvā paridevitvā vuttanayena maṃsāni gahetvā khādantā pakkamiṃsu.

Tesaṃ so puttamaṃsāhāro navahi kāraṇehi paṭikūlattā neva davāya hoti, na madāya, na maṇḍanāya, na vibhūsanāya, kevalaṃ kantāranittharaṇatthāyeva hoti. Katamehi navahi kāraṇehi paṭikūloti ce? Sajātimaṃsatāya ñātimaṃsatāya puttamaṃsatāya piyaputtamaṃsatāya taruṇamaṃsatāya āmakamaṃsatāya abhogamaṃsatāya aloṇatāya adhūpitatāyāti. Evañhi te navahi kāraṇehi paṭikūlaṃ taṃ puttamaṃsaṃ khādantā na sārattā giddhamānasā hutvā khādiṃsu, majjhattabhāveyeva pana nicchandarāgaparibhoge ṭhitā khādiṃsu. Na aṭṭhinhārucammanissitaṭṭhānāni apanetvā thūlathūlaṃ varamaṃsameva khādiṃsu, hatthasampattaṃ maṃsameva pana khādiṃsu. Na yāvadatthaṃ kaṇṭhappamāṇaṃ katvā khādiṃsu, thokaṃ thokaṃ pana ekadivasaṃ yāpanamattameva khādiṃsu. Na aññamaññaṃ maccharāyantā khādiṃsu, vigatamaccheramalena pana parisuddheneva cetasā khādiṃsu. Na aññaṃ kiñci migamaṃsaṃ vā moramaṃsādīnaṃ vā aññataraṃ khādāmāti sammūḷhā khādiṃsu, piyaputtamaṃsabhāvaṃ pana jānantāva khādiṃsu. Na 『『aho vata mayaṃ punapi evarūpaṃ puttamaṃsaṃ khādeyyāmā』』ti patthanaṃ katvā khādiṃsu, patthanaṃ pana vītivattāva hutvā khādiṃsu. Na 『『ettakaṃ kantāre khāditvā avasiṭṭhaṃ kantāraṃ atikkamma loṇambilādīhi yojetvā khādissāmā』』ti sannidhiṃ akaṃsu, kantārapariyosāne pana 『『pure mahājano passatī』』ti bhūmiyaṃ vā nikhaṇiṃsu, agginā vā jhāpayiṃsu. Na 『『koci añño amhe viya evarūpaṃ puttamaṃsaṃ khādituṃ na labhatī』』ti mānaṃ vā dappaṃ vā akaṃsu, nihatamānā pana nihatadappā hutvā khādiṃsu. 『『Kiṃ iminā aloṇena anambilena adhūpitena duggandhenā』』ti na hīḷetvā khādiṃsu, hīḷanaṃ pana vītivattā hutvā khādiṃsu . Na 『『tuyhaṃ bhāgo mayhaṃ bhāgo tava putto mama putto』』ti aññamaññaṃ atimaññiṃsu. Samaggā pana sammodamānā hutvā khādiṃsu. Imaṃ nesaṃ evarūpaṃ nicchandarāgādiparibhogaṃ sampassamāno satthā bhikkhusaṅghampi taṃ kāraṇaṃ anujānāpento taṃ kiṃ maññatha, bhikkhave, api nu te davāya vā āhāraṃ āhāreyyuntiādimāha. Tattha davāya vātiādīni visuddhimagge (visuddhi. 1.18) vitthāritāneva. Kantārassāti nittiṇṇāvasesassa kantārassa.

Evameva khoti navannaṃ pāṭikulyānaṃ vasena piyaputtamaṃsasadiso katvā daṭṭhabboti attho. Katamesaṃ navannaṃ? Gamanapāṭikulyatādīnaṃ. Gamanapāṭikulyataṃ paccavekkhantopi kabaḷīkārāhāraṃ pariggaṇhāti, pariyesanapāṭikulyataṃ paccavekkhantopi, paribhoganidhānaāsayaparipakkāparipakkasammakkhaṇanissandapāṭikulyataṃ paccavekkhantopi, tāni panetāni gamanapāṭikulyatādīni visuddhimagge (visuddhi. 1.294) āhārapāṭikulyatāniddese vitthāritāneva. Iti imesaṃ navannaṃ pāṭikulyānaṃ vasena puttamaṃsūpamaṃ katvā āhāro paribhuñjitabbo.

Yathā te jāyampatikā pāṭikulyaṃ piyaputtamaṃsaṃ khādantā na sārattā giddhamānasā hutvā khādiṃsu, majjhattabhāveyeva nicchandarāgaparibhoge ṭhitā khādiṃsu, evaṃ nicchandarāgaparibhogaṃ katvā paribhuñjitabbo. Yathā ca te na aṭṭhinhārucammanissitaṃ apanetvā thūlathūlaṃ varamaṃsameva khādiṃsu, hatthasampattameva pana khādiṃsu, evaṃ sukkhabhattamandabyañjanādīni piṭṭhihatthena apaṭikkhipitvā vaṭṭakena viya kukkuṭena viya ca odhiṃ adassetvā tato tato sappimaṃsādisaṃsaṭṭhavarabhojanaṃyeva vicinitvā abhuñjantena sīhena viya sapadānaṃ paribhuñjitabbo.

Yathā ca te na yāvadatthaṃ kaṇṭhappamāṇaṃ khādiṃsu, thokaṃ thokaṃ pana ekekadivasaṃ yāpanamattameva khādiṃsu, evameva āharahatthakādibrāhmaṇānaṃ aññatarena viya yāvadatthaṃ udarāvadehakaṃ abhuñjantena catunnaṃ pañcannaṃ vā ālopānaṃ okāsaṃ ṭhapetvāva dhammasenāpatinā viya paribhuñjitabbo. So kira pañcacattālīsa vassāni tiṭṭhamāno 『『pacchābhatte ambiluggārasamuṭṭhāpakaṃ katvā ekadivasampi āhāraṃ na āhāresi』』nti vatvā sīhanādaṃ nadanto imaṃ gāthamāha –

『『Cattāro pañca ālope, abhutvā udakaṃ pive;

Alaṃ phāsuvihārāya, pahitattassa bhikkhuno』』ti. (theragā. 983);

Yathā ca te na aññamaññaṃ maccharāyantā khādiṃsu, vigatamalamaccherena pana parisuddheneva cetasā khādiṃsu, evameva piṇḍapātaṃ labhitvā amaccharāyitvā 『『imaṃ sabbaṃ gaṇhantassa sabbaṃ dassāmi, upaḍḍhaṃ gaṇhantassa upaḍḍhaṃ, sace gahitāvaseso bhavissati, attanā paribhuñjissāmī』』ti sāraṇīyadhamme ṭhiteneva paribhuñjitabbo. Yathā ca te na 『『aññaṃ kiñci mayaṃ migamaṃsaṃ vā moramaṃsādīnaṃ vā aññataraṃ khādāmā』』ti sammūḷhā khādiṃsu, piyaputtamaṃsabhāvaṃ pana jānantāva khādiṃsu, evameva piṇḍapātaṃ labhitvā 『『ahaṃ khādāmi bhuñjāmī』』ti attūpaladdhisammohaṃ anuppādetvā 『『kabaḷīkārāhāro na jānāti 『cātumahābhūtikakāyaṃ vaḍḍhemī』ti, kāyopi na jānāti 『kabaḷīkārāhāro maṃ vaḍḍhetī』』』ti, evaṃ sammohaṃ pahāya paribhuñjitabbo. Satisampajaññavasenāpi cesa asammūḷheneva hutvā paribhuñjitabbo.

Yathā ca te na 『『aho vata mayaṃ punapi evarūpaṃ puttamaṃsaṃ khādeyyāmā』』ti patthanaṃ katvā khādiṃsu, patthanaṃ pana vītivattāva hutvā khādiṃsu, evameva paṇītabhojanaṃ laddhā 『aho vatāhaṃ svepi punadivasepi evarūpaṃ labheyyaṃ』, lūkhaṃ vā pana laddhā 『『hiyyo viya me ajja paṇītabhojanaṃ na laddha』』nti patthanaṃ vā anusocanaṃ vā akatvā nittaṇhena –

『『Atītaṃ nānusocāmi, nappajappāmināgataṃ;

Paccuppannena yāpemi, tena vaṇṇo pasīdatī』』ti. (jā. 2.22.90) –

Imaṃ ovādaṃ anussarantena 『『paccuppanneneva yāpessāmī』』ti paribhuñjitabbo.

Yathā ca te na 『『ettakaṃ kantāre khāditvā avasiṭṭhaṃ kantāraṃ atikkamma loṇambilādīhi yojetvā khādissāmā』』ti sannidhiṃ akaṃsu, kantārapariyosāne pana 『『pure mahājano passatī』』ti bhūmiyaṃ vā nikhaṇiṃsu, agginā vā jhāpayiṃsu, evameva –

『『Annānamatho pānānaṃ,

Khādanīyānaṃ athopi vatthānaṃ;

Laddhā na sannidhiṃ kayirā,

Na ca parittase tāni alabhamāno』』ti. (su. ni. 930); –

Imaṃ ovādaṃ anussarantena catūsu paccayesu yaṃ yaṃ labhati, tato tato attano yāpanamattaṃ gahetvā, sesaṃ sabrahmacārīnaṃ vissajjetvā sannidhiṃ parivajjantena paribhuñjitabbo. Yathā ca te na 『『koci añño amhe viya evarūpaṃ puttamaṃsaṃ khādituṃ na labhatī』』ti mānaṃ vā dappaṃ vā akaṃsu, nihatamānā pana nihatadappā hutvā khādiṃsu, evameva paṇītabhojanaṃ labhitvā 『『ahamasmi lābhī cīvarapiṇḍapātādīna』』nti na māno vā dappo vā kātabbo. 『『Nāyaṃ pabbajjā cīvarādihetu, arahattahetu panāyaṃ pabbajjā』』ti paccavekkhitvā nihatamānadappeneva paribhuñjitabbo.

Yathā ca te 『『kiṃ iminā aloṇena anambilena adhūpitena duggandhenā』』ti hīḷetvā na khādiṃsu, hīḷanaṃ pana vītivattā hutvā khādiṃsu, evameva piṇḍapātaṃ labhitvā 『『kiṃ iminā assagoṇabhattasadisena lūkhena nirasena, suvānadoṇiyaṃ taṃ pakkhipathā』』ti evaṃ piṇḍapātaṃ vā 『『ko imaṃ bhuñjissati, kākasunakhādīnaṃ dehī』』ti evaṃ dāyakaṃ vā ahīḷentena –

『『Sa pattapāṇi vicaranto, amūgo mūgasammato;

Appaṃ dānaṃ na hīḷeyya, dātāraṃ nāvajāniyā』』ti. (su. ni. 718); –

Imaṃ ovādaṃ anussarantena paribhuñjitabbo. Yathā ca te na 『『tuyhaṃ bhāgo, mayhaṃ bhāgo, tava putto mama putto』』ti aññamaññaṃ atimaññiṃsu, samaggā pana, sammodamānā hutvā khādiṃsu, evamevaṃ piṇḍapātaṃ labhitvā yathā ekacco 『『ko tumhādisānaṃ dassati nikkāraṇā ummāresu pakkhalantānaṃ āhiṇḍantānaṃ vijātamātāpi vo dātabbaṃ na maññati, mayaṃ pana gatagataṭṭhāne paṇītāni cīvarādīni labhāmā』』ti sīlavante sabrahmacārī atimaññati, yaṃ sandhāya vuttaṃ –

『『So tena lābhasakkārasilokena abhibhūto pariyādiṇṇacitto aññe pesale bhikkhū atimaññati. Tañhi tassa, bhikkhave, moghapurisassa hoti dīgharattaṃ ahitāya dukkhāyā』』ti (saṃ. ni. 2.161).

Evaṃ kañci anatimaññitvā sabbehi sabrahmacārīhi saddhiṃ samaggena sammodamānena hutvā paribhuñjitabbaṃ.

Pariññāteti ñātapariññā tīraṇapariññā pahānapariññāti imāhi tīhi pariññāhi pariññāte. Kathaṃ? Idha bhikkhu 『『kabaḷīkārāhāro nāma ayaṃ savatthukavasena ojaṭṭhamakarūpaṃ hoti, ojaṭṭhamakarūpaṃ kattha paṭihaññati? Jivhāpasāde, jivhāpasādo kinnissito? Catumahābhūtanissito. Iti ojaṭṭhamakaṃ jivhāpasādo tassa paccayāni mahābhūtānīti ime dhammā rūpakkhandho nāma, taṃ pariggaṇhato uppannā phassapañcamakā dhammā cattāro arūpakkhandhā. Iti sabbepime pañcakkhandhā saṅkhepato nāmarūpamattaṃ hotī』』ti pajānāti. So te dhamme sarasalakkhaṇato vavatthapetvā tesaṃ paccayaṃ pariyesanto anulomapaṭilomaṃ paṭiccasamuppādaṃ passati. Ettāvatānena kabaḷīkārāhāramukhena sappaccayassa nāmarūpassa yāthāvato diṭṭhattā kabaḷīkārāhāro ñātapariññāya pariññāto hoti. So tadeva sappaccayaṃ nāmarūpaṃ aniccaṃ dukkhaṃ anattāti tīṇi lakkhaṇāni āropetvā sattannaṃ anupassanānaṃ vasena sammasati. Ettāvatānena so tilakkhaṇapaṭivedhasammasanañāṇasaṅkhātāya tīraṇapariññāya pariññāto hoti. Tasmiṃyeva nāmarūpe chandarāgāvakaḍḍhanena anāgāmimaggena parijānatā pahānapariññāya pariññāto hotīti.

Pañcakāmaguṇikoti pañcakāmaguṇasambhavo rāgo pariññāto hoti. Ettha pana tisso pariññā ekapariññā sabbapariññā mūlapariññāti. Katamā ekapariññā? Yo bhikkhu jivhādvāre ekarasataṇhaṃ parijānāti, tena pañcakāmaguṇiko rāgo pariññātova hotīti. Kasmā? Tassāyeva tattha uppajjanato. Sāyeva hi taṇhā cakkhudvāre uppannā rūparāgo nāma hoti, sotadvārādīsu uppannā saddarāgādayo. Iti yathā ekasseva corassa pañcamagge hanato ekasmiṃ magge gahetvā sīse chinne pañcapi maggā khemā honti, evaṃ jivhādvāre rasataṇhāya pariññātāya pañcakāmaguṇiko rāgo pariññāto hotīti ayaṃ ekapariññā nāma.

Katamā sabbapariññā? Patte pakkhittapiṇḍapātasmiñhi ekasmiṃyeva pañcakāmaguṇikarāgo labbhati. Kathaṃ? Parisuddhaṃ tāvassa vaṇṇaṃ olokayato rūparāgo hoti, uṇhe sappimhi tattha āsiñcante paṭapaṭāti saddo uṭṭhahati, tathārūpaṃ khādanīyaṃ vā khādantassa murumurūti saddo uppajjati, taṃ assādayato saddarāgo. Jīrakādivasagandhaṃ assādentassa gandharāgo, sādurasavasena rasarāgo. Mudubhojanaṃ phassavantanti assādayato phoṭṭhabbarāgo. Iti imasmiṃ āhāre satisampajaññena pariggahetvā nicchandarāgaparibhogena paribhutte sabbopi so pariññāto hotīti ayaṃ sabbapariññā nāma.

Katamā mūlapariññā? Pañcakāmaguṇikarāgassa hi kabaḷīkārāhāro mūlaṃ. Kasmā? Tasmiṃ sati tassuppattito . Brāhmaṇatissabhaye kira dvādasa vassāni jāyampatikānaṃ upanijjhānacittaṃ nāma nāhosi. Kasmā? Āhāramandatāya. Bhaye pana vūpasante yojanasatiko tambapaṇṇidīpo dārakānaṃ jātamaṅgalehi ekamaṅgalo ahosi. Iti mūlabhūte āhāre pariññāte pañcakāmaguṇiko rāgo pariññātova hotīti ayaṃ mūlapariññā nāma.

Natthi taṃ saṃyojananti tena rāgena saddhiṃ pahānekaṭṭhatāya pahīnattā natthi. Evamayaṃ desanā yāva anāgāmimaggā kathitā. 『『Ettakena pana mā vosānaṃ āpajjiṃsū』』ti etesaṃyeva rūpādīnaṃ vasena pañcasu khandhesu vipassanaṃ vaḍḍhetvā yāva arahattā kathetuṃ vaṭṭatīti. Paṭhamāhāro (niṭṭhito).

Dutiye niccammāti khurato paṭṭhāya yāva siṅgamūlā sakalasarīrato uddālitacammā kiṃsukarāsivaṇṇā. Kasmā pana aññaṃ hatthiassagoṇādiupamaṃ agahetvā niccammagāvūpamā gahitāti? Titikkhituṃ asamatthabhāvadīpanatthaṃ. Mātugāmo hi uppannaṃ dukkhavedanaṃ titikkhituṃ adhivāsetuṃ na sakkoti, evameva phassāhāro abalo dubbaloti dassanatthaṃ sadisameva upamaṃ āhari. Kuṭṭanti silākuṭṭādīnaṃ aññataraṃ. Kuṭṭanissitā pāṇā nāma uṇṇanābhisarabūmūsikādayo. Rukkhanissitāti uccāliṅgapāṇakādayo. Udakanissitāti macchasuṃsumārādayo. Ākāsanissitāti ḍaṃsamakasakākakulalādayo. Khādeyyunti luñcitvā khādeyyuṃ. Sā tasmiṃ tasmiṃ ṭhāne taṃ taṃṭhānasannissayamūlikaṃ pāṇakhādanabhayaṃ sampassamānā neva attano sakkārasammānaṃ, na piṭṭhiparikammasarīrasambāhanauṇhodakāni icchati, evameva bhikkhu phassāhāramūlakaṃ kilesapāṇakakhādanabhayaṃ sampassamāno tebhūmakaphassena anatthiko hoti.

Phasse, bhikkhave, āhāre pariññāteti tīhi pariññāhi pariññāte. Idhāpi tisso pariññā. Tattha 『『phasso saṅkhārakkhandho , taṃsampayuttā vedanā vedanākkhandho, saññā saññākkhandho, cittaṃ viññāṇakkhandho, tesaṃ vatthārammaṇāni rūpakkhandho』』ti evaṃ sappaccayassa nāmarūpassa yāthāvato dassanaṃ ñātapariññā. Tattheva tilakkhaṇaṃ āropetvā sattannaṃ anupassanānaṃ vasena aniccādito tulanaṃ tīraṇapariññā. Tasmiṃyeva pana nāmarūpe chandarāganikkaḍḍhano arahattamaggo pahānapariññā. Tisso vedanāti evaṃ phassāhāre tīhi pariññāhi pariññāte tisso vedanā pariññātāva honti tammūlakattā taṃsampayuttattā ca. Iti phassāhāravasena desanā yāva arahattā kathitā. Dutiyāhāro.

Tatiye aṅgārakāsūti aṅgārānaṃ kāsu. Kāsūti rāsipi vuccati āvāṭopi.

『『Aṅgārakāsuṃ apare phuṇanti,

Narā rudantā paridaḍḍhagattā;

Bhayañhi maṃ vindati sūta disvā,

Pucchāmi taṃ mātali devasārathī』』ti. (jā. 2.22.462); –

Ettha rāsi 『『kāsū』』ti vutto.

『『Kinnu santaramānova, kāsuṃ khanasi sārathī』』ti? (Jā. 2.22.3). –

Ettha āvāṭo. Idhāpi ayameva adhippeto. Sādhikaporisāti atirekaporisā pañcaratanappamāṇā. Vītaccikānaṃ vītadhūmānanti etenassa mahāpariḷāhataṃ dasseti. Jālāya vā hi dhūme vā sati vāto samuṭṭhāti, pariḷāho mahā na hoti, tadabhāve vātābhāvato pariḷāho mahā hoti. Ārakāvassāti dūreyeva bhaveyya.

Evamevakhoti ettha idaṃ opammasaṃsandanaṃ – aṅgārakāsu viya hi tebhūmakavaṭṭaṃ daṭṭhabbaṃ. Jīvitukāmo puriso viya vaṭṭanissito bālaputhujjano. Dve balavanto purisā viya kusalākusalakammaṃ. Tesaṃ taṃ purisaṃ nānābāhāsu gahetvā aṅgārakāsuṃ upakaḍḍhanakālo viya puthujjanassa kammāyūhanakālo. Kammañhi āyūhiyamānameva paṭisandhiṃ ākaḍḍhati nāma. Aṅgārakāsunidānaṃ dukkhaṃ viya kammanidānaṃ vaṭṭadukkhaṃ veditabbaṃ.

Pariññāteti tīhi pariññāhi pariññāte. Pariññāyojanā panettha phasse vuttanayeneva veditabbā. Tisso taṇhāti kāmataṇhā bhavataṇhā vibhavataṇhāti imā pariññātā honti. Kasmā? Taṇhāmūlakattā manosañcetanāya. Na hi hetumhi appahīne phalaṃ pahīyati. Iti manosañcetanāhāravasenapi yāva arahattā desanā kathitā. Tatiyāhāro.

Catutthe āgucārinti pāpacāriṃ dosakārakaṃ. Kathaṃ so purisoti so puriso kathaṃbhūto, kiṃ yāpeti, na yāpetīti pucchati? Tatheva deva jīvatīti yathā pubbe, idānipi tatheva jīvati.

Evamevakhoti idhāpi idaṃ opammasaṃsandanaṃ – rājā viya hi kammaṃ daṭṭhabbaṃ, āgucārī puriso viya vaṭṭasannissito bālaputhujjano, tīṇi sattisatāni viya paṭisandhiviññāṇaṃ, āgucāriṃ purisaṃ 『『tīhi sattisatehi hanathā』』ti raññā āṇattakālo viya kammaraññā vaṭṭasannissitaputhujjanaṃ gahetvā paṭisandhiyaṃ pakkhipanakālo. Tattha kiñcāpi tīṇi sattisatāni viya paṭisandhiviññāṇaṃ, sattīsu pana dukkhaṃ natthi, sattīhi pahaṭavaṇamūlakaṃ dukkhaṃ, evameva paṭisandhiyampi dukkhaṃ natthi, dinnāya pana paṭisandhiyā pavatte vipākadukkhaṃ sattipahaṭavaṇamūlakaṃ dukkhaṃ viya hoti.

Pariññāteti tīheva pariññāhi pariññāte. Idhāpi pariññāyojanā phassāhāre vuttanayeneva veditabbā. Nāmarūpanti viññāṇapaccayā nāmarūpaṃ. Viññāṇasmiñhi pariññāte taṃ pariññātameva hoti tammūlakattā sahuppannattā ca. Iti viññāṇāhāravasenapi yāva arahattā desanā kathitāti. Catutthāhāro. Tatiyaṃ.

  1. Atthirāgasuttavaṇṇanā

  2. Catutthe rāgotiādīni lobhasseva nāmāni. So hi rañjanavasena rāgo, nandanavasena nandī, taṇhāyanavasena taṇhāti vuccati. Patiṭṭhitaṃ tattha viññāṇaṃ virūḷhanti kammaṃ javāpetvā paṭisandhiākaḍḍhanasamatthatāya patiṭṭhitañceva virūḷhañca. Yatthāti tebhūmakavaṭṭe bhummaṃ, sabbattha vā purimapurimapade etaṃ bhummaṃ. Atthi tattha saṅkhārānaṃ vuddhīti idaṃ imasmiṃ vipākavaṭṭe ṭhitassa āyativaṭṭahetuke saṅkhāre sandhāya vuttaṃ. Yattha atthi āyatiṃ punabbhavābhinibbattīti yasmiṃ ṭhāne āyatiṃ punabbhavābhinibbatti atthi.

Evameva khoti ettha idaṃ opammasaṃsandanaṃ – rajakacittakārā viya hi sahakammasambhāraṃ kammaṃ, phalakabhittidussapaṭā viya tebhūmakavaṭṭaṃ. Yathā rajakacittakārā parisuddhesu phalakādīsu rūpaṃ samuṭṭhāpenti, evameva sasambhārakakammaṃ bhavesu rūpaṃ samuṭṭhāpeti. Tattha yathā akusalena cittakārena samuṭṭhāpitaṃ rūpaṃ virūpaṃ hoti dussaṇṭhitaṃ amanāpaṃ, evameva ekacco kammaṃ karonto ñāṇavippayuttena cittena karoti, taṃ kammaṃ rūpaṃ samuṭṭhāpentaṃ cakkhādīnaṃ sampattiṃ adatvā dubbaṇṇaṃ dussaṇṭhitaṃ mātāpitūnampi amanāpaṃ rūpaṃ samuṭṭhāpeti. Yathā pana kusalena cittakārena samuṭṭhāpitaṃ rūpaṃ surūpaṃ hoti susaṇṭhitaṃ manāpaṃ, evameva ekacco kammaṃ karonto ñāṇasampayuttena cittena karoti, taṃ kammaṃ rūpaṃ samuṭṭhāpentaṃ cakkhādīnaṃ sampattiṃ datvā suvaṇṇaṃ susaṇṭhitaṃ alaṅkatapaṭiyattaṃ viya rūpaṃ samuṭṭhāpeti.

Ettha ca āhāraṃ viññāṇena saddhiṃ saṅkhipitvā āhāranāmarūpānaṃ antare eko sandhi, vipākavidhiṃ nāmarūpena saṅkhipitvā nāmarūpasaṅkhārānaṃ antare eko sandhi, saṅkhārānañca āyatibhavassa ca antare eko sandhīti veditabbo.

Kūṭāgāranti ekakaṇṇikaṃ gāhāpetvā kataṃ agāraṃ. Kūṭāgārasālāti dve kaṇṇike gahetvā katasālā. Evameva khoti ettha khīṇāsavassa kammaṃ sūriyarasmisamaṃ veditabbaṃ. Sūriyarasmi pana atthi, sā kevalaṃ patiṭṭhāya abhāvena appatiṭṭhā nāma jātā, khīṇāsavassa kammaṃ natthitāya eva appatiṭṭhaṃ. Tassa hi kāyādayo atthi, tehi pana katakammaṃ kusalākusalaṃ nāma na hoti, kiriyamatte ṭhatvā avipākaṃ hoti. Evamassa kammaṃ natthitāya eva appatiṭṭhaṃ nāma jātanti. Catutthaṃ.

  1. Nagarasuttavaṇṇanā

  2. Pañcame nāmarūpe kho sati viññāṇanti ettha 『『saṅkhāresu sati viññāṇa』』nti ca 『『avijjāya sati saṅkhārā』』ti ca vattabbaṃ bhaveyya, tadubhayampi na vuttaṃ. Kasmā? Avijjāsaṅkhārā hi tatiyo bhavo, tehi saddhiṃ ayaṃ vipassanā na ghaṭīyati. Mahāpuriso hi paccuppannapañcavokāravasena abhiniviṭṭhoti.

Nanu ca avijjāsaṅkhāresu adiṭṭhesu na sakkā buddhena bhavitunti. Saccaṃ na sakkā, iminā pana te bhavaupādānataṇhāvasena diṭṭhāva. Tasmā yathā nāma godhaṃ anubandhanto puriso taṃ kūpaṃ paviṭṭhaṃ disvā otaritvā paviṭṭhaṭṭhānaṃ khaṇitvā godhaṃ gahetvā pakkameyya, na parabhāgaṃ khaneyya , kasmā? Kassaci natthitāya. Evaṃ mahāpurisopi godhaṃ anubandhanto puriso viya bodhipallaṅke nisinno jarāmaraṇato paṭṭhāya 『『imassa ayaṃ paccayo, imassa ayaṃ paccayo』』ti pariyesanto yāva nāmarūpadhammānaṃ paccayaṃ disvā tassapi paccayaṃ pariyesanto viññāṇameva addasa. Tato 『『ettako pañcavokārabhavavasena sammasanacāro』』ti vipassanaṃ paṭinivattesi, parato tucchakūpassa abhinnaṭṭhānaṃ viya avijjāsaṅkhāradvayaṃ atthi, tadetaṃ heṭṭhā vipassanāya gahitattā pāṭiyekkaṃ sammasanūpagaṃ na hotīti na aggahesi.

Paccudāvattatīti paṭinivattati. Katamaṃ panettha viññāṇaṃ paccudāvattatīti? Paṭisandhiviññāṇampi vipassanāviññāṇampi. Tattha paṭisandhiviññāṇaṃ paccayato paṭinivattati, vipassanāviññāṇaṃ ārammaṇato. Ubhayampi nāmarūpaṃ nātikkamati, nāmarūpato paraṃ na gacchati. Ettāvatā jāyetha vātiādīsu viññāṇe nāmarūpassa paccaye honte, nāmarūpe viññāṇassa paccaye honte, dvīsupi aññamaññapaccayesu hontesu ettakena jāyetha vā upapajjetha vā. Ito hi paraṃ kimaññaṃ jāyetha vā upapajjetha vā, nanu etadeva jāyati ca upapajjati cāti?

Evaṃ saddhiṃ aparāparacutipaṭisandhīhi pañca padāni dassetvā puna taṃ ettāvatāti vuttamatthaṃ niyyātento yadidaṃ nāmarūpapaccayā viññāṇaṃ, viññāṇapaccayā nāmarūpanti vatvā tato paraṃ anulomapaccayākāravasena viññāṇapaccayā nāmarūpamūlakaṃ āyatijarāmaraṇaṃ dassetuṃ nāmarūpapaccayā saḷāyatanantiādimāha.

Añjasanti maggasseva vevacanaṃ. Uddhāpavantanti āpato uggatattā uddhāpanti laddhavohārena pākāravatthunā samannāgataṃ. Ramaṇīyanti samantā catunnaṃ dvārānaṃ abbhantare ca nānābhaṇḍānaṃ sampattiyā ramaṇīyaṃ. Māpehīti mahājanaṃ pesetvā vāsaṃ kārehi. Māpeyyāti vāsaṃ kāreyya. Kārento ca paṭhamaṃ aṭṭhārasa manussakoṭiyo pesetvā 『『sampuṇṇa』』nti pucchitvā 『『na tāva sampuṇṇa』』nti vutte aparāni pañcakulāni peseyya. Puna pucchitvā 『『na tāva sampuṇṇa』』nti vutte aparāni pañcapaññāsakulāni peseyya. Puna pucchitvā 『『na tāva sampuṇṇa』』nti vutte aparāni tiṃsa kulāni peseyya. Puna pucchitvā 『『na tāva sampuṇṇa』』nti vutte aparaṃ kulasahassaṃ peseyya. Puna pucchitvā 『『na tāva sampuṇṇa』』nti vutte aparāni ekādasanahutāni kulāni peseyya. Puna pucchitvā 『『na tāva sampuṇṇa』』nti vutte aparāni caturāsītikulasahassāni peseyya. Puna 『『sampuṇṇa』』nti pucchite, 『『mahārāja, kiṃ vadesi? Mahantaṃ nagaraṃ asambādhaṃ, iminā nayena kulāni pesetvā na sakkā pūretuṃ, bheriṃ pana carāpetvā 『amhākaṃ nagaraṃ imāya ca imāya ca sampattiyā sampannaṃ, ye tattha vasitukāmā, yathāsukhaṃ gacchantu, imañcimañca parihāraṃ labhissantī』ti nagarassa ceva vaṇṇaṃ lokassa ca parihāralābhaṃ ghosāpethā』』ti vadeyya. So evaṃ kareyya. Tato manussā nagaraguṇañceva parihāralābhañca sutvā sabbadisāhi samosaritvā nagaraṃ pūreyyuṃ. Taṃ aparena samayena iddhañceva assa phītañca. Taṃ sandhāya tadassa nagaraṃ aparena samayena iddhañceva phītañcātiādi vuttaṃ.

Tattha iddhanti samiddhaṃ subhikkhaṃ. Phītanti sabbasampattīhi pupphitaṃ. Bāhujaññanti bahūhi ñātabbaṃ, bahujanānaṃ hitaṃ vā. 『『Bahujana』』ntipi pāṭho. Ākiṇṇamanussanti manussehi ākiṇṇaṃ nirantaraṃ phuṭṭhaṃ. Vuḍḍhivepullappattanti vuḍḍhippattañceva vepullappattañca, seṭṭhabhāvañceva vipulabhāvañca pattaṃ, dasasahassacakkavāḷe agganagaraṃ jātanti attho.

Evamevakhoti ettha idaṃ opammasaṃsandanaṃ – araññapavane caramānapuriso viya hi dīpaṅkarapādamūlato paṭṭhāya pāramiyo pūrayamāno mahāpuriso daṭṭhabbo, tassa purisassa pubbakehi manussehi anuyātamaggadassanaṃ viya mahāsattassa anupubbena bodhipallaṅke nisinnassa pubbabhāge aṭṭhaṅgikassa vipassanāmaggassa dassanaṃ, purisassa taṃ ekapadikamaggaṃ anugacchato aparabhāge mahāmaggadassanaṃ viya mahāsattassa uparivipassanāya ciṇṇante lokuttaramaggadassanaṃ, purisassa teneva maggena gacchato purato nagaradassanaṃ viya tathāgatassa nibbānanagaradassanaṃ, bahinagaraṃ panettha aññena diṭṭhaṃ, aññena manussavāsaṃ kataṃ, nibbānanagaraṃ satthā sayameva passi, sayaṃ vāsamakāsi. Tassa purisassa catunnaṃ dvārānaṃ diṭṭhakālo viya tathāgatassa catunnaṃ maggānaṃ diṭṭhakālo, tassa catūhi dvārehi nagaraṃ paviṭṭhakālo viya tathāgatassa catūhi maggehi nibbānaṃ paviṭṭhakālo, tassa nagarabbhantare bhaṇḍavavatthānakālo viya tathāgatassa paccavekkhaṇañāṇena paropaṇṇāsakusaladhammavavatthānakālo. Nagarassa agārakaraṇatthaṃ kulapariyesanakālo viya satthu phalasamāpattito vuṭṭhāya veneyyasatte volokanakālo, tena purisena yācitassa rañño ekaṃ mahākuṭumbikaṃ diṭṭhakālo viya mahābrahmunā yācitassa bhagavato aññāsikoṇḍaññattheraṃ diṭṭhakālo, rañño mahākuṭumbikaṃ pakkosāpetvā 『『nagaravāsaṃ karohī』』ti pahitakālo viya bhagavato ekasmiṃ pacchābhatte aṭṭhārasayojanamaggaṃ gantvā āsāḷhipuṇṇamadivase bārāṇasiyaṃ isipatanaṃ pavisitvā theraṃ kāyasakkhiṃ katvā dhammaṃ desitakālo, mahākuṭumbikena aṭṭhārasa purisakoṭiyo gahetvā nagaraṃ ajjhāvuṭṭhakālo viya tathāgatena dhammacakke pavattite therassa aṭṭhārasahi brahmakoṭīhi saddhiṃ sotāpattiphale patiṭṭhitakālo, evaṃ nibbānanagaraṃ paṭhamaṃ āvāsitaṃ, tato sampuṇṇaṃ nagaranti pucchitvā na tāvāti vutte pañca kulāni ādiṃ katvā yāva caturāsītikulasahassapesanaṃ viya tathāgatassa pañcamadivasato paṭṭhāya anattalakkhaṇasuttādīni desetvā pañcavaggiye ādiṃ katvā yasapamukhā pañcapaṇṇāsa kulaputtā, tiṃsa bhaddavaggiyā, sahassapurāṇajaṭilā, bimbisārapamukhāni ekādasapurisanahutāni, tirokuṭṭānumodane caturāsītisahassānīti ettakassa janassa ariyamaggaṃ otāretvā nibbānanagaraṃ pesitakālo, atha tena nayena nagare apūriyamāne bheriṃ carāpetvā nagarassa vaṇṇaghosanaṃ kulānaṃ parihāralābhaghosanaṃ viya ca māsassa aṭṭha divase tattha tattha nisīditvā dhammakathikānaṃ nibbānavaṇṇassa ceva nibbānappattānaṃ jātikantārādinittharaṇānisaṃsassa ca ghosanaṃ, tato sabbadisāhi āgantvā manussānaṃ nagarasamosaraṇaṃ viya tattha tattha dhammakathaṃ sutvā tato tato nikkhamitvā pabbajjaṃ ādiṃ katvā anulomapaṭipadaṃ paṭipannānaṃ aparimāṇānaṃ kulaputtānaṃ nibbānasamosaraṇaṃ daṭṭhabbaṃ.

Purāṇaṃ magganti ariyaṃ aṭṭhaṅgikaṃ maggaṃ. Ayañhi ariyamaggo pavāraṇasutte (saṃ. ni. 1.215) avattamānakaṭṭhena 『『anuppannamaggo』』ti vutto, imasmiṃ sutte avaḷañjanaṭṭhena 『『purāṇamaggo』』ti. Brahmacariyanti sikkhattayasaṅgahaṃ sakalasāsanaṃ. Iddhanti jhānassādena samiddhaṃ subhikkhaṃ. Phītanti abhiññābharaṇehi pupphitaṃ. Vitthārikanti vitthiṇṇaṃ. Bāhujaññanti bahujanaviññeyyaṃ. Yāva devamanussehisuppakāsitanti yāva dasasahassacakkavāḷe devamanussehi paricchedo atthi, etasmiṃ antare suppakāsitaṃ sudesitaṃ tathāgatenāti. Pañcamaṃ.

  1. Sammasasuttavaṇṇanā

  2. Chaṭṭhe āmantesīti kasmā āmantesi? Yasmāssa sukhumā tilakkhaṇāhatā dhammadesanā upaṭṭhāsi. Tasmiṃ kira janapade manussā sahetukā paññavanto. Siniddhāni kirettha bhojanāni, tānisevato janassa paññā vaḍḍhati, te gambhīraṃ tilakkhaṇāhataṃ dhammakathaṃ paṭivijjhituṃ samatthā honti. Teneva bhagavā dīghamajjhimesu mahāsatipaṭṭhānāni (dī. ni. 2.372 ādayo) mahānidānaṃ (dī. ni. 2.95 ādayo), āneñjasappāyaṃ (ma. ni. 3.66 ādayo), saṃyuttake cūḷanidānādisuttanti evamādīni aññāni gambhīrāni suttāni tattheva kathesi. Sammasatha noti sammasatha nu. Antaraṃ sammasanti abbhantaraṃ paccayasammasanaṃ. Na so bhikkhu bhagavato cittaṃ ārādhesīti paccayākāravasena byākārāpetukāmassa bhagavato tathā abyākaritvā dvattiṃsākāravasena byākaronto ajjhāsayaṃ gahetuṃ nāsakkhi.

Etadavocāti desanā yathānusandhiṃ na gatā, desanāya yathānusandhigamanatthaṃ etadavoca. Tenahānanda, suṇāthāti idaṃ tepiṭake buddhavacane asambhinnapadaṃ. Aññattha hi evaṃ vuttaṃ nāma natthi. Upadhinidānanti khandhupadhinidānaṃ. Khandhapañcakañhettha upadhīti adhippetaṃ. Uppajjatīti jāyati. Nivisatīti punappunaṃ pavattivasena patiṭṭhahati.

Yaṃ kho loke piyarūpaṃ sātarūpanti yaṃ lokasmiṃ piyasabhāvañceva madhurasabhāvañca. Cakkhuṃ loketiādīsu lokasmiñhi cakkhādīsu mamattena abhiniviṭṭhā sattā sampattiyaṃ patiṭṭhitā attano cakkhuṃ ādāsādīsu nimittaggahaṇānusārena vippasannapañcapasādaṃ suvaṇṇavimāne ugghāṭitamaṇisīhapañjaraṃ viya maññanti, sotaṃ rajatapanāḷikaṃ viya pāmaṅgasuttaṃ viya ca maññanti, tuṅganāsāti laddhavohāraṃ ghānaṃ vaṭṭetvā ṭhapitaharitālavaṭṭiṃ viya maññanti, jivhaṃ rattakambalapaṭalaṃ viya mudusiniddhamadhurarasadaṃ maññanti, kāyaṃ sālalaṭṭhiṃ viya suvaṇṇatoraṇaṃ viya ca maññanti, manaṃ aññesaṃ manena asadisaṃ uḷāraṃ maññanti.

Niccato addakkhunti niccanti addasaṃsu. Sesapadesupi eseva nayo. Na parimucciṃsu dukkhasmāti sakalasmāpi vaṭṭadukkhā na parimucciṃsu. Dakkhissantīti passissanti. Āpānīyakaṃsoti sarakassa nāmaṃ. Yasmā panettha āpaṃ pivanti, tasmā 『『āpānīyo』』ti vuccati. Āpānīyo ca so kaṃso cāti āpānīyakaṃso. Surāmaṇḍasarakassetaṃ nāmaṃ. 『『Vaṇṇasampanno』』tiādivacanato pana kaṃse ṭhitapānameva evaṃ vuttaṃ. Ghammābhitattoti ghammena abhitatto. Ghammaparetoti ghammena phuṭṭho, anugatoti attho. Pivato hi kho taṃ chādessatīti pivantassa taṃ pānīyaṃ vaṇṇādisampattiyā ruccissati, sakalasarīraṃ vā pharitvā tuṭṭhiṃ uppādayamānaṃ ṭhassati. Appaṭisaṅkhāti apaccavekkhitvā.

Evameva khoti ettha idaṃ opammasaṃsandanaṃ – āpānīyakaṃso viya hi loke piyarūpaṃ sātarūpaṃ ārammaṇaṃ daṭṭhabbaṃ, ghammābhitattapuriso viya vaṭṭanissito puthujjano, āpānīyakaṃsena nimantanapuriso viya loke piyarūpena sātarūpena ārammaṇena nimantakajano, āpānīyakaṃse sampattiñca ādīnavañca ārocento āpānakamanusso viya ācariyupajjhāyādiko kalyāṇamitto. Yatheva hi tassa purisassa apalokitamanusso āpānīyakaṃse guṇañca ādīnavañca āroceti, evameva ācariyo vā upajjhāyo vā bhikkhuno pañcasu kāmaguṇesu assādañca nissaraṇañca katheti.

Tattha yathā āpānīyakaṃsamhi guṇe ca ādīnave ca ārocite so puriso piyavaṇṇādisampadāyameva sañjātavego 『『sace maraṇaṃ bhavissati, pacchā jānissāmī』』ti sahasā appaṭisaṅkhāya taṃ pivitvā maraṇaṃ vā maraṇamattaṃ vā dukkhaṃ nigacchati, evameva, bhikkhu, 『『pañcasu kāmaguṇesu dassanādivasena uppannasomanassamattameva assādo, ādīnavo pana diṭṭhadhammikasamparāyiko bahu nānappakāro, appassādā kāmā bahudukkhā bahupāyāsā』』ti evaṃ ācariyupajjhāyehi ānisaṃsañca ādīnavañca kathetvā – 『『samaṇapaṭipadaṃ paṭipajja, indriyesu guttadvāro bhava bhojane mattaññū jāgariyaṃ anuyutto』』ti evaṃ ovaditopi assādabaddhacittatāya 『『sace vuttappakāro ādīnavo bhavissati, pacchā jānissāmī』』ti ācariyupajjhāye apasādetvā uddesaparipucchādīni ceva vattapaṭipattiñca pahāya lokāmisakathaṃ kathento kāme paribhuñjitukāmatāya sikkhaṃ paccakkhāya hīnāyāvattati. Tato duccaritāni pūrento sandhicchedanādikāle 『『coro aya』』nti gahetvā rañño dassito idheva hatthapādādichedanaṃ patvā samparāye catūsu apāyesu mahādukkhaṃ anubhoti.

Pānīyena vā vinetunti sītena vārinā harituṃ. Dadhimaṇḍakenāti dadhimaṇḍanamattena. Bhaṭṭhaloṇikāyāti saloṇena sattupānīyena. Loṇasovīrakenāti sabbadhaññaphalakaḷīrādīni pakkhipitvā loṇasovīrakaṃ nāma karonti, tena.

Opammasaṃsandanaṃ panettha – ghammābhitattapuriso viya vaṭṭasannissitakāle yogāvacaro daṭṭhabbo, tassa purisassa paṭisaṅkhā āpānīyakaṃsaṃ pahāya pānīyādīhi pipāsassa vinodanaṃ viya bhikkhuno ācariyupajjhāyānaṃ ovāde ṭhatvā chadvārādīni pariggahetvā anukkamena vipassanaṃ vaḍḍhentassa arahattaphalādhigamo, pānīyādīni cattāri pānāni viya hi cattāro maggā, tesu aññataraṃ pivitvā surāpipāsitaṃ vinodetvā sukhino yena kāmaṃ gamanaṃ viya khīṇāsavassa catumaggapānaṃ pivitvā taṇhaṃ vinodetvā agatapubbaṃ nibbānadisaṃ gamanakālo veditabbo. Chaṭṭhaṃ.

  1. Naḷakalāpīsuttavaṇṇanā

  2. Sattame kinnu kho, āvusoti kasmā pucchati? 『『Evaṃ puṭṭho kathaṃ nu kho byākareyyā』』ti. Therassa ajjhāsayajānanatthaṃ. Apica atīte dve aggasāvakā imaṃ pañhaṃ vinicchayiṃsūti anāgate bhikkhū jānissantītipi pucchati. Idāneva kho mayanti idaṃ thero yassa nāmarūpassa viññāṇaṃ paccayoti vuttaṃ, tadeva nāmarūpaṃ viññāṇassa paccayoti vuttattā āha . Naḷakalāpiyoti idha pana ayakalāpādivasena upamaṃ anāharitvā viññāṇanāmarūpānaṃ abaladubbalabhāvadassanatthaṃ ayaṃ upamā ābhatā.

Nirodho hotīti ettake ṭhāne paccayuppannapañcavokārabhavavasena desanā kathitā. Chattiṃsāya vatthūhīti heṭṭhā vissajjitesu dvādasasu padesu ekekasmiṃ tiṇṇaṃ tiṇṇaṃ vasena chattiṃsāya kāraṇehi. Ettha ca paṭhamo dhammakathikaguṇo, dutiyā paṭipatti, tatiyaṃ paṭipattiphalaṃ. Tattha paṭhamanayena desanāsampatti kathitā, dutiyena sekkhabhūmi, tatiyena asekkhabhūmīti. Sattamaṃ.

  1. Kosambisuttavaṇṇanā

  2. Aṭṭhame aññatrevāti ekacco hi parassa saddahitvā yaṃ esa bhaṇati, taṃ bhūtanti gaṇhāti. Aparassa nisīditvā cintentassa yaṃ kāraṇaṃ ruccati, so 『『atthi eta』』nti ruciyā gaṇhāti. Eko 『『cirakālato paṭṭhāya evaṃ anussavo atthi, bhūtameta』』nti anussavena gaṇhāti. Aññassa vitakkayato ekaṃ kāraṇaṃ upaṭṭhāti, so 『『attheta』』nti ākāraparivitakkena gaṇhāti. Aparassa cintayato ekā diṭṭhi uppajjati, yāyassa taṃ kāraṇaṃ nijjhāyantassa khamati, so 『『attheta』』nti diṭṭhinijjhānakkhantiyā gaṇhāti. Thero pana pañcapi etāni kāraṇāni paṭikkhipitvā paccakkhañāṇena paṭividdhabhāvaṃ pucchanto aññatreva, āvuso musila, saddhāyātiādimāha. Tattha aññatrevāti saddhādīni kāraṇāni ṭhapetvā, vinā etehi kāraṇehīti attho. Bhavanirodho nibbānanti pañcakkhandhanirodho nibbānaṃ.

Tuṇhī ahosīti thero khīṇāsavo, ahaṃ pana khīṇāsavoti vā na vāti vā avatvā tuṇhīyeva ahosi. Āyasmā nārado āyasmantaṃ paviṭṭhaṃ etadavocāti kasmā avoca? So kira cintesi – 『『bhavanirodho nibbānaṃ nāmāti sekhehipi jānitabbo pañho esa, ayaṃ pana thero imaṃ theraṃ asekhabhūmiyā kāreti, imaṃ ṭhānaṃ jānāpessāmī』』ti etaṃ avoca.

Sammappaññāyasudiṭṭhanti saha vipassanāya maggapaññāya suṭṭhu diṭṭhaṃ. Na camhi arahanti anāgāmimagge ṭhitattā arahaṃ na homīti dīpeti. Yaṃ panassa idāni 『『bhavanirodho nibbāna』』nti ñāṇaṃ, taṃ ekūnavīsatiyā paccavekkhaṇañāṇehi vimuttaṃ paccavekkhaṇañāṇaṃ. Udapānoti vīsatiṃsahatthagambhīro pānīyakūpo. Udakavārakoti udakaussiñcanavārako. Udakanti hi kho ñāṇaṃ assāti tīre ṭhitassa olokayato evaṃ ñāṇaṃ bhaveyya. Na ca kāyena phusitvāti udakaṃ pana nīharitvā kāyena phusitvā viharituṃ na sakkuṇeyya. Udapāne udakadassanaṃ viya hi anāgāmino nibbānadassanaṃ, ghammābhitattapuriso viya anāgāmī, udakavārako viya arahattamaggo, yathā ghammābhitattapuriso udapāne udakaṃ passati. Evaṃ anāgāmī paccavekkhaṇañāṇena 『『upari arahattaphalasamayo nāma atthī』』ti jānāti. Yathā pana so puriso udakavārakassa natthitāya udakaṃ nīharitvā kāyena phusituṃ na labhati, evaṃ anāgāmī arahattamaggassa natthitāya nibbānaṃ ārammaṇaṃ katvā arahattaphalasamāpattiṃ appetvā nisīdituṃ na labhati. Aṭṭhamaṃ.

  1. Upayantisuttavaṇṇanā

  2. Navame upayantoti udakavaḍḍhanasamaye upari gacchanto. Mahānadiyoti gaṅgāyamunādikā mahāsaritāyo. Upayāpetīti upari yāpeti, vaḍḍheti pūretīti attho. Avijjā upayantīti avijjā upari gacchantī saṅkhārānaṃ paccayo bhavituṃ sakkuṇantī. Saṅkhāre upayāpetīti saṅkhāre upari yāpeti vaḍḍheti. Evaṃ sabbapadesu attho veditabbo. Apayantoti apagacchanto osaranto. Avijjā apayantīti avijjā apagacchamānā osaramānā upari saṅkhārānaṃ paccayo bhavituṃ na sakkuṇantīti attho. Saṅkhāre apayāpetīti saṅkhāre apagacchāpeti. Esa nayo sabbapadesu. Navamaṃ.

  3. Susimasuttavaṇṇanā

  4. Dasame garukatoti sabbehi devamanussehi pāsāṇacchattaṃ viya cittena garukato. Mānitoti manena piyāyito. Pūjitoti catupaccayapūjāya pūjito. Apacitoti nīcavuttikaraṇena apacito. Satthārañhi disvā manussā hatthikkhandhādīhi otaranti maggaṃ denti, aṃsakūṭato sāṭakaṃ apanenti, āsanato vuṭṭhahanti vandanti. Evaṃ so tehi apacito nāma hoti. Susimoti evaṃnāmako vedaṅgesu kusalo paṇḍitaparibbājako. Ehi tvanti tesaṃ kira etadahosi – 『『samaṇo gotamo na jātigottādīni āgamma lābhaggappatto jāto, kaviseṭṭho panesa uttamakavitāya sāvakānaṃ ganthaṃ bandhitvā deti, taṃ te uggaṇhitvā upaṭṭhākānaṃ upanisinnakathampi anumodanampi sarabhaññampīti evamādīni kathenti, te tesaṃ pasannā lābhaṃ upasaṃharanti. Sace mayaṃ yaṃ samaṇo gotamo jānāti, tato thokaṃ jāneyyāma, attano samayaṃ tattha pakkhipitvā mayampi upaṭṭhākānaṃ katheyyāma, tato etehi lābhitarā bhaveyyāma. Ko nu kho samaṇassa gotamassa santike pabbajitvā khippameva uggaṇhituṃ sakkhissatī』』ti. Te evaṃ cintetvā 『『susimo paṭibalo』』ti disvā taṃ upasaṅkamitvā evamāhaṃsu.

Yenāyasmā ānando tenupasaṅkamīti kasmā upasaṅkami? Evaṃ kirassa ahosi, 『『kassa nu kho santikaṃ gantvā ahaṃ imaṃ dhammaṃ khippaṃ laddhuṃ sakkhissāmī』』ti? Tato cintesi – 『『samaṇo gotamo garu tejussado niyamamanuyutto, na sakkā akāle upasaṅkamituṃ, aññepi bahū khattiyādayo samaṇaṃ gotamaṃ upasaṅkamanti, tasmimpi samaye na sakkā upasaṅkamituṃ. Sāvakesupissa sāriputto mahāpañño vipassanālakkhaṇamhi etadagge ṭhapito, mahāmoggallāno samādhilakkhaṇasmiṃ etadagge ṭhapito, mahākassapo dhutaṅgadharesu anuruddho dibbacakkhukesu, puṇṇo mantāṇiputto dhammakathikesu, upālitthero vinayadharesu etadagge ṭhapito, ayaṃ pana ānando bahussuto tipiṭakadharo, satthāpissa tattha tattha kathitaṃ dhammaṃ āharitvā katheti, pañcasu ṭhānesu etadagge ṭhapito, aṭṭhannaṃ varānaṃ lābhī, catūhi acchariyabbhutadhammehi samannāgato, tassa samīpaṃ gato khippaṃ dhammaṃ laddhuṃ sakkhissāmī』』ti. Tasmā yenāyasmā ānando tenupasaṅkami.

Yenabhagavā tenupasaṅkamīti kasmā sayaṃ apabbājetvā upasaṅkami? Evaṃ kirassa ahosi – 『『ayaṃ titthiyasamaye pāṭiyekko 『ahaṃ satthā』ti paṭijānanto carati, pabbajitvā sāsanassa alābhāyapi parisakkeyya. Na kho panassāhaṃ ajjhāsayaṃ ājānāmi, satthā jānissatī』』ti. Tasmā taṃ ādāya yena bhagavā tenupasaṅkami. Tenahānanda, susimaṃ pabbājethāti satthā kira cintesi – 『『ayaṃ paribbājako titthiyasamaye 『ahaṃ pāṭiyekko satthā』ti paṭijānamāno carati, 『idha maggabrahmacariyaṃ carituṃ icchāmī』ti kira vadati. Kiṃ nu kho mayi pasanno, udāhu mayhaṃ sāvakesu, udāhu mayhaṃ vā mama sāvakānaṃ vā dhammakathāya pasanno』』ti? Athassa ekaṭṭhānepi pasādābhāvaṃ ñatvā, 『『ayaṃ mama sāsane dhammaṃ thenessāmīti pabbajati. Itissa āgamanaṃ aparisuddhaṃ; nipphatti nu kho kīdisā』』ti? Olokento 『『kiñcāpi 『dhammaṃ thenessāmī』ti pabbajati, katipāheneva pana ghaṭetvā arahattaṃ gaṇhissatī』』ti ñatvā 『『tenahānanda, susimaṃ pabbājethā』』ti āha.

Aññā byākatā hotīti te kira bhikkhū satthu santike kammaṭṭhānaṃ gahetvā temāsaṃ vassaṃ vasantā tasmiṃyeva antotemāse ghaṭentā vāyamantā arahattaṃ paṭilabhiṃsu. Te 『『paṭiladdhaguṇaṃ satthu ārocessāmā』』ti pavāritapavāraṇā senāsanaṃ saṃsāmetvā satthu santikaṃ āgantvā attano paṭiladdhaguṇaṃ ārocesuṃ. Taṃ sandhāyetaṃ vuttaṃ. Aññāti arahattassa nāmaṃ. Byākatāti ārocitā. Assosīti so kira ohitasoto hutvā tesaṃ tesaṃ bhikkhūnaṃ ṭhitaṭṭhānaṃ gacchati taṃ taṃ kathaṃ suṇitukāmo. Yena te bhikkhū tenupasaṅkamīti kasmā upasaṅkami? Taṃ kirassa pavattiṃ sutvā etadahosi – 『『aññā nāma imasmiṃ sāsane paramappamāṇaṃ sārabhūtā ācariyamuṭṭhi maññe bhavissati, pucchitvā naṃ jānissāmī』』ti. Tasmā upasaṅkami.

Anekavihitanti anekavidhaṃ. Iddhividhanti iddhikoṭṭhāsaṃ. Āvibhāvaṃ tirobhāvanti āvibhāvaṃ gahetvā tirobhāvaṃ, tirobhāvaṃ gahetvā āvibhāvaṃ kātuṃ sakkothāti pucchati. Tirokuṭṭanti parakuṭṭaṃ. Itarapadadvayepi eseva nayo. Ummujjanimujjanti ummujjanañca nimujjanañca. Pallaṅkenāti pallaṅkabandhanena. Kamathāti nisīdituṃ vā gantuṃ vā sakkothāti pucchati? Pakkhī sakuṇoti pakkhayutto sakuṇo. Ayamettha saṅkhepo, vitthārato pana imassa iddhividhassa, ito paresaṃ dibbasotādīnañca vaṇṇanānayo visuddhimagge vuttanayena veditabboti.

Santā vimokkhāti aṅgasantatāya ceva ārammaṇasantatāya ca santā āruppavimokkhā. Kāyena phusitvāti nāmakāyena phusitvā paṭilabhitvā. Paññāvimuttā kho mayaṃ, āvusoti, āvuso, mayaṃ nijjhānakā sukkhavipassakā paññāmatteneva vimuttāti dasseti. Ājāneyyāsi vā tvaṃ, āvuso susima, na vā tvaṃ ājāneyyāsīti kasmā evamāhaṃsu? Evaṃ kira nesaṃ ahosi – 『『mayaṃ imassa ajjhāsayaṃ gahetvā kathetuṃ na sakkhissāma, dasabalaṃ pana pucchitvā nikkaṅkho bhavissatī』』ti. Dhammaṭṭhitiñāṇanti vipassanāñāṇaṃ, taṃ paṭhamataraṃ uppajjati. Nibbāne ñāṇanti vipassanāya ciṇṇante pavattamaggañāṇaṃ, taṃ pacchā uppajjati. Tasmā bhagavā evamāha.

Ājāneyyāsi vātiādi kasmā vuttaṃ? Vināpi samādhiṃ evaṃ ñāṇuppattidassanatthaṃ. Idañhi vuttaṃ hoti – susima, maggo vā phalaṃ vā na samādhinissando, na samādhiānisaṃso, na samādhissa nipphatti, vipassanāya paneso nissando, vipassanāya ānisaṃso, vipassanāya nipphatti, tasmā jāneyyāsi vā tvaṃ, na vā tvaṃ jāneyyāsi, atha kho dhammaṭṭhitiñāṇaṃ pubbe, pacchā nibbāne ñāṇanti.

Idānissa paṭivedhabhabbataṃ ñatvā teparivaṭṭaṃ dhammadesanaṃ desento taṃ kiṃ maññasi, susima? Rūpaṃ niccaṃ vā aniccaṃ vātiādimāha? Te parivaṭṭadesanāvasāne pana thero arahattaṃ patto. Idānissa anuyogaṃ āropento jātipaccayā jarāmaraṇanti, susima, passasītiādimāha. Api pana tvaṃ, susimāti idaṃ kasmā ārabhi? Nijjhānakānaṃ sukkhavipassakabhikkhūnaṃ pākaṭakaraṇatthaṃ. Ayañhettha adhippāyo – na kevalaṃ tvameva nijjhānako sukkhavipassako, etepi bhikkhū evarūpāyevāti. Sesaṃ sabbattha pākaṭamevāti. Dasamaṃ.

Mahāvaggo sattamo.

  1. Samaṇabrāhmaṇavaggo

  2. Jarāmaraṇasuttādivaṇṇanā

71-72. Samaṇabrāhmaṇavagge jarāmaraṇādīsu ekekapadavasena ekekaṃ katvā ekādasa suttāni vuttāni, tāni uttānatthānevāti.

Samaṇabrāhmaṇavaggo aṭṭhamo.

  1. Antarapeyyālaṃ

  2. Satthusuttādivaṇṇanā

  3. Ito paraṃ 『『satthā pariyesitabbo』』tiādinayappavattā dvādasa antarapeyyālavaggā nāma honti. Te sabbepi tathā tathā bujjhanakānaṃ veneyyapuggalānaṃ ajjhāsayavasena vuttā. Tattha satthāti buddho vā hotu sāvako vā, yaṃ nissāya maggañāṇaṃ labhati, ayaṃ satthā nāma, so pariyesitabbo. Sikkhā karaṇīyāti tividhāpi sikkhā kātabbā. Yogādīsu yogoti payogo. Chandoti kattukamyatākusalacchando. Ussoḷhīti sabbasahaṃ adhimattavīriyaṃ. Appaṭivānīti anivattanā. Ātappanti kilesatāpanavīriyameva. Sātaccanti satatakiriyaṃ. Satīti jarāmaraṇādivasena catusaccapariggāhikā sati. Sampajaññanti tādisameva ñāṇaṃ. Appamādoti saccabhāvanāya appamādo. Sesaṃ sabbattha uttānamevāti.

Antarapeyyālo navamo.

Nidānasaṃyuttavaṇṇanā niṭṭhitā.

  1. Abhisamayasaṃyuttaṃ

  2. Nakhasikhāsuttavaṇṇanā

  3. Abhisamayasaṃyuttassa paṭhame nakhasikhāyanti maṃsaṭṭhānena vimutte nakhagge. Nakhasikhā ca nāma lokiyānaṃ mahatīpi hoti, satthu pana rattuppalapattakoṭi viya sukhumā. Kathaṃ panettha paṃsu patiṭṭhitoti? Adhiṭṭhānabalena. Bhagavatā hi atthaṃ ñāpetukāmena adhiṭṭhānabalena tattha patiṭṭhāpito. Satimaṃ kalanti mahāpathaviyā paṃsuṃ satakoṭṭhāse katvā tato ekakoṭṭhāsaṃ. Paratopi eseva nayo. Abhisametāvinoti paññāya ariyasaccāni abhisametvā ṭhitassa. Purimaṃ dukkhakkhandhaṃ parikkhīṇaṃ pariyādiṇṇaṃ upanidhāyāti etadeva bahutaraṃ dukkhaṃ, yadidaṃ parikkhīṇanti evaṃ paṭhamaṃ vuttaṃ dukkhakkhandhaṃ upanidhāya, ñāṇena taṃ tassa santike ṭhapetvā upaparikkhiyamāneti attho. Katamaṃ panettha purimadukkhaṃ nāma? Yaṃ parikkhīṇaṃ. Katamaṃ pana parikkhīṇaṃ? Yaṃ paṭhamamaggassa abhāvitattā uppajjeyya. Katamaṃ pana upanidhāya? Yaṃ sattasu attabhāvesu apāye aṭṭhamañca paṭisandhiṃ ādiṃ katvā yattha katthaci uppajjeyya, sabbaṃ taṃ parikkhīṇanti veditabbaṃ. Sattakkhattunti satta vāre, sattasu attabhāvesūti attho. Paramatāti idamassa paraṃ pamāṇanti dasseti. Mahatthiyoti mahato atthassa nipphādako. Paṭhamaṃ.

  4. Pokkharaṇīsuttavaṇṇanā

  5. Dutiye pokkharaṇīti vāpī. Ubbedhenāti gambhīratāya. Samatittikāti mukhavaṭṭisamā. Kākapeyyāti sakkā hoti tīre ṭhitena kākena pakatiyāpi mukhatuṇḍikaṃ otāretvā pātuṃ. Dutiyaṃ.

  6. Saṃbhejjaudakasuttādivaṇṇanā

76-77. Tatiye yatthimāti yasmiṃ sambhijjaṭṭhāne imā. Saṃsandantīti samāgantvā sandanti. Samentīti samāgacchanti. Dve vā ti vāti dve vā tīṇi vā. Udakaphusitānīti udakabindūni. Saṃbhejjaudakanti aññāhi nadīhi saddhiṃ sambhinnaṭṭhāne udakaṃ. Catutthaṃ uttānatthameva. Tatiyacatutthāni.

  1. Pathavīsuttādivaṇṇanā

78-84. Pañcame mahāpathaviyāti cakkavāḷabbhantarāya mahāpathaviyā uddharitvā. Kolaṭṭhimattiyoti padaraṭṭhipamāṇā. Guḷikāti mattikaguḷikā. Upanikkhipeyyāti ekasmiṃ ṭhāne ṭhapeyya. Chaṭṭhādīsu vuttanayeneva attho veditabbo. Pariyosāne pana aññatitthiyasamaṇabrāhmaṇaparibbājakānaṃ adhigamoti bāhirakānaṃ sabbopi guṇādhigamo paṭhamamaggena adhigataguṇānaṃ satabhāgampi sahassabhāgampi satasahassabhāgampi na upagacchatīti. Pañcamādīni.

Abhisamayasaṃyuttavaṇṇanā niṭṭhitā.

  1. Dhātusaṃyuttaṃ

  2. Nānattavaggo

1.Dhātunānattasuttavaṇṇanā

  1. Dhātusaṃyuttassa paṭhame nissattaṭṭhasuññataṭṭhasaṅkhātena sabhāvaṭṭhena dhātūti laddhanāmānaṃ dhammānaṃ nānāsabhāvo dhātunānattaṃ. Cakkhudhātūtiādīsu cakkhupasādo cakkhudhātu, rūpārammaṇaṃ rūpadhātu, cakkhupasādavatthukaṃ cittaṃ cakkhuviññāṇadhātu. Sotapasādo sotadhātu, saddārammaṇaṃ saddadhātu, sotapasādavatthukaṃ cittaṃ sotaviññāṇadhātu. Ghānapasādo ghānadhātu, gandhārammaṇaṃ gandhadhātu, ghānapasādavatthukaṃ cittaṃ ghānaviññāṇadhātu. Jivhāpasādo jivhādhātu, rasārammaṇaṃ rasadhātu, jivhāpasādavatthukaṃ cittaṃ jivhāviññāṇadhātu. Kāyapasādo kāyadhātu, phoṭṭhabbārammaṇaṃ phoṭṭhabbadhātu, kāyapasādavatthukaṃ cittaṃ kāyaviññāṇadhātu. Tisso manodhātuyo manodhātu, vedanādayo tayo khandhā sukhumarūpāni nibbānañca dhammadhātu, sabbampi manoviññāṇaṃ manoviññāṇadhātūti. Ettha ca soḷasa dhātuyo kāmāvacarā, avasāne dve catubhūmikāti. Paṭhamaṃ.

  2. Phassanānattasuttavaṇṇanā

  3. Dutiye uppajjati phassanānattanti nānāsabhāvo phasso uppajjati. Tattha cakkhusamphassādayo cakkhuviññāṇādisampayuttā, manosamphasso manodvāre paṭhamajavanasampayutto, tasmā. Manodhātuṃ paṭiccāti manodvārāvajjanaṃ kiriyāmanoviññāṇadhātuṃ paṭicca paṭhamajavanasamphasso uppajjatīti ayamettha attho. Dutiyaṃ.

  4. Nophassanānattasuttavaṇṇanā

  5. Tatiye no manosamphassaṃ paṭicca uppajjati manodhātūti manodvāre paṭhamajavanasampayuttaṃ phassaṃ paṭicca āvajjanakiriyāmanoviññāṇadhātu no uppajjatīti evamattho daṭṭhabbo. Tatiyaṃ.

  6. Vedanānānattasuttavaṇṇanā

  7. Catutthe cakkhusamphassajā vedanāti sampaṭicchanamanodhātuto paṭṭhāya sabbāpi tasmiṃ dvāre vedanā vatteyyuṃ, nibbattiphāsukatthaṃ pana anantaraṃ sampaṭicchanavedanameva gahetuṃ vaṭṭatīti vuttaṃ. Manosamphassaṃ paṭiccāti manodvāre āvajjanasamphassaṃ paṭicca paṭhamajavanavedanā, paṭhamajavanasamphassaṃ paṭicca dutiyajavanavedanāti ayamadhippāyo. Catutthaṃ.

  8. Dutiyavedanānānattasuttavaṇṇanā

  9. Pañcame tatiyacatutthesu vuttanayāva ekato katvā desitāti. Iti dutiyādīsu catūsu suttesu manodhātuṃ manodhātūti agahetvā manodvārāvajjanaṃ manodhātūti gahitaṃ. Sabbāni cetāni tathā tathā kathite bujjhanakānaṃ ajjhāsayena desitāni. Ito paresupi eseva nayo. Pañcamaṃ.

  10. Bāhiradhātunānattasuttavaṇṇanā

  11. Chaṭṭhe pana pañca dhātuyo kāmāvacarā, dhammadhātu catubhūmikāti. Chaṭṭhaṃ.

  12. Saññānānattasuttavaṇṇanā

  13. Sattame rūpadhātūti āpāthe patitaṃ attano vā parassa vā sāṭakaveṭhanādivatthukaṃ rūpārammaṇaṃ. Rūpasaññāti cakkhuviññāṇasampayuttā saññā. Rūpasaṅkappoti sampaṭicchanādīhi tīhi cittehi sampayutto saṅkappo. Rūpacchandoti rūpe chandikataṭṭhena chando. Rūpapariḷāhoti rūpe anuḍahanaṭṭhena pariḷāho. Rūpapariyesanāti pariḷāhe uppanne sandiṭṭhasambhatte gahetvā tassa rūpassa paṭilābhatthāya pariyesanā. Ettha ca saññāsaṅkappachandā ekajavanavārepi nānājavanavārepi labbhanti, pariḷāhapariyesanā pana nānājavanavāreyeva labbhantīti. Evaṃ kho, bhikkhave, dhātunānattanti ettha ca evaṃ rūpādinānāsabhāvaṃ dhātuṃ paṭicca rūpasaññādinānāsabhāvasaññā uppajjatīti iminā nayena attho veditabbo. Sattamaṃ.

  14. Nopariyesanānānattasuttavaṇṇanā

  15. Aṭṭhame no dhammapariyesanaṃ paṭicca uppajjati dhammapariḷāhoti evaṃ āgataṃ paṭisedhamattameva nānaṃ. Aṭṭhamaṃ.

  16. Bāhiraphassanānattasuttādivaṇṇanā

93-94. Navame uppajjati rūpasaññāti vuttappakāre ārammaṇe uppajjati saññā. Rūpasaṅkappoti tasmiṃyeva ārammaṇe tīhi cittehi sampayuttasaṅkappo. Rūpasamphassoti tadevārammaṇaṃ phusamāno phasso. Vedanāti tadeva ārammaṇaṃ anubhavamānā vedanā. Chandādayo vuttanayāva. Rūpalābhoti pariyesitvā laddhaṃ saha taṇhāya ārammaṇaṃ 『『rūpalābho』』ti vuttaṃ. Ayaṃ tāva sabbasaṅgāhikanayo ekasmiṃ yevārammaṇe sabbadhammānaṃ uppattivasena vutto. Aparo āgantukārammaṇamissako hoti – rūpasaññā rūpasaṅkappo phasso vedanāti ime tāva cattāro dhammā dhuvaparibhoge nibaddhārammaṇe honti. Nibaddhārammaṇañhi iṭṭhaṃ kantaṃ manāpaṃ piyaṃ yaṃkiñci viya upaṭṭhāti, āgantukārammaṇaṃ pana yaṃkiñci samānampi khobhetvā tiṭṭhati.

Tatridaṃ vatthu – eko kira amaccaputto gāmiyehi parivārito gāmamajjhe ṭhatvā kammaṃ karoti. Tasmiñcassa samaye upāsikā nadiṃ gantvā nhatvā alaṅkatapaṭiyattā dhātigaṇaparivutā gehaṃ gacchati. So dūrato disvā 『『āgantukamātugāmo bhavissatī』』ti saññaṃ uppādetvā 『『gaccha, bhaṇe jānāhi, kā esā』』ti purisaṃ pesesi. So gantvā taṃ disvā paccāgato, 『『kā esā』』ti puṭṭho yathāsabhāvaṃ ārocesi. Evaṃ āgantukārammaṇaṃ khobheti . Tasmiṃ uppanno chando rūpachando nāma, tadeva ārammaṇaṃ katvā uppanno pariḷāho rūpapariḷāho nāma, sahāye gaṇhitvā tassa pariyesanaṃ rūpapariyesanā nāma, pariyesitvā laddhaṃ saha taṇhāya ārammaṇaṃ rūpalābho nāma.

Uruvalliyavāsī cūḷatissatthero panāha – 『『kiñcāpi bhagavatā phassavedanā pāḷiyā majjhe gahitā, pāḷiṃ pana parivaṭṭetvā vuttappakāre ārammaṇe uppannā saññā rūpasaññā, tasmiṃyeva saṅkappo rūpasaṅkappo tasmiṃ chando rūpacchando, tasmiṃ pariḷāho rūpapariḷāho, tasmiṃ pariyesanā rūpapariyesanā, pariyesitvā laddhaṃ saha taṇhāya ārammaṇaṃ rūpalābho. Evaṃ laddhārammaṇe pana phusanaṃ phasso, anubhavanaṃ vedanā. Rūpasamphasso rūpasamphassajā vedanāti idaṃ dvayaṃ labbhatī』』ti. Aparampi avibhūtavāraṃ nāma gaṇhanti. Ārammaṇañhi sāṇipākārehi vā parikkhittaṃ tiṇapaṇṇādīhi vā paṭicchannaṃ hoti, taṃ 『『upaḍḍhaṃ diṭṭhaṃ me ārammaṇaṃ, suṭṭhu naṃ passissāmī』』ti olokayato tasmiṃ ārammaṇe uppannā saññā rūpasaññā nāma. Tasmiṃyeva uppannā saṅkappādayo rūpasaṅkappādayo nāmāti veditabbā. Etthāpi ca saññāsaṅkappaphassavedanāchandā ekajavanavārepi nānājavanavārepi labbhanti, pariḷāhapariyesanālābhā nānājavanavāreyevāti. Dasamaṃ uttānamevāti. Navamadasamāni.

Nānattavaggo paṭhamo.

  1. Dutiyavaggo

  2. Sattadhātusuttavaṇṇanā

  3. Dutiyavaggassa paṭhame ābhādhātūti ālokadhātu. Ālokassapi ālokakasiṇe parikammaṃ katvā uppannajjhānassāpīti sahārammaṇassa jhānassa etaṃ nāmaṃ. Subhadhātūti subhakasiṇe uppannajjhānavasena sahārammaṇajjhānameva . Ākāsānañcāyatanameva ākāsānañcāyatanadhātu. Saññāvedayitanirodhova saññāvedayitanirodhadhātu. Iti bhagavā anusandhikusalassa bhikkhuno tattha nisīditvā pañhaṃ pucchitukāmassa okāsaṃ dento desanaṃ niṭṭhāpesi.

Andhakāraṃpaṭiccāti andhakāro hi ālokena paricchinno, ālokopi andhakārena. Andhakārena hi so pākaṭo hoti. Tasmā 『『andhakāraṃ paṭicca paññāyatī』』ti āha. Asubhaṃ paṭiccāti etthāpi eseva nayo. Asubhañhi subhena, subhañca asubhena paricchinnaṃ, asubhe sati subhaṃ paññāyati, tasmā evamāha. Rūpaṃ paṭiccāti rūpāvacarasamāpattiṃ paṭicca. Rūpāvacarasamāpattiyā hi sati ākāsānañcāyatanasamāpatti nāma hoti rūpasamatikkamo vā, tasmā evamāha. Viññāṇañcāyatanadhātuādīsupi eseva nayo. Nirodhaṃ paṭiccāti catunnaṃ khandhānaṃ paṭisaṅkhāappavattiṃ paṭicca. Khandhanirodhañhi paṭicca nirodhasamāpatti nāma paññāyati, na khandhapavattiṃ, tasmā evamāha. Ettha ca catunnaṃ khandhānaṃ nirodhova nirodhasamāpattīti veditabbo.

Kathaṃ samāpatti pattabbāti kathaṃ samāpattiyo kīdisā samāpattiyo nāma hutvā pattabbāti? Saññāsamāpatti pattabbāti saññāya atthibhāvena saññāsamāpattiyo saññāsamāpattiyo nāma hutvā pattabbā. Saṅkhārāvasesasamāpatti pattabbāti sukhumasaṅkhārānaṃ avasiṭṭhatāya saṅkhārāvasesasamāpatti nāma hutvā pattabbā. Nirodhasamāpatti pattabbāti nirodhova nirodhasamāpatti nirodhasamāpatti nāma hutvā pattabbāti attho. Paṭhamaṃ.

  1. Sanidānasuttavaṇṇanā

  2. Dutiye sanidānanti bhāvanapuṃsakametaṃ, sanidāno sapaccayo hutvā uppajjatīti attho. Kāmadhātuṃ, bhikkhave, paṭiccāti ettha kāmavitakkopi kāmadhātu kāmāvacaradhammāpi, visesato sabbākusalampi. Yathāha –

『『Tattha katamā kāmadhātu? Kāmapaṭisaṃyutto takko vitakko saṅkappo appanā byappanā cetaso abhiniropanā micchāsaṅkappo, ayaṃ vuccati kāmadhātu. Heṭṭhato avīcinirayaṃ pariyantaṃ karitvā uparito paranimmitavasavattī deve antokaritvā yaṃ etasmiṃ antare etthāvacarā ettha pariyāpannā khandhadhātuāyatanā rūpā vedanā saññā saṅkhārā viññāṇaṃ, ayaṃ vuccati kāmadhātu. Sabbepi akusalā dhammā kāmadhātū』』ti (vibha. 182).

Ettha sabbasaṅgāhikā asambhinnāti dve kathā honti. Kathaṃ? Kāmadhātuggahaṇena hi byāpādadhātuvihiṃsādhātuyo gahitā hontīti ayaṃ sabbasaṅgāhikā. Tāsaṃ pana dvinnaṃ dhātūnaṃ visuṃ āgatattā sesadhammā kāmadhātūti ayaṃ asambhinnakathā. Ayamidha gahetabbā imaṃ kāmadhātuṃ ārammaṇavasena vā sampayogavasena vā paṭicca kāmasaññā nāma uppajjati. Kāmasaññaṃpaṭiccāti kāmasaññaṃ pana sampayogavasena vā upanissayavasena vā paṭicca kāmasaṅkappo nāma uppajjati. Iminā nayena sabbapadesu attho veditabbo. Tīhi ṭhānehīti tīhi kāraṇehi. Micchā paṭipajjatīti ayāthāvapaṭipadaṃ aniyyānikapaṭipadaṃ paṭipajjati.

Byāpādadhātuṃ, bhikkhaveti ettha byāpādavitakkopi byāpādadhātu byāpādopi. Yathāha –

『『Tattha katamā byāpādadhātu? Byāpādapaṭisaṃyutto takko vitakko…pe… ayaṃ vuccati byāpādadhātu. Dasasu āghātavatthūsu cittassa āghāto paṭivirodho kopo pakopo…pe… anattamanatā cittassa, ayaṃ vuccati byāpādadhātū』』ti (vibha. 182).

Imaṃ byāpādadhātuṃ sahajātapaccayādivasena paṭicca byāpādasaññā nāma uppajjati. Sesaṃ purimanayeneva veditabbaṃ.

Vihiṃsādhātuṃ, bhikkhaveti ettha vihiṃsāvitakkopi vihiṃsādhātu vihiṃsāpi. Yathāha –

『『Tattha katamā vihiṃsādhātu? Vihiṃsāpaṭisaṃyutto takko vitakko…pe… ayaṃ vuccati vihiṃsādhātu. Idhekacco pāṇinā vā leḍḍunā vā daṇḍena vā satthena vā rajjuyā vā aññataraññatarena vā satte viheṭheti. Yā evarūpā heṭhanā viheṭhanā hiṃsanā vihiṃsanā rosanā parūpaghāto, ayaṃ vuccati vihiṃsādhātū』』ti (vibha. 182).

Imaṃ vihiṃsādhātuṃ sahajātapaccayādivasena paṭicca vihiṃsāsaññā nāma uppajjati. Sesamidhāpi purimanayeneva veditabbaṃ.

Tiṇadāyeti tiṇagahane araññe. Anayabyasananti avuḍḍhiṃ vināsaṃ. Evameva khoti ettha sukkhatiṇadāyo viya ārammaṇaṃ daṭṭhabbaṃ, tiṇukkā viya akusalasaññā, tiṇakaṭṭhanissitā pāṇā viya ime sattā. Yathā sukkhatiṇadāye ṭhapitaṃ tiṇukkaṃ khippaṃ vāyamitvā anibbāpentassa te pāṇā anayabyasanaṃ pāpuṇanti. Evameva ye samaṇā vā brāhmaṇā vā uppannaṃ akusalasaññaṃ vikkhambhanatadaṅgasamucchedappahānehi nappajahanti, te dukkhaṃ viharanti.

Visamagatanti rāgavisamādīni anugataṃ akusalasaññaṃ. Na khippameva pajahatīti vikkhambhanādivasena sīghaṃ nappajahati. Na vinodetīti na nīharati. Na byantīkarotīti bhaṅgamattampi anavasesento na vigatantaṃ karoti. Na anabhāvaṃ gametīti na anuabhāvaṃ gameti. Evaṃ sabbapadesu na – kāro āharitabbo. Pāṭikaṅkhāti pāṭikaṅkhitabbā icchitabbā.

Nekkhammadhātuṃ, bhikkhaveti ettha nekkhammavitakkopi nekkhammadhātu sabbepi kusalā dhammā. Yathāha –

『『Tattha katamā nekkhammadhātu? Nekkhammapaṭisaṃyutto takko vitakko…pe… sammāsaṅkappo, ayaṃ vuccati nekkhammadhātū』』ti (vibha. 182).

Idhāpi duvidhā kathā. Nekkhammadhātuggahaṇena hi itarāpi dve dhātuyo gahaṇaṃ gacchanti kusaladhammapariyāpannattā, ayaṃ sabbasaṅgāhikā. Tā pana dhātuyo visuṃ dīpetabbāti tā ṭhapetvā sesā sabbakusalā nekkhammadhātūti ayaṃ asambhinnā. Imaṃ nekkhammadhātuṃ sahajātādipaccayavasena paṭicca nekkhammasaññā nāma uppajjati. Saññādīni paṭicca vitakkādayo yathānurūpaṃ.

Abyāpādadhātuṃ, bhikkhaveti ettha abyāpādavitakkopi abyāpādadhātu abyāpādopi. Yathāha –

『『Tattha katamā abyāpādadhātu ? Abyāpādapaṭisaṃyutto takko…pe… ayaṃ vuccati abyāpādadhātu. Yā sattesu metti mettāyanā mettāyitattaṃ mettācetovimutti, ayaṃ vuccati abyāpādadhātū』』ti (vibha. 182).

Imaṃ abyāpādadhātuṃ paṭicca vuttanayeneva abyāpādasaññā nāma uppajjati.

Avihiṃsādhātuṃ, bhikkhaveti etthāpi avihiṃsāvitakkopi avihiṃsādhātu karuṇāpi. Yathāha –

『『Tattha katamā avihiṃsādhātu? Avihiṃsāpaṭisaṃyutto takko…pe… ayaṃ vuccati avihiṃsādhātu. Yā sattesu karuṇā karuṇāyanā karuṇāyitattaṃ karuṇācetovimutti, ayaṃ vuccati avihiṃsādhātū』』ti (vibha. 182).

Imaṃ avihiṃsādhātuṃ paṭicca vuttanayeneva avihiṃsāsaññā nāma uppajjati. Sesaṃ sabbattha vuttānusāreneva veditabbaṃ. Dutiyaṃ.

  1. Giñjakāvasathasuttavaṇṇanā

  2. Tatiye dhātuṃ, bhikkhaveti ito paṭṭhāya ajjhāsayaṃ dhātūti dīpeti. Uppajjati saññāti ajjhāsayaṃ paṭicca saññā uppajjati, diṭṭhi uppajjati, vitakko uppajjatīti. Idhāpi 『『kaccāno pañhaṃ pucchissatī』』ti tassa okāsadānatthaṃ ettāvatāva desanaṃ niṭṭhāpesi. Asammāsambuddhesūti chasu satthāresu. Sammāsambuddhāti mayamasma sammāsambuddhāti. Kiṃ paṭicca paññāyatīti kismiṃ sati hotīti? Satthārānaṃ uppannaṃ diṭṭhiṃ pucchati. Asammāsambuddhesu tesu sammāsambuddhā eteti evaṃ uppannaṃ titthiyasāvakānampi diṭṭhiṃ pucchatiyeva.

Idāni yasmā tesaṃ avijjādhātuṃ paṭicca sā diṭṭhi hoti, avijjādhātu ca nāma mahatī dhātu, tasmā mahatiṃ dhātuṃ paṭicca tassā uppattiṃ dīpento mahatī kho esātiādimāha. Hīnaṃ, kaccāna, dhātuṃ paṭiccāti hīnaṃ ajjhāsayaṃ paṭicca. Paṇidhīti cittaṭṭhapanaṃ. Sā panesā itthibhāvaṃ vā makkaṭāditiracchānabhāvaṃ vā patthentassa uppajjati. Hīnopuggaloti yassete hīnā dhammā uppajjanti, sabbo so puggalopi hīno nāma. Hīnā vācāti yā tassa vācā, sāpi hīnā. Hīnaṃ ācikkhatīti so ācikkhantopi hīnameva ācikkhati, desentopi hīnameva desetīti sabbapadāni yojetabbāni. Upapattīti dve upapattiyo paṭilābho ca nibbatti ca. Nibbatti hīnakulādivasena veditabbā, paṭilābho cittuppādakkhaṇe hīnattikavasena. Kathaṃ? Tassa hi pañcasu nīcakulesu uppajjanato hīnā nibbatti, vessasuddakulesu uppajjanato majjhimā, khattiyabrāhmaṇakulesu uppajjanato paṇītā. Dvādasākusalacittuppādānaṃ pana paṭilābhato hīno paṭilābho, tebhūmakadhammānaṃ paṭilābhato majjhimo, navalokuttaradhammānaṃ paṭilābhato paṇīto. Imasmiṃ pana ṭhāne nibbattiyeva adhippetāti. Tatiyaṃ.

  1. Hīnādhimuttikasuttavaṇṇanā

  2. Catutthe saṃsandantīti ekato honti. Samentīti samāgacchanti, nirantarā honti. Hīnādhimuttikāti hīnajjhāsayā. Kalyāṇādhimuttikāti kalyāṇajjhāsayā. Catutthaṃ.

  3. Caṅkamasuttavaṇṇanā

  4. Pañcame passatha noti passatha nu. Sabbe kho eteti sāriputtatthero bhagavatā 『『etadaggaṃ, bhikkhave, mama sāvakānaṃ bhikkhūnaṃ mahāpaññānaṃ yadidaṃ sāriputto』』ti (a. ni. 1.189) mahāpaññesu etadagge ṭhapito. Iti naṃ 『『khandhantaraṃ dhātvantaraṃ āyatanantaraṃ satipaṭṭhānabodhipakkhiyadhammantaraṃ tilakkhaṇāhataṃ gambhīraṃ pañhaṃ pucchissāmā』』ti mahāpaññāva parivārenti. Sopi tesaṃ pathaviṃ pattharento viya sinerupādato vālikaṃ uddharanto viya cakkavāḷapabbataṃ bhindanto viya sineruṃ ukkhipanto viya ākāsaṃ vitthārento viya candimasūriye uṭṭhāpento viya ca pucchitapucchitaṃ katheti. Tena vuttaṃ 『『sabbe kho ete, bhikkhave, bhikkhū mahāpaññā』』ti.

Mahāmoggallānopi bhagavatā 『『etadaggaṃ, bhikkhave, mama sāvakānaṃ bhikkhūnaṃ iddhimantānaṃ yadidaṃ mahāmoggallāno』』ti iddhimantesu etadagge ṭhapito. Iti naṃ 『『parikammaṃ ānisaṃsaṃ adhiṭṭhānaṃ vikubbanaṃ pucchissāmā』』ti iddhimantova parivārenti. Sopi tesaṃ vuttanayeneva pucchitapucchitaṃ katheti. Tena vuttaṃ 『『sabbe kho ete, bhikkhave, bhikkhū mahiddhikā』』ti.

Mahākassapopi bhagavatā 『『etadaggaṃ, bhikkhave, mama sāvakānaṃ bhikkhūnaṃ dhutavādānaṃ yadidaṃ mahākassapo』』ti dhutavādesu etadagge ṭhapito. Iti naṃ 『『dhutaṅgaparihāraṃ ānisaṃsaṃ samodhānaṃ adhiṭṭhānaṃ bhedaṃ pucchissāmā』』ti dhutavādāva parivārenti. Sopi tesaṃ tatheva pucchitapucchitaṃ byākaroti. Tena vuttaṃ 『『sabbe kho ete, bhikkhave, bhikkhū dhutavādā』』ti.

Anuruddhattheropi bhagavatā 『『etadaggaṃ, bhikkhave, mama sāvakānaṃ bhikkhūnaṃ dibbacakkhukānaṃ yadidaṃ anuruddho』』ti (a. ni. 1.192) dibbacakkhukesu etadagge ṭhapito. Iti naṃ 『『dibbacakkhussa parikammaṃ ānisaṃsaṃ upakkilesaṃ pucchissāmā』』ti dibbacakkhukāva parivārenti. Sopi tesaṃ tatheva pucchitapucchitaṃ katheti. Tena vuttaṃ 『『sabbe kho ete, bhikkhave, bhikkhū dibbacakkhukā』』ti.

Puṇṇattheropi bhagavatā 『『etadaggaṃ, bhikkhave, mama sāvakānaṃ bhikkhūnaṃ dhammakathikānaṃ yadidaṃ puṇṇo mantāṇiputto』』ti (a. ni. 1.196) dhammakathikesu etadagge ṭhapito. Iti naṃ 『『dhammakathāya saṅkhepavitthāragambhīruttānavicitrakathādīsu taṃ taṃ ākāraṃ pucchissāmā』』ti dhammakathikāva parivārenti. Sopi tesaṃ 『『āvuso, dhammakathikena nāma ādito parisaṃ vaṇṇetuṃ vaṭṭati, majjhe suññataṃ pakāsetuṃ, ante catusaccavasena kūṭaṃ gaṇhitu』』nti evaṃ taṃ taṃ dhammakathānayaṃ ācikkhati. Tena vuttaṃ 『『sabbe kho ete, bhikkhave, bhikkhū dhammakathikā』』ti.

Upālittheropi bhagavatā 『『etadaggaṃ, bhikkhave, mama sāvakānaṃ bhikkhūnaṃ vinayadharānaṃ yadidaṃ upālī』』ti (a. ni. 1.228) vinayadharesu etadagge ṭhapito. Iti naṃ 『『garukalahukaṃ satekicchaatekicchaṃ āpattānāpattiṃ pucchissāmā』』ti vinayadharāva parivārenti. Sopi tesaṃ pucchitapucchitaṃ tatheva katheti. Tena vuttaṃ 『『sabbe kho ete, bhikkhave, bhikkhū vinayadharā』』ti.

Ānandattheropi bhagavatā 『『etadaggaṃ, bhikkhave, mama sāvakānaṃ bhikkhūnaṃ bahussutānaṃ yadidaṃ ānando』』ti (a. ni. 1.223) bahussutesu etadagge ṭhapito. Iti naṃ 『『dasavidhaṃ byañjanabuddhiṃ aṭṭhuppattiṃ anusandhiṃ pubbāparaṃ pucchissāmā』』ti bahussutāva parivārenti. Sopi tesaṃ 『『idaṃ evaṃ vattabbaṃ, idaṃ evaṃ gahetabba』』nti sabbaṃ katheti. Tena vuttaṃ 『『sabbe kho ete, bhikkhave, bhikkhū bahussutā』』ti.

Devadatto pana pāpiccho icchāpakato, tena naṃ 『『kulasaṅgaṇhanaparihāraṃ nānappakārakaṃ kohaññataṃ pucchissāmā』』ti pāpicchāva parivārenti. Sopi tesaṃ taṃ taṃ niyāmaṃ ācikkhati. Tena vuttaṃ 『『sabbe kho ete, bhikkhave, bhikkhū pāpicchā』』ti.

Kasmā panete avidūre caṅkamiṃsūti. 『『Devadatto satthari paduṭṭhacitto anatthampi kātuṃ upakkameyyā』』ti ārakkhaggahaṇatthaṃ. Atha devadatto kasmā caṅkamīti? 『『Akārako ayaṃ, yadi kārako bhaveyya, na idha āgaccheyyā』』ti attano katadosapaṭicchādanatthaṃ. Kiṃ pana devadatto bhagavato anatthaṃ kātuṃ samattho, bhagavato vā ārakkhakiccaṃ atthīti? Natthi. Tena vuttaṃ 『『aṭṭhānametaṃ, ānanda, anavakāso, yaṃ tathāgato parūpakkamena parinibbāyeyyā』』ti (cūḷava. 341). Bhikkhū pana satthari gāravena āgatā. Teneva bhagavā evaṃ vatvā 『『vissajjehi, ānanda, bhikkhusaṅgha』』nti vissajjāpesi. Pañcamaṃ.

  1. Sagāthāsuttavaṇṇanā

  2. Chaṭṭhe gūtho gūthena saṃsandati sametīti samuddantare janapadantare cakkavāḷantare ṭhitopi vaṇṇenapi gandhenapi rasenapi nānattaṃ anupagacchanto saṃsandati sameti, ekasadisova hoti nirantaro. Sesesupi eseva nayo. Ayaṃ pana aniṭṭhaupamā hīnajjhāsayānaṃ hīnaajjhāsayassa sarikkhabhāvadassanatthaṃ āhaṭā, khīrādivisiṭṭhopamā kalyāṇajjhāsayānaṃ ajjhāsayassa sarikkhabhāvadassanatthaṃ.

Saṃsaggāti dassanasavanasaṃsaggādivatthukena taṇhāsnehena. Vanatho jātoti kilesavanaṃ jātaṃ . Asaṃsaggena chijjatīti ekato ṭhānanisajjādīni akarontassa asaṃsaggena adassanena chijjati. Sādhujīvīti parisuddhajīvitaṃ jīvamāno. Sahāvaseti sahavāsaṃ vaseyya. Chaṭṭhaṃ.

  1. Assaddhasaṃsandanasuttavaṇṇanā

  2. Sattame assaddhā assaddhehītiādīsu buddhe vā dhamme vā saṅghe vā saddhāvirahitā nirojā nirasā puggalā samuddassa orimatīre ṭhitā pārimatīrepi ṭhitehi assaddhehi saddhiṃ tāya assaddhatāya ekasadisā nirantarā honti. Tathā ahirikā bhinnamariyādā alajjipuggalā ahirikehi, anottappino pāpakiriyāya abhāyamānā anottappīhi, appassutā sutavirahitā appassutehi, kusītā ālasiyapuggalā kusītehi, muṭṭhassatino bhattanikkhittakākamaṃsanikkhittasiṅgālasadisā muṭṭhassatīhi, duppaññā khandhādiparicchedikāya paññāya abhāvena nippaññā tādiseheva duppaññehi, saddhāsampannā cetiyavandanādikiccapasutā saddhehi, hirimanā lajjipuggalā hirimanehi, ottappino pāpabhīrukā ottappīhi, bahussutā sutadharā āgamadharā tantipālakā vaṃsānurakkhakā bahussutehi, āraddhavīriyā paripuṇṇaparakkamā āraddhavīriyehi, upaṭṭhitassatī sabbakiccapariggāhikāya satiyā samannāgatā upaṭṭhitassatīhi, paññavanto mahāpaññehi vajirūpamañāṇehi paññavantehi saddhiṃ dūre ṭhitāpi tāya paññāsampattiyā saṃsandanti samenti. Sattamaṃ.

8-12. Assaddhamūlakasuttādivaṇṇanā

102-106. Aṭṭhamādīni teyeva assaddhādidhamme tikavasena katvā desitāni. Tattha aṭṭhame assaddhādimūlakā kaṇhapakkhasukkapakkhavasena pañca tikā vuttā, navame ahirikamūlakā cattāro. Dasame anottappamūlakā tayo, ekādasame appassutamūlakā dve, dvādasame kusītamūlako eko tiko vuttoti sabbepi pañcasu suttantesu pannarasa tikā honti. Pannarasa cete suttantātipi vadanti. Ayaṃ tikapeyyālo nāma. Aṭṭhamādīni.

Dutiyo vaggo.

  1. Kammapathavaggo

1-2. Asamāhitasuttādivaṇṇanā

107-108. Ito paresu paṭhamaṃ assaddhādipañcakavasena vuttaṃ, tathā dutiyaṃ. Paṭhame pana asamāhitapadaṃ catutthaṃ, dutiye dussīlapadaṃ. Evaṃ vuccamāne bujjhanakapuggalānaṃ ajjhāsayena hi etāni vuttāni. Ettha asamāhitāti upacārappanāsamādhirahitā. Dussīlāti nissīlā. Paṭhamadutiyāni.

3-5. Pañcasikkhāpadasuttādivaṇṇanā

109-111. Tatiyaṃ pañcakammapathavasena bujjhanakānaṃ ajjhāsayavasena vuttaṃ, catutthaṃ sattakammapathavasena, pañcamaṃ dasakammapathavasena. Tattha tatiye surāmerayamajjappamādaṭṭhāyinoti surāmerayasaṅkhātaṃ majjaṃ yāya pamādacetanāya pivanti, sā 『『surāmerayamajjappamādo』』ti vuccati, tasmiṃ tiṭṭhantīti surāmerayamajjappamādaṭṭhāyino. Ayaṃ tāvettha asādhāraṇapadassa attho.

Pañcame pāṇaṃ atipātentīti pāṇātipātino, pāṇaghātikāti attho. Adinnaṃ ādiyantīti adinnādāyino, parassahārinoti attho. Vatthukāmesu kilesakāmena micchā carantīti kāmesumicchācārino. Musā vadantīti musāvādino, paresaṃ atthabhañjakaṃ tucchaṃ alikaṃ vācaṃ bhāsitāroti attho. Pisuṇā vācā etesanti pisuṇavācā. Mammacchedikā pharusā vācā etesanti pharusavācā. Samphaṃ niratthakaṃ vacanaṃ palapantīti samphappalāpino. Abhijjhāyantīti abhijjhāluno, parabhaṇḍe lubbhanasīlāti attho. Byāpannaṃ pūtibhūtaṃ cittametesanti byāpannacittā. Micchā pāpikā viññugarahitā etesaṃ diṭṭhīti micchādiṭṭhikā, kammapathapariyāpannāya 『『natthi dinna』』ntiādivatthukāya micchattapariyāpannāya aniyyānikadiṭṭhiyā samannāgatāti attho. Sammā sobhanā viññupasatthā etesaṃ diṭṭhīti sammādiṭṭhikā, kammapathapariyāpannāya 『『atthi dinna』』ntiādikāya kammassakatadiṭṭhiyā sammattapariyāpannāya maggadiṭṭhiyā ca samannāgatāti attho. Idaṃ tāvettha anuttānānaṃ padānaṃ padavaṇṇanāmattaṃ.

Yo pana tesaṃ pāṇātipāto adinnādānaṃ kāmesumicchācāro musāvādo pisuṇavācā pharusavācā samphappalāpo abhijjhā byāpādo micchādiṭṭhīti kaṇhapakkhe dasavidho attho hoti. Tattha pāṇassa atipāto pāṇātipāto, pāṇavadho pāṇaghātoti vuttaṃ hoti. Pāṇoti cettha vohārato satto, paramatthato jīvitindriyaṃ. Tasmiṃ pana pāṇe pāṇasaññino jīvitindriyupacchedakaupakkamasamuṭṭhāpikā kāyavacīdvārānaṃ aññataradvārappavattā vadhakacetanā pāṇātipāto. So guṇavirahitesu tiracchānagatādīsu pāṇesu khuddake pāṇe appasāvajjo, mahāsarīre mahāsāvajjo. Kasmā? Payogamahantatāya , payogasamattepi vatthumahantatāya. Guṇavantesu manussādīsu appaguṇe appasāvajjo, mahāguṇe mahāsāvajjo. Sarīraguṇānaṃ pana samabhāve sati kilesānaṃ upakkamānañca mudutāya appasāvajjo, tibbatāya mahāsāvajjoti veditabbo.

Tassa pañca sambhārā honti – pāṇo, pāṇasaññitā, vadhakacittaṃ, upakkamo, tena maraṇanti. Cha payogā sāhatthiko, āṇattiko, nissaggiyo, thāvaro, vijjāmayo, iddhimayoti. Imasmiṃ panatthe vitthāriyamāne atippapañco hoti, tasmā taṃ na vitthārayāma, aññañca evarūpaṃ. Atthikehi pana samantapāsādikaṃ vinayaṭṭhakathaṃ (pārā. aṭṭha. 172) oloketvā gahetabbo.

Adinnassa ādānaṃ adinnādānaṃ, parassaharaṇaṃ theyyaṃ corikāti vuttaṃ hoti. Tattha adinnanti parapariggahitaṃ, yattha paro yathākāmakāritaṃ āpajjanto adaṇḍāraho anupavajjo hoti. Tasmiṃ pana parapariggahite parapariggahitasaññino tadādāyakaupakkamasamuṭṭhāpikā theyyacetanā adinnādānaṃ. Taṃ hīne parasantake appasāvajjaṃ, paṇīte mahāsāvajjaṃ. Kasmā? Vatthupaṇītatāya. Vatthusamatte sati guṇādhikānaṃ santake vatthusmiṃ mahāsāvajjaṃ, taṃ taṃ guṇādhikaṃ upādāya tato tato hīnaguṇassa santake vatthusmiṃ appasāvajjaṃ.

Tassa pañca sambhārā honti – parapariggahitaṃ, parapariggahitasaññitā, theyyacittaṃ, upakkamo, tena haraṇanti. Cha payogā sāhatthikādayova. Te ca kho yathānurūpaṃ theyyāvahāro, pasayhāvahāro, paṭicchannāvahāro, parikappāvahāro, kusāvahāroti imesaṃ avahārānaṃ vasena pavattāti ayamettha saṅkhepo, vitthāro pana samantapāsādikāyaṃ (pārā. aṭṭha. 92) vutto.

Kāmesumicchācāroti ettha pana kāmesūti methunasamācāresu. Micchācāroti ekantanindito lāmakācāro. Lakkhaṇato pana asaddhammādhippāyena kāyadvārappavattā agamanīyaṭṭhānavītikkamacetanā kāmesumicchācāro. Tattha agamanīyaṭṭhānaṃ nāma purisānaṃ tāva māturakkhitā piturakkhitā mātāpiturakkhitā bhāturakkhitā bhaginirakkhitā ñātirakkhitā gottarakkhitā dhammarakkhitā sārakkhā saparidaṇḍāti māturakkhitādayo dasa, dhanakkītā chandavāsinī bhogavāsinī paṭavāsinī odapattakinī obhatacumbaṭā dāsī ca bhariyā ca kammakārī ca bhariyā ca dhajāhaṭā muhuttikāti etā dhanakkītādayo dasāti vīsati itthiyo. Itthīsu pana dvinnaṃ sārakkhasaparidaṇḍānaṃ, dasannañca dhanakkītādīnanti dvādasannaṃ itthīnaṃ aññe purisā. Idaṃ agamanīyaṭṭhānaṃ nāma. So panesa micchācāro sīlādiguṇarahite agamanīyaṭṭhāne appasāvajjo, sīlādiguṇasampanne mahāsāvajjo. Tassa cattāro sambhārā – agamanīyavatthu, tasmiṃ sevanacittaṃ, sevanappayogo, maggenamaggapaṭipattiadhivāsananti. Eko payogo sāhatthiko eva.

Musāti visaṃvādanapurekkhārassa atthabhañjanako vacīpayogo kāyappayogo vā, visaṃvādanādhippāyena panassa paravisaṃvādanakāyavacīpayogasamuṭṭhāpikā cetanā, musāvādo. Aparo nayo – musāti abhūtaṃ atacchaṃ vatthu. Vādoti tassa bhūtato tacchato viññāpanaṃ. Lakkhaṇato pana atathaṃ vatthuṃ tathato paraṃ viññāpetukāmassa tathāviññattisamuṭṭhāpikā cetanā musāvādo. So yamatthaṃ bhañjati, tassa appatāya appasāvajjo, mahantatāya mahāsāvajjo. Api ca gahaṭṭhānaṃ attano santakaṃ adātukāmatāya natthītiādinayappavatto appasāvajjo, sakkhinā hutvā atthabhañjanatthaṃ vutto mahāsāvajjo. Pabbajitānaṃ appakampi telaṃ vā sappiṃ vā labhitvā hasādhippāyena 『『ajja gāme telaṃ nadī maññe sandatī』』ti pūraṇakathānayena pavatto appasāvajjo, adiṭṭhaṃyeva pana 『『diṭṭha』』ntiādinā nayena vadantānaṃ mahāsāvajjo. Tassa cattāro sambhārā honti – atathaṃ vatthu, visaṃvādanacittaṃ, tajjo vāyāmo, parassa tadatthavijānananti. Eko payogo sāhatthikova. So kāyena vā kāyapaṭibaddhena vā vācāya vā paravisaṃvādakakiriyākaraṇe daṭṭhabbo. Tāya ce kiriyāya paro tamatthaṃ jānāti, ayaṃ kiriyāsamuṭṭhāpikacetanākkhaṇeyeva musāvādakammunā bajjhati.

Pisuṇavācātiādīsu yāya vācāya, yassa taṃ vācaṃ bhāsati, tassa hadaye attano piyabhāvaṃ, parassa ca suññabhāvaṃ karoti, sā pisuṇavācā. Yāya pana attānampi parampi pharusaṃ karoti, yā vācā sayampi pharusā, neva kaṇṇasukhā na hadayaṅgamā, ayaṃ pharusavācā. Yena pana samphaṃ palapati niratthakaṃ, so samphappalāpo. Tesaṃ mūlabhūtā cetanāpi pisuṇavācādināmameva labhati. Sā eva ca idha adhippetāti.

Tattha saṃkiliṭṭhacittassa paresaṃ vā bhedāya, attano piyakamyatāya vā kāyavacīpayogasamuṭṭhāpikā cetanā pisuṇavācā. Sā yassa bhedaṃ karoti, tassa appaguṇatāya appasāvajjā, mahāguṇatāya mahāsāvajjā. Tassā cattāro sambhārā – bhinditabbo paro, iti ime nānā bhavissanti, vinā bhavissantīti bhedapurekkhāratā, iti ahaṃ piyo bhavissāmi vissāsikoti piyakamyatā vā, tajjo vāyāmo, tassa tadatthavijānananti.

Parassa mammacchedakakāyavacīpayogasamuṭṭhāpikā ekantapharusacetanā pharusavācā. Tassā āvibhāvatthamidaṃ vatthu – eko kira dārako mātu vacanaṃ anādiyitvā araññaṃ gacchati. Mātā taṃ nivattetuṃ asakkontī, 『『caṇḍā taṃ mahiṃsī anubandhatū』』ti akkosi. Athassa tatheva araññe mahiṃsī uṭṭhāsi. Dārako, 『『yaṃ mama mātā mukhena kathesi, taṃ mā hotu, yaṃ cittena cintesi, taṃ hotū』』ti saccakiriyaṃ akāsi. Mahiṃsī tattheva baddhā viya aṭṭhāsi. Evaṃ mammacchedakopi payogo cittasaṇhatāya pharusavācā na hoti. Mātāpitaro hi kadāci puttake evaṃ vadanti – 『『corā vo khaṇḍākhaṇḍikaṃ karontū』』ti, uppalapattampi ca nesaṃ upari patantaṃ na icchanti. Ācariyupajjhāyā ca kadāci nissitake evaṃ vadanti – 『『kiṃ ime ahirikā anottappino caranti, niddhamatha ne』』ti. Atha ca nesaṃ āgamādhigamasampattiṃ icchanti. Yathā ca cittasaṇhatāya pharusavācā na hoti, evaṃ vacanasaṇhatāya apharusavācāpi na hoti. Na hi mārāpetukāmassa 『『imaṃ sukhaṃ sayāpethā』』ti vacanaṃ apharusavācā hoti. Cittapharusatāya panesā pharusavācāva. Sā yaṃ sandhāya pavattitā, tassa appaguṇatāya appasāvajjā, mahāguṇatāya mahāsāvajjā. Tassā tayo sambhārā – akkositabbo paro, kupitacittaṃ, akkosanāti.

Anatthaviññāpikā kāyavacīpayogasamuṭṭhāpikā akusalacetanā samphappalāpo. So āsevanamandatāya appasāvajjo, āsevanamahantatāya mahāsāvajjo. Tassa dve sambhārā – bhāratayuddha-sītāharaṇādi-niratthakakathā-purekkhāratā, tathārūpīkathākathanañcāti.

Abhijjhāyatīti abhijjhā. Parabhaṇḍābhimukhī hutvā tanninnatāya pavattatīti attho. Sā 『『aho vatidaṃ mamassā』』ti evaṃ parabhaṇḍābhijjhāyanalakkhaṇā adinnādānaṃ viya appasāvajjā mahāsāvajjā ca. Tassā dve sambhārā parabhaṇḍaṃ attano pariṇāmanañca. Parabhaṇḍavatthuke hi lobhe uppannepi na tāva kammapathabhedo hoti, yāva na 『『aho vatidaṃ mamassā』』ti attano pariṇāmetīti.

Hitasukhaṃ byāpādayatīti, byāpādo. So paravināsāya manopadosalakkhaṇo. Pharusavācā viya appasāvajjo mahāsāvajjo ca. Tassa dve sambhārā parasatto ca, tassa ca vināsacintā. Parasattavatthuke hi kodhe uppannepi na tāva kammapathabhedo hoti, yāva na 『『aho vatāyaṃ ucchijjeyya vinasseyyā』』ti tassa vināsaṃ cinteti.

Yathābhuccagahaṇābhāvena micchā passatīti micchādiṭṭhi. Sā 『『natthi dinna』』ntiādinā nayena viparītadassanalakkhaṇā samphappalāpo viya appasāvajjā mahāsāvajjā ca. Api ca aniyatā appasāvajjā, niyatā mahāsāvajjā. Tassā dve sambhārā – vatthuno ca gahitākāraviparītatā yathā ca naṃ gaṇhāti, tathābhāvena tassā upaṭṭhānanti.

Imesaṃ pana dasannaṃ akusalakammapathānaṃ dhammato koṭṭhāsato ārammaṇato vedanāto mūlatoti pañcahākārehi vinicchayo veditabbo. Tattha dhammatoti etesu hi paṭipāṭiyā satta cetanādhammāva honti, abhijjhādayo tisso cetanāsampayuttā. Koṭṭhāsatoti paṭipāṭiyā satta, micchādiṭṭhi cāti ime aṭṭha kammapathā eva honti, no mūlāni, abhijjhābyāpādā kammapathā ceva mūlāni ca. Abhijjhā hi mūlaṃ patvā lobho akusalamūlaṃ hoti, byāpādo doso akusalamūlaṃ.

Ārammaṇatoti pāṇātipāto jīvitindriyārammaṇato saṅkhārārammaṇo hoti, adinnādānaṃ sattārammaṇaṃ vā saṅkhārārammaṇaṃ vā, micchācāro phoṭṭhabbavasena saṅkhārārammaṇova, sattārammaṇotipi eke. Musāvādo sattārammaṇo vā saṅkhārārammaṇo vā, tathā pisuṇavācā. Pharusavācā sattārammaṇāva. Samphappalāpo diṭṭhasutamutaviññātavasena sattārammaṇo vā saṅkhārārammaṇo vā, tathā abhijjhā. Byāpādo sattārammaṇova. Micchādiṭṭhi tebhūmakadhammavasena saṅkhārārammaṇā.

Vedanātoti pāṇātipāto dukkhavedano hoti. Kiñcāpi hi rājāno coraṃ disvā hasamānāpi 『『gacchatha naṃ ghātethā』』ti vadanti, sanniṭṭhāpakacetanā pana nesaṃ dukkhasampayuttāva hoti. Adinnādānaṃ tivedanaṃ, micchācāro sukhamajjhattavasena dvivedano, sanniṭṭhāpakacitte pana majjhattavedano na hoti. Musāvādo tivedano, tathā pisuṇavācā pharusavācā dukkhavedanā, samphappalāpo tivedano, abhijjhā sukhamajjhattavasena dvivedanā, tathā micchādiṭṭhi. Byāpādo dukkhavedano.

Mūlatoti pāṇātipāto dosamohavasena dvimūlako hoti, adinnādānaṃ dosamohavasena vā lobhamohavasena vā, micchācāro lobhamohavasena. Musāvādo dosamohavasena vā lobhamohavasena vā, tathā pisuṇavācā samphappalāpo ca. Pharusavācā dosamohavasena, abhijjhā mohavasena ekamūlā, tathā byāpādo. Micchādiṭṭhi lobhamohavasena dvimūlāti.

Pāṇātipātā paṭiviratātiādīsu pāṇātipātādayo vuttatthā eva. Yāya pana viratiyā ete paṭiviratā nāma honti, sā bhedato tividhā hoti sampattavirati samādānavirati samucchedaviratīti. Tattha asamādinnasikkhāpadānaṃ attano jātivayabāhusaccādīni paccavekkhitvā 『『ayuttaṃ amhākaṃ evarūpaṃ kātu』』nti sampattaṃ vatthuṃ avītikkamantānaṃ uppajjamānā virati sampattaviratīti veditabbā sīhaḷadīpe cakkanaupāsakassa viya. Tassa kira daharakāleyeva mātu rogo uppajji. Vejjena ca 『『allasasakamaṃsaṃ laddhuṃ vaṭṭatī』』ti vuttaṃ. Tato cakkanassa bhātā 『『gaccha tāta khettaṃ āhiṇḍāhī』』ti cakkanaṃ pesesi. So tattha gato. Tasmiñca samaye eko saso taruṇasassaṃ khādituṃ āgato hoti. So taṃ disvā vegena dhāvanto valliyā baddho 『『kiri kirī』』ti saddamakāsi . Cakkano tena saddena gantvā taṃ gahetvā cintesi 『『mātu bhesajjaṃ karomī』』ti. Puna cintesi – 『『na metaṃ patirūpaṃ, yvāhaṃ mātu jīvitakāraṇā paraṃ jīvitā voropeyya』』nti. Atha naṃ 『『gaccha araññe sasehi saddhiṃ tiṇodakaṃ paribhuñjā』』ti muñci. Bhātarā ca 『『kiṃ tāta saso laddho』』ti? Pucchito taṃ pavattiṃ ācikkhi. Tato naṃ bhātā paribhāsi. So mātu santikaṃ gantvā, 『『yatohaṃ jāto , nābhijānāmi sañcicca pāṇaṃ jīvitā voropetā』』ti saccaṃ vatvā aṭṭhāsi, tāvadeva cassa mātā arogā ahosi.

Samādinnasikkhāpadānaṃ pana sikkhāpadasamādāne ca tatuttari ca attano jīvitaṃ pariccajitvā vatthuṃ avītikkamantānaṃ uppajjamānā virati samādānaviratīti veditabbā, uttaravaḍḍhamānapabbatavāsīupāsakassa viya. So kira ambariyavihāravāsīpiṅgalabuddharakkhitattherassa santike sikkhāpadāni gahetvā khettaṃ kasati. Athassa goṇo naṭṭho, so taṃ gavesanto uttaravaḍḍhamānapabbataṃ āruhi, tatra naṃ mahāsappo aggahesi. So cintesi – 『『imāya tikhiṇāya vāsiyā sīsaṃ chindāmī』』ti. Puna cintesi – 『『na metaṃ patirūpaṃ, yvāhaṃ bhāvanīyassa garuno santike sikkhāpadaṃ gahetvā bhindeyya』』nti. Evaṃ yāvatatiyaṃ cintetvā – 『『jīvitaṃ pariccajāmi, na sikkhāpada』』nti aṃse ṭhapitaṃ tikhiṇadaṇḍavāsiṃ araññe chaḍḍesi. Tāvadeva mahāvāḷo naṃ muñcitvā agamāsīti.

Ariyamaggasampayuttā pana virati samucchedaviratīti veditabbā, yassā uppattito pabhuti pāṇaṃ ghātessāmīti ariyapuggalānaṃ cittampi na uppajjatīti.

Yathā ca akusalānaṃ, evaṃ imesampi kusalakammapathānaṃ dhammato koṭṭhāsato ārammaṇato vedanāto mūlatoti pañcahākārehi vinicchayo veditabbo. Tattha dhammatoti etesu hi paṭipāṭiyā satta cetanāpi vaṭṭanti viratiyopi, ante tayo cetanāsampayuttāva.

Koṭṭhāsatoti paṭipāṭiyā satta kammapathā eva, na mūlāni, ante tayo kammapathā ceva mūlāni ca. Anabhijjhā hi mūlaṃ patvā alobho kusalamūlaṃ hoti, abyāpādo adoso kusalamūlaṃ, sammādiṭṭhi amoho kusalamūlaṃ.

Ārammaṇatoti pāṇātipātādīnaṃ. Ārammaṇāneva etesaṃ ārammaṇāni. Vītikkamitabbavatthutoyeva hi virati nāma hoti. Yathā pana nibbānārammaṇo ariyamaggo kilese pajahati, evaṃ jīvitindriyādiārammaṇāpete kammapathā pāṇātipātādīni dussīlyāni pajahantīti veditabbā.

Vedanātoti sabbe sukhavedanā vā honti majjhattavedanā vā. Kusalaṃ patvā hi dukkhavedanā nāma natthi.

Mūlatoti paṭipāṭiyā satta ñāṇasampayuttacittena viramantassa alobhaadosaamohavasena timūlā honti, ñāṇavippayuttacittena viramantassa dvimūlā. Anabhijjhā ñāṇasampayuttacittena viramantassa dvimūlā hoti, ñāṇavippayuttacittena ekamūlā. Alobho pana attanāva attano mūlaṃ na hoti. Abyāpādepi eseva nayo. Sammādiṭṭhi alobhaadosavasena dvimūlāvāti. Tatiyādīni.

  1. Aṭṭhaṅgikasuttavaṇṇanā

  2. Chaṭṭhaṃ aṭṭhamaggaṅgavasena bujjhanakānaṃ ajjhāsayavasena vuttaṃ. Chaṭṭhaṃ.

  3. Dasaṅgasuttavaṇṇanā

  4. Sattamaṃ dasamicchattasammattavasena. Tattha micchāñāṇinoti micchāpaccavekkhaṇena samannāgatāti attho. Micchāvimuttinoti aniyyānikavimuttino kusalavimuttīti gahetvā ṭhitā. Sammāñāṇinoti sammāpaccavekkhaṇā. Sammāvimuttinoti niyyānikāya phalavimuttiyā samannāgatāti. Sattamaṃ.

Kammapathavaggo tatiyo.

  1. Catutthavaggo

  2. Catudhātusuttavaṇṇanā

  3. Catutthavaggassa paṭhame pathavīdhātūti patiṭṭhādhātu. Āpodhātūti ābandhanadhātu. Tejodhātūti paripācanadhātu. Vāyodhātūti vitthambhanadhātu. Ayamettha saṅkhepo, vitthārato pana vīsatikoṭṭhāsādivasena etā kathetabbā. Paṭhamaṃ.

  4. Pubbesambodhasuttavaṇṇanā

  5. Dutiye ayaṃ pathavīdhātuyā assādoti ayaṃ pathavīdhātunissayo assādo. Svāyaṃ kāyaṃ abbhunnāmetvā udaraṃ pasāretvā, 『『idha me aṅgulaṃ pavesituṃ vāyamathā』』ti vā hatthaṃ pasāretvā, 『『imaṃ nāmetuṃ vāyamathā』』ti vā vadati, evaṃ pavattānaṃ vasena veditabbo. Aniccātiādīsu hutvā abhāvākārena aniccā, paṭipīḷanākārena dukkhā, sabhāvavigamākārena vipariṇāmadhammā. Ayaṃ pathavīdhātuyā ādīnavoti yena ākārena sā aniccā dukkhā vipariṇāmadhammā, ayamākāro pathavīdhātuyā ādīnavoti attho. Chandarāgavinayo chandarāgappahānanti nibbānaṃ āgamma pathavīdhātuyā chandarāgo vinīyati ceva pahīyati ca, tasmā nibbānamassā nissaraṇaṃ.

Ayaṃ āpodhātuyā assādoti ayaṃ āpodhātunissayo assādo. Svāyaṃ aññaṃ āpodhātuyā upaddutaṃ disvā, 『『kiṃ ayaṃ nipannakālato paṭṭhāya passāvaṭṭhānābhimukho nikkhamati ceva pavisati ca, appamattakampissa kammaṃ karontassa sedatintaṃ vatthaṃ pīḷetabbatākāraṃ pāpuṇāti, anumodanamattampi kathentassa tālavaṇṭaṃ gaṇhitabbaṃ hoti, mayaṃ pana sāyaṃ nipannā pātova uṭṭhahāma, māsapuṇṇaghaṭo viya no sarīraṃ, mahākammaṃ karontānaṃ sedamattampi no na uppajjati, asanisaddena viya dhammaṃ kathentānaṃ sarīre usumākāramattampi no natthī』』ti evaṃ pavattānaṃ vasena veditabbo.

Ayaṃtejodhātuyā assādoti ayaṃ tejodhātunissayo assādo. Svāyaṃ sītagahaṇike disvā, 『『kiṃ ime kiñcideva yāgubhattakhajjamattaṃ ajjhoharitvā thaddhakucchino nisīditvā sabbarattiṃ aṅgārakaṭāhaṃ pariyesanti, phusitamattesupi sarīre patitesu aṅgārakaṭāhaṃ ottharitvā pārupitvāva nipajjanti? Mayaṃ pana atithaddhampi maṃsaṃ vā pūvaṃ vā khādāma, kucchipūraṃ bhattaṃ bhuñjāma, tāvadeva no sabbaṃ pheṇapiṇḍo viya vilīyati, sattāhavaddalikāya vattamānāya sarīre sītānudahanamattampi no natthī』』ti evaṃ pavattānaṃ vasena veditabbo.

Ayaṃvāyodhātuyā assādoti ayaṃ vāyodhātunissayo assādo. Svāyaṃ aññe vātabhīruke disvā, 『『imesaṃ appamattakampi kammaṃ karontānaṃ anumodanamattampi kathentānaṃ sarīraṃ vāto vijjhati, gāvutamattampi addhānaṃ gatānaṃ hatthapādā sīdanti, piṭṭhi rujjati, kucchivātasīsavātakaṇṇavātādīhi niccupaddutā telaphāṇitādīni vātabhesajjāneva karontā atināmenti, amhākaṃ pana mahākammaṃ karontānampi tiyāmarattiṃ dhammaṃ kathentānampi ekadivaseneva dasa yojanāni gacchantānampi hatthapādasaṃsīdanamattaṃ vā piṭṭhirujjanamattaṃ vā na hotī』』ti, evaṃ pavattānaṃ vasena veditabbo. Evaṃ pavattā hi etā dhātuyo assādenti nāma.

Abbhaññāsinti abhivisiṭṭhena ñāṇena aññāsiṃ. Anuttaraṃ sammāsambodhinti uttaravirahitaṃ sabbaseṭṭhaṃ sammā sāmañca bodhiṃ, atha vā pasatthaṃ sundarañca bodhiṃ. Bodhīti rukkhopi maggopi sabbaññutaññāṇampi nibbānampi. 『『Bodhirukkhamūle paṭhamābhisambuddho』』ti (mahāva. 1; udā. 1) ca 『『antarā ca bodhiṃ antarā ca gaya』』nti (mahāva. 11; ma.ni. 1.285) ca āgataṭṭhānesu hi rukkho bodhīti vuccati. 『『Bodhi vuccati catūsu maggesu ñāṇa』』nti (cūḷani. khaggavisāṇasuttaniddesa 121) āgataṭṭhāne maggo. 『『Pappoti bodhiṃ varabhūrimedhaso』』ti (dī. ni. 3.217) āgataṭṭhāne sabbaññutaññāṇaṃ. 『『Patvāna bodhiṃ amataṃ asaṅkhata』』nti āgataṭṭhāne nibbānaṃ. Idha pana bhagavato arahattamaggo adhippeto.

Sāvakānaṃ arahattamaggo anuttarā bodhi hoti, na hotīti? Na hoti. Kasmā? Asabbaguṇadāyakattā. Tesañhi kassaci arahattamaggo arahattaphalameva deti, kassaci tisso vijjā, kassaci cha abhiññā, kassaci catasso paṭisambhidā, kassaci sāvakapāramīñāṇaṃ. Paccekabuddhānampi paccekabodhiñāṇameva deti. Buddhānaṃ pana sabbaguṇasampattiṃ deti abhiseko viya rañño sabbalokissariyabhāvaṃ. Tasmā aññassa kassacipi anuttarā bodhi na hoti.

Abhisambuddhoti paccaññāsinti 『『abhisambuddho ahaṃ patto paṭivijjhitvā ṭhito』』ti evaṃ paṭijāniṃ. Ñāṇañca pana me dassanaṃ udapādīti adhigataguṇadassanasamatthaṃ paccavekkhaṇañāṇañca me udapādi. Akuppā me vimuttīti 『『ayaṃ mayhaṃ arahattaphalavimutti akuppā』』ti evaṃ ñāṇaṃ udapādi. Tattha dvīhākārehi akuppatā veditabbā kāraṇato ca ārammaṇato ca. Sā hi catūhi maggehi samucchinnakilesānaṃ puna anivattanatāya kāraṇatopi akuppā, akuppadhammaṃ nibbānaṃ ārammaṇaṃ katvā pavattatāya ārammaṇatopi akuppā. Antimāti pacchimā. Natthi dāni punabbhavoti idāni puna añño bhavo nāma natthīti.

Imasmiṃ sutte cattāri saccāni kathitāni. Kathaṃ? Catūsu hi dhātūsu assādo samudayasaccaṃ, ādīnavo dukkhasaccaṃ, nissaraṇaṃ nirodhasaccaṃ, nirodhappajānano maggo maggasaccaṃ. Vitthāravasenapi kathetuṃ vaṭṭatiyeva. Ettha hi yaṃ pathavīdhātuṃ paṭicca uppajjati sukhaṃ somanassaṃ, ayaṃ pathavīdhātuyā assādoti pahānapaṭivedho samudayasaccaṃ. Yā pathavīdhātu aniccā dukkhā vipariṇāmadhammā, ayaṃ pathavīdhātuyā, ādīnavoti pariññāpaṭivedho dukkhasaccaṃ. Yo pathavīdhātuyā chandarāgavinayo chandarāgappahānaṃ, idaṃ pathavīdhātuyā nissaraṇanti sacchikiriyāpaṭivedho nirodhasaccaṃ. Yā imesu tīsu ṭhānesu diṭṭhi saṅkappo vācā kammanto ājīvo vāyāmo sati samādhi, ayaṃ bhāvanāpaṭivedho maggasaccanti. Dutiyaṃ.

  1. Acariṃsuttavaṇṇanā

  2. Tatiye acarinti ñāṇacārena acariṃ, anubhavanacārenāti attho. Yāvatāti yattako. Tatiyaṃ.

  3. Nocedaṃsuttavaṇṇanā

  4. Catutthe nissaṭātiādīni ādito vuttapaṭisedhena yojetvā 『『na nissaṭā, na visaṃyuttā, na vippamuttā, na vimariyādikatena cetasā vihariṃsū』』ti evaṃ veditabbāni. Dutiyanaye vimariyādikatenāti nimmariyādikatena. Tattha duvidhā mariyādā kilesamariyādā vaṭṭamariyādāti. Tattha ca yassa upaḍḍhā kilesā pahīnā, upaḍḍhā appahīnā, vaṭṭaṃ vā pana upaḍḍhaṃ pahīnaṃ, upaḍḍhaṃ appahīnaṃ, tassa cittaṃ pahīnakilese vā vaṭṭaṃ vā sandhāya vimariyādikataṃ, appahīnakilese vā vaṭṭaṃ vā sandhāya na vimariyādikataṃ. Idha pana ubhayassāpi pahīnattā 『『vimariyādikatena cetasā』』ti vuttaṃ, mariyādaṃ akatvā ṭhitena atikkantamariyādena cetasāti attho. Iti tīsupi imesu suttesu catusaccameva kathitaṃ. Catutthaṃ.

  5. Ekantadukkhasuttavaṇṇanā

  6. Pañcame ekantadukkhāti atikkamitvā ṭhitassa tattakāro viya ekanteneva dukkhā. Dukkhānupatitāti dukkhena anupatitā. Dukkhāvakkantāti dukkhena okkantā otiṇṇā. Sukhāti sukhavedanāya paccayabhūtā. Evaṃ sabbattha attho veditabbo. Imasmiṃ sutte dukkhalakkhaṇaṃ kathitaṃ. Pañcamaṃ.

6-10. Abhinandasuttādivaṇṇanā

119-123. Chaṭṭhasattamesu vivaṭṭaṃ, avasāne tīsu catusaccamevāti. Chaṭṭhādīni.

Catuttho vaggo.

Dhātusaṃyuttavaṇṇanā niṭṭhitā.

  1. Anamataggasaṃyuttaṃ

  2. Paṭhamavaggo

  3. Tiṇakaṭṭhasuttavaṇṇanā

  4. Anamataggasaṃyuttassa paṭhame anamataggoti anu amataggo, vassasataṃ vassasahassaṃ ñāṇena anugantvāpi amataggo aviditaggo, nāssa sakkā ito vā etto vā aggaṃ jānituṃ, aparicchinnapubbāparakoṭikoti attho. Saṃsāroti khandhādīnaṃ avicchinnappavattā paṭipāṭi. Pubbā koṭi na paññāyatīti purimamariyādā na dissati. Yadaggena cassa purimā koṭi na paññāyati, pacchimāpi tadaggeneva na paññāyati, vemajjheyeva pana sattā saṃsaranti. Pariyādānaṃ gaccheyyāti idaṃ upamāya khuddakattā vuttaṃ. Bāhirasamayasmiñhi attho paritto hoti, upamā mahatī. 『『Hatthī viya ayaṃ goṇo, goṇo viya sūkaro, samuddo viya taḷāka』』nti hi vutte na tesaṃ tādisaṃ pamāṇaṃ hoti. Buddhasamaye pana upamā parittā, attho mahā. Pāḷiyañhi eko jambudīpo gahito, evarūpānaṃ pana jambudīpānaṃ satepi sahassepi satasahassepi tiṇādīni tena upakkamena pariyādānaṃ gaccheyyuṃ, na tveva purisassa mātu mātaroti. Dukkhaṃ paccanubhūtanti tumhehi dukkhaṃ anubhūtaṃ. Tibbanti tasseva vevacanaṃ. Byasananti ñātibyasanādianekavidhaṃ. Kaṭasīti susānaṃ, pathavīyeva vā. Sā hi punappunaṃ marantehi sarīranikkhepena vaḍḍhitā. Alamevāti yuttameva. Paṭhamaṃ.

  5. Pathavīsuttavaṇṇanā

  6. Dutiye mahāpathavinti cakkavāḷapariyantaṃ mahāpathaviṃ. Nikkhipeyyāti taṃ pathaviṃ bhinditvā vuttappamāṇaṃ guḷikaṃ karitvā ekamantaṃ ṭhapeyya. Dutiyaṃ.

  7. Assusuttavaṇṇanā

  8. Tatiye kandantānanti sasaddaṃ rudamānānaṃ. Passannanti sanditaṃ pavattaṃ. Catūsu mahāsamuddesūti sinerurasmīhi paricchinnesu catūsu mahāsamuddesu. Sinerussa hi pācīnapassaṃ rajatamayaṃ, dakkhiṇapassaṃ maṇimayaṃ, pacchimapassaṃ phalikamayaṃ, uttarapassaṃ suvaṇṇamayaṃ. Pubbadakkhiṇapassehi nikkhantā rajatamaṇirasmiyo ekato hutvā mahāsamuddapiṭṭhena gantvā cakkavāḷapabbataṃ āhacca tiṭṭhanti, dakkhiṇapacchimapassehi nikkhantā maṇiphalikarasmiyo, pacchimuttarapassehi nikkhantā phalikasuvaṇṇarasmiyo, uttarapācīnapassehi nikkhantā suvaṇṇarajatarasmiyo ekato hutvā mahāsamuddapiṭṭhena gantvā cakkavāḷapabbataṃ āhacca tiṭṭhanti. Tāsaṃ rasmīnaṃ antaresu cattāro mahāsamuddā honti. Te sandhāya vuttaṃ 『『catūsu mahāsamuddesū』』ti. Ñātibyasanantiādīsu byasananti viasanaṃ, vināsoti attho. Ñātīnaṃ byasanaṃ ñātibyasanaṃ, bhogānaṃ byasanaṃ bhogabyasanaṃ. Rogo pana sayameva ārogyaṃ viyasati vināsetīti byasanaṃ, rogova byasanaṃ rogabyasanaṃ. Tatiyaṃ.

  9. Khīrasuttavaṇṇanā

  10. Catutthe mātuthaññanti ekanāmikāya manussamātu khīraṃ. Imesañhi sattānaṃ gaṇḍuppādakipillikādīsu vā macchakacchapādīsu vā pakkhijātesu vā nibbattakāle mātukhīrameva natthi, ajapasumahiṃsādīsu nibbattakāle khīraṃ atthi, tathā manussesu. Tattha ajādikāle ca manussesu cāpi 『『devī sumanā tissā』』ti evaṃ nānānāmikānaṃ kucchiyaṃ nibbattakāle aggahetvā tissāti ekanāmikāya eva mātu kucchiyaṃ nibbattakāle pītaṃ thaññaṃ catūsu mahāsamuddesu udakato bahutaranti veditabbaṃ. Catutthaṃ.

  11. Pabbatasuttavaṇṇanā

  12. Pañcame sakkā pana, bhanteti so kira bhikkhu cintesi – 『『satthā anamataggassa saṃsārassa dīghatamattā 『na sukaraṃ na sukara』nti kathetiyeva , kathaṃ nacchindati , sakkā nu kho upamaṃ kārāpetu』』nti. Tasmā evamāha. Kāsikenāti tayo kappāsaṃsū ekato gahetvā kantitasuttamayena atisukhumavatthena. Tena pana parimaṭṭhe kittakaṃ khīyeyyāti. Sāsapamattaṃ. Pañcamaṃ.

  13. Sāsapasuttavaṇṇanā

  14. Chaṭṭhe āyasaṃ nagaranti āyasena pākārena parikkhittaṃ nagaraṃ, na pana anto āyasehi ekabhūmikādipāsādehi ākiṇṇanti daṭṭhabbaṃ. Chaṭṭhaṃ.

  15. Sāvakasuttavaṇṇanā

  16. Sattame anussareyyunti ekena kappasatasahasse anussarite aparo tassa ṭhitaṭṭhānato aññaṃ satasahassaṃ, aññopi aññanti evaṃ cattāropi cattārisatasahassāni anussareyyuṃ. Sattamaṃ.

8-9. Gaṅgāsuttādivaṇṇanā

131-132. Aṭṭhame yā etasmiṃ antare vālikāti yā etasmiṃ āyāmato pañcayojanasatike antare vālikā. Navame vattabbaṃ natthi. Aṭṭhamanavamāni.

  1. Puggalasuttavaṇṇanā

  2. Dasame aṭṭhikaṅkalotiādīni tīṇipi rāsivevacanāneva. Imesaṃ pana sattānaṃ saaṭṭhikālato anaṭṭhikālova bahutaro. Gaṇḍuppādakādipāṇabhūtānañhi etesaṃ aṭṭhimeva natthi, macchakacchapādibhūtānaṃ pana aṭṭhimeva bahutaraṃ, tasmā anaṭṭhikālañca bahuaṭṭhikālañca aggahetvā samaṭṭhikālova gahetabbo. Uttarogijjhakūṭassāti gijjhakūṭassa uttarapasse ṭhito. Magadhānaṃ giribbajeti magadharaṭṭhassa giribbaje, giriparikkhepe ṭhitoti attho. Sesaṃ sabbattha uttānamevāti. Dasamaṃ.

Paṭhamo vaggo.

  1. Dutiyavaggo

  2. Duggatasuttavaṇṇanā

  3. Dutiyavaggassa paṭhame duggatanti daliddaṃ kapaṇaṃ. Durūpetanti dussaṇṭhānehi hatthapādehi upetaṃ. Paṭhamaṃ.

  4. Sukhitasuttavaṇṇanā

  5. Dutiye sukhitanti sukhasamappitaṃ mahaddhanaṃ mahābhogaṃ. Susajjitanti alaṅkatapaṭiyattaṃ hatthikkhandhagataṃ mahāparivāraṃ. Dutiyaṃ.

  6. Tiṃsamattasuttavaṇṇanā

  7. Tatiye pāveyyakāti pāveyyadesavāsino. Sabbe āraññikātiādīsu dhutaṅgasamādānavasena tesaṃ āraññikādibhāvo veditabbo. Sabbe sasaṃyojanāti sabbe sabandhanā, keci sotāpannā, keci sakadāgāmino, keci anāgāmino. Tesu hi puthujjano vā khīṇāsavo vā natthi. Gunnantiādīsu setakāḷādivaṇṇesu ekekavaṇṇakālova gahetabbo. Pāripanthakāti paripanthe tiṭṭhanakā panthaghātacorā. Pāradārikāti paradāracārittaṃ āpajjanakā. Tatiyaṃ.

4-9. Mātusuttādivaṇṇanā

137-142. Catutthādīsu liṅganiyamena ceva cakkavāḷaniyamena ca attho veditabbo. Purisānañhi mātugāmakālo, mātugāmānañca purisakāloti evamettha liṅganiyamo. Imamhā cakkavāḷā sattā paracakkavāḷaṃ, paracakkavāḷā ca imaṃ cakkavāḷaṃ saṃsaranti. Tesu imasmiṃ cakkavāḷe mātugāmakāle mātubhūtaññeva dassento yo namātābhūtapubboti āha. Yo napitābhūtapubbotiādīsupi eseva nayo. Catutthādīni.

  1. Vepullapabbatasuttavaṇṇanā

  2. Dasame bhūtapubbanti atītakāle ekaṃ apadānaṃ āharitvā dasseti. Samaññā udapādīti paññatti ahosi. Catūhena ārohantīti idaṃ thāmamajjhime sandhāya vuttaṃ. Agganti uttamaṃ. Bhaddayuganti sundarayugalaṃ. Tīhena ārohantīti ettāvatā kira dvinnaṃ buddhānaṃ antare yojanaṃ pathavī ussannā, so pabbato tiyojanubbedho jāto.

Appaṃ vā bhiyyoti vassasatato uttariṃ appaṃ dasa vā vīsaṃ vā vassāni. Puna vassasatameva jīvanako nāma natthi, uttamakoṭiyā pana saṭṭhi vā asīti vā vassāni jīvanti. Vassasataṃ pana appatvā pañcavassadasavassādikāle mīyamānāva bahukā. Ettha ca kakusandho bhagavā cattālīsavassasahassāyukakāle, koṇāgamano tiṃsavassasahassāyukakāle nibbattoti idaṃ anupubbena parihīnasadisaṃ kataṃ, na pana evaṃ parihīnaṃ, vaḍḍhitvā vaḍḍhitvā parihīnanti veditabbaṃ. Kathaṃ? Kakusandho tāva bhagavā imasmiṃyeva kappe cattālīsavassasahassāyukakāle nibbatto āyuppamāṇaṃ pañca koṭṭhāse katvā cattāro ṭhatvā pañcame vijjamāneyeva parinibbuto. Taṃ āyu parihāyamānaṃ dasavassakālaṃ patvā puna vaḍḍhamānaṃ asaṅkheyyaṃ hutvā tato parihāyamānaṃ tiṃsavassasahassāyukakāle ṭhitaṃ, tadā koṇāgamano nibbatto. Tasmimpi tatheva parinibbute taṃ āyu dasavassakālaṃ patvā puna vaḍḍhamānaṃ asaṅkheyyaṃ hutvā parihāyitvā vīsavassasahassakāle ṭhitaṃ, tadā kassapo bhagavā nibbatto. Tasmimpi tatheva parinibbute taṃ āyu dasavassakālaṃ patvā puna vaḍḍhamānaṃ asaṅkheyyaṃ hutvā parihāyitvā vassasatakālaṃ pattaṃ, atha amhākaṃ sammāsambuddho nibbatto. Evaṃ anupubbena parihāyitvā vaḍḍhitvā vaḍḍhitvā parihīnanti veditabbaṃ. Tattha ca yaṃ āyuparimāṇesu mandesu buddhā nibbattanti, tesampi tadeva āyuparimāṇaṃ hotīti. Dasamaṃ.

Dutiyo vaggo.

Anamataggasaṃyuttavaṇṇanā niṭṭhitā.

  1. Kassapasaṃyuttaṃ

  2. Santuṭṭhasuttavaṇṇanā

  3. Kassapasaṃyuttassa paṭhame santuṭṭhāyanti santuṭṭho ayaṃ. Itarītarenāti na thūlasukhumalūkhapaṇītathirajiṇṇānaṃ yena kenaci, atha kho yathāladdhādīnaṃ itarītarena yena kenaci santuṭṭhoti attho. Cīvarasmiñhi tayo santosā yathālābhasantoso yathābalasantoso yathāsāruppasantosoti. Piṇḍapātādīsupi eseva nayo.

Tesaṃ ayaṃ pabhedasaṃvaṇṇanā – idha bhikkhu cīvaraṃ labhati sundaraṃ vā asundaraṃ vā, so teneva yāpeti, aññaṃ na pattheti, labhantopi na gaṇhāti. Ayamassa cīvare yathālābhasantoso. Atha pana pakatidubbalo vā hoti ābādhajarābhibhūto vā, garucīvaraṃ pārupanto kilamati, so sabhāgena bhikkhunā saddhiṃ taṃ parivattetvā lahukena yāpentopi santuṭṭhova hoti. Ayamassa cīvare yathābalasantoso. Aparo paṇītapaccayalābhī hoti, so paṭṭacīvarādīnaṃ aññataraṃ mahagghacīvaraṃ bahūni vā cīvarāni labhitvā – 『『idaṃ therānaṃ cirapabbajitānaṃ, idaṃ bahussutānaṃ anurūpaṃ, idaṃ gilānānaṃ, idaṃ appalābhīnaṃ hotū』』ti datvā tesaṃ purāṇacīvaraṃ vā saṅkārakūṭādito vā pana nantakāni uccinitvā tehi saṅghāṭiṃ katvā dhārentopi santuṭṭhova hoti. Ayamassa cīvare yathāsāruppasantoso.

Idha pana bhikkhu piṇḍapātaṃ labhati lūkhaṃ vā paṇītaṃ vā, so teneva yāpeti, aññaṃ na pattheti, labhantopi na gaṇhāti. Ayamassa piṇḍapāte yathālābha santoso. Yo pana attano pakativiruddhaṃ vā byādhiviruddhaṃ vā piṇḍapātaṃ labhati, yenassa paribhuttena aphāsu hoti, so sabhāgassa bhikkhuno taṃ datvā tassa hatthato sappāyabhojanaṃ bhutvā samaṇadhammaṃ karontopi santuṭṭhova hoti. Ayamassa piṇḍapāte yathābalasantoso. Aparo bahuṃ paṇītaṃ piṇḍapātaṃ labhati, so taṃ cīvaraṃ viya cirapabbajita-bahussuta-appalābhagilānānaṃ datvā , tesaṃ vā sesakaṃ piṇḍāya vā caritvā missakāhāraṃ bhuñjantopi santuṭṭhova hoti. Ayamassa piṇḍapāte yathāsāruppasantoso.

Idha pana bhikkhu senāsanaṃ labhati manāpaṃ vā amanāpaṃ vā, so tena neva somanassaṃ na paṭighaṃ uppādeti, antamaso tiṇasanthārakenāpi yathāladdheneva tussati. Ayamassa senāsane yathālābhasantoso. Yo pana attano pakativiruddhaṃ vā byādhiviruddhaṃ vā senāsanaṃ labhati, yatthassa vasato aphāsu hoti, so taṃ sabhāgassa bhikkhuno datvā tassa santake sappāyasenāsane vasantopi santuṭṭhova hoti. Ayamassa senāsane yathābalasantoso. Aparo mahāpuñño leṇamaṇḍapakūṭāgārādīni bahūni paṇītasenāsanāni labhati, so tāni cīvarādīni viya cirapabbajitabahussutaappalābhagilānānaṃ datvā yattha katthaci vasantopi santuṭṭhova hoti. Ayamassa senāsane yathāsāruppasantoso. Yopi 『『uttamasenāsanaṃ nāma pamādaṭṭhānaṃ, tattha nisinnassa thinamiddhaṃ okkamati, niddābhibhūtassa paṭibujjhato pāpavitakkā pātubhavantī』』ti paṭisañcikkhitvā tādisaṃ senāsanaṃ pattampi na sampaṭicchati, so taṃ paṭikkhipitvā abbhokāsarukkhamūlādīsu vasanto santuṭṭhova hoti. Ayampi senāsane yathāsāruppasantoso.

Idha pana bhikkhu bhesajjaṃ labhati lūkhaṃ vā paṇītaṃ vā, so yaṃ labhati teneva tussati, aññaṃ na pattheti, labhantopi na gaṇhāti. Ayamassa gilānapaccaye yathālābhasantoso. Yo pana telenatthiko phāṇitaṃ labhati, so taṃ sabhāgassa bhikkhuno datvā tassa hatthato telaṃ gahetvā vā aññadeva vā pariyesitvā bhesajjaṃ karontopi santuṭṭhova hoti. Ayamassa gilānapaccaye yathābalasantoso. Aparo mahāpuñño bahuṃ telamadhuphāṇitādipaṇītabhesajjaṃ labhati, so taṃ cīvaraṃ viya cirapabbajita-bahussuta-appalābhagilānānaṃ datvā tesaṃ ābhatena yena kenaci yāpentopi santuṭṭhova hoti. Yo pana ekasmiṃ bhājane muttaharītakaṃ ṭhapetvā ekasmiṃ catumadhuraṃ 『『gaṇha, bhante, yadicchasī』』ti vuccamāno sacassa tesu aññatarenapi rogo vūpasammati, atha 『『muttaharītakaṃ nāma buddhādīhi vaṇṇita』』nti catumadhuraṃ paṭikkhipitvā muttaharītakena bhesajjaṃ karonto paramasantuṭṭhova hoti. Ayamassa gilānapaccaye yathāsāruppasantoso. Iti ime tayo santose sandhāya 『『santuṭṭhāyaṃ, bhikkhave, kassapo itarītarena cīvarenā』』ti vuttaṃ.

Vaṇṇavādīti eko santuṭṭho hoti, santosassa vaṇṇaṃ na katheti. Eko na santuṭṭho hoti, santosassa vaṇṇaṃ katheti. Eko neva santuṭṭho hoti, na santosassa vaṇṇaṃ katheti. Eko santuṭṭho ca hoti, santosassa ca vaṇṇaṃ katheti. Ayaṃ tādisoti dassetuṃ itarītaracīvarasantuṭṭhiyā ca vaṇṇavādīti vuttaṃ. Anesananti dūteyyapahiṇagamanānuyogappabhedaṃ nānappakāraṃ anesanaṃ. Aladdhāti alabhitvā. Yathā ca ekacco 『『kathaṃ nu kho cīvaraṃ labhissāmī』』ti puññavantehi bhikkhūhi saddhiṃ ekato hutvā kohaññaṃ karonto uttasati paritassati, ayaṃ evaṃ aladdhā ca cīvaraṃ na paritassati. Laddhā cāti dhammena samena labhitvā. Agadhitoti vigatalobhagedho. Amucchitoti adhimattataṇhāya mucchaṃ anāpanno. Anajjhāpannoti taṇhāya anotthaṭo apariyonaddho. Ādīnavadassāvīti anesanāpattiyañca gadhitaparibhoge ca ādīnavaṃ passamāno. Nissaraṇapaññoti, 『『yāvadeva sītassa paṭighātāyā』』ti vuttanissaraṇameva jānanto paribhuñjatīti attho. Itarītarena piṇḍapātenātiādīsupi yathāladdhādīnaṃ yena kenaci piṇḍapātena, yena kenaci senāsanena, yena kenaci gilānapaccayabhesajjaparikkhārenāti evamattho daṭṭhabbo.

Kassapena vā hi vo, bhikkhave, ovadissāmīti ettha yathā mahākassapatthero catūsu paccayesu tīhi santosehi santuṭṭho, tumhepi tathārūpā bhavathāti ovadanto kassapena ovadati nāma. Yo vā panassa kassapasadisoti etthāpi yo vā panaññopi kassapasadiso mahākassapatthero viya catūsu paccayesu tīhi santosehi santuṭṭho bhaveyya, tumhepi tathārūpā bhavathāti ovadanto kassapasadisena ovadati nāma. Tathattāya paṭipajjitabbanti 『『sammāsambuddhassa imāya imasmiṃ santuṭṭhisutte vuttasallekhācārapaṭipattiyā kathanaṃ nāma bhāro, amhākampi imaṃ paṭipattiṃ paripūraṃ katvā pūraṇaṃ bhāroyeva, āgato kho pana bhāro gahetabbo』』ti cintetvā yathā mayā kathitaṃ, tathattāya tathābhāvāya tumhehipi paṭipajjitabbanti. Paṭhamaṃ.

  1. Anottappīsuttavaṇṇanā

  2. Dutiye anātāpīti yaṃ vīriyaṃ kilese ātapati, tena rahito. Anottappīti nibbhayo kilesuppattito kusalānuppattito ca bhayarahito. Sambodhāyāti sambujjhanatthāya. Nibbānāyāti nibbānasacchikiriyāya. Anuttarassa yogakkhemassāti arahattassa tañhi anuttarañceva catūhi ca yogehi khemaṃ.

Anuppannātiādīsu ye pubbe appaṭiladdhapubbaṃ cīvarādiṃ vā paccayaṃ upaṭṭhākasaddhivihārika-antevāsīnaṃ vā aññatarato manuññavatthuṃ paṭilabhitvā taṃ subhaṃ sukhanti ayoniso gaṇhantassa aññataraṃ vā pana ananubhūtapubbaṃ ārammaṇaṃ yathā tathā vā ayoniso āvajjentassa lobhādayo pāpakā akusalā dhammā uppajjanti, te anuppannāti veditabbā. Aññathā hi anamatagge saṃsāre anuppannā nāma pāpakā dhammā natthi. Anubhūtapubbepi ca vatthumhi ārammaṇe vā yassa pakatibuddhiyā vā uddesaparipucchāya vā pariyattinavakammayonisomanasikārānaṃ vā aññataravasena pubbe anuppajjitvā pacchā tādisena paccayena sahasā uppajjanti, imepi 『『anuppannā uppajjamānā anatthāya saṃvatteyyu』』nti veditabbā. Tesuyeva pana vatthārammaṇesu punappunaṃ uppajjamānā nappahīyanti nāma, te 『『uppannā appahīyamānā anatthāya saṃvatteyyu』』nti veditabbā. Ayamettha saṅkhepo, vitthārato pana uppannānuppannabhedo ca pahānappahānavidhānañca sabbaṃ visuddhimagge ñāṇadassanavisuddhiniddese kathitaṃ.

Anuppannāme kusalā dhammāti appaṭiladdhāpi sīlasamādhimaggaphalasaṅkhātā anavajjadhammā. Uppannāti teyeva paṭiladdhā. Nirujjhamānā anatthāya saṃvatteyyunti te sīlādidhammā parihānivasena puna anuppattiyā nirujjhamānā anatthāya saṃvatteyyunti veditabbā. Ettha ca lokiyā parihāyanti, lokuttarānaṃ parihāni natthīti. 『『Uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā』』ti imassa pana sammappadhānassa vasenāyaṃ desanā katā. Dutiyamaggo vā sīghaṃ anuppajjamāno, paṭhamamaggo nirujjhamāno anatthāya saṃvatteyyāti evampettha attho daṭṭhabbo. Iti imasmiṃ sutte ime cattāro sammappadhānā pubbabhāgavipassanāvasena kathitāti. Dutiyaṃ.

  1. Candūpamasuttavaṇṇanā

  2. Tatiye candūpamāti candasadisā hutvā. Kiṃ parimaṇḍalatāya? No, apica kho yathā cando gaganatalaṃ pakkhandamāno na kenaci saddhiṃ santhavaṃ vā sinehaṃ vā ālayaṃ vā nikantiṃ vā patthanaṃ vā pariyuṭṭhānaṃ vā karoti, na ca na hoti mahājanassa piyo manāpo, tumhepi evaṃ kenaci saddhiṃ santhavādīnaṃ akaraṇena bahujanassa piyā manāpā candūpamā hutvā khattiyakulādīni cattāri kulāni upasaṅkamathāti attho. Apica yathā cando andhakāraṃ vidhamati, ālokaṃ pharati, evaṃ kilesandhakāravidhamanena ñāṇālokapharaṇena cāpi candūpamā hutvāti evamādīhipi nayehi ettha attho daṭṭhabbo.

Apakasseva kāyaṃ apakassa cittanti teneva santhavādīnaṃ akaraṇena kāyañca cittañca apakassitvā, apanetvāti attho. Yo hi bhikkhu araññepi na vasati, kāmavitakkādayopi vitakketi, ayaṃ neva kāyaṃ apakassati, na cittaṃ. Yo hi araññepi kho viharati, kāmavitakkādayo pana vitakketi, ayaṃ kāyameva apakassati, na cittaṃ. Yo gāmante vasati , kāmavitakkādayopi kho na ca vitakketi, ayaṃ cittameva apakassati, na kāyaṃ. Yo pana araññe ceva vasati, kāmavitakkādayo ca na vitakketi, ayaṃ ubhayampi apakassati. Evarūpā hutvā kulāni upasaṅkamathāti dīpento 『『apakasseva kāyaṃ apakassa citta』』nti āha.

Niccanavakāti niccaṃ navakāva, āgantukasadisā eva hutvāti attho. Āgantuko hi paṭipāṭiyā sampattagehaṃ pavisitvā sace naṃ gharasāmikā disvā, 『『amhākaṃ puttabhātaro vippavāsaṃ gatā evaṃ vicariṃsū』』ti anukampamānā nisīdāpetvā bhojenti, bhuttamattoyeva 『『tumhākaṃ bhājanaṃ gaṇhathā』』ti uṭṭhāya pakkamati, na tehi saddhiṃ santhavaṃ vā karoti, na kiccakaraṇīyāni vā saṃvidahati, evaṃ tumhepi paṭipāṭiyā sampattagharaṃ pavisitvā yaṃ iriyāpathesu pasannā manussā denti, taṃ gahetvā chinnasanthavā, tesaṃ kiccakaraṇīye abyāvaṭā hutvā nikkhamathāti dīpeti.

Imassa pana niccanavakabhāvassa āvibhāvatthaṃ dvebhātikavatthu kathetabbaṃ – vasāḷanagaragāmato kira dve bhātikā nikkhamitvā pabbajitā, te cūḷanāgatthero ca mahānāgatthero cāti paññāyiṃsu. Te cittalapabbate tiṃsa vassāni vasitvā arahattaṃ pattā 『『mātaraṃ passissāmā』』ti āgantvā vasāḷanagaravihāre vasitvā punadivase mātugāmaṃ piṇḍāya pavisiṃsu. Mātāpi tesaṃ uḷuṅkena yāguṃ nīharitvā ekassa patte ākiri. Tassā taṃ olokayamānāya puttasineho uppajji. Atha naṃ āha – 『『tvaṃ, tāta, mayhaṃ putto mahānāgo』』ti. Thero 『『pacchimaṃ theraṃ puccha upāsike』』ti vatvā pakkāmi. Pacchimatherassapi yāguṃ datvā, 『『tāta, tvaṃ mayhaṃ putto cūḷanāgo』』ti pucchi? Thero 『『kiṃ, upāsike, purimaṃ theraṃ na pucchasī』』ti? Vatvā pakkāmi. Evaṃ mātarāpi saddhiṃ chinnasanthavo bhikkhu niccanavako nāma hoti.

Appagabbhāti na pagabbhā, aṭṭhaṭṭhānena kāyapāgabbhiyena, catuṭṭhānena vacīpāgabbhiyena, anekaṭṭhānena manopāgabbhiyena ca virahitāti attho. Aṭṭhaṭṭhānaṃ kāyapāgabbhiyaṃ nāma saṅghagaṇapuggala-bhojanasālā-jantāgharanahānatittha-bhikkhācāramagga-antaragharappavesanesu kāyena appatirūpakaraṇaṃ. Seyyathidaṃ – idhekacco saṅghamajjhe pallatthikāya vā nisīdati pāde pādaṃ ādhāyitvā vāti evamādi (mahāni. 165). Tathā gaṇamajjhe. Gaṇamajjheti catuparisasannipāte vā suttantikagaṇādisannipāte vā. Tathā vuḍḍhatare puggale. Bhojanasālāya pana vuḍḍhānaṃ āsanaṃ na deti, navānaṃ āsanaṃ paṭibāhati. Tathā jantāghare. Vuḍḍhe cettha anāpucchā aggijalanādīni karoti. Nhānatitthe ca yadidaṃ 『『daharo vuḍḍhoti pamāṇaṃ akatvā āgatapaṭipāṭiyā nhāyitabba』』nti vuttaṃ, tampi anādiyanto pacchā āgantvā udakaṃ otaritvā vuḍḍhe ca nave ca bādhati. Bhikkhācāramagge pana aggāsanaaggodakaaggapiṇḍānaṃ atthāya purato gacchati bāhāya bāhaṃ paharanto. Antaragharappavesane vuḍḍhehi paṭhamataraṃ pavisati, daharehi saddhiṃ kāyakīḷanakaṃ karotīti evamādi.

Catuṭṭhānaṃ vacīpāgabbhiyaṃ nāma saṅghagaṇapuggalaantaragharesu appatirūpavācānicchāraṇaṃ. Seyyathidaṃ – idhekacco saṅghamajjhe anāpucchā dhammaṃ bhāsati. Tathā pubbe vuttappakārassa gaṇassa majjhe puggalassa ca santike, tattheva manussehi pañhaṃ puṭṭho vuḍḍhataraṃ anāpucchā vissajjeti. Antaraghare pana 『『itthannāme kiṃ atthi? Kiṃ yāgu, udāhu khādanīyaṃ bhojanīyaṃ? Kiṃ me dassasi? Kiṃ ajja khādissāma? Kiṃ bhuñjissāma? Kiṃ pivissāmā』』tiādīni bhāsati.

Anekaṭṭhānaṃ manopāgabbhiyaṃ nāma tesu tesu ṭhānesu kāyavācāhi ajjhācāraṃ anāpajjitvāpi manasāva kāmavitakkādīnaṃ vitakkanaṃ. Apica dussīlasseva sato 『『sīlavāti maṃ jano jānātū』』ti evaṃ pavattā pāpicchatāpi manopāgabbhiyaṃ. Iti sabbesampi imesaṃ pāgabbhiyānaṃ abhāvena appagabbhā hutvā upasaṅkamathāti vadati.

Jarudapānanti jiṇṇakūpaṃ. Pabbatavisamanti pabbate visamaṃ papātaṭṭhānaṃ. Nadīvidugganti nadiyā viduggaṃ chinnataṭaṭṭhānaṃ. Apakasseva kāyanti tādisāni ṭhānāni yo khiḍḍādipasuto kāyaṃ anapakassa ekatobhāriyaṃ akatvāva vāyupatthambhakaṃ aggāhāpetvā cittampi anapakassa 『『ettha patito hatthapādabhañjanādīni pāpuṇātī』』ti anādīnavadassāvitāya anubbejetvā sampiyāyamāno oloketi, so patitvā hatthapādabhañjanādianatthaṃ pāpuṇāti. Yo pana udakatthiko vā aññena vā kenaci kiccena oloketukāmo kāyaṃ apakassa ekato bhāriyaṃ katvā vāyupatthambhakaṃ gāhāpetvā, cittampi apakassa ādīnavadassanena saṃvejetvā oloketi, so na patati, yathāruciṃ oloketvā sukhī yenakāmaṃ pakkamati.

Evamevakhoti ettha idaṃ opammasaṃsandanaṃ – jarudapānādayo viya hi cattāri kulāni, olokanapuriso viya bhikkhu. Yathā anapakaṭṭhakāyacitto tāni olokento puriso tattha patati, evaṃ arakkhitehi kāyādīhi kulāni upasaṅkamanto bhikkhu kulesu bajjhati, tato nānappakāraṃ sīlapādabhañjanādianatthaṃ pāpuṇāti. Yathā pana apakaṭṭhakāyacitto puriso tattha na patati, evaṃ rakkhiteneva kāyena rakkhitehi cittehi rakkhitāya vācāya suppaṭṭhitāya satiyā apakaṭṭhakāyacitto hutvā kulāni upasaṅkamanto bhikkhu kulesu na bajjhati. Athassa yathā tattha apatitassa purisassa, na pādā bhañjanti, evaṃ sīlapādo na bhijjati. Yathā hatthā na bhañjanti, evaṃ saddhāhattho na bhijjati. Yathā kucchi na bhijjati, evaṃ samādhikucchi na bhijjati. Yathā sīsaṃ na bhijjati, evaṃ ñāṇasīsaṃ na bhijjati, yathā ca taṃ khāṇukaṇṭakādayo na vijjhanti, evamimaṃ rāgakaṇṭakādayo na vijjhanti. Yathā so nirupaddavo yathāruci oloketvā sukhī yenakāmaṃ pakkamati, evaṃ bhikkhu kulāni nissāya cīvarādayo paccaye paṭisevanto kammaṭṭhānaṃ vaḍḍhetvā saṅkhāre sammasanto arahattaṃ patvā lokuttarasukhena sukhito yenakāmaṃ agatapubbaṃ nibbānadisaṃ gacchati.

Idāni yo hīnādhimuttiko micchāpaṭipanno evaṃ vadeyya 『『sammāsambuddho 『tividhaṃ pāgabbhiyaṃ pahāya niccanavakattena candūpamā kulāni upasaṅkamathā』ti vadanto aṭṭhāne ṭhapeti, asayhaṃ bhāraṃ āropeti, yaṃ na sakkā kātuṃ taṃ kāretī』』ti, tassa vādapathaṃ pacchinditvā, 『『sakkā evaṃ kātuṃ, atthi evarūpo bhikkhū』』ti dassento kassapo, bhikkhavetiādimāha.

Ākāse pāṇiṃ cālesīti nīle gaganantare yamakavijjutaṃ cārayamāno viya heṭṭhābhāgaṃ uparibhāgaṃ ubhatopassesu pāṇiṃ sañcāresi. Idañca pana tepiṭake buddhavacane asambhinnapadaṃ nāma. Attamanoti tuṭṭhacitto sakamano, na domanassena pacchinditvā gahitamano. Kassapassa, bhikkhaveti idampi purimanayeneva paravādaṃ pacchinditvā atthi evarūpo bhikkhūti dassanatthaṃ vuttaṃ.

Pasannākāraṃkareyyunti cīvarādayo paccaye dadeyyuṃ. Tathattāya paṭipajjeyyunti sīlassa āgataṭṭhāne sīlaṃ pūrayamānā, samādhivipassanā maggaphalānaṃ āgataṭṭhāne tāni tāni sampādayamānā tathābhāvāya paṭipajjeyyuṃ. Anudayanti rakkhaṇabhāvaṃ. Anukampanti muducittataṃ. Ubhayañcetaṃ kāruññasseva vevacanaṃ. Kassapo, bhikkhaveti idampi purimanayeneva paravādaṃ pacchinditvā atthi evarūpo bhikkhūti dassanatthaṃ vuttaṃ. Kassapena vāti ettha candopamādivasena yojanaṃ katvā purimanayeneva attho veditabbo. Tatiyaṃ.

  1. Kulūpakasuttavaṇṇanā

  2. Catutthe kulūpakoti kulagharānaṃ upagantā. Dentuyeva meti dadantuyeva mayhaṃ. Sandīyatīti aṭṭīyati pīḷiyati. Sesamettha vuttanayānusāreneva veditabbaṃ. Catutthaṃ.

  3. Jiṇṇasuttavaṇṇanā

  4. Pañcame jiṇṇoti thero mahallako. Garukānīti taṃ satthu santikā laddhakālato paṭṭhāya chinnabhinnaṭṭhāne suttasaṃsibbanena ceva aggaḷadānena ca anekāni paṭalāni hutvā garukāni jātāni. Nibbasanānīti pubbe bhagavatā nivāsetvā apanītatāya evaṃladdhanāmāni. Tasmāti yasmā tvaṃ jiṇṇo ceva garupaṃsukūlo ca. Gahapatānīti paṃsukūlikaṅgaṃ vissajjetvā gahapatīhi dinnacīvarāni dhārehīti vadati. Nimantanānīti piṇḍapātikaṅgaṃ vissajjetvā salākabhattādīni nimantanāni bhuñjāhīti vadati. Mama ca santiketi āraññikaṅgaṃ vissajjetvā gāmantasenāsaneyeva vasāhīti vadati.

Nanu ca yathā rājā senāpatiṃ senāpatiṭṭhāne ṭhapetvā tassa rājūpaṭṭhānādinā attano kammena ārādhentasseva taṃ ṭhānantaraṃ gahetvā aññassa dadamāno ayuttaṃ nāma karoti, evaṃ satthā mahākassapattherassa paccuggamanatthāya tigāvutaṃ maggaṃ gantvā rājagahassa ca nāḷandāya ca antare bahuputtakarukkhamūle nisinno tīhi ovādehi upasampādetvā tena saddhiṃ attano cīvaraṃ parivattetvā theraṃ jātiāraññikaṅgañceva jātipaṃsukūlikaṅgañca akāsi, so tasmiṃ kattukamyatāchandena satthu cittaṃ ārādhentasseva paṃsukūlādīni vissajjāpetvā gahapaticīvarapaṭiggahaṇādīsu niyojento ayuttaṃ nāma karotīti. Na karoti. Kasmā? Attajjhāsayattā. Na hi satthā dhutaṅgāni vissajjāpetukāmo, yathā pana aghaṭṭitā bheriādayo saddaṃ na vissajjenti, evaṃ aghaṭṭitā evarūpā puggalā na sīhanādaṃ nadantīti nadāpetukāmo sīhanādajjhāsayena evamāha. Theropi satthu ajjhāsayānurūpeneva 『『ahaṃ kho, bhante, dīgharattaṃ āraññiko cevā』』tiādinā nayena sīhanādaṃ nadati.

Diṭṭhadhammasukhavihāranti diṭṭhadhammasukhavihāro nāma āraññikasseva labbhati, no gāmantavāsino. Gāmantasmiñhi vasanto dārakasaddaṃ suṇāti, asappāyarūpāni passati, asappāye sadde suṇāti, tenassa anabhirati uppajjati. Āraññiko pana gāvutaṃ vā aḍḍhayojanaṃ vā atikkamitvā araññaṃ ajjhogāhetvā vasanto dīpibyagghasīhādīnaṃ sadde suṇāti, yesaṃ savanapaccayā amānusikāsavanarati uppajjati. Yaṃ sandhāya vuttaṃ –

『『Suññāgāraṃ paviṭṭhassa, santacittassa bhikkhuno;

Amānusī ratī hoti, sammā dhammaṃ vipassato.

『『Yato yato sammasati, khandhānaṃ udayabbayaṃ;

Labhatī pītipāmojjaṃ, amataṃ taṃ vijānataṃ. (dha. pa. 373-374);

『『Purato pacchato vāpi, aparo ce na vijjati;

Tattheva phāsu bhavati, ekassa ramato vane』』ti.

Tathā piṇḍapātikasseva labbhati, no apiṇḍapātikassa. Apiṇḍapātiko hi akālacārī hoti, turitacāraṃ gacchati, parivatteti, palibuddhova gacchati, tattha ca bahusaṃsayo hoti. Piṇḍapātiko pana na akālacārī hoti, na turitacāraṃ gacchati, na parivatteti, apalibuddhova gacchati, tattha ca na bahusaṃsayo hoti.

Kathaṃ? Apiṇḍapātiko hi gāmato dūravihāre vasamāno kālasseva 『『yāguṃ vā pārivāsikabhattaṃ vā lacchāmi, āsanasālāya vā pana uddesabhattādīsu kiñcideva mayhaṃ pāpuṇissatī』』ti makkaṭakasuttāni chindanto sayitagorūpāni uṭṭhāpento pātova gacchanto akālacārī hoti. Manusse khettakammādīnaṃ atthāya gehā nikkhanteyeva sampāpuṇituṃ migaṃ anubandhanto viya vegena gacchanto turitacārī hoti. Antarā kiñcideva disvā 『『asukaupāsako vā asukaupāsikā vā gehe, no gehe』』ti pucchati, 『『no gehe』』ti sutvā 『『idāni kuto labhissāmī』』ti? Aggidaḍḍho viya pavedhati, sayaṃ pacchimadisaṃ gantukāmo pācīnadisāya salākaṃ labhitvā aññaṃ pacchimadisāya laddhasalākaṃ upasaṅkamitvā, 『『bhante, ahaṃ pacchimadisaṃ gamissāmi, mama salākaṃ tumhe gaṇhatha, tumhākaṃ salākaṃ mayhaṃ dethā』』ti salākaṃ parivatteti. Ekaṃ vā pana salākabhattaṃ āharitvā paribhuñjanto 『『aparassāpi salākabhattassa pattaṃ dethā』』ti manussehi vutte, 『『bhante, tumhākaṃ pattaṃ detha, ahaṃ mayhaṃ patte bhattaṃ pakkhipitvā tumhākaṃ pattaṃ dassāmī』』ti aññassa pattaṃ dāpetvā bhatte āhaṭe attano patte pakkhipitvā pattaṃ paṭidento pattaṃ parivatteti nāma. Vihāre rājarājamahāmattādayo mahādānaṃ denti, iminā ca bhiyyo dūragāme salākā laddhā, tattha agacchanto puna sattāhaṃ salākaṃ na labhatīti alābhabhayena gacchati, evaṃ gacchanto palibuddho hutvā gacchati nāma. Yassa cesa salākabhattādino atthāya gacchati, 『『taṃ dassanti nu kho me, udāhu na dassanti, paṇītaṃ nu kho dassanti, udāhu lūkhaṃ, thokaṃ nu kho, udāhu bahukaṃ, sītalaṃ nu kho, udāhu uṇha』』nti evaṃ tattha ca bahusaṃsayo hoti.

Piṇḍapātiko pana kālasseva vuṭṭhāya vattapaṭivattaṃ katvā sarīraṃ paṭijaggitvā vasanaṭṭhānaṃ pavisitvā kammaṭṭhānaṃ manasikatvā kālaṃ sallakkhetvā mahājanassa uḷuṅkabhikkhādīni dātuṃ pahonakakāle gacchatīti na akālacārī hoti, ekekaṃ padavāraṃ cha koṭṭhāse katvā vipassanto gacchatīti na turitacārī hoti, attano garubhāvena 『『asuko gehe, na gehe』』ti na pucchati, salākabhattādīniyeva na gaṇhāti. Agaṇhanto kiṃ parivattessati? Na aññassa vasena palibuddhova hoti , kammaṭṭhānaṃ manasikaronto yathāruci gacchati, itaro viya na bahusaṃsayo hoti. Ekasmiṃ gāme vā vīthiyā vā alabhitvā aññattha carati. Tasmimpi alabhitvā aññattha caranto missakodanaṃ saṅkaḍḍhitvā amataṃ viya paribhuñjitvā gacchati.

Paṃsukūlikasseva labbhati, no apaṃsukūlikassa. Apaṃsukūliko hi vassāvāsikaṃ pariyesanto carati, na senāsanasappāyaṃ pariyesati. Paṃsukūliko pana na vassāvāsikaṃ pariyesanto carati, senāsanasappāyameva pariyesati. Tecīvarikasseva labbhati, na itarassa. Atecīvariko hi bahubhaṇḍo bahuparikkhāro hoti, tenassa phāsuvihāro natthi. Appicchādīnañceva labbhati, na itaresanti. Tena vuttaṃ – 『『attano ca diṭṭhadhammasukhavihāraṃ sampassamāno』』ti. Pañcamaṃ.

  1. Ovādasuttavaṇṇanā

  2. Chaṭṭhe ahaṃ vāti kasmā āha? Theraṃ attano ṭhāne ṭhapanatthaṃ. Kiṃ sāriputtamoggallānā natthīti? Atthi. Evaṃ panassa ahosi 『『ime na ciraṃ ṭhassanti, kassapo pana vīsavassasatāyuko, so mayi parinibbute sattapaṇṇiguhāyaṃ nisīditvā dhammavinayasaṅgahaṃ katvā mama sāsanaṃ pañcavassasahassaparimāṇakālapavattanakaṃ karissati, attano taṃ ṭhāne ṭhapemi, evaṃ bhikkhū kassapassa sussūsitabbaṃ maññissantī』』ti. Tasmā evamāha. Dubbacāti dukkhena vattabbā. Dovacassakaraṇehīti dubbacabhāvakaraṇehi. Appadakkhiṇaggāhinoti anusāsaniṃ sutvā padakkhiṇaṃ na gaṇhanti yathānusiṭṭhaṃ na paṭipajjanti, appaṭipajjantā vāmagāhino nāma jātāti dasseti. Accāvadanteti atikkamma vadante, sutapariyattiṃ nissāya ativiya vādaṃ karonteti attho. Ko bahutaraṃ bhāsissatīti dhammaṃ kathento ko bahuṃ bhāsissati, kiṃ tvaṃ, udāhu ahanti? Ko sundarataranti, eko bahuṃ bhāsanto asahitaṃ amadhuraṃ bhāsati, eko sahitaṃ madhuraṃ, taṃ sandhāyāha 『『ko sundaratara』』nti? Eko pana bahuñca sundarañca kathento ciraṃ na bhāsati, lahuññeva uṭṭhāti, eko addhānaṃ pāpeti, taṃ sandhāyāha 『『ko ciratara』』nti? Chaṭṭhaṃ.

  3. Dutiyaovādasuttavaṇṇanā

  4. Sattame saddhāti okappanasaddhā. Vīriyanti kāyikacetasikaṃ vīriyaṃ. Paññāti kusaladhammajānanapaññā. Na santi bhikkhū ovādakāti imassa puggalassa ovādakā anusāsakā kalyāṇamittā natthīti idaṃ, bhante, parihānanti dasseti. Sattamaṃ.

  5. Tatiyaovādasuttavaṇṇanā

  6. Aṭṭhame tathā hi panāti pubbe sovacassatāya, etarahi ca dovacassatāya kāraṇapaṭṭhapane nipāto. Tatrāti tesu theresu. Ko nāmāyaṃ bhikkhūti ko nāmo ayaṃ bhikkhu? Kiṃ tissatthero kiṃ nāgattheroti? Tatrāti tasmiṃ evaṃ sakkāre kayiramāne. Tathattāyāti tathābhāvāya, āraññikādibhāvāyāti attho. Sabrahmacārikāmoti 『『ime maṃ parivāretvā carantū』』ti evaṃ kāmeti icchati patthetīti sabrahmacārikāmo. Tathattāyāti lābhasakkāranibbattanatthāya. Brahmacārupaddavenāti yo sabrahmacārīnaṃ catūsu paccayesu adhimattacchandarāgo upaddavoti vuccati, tena upaddutā. Abhipatthanāti adhimattapatthanā. Brahmacāriabhipatthanenāti brahmacārīnaṃ adhimattapatthanāsaṅkhātena catupaccayabhāvena. Aṭṭhamaṃ.

  7. Jhānābhiññasuttavaṇṇanā

  8. Navame yāvadeva ākaṅkhāmīti yāvadeva icchāmi. Yāni pana ito paraṃ vivicceva kāmehītiādinā nayena cattāri rūpāvacarajjhānāni, sabbaso rūpasaññānaṃ samatikkamātiādinā nayena catasso arūpasamāpattiyo, sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitanirodhanti evaṃ nirodhasamāpatti, anekavihitaṃiddhividhantiādinā nayena pañca lokikābhiññā ca vuttā. Tattha yaṃ vattabbaṃ siyā, taṃ sabbaṃ anupadavaṇṇanāya ceva bhāvanāvidhānena ca saddhiṃ visuddhimagge (visuddhi. 1.69) vitthāritameva. Chaḷabhiññāya pana āsavānaṃ khayāti āsavānaṃ khayena. Anāsavanti āsavānaṃ apaccayabhūtaṃ. Cetovimuttinti arahattaphalasamādhiṃ. Paññāvimuttinti arahattaphalapaññaṃ. Navamaṃ.

  9. Upassayasuttavaṇṇanā

  10. Dasame āyāma, bhanteti kasmā bhikkhunīupassayagamanaṃ yācati? Na lābhasakkārahetu, kammaṭṭhānatthikā panettha bhikkhuniyo atthi, tā ussukkāpetvā kammaṭṭhānaṃ kathāpessāmīti yācati. Nanu ca so sayampi tepiṭako bahussuto, kiṃ sayaṃ kathetuṃ na sakkotīti? No na sakkoti. Buddhapaṭibhāgassa pana sāvakassa kathaṃ saddhātabbaṃ maññissantīti yācati. Bahukicco tvaṃ bahukaraṇīyoti kiṃ thero navakammādipasuto, yena naṃ evamāhāti? No, satthari pana parinibbute catasso parisā ānandattheraṃ upasaṅkamitvā, 『『bhante, idāni kassa pattacīvaraṃ gahetvā caratha, kassa pariveṇaṃ sammajjatha, kassa mukhodakaṃ dethā』』ti rodanti paridevanti. Thero 『『aniccā saṅkhārā, vuddhasarīrepi nillajjova maccurājā pahari. Esā saṅkhārānaṃ dhammatā, mā socittha, mā paridevitthā』』ti parisaṃ saññāpeti. Idamassa bahukiccaṃ. Taṃ sandhāya thero evamāha. Sandassesīti paṭipattiguṇaṃ dassesi. Samādapesīti gaṇhāpesi. Samuttejesīti samussāhesi. Sampahaṃsesīti paṭiladdhaguṇena modāpesi.

Thullatissāti sarīrena thūlā, nāmena tissā. Vedehamuninoti paṇḍitamunino. Paṇḍito hi ñāṇasaṅkhātena vedena īhati sabbakiccāni karoti, tasmā 『『vedeho』』ti vuccati. Vedeho ca so muni cāti, vedehamuni. Dhammaṃbhāsitabbaṃ maññatīti tipiṭakadharassa dhammabhaṇḍāgārikassa sammukhe sayaṃ araññavāsī paṃsukūliko samāno 『『dhammakathiko aha』』nti dhammaṃ bhāsitabbaṃ maññati. Idaṃ kiṃ pana, kathaṃ panāti? Avajānamānā bhaṇati. Assosīti aññena āgantvā ārocitavasena assosi. Āgamehi tvaṃ, āvusoti tiṭṭha tvaṃ, āvuso. Mā te saṅgho uttari upaparikkhīti mā bhikkhusaṅgho atirekaokāse taṃ upaparikkhīti. Idaṃ vuttaṃ hoti – 『『ānandena buddhapaṭibhāgo sāvako vārito, ekā bhikkhunī na vāritā, tāya saddhiṃ santhavo vā sineho vā bhavissatī』』ti mā taṃ saṅgho evaṃ amaññīti.

Idāni attano buddhapaṭibhāgabhāvaṃ dīpento taṃ kiṃ maññasi, āvusotiādimāha? Sattaratananti sattahatthappamāṇaṃ. Nāganti hatthiṃ. Aḍḍhaṭṭharatanaṃ vāti aḍḍharatanena ūnaaṭṭharatanaṃ, purimapādato paṭṭhāya yāva kumbhā vidatthādhikasattahatthubbedhanti attho. Tālapattikāyāti taruṇatālapaṇṇena. Cavitthāti cutā, na matā vā naṭṭhā vā, buddhapaṭibhāgassa pana sāvakassa upavādaṃ vatvā mahākassapatthere chahi abhiññāhi sīhanādaṃ nadante tassā kāsāvāni kaṇṭakasākhā viya kacchusākhā viya ca sarīraṃ khādituṃ āraddhāni, tāni hāretvā setakāni nivatthakkhaṇeyevassā cittassādo udapādīti. Dasamaṃ.

  1. Cīvarasuttavaṇṇanā

  2. Ekādasame dakkhiṇāgirisminti rājagahaṃ parivāretvā ṭhitassa girino dakkhiṇabhāge janapado dakkhiṇāgiri nāma, tasmiṃ cārikaṃ caratīti attho. Cārikā ca nāma duvidhā hoti turitacārikā ca aturitacārikā ca. Tattha yaṃ ekacco ekaṃ kāsāvaṃ nivāsetvā ekaṃ pārupitvā pattacīvaraṃ aṃse laggetvā chattaṃ ādāya sarīrato sedehi paggharantehi divasena sattaṭṭhayojanāni gacchati, yaṃ vā pana buddhā kiñcideva bodhaneyyasattaṃ disvā yojanasatampi yojanasahassampi khaṇena gacchanti, esā turitacārikā nāma. Devasikaṃ pana gāvutaṃ aḍḍhayojanaṃ tigāvutaṃ yojananti ettakaṃ addhānaṃ ajjatanāya nimantanaṃ adhivāsayato janasaṅgahaṃ karoto gamanaṃ, esā aturitacārikā nāma. Ayaṃ idha adhippetā.

Nanu ca thero pañcavīsati vassāni chāyā viya dasabalassa pacchato pacchato gacchantova ahosi, 『『kahaṃ ānando』』ti vacanassa okāsameva na adāsi, so kismiṃ kāle bhikkhusaṅghena saddhiṃ cārikaṃ carituṃ okāsaṃ labhatīti? Satthu parinibbānasaṃvacchare. Parinibbute kira satthari mahākassapatthero satthu parinibbāne sannipatitassa bhikkhusaṅghassa majjhe nisīditvā dhammavinayasaṅgāyanatthaṃ pañcasate bhikkhū uccinitvā, 『『āvuso, mayaṃ rājagahe vassaṃ vasantā dhammavinayaṃ saṅgāyissāma, tumhe pure vassūpanāyikāya attano palibodhaṃ ucchinditvā rājagahe sannipatathā』』ti vatvā attanā rājagahaṃ gato. Ānandattheropi bhagavato pattacīvaraṃ ādāya mahājanaṃ saññāpento sāvatthiṃ gantvā tato nikkhamma rājagahaṃ gacchanto dakkhiṇāgirismiṃ cārikaṃ cari. Taṃ sandhāyetaṃ vuttaṃ.

Yebhuyyenakumārabhūtāti ye te hīnāyāvattā nāma, te yebhuyyena kumārakā daharā taruṇā ekavassikadvevassikā bhikkhū ceva anupasampannakumārakā ca. Kasmā panete pabbajitā, kasmā hīnāyāvattāti? Tesaṃ kira mātāpitaro cintesuṃ – 『『ānandatthero satthu vissāsiko aṭṭha vare yācitvā upaṭṭhahati, icchiticchitaṭṭhānaṃ satthāraṃ gahetvā gantuṃ sakkoti, amhākaṃ dārake etassa santike pabbājema, so satthāraṃ gahetvā āgamissati, tasmiṃ āgate mayaṃ mahāsakkāraṃ kātuṃ labhissāmā』』ti. Iminā tāva kāraṇena nesaṃ ñātakā te pabbājesuṃ. Satthari pana parinibbute tesaṃ sā patthanā upacchinnā, atha te ekadivaseneva uppabbājesuṃ.

Yathābhirantanti yathāruciyā yathāajjhāsayena. Tikabhojanaṃ paññattanti, idaṃ 『『gaṇabhojane aññatra samayā pācittiya』』nti (pāci. 211). Idaṃ sandhāya vuttaṃ. Tattha hi tiṇṇaṃ janānaṃ akappiyanimantanaṃ sādiyitvā ekato paṭiggaṇhantānampi anāpatti, tasmā 『『tikabhojana』』nti vuttaṃ.

Dummaṅkūnaṃ puggalānaṃ niggahāyāti dussīlapuggalānaṃ niggaṇhanatthaṃ. Pesalānaṃ bhikkhūnaṃ phāsuvihārāyāti dummaṅkūnaṃ niggaheneva pesalānaṃ uposathapavāraṇā vattanti, samaggavāso hoti, ayaṃ tesaṃ phāsuvihāro hoti, imassa phāsuvihārassa atthāya. Mā pāpicchā pakkhaṃ nissāya saṅghaṃ bhindeyyunti yathā devadatto sapariso kulesu viññāpetvā bhuñjanto pāpicche nissāya saṅghaṃ bhindi, evaṃ aññepi pāpicchā gaṇabandhena kulesu viññāpetvā bhuñjamānā gaṇaṃ vaḍḍhetvā taṃ pakkhaṃ nissāya mā saṅghaṃ bhindeyyunti, iti iminā kāraṇena paññattanti attho. Kulānuddayatāya cāti bhikkhusaṅghe uposathapavāraṇaṃ katvā samaggavāsaṃ vasante manussā salākabhattādīni datvā saggaparāyaṇā bhavanti, iti imāya kulānuddayatāya ca paññattanti attho.

Sassaghātaṃ maññe carasīti sassaṃ ghātento viya āhiṇḍasi. Kulūpaghātaṃ maññe carasīti kulāni upaghātento viya hananto viya āhiṇḍasi. Olujjatīti visesena palujjati bhijjati. Palujjanti kho te, āvuso, navappāyāti, āvuso, ete tuyhaṃ pāyena yebhuyyena navakā ekavassikaduvassikā daharā ceva sāmaṇerā ca palujjanti bhijjanti. Na vāyaṃ kumārako mattamaññāsīti ayaṃ kumārako attano pamāṇaṃ na jānātīti theraṃ tajjento āha.

Kumārakavādāna muccāmāti kumārakavādato na muccāma . Tathā hi pana tvanti idamassa evaṃ vattabbatāya kāraṇadassanatthaṃ vuttaṃ. Ayañhettha adhippāyo – yasmā tvaṃ imehi navehi bhikkhūhi indriyasaṃvararahitehi saddhiṃ vicarasi, tasmā kumārakehi saddhiṃ vicaranto kumārakoti vattabbataṃ arahasīti.

Aññatitthiyapubbo samānoti idaṃ yasmā therassa imasmiṃ sāsane neva ācariyo na upajjhāyo paññāyati, sayaṃ kāsāyāni gahetvā nikkhanto, tasmā anattamanatāya aññatitthiyapubbataṃ āropayamānā āha.

Sahasāti ettha rāgamohacāropi sahasācāro, idaṃ pana dosacāravasena vuttaṃ. Appaṭisaṅkhāti appaccavekkhitvā, idāni attano pabbajjaṃ sodhento yatvāhaṃ, āvusotiādimāha. Tattha aññaṃ satthāraṃ uddisitunti ṭhapetvā bhagavantaṃ aññaṃ mayhaṃ satthāti evaṃ uddisituṃ na jānāmi. Sambādho gharāvāsotiādīsu sacepi saṭṭhihatthe ghare yojanasatantarepi vā dve jāyampatikā vasanti, tathāpi tesaṃ sakiñcanasapalibodhaṭṭhena gharāvāso sambādhoyeva. Rajāpathoti rāgarajādīnaṃ uṭṭhānaṭṭhānanti mahāaṭṭhakathāyaṃ vuttaṃ. 『『Āgamanapatho』』tipi vattuṃ vaṭṭati. Alagganaṭṭhena abbhokāso viyāti abbhokāso. Pabbajito hi kūṭāgāraratanamayapāsādadevavimānādīsu pihitadvāravātapānesu paṭicchannesu vasantopi neva laggati na sajjati na bajjhati, tena vuttaṃ 『『abbhokāso pabbajjā』』ti. Apica sambādho gharāvāso kusalakiriyāya okāsābhāvato rajāpatho asaṃvutasaṅkāraṭṭhānaṃ viya rajānaṃ, kilesarajānaṃ sannipātaṭṭhānato, abbhokāso pabbajjā kusalakiriyāya yathā sukhaṃ okāsasabbhāvato.

Nayidaṃ sukaraṃ…pe… pabbajeyyanti ettha ayaṃ saṅkhepakathā – yadetaṃ sikkhattayabrahmacariyaṃ ekampi divasaṃ akhaṇḍaṃ katvā carimakacittaṃ pāpetabbatāya ekantaparipuṇṇaṃ caritabbaṃ, ekadivasampi ca kilesamalena amalīnaṃ katvā carimakacittaṃ pāpetabbatāya ekantaparisuddhaṃ, saṅkhalikhitaṃ likhitasaṅkhasadisaṃ dhotasaṅkhasappaṭibhāgaṃ caritabbaṃ, idaṃ na sukaraṃ agāraṃ ajjhāvasatā agāramajjhe vasantena ekantaparipuṇṇaṃ…pe… carituṃ, yaṃnūnāhaṃ kesamassuṃ ohāretvā kasāyarasapītatāya kāsāyāni brahmacariyaṃ carantānaṃ anucchavikāni vatthāni acchādetvā paridahitvā agārasmā nikkhamitvā anagāriyaṃ pabbajjeyyanti. Ettha ca yasmā agārassa hitaṃ kasivaṇijjādikammaṃ agāriyanti vuccati, taṃ pabbajjāya natthi, tasmā pabbajjā anagāriyāti ñātabbā, taṃ anagāriyaṃ. Pabbajeyyanti paṭipajjeyyaṃ.

Paṭapilotikānanti jiṇṇapilotikānaṃ terasahatthopi hi navasāṭako dasānaṃ chinnakālato paṭṭhāya pilotikāti vuccati. Iti mahārahāni vatthāni chinditvā kataṃ saṅghāṭiṃ sandhāya 『『paṭapilotikānaṃ saṅghāṭi』』nti vuttaṃ. Addhānamaggappaṭipannoti aḍḍhayojanato paṭṭhāya maggo addhānanti vuccati, taṃ addhānamaggaṃ paṭipanno, dīghamaggaṃ paṭipannoti attho.

Idāni yathā esa pabbajito, yathā ca addhānamaggaṃ paṭipanno, imassatthassa āvibhāvatthaṃ abhinīhārato paṭṭhāya anupubbikathā kathetabbā – atīte kira kappasatasahassamatthake padumuttaro nāma satthā udapādi, tasmiṃ haṃsavatīnagaraṃ upanissāya kheme migadāye viharante vedeho nāma kuṭumbiko asītikoṭidhanavibhavo pātova subhojanaṃ bhuñjitvā uposathaṅgāni adhiṭṭhāya gandhapupphādīni gahetvā vihāraṃ gantvā satthāraṃ pūjetvā vanditvā ekamantaṃ nisīdi. Tasmiṃ khaṇe satthā mahānisabhattheraṃ nāma tatiyasāvakaṃ 『『etadaggaṃ, bhikkhave, mama sāvakānaṃ bhikkhūnaṃ dhutavādānaṃ yadidaṃ nisabho』』ti etadagge ṭhapesi. Upāsako taṃ sutvā pasanno dhammakathāvasāne mahājane uṭṭhāya gate satthāraṃ vanditvā, 『『bhante, sve mayhaṃ bhikkhaṃ adhivāsethā』』ti āha. Mahā kho, upāsaka, bhikkhusaṅghoti. Kittako bhagavāti. Aṭṭhasaṭṭhibhikkhusatasahassanti. Bhante, ekaṃ sāmaṇerampi vihāre asesetvā bhikkhaṃ adhivāsethāti. Satthā adhivāsesi. Upāsako satthu adhivāsanaṃ viditvā gehaṃ gantvā mahādānaṃ sajjetvā punadivase satthu kālaṃ ārocāpesi. Satthā pattacīvaramādāya bhikkhusaṅghaparivuto upāsakassa gharaṃ gantvā paññattāsane nisinno dakkhiṇodakāvasāne yāgubhattādīni sampaṭicchanto bhattavissaggaṃ akāsi. Upāsakopi satthu santike nisīdi.

Tasmiṃ antare mahānisabhatthero piṇḍāya caranto tameva vīthiṃ paṭipajji. Upāsako disvā uṭṭhāya gantvā theraṃ vanditvā 『『pattaṃ, bhante, no dethā』』ti āha. Thero pattaṃ adāsi. Bhante, idheva pavisatha, satthāpi gehe nisinnoti. Na vaṭṭissati upāsakāti. Upāsako therassa pattaṃ gahetvā piṇḍapātassa pūretvā nīharitvā adāsi. Tato theraṃ anugantvā nivatto satthu santike nisīditvā evamāha – 『『bhante, mahānisabhatthero 『satthā gehe nisinno』ti vuttepi pavisituṃ na icchi, atthi nu kho etassa tumhākaṃ guṇehi atireko guṇo』』ti. Buddhānañca vaṇṇamaccheraṃ nāma natthi. Atha satthā evamāha – 『『upāsaka, mayaṃ bhikkhaṃ āgamayamānā gehe nisīdāma, so bhikkhu na evaṃ nisīditvā bhikkhaṃ udikkhati. Mayaṃ gāmantasenāsane vasāma, so araññasmiṃyeva vasati. Mayaṃ channe vasāma, so abbhokāsamhiyeva vasati. Iti tassa ayañca ayañca guṇo』』ti mahāsamuddaṃ pūrayamānova kathesi. Upāsako pakatiyāpi jalamānadīpo telena āsitto viya suṭṭhutaraṃ pasanno hutvā cintesi – 『『kiṃ mayhaṃ aññāya sampattiyā, anāgate ekassa buddhassa santike dhutavādānaṃ aggabhāvatthāya patthanaṃ karissāmī』』ti?

So punapi satthāraṃ nimantetvā teneva niyāmena satta divasāni dānaṃ datvā sattame divase aṭṭhasaṭṭhibhikkhusatasahassassa ticīvarāni datvā satthu pādamūle nipajjitvā evamāha – 『『yaṃ me, bhante, satta divasāni dānaṃ dentassa mettaṃ kāyakammaṃ mettaṃ vacīkammaṃ mettaṃ manokammaṃ, imināhaṃ na aññaṃ devasampattiṃ vā sakkamārabrahmasampattiṃ vā patthemi, idaṃ pana me kammaṃ anāgate ekassa buddhassa santike mahānisabhattherena pattaṭṭhānantaraṃ pāpuṇanatthāya terasadhutaṅgadharānaṃ aggabhāvassa paccayo hotū』』ti. Satthā 『『mahantaṃ ṭhānaṃ iminā patthitaṃ, samijjhissati nu kho』』ti olokento samijjhanabhāvaṃ disvā āha – 『『manāpaṃ te ṭhānaṃ patthitaṃ, anāgate satasahassakappamatthake gotamo nāma buddho uppajjissati, tassa tvaṃ tatiyasāvako mahākassapatthero nāma bhavissasī』』ti. Taṃ sutvā upāsako 『『buddhānaṃ dve kathā nāma natthī』』ti punadivase pattabbaṃ viya taṃ sampattiṃ amaññittha. So yāvatāyukaṃ sīlaṃ rakkhitvā tattha kālaṅkato sagge nibbatti.

Tato paṭṭhāya devamanussesu sampattiṃ anubhavanto ito ekanavutikappe vipassimhi sammāsambuddhe bandhumatīnagaraṃ nissāya kheme migadāye viharante devalokā cavitvā aññatarasmiṃ parijiṇṇe brāhmaṇakule nibbatti. Tasmiñca kāle 『『vipassī bhagavā sattame sattame saṃvacchare dhammaṃ kathetī』』ti mahantaṃ kolāhalaṃ hoti. Sakalajambudīpe devatā 『『satthā dhammaṃ kathessatī』』ti ārocenti, brāhmaṇo taṃ sāsanaṃ assosi. Tassa ca nivāsanasāṭako eko hoti, tathā brāhmaṇiyā, pārupanaṃ pana dvinnampi ekameva. Sakalanagare 『『ekasāṭakabrāhmaṇo』』ti paññāyati. Brāhmaṇānaṃ kenacideva kiccena sannipāte sati brāhmaṇiṃ gehe ṭhapetvā sayaṃ gacchati , brāhmaṇīnaṃ sannipāte sati sayaṃ gehe tiṭṭhati, brāhmaṇī taṃ vatthaṃ pārupitvā gacchati. Tasmiṃ pana divase brāhmaṇo brāhmaṇiṃ āha – 『『bhoti, kiṃ rattiṃ dhammassavanaṃ suṇissasi divā』』ti? 『『Mayaṃ mātugāmajātikā nāma rattiṃ sotuṃ na sakkoma, divā sossāmī』』ti brāhmaṇaṃ gehe ṭhapetvā vatthaṃ pārupitvā upāsikāhi saddhiṃ divā gantvā satthāraṃ vanditvā ekamante nisinnā dhammaṃ sutvā upāsikāhiyeva saddhiṃ āgamāsi. Atha brāhmaṇo brāhmaṇiṃ gehe ṭhapetvā vatthaṃ pārupitvā vihāraṃ gato.

Tasmiṃ ca samaye satthā parisamajjhe alaṅkatadhammāsane sannisinno cittabījaniṃ ādāya ākāsagaṅgaṃ otārento viya sineruṃ matthaṃ katvā sāgaraṃ nimmathento viya dhammakathaṃ katheti. Brāhmaṇassa parisante nisinnassa dhammaṃ suṇantassa paṭhamayāmasmiṃyeva sakalasarīraṃ pūrayamānā pañcavaṇṇā pīti uppajji. So pārutavatthaṃ saṅgharitvā 『『dasabalassa dassāmī』』ti cintesi. Athassa ādīnavasahassaṃ dassayamānaṃ maccheraṃ uppajji, so 『『brāhmaṇiyā ca mayhañca ekameva vatthaṃ, aññaṃ kiñci pārupanaṃ natthi, apārupitvā ca nāma bahi carituṃ na sakkā』』ti sabbathāpi adātukāmo ahosi. Athassa nikkhante paṭhamayāme majjhimayāmepi tatheva pīti uppajji, so tatheva ca cintetvā tatheva adātukāmo ahosi. Athassa majjhimayāme nikkhante pacchimayāmepi tatheva pīti uppajji, so 『『taraṇaṃ vā hotu maraṇaṃ vā, pacchāpi jānissāmī』』ti vatthaṃ saṅgharitvā satthu pādamūle ṭhapesi. Tato vāmahatthaṃ ābhujitvā dakkhiṇena hatthena tikkhattuṃ apphoṭetvā 『『jitaṃ me jitaṃ me』』ti tayo vāre nadi.

Tasmiñca samaye bandhumarājā dhammāsanassa pacchato antosāṇiyaṃ nisinno dhammaṃ suṇāti. Rañño ca nāma 『『jitaṃ me』』ti saddo amanāpo hoti. So purisaṃ pesesi 『『gaccha etaṃ puccha kiṃ vadesī』』ti? So tena gantvā pucchito āha – 『『avasesā hatthiyānādīni āruyha asicammādīni gahetvā parasenaṃ jinanti, na taṃ acchariyaṃ, ahaṃ pana pacchato āgacchantassa kūṭagoṇassa muggarena sīsaṃ bhinditvā taṃ palāpento viya maccheracittaṃ madditvā pārutavatthaṃ dasabalassa adāsiṃ, taṃ me macchariyaṃ jita』』nti āha. Puriso gantvā taṃ pavattiṃ rañño ārocesi. Rājā āha – 『『amhe bhaṇe dasabalassa anurūpaṃ na jānimhā, brāhmaṇo pana jānī』』ti vatthayugampi pesesi. Taṃ disvā brāhmaṇo cintesi – 『『ayaṃ mayhaṃ tuṇhī nisinnassa paṭhamaṃ kiñci adatvā satthu guṇe kathentassa adāsi, satthu guṇe paṭicca uppannena mayhaṃ ko attho』』ti tampi vatthayugaṃ dasabalasseva adāsi. Rājā 『『kiṃ brāhmaṇena kata』』nti? Pucchitvā, 『『tampi tena vatthayugaṃ tathāgatasseva dinna』』nti sutvā aññāni dve vatthayugāni pesesi. So tānipi adāsi. Rājā aññānipi cattārīti evaṃ yāva dvattiṃsa vatthayugāni pesesi. Atha brāhmaṇo 『『idaṃ vaḍḍhetvā gahaṇaṃ viya hotī』』ti attano atthāya ekaṃ brāhmaṇiyā atthāya ekanti dve vatthayugāni gahetvā tiṃsa yugāni tathāgatasseva adāsi. Tato paṭṭhāya ca satthu vissāsiko jāto.

Atha naṃ rājā ekadivasaṃ sītasamaye satthu santike dhammaṃ suṇantaṃ disvā satasahassagghanikaṃ attano pārutaṃ rattakambalaṃ datvā āha – 『『ito paṭṭhāya idaṃ pārupitvā dhammaṃ suṇāhī』』ti. So 『『kiṃ me iminā kambalena imasmiṃ pūtikāye upanītenā』』ti? Cintetvā, antogandhakuṭiyaṃ tathāgatamañcassa upari vitānaṃ katvā agamāsi. Atha ekadivasaṃ rājā pātova vihāraṃ gantvā antogandhakuṭiyaṃ satthu santike nisīdi. Tasmiñca samaye chabbaṇṇā buddharasmiyo kambalaṃ paṭihaññanti, kambalo ativiya virocati. Rājā uddhaṃ olokento sañjānitvā āha – 『『bhante, amhākaṃ esa kambalo, amhehi ekasāṭakabrāhmaṇassa dinno』』ti. Tumhehi, mahārāja, brāhmaṇo pūjito, brāhmaṇena ahaṃ pūjitoti. Rājā 『『brāhmaṇo yuttakaṃ aññāsi, na maya』』nti pasīditvā yaṃ manussānaṃ upakārabhūtaṃ, taṃ sabbaṃ aṭṭhaṭṭhakaṃ katvā sabbaṭṭhakaṃ nāma dānaṃ datvā purohitaṭṭhāne ṭhapesi. Sopi 『『aṭṭhaṭṭhakaṃ nāma catusaṭṭhi hotī』』ti catusaṭṭhi salākabhattāni upanibandhāpetvā yāvajīvaṃ dānaṃ datvā sīlaṃ rakkhitvā tato cuto sagge nibbatti.

Puna tato cuto imasmiṃ kappe koṇāgamanassa ca bhagavato kassapadasabalassa cāti dvinnaṃ buddhānaṃ antare bārāṇasiyaṃ kuṭumbiyaghare nibbatto, so vuddhimanvāya gharāvāsaṃ vasanto ekadivasaṃ araññe jaṅghavihāraṃ carati. Tasmiñca samaye paccekabuddho nadītīre cīvarakammaṃ karonto anuvāte appahonte saṅgharitvā ṭhapetuṃ āraddho. So disvā, 『『kasmā, bhante, saṅgharitvā ṭhapethā』』ti? Āha. Anuvāto nappahotīti. 『『Iminā, bhante, karothā』』ti sāṭakaṃ datvā, 『『nibbattanibbattaṭṭhāne me kenaci parihāni mā hotū』』ti patthanaṃ paṭṭhapesi. Gharepissa bhaginiyā saddhiṃ bhariyāya kalahaṃ karontiyā paccekabuddho piṇḍāya pāvisi.

Athassa bhaginī paccekabuddhassa piṇḍapātaṃ datvā tassa bhariyaṃ sandhāya 『『evarūpaṃ bālaṃ yojanasatena parivajjeyya』』nti patthanaṃ paṭṭhapesi. Sā gehadvāre ṭhitā taṃ sutvā, 『『imāya dinnaṃ bhattaṃ esa mā bhuñjatū』』ti pattaṃ gahetvā piṇḍapātaṃ chaḍḍetvā kalalassa pūretvā adāsi. Itarā disvā, 『『bāle maṃ tāva akkosa vā pahara vā. Evarūpassa pana dve asaṅkheyyāni pūritapāramissa pattato bhattaṃ chaḍḍetvā kalalaṃ dātuṃ na yutta』』nti āha. Athassa bhariyāya paṭisaṅkhānaṃ uppajji. Sā 『『tiṭṭhatha, bhante』』ti kalalaṃ chaḍḍetvā pattaṃ dhovitvā gandhacuṇṇena ubbaṭṭetvā pavarassa catumadhurassa pūretvā upari āsittena padumagabbhavaṇṇena sappinā vijjotamānaṃ paccekabuddhassa hatthe ṭhapetvā, 『『yathā ayaṃ piṇḍapāto obhāsajāto, evaṃ obhāsajātaṃ me sarīraṃ hotū』』ti patthanaṃ paṭṭhapesi. Paccekabuddho anumoditvā ākāsaṃ pakkhandi. Tepi jāyampatikā yāvatāyukaṃ kusalaṃ katvā sagge nibbattitvā puna tato cavitvā upāsako bārāṇasiyaṃ asītikoṭivibhavassa seṭṭhino putto hutvā nibbatti, itarā tādisasseva dhītā hutvā nibbatti.

Tassa vuddhippattassa tameva seṭṭhidhītaraṃ ānayiṃsu. Tassā pubbe adinnavipākassa tassa kammassa ānubhāvena patikulaṃ paviṭṭhamattāya ummārabbhantare sakalasarīraṃ ugghāṭitavaccakuṭi viya duggandhaṃ jātaṃ. Seṭṭhikumāro 『『kassāyaṃ gandho』』ti pucchitvā 『『seṭṭhikaññāyā』』ti sutvā 『『nīharatha nīharathā』』ti ābhataniyāmeneva kulagharaṃ pesesi. Sā eteneva nīhārena sattasu ṭhānesu paṭinivattitā cintesi – 『『ahaṃ sattasu ṭhānesu paṭinivattā. Kiṃ me jīvitenā』』ti? Attano ābharaṇabhaṇḍaṃ bhañjāpetvā suvaṇṇiṭṭhakaṃ kāresi ratanāyataṃ vidatthivitthataṃ caturaṅgulubbedhaṃ. Tato haritālamanosilāpiṇḍaṃ gahetvā aṭṭha uppalahatthake ādāya kassapadasabalassa cetiyakaraṇaṭṭhānaṃ gatā. Tasmiñca khaṇe ekā iṭṭhakapanti parikkhipitvā āgacchamānā ghaṭaniṭṭhakāya ūnā hoti. Seṭṭhidhītā vaḍḍhakiṃ āha – 『『imaṃ iṭṭhakaṃ ettha ṭhapethā』』ti. Amma, bhaddake kāle āgatāsi, sayameva ṭhapehīti. Sā āruyha telena haritālamanosilaṃ yojetvā tena bandhanena iṭṭhakaṃ patiṭṭhapetvā upari aṭṭhahi uppalahatthakehi pūjaṃ katvā vanditvā, 『『nibbattanibbattaṭṭhāne me kāyato candanagandho vāyatu, mukhato uppalagandho』』ti patthanaṃ katvā, cetiyaṃ vanditvā, padakkhiṇaṃ katvā agamāsi.

Atha tasmiṃyeva khaṇe yassa seṭṭhiputtassa paṭhamaṃ gehaṃ nītā, tassa taṃ ārabbha sati udapādi . Nagarepi nakkhattaṃ saṃghuṭṭhaṃ hoti. So upaṭṭhāke āha – 『『tadā idha ānītā seṭṭhidhītā atthi, kahaṃ sā』』ti? 『『Kulagehe sāmī』』ti. 『『Ānetha naṃ, nakkhattaṃ kīḷissāmā』』ti. Te gantvā, taṃ vanditvā ṭhitā 『『kiṃ, tātā, āgatatthā』』ti? Tāya puṭṭhā taṃ pavattiṃ ācikkhiṃsu. 『『Tātā, mayā ābharaṇabhaṇḍena cetiyaṃ pūjitaṃ, ābharaṇaṃ me natthī』』ti. Te gantvā seṭṭhiputtassa ārocesuṃ. 『『Ānetha naṃ, piḷandhanaṃ labhissāmā』』ti. Te ānayiṃsu. Tassā saha gharappavesena sakalagehaṃ candanagandhañceva nīluppalagandhañca vāyi.

Seṭṭhiputto taṃ pucchi – 『『paṭhamaṃ tava sarīrato duggandho vāyi, idāni pana te sarīrato candanagandho, mukhato uppalagandho vāyati. Kiṃ eta』』nti? Sā ādito paṭṭhāya attano katakammaṃ ārocesi. Seṭṭhiputto 『『niyyānikaṃ vata buddhānaṃ sāsana』』nti pasīditvā yojanikaṃ suvaṇṇacetiyaṃ kambalakañcukena parikkhipitvā tattha tattha rathacakkappamāṇehi suvaṇṇapadumehi alaṅkari. Tesaṃ dvādasahatthā olambakā honti. So tattha yāvatāyukaṃ ṭhatvā sagge nibbattitvā tato cuto bārāṇasito yojanamatte ṭhāne aññatarasmiṃ amaccakule nibbatti. Seṭṭhikaññā devalokato cavitvā rājakule jeṭṭhadhītā hutvā nibbatti.

Tesu vayappattesu kumārassa vasanagāme nakkhattaṃ saṃghuṭṭhaṃ, so mātaraṃ āha – 『『sāṭakaṃ me amma dehi, nakkhattaṃ kīḷissāmī』』ti. Sā dhotavatthaṃ nīharitvā adāsi. 『『Amma thūlaṃ ida』』nti. Aññaṃ nīharitvā adāsi, tampi paṭikkhipi. Aññaṃ nīharitvā adāsi, tampi paṭikkhipi. Atha naṃ mātā āha – 『『tāta, yādise gehe mayaṃ jātā, natthi no ito sukhumatarassa paṭilābhāya puñña』』nti. 『『Labhanaṭṭhānaṃ gacchāmi ammā』』ti. 『『Putta ahaṃ ajjeva tuyhaṃ bārāṇasinagare rajjapaṭilābhampi icchāmī』』ti. So mātaraṃ vanditvā āha – 『『gacchāmi ammā』』ti. 『『Gaccha, tātā』』ti. Evaṃ kirassā cittaṃ ahosi – 『『kahaṃ gamissati, idha vā ettha vā gehe nisīdissatī』』ti? So pana puññaniyāmena nikkhamitvā bārāṇasiṃ gantvā uyyāne maṅgalasilāpaṭṭe sasīsaṃ pārupitvā nipajji. So cā bārāṇasirañño kālaṅkatassa sattamo divaso hoti.

Amaccā rañño sarīrakiccaṃ katvā rājaṅgaṇe nisīditvā mantayiṃsu – 『『rañño ekā dhītāva atthi, putto natthi. Arājakaṃ rajjaṃ na tiṭṭhati. Ko rājā hotī』』ti mantetvā, 『『tvaṃ hohi, tvaṃ hohī』』ti. Purohito āha – 『『bahuṃ oloketuṃ na vaṭṭati, phussarathaṃ vissajjemā』』ti. Te kumudavaṇṇe cattāro sindhave yojetvā, pañcavidhaṃ rājakakudhabhaṇḍaṃ setacchattañca rathasmiṃyeva ṭhapetvā rathaṃ vissajjetvā pacchato tūriyāni paggaṇhāpesuṃ. Ratho pācīnadvārena nikkhamitvā uyyānābhimukho ahosi, 『『paricayena uyyānābhimukho gacchati, nivattemā』』ti keci āhaṃsu. Purohito 『『mā nivattayitthā』』ti āha. Ratho kumāraṃ padakkhiṇaṃ katvā ārohanasajjo hutvā aṭṭhāsi. Purohito pārupanakaṇṇaṃ apanetvā pādatalāni olokento 『『tiṭṭhatu ayaṃ dīpo, dvisahassadīpaparivāresu catūsu dīpesu esa rajjaṃ kātuṃ yutto』』ti vatvā, 『『punapi tūriyāni paggaṇhātha punapi paggaṇhāthā』』ti tikkhattuṃ tūriyāni paggaṇhāpesi.

Atha kumāro mukhaṃ vivaritvā oloketvā, 『『kena kammena āgatatthā』』ti? Āha. 『『Deva, tumhākaṃ rajjaṃ pāpuṇātī』』ti. 『『Rājā kaha』』nti. 『『Devattaṃ gato sāmī』』ti. 『『Kati divasā atikkantā』』ti? 『『Ajja sattamo divaso』』ti. 『『Putto vā dhītā vā natthī』』ti. 『『Dhītā atthi deva, putto natthī』』ti. 『『Tena hi karissāmi rajja』』nti. Te tāvadeva abhisekamaṇḍapaṃ katvā rājadhītaraṃ sabbālaṅkārehi alaṅkaritvā uyyānaṃ ānetvā kumārassa abhisekaṃ akaṃsu.

Athassa katābhisekassa satasahassagghanikaṃ vatthaṃ upahariṃsu. So 『『kimidaṃ, tātā』』ti? Āha. 『『Nivāsanavatthaṃ devā』』ti. 『『Nanu, tātā, thūla』』nti. 『『Manussānaṃ paribhogavatthesu ito sukhumataraṃ natthi devā』』ti. 『『Tumhākaṃ rājā evarūpaṃ nivāsesī』』ti? 『『Āma, devā』』ti. 『『Na maññe puññavā tumhākaṃ rājā, suvaṇṇabhiṅgāraṃ āharatha, labhissāma vattha』』nti. Suvaṇṇabhiṅgāraṃ āhariṃsu. So uṭṭhāya hatthe dhovitvā, mukhaṃ vikkhāletvā, hatthena udakaṃ ādāya, puratthimadisāya abbhukkiri, ghanapathaviṃ bhinditvā aṭṭha kapparukkhā uṭṭhahiṃsu. Puna udakaṃ gahetvā dakkhiṇaṃ pacchimaṃ uttaranti evaṃ catasso disā abbhukkiri, sabbadisāsu aṭṭha aṭṭha katvā dvattiṃsa kapparukkhā uṭṭhahiṃsu. So ekaṃ dibbadussaṃ nivāsetvā ekaṃ pārupitvā 『『nandarañño vijite suttakantikā itthiyo mā suttaṃ kantiṃsūti evaṃ bheriṃ cārāpethā』』ti vatvā, chattaṃ ussāpetvā, alaṅkatapaṭiyatto hatthikkhandhavaragato nagaraṃ pavisitvā, pāsādaṃ āruyha mahāsampattiṃ anubhavi.

Evaṃ kāle gacchante ekadivasaṃ devī rañño sampattiṃ disvā, 『『aho tapassī』』ti kāruññākāraṃ dassesi. 『『Kimidaṃ devī』』ti? Ca puṭṭhā, 『『atimahatī, deva, sampatti, atīte buddhānaṃ saddahitvā kalyāṇaṃ akattha, idāni anāgatassa paccayaṃ kusalaṃ na karothā』』ti? Āha. 『『Kassa dassāmi? Sīlavanto natthī』』ti. 『『Asuñño, deva, jambudīpo arahantehi, tumhe dānameva sajjetha, ahaṃ arahante lacchāmī』』ti āha. Rājā punadivase pācīnadvāre dānaṃ sajjāpesi. Devī pātova uposathaṅgāni adhiṭṭhāya uparipāsāde puratthābhimukhā urena nipajjitvā – 『『sace etissā disāya arahanto atthi, āgacchantu amhākaṃ bhikkhaṃ gaṇhantū』』ti āha. Tassaṃ disāyaṃ arahanto nāhesuṃ. Taṃ sakkāraṃ kapaṇaddhikayācakānaṃ adaṃsu.

Punadivase dakkhiṇadvāre dānaṃ sajjetvā tatheva akāsi, punadivase pacchimadvāre. Uttaradvāre sajjitadivase pana deviyā tatheva nimantentiyā himavante vasantānaṃ padumavatiyā puttānaṃ pañcasatānaṃ paccekabuddhānaṃ jeṭṭhako mahāpadumapaccekabuddho bhātike āmantesi 『『mārisā, nandarājā tumhe nimanteti, adhivāsetha tassā』』ti. Te adhivāsetvā punadivase anotattadahe mukhaṃ dhovitvā ākāsena āgantvā uttaradvāre otariṃsu. Manussā gantvā 『『pañcasatā, deva, paccekabuddhā āgatā』』ti rañño ārocesuṃ. Rājā saddhiṃ deviyā gantvā vanditvā pattaṃ gahetvā paccekabuddhe pāsādaṃ āropetvā tesaṃ dānaṃ datvā bhattakiccāvasāne rājā saṅghatherassa, devī saṅghanavakassa pādamūle nipajjitvā, 『『ayyā paccayehi na kilamissanti, mayaṃ puññena na hāyissāma, amhākaṃ yāvajīvaṃ idha nivāsāya paṭiññaṃ dethā』』ti paṭiññaṃ kāretvā uyyāne pañca paṇṇasālāsatāni pañca caṅkamanasatānīti sabbākārena nivāsaṭṭhānaṃ sampādetvā tattha vasāpesuṃ.

Evaṃ kāle gacchante rañño paccanto kupito. 『『Ahaṃ paccantaṃ vūpasametuṃ gacchāmi, tvaṃ paccekabuddhesu mā pamajjī』』ti deviṃ ovaditvā gato. Tasmiṃ anāgateyeva paccekabuddhānaṃ āyusaṅkhārā khīṇā. Mahāpadumapaccekabuddho tiyāmarattiṃ jhānakīḷaṃ kīḷitvā aruṇuggamane ālambanaphalakaṃ ālambitvā ṭhitakova anupādisesāya nibbānadhātuyā parinibbāyi, etenupāyena sesāpīti sabbepi parinibbutā. Punadivase devī paccekabuddhānaṃ nisīdanaṭṭhānaṃ haritūpalittaṃ kāretvā pupphāni vikiritvā dhūpaṃ datvā tesaṃ āgamanaṃ olokayantī nisinnā āgamanaṃ apassantī purisaṃ pesesi – 『『gaccha, tāta, jānāhi, kiṃ ayyānaṃ kiñci aphāsuka』』nti? So gantvā mahāpadumassa paṇṇasālāya dvāraṃ vivaritvā tattha apassanto caṅkamanaṃ gantvā ālambanaphalakaṃ nissāya ṭhitaṃ disvā vanditvā, 『『kālo, bhante』』ti āha. Parinibbutasarīraṃ kiṃ kathessati? So 『『niddāyati maññe』』ti gantvā piṭṭhipāde hatthena parāmasi. Pādānaṃ sītalatāya ceva thaddhatāya ca parinibbutabhāvaṃ ñatvā dutiyassa santikaṃ agamāsi, evaṃ tatiyassāti sabbesaṃ parinibbutabhāvaṃ ñatvā rājakulaṃ gato. 『『Kahaṃ, tāta, paccekabuddhā』』ti? Puṭṭho 『『parinibbutā, devī』』ti āha. Devī kandantī rodantī nikkhamitvā nāgarehi saddhiṃ tattha gantvā sādhukīḷitaṃ kāretvā paccekabuddhānaṃ sarīrakiccaṃ katvā dhātuyo gahetvā cetiyaṃ patiṭṭhāpesi.

Rājā paccantaṃ vūpasametvā āgato paccuggamanaṃ āgataṃ deviṃ pucchi 『『kiṃ, bhadde, paccekabuddhesu nappamajji, nirogā ayyā』』ti? 『『Parinibbutā devā』』ti. Rājā cintesi – 『『evarūpānampi paṇḍitānaṃ maraṇaṃ uppajjati, amhākaṃ kuto mokkho』』ti? So nagaraṃ agantvā uyyānameva pavisitvā jeṭṭhaputtaṃ pakkosāpetvā tassa rajjaṃ paṭiyādetvā sayaṃ samaṇakapabbajjaṃ pabbaji, devīpi 『『imasmiṃ pabbajite ahaṃ kiṃ karissāmī』』ti? Tattheva uyyāne pabbajitā. Dvepi jhānaṃ bhāvetvā tato cutā brahmaloke nibbattiṃsu.

Tesu tattheva vasantesu amhākaṃ satthā loke uppajjitvā pavattitavaradhammacakko anupubbena rājagahaṃ pāvisi. Ayaṃ pippalimāṇavo magadharaṭṭhe mahātitthabrāhmaṇagāme kapilabrāhmaṇassa aggamahesiyā kucchimhi nibbatto, ayaṃ bhaddā kāpilānī maddaraṭṭhe sāgalanagare kosiyagottabrāhmaṇassa aggamahesiyā kucchismiṃ nibbattā. Tesaṃ kho anukkamena vaḍḍhamānānaṃ pippalimāṇavassa vīsatime vasse bhaddāya soḷasame vasse sampatte mātāpitaro puttaṃ oloketvā, 『『tāta, tvaṃ vayappatto, kulavaṃso nāma patiṭṭhapetabbo』』ti ativiya nippīḷayiṃsu. Māṇavo āha – 『『mayhaṃ sotapathe evarūpaṃ kathaṃ mā kathetha. Ahaṃ yāva tumhe dharatha, tāva paṭijaggissāmi, tumhākaṃ pacchato nikkhamitvā pabbajissāmī』』ti. Te katipāhaṃ atikkamitvā puna kathayiṃsu, sopi tatheva paṭikkhipi. Puna kathayiṃsu, punapi paṭikkhipi. Tato paṭṭhāya mātā nirantaraṃ kathetiyeva.

Māṇavo 『『mama mātaraṃ saññāpessāmī』』ti rattasuvaṇṇassa nikkhasahassaṃ datvā suvaṇṇakārehi ekaṃ itthirūpaṃ kārāpetvā tassa majjanaghaṭṭanādikammapariyosāne taṃ rattavatthaṃ nivāsāpetvā vaṇṇasampannehi pupphehi ceva nānāalaṅkārehi ca alaṅkārāpetvā mātaraṃ pakkosāpetvā āha – 『『amma evarūpaṃ ārammaṇaṃ labhanto gehe vasāmi, alabhanto na vasāmī』』ti. Paṇḍitā brāhmaṇī cintesi – 『『mayhaṃ putto puññavā dinnadāno katābhinīhāro, puññaṃ karonto na ekakova akāsi, addhā etena saha katapuññā suvaṇṇarūpakapaṭibhāgā bhavissatī』』ti aṭṭha brāhmaṇe pakkosāpetvā sabbakāmehi santappetvā suvaṇṇarūpakaṃ rathaṃ āropetvā, 『『gacchatha, tātā, yattha amhākaṃ jātigottabhogehi samānakule evarūpaṃ dārikaṃ passatha, imameva suvaṇṇarūpakaṃ, paṇṇākāraṃ katvā dethā』』ti uyyojesi.

Te 『『amhākaṃ nāma etaṃ kamma』』nti nikkhamitvā, 『『kattha gamissāmā』』ti? Cintetvā, 『『maddaraṭṭhaṃ nāma itthākaro, maddaraṭṭhaṃ gamissāmā』』ti maddaraṭṭhe sāgalanagaraṃ agamiṃsu. Tattha taṃ suvaṇṇarūpakaṃ nhānatitthe ṭhapetvā ekamantaṃ nisīdiṃsu. Atha bhaddāya dhātī bhaddaṃ nhāpetvā alaṅkaritvā sirigabbhe nisīdāpetvā nhāyituṃ āgacchantī taṃ rūpakaṃ disvā, 『『ayyadhītā me idhāgatā』』ti saññāya tajjetvā 『『dubbinite, kiṃ tvaṃ idhāgatā』』ti? Talasattikaṃ uggiritvā, 『『gaccha sīgha』』nti gaṇḍapasse pahari. Hattho pāsāṇe paṭihato viya kampittha. Sā paṭikkamitvā 『『evaṃ thaddhaṃ nāma mahāgīvaṃ disvā, 『ayyadhītā me』ti saññaṃ uppādesiṃ, ayyadhītāya hi me ayaṃ nivāsanapaṭiggāhikāpi ayuttā』』ti āha. Atha naṃ te manussā parivāretvā 『『evarūpā te sāmidhītā』』ti pucchiṃsu. 『『Kiṃ esā, imāya sataguṇena sahassaguṇena mayhaṃ ayyā abhirūpatarā, dvādasahatthe gabbhe nisinnāya padīpakiccaṃ natthi, sarīrobhāseneva tamaṃ vidhamatī』』ti. 『『Tena hi āgacchā』』ti taṃ khujjaṃ gahetvā suvaṇṇarūpakaṃ rathaṃ āropetvā kosiyagottassa gharadvāre ṭhatvā āgamanaṃ nivedayiṃsu.

Brāhmaṇo paṭisanthāraṃ katvā, 『『kuto āgatatthā』』ti? Pucchi. 『『Magadharaṭṭhe mahātitthagāme kapilabrāhmaṇassa gharato』』ti. 『『Kiṃ kāraṇā āgatā』』ti. 『『Iminā nāma kāraṇenā』』ti. 『『Kalyāṇaṃ, tātā, samajātigottavibhavo amhākaṃ brāhmaṇo, dassāmi dārika』』nti paṇṇākāraṃ gaṇhi. Te kapilabrāhmaṇassa sāsanaṃ pahiṇiṃsu – 『『laddhā dārikā, kattabbaṃ karothā』』ti. Taṃ sāsanaṃ sutvā pippalimāṇavassa ārocayiṃsu – 『『laddhā kira dārikā』』ti. Māṇavo 『『ahaṃ na labhissāmīti cintesiṃ, ime laddhāti ca vadanti, anatthiko hutvā paṇṇaṃ pesissāmī』』ti rahogato paṇṇaṃ likhi, 『『bhaddā attano jātigottabhogānurūpaṃ gharāvāsaṃ labhatu, ahaṃ nikkhamitvā pabbajissāmi, mā pacchā vippaṭisārinī ahosī』』ti. Bhaddāpi 『『asukassa kira maṃ dātukāmā』』ti sutvā rahogatā paṇṇaṃ likhi, 『『ayyaputto attano jātigottabhogānurūpaṃ gharāvāsaṃ labhatu. Ahaṃ nikkhamitvā pabbajissāmi, mā pacchā vippaṭisārī ahosī』』ti. Dvepi paṇṇāni antarāmagge samāgacchiṃsu. 『『Idaṃ kassa paṇṇa』』nti? Pippalimāṇavena bhaddāya pahitanti. 『『Idaṃ kassa paṇṇa』』nti? Bhaddāya pippalimāṇavassa pahitanti ca vutte dvepi vācetvā, 『『passatha dārakānaṃ kamma』』nti phāletvā araññe chaḍḍetvā samānapaṇṇaṃ likhitvā ito ca etto ca pesesuṃ. Iti tesaṃ anicchamānānaṃyeva samāgamo ahosi.

Taṃdivasaṃyeva ca māṇavopi ekaṃ pupphadāmaṃ ganthāpesi, bhaddāpi ekaṃ ganthāpesi. Tāni āsanamajjhe ṭhapetvā bhuttasāyamāsā ubhopi 『『sayanaṃ āruhissāmā』』ti samāgantvā māṇavo dakkhiṇapassena sayanaṃ āruhi. Bhaddā vāmapassena āruhitvā āha – 『『yassa passe pupphāni milāyanti, tassa rāgacittaṃ uppannanti vijānissāma, imaṃ pupphadāmaṃ na allīyitabba』』nti. Te pana aññamaññassa sarīrasamphassabhayena tiyāmarattiṃ niddaṃ anokkamantāva vītināmenti, divā pana hasitamattampi na hoti. Te lokāmisena asaṃsaṭṭhā yāva mātāpitaro dharanti, tāva kuṭumbaṃ avicāretvā tesu kālaṅkatesu vicārayiṃsu. Mahatī māṇavassa sampatti, ekadivasaṃ sarīraṃ ubbaṭṭetvā chaḍḍetabbaṃ suvaṇṇacuṇṇameva magadhanāḷiyā dvādasanāḷimattaṃ laddhuṃ vaṭṭati. Yantabaddhāni saṭṭhi mahātaḷākāni, kammanto dvādasayojaniko, anurādhapurappamāṇā cuddasa dāsagāmā, cuddasa hatthānīkā, cuddasa assānīkā, cuddasa rathānīkā.

So ekadivasaṃ alaṅkataṃ assaṃ āruyha mahājanaparivuto kammantaṃ gantvā khettakoṭiyaṃ ṭhito naṅgalehi bhinnaṭṭhānato kākādayo sakuṇe gaṇḍuppādakādipāṇe uddharitvā khādante disvā, 『『tātā, ime kiṃ khādantī』』ti pucchi? 『『Gaṇḍuppādake ayyā』』ti. 『『Etehi kataṃ pāpaṃ kassa hotī』』ti? 『『Tumhākaṃ, ayyā』』ti. So cintesi – 『『sace etehi kataṃ pāpaṃ mayhaṃ hoti, kiṃ me karissati sattaasītikoṭidhanaṃ? Kiṃ dvādasayojano kammanto, kiṃ yantabaddhāni saṭṭhi mahātaḷākāni, kiṃ cuddasa gāmā? Sabbametaṃ bhaddāya kāpilāniyā niyyātetvā nikkhamitvā pabbajissāmī』』ti.

Bhaddāpi kāpilānī tasmiṃ khaṇe abbhantaravatthumhi tayo tilakumbhe pattharāpetvā dhātīhi parivutā nisinnā kāke tilapāṇake khādamāne disvā, 『『ammā kiṃ ime khādantī』』ti? Pucchi. 『『Pāṇake ayye』』ti. 『『Akusalaṃ kassa hotī』』ti? 『『Tumhākaṃ ayye』』ti. Sā cintesi – 『『mayhaṃ catuhatthavatthaṃ nāḷikodanamattañca laddhuṃ vaṭṭati, yadi ca panetaṃ ettakena janena kataṃ akusalaṃ mayhaṃ hoti, bhavasahassenapi vaṭṭato sīsaṃ ukkhipituṃ na sakkā , ayyaputte āgatamatteyeva sabbaṃ tassa niyyātetvā nikkhamma pabbajissāmī』』ti.

Māṇavo āgantvā nhatvā pāsādaṃ āruyha mahārahe pallaṅke nisīdi, athassa cakkavattino anucchavikaṃ bhojanaṃ sajjayiṃsu. Dvepi bhuñjitvā parijane nikkhante rahogatā phāsukaṭṭhāne nisīdiṃsu. Tato māṇavo bhaddaṃ āha – 『『bhadde, tvaṃ imaṃ gharaṃ āgacchantī kittakaṃ dhanaṃ āharī』』ti? 『『Pañcapaṇṇāsa sakaṭasahassāni ayyā』』ti. 『『Etaṃ sabbaṃ, yā ca imasmiṃ ghare sattaasītikoṭiyo, yantabaddhā saṭṭhitaḷākādibhedā sampatti atthi, sabbaṃ tuyhaṃyeva niyyātemī』』ti. 『『Tumhe pana ayyā』』ti. 『『Ahaṃ pabbajissāmī』』ti. 『『Ayyā ahampi tumhākaṃyeva āgamanaṃ olokayamānā nisinnā, ahampi pabbajissāmī』』ti. Tesaṃ ādittapaṇṇakuṭi viya tayo bhavā upaṭṭhahiṃsu. Te 『『pabbajissāmā』』ti vatvā antarāpaṇato kasāyarasapītāni vatthāni mattikāpatte ca āharāpetvā aññamaññaṃ kese ohāretvā, 『『ye loke arahanto, te uddissa amhākaṃ pabbajjā』』ti pabbajitvā thavikāsu patte osāpetvā aṃse laggetvā pāsādato otariṃsu. Gehe dāsesu ca kammakāresu ca na koci sañjāni.

Atha ne brāhmaṇagāmato nikkhamma dāsagāmadvārena gacchante ākappakuttavasena dāsagāmavāsino sañjāniṃsu. Te rudantā pādesu nipatitvā 『『kiṃ amhe anāthe karotha ayyā』』ti? Āhaṃsu. 『『Mayaṃ, bhaṇe 『ādittapaṇṇasālā viya tayo bhavā』ti pabbajimhā, sace tumhesu ekekaṃ bhujissaṃ karoma, vassasatampi nappahoti, tumheva tumhākaṃ sīsaṃ dhovitvā bhujissā hutvā jīvathā』』ti vatvā tesaṃ rodantānaṃyeva pakkamiṃsu. Thero purato gacchanto nivattitvā olokento cintesi – 『『ayaṃ bhaddā kāpilānī sakalajambudīpagghanikā itthī mayhaṃ pacchato āgacchati. Ṭhānaṃ kho panetaṃ vijjati, yaṃ kocideva evaṃ cinteyya 『ime pabbajitvāpi vinā bhavituṃ na sakkonti, ananucchavikaṃ karontī』』ti. 『『Koci vā pana manaṃ padūsetvā apāyapūrako bhaveyya. Imaṃ pahāya mayā gantuṃ vaṭṭatī』』ti cittaṃ uppādesi.

So purato gacchanto dvedhāpathaṃ disvā tassa matthake aṭṭhāsi. Bhaddāpi āgantvā vanditvā aṭṭhāsi. Atha naṃ āha – 『『bhadde, tādisiṃ itthiṃ mama pacchato āgacchantiṃ disvā, 『ime pabbajitvāpi vinā bhavituṃ na sakkontī』ti cintetvā amhesu paduṭṭhacitto mahājano apāyapūrako bhaveyya. Imasmiṃ dvedhāpathe tvaṃ ekaṃ gaṇha, ahaṃ ekena gamissāmī』』ti. 『『Āma, ayya, pabbajitānaṃ mātugāmo nāma malaṃ, 『pabbajitvāpi vinā na bhavantī』ti amhākaṃ dosaṃ passanti, tumhe ekaṃ maggaṃ gaṇhatha, vinā bhavissāmā』』ti tikkhattuṃ padakkhiṇaṃ katvā catūsu ṭhānesu pañcapatiṭṭhitena vanditvā dasanakhasamodhānasamujjalaṃ añjaliṃ paggayha, 『『satasahassakappappamāṇe addhāne kato mittasanthavo ajja bhijjatī』』ti vatvā, 『『tumhe dakkhiṇajātikā nāma, tumhākaṃ dakkhiṇamaggo vaṭṭati, mayaṃ mātugāmā nāma vāmajātikā, amhākaṃ vāmamaggo vaṭṭatī』』ti vanditvā maggaṃ paṭipannā. Tesaṃ dvedhābhūtakāle ayaṃ mahāpathavī 『『ahaṃ cakkavāḷagirisinerupabbate dhāretuṃ sakkontīpi tumhākaṃ guṇe dhāretuṃ na sakkomī』』ti vadantī viya viravamānā akampi, ākāse asanisaddo viya pavatti, cakkavāḷapabbato unnadi.

Sammāsambuddho veḷuvanamahāvihāre gandhakuṭiyaṃ nisinno pathavīkampanasaddaṃ sutvā, 『『kassa nu kho pathavī kampatī』』ti? Āvajjento 『『pippalimāṇavo ca bhaddā ca kāpilānī maṃ uddissa appameyyaṃ sampattiṃ pahāya pabbajitā, tesaṃ viyogaṭṭhāne ubhinnampi guṇabalena ayaṃ pathavīkampo jāto, mayāpi etesaṃ saṅgahaṃ kātuṃ vaṭṭatī』』ti gandhakuṭito nikkhamma sayameva pattacīvaraṃ ādāya, asītimahātheresu kañci anāmantetvā tigāvutaṃ maggaṃ paccuggamanaṃ katvā rājagahassa ca nāḷandāya ca antare bahuputtakanigrodharukkhamūle pallaṅkaṃ ābhujitvā nisīdi. Nisīdanto pana aññataro paṃsukūliko viya anisīditvā buddhavesaṃ gahetvā asītihatthā ghanabuddharasmiyo vissajjento nisīdi. Iti tasmiṃ khaṇe paṇṇachattasakaṭacakkakūṭāgārādippamāṇā buddharasmiyo ito cito ca vipphandantiyo vidhāvantiyo candimasahassasūriyasahassauggamanakālo viya kurumānā taṃ vanantaraṃ ekobhāsaṃ akaṃsu. Dvattiṃsamahāpurisalakkhaṇānaṃ siriyā samujjalitatārāgaṇaṃ viya gaganaṃ, supupphitakamalakuvalayaṃ viya salilaṃ, vanantaraṃ virocittha. Nigrodharukkhassa nāma khandho seto hoti, pattāni nīlāni pakkāni rattāni. Tasmiṃ pana divase satasākho nigrodharukkho suvaṇṇavaṇṇo ahosi.

Iti yā sā addhānamaggappaṭipannoti padassa atthaṃ vatvā, 『『idāni yathā esa pabbajito, yathā ca addhānamaggaṃ paṭipanno. Imassa atthassa āvibhāvatthaṃ abhinīhārato paṭṭhāya ayaṃ anupubbikathā kathetabbā』』ti vuttā, sā evaṃ veditabbā.

Antarā ca rājagahaṃ antarā ca nāḷandanti rājagahassa ca nāḷandāya ca antare. Satthārañca vatāhaṃ passeyyaṃ bhagavantameva passeyyanti sace ahaṃ satthāraṃ passeyyaṃ, imaṃyeva bhagavantaṃ passeyyaṃ. Na hi me ito aññena satthārā bhavituṃ sakkāti. Sugatañca vatāhaṃ passeyyaṃ bhagavantameva passeyyanti sace ahaṃ sammāpaṭipattiyā suṭṭhu gatattā sugataṃ nāma passeyyaṃ, imaṃyeva bhagavantaṃ passeyyaṃ. Na hi me ito aññena sugatena bhavituṃ sakkāti. Sammāsambuddhañca vatāhaṃ passeyyaṃ bhagavantameva passeyyanti sace ahaṃ sammā sāmañca saccāni buddhattā sammāsambuddhaṃ nāma passeyyaṃ, imaṃyeva bhagavantaṃ passeyyaṃ. Na hi me ito aññena sammāsambuddhena bhavituṃ sakkāti ayamettha adhippāyo. Evaṃ dassaneneva 『『bhagavati 『ayaṃ satthā, ayaṃ sugato, ayaṃ sammāsambuddho』ti nikkaṅkho ahaṃ, āvuso, ahosi』』nti dīpeti. Satthā me, bhanteti idaṃ kiñcāpi dve vāre āgataṃ, tikkhattuṃ pana vuttanti veditabbaṃ. Iminā hi so 『『evaṃ tikkhattuṃ sāvakattaṃ sāvesiṃ, āvuso』』ti dīpeti.

Ajānaññevāti ajānamānova. Dutiyapadepi eseva nayo. Muddhāpi tassa vipateyyāti yassa aññassa 『『ajānaṃyeva jānāmī』』ti paṭiññassa bāhirakassa satthuno evaṃ sabbacetasā samannāgato pasannacitto sāvako evarūpaṃ paramanipaccakāraṃ kareyya, tassa vaṇṭachinnatālapakkaṃ viya gīvato muddhāpi vipateyya, sattadhā pana phaleyyāti attho. Kiṃ vā etena, sace mahākassapatthero iminā cittappasādena imaṃ paramanipaccakāraṃ mahāsamuddassa kareyya, tattakapāle pakkhittaudakabindu viya vilayaṃ gaccheyya. Sace cakkavāḷassa kareyya, thusamuṭṭhi viya vikireyya. Sace sinerupabbatassa kareyya, kākatuṇḍena pahaṭapiṭṭhamuṭṭhi viya viddhaṃseyya . Sace mahāpathaviyā kareyya, vātāhatabhasmapuñjo viya vikireyya. Evarūpopi pana therassa nipaccākāro satthu suvaṇṇavaṇṇe pādapiṭṭhe lomamattampi vikopetuṃ nāsakkhi. Tiṭṭhatu ca mahākassapo, mahākassapasadisānaṃ bhikkhūnaṃ sahassampi satasahassampi nipaccākāradassanena neva dasabalassa pādapiṭṭhe lomamattampi vikopetuṃ paṃsukūlacīvare vā aṃsumattampi cāletuṃ sakkoti. Evaṃ mahānubhāvo hi satthā.

Tasmātiha te kassapāti yasmā ahaṃ jānanto eva 『『jānāmī』』ti, passanto eva ca 『『passāmī』』ti vadāmi, tasmā, kassapa, tayā evaṃ sikkhitabbaṃ. Tibbanti bahalaṃ mahantaṃ. Hirottappanti hirī ca ottappañca. Paccupaṭṭhitaṃ bhavissatīti paṭhamatarameva upaṭṭhitaṃ bhavissati. Yo hi therādīsu hirottappaṃ upaṭṭhapetvā upasaṅkamati therādayopi taṃ sahirikā saottappā ca hutvā upasaṅkamantīti ayamettha ānisaṃso. Kusalūpasaṃhitanti kusalasannissitaṃ. Aṭṭhiṃ katvāti attānaṃ tena dhammena aṭṭhikaṃ katvā, taṃ vā dhammaṃ 『『esa mayhaṃ attho』』ti aṭṭhiṃ katvā. Manasi katvāti citte ṭhapetvā. Sabbacetasā samannāharitvāti cittassa thokampi bahi gantuṃ adento sabbena samannāhāracittena samannāharitvā. Ohitasototi ṭhapitasoto, ñāṇasotañca pasādasotañca odahitvā mayā desitaṃ dhammaṃ sakkaccameva suṇissāmīti evañhi te sikkhitabbaṃ. Sātasahagatā ca me kāyagatāsatīti asubhesu ceva ānāpāne ca paṭhamajjhānavasena sukhasampayuttā kāyagatāsati. Yo ca panāyaṃ tividho ovādo, therassa ayameva pabbajjā ca upasampadā ca ahosi.

Saraṇoti sakileso saiṇo hutvā. Raṭṭhapiṇḍaṃ bhuñjinti saddhādeyyaṃ bhuñjiṃ. Cattāro hi paribhogā theyyaparibhogo iṇaparibhogo dāyajjaparibhogo sāmiparibhogoti. Tattha dussīlassa saṅghamajjhe nisīditvā bhuñjantassāpi paribhogo theyyaparibhogo nāma. Kasmā? Catūsu paccayesu anissaratāya. Sīlavato apaccavekkhitaparibhogo iṇaparibhogo nāma. Sattannaṃ sekhānaṃ paribhogo dāyajjaparibhogo nāma. Khīṇāsavassa paribhogo sāmiparibhogo nāma. Iti khīṇāsavova sāmī hutvā anaṇo paribhuñjati. Thero attanā puthujjanena hutvā paribhuttaparibhogaṃ iṇaparibhogaṃyeva karonto evamāha. Aṭṭhamiyā aññā udapādīti aṭṭhame divase arahattaphalaṃ uppajji.

Atha kho, āvuso, bhagavā maggā okkammāti maggato okkamanaṃ paṭhamataraṃ taṃdivaseyeva ahosi, arahattādhigamo pacchā. Desanāvārassa pana evaṃ āgatattā arahattādhigamo paṭhamaṃ dīpito. Kasmā pana bhagavā maggā okkantoti? Evaṃ kirassa ahosi 『『imaṃ bhikkhuṃ jātiāraññikaṃ jātipaṃsukūlikaṃ jātiekāsanikaṃ karissāmī』』ti. Tasmā okkami.

Mudukā kho tyāyanti mudukā kho te ayaṃ. Imañca pana vācaṃ bhagavā taṃ cīvaraṃ padumapupphavaṇṇena pāṇinā antantena parāmasanto āha. Kasmā evamāhāti? Therena saha cīvaraṃ parivattetukāmatāya. Kasmā parivattetukāmo jātoti? Theraṃ attano ṭhāne ṭhapetukāmatāya. Thero pana yasmā cīvarassa vā pattassa vā vaṇṇe kathite 『『imaṃ tumhākaṃ gaṇhathā』』tivacanaṃ cārittameva, tasmā 『『paṭiggaṇhātu me, bhante, bhagavā』』ti āha. Dhāressasi pana me tvaṃ, kassapa, sāṇāni paṃsukūlāni nibbasanānīti, kassapa, tvaṃ imāni paribhogajiṇṇāni paṃsukūlāni pārupituṃ sakkhissasīti vadati. Tañca kho na kāyabalaṃ sandhāya, paṭipattipūraṇaṃ pana sandhāya evamāha. Ayañhettha adhippāyo – ahaṃ imaṃ cīvaraṃ puṇṇaṃ nāma dāsiṃ pārupitvā āmakasusāne chaḍḍitaṃ taṃ susānaṃ pavisitvā tumbamattehi pāṇakehi samparikiṇṇaṃ te pāṇake vidhunitvā mahāariyavaṃse ṭhatvā aggahesiṃ, tassa me imaṃ cīvaraṃ gahitadivase dasasahassacakkavāḷe mahāpathavī mahāviravaṃ viravamānā kampittha, ākāso taṭataṭāyi, cakkavāḷadevatā sādhukāramadaṃsu, 『『imaṃ cīvaraṃ gaṇhantena bhikkhunā jātipaṃsukūlikena jātiāraññikena jātiekāsanikena jātisapadānacārikena bhavituṃ vaṭṭati, tvaṃ imassa cīvarassa anucchavikaṃ kātuṃ sakkhissasī』』ti. Theropi attanā pañcannaṃ hatthīnaṃ balaṃ dhāreti, so taṃ atakkayitvā 『『ahametaṃ paṭipattiṃ pūressāmī』』ti ussāhena sugatacīvarassa anucchavikaṃ kātukāmo 『『dhāressāmahaṃ, bhante』』ti āha. Paṭipajjinti paṭipannosmi. Evaṃ pana cīvaraparivattanaṃ katvā ca therena pārutacīvaraṃ bhagavā pārupi, satthu cīvaraṃ thero. Tasmiṃ samaye mahāpathavī udakapariyantaṃ katvā unnadantī kampittha.

Bhagavato puttotiādīsu thero bhagavantaṃ nissāya ariyāya jātiyā jātoti bhagavato putto. Urena vasitvā mukhato nikkhantaovādavasena pabbajjāya ceva upasampadāya ca patiṭṭhitattā oraso mukhato jāto. Ovādadhammato jātattā ovādadhammena ca nimmitattā dhammajo dhammanimmito. Ovādadhammadāyādaṃ navalokuttaradhammadāyādameva vā arahatīti dhammadāyādo. Paṭiggahitāni sāṇāni paṃsukūlānīti satthārā pārutaṃ paṃsukūlacīvaraṃ pārupanatthāya paṭiggahitaṃ.

Sammā vadamāno vadeyyāti yaṃ puggalaṃ 『『bhagavato putto』』tiādīhi guṇehi sammā vadamāno vadeyya, mamaṃ taṃ sammā vadamāno vadeyya, ahaṃ evarūpoti. Ettāvatā therena pabbajjā ca parisodhitā hoti. Ayañhettha adhippāyo – āvuso, yassa na upajjhāyo paññāyati, na ācariyo, kiṃ so anupajjhāyo anācariyo nhāpitamuṇḍako sayaṃgahitakāsāvo 『『titthiyapakkantako』』ti saṅkhaṃ gato evaṃ tigāvutaṃ maggaṃ paccuggamanaṃ labhati, tīhi ovādehi pabbajjaṃ vā upasampadaṃ vā labhati, kāyena kāyaṃ cīvaraparivattanaṃ labhati? Passa yāva dubbhāsitaṃ vacanaṃ thullanandāya bhikkhuniyāti. Evaṃ pabbajjaṃ sodhetvā idāni chahi abhiññāhi sīhanādaṃ nadituṃ ahaṃ kho, āvusotiādimāha. Sesaṃ purimanayeneva veditabbaṃ. Ekādasamaṃ.

  1. Paraṃmaraṇasuttavaṇṇanā

  2. Dvādasame tathāgatoti satto. Na hetaṃ, āvuso, atthasaṃhitanti, āvuso, etaṃ diṭṭhigataṃ atthasannissitaṃ na hoti. Nādibrahmacariyakanti maggabrahmacariyassa pubbabhāgapaṭipadāpi na hoti. Etañhi, āvuso, atthasaṃhitanti, āvuso, etaṃ catusaccakammaṭṭhānaṃ atthasannissitaṃ. Etaṃ ādibrahmacariyakanti etaṃ maggabrahmacariyassa ādi pubbabhāgapaṭipadā. Dvādasamaṃ.

  3. Saddhammappatirūpakasuttavaṇṇanā

  4. Terasame aññāya saṇṭhahiṃsūti arahatte patiṭṭhahiṃsu. Saddhammappatirūpakanti dve saddhammappatirūpakāni adhigamasaddhammappatirūpakañca pariyattisaddhammappatirūpakañca. Tattha –

『『Obhāse ceva ñāṇe ca, pītiyā ca vikampati;

Passaddhiyā sukhe ceva, yehi cittaṃ pavedhati.

『『Adhimokkhe ca paggāhe, upaṭṭhāne ca kampati;

Upekkhāvajjanāya ceva, upekkhāya ca nikantiyā.

『『Imāni dasa ṭhānāni, paññā yassa paricitā;

Dhammuddhaccakusalo hoti, na ca sammoha gacchatī』』ti. (paṭi. ma. 2.7); –

Idaṃ vipassanāñāṇassa upakkilesajātaṃ adhigamasaddhammappatirūpakaṃ nāma. Tisso pana saṅgītiyo anāruḷhaṃ dhātukathā ārammaṇakathā asubhakathā ñāṇavatthukathā vijjākaraṇḍakoti imehi pañcahi kathāvatthūhi paribāhiraṃ guḷhavinayaṃ guḷhavessantaraṃ guḷhamahosadhaṃ vaṇṇapiṭakaṃ aṅgulimālapiṭakaṃ raṭṭhapālagajjitaṃ āḷavakagajjitaṃ vedallapiṭakanti abuddhavacanaṃ pariyattisaddhammappatirūpakaṃ nāma.

Jātarūpappatirūpakanti suvaṇṇarasavidhānaṃ ārakūṭamayaṃ suvaṇṇavaṇṇaṃ ābharaṇajātaṃ. Chaṇakālesu hi manussā 『『ābharaṇabhaṇḍakaṃ gaṇhissāmā』』ti āpaṇaṃ gacchanti. Atha ne āpaṇikā evaṃ vadanti, 『『sace tumhe ābharaṇatthikā, imāni gaṇhatha. Imāni hi ghanāni ceva vaṇṇavantāni ca appagghāni cā』』ti. Te tesaṃ sutvā, 『『kāraṇaṃ ime vadanti, imāni piḷandhitvā sakkā nakkhattaṃ kīḷituṃ, sobhanti ceva appagghāni cā』』ti tāni gahetvā gacchanti. Suvaṇṇabhaṇḍaṃ avikkiyamānaṃ nidahitvā ṭhapetabbaṃ hoti. Evaṃ taṃ jātarūpappatirūpake uppanne antaradhāyati nāma.

Atha saddhammassa antaradhānaṃ hotīti adhigamasaddhammassa paṭipattisaddhammassa pariyattisaddhammassāti tividhassāpi saddhammassa antaradhānaṃ hoti. Paṭhamabodhiyañhi bhikkhū paṭisambhidappattā ahesuṃ. Atha kāle gacchante paṭisambhidā pāpuṇituṃ na sakkhiṃsu, chaḷabhiññā ahesuṃ. Tato cha abhiññā pāpuṇituṃ asakkontā tisso vijjā pāpuṇiṃsu. Idāni kāle gacchante tisso vijjā pāpuṇituṃ asakkontā āsavakkhayamattaṃ pāpuṇissanti. Tampi asakkontā anāgāmiphalaṃ, tampi asakkontā sakadāgāmiphalaṃ, tampi asakkontā sotāpattiphalaṃ. Gacchante kāle sotāpattiphalampi pattuṃ na sakkhissanti. Atha nesaṃ yadā vipassanā imehi upakkilesehi upakkiliṭṭhā āraddhamattāva ṭhassati, tadā adhigamasaddhammo antarahito nāma bhavissati.

Paṭhamabodhiyañhi bhikkhū catunnaṃ paṭisambhidānaṃ anucchavikaṃ paṭipattiṃ pūrayiṃsu. Gacchante kāle taṃ asakkontā channaṃ abhiññānaṃ, tampi asakkontā tissannaṃ vijjānaṃ, tampi asakkontā arahattaphalamattassa. Gacchante pana kāle arahattassa anucchavikaṃ paṭipattiṃ pūretuṃ asakkontā anāgāmiphalassa anucchavikaṃ paṭipattiṃ pūressanti , tampi asakkontā sakadāgāmiphalassa, tampi asakkontā sotāpattiphalassa. Yadā pana sotāpattiphalassapi anucchavikaṃ paṭipadaṃ pūretuṃ asakkontā sīlapārisuddhimatteva ṭhassanti, tadā paṭipattisaddhammo antarahito nāma bhavissati.

Yāva pana tepiṭakaṃ buddhavacanaṃ vattati, na tāva sāsanaṃ antarahitanti vattuṃ vaṭṭati. Tiṭṭhantu tīṇi vā, abhidhammapiṭake antarahite itaresu dvīsu tiṭṭhantesupi antarahitanti na vattabbameva. Dvīsu antarahitesu vinayapiṭakamatte ṭhitepi, tatrāpi khandhakaparivāresu antarahitesu ubhatovibhaṅgamatte, mahāvinaye antarahite dvīsu pātimokkhesu vattamānesupi sāsanaṃ anantarahitameva. Yadā pana dve pātimokkhā antaradhāyissanti, atha pariyattisaddhammassa antaradhānaṃ bhavissati. Tasmiṃ antarahite sāsanaṃ antarahitaṃ nāma hoti. Pariyattiyā hi antarahitāya paṭipatti antaradhāyati, paṭipattiyā antarahitāya adhigamo antaradhāyati. Kiṃ kāraṇā? Ayañhi pariyatti paṭipattiyā paccayo hoti, paṭipatti adhigamassa. Iti paṭipattitopi pariyattimeva pamāṇaṃ.

Nanu ca kassapasammāsambuddhakāle kapilo nāma anārādhakabhikkhu 『『pātimokkhaṃ uddisissāmī』』ti bījaniṃ gahetvā āsane nisinno 『『atthi imasmiṃ vattantā』』ti pucchi, atha tassa bhayena yesampi pātimokkho vattati, tepi 『『mayaṃ vattāmā』』ti avatvā 『『na vattāmā』』ti vadiṃsu, so bījaniṃ ṭhapetvā uṭṭhāyāsanā gato, tadā sammāsambuddhassa sāsanaṃ osakkitanti? Kiñcāpi osakkitaṃ, pariyatti pana ekanteneva pamāṇaṃ. Yathā hi mahato taḷākassa pāḷiyā thirāya udakaṃ na ṭhassatīti na vattabbaṃ, udake sati padumādīni pupphāni na pupphissantīti na vattabbaṃ, evameva mahātaḷākassa thirapāḷisadise tepiṭake buddhavacane sati mahātaḷāke udakasadisā paṭipattipūrakā kulaputtā natthīti na vattabbā, tesu sati mahātaḷāke padumādīni pupphāni viya sotāpannādayo ariyapuggalā natthīti na vattabbāti evaṃ ekantato pariyattiyeva pamāṇaṃ.

Pathavīdhātūti dve satasahassāni cattāri ca nahutāni bahalā mahāpathavī. Āpodhātūti pathavito paṭṭhāya yāva subhakiṇhabrahmalokā uggataṃ kappavināsakaṃ udakaṃ. Tejodhātūti pathavito paṭṭhāya yāva ābhassarabrahmalokā uggato kappavināsako aggi. Vāyodhātūti pathavito paṭṭhāya yāva vehapphalabrahmalokā uggato kappavināsako vāyu. Etesu hi ekadhammopi satthu sāsanaṃ antaradhāpetuṃ na sakkoti, tasmā evamāha. Idheva te uppajjantīti lohato lohakhādakaṃ malaṃ viya imasmiṃ mayhaṃyeva sāsane te uppajjanti. Moghapurisāti tucchapurisā.

Ādikeneva opilavatīti ettha ādikenāti ādānena gahaṇena. Opilavatīti nimujjati. Idaṃ vuttaṃ hoti – yathā udakacarā nāvā bhaṇḍaṃ gaṇhantī nimujjati, evaṃ pariyattiādīnaṃ pūraṇena saddhammassa antaradhānaṃ na hoti. Pariyattiyā hi hāyamānāya paṭipatti hāyati, paṭipattiyā hāyamānāya adhigamo hāyati. Pariyattiyā pūrayamānāya pariyattidharā puggalā paṭipattiṃ pūrenti, paṭipattipūrakā adhigamaṃ pūrenti. Iti navacando viya pariyattiyādīsu vaḍḍhamānāsu mayhaṃ sāsanaṃ vaḍḍhati yevāti dasseti.

Idāni yehi dhammehi saddhammassa antaradhānañceva ṭhiti ca hoti, te dassento pañca khotiādimāha. Tattha okkamanīyāti avakkamanīyā, heṭṭhāgamanīyāti attho. Satthari agāravātiādīsu agāravāti gāravarahitā. Appatissāti appatissayā anīcavuttikā. Tattha yo cetiyaṅgaṇaṃ ārohanto chattaṃ dhāreti, upāhanaṃ dhāreti, aññato oloketvā kathaṃ kathento gacchati, ayaṃ satthari agāravo nāma.

Yo dhammassavanassa kāle saṅghuṭṭhe daharasāmaṇerehi parivārito nisīdati, aññāni vā navakammādīni karoti, dhammassavanagge nisinno niddāyati, vikkhitto vā aññaṃ kathento nisīdati, ayaṃ dhamme agāravo nāma.

Yo therupaṭṭhānaṃ gantvā, avanditvā nisīdati, hatthapallatthikaṃ dussapallatthikaṃ karoti, aññaṃ vā pana hatthapādakukkuccaṃ karoti, vuḍḍhānaṃ santike anajjhiṭṭho katheti, ayaṃ saṅghe agāravo nāma.

Tisso pana sikkhā apūrentova sikkhāya agāravo nāma hoti. Aṭṭha samāpattiyo anibbattento tāsaṃ vā pana nibbattanatthāya payogaṃ akaronto samādhismiṃ agāravo nāma. Sukkapakkho vuttavipallāseneva veditabboti. Terasamaṃ.

Kassapasaṃyuttavaṇṇanā niṭṭhitā.

  1. Lābhasakkārasaṃyuttaṃ

  2. Paṭhamavaggo

  3. Dāruṇasuttavaṇṇanā

  4. Lābhasakkārasaṃyuttassa paṭhame dāruṇoti thaddho. Lābhasakkārasilokoti ettha lābho nāma catupaccayalābho. Sakkāroti tesaṃyeva sukatānaṃ susaṅkhatānaṃ lābho. Silokoti vaṇṇaghoso. Kaṭukoti tikhiṇo. Pharusoti kharo. Antarāyikoti antarāyakaro. Paṭhamaṃ.

  5. Baḷisasuttavaṇṇanā

  6. Dutiye bāḷisikoti baḷisaṃ gahetvā caramāno macchaghātako. Āmisagatanti āmisamakkhitaṃ. Āmisacakkhūti āmise cakkhu dassanaṃ assāti āmisacakkhu. Gilabaḷisoti gilitabaḷiso. Anayaṃ āpannoti dukkhaṃ patto. Byasanaṃ āpannoti vināsaṃ patto. Yathākāmakaraṇīyoti yathākāmena yathāruciyā yatheva naṃ bāḷisiko icchati, tathevassa kattabboti attho. Yathākāmakaraṇīyo pāpimatoti yathā kilesamārassa kāmo, evaṃ kattabbo, nirayaṃ vā tiracchānayoniṃ vā pettivisayaṃ vā pāpetabbo. Dutiyaṃ.

3-4. Kummasuttādivaṇṇanā

159-160. Tatiye mahākummakulanti mahantaṃ aṭṭhikacchapakulaṃ. Agamāsīti 『『ettha addhā kiñci khāditabbaṃ atthi, taṃ maccharāyanto maṃ esa nivāretī』』ti saññāya agamāsi. Papatāyāti papatā vuccati dīgharajjukabaddho ayakantakosake daṇḍakaṃ pavesetvā gahito kaṇṇikasallasaṇṭhāno, ayakaṇṭako, yasmiṃ vegena patitvā kaṭāhe laggamatte daṇḍako nikkhamati, rajjuko ekābaddho gacchateva. So kummoti so viddhakummo. Yena so kummoti udakasaddaṃ sutvā sāsaṅkaṭṭhānaṃ bhavissatīti nivattitvā yena so atthakāmo kummo. Na dāni tvaṃ amhākanti idāni tvaṃ amittahatthaṃ gato, na amhākaṃ santakoti attho. Evaṃ sallapantānaṃyeva ca nesaṃ nāvāya ṭhito luddo rajjukaṃ ākaḍḍhitvā kummaṃ gahetvā yathākāmaṃ akāsi. Sesamettha ito anantarasutte ca uttānameva. Tatiyacatutthāni.

  1. Mīḷhakasuttavaṇṇanā

  2. Pañcame mīḷhakāti gūthapāṇakā. Gūthādīti gūthabhakkhā. Gūthapūrāti anto gūthena bharitā. Puṇṇā gūthassāti idaṃ purimasseva atthadīpanaṃ. Atimaññeyyāti pacchimapāde bhūmiyaṃ ṭhapetvā purimapāde gūthassa upari āropetvā ṭhitā 『『ahamhi gūthādī』』ti bhaṇantī atimaññeyya. Piṇḍapāto cassa pūroti aparopissa pattapūro paṇītapiṇḍapāto bhaveyya. Pañcamaṃ.

  3. Asanisuttavaṇṇanā

  4. Chaṭṭhe kaṃ, bhikkhave, asanivicakkanti, bhikkhave, kaṃ puggalaṃ matthake patitvā maddamānaṃ sukkāsanicakkaṃ āgacchatu . Appattamānasanti anadhigatārahattaṃ. Iti bhagavā na sattānaṃ dukkhakāmatāya, ādīnavaṃ pana dassetuṃ evamāha. Asanicakkañhi matthake patitaṃ ekameva attabhāvaṃ nāseti, lābhasakkārasilokena pariyādiṇṇacitto nirayādīsu anantadukkhaṃ anubhoti. Chaṭṭhaṃ.

  5. Diddhasuttavaṇṇanā

  6. Sattame diddhagatenāti gatadiddhena. Visallenāti visamakkhitena. Sallenāti sattiyā. Sattamaṃ.

  7. Siṅgālasuttavaṇṇanā

  8. Aṭṭhame siṅgāloti jarasiṅgālo. Yathā hi suvaṇṇavaṇṇopi kāyo pūtikāyo tveva, taṃkhaṇaṃ gaḷitampi ca muttaṃ pūtimuttantveva vuccati, evaṃ tadahujātopi siṅgālo jarasiṅgālotveva vuccati. Ukkaṇṭakena nāmāti evaṃnāmakena rogena. So kira sītakāle uppajjati. Tasmiṃ uppanne sakalasarīrato lomāni patanti, sakalasarīraṃ nillomaṃ hutvā, samantato phuṭati, vātabbhāhatā vaṇā rujjanti. Yathā ummattakasunakhena daṭṭho puriso anavaṭṭhitova bhamati, evaṃ tasmiṃ uppanne bhamitabbo hoti, asukaṭṭhāne sotthi bhavissatīti na paññāyati. Aṭṭhamaṃ.

  9. Verambhasuttavaṇṇanā

  10. Navame verambhavātāti evaṃnāmakā mahāvātā. Kīdise pana ṭhāne te vātā vāyantīti? Yattha ṭhitassa cattāro dīpā uppalinipattamattā hutvā paññāyanti. Yo pakkhī gacchatīti navavuṭṭhe deve viravanto vātasakuṇo tattha gacchati, taṃ sandhāyetaṃ vuttaṃ. Arakkhiteneva kāyenātiādīsu hatthapāde kīḷāpento khandhaṭṭhiṃ vā nāmento kāyaṃ na rakkhati nāma, nānāvidhaṃ duṭṭhullakathaṃ kathento vācaṃ na rakkhati nāma, kāmavitakkādayo vitakkento cittaṃ na rakkhati nāma. Anupaṭṭhitāya satiyāti kāyagatāsatiṃ anupaṭṭhapetvā. Navamaṃ.

  11. Sagāthakasuttavaṇṇanā

  12. Dasame asakkārena cūbhayanti asakkārena ca ubhayena. Samādhīti arahattaphalasamādhi. So hi tena na vikampati. Appamāṇavihārinoti appamāṇena phalasamādhinā viharantassa. Sātatikanti satatakāriṃ. Sukhumaṃdiṭṭhivipassakanti arahattamaggadiṭṭhiyā sukhumadiṭṭhiphalasamāpattiatthāya vipassanaṃ paṭṭhapetvā āgatattā vipassakaṃ. Upādānakkhayārāmanti upādānakkhayasaṅkhāte nibbāne rataṃ. Āhu sappuriso itīti sappurisoti kathentīti. Dasamaṃ.

Paṭhamo vaggo.

  1. Dutiyavaggo

1-2. Suvaṇṇapātisuttādivaṇṇanā

167-168. Dutiyavaggassa paṭhame sampajānamusā bhāsantanti appamattakenapi kāraṇena sampajānameva musā bhāsantaṃ. 『『Sīlaṃ pūressāmī』』ti saṃvihitabhikkhuṃ sinerumattopi paccayarāsi cāletuṃ na sakkoti. Yadā pana sīlaṃ pahāya sakkāranissito hoti, tadā kuṇḍakamuṭṭhihetupi musā bhāsati, aññaṃ vā akiccaṃ karoti. Dutiyaṃ uttānamevāti. Paṭhamadutiyāni.

3-10. Suvaṇṇanikkhasuttādivaṇṇanā

  1. Tatiyādīsu suvaṇṇanikkhassāti ekassa kañcananikkhassa. Siṅgīnikkhassāti siṅgīsuvaṇṇanikkhassa. Pathaviyāti cakkavāḷabbhantarāya mahāpathaviyā. Āmisakiñcikkhahetūti kassacideva āmisassa hetu antamaso kuṇḍakamuṭṭhinopi. Jīvitahetūti aṭaviyaṃ corehi gahetvā jīvite voropiyamāne tassapi hetu. Janapadakalyāṇiyāti janapade uttamitthiyā. Tatiyādīni.

Dutiyo vaggo.

  1. Tatiyavaggo

1-2. Mātugāmasuttādivaṇṇanā

170-171. Tatiyavaggassa paṭhame na tassa, bhikkhave, mātugāmoti na tassa raho ekakassa nisinnassa tena dhammena atthikopi mātugāmo cittaṃ pariyādātuṃ sakkoti, yassa lābhasakkārasiloko cittaṃ pariyādātuṃ sakkotīti, attho. Dutiyaṃ uttānamevāti. Paṭhamadutiyāni.

3-6. Ekaputtakasuttādivaṇṇanā

172-175. Tatiye saddhāti sotāpannā. Sesamettha uttānameva. Tathā catutthe pañcame chaṭṭhe ca. Tatiyādīni.

  1. Tatiyasamaṇabrāhmaṇasuttavaṇṇanā

  2. Sattame samudayantiādīsu saha pubbakammena attabhāvo kolaputtiyaṃ vaṇṇapokkharatā kalyāṇavākkaraṇatā dhutaguṇāvīkaraṇaṃ cīvaradhāraṇaṃ parivārasampattīti evamādi lābhasakkārassa samudayo nāma, taṃ samudayasaccavasena nappajānāti, nirodho ca paṭipadā ca nirodhasaccamaggasaccavaseneva veditabbā. Sattamaṃ.

  3. Chavisuttavaṇṇanā

  4. Aṭṭhame yasmā lābhasakkārasiloko narakādīsu, nibbattento sakalampi imaṃ attabhāvaṃ nāseti, idhāpi maraṇampi maraṇamattampi dukkhaṃ āvahati, tasmā chaviṃ chindatītiādi vuttaṃ. Aṭṭhamaṃ.

  5. Rajjusuttavaṇṇanā

  6. Navame vāḷarajjuyāti suttādimayā rajju mudukā hoti vāḷarajju kharā pharusā, tasmā ayameva gahitā. Navamaṃ.

  7. Bhikkhusuttavaṇṇanā

  8. Dasame diṭṭhadhammasukhavihārāti phalasamāpattisukhavihārā. Tesāhamassāti tesaṃ ahaṃ assa . Khīṇāsavo hi lābhī puññasampanno yāgukhajjakādīni gahetvā āgatāgatānaṃ anumodanaṃ karonto dhammaṃ desento pañhaṃ vissajjento phalasamāpattiṃ appetvā nisīdituṃ okāsaṃ na labhati, taṃ sandhāya vuttanti. Dasamaṃ.

Tatiyo vaggo.

  1. Catutthavaggo

1-4. Bhindisuttādivaṇṇanā

180-183. Catutthavaggassa paṭhamaṃ uttānameva. Dutiyādīsu kusalamūlanti alobhāditividhakusaladhammo. Sukko dhammoti tasseva pariyāyadesanā . Ayaṃ panettha saṅkhepattho – yassa kusalamūlādisaṅkhātassa anavajjadhammassa asamucchinnattā devadatto sagge vā nibbatteyya, maggaphalāni vā adhigaccheyya, svāssa samucchedamagamā sabbaso samucchinno vinaṭṭho. Paṭhamādīni.

  1. Acirapakkantasuttavaṇṇanā

  2. Pañcame parābhavāyāti avaḍḍhiyā vināsāya. Assatarīti vaḷavāya kucchismiṃ gadrabhassa jātā. Attavadhāya gabbhaṃ gaṇhātīti taṃ assena saddhiṃ sampayojenti, sā gabbhaṃ gaṇhitvā kāle sampatte vijāyituṃ na sakkoti, pādehi bhūmiyaṃ paharantī tiṭṭhati, athassā cattāro pāde catūsu khāṇukesu bandhitvā kucchiṃ phāletvā potaṃ nīharanti, sā tattheva marati. Tenetaṃ vuttaṃ. Pañcamaṃ.

  3. Pañcarathasatasuttavaṇṇanā

  4. Chaṭṭhe bhattābhihāroti abhiharitabbaṃ bhattaṃ. Tassa pana pamāṇaṃ dassetuṃ pañca ca thālipākasatānīti vuttaṃ. Tattha eko thālipāko dasannaṃ purisānaṃ bhattaṃ gaṇhāti. Nāsāya pittaṃ bhindeyyunti acchapittaṃ vā macchapittaṃ vāssa nāsapuṭe pakkhipeyyaṃ. Chaṭṭhaṃ.

7-13. Mātusuttādivaṇṇanā

186-187. Sattame mātupi hetūti 『『sace musā bhaṇasi, mātaraṃ te vissajjessāma. No ce bhaṇasi, na vissajjessāmā』』ti evaṃ corehi aṭaviyaṃ pucchamāno tassā corahatthagatāya mātuyāpi hetu sampajānamusā na bhāseyyāti attho. Ito paresupi eseva nayoti. Sattamādīni.

Lābhasakkārasaṃyuttavaṇṇanā niṭṭhitā.

  1. Rāhulasaṃyuttaṃ

  2. Paṭhamavaggo

1-8. Cakkhusuttādivaṇṇanā

188-195. Rāhulasaṃyuttassa paṭhame ekoti catūsu iriyāpathesu ekavihārī. Vūpakaṭṭhoti vivekaṭṭho nissaddo. Appamattoti satiyā avippavasanto. Ātāpīti vīriyasampanno. Pahitatto vihareyyanti visesādhigamatthāya pesitatto hutvā vihareyyaṃ. Aniccanti hutvā abhāvākārena aniccaṃ. Atha vā uppādavayavantatāya tāvakālikatāya vipariṇāmakoṭiyā niccapaṭikkhepatoti imehipi kāraṇehi aniccaṃ. Dukkhanti catūhi kāraṇehi dukkhaṃ dukkhamanaṭṭhena dukkhavatthukaṭṭhena satatasampīḷanaṭṭhena sukhapaṭikkhepenāti. Kallanti yuttaṃ. Etaṃ mamāti taṇhāgāho. Esohamasmīti mānagāho. Eso me attāti diṭṭhigāho. Taṇhāgāho cettha aṭṭhasatataṇhāvicaritavasena, mānagāho navavidhamānavasena, diṭṭhigāho dvāsaṭṭhidiṭṭhivasena veditabbo. Nibbindaṃ virajjatīti ettha virāgavasena cattāro maggā kathitā, virāgā vimuccatīti ettha vimuttivasena cattāri sāmaññaphalāni.

Ettha ca pañcasu dvāresu pasādāva gahitā, manoti iminā tebhūmakaṃ sammasanacāracittaṃ. Dutiye pañcasu dvāresu ārammaṇameva. Tatiye pañcasu dvāresu pasādavatthukacittameva, manoviññāṇena tebhūmakaṃ sammasanacāracittaṃ gahitaṃ. Evaṃ sabbattha nayo netabbo. Chaṭṭhe tebhūmakadhammā. Aṭṭhame pana taṇhāti tasmiṃ tasmiṃ dvāre javanappattāva labbhati. Paṭhamādīni.

  1. Dhātusuttavaṇṇanā

  2. Navame viññāṇadhātuvasena nāmaṃ, sesāhi rūpanti nāmarūpaṃ kathitaṃ. Navamaṃ.

  3. Khandhasuttavaṇṇanā

  4. Dasame rūpakkhandho kāmāvacaro, sesā cattāro sabbasaṅgāhikaparicchedena catubhūmakā. Idha pana tebhūmakāti gahetabbā. Dasamaṃ.

Paṭhamo vaggo.

  1. Dutiyavaggo

1-10. Cakkhusuttādivaṇṇanā

198-199. Dutiye dasa uttānatthāneva. Paṭhamādīni.

  1. Anusayasuttavaṇṇanā

  2. Ekādasame imasmiñca saviññāṇake kāyeti attano saviññāṇakakāyaṃ dasseti, bahiddhā cāti parassa saviññāṇakaṃ vā aviññāṇakaṃ vā. Purimena vā attano ca parassa ca viññāṇameva dasseti, pacchimena bahiddhā anindriyabaddharūpaṃ. Ahaṅkāramamaṅkāramānānusayāti ahaṃkāradiṭṭhi ca mamaṃkārataṇhā ca mānānusayā ca. Na hontīti ete kilesā kathaṃ jānantassa etesu vatthūsu na hontīti pucchati. Sammappaññāya passatīti saha vipassanāya maggapaññāya suṭṭhu passati. Ekādasamaṃ.

  3. Apagatasuttavaṇṇanā

  4. Dvādasame ahaṅkāramamaṅkāramānāpagatanti ahaṃkārato ca mamaṃkārato ca mānato ca apagataṃ. Vidhā samatikkantanti mānakoṭṭhāse suṭṭhu atikkantaṃ. Santaṃ suvimuttanti kilesavūpasamena santaṃ, kileseheva suṭṭhu vimuttaṃ. Sesaṃ uttānamevāti. Dvādasamaṃ.

Dutiyo vaggo.

Dvīsupi asekkhabhūmi kathitā. Paṭhamo panettha āyācantassa desito, dutiyo anāyācantassa. Sakalepi pana rāhulasaṃyutte therassa vimuttiparipācanīyadhammāva kathitāti.

Rāhulasaṃyuttavaṇṇanā niṭṭhitā.

  1. Lakkhaṇasaṃyuttaṃ

  2. Paṭhamavaggo

  3. Aṭṭhisuttavaṇṇanā

  4. Lakkhaṇasaṃyutte yvāyaṃ āyasmā ca lakkhaṇoti lakkhaṇatthero vutto, esa jaṭilasahassabbhantare ehibhikkhūpasampadāya upasampanno ādittapariyāyāvasāne arahattaṃ patto eko mahāsāvakoti veditabbo. Yasmā panesa lakkhaṇasampannena sabbākāraparipūrena brahmasamena attabhāvena samannāgato, tasmā 『『lakkhaṇo』』ti saṅkhaṃ gato. Mahāmoggallāno pana pabbajitadivasato sattame divase arahattaṃ patto dutiyo aggasāvako.

Sitaṃ pātvākāsīti mandahasitaṃ pātuakāsi, pakāsayi dassesīti vuttaṃ hoti. Kiṃ pana disvā thero sitaṃ pātvākāsīti? Upari pāḷiyaṃ āgataṃ aṭṭhikasaṅkhalikaṃ ekaṃ petaloke nibbattaṃ sattaṃ disvā. Tañca kho dibbena cakkhunā, na pasādacakkhunā. Pasādacakkhussa hi ete attabhāvā na āpāthaṃ āgacchanti. Evarūpaṃ pana attabhāvaṃ disvā kāruññe kattabbe kasmā sitaṃ pātvākāsīti? Attano ca buddhañāṇassa ca sampattiṃ samanussaraṇato. Tañhi disvā thero 『『adiṭṭhasaccena nāma puggalena paṭilabhitabbā evarūpā attabhāvā mutto ahaṃ, lābhā vata me, suladdhaṃ vata me』』ti attano ca sampattiṃ anussaritvā – 『『aho buddhassa bhagavato ñāṇasampatti, 『yo kammavipāko, bhikkhave, acinteyyo na cintetabbo』ti desesi, paccakkhaṃ vata katvā buddhā desenti, suppaṭividdhā buddhānaṃ dhammadhātū』』ti evaṃ buddhañāṇasampattiñca anussaritvā sitaṃ pātvākāsīti.

Atha lakkhaṇatthero kasmā na addasa, kimassa dibbacakkhu natthīti? No natthi, mahāmoggallāno pana āvajjento addasa, itaro pana anāvajjanena na addasa. Yasmā pana khīṇāsavā nāma na akāraṇā sitaṃ karonti, tasmā taṃ lakkhaṇatthero pucchi ko nu kho, āvuso moggallāna, hetu, ko paccayo sitassa pātukammāyāti? Thero pana yasmā yehi ayaṃ upapatti sāmaṃ adiṭṭhā, te dussaddhāpayā honti, tasmā bhagavantaṃ sakkhiṃ katvā byākātukāmatāya akālo kho, āvusotiādimāha. Tato bhagavato santike puṭṭho idhāhaṃ, āvusotiādinā nayena byākāsi.

Tattha aṭṭhikasaṅkhalikanti setaṃ nimmaṃsalohitaṃ aṭṭhisaṅghātaṃ. Gijjhāpi kākāpi kulalāpīti etepi yakkhagijjhā ceva yakkhakākā ca yakkhakulalā ca paccetabbā. Pākatikānaṃ pana gijjhādīnaṃ āpāthampi etaṃ rūpaṃ nāgacchati. Anupatitvā anupatitvāti anubandhitvā anubandhitvā. Vitudentīti asidhārūpamehi tikhiṇehi lohatuṇḍakehi vijjhitvā vijjhitvā ito cito ca caranti gacchanti. Sā sudaṃ aṭṭassaraṃ karotīti ettha sudanti nipāto, sā aṭṭhikasaṅkhalikā aṭṭassaraṃ āturassaraṃ karotīti attho. Akusalavipākānubhavanatthaṃ kira yojanappamāṇāpi tādisā attabhāvā nibbattanti, pasādussadā ca honti pakkagaṇḍasadisā. Tasmā sā aṭṭhikasaṅkhalikā balavavedanāturā tādisaṃ saddamakāsīti.

Evañca pana vatvā puna āyasmā mahāmoggallāno 『『vaṭṭagāmisattā nāma evarūpā attabhāvā na muccantī』』ti sattesu kāruññaṃ paṭicca uppannaṃ dhammasaṃvegaṃ dassento tassa mayhaṃ, āvuso, etadahosi acchariyaṃ vata bhotiādimāha. Tato bhagavā therassa ānubhāvaṃ pakāsento cakkhubhūtā vata, bhikkhave, sāvakā viharantītiādimāha. Tattha cakkhu bhūtaṃ jātaṃ uppannaṃ etesanti cakkhubhūtā, bhūtacakkhukā uppannacakkhukā cakkhuṃ uppādetvā viharantīti attho. Dutiyapadepi eseva nayo. Yatra hi nāmāti ettha yatrāti kāraṇavacanaṃ. Tatrāyaṃ atthayojanā – yasmā nāma sāvakopi evarūpaṃ ñassati vā dakkhati vā sakkhiṃ vā karissati, tasmā avocumha – 『『cakkhubhūtā vata, bhikkhave, sāvakā viharanti, ñāṇabhūtā vata, bhikkhave, sāvakā viharantī』』ti. Pubbeva me so, bhikkhave, satto diṭṭhoti bodhimaṇḍe sabbaññutaññāṇapaṭivedhena appamāṇesu cakkavāḷesu appamāṇe sattanikāye bhavagatiyoniṭhitinivāse ca paccakkhaṃ karontena mayā pubbeva so satto diṭṭhoti vadati.

Goghātakoti gāvo vadhitvā aṭṭhito maṃsaṃ mocetvā vikkiṇitvā jīvikaṃ kappanakasatto. Tasseva kammassa vipākāvasesenāti tassa nānācetanāhi āyūhitassa aparāpariyakammassa. Tatra hi yāya cetanāya narake paṭisandhi janitā, tassā vipāke parikkhīṇe avasesakammaṃ vā kammanimittaṃ vā ārammaṇaṃ katvā puna petādīsu paṭisandhi nibbattati, tasmā sā paṭisandhi kammasabhāgatāya ārammaṇasabhāgatāya vā 『『tasseva kammassa vipākāvaseso』』ti vuccati. Ayañca satto evaṃ uppanno. Tenāha – 『『tasseva kammassa vipākāvasesenā』』ti. Tassa kira narakā cavanakāle nimmaṃsakatānaṃ gunnaṃ aṭṭhirāsiyeva nimittaṃ ahosi. So paṭicchannampi taṃ kammaṃ viññūnaṃ pākaṭaṃ viya karonto aṭṭhisaṅkhalikapeto jāto. Paṭhamaṃ.

  1. Pesisuttavaṇṇanā

  2. Maṃsapesivatthusmiṃ goghātakoti gomaṃsapesiyo katvā sukkhāpetvā vallūravikkayena anekāni vassāni jīvikaṃ kappesi, tenassa narakā cavanakāle maṃsapesiyeva nimittaṃ ahosi. So maṃsapesipeto jāto. Dutiyaṃ.

  3. Piṇḍasuttavaṇṇanā

  4. Maṃsapiṇḍavatthusmiṃ sākuṇikoti sakuṇe gahetvā vikkiṇanakāle nippakkhacamme maṃsapiṇḍamatte katvā vikkiṇanto jīvikaṃ kappesi, tenassa narakā cavanakāle maṃsapiṇḍova nimittaṃ ahosi. So maṃsapiṇḍapeto jāto. Tatiyaṃ.

  5. Nicchavisuttavaṇṇanā

  6. Nicchavivatthusmiṃ tassa orabbhikassa eḷake vadhitvā vadhitvā niccamme katvā kappitajīvikassa purimanayeneva niccammaṃ eḷakasarīraṃ nimittaṃ ahosi. So nicchavipeto jāto. Catutthaṃ.

  7. Asilomasuttavaṇṇanā

  8. Asilomavatthusmiṃ so sūkariko dīgharattaṃ nivāpapuṭṭhe sūkare asinā vadhitvā vadhitvā dīgharattaṃ jīvikaṃ kappesi, tassa ukkhittāsikabhāvova nimittaṃ ahosi. Tasmā asilomapeto jāto. Pañcamaṃ.

  9. Sattisuttavaṇṇanā

  10. Sattilomavatthusmiṃ so māgaviko ekaṃ migañca sattiñca gahetvā vanaṃ gantvā tassa migassa samīpaṃ āgatāgate mige sattiyā vijjhitvā māresi, tassa sattiyā vijjhanakabhāvoyeva nimittaṃ ahosi. Tasmā sattilomapeto jāto. Chaṭṭhaṃ.

  11. Usulomasuttavaṇṇanā

  12. Usulomavatthusmiṃ kāraṇikoti rājāparādhike anekāhi kāraṇāhi pīḷetvā avasāne kaṇḍena vijjhitvā māraṇakapuriso. So kira 『『amukasmiṃ padese viddho maratī』』ti ñatvāva vijjhati. Tassevaṃ jīvikaṃ kappetvā narake uppannassa tato pakkāvasesena idhūpapattikāle usunā vijjhanabhāvoyeva nimittaṃ ahosi. Tasmā usulomapeto jāto. Sattamaṃ.

  13. Sūcilomasuttavaṇṇanā

  14. Sūcilomavatthusmiṃ sūtoti assadamako. Godamakotipi vadantiyeva. Tassa patodasūciyā vijjhanabhāvoyeva nimittaṃ ahosi. Tasmā sūcilomapeto jāto. Aṭṭhamaṃ.

  15. Dutiyasūcilomasuttavaṇṇanā

  16. Dutiye sūcilomavatthusmiṃ sūcakoti pesuññakārako. So kira manusse aññamaññañca bhindi, rājakule ca 『『imassa imaṃ nāma atthi, iminā idaṃ nāma kata』』nti sūcetvā sūcetvā anayabyasanaṃ pāpesi. Tasmā yathā tena sūcetvā manussā bhinnā, tathā sūcīhi bhedanadukkhaṃ paccanubhotuṃ kammameva nimittaṃ katvā sūcilomapeto jāto. Navamaṃ.

  17. Kumbhaṇḍasuttavaṇṇanā

  18. Aṇḍabhārivatthusmiṃ gāmakūṭakoti vinicchayāmacco. Tassa kammasabhāgatāya kumbhamattā mahāghaṭappamāṇā aṇḍā ahesuṃ. So hi yasmā raho paṭicchanne ṭhāne lañjaṃ gahetvā kūṭavinicchayena pākaṭaṃ dosaṃ karonto sāmike assāmike akāsi, tasmāssa rahassaṃ aṅgaṃ pākaṭaṃ nibbattaṃ. Yasmā daṇḍaṃ paṭṭhapento paresaṃ asayhaṃ bhāraṃ āropesi, tasmāssa rahassaṃ aṅgaṃ asayhabhāro hutvā nibbattaṃ. Yasmā yasmiṃ ṭhāne ṭhitena samena bhavitabbaṃ, tasmiṃ ṭhatvā visamo ahosi, tasmāssa rahassaṅge visamā nisajjāva ahosīti. Dasamaṃ.

Paṭhamo vaggo.

  1. Dutiyavaggo

  2. Sasīsakasuttavaṇṇanā

  3. Pāradārikavatthusmiṃ so satto parassa rakkhitagopitaṃ sassāmikaṃ phassaṃ phusanto mīḷhasukhena kāmasukhena cittaṃ ramayitvā kammasabhāgatāya gūthaphassaṃ phusanto dukkhamanubhavituṃ tattha nibbatto. Paṭhamaṃ.

  4. Gūthakhādasuttavaṇṇanā

  5. Duṭṭhabrāhmaṇavatthu pākaṭameva. Dutiyaṃ.

  6. Nicchavitthisuttavaṇṇanā

  7. Nicchavitthivatthusmiṃ yasmā mātugāmo nāma attano phasse anissaro, sā ca taṃ sāmikassa santakaṃ phassaṃ thenetvā paresaṃ abhiratiṃ uppādesi, tasmā kammasabhāgatāya sukhasamphassā vaṭṭitvā dukkhasamphassaṃ anubhavituṃ nicchavitthī hutvā uppannā. Tatiyaṃ.

  8. Maṅgulitthisuttavaṇṇanā

  9. Maṅgulitthivatthusmiṃ maṅgulinti virūpaṃ duddasikaṃ bībhacchaṃ. Sā kira yakkhadāsikammaṃ karontī 『『iminā ca iminā ca evaṃ balikamme kate ayaṃ nāma tumhākaṃ vaḍḍhi bhavissatī』』ti mahājanassa gandhapupphādīni vañcanāya gahetvā mahājanaṃ duddiṭṭhiṃ micchādiṭṭhiṃ gaṇhāpesi, tasmā tāya kammasabhāgatāya gandhapupphādīnaṃ thenitattā duggandhā, duddassanassa gāhitattā duddasikā virūpā bībhacchā hutvā nibbattā. Catutthaṃ.

  10. Okilinīsuttavaṇṇanā

  11. Okilinīvatthusmiṃ uppakkaṃ okiliniṃ okirininti sā kira aṅgāracitake nipannā vipphandamānā viparivattamānā paccati, tasmā uppakkā ceva hoti uṇhena agginā pakkasarīrā, okilinī ca kilinnasarīrā, bindūnissā sarīrato paggharanti, okirinī ca aṅgārasamparikiṇṇā. Tassā hi heṭṭhatopi kiṃsukapupphavaṇṇā aṅgārā, ubhayapassesupi, ākāsatopissā upari patanti. Tena vuttaṃ – 『『uppakkaṃ okiliniṃ okirini』』nti. Sā issāpakatā sapattiṃ aṅgārakaṭāhena okirīti tassa kira rañño ekā nāṭakinī aṅgārakaṭāhaṃ samīpe ṭhapetvā gattato udakaṃ puñchati, pāṇinā ca sedaṃ karoti. Rājāpi tāya saddhiṃ kathañca karoti, parituṭṭhākārañca dasseti. Aggamahesī taṃ asahamānā issāpakatā hutvā acirapakkantassa rañño taṃ aṅgārakaṭāhaṃ gahetvā tassā upari aṅgāre okiri. Sā taṃ kammaṃ katvā tādisaṃyeva vipākaṃ paccanubhavituṃ petaloke nibbattā. Pañcamaṃ.

  12. Asīsakasuttavaṇṇanā

  13. Coraghātavatthusmiṃ so rañño āṇāya dīgharattaṃ corānaṃ sīsāni chinditvā petaloke nibbattanto asīsakaṃ kabandhaṃ hutvā nibbatti. Chaṭṭhaṃ.

7-11. Pāpabhikkhusuttādivaṇṇanā

218-222. Bhikkhuvatthusmiṃ pāpabhikkhūti lāmakabhikkhu. So kira lokassa saddhādeyye cattāro paccaye paribhuñjitvā kāyavacīdvārehi asaṃyato bhinnājīvo cittakeḷiṃ kīḷanto vicari. Tato ekaṃ buddhantaraṃ niraye paccitvā petaloke nibbattanto bhikkhusadiseneva attabhāvena nibbatti. Bhikkhunīsikkhamānāsāmaṇerasāmaṇerīvatthūsupi ayameva vinicchayo. Sattamādīni.

Lakkhaṇasaṃyuttavaṇṇanā niṭṭhitā.

  1. Opammasaṃyuttaṃ

  2. Kūṭasuttavaṇṇanā

  3. Opammasaṃyuttassa paṭhame kūṭaṃ gacchantīti kūṭaṅgamā. Kūṭaṃ samosarantīti kūṭasamosaraṇā. Kūṭasamugghātāti kūṭassa samugghātena. Avijjāsamugghātāti arahattamaggena avijjāya samugghātena. Appamattāti satiyā avippavāse ṭhitā hutvā. Paṭhamaṃ.

  4. Nakhasikhasuttavaṇṇanā

  5. Dutiye manussesu paccājāyantīti ye manussalokato cutā manussesu jāyanti, te evaṃ appakāti adhippāyo. Aññatra manussehīti ye pana manussalokato cutā ṭhapetvā manussalokaṃ catūsu apāyesu paccājāyanti, te mahāpathaviyaṃ paṃsu viya bahutarā. Imasmiñca sutte devāpi manusseheva saṅgahitā. Tasmā yathā manussesu jāyantā appakā, evaṃ devesupīti veditabbā. Dutiyaṃ.

  6. Kulasuttavaṇṇanā

  7. Tatiye suppadhaṃsiyānīti suviheṭhiyāni. Kumbhatthenakehīti ye paragharaṃ pavisitvā dīpālokena oloketvā parabhaṇḍaṃ haritukāmā ghaṭe dīpaṃ katvā pavisanti, te kumbhatthenakā nāma, tehi kumbhatthenakehi. Suppadhaṃsiyo hoti amanussehīti mettābhāvanārahitaṃ paṃsupisācakā vidhaṃsayanti, pageva uḷārā amanussā. Bhāvitāti vaḍḍhitā. Bahulīkatāti punappunaṃ katā. Yānīkatāti yuttayānaṃ viya katā. Vatthukatāti patiṭṭhānaṭṭhena vatthu viya katā. Anuṭṭhitāti adhiṭṭhitā . Paricitāti samantato citā suvaḍḍhitā. Susamāraddhāti cittena suṭṭhu samāraddhā. Tatiyaṃ.

  8. Okkhāsuttavaṇṇanā

  9. Catutthe okkhāsatanti mahāmukhaukkhalīnaṃ sataṃ. Dānaṃ dadeyyāti paṇītabhojanabharitānaṃ mahāukkhalīnaṃ sataṃ dānaṃ dadeyya. 『『Ukkāsata』』ntipi pāṭho , tassa daṇḍadīpikāsatanti attho. Ekāya pana dīpikāya yattake ṭhāne āloko hoti, tato sataguṇaṃ ṭhānaṃ sattahi ratanehi pūretvā dānaṃ dadeyyāti attho. Gadduhanamattanti goduhanamattaṃ, gāviyā ekavāraṃ aggathanākaḍḍhanamattanti attho. Gandhaūhanamattaṃ vā, dvīhi aṅgulīhi gandhapiṇḍaṃ gahetvā ekavāraṃ ghāyanamattanti attho. Ettakampi hi kālaṃ yo pana gabbhapariveṇavihārūpacāra paricchedena vā cakkavāḷaparicchedena vā aparimāṇāsu lokadhātūsu vā sabbasattesu hitapharaṇaṃ mettacittaṃ bhāvetuṃ sakkoti, idaṃ tato ekadivasaṃ tikkhattuṃ dinnadānato mahapphalataraṃ. Catutthaṃ.

  10. Sattisuttavaṇṇanā

  11. Pañcame paṭileṇissāmītiādīsu agge paharitvā kappāsavaṭṭiṃ viya nāmento niyyāsavaṭṭiṃ viya ca ekato katvā alliyāpento paṭileṇeti nāma. Majjhe paharitvā nāmetvā dhārāya vā paharitvā dvepi dhārā ekato alliyāpento paṭikoṭṭeti nāma. Kappāsavaṭṭanakaraṇīyaṃ viya pavattento cirakālaṃ saṃvellitakilañjaṃ pasāretvā puna saṃvellento viya ca paṭivaṭṭeti nāma. Pañcamaṃ.

  12. Dhanuggahasuttavaṇṇanā

  13. Chaṭṭhe daḷhadhammā dhanuggahāti daḷhadhanuno issāsā. Daḷhadhanu nāma dvisahassathāmaṃ vuccati, dvisahassathāmaṃ nāma yassa āropitassa jiyābaddho lohasīsādīnaṃ bhāro daṇḍe gahetvā yāva kaṇḍappamāṇā ukkhittassa pathavito muccati. Susikkhitāti dasadvādasavassāni ācariyakule uggahitasippā. Katahatthāti yo sippameva uggaṇhāti, so katahattho na hoti, ime pana katahatthā ciṇṇavasībhāvā. Katūpāsanāti rājakulādīsu dassitasippā.

Tassa purisassa javoti evarūpo añño puriso nāma na bhūtapubbo, bodhisattasseva pana javanahaṃsakālo nāma āsi. Tadā bodhisatto cattāri kaṇḍāni āhari. Tadā kirassa kaniṭṭhabhātaro 『『mayaṃ, bhātika, sūriyena saddhiṃ javissāmā』』ti ārocesuṃ. Bodhisatto āha – 『『sūriyo sīghajavo, na sakkhissatha tumhe tena saddhiṃ javitu』』nti. Te dutiyaṃ tatiyampi tatheva vatvā ekadivasaṃ 『『gacchāmā』』ti yugandharapabbataṃ āruhitvā nisīdiṃsu. Bodhisatto 『『kahaṃ me bhātaro』』ti? Pucchitvā, 『『sūriyena saddhiṃ javituṃ gatā』』ti vutte, 『『vinassissanti tapassino』』ti te anukampamāno sayampi gantvā tesaṃ santike nisīdi. Atha sūriye uggacchante dvepi bhātaro sūriyena saddhiṃyeva ākāsaṃ pakkhantā, bodhisattopi tehi saddhiṃyeva pakkhanto. Tesu ekassa apatteyeva antarabhattasamaye pakkhantaresu aggi uṭṭhahi, so bhātaraṃ pakkositvā 『『na sakkomī』』ti āha. Tamenaṃ bodhisatto 『『mā bhāyī』』ti samassāsetvā pakkhapañjarena paliveṭhetvā darathaṃ vinodetvā 『『gacchā』』ti pesesi.

Dutiyo yāva antarabhattā javitvā pakkhantaresu aggimhi uṭṭhahite tathevāha. Tampi so tatheva katvā 『『gacchā』』ti pesesi. Sayaṃ pana yāva majjhanhikā javitvā, 『『ete bālāti mayāpi bālena na bhavitabba』』nti nivattitvā – 『『adiṭṭhasahāyakaṃ bārāṇasirājaṃ passissāmī』』ti bārāṇasiṃ agamāsi. Tasmiṃ nagaramatthake paribbhamante dvādasayojanaṃ nagaraṃ pattakaṭāhena otthaṭapatto viya ahosi. Atha paribbhamantassa paribbhamantassa tattha tattha chiddāni paññāyiṃsu. Sayampi anekahaṃsasahassasadiso paññāyi. So vegaṃ paṭisaṃharitvā rājagehābhimukho ahosi. Rājā oloketvā – 『『āgato kira me piyasahāyo javanahaṃso』』ti vātapānaṃ vivaritvā ratanapīṭhaṃ paññāpetvā olokento aṭṭhāsi. Bodhisatto ratanapīṭhe nisīdi.

Athassa rājā sahassapākena telena pakkhantarāni makkhetvā, madhulāje ceva madhurapānakañca adāsi. Tato naṃ kataparibhogaṃ 『『samma, kahaṃ agamāsī』』ti? Pucchi. So taṃ pavattiṃ ārocetvā 『『athāhaṃ, mahārāja, yāva majjhanhikā javitvā – 『natthi javitena attho』ti nivatto』』ti ācikkhi. Atha rājā āha – 『『ahaṃ, sāmi, tumhākaṃ sūriyena saddhiṃ javanavegaṃ passitukāmo』』ti . Dukkaraṃ, mahārāja, na sakkā tayā passitunti. Tena hi, sāmi, sarikkhakamattampi dassehīti. Āma, mahārāja, dhanuggahe sannipātehīti. Rājā sannipātesi. Haṃso tato cattāro gahetvā nagaramajjhe toraṇaṃ kāretvā attano gīvāya ghaṇḍaṃ piḷandhāpetvā toraṇassa upari nisīditvā – 『『cattāro janā toraṇaṃ nissāya catudisābhimukhā ekekaṃ kaṇḍaṃ khipantū』』ti vatvā, sayaṃ paṭhamakaṇḍeneva saddhiṃ uppatitvā, taṃ kaṇḍaṃ aggahetvāva, dakkhiṇābhimukhaṃ gatakaṇḍaṃ dhanuto ratanamattāpagataṃ gaṇhi. Dutiyaṃ dviratanamattāpagataṃ, tatiyaṃ tiratanamattāpagataṃ, catutthaṃ bhūmiṃ appattameva gaṇhi. Atha naṃ cattāri kaṇḍāni gahetvā toraṇe nisinnakāleyeva addasaṃsu. So rājānaṃ āha – 『『passa, mahārāja, evaṃsīgho amhākaṃ javo』』ti. Evaṃ bodhisatteneva javanahaṃsakāle tāni kaṇḍāni āharitānīti veditabbāni.

Purato dhāvantīti aggato javanti. Na panetā sabbakālaṃ puratova honti, kadāci purato, kadāci pacchato honti. Ākāsaṭṭhakavimānesu hi uyyānānipi honti pokkharaṇiyopi, tā tattha nahāyanti, udakakīḷaṃ kīḷamānā pacchatopi honti, vegena pana gantvā puna puratova dhāvanti. Āyusaṅkhārāti rūpajīvitindriyaṃ sandhāya vuttaṃ. Tañhi tato sīghataraṃ khīyati. Arūpadhammānaṃ pana bhedo na sakkā paññāpetuṃ. Chaṭṭhaṃ.

  1. Āṇisuttavaṇṇanā

  2. Sattame dasārahānanti evaṃnāmakānaṃ khattiyānaṃ. Te kira satato dasabhāgaṃ gaṇhiṃsu, tasmā 『『dasārahā』』ti paññāyiṃsu. Ānakoti evaṃladdhanāmo mudiṅgo. Himavante kira mahākuḷīradaho ahosi. Tattha mahanto kuḷīro otiṇṇotiṇṇaṃ hatthiṃ khādati. Atha hatthī upaddutā ekaṃ kareṇuṃ sakkariṃsu 『『imissā puttaṃ nissāya amhākaṃ sotthi bhavissatī』』ti. Sāpi mahesakkhaṃ puttaṃ vijāyi. Te tampi sakkariṃsu. So vuddhippatto mātaraṃ pucchi, 『『kasmā maṃ ete sakkarontī』』ti? Sā taṃ pavattimācikkhi. So 『『kiṃ mayhaṃ kuḷīro pahoti? Etha gacchāmā』』ti mahāhatthiparivāro tattha gantvā paṭhamameva otari. Kuḷīro udakasaddeneva āgantvā taṃ aggahesi. Mahanto kuḷīrassa aḷo, so taṃ ito vā etto vā cāletuṃ asakkonto mukhe soṇḍaṃ pakkhipitvā viravi. Hatthino 『『yaṃnissāya mayaṃ 『sotthi bhavissatī』ti amaññimhā, so paṭhamataraṃ gahito』』ti tato tato palāyiṃsu.

Athassa mātā avidūre ṭhatvā 『『mayaṃ thalanāgā, tumhe udakanāgā nāma, nāgehi nāgo na viheṭhetabbo』』ti kuḷīraṃ piyavacanena vatvā imaṃ gāthamāha –

『『Ye kuḷīrā samuddasmiṃ, gaṅgāya yamunāya ca;

Tesaṃ tvaṃ vārijo seṭṭho, muñca rodantiyā paja』』nti.

Mātugāmasaddo nāma purise khobhetvā tiṭṭhati, tasmā so gahaṇaṃ sithilamakāsi. Hatthipoto vegena ubho pāde ukkhipitvā taṃ piṭṭhiyaṃ akkami. Saha akkamanā piṭṭhi mattikabhājanaṃ viya bhijji. Atha naṃ dantehi vijjhitvā ukkhipitvā thale chaḍḍetvā tuṭṭharavaṃ ravi. Atha naṃ hatthī ito cito ca āgantvā maddiṃsu. Tassa eko aḷo paṭikkamitvā pati, taṃ sakko devarājā gahetvā gato.

Itaro pana aḷo vātātapena sukkhitvā pakkalākhārasavaṇṇo ahosi, so deve vuṭṭhe udakoghena vuyhanto dasabhātikānaṃ rājūnaṃ uparisote jālaṃ pasārāpetvā gaṅgāya kīḷantānaṃ āgantvā jāle laggi. Te kīḷāpariyosāne jālamhi ukkhipiyamāne taṃ disvā pucchiṃsu 『『kiṃ eta』』nti? 『『Kuḷīraaḷo sāmī』』ti. 『『Na sakkā esa ābharaṇatthāya upanetuṃ, pariyonandhāpetvā bheriṃ karissāmā』』ti? Pariyonandhāpetvā pahariṃsu. Saddo dvādasayojanaṃ nagaraṃ avatthari. Tato āhaṃsu – 『『na sakkā idaṃ divase divase vādetuṃ, chaṇadivasatthāya maṅgalabherī hotū』』ti maṅgalabheriṃ akaṃsu. Tasmiṃ vādite mahājano anhāyitvā apiḷandhitvā hatthiyānādīni āruyha sīghaṃ sannipatanti. Iti mahājanaṃ pakkositvā viya ānetīti ānako tvevassa nāmaṃ ahosi.

Aññaṃāṇiṃ odahiṃsūti aññaṃ suvaṇṇarajatādimayaṃ āṇiṃ ghaṭayiṃsu. Āṇisaṅghāṭova avasissīti suvaṇṇādimayānaṃ āṇīnaṃ saṅghāṭamattameva avasesaṃ ahosi. Athassa dvādasayojanappamāṇo saddo antosālāyampi dukkhena suyyittha.

Gambhīrāti pāḷivasena gambhīrā sallasuttasadisā. Gambhīratthāti atthavasena gambhīrā mahāvedallasuttasadisā (ma. ni. 1.449 ādayo). Lokuttarāti lokuttaraatthadīpakā. Suññatappaṭisaṃyuttāti sattasuññatadhammamattameva pakāsakā saṃkhittasaṃyuttasadisā. Uggahetabbaṃ pariyāpuṇitabbanti uggahetabbe ca pariyāpuṇitabbe ca. Kavikatāti kavīhi katā. Itaraṃ tasseva vevacanaṃ. Cittakkharāti vicitraakkharā. Itaraṃ tasseva vevacanaṃ. Bāhirakāti sāsanato bahibhūtā. Sāvakabhāsitāti tesaṃ tesaṃ sāvakehi bhāsitā. Sussūsissantīti akkharacittatāya ceva savanasampattiyā ca attamanā hutvā sāmaṇeradaharabhikkhumātugāmamahāgahapatikādayo 『『esa dhammakathiko』』ti sannipatitvā sotukāmā bhavissanti. Tasmāti yasmā tathāgatabhāsitā suttantā anuggayhamānā antaradhāyanti, tasmā. Sattamaṃ.

  1. Kaliṅgarasuttavaṇṇanā

  2. Aṭṭhame kaliṅgarūpadhānāti kaliṅgaraghaṭikaṃ sīsūpadhānañceva pādūpadhānañca katvā. Appamattāti sippuggahaṇe appamattā. Ātāpinoti uṭṭhānavīriyātāpena yuttā. Upāsanasminti sippānaṃ abhiyoge ācariyānañca payirupāsane. Te kira tadā pātova uṭṭhāya sippasālaṃ gacchanti, tattha sippaṃ uggahetvā sajjhāyādīhi abhiyogaṃ katvā mukhaṃ dhovitvā yāgupānāya gacchanti. Yāguṃ pivitvā puna sippasālaṃ gantvā sippaṃ gaṇhitvā sajjhāyaṃ karontā pātarāsāya gacchanti. Katapātarāsā samānā 『『mā pamādena ciraṃ niddokkamanaṃ ahosī』』ti khadiraghaṭikāsu sīse ca pāde ca upadahitvā thokaṃ nipajjitvā puna sippasālaṃ gantvā sippaṃ gahetvā sajjhāyanti. Sāyaṃ sajjhāyaṃ karontā ca gehaṃ gantvā bhuttasāyamāsā paṭhamayāmaṃ sajjhāyaṃ katvā sayanakāle tatheva kaliṅgaraṃ upadhānaṃ katvā sayanti. Evaṃ te akkhaṇavedhino vālavedhino ca ahesuṃ. Idaṃ sandhāyetaṃ vuttaṃ.

Otāranti vivaraṃ. Ārammaṇanti paccayaṃ. Padhānasminti padhānabhūmiyaṃ vīriyaṃ kurumānā. Paṭhamabodhiyaṃ kira bhikkhū bhattakiccaṃ katvāva kammaṭṭhānaṃ manasi karonti. Tesaṃ manasikarontānaṃyeva sūriyo atthaṃ gacchati. Te nhāyitvā puna caṅkamaṃ otaritvā paṭhamayāmaṃ caṅkamanti. Tato 『『mā ciraṃ niddāyimhā』』ti sarīradarathavinodanatthaṃ nipajjantā kaṭṭhakhaṇḍaṃ upadahitvā nipajjanti, te puna pacchimayāme vuṭṭhāya caṅkamaṃ otaranti. Te sandhāya idaṃ vuttaṃ. Ayampi dīpo tiṇṇaṃ rājūnaṃ kāle ekaghaṇḍinigghoso ekapadhānabhūmi ahosi. Nānāmukhe pahaṭaghaṇḍi pilicchikoḷiyaṃ osarati, kalyāṇiyaṃ pahaṭaghaṇḍi nāgadīpe osarati . 『『Ayaṃ bhikkhu puthujjano, ayaṃ puthujjano』』ti aṅguliṃ pasāretvā dassetabbo ahosi. Ekadivasaṃ sabbe arahantova ahesuṃ. Tasmāti yasmā kaliṅgarūpadhānānaṃ māro ārammaṇaṃ na labhati, tasmā. Aṭṭhamaṃ.

  1. Nāgasuttavaṇṇanā

  2. Navame ativelanti atikkantavelaṃ kālaṃ atikkantappamāṇaṃ kālaṃ. Kimaṅgaṃ panāhanti ahaṃ pana kiṃkāraṇā na upasaṅkamissāmi? Bhisamuḷālanti bhisañceva muḷālañca. Abbuhetvāti uddharitvā. Bhiṅkacchāpāti hatthipotakā. Te kira abhiṇhaṃ bhiṅkārasaddaṃ karonti, tasmā bhiṅkacchāpāti vuccanti. Pasannākāraṃ karontīti pasannehi kattabbākāraṃ karonti, cattāro paccaye denti. Dhammaṃ bhāsantīti ekaṃ dve jātakāni vā suttante vā uggaṇhitvā asambhinnena sarena dhammaṃ desenti. Pasannākāraṃ karontīti tesaṃ tāya desanāya pasannā gihī paccaye denti. Neva vaṇṇāya hoti na balāyāti neva guṇavaṇṇāya, na ñāṇabalāya hoti, guṇavaṇṇe pana parihāyante sarīravaṇṇopi sarīrabalampi parihāyati, tasmā sarīrassa neva vaṇṇāya na balāya hoti. Navamaṃ.

  3. Biḷārasuttavaṇṇanā

  4. Dasame sandhisamalasaṃkaṭīreti ettha sandhīti bhinnagharānaṃ sandhi, samaloti gāmato gūthanikkhamanamaggo, saṃkaṭīranti saṅkāraṭṭhānaṃ. Mudumūsinti mudukaṃ mūsikaṃ. Vuṭṭhānaṃ paññāyatīti desanā paññāyati. Dasamaṃ.

  5. Siṅgālasuttavaṇṇanā

  6. Ekādasame yena yena icchatīti so jarasiṅgālo icchiticchitaṭṭhāne iriyāpathakappanena sītavātūpavāyanena ca antarantarā cittassādampi labhatīti dasseti. Sakyaputtiyapaṭiññoti idaṃ devadattaṃ sandhāya vuttaṃ. So hi ettakampi cittassādaṃ anāgate attabhāve na labhissatīti. Ekādasamaṃ.

  7. Dutiyasiṅgālasuttavaṇṇanā

  8. Dvādasame kataññutāti katajānanaṃ. Kataveditāti katavisesajānanaṃ. Tatridaṃ jarasiṅgālassa kataññutāya vatthu – satta kira bhātaro khettaṃ kasanti. Tesaṃ sabbakaniṭṭho khettapariyante ṭhatvā gāvo rakkhati. Athekaṃ jarasiṅgālaṃ ajagaro gaṇhi, so taṃ disvā yaṭṭhiyā pothetvā vissajjāpesi. Ajagaro siṅgālaṃ vissajjetvā tameva gaṇhi. Siṅgālo cintesi – 『『mayhaṃ iminā jīvitaṃ dinnaṃ, ahampi imassa dassāmī』』ti yāgughaṭassa upari ṭhapitaṃ vāsiṃ mukhena ḍaṃsitvā tassa santikaṃ agamāsi. Itare bhātaro disvā, 『『siṅgālo vāsiṃ haratī』』ti anubandhiṃsu. So tehi diṭṭhabhāvaṃ ñatvā vāsiṃ tassa santike chaḍḍetvā palāyi. Itare āgantvā kaniṭṭhaṃ ajagarena gahitaṃ disvā vāsiyā ajagaraṃ chinditvā taṃ gahetvā agamaṃsu. Evaṃ jarasiṅgāle siyā yā kāci kataññutā kataveditā. Sakyaputtiyapaṭiññeti idampi devadattassa ācārameva sandhāya vuttanti. Dvādasamaṃ.

Opammasaṃyuttavaṇṇanā niṭṭhitā.

  1. Bhikkhusaṃyuttaṃ

  2. Kolitasuttavaṇṇanā

  3. Bhikkhusaṃyuttassa paṭhame, āvusoti sāvakānaṃ ālāpo. Buddhā hi bhagavanto sāvake ālapantā, 『『bhikkhave』』ti ālapanti, sāvakā pana 『『buddhehi sadisā mā homā』』ti, 『『āvuso』』ti paṭhamaṃ vatvā pacchā, 『『bhikkhave』』ti bhaṇanti. Buddhehi ca ālapite bhikkhusaṅgho, 『『bhante』』ti paṭivacanaṃ deti sāvakehi, 『『āvuso』』ti. Ayaṃ vuccatīti yasmā dutiyajjhāne vitakkavicārā nirujjhanti, yesaṃ nirodhā saddāyatanaṃ appavattiṃ gacchati, tasmā yadetaṃ dutiyaṃ jhānaṃ nāma, ayaṃ vuccati 『『ariyānaṃ tuṇhībhāvo』』ti. Ayamettha yojanā. 『『Dhammī vā kathā ariyo vā tuṇhībhāvo』』ti ettha pana kammaṭṭhānamanasikāropi paṭhamajjhānādīnipi ariyo tuṇhībhāvotveva saṅkhaṃ gatāni.

Vitakkasahagatāti vitakkārammaṇā. Saññāmanasikārāti saññā ca manasikāro ca. Samudācarantīti pavattanti. Therassa kira dutiyajjhānaṃ na paguṇaṃ. Athassa tato vuṭṭhitassa vitakkavicārā na santato upaṭṭhahiṃsu. Iccassa dutiyajjhānampi saññāmanasikārāpi hānabhāgiyāva ahesuṃ, taṃ dassento evamāha. Saṇṭhapehīti sammā ṭhapehi. Ekodibhāvaṃ karohīti ekaggaṃ karohi. Samādahāti sammā ādaha āropehi. Mahābhiññatanti chaḷabhiññataṃ. Satthā kira iminā upāyena satta divase therassa hānabhāgiyaṃ samādhiṃ vaḍḍhetvā theraṃ chaḷabhiññataṃ pāpesi. Paṭhamaṃ.

  1. Upatissasuttavaṇṇanā

  2. Dutiye atthi nu kho taṃ kiñci lokasminti idaṃ atiuḷārampi sattaṃ vā saṅkhāraṃ vā sandhāya vuttaṃ. Satthupi khoti idaṃ yasmā ānandattherassa satthari adhimatto chando ca pemañca, tasmā 『『kiṃ nu kho imassa therassa satthu vipariṇāmenapi sokādayo nuppajjeyyu』』nti jānanatthaṃ pucchati? Dīgharattanti sūkarakhataleṇadvāre dīghanakhaparibbājakassa vedanāpariggahasuttantaṃ desitadivasato paṭṭhāya atikkantakālaṃ sandhāyāha. Tasmiñhi divase therassa ime vaṭṭānugatakilesā samūhatāti. Dutiyaṃ.

  3. Ghaṭasuttavaṇṇanā

  4. Tatiye ekavihāreti ekasmiṃ gabbhe. Tadā kira bahū āgantukā bhikkhū sannipatiṃsu. Tasmiṃ pariveṇaggena vā vihāraggena vā senāsanesu apāpuṇantesu dvinnaṃ therānaṃ eko gabbho sampatto. Te divā pāṭiyekkesu ṭhānesu nisīdanti, rattiṃ pana nesaṃ antare cīvarasāṇiṃ pasārenti. Te attano attano pattapattaṭṭhāneyeva nisīdanti. Tena vuttaṃ 『『ekavihāre』』ti. Oḷārikenāti idaṃ oḷārikārammaṇataṃ sandhāya vuttaṃ. Dibbacakkhudibbasotadhātuvihārena hi so vihāsi, tesañca rūpāyatanasaddāyatanasaṅkhātaṃ oḷārikaṃ ārammaṇaṃ. Iti dibbacakkhunā rūpassa diṭṭhattā dibbāya ca sotadhātuyā saddassa sutattā so vihāro oḷāriko nāma jāto. Dibbacakkhu visujjhīti bhagavato rūpadassanatthāya visuddhaṃ ahosi. Dibbā ca sotadhātūti sāpi bhagavato saddasuṇanatthaṃ visujjhi . Bhagavatopi therassa rūpadassanatthañceva saddasuṇanatthañca tadubhayaṃ visujjhi. Tadā kira thero 『『kathaṃ nu kho etarahi satthā viharatī』』ti ālokaṃ vaḍḍhetvā dibbena cakkhunā satthāraṃ jetavane vihāre gandhakuṭiyaṃ nisinnaṃ disvā tassa dibbāya sotadhātuyā saddaṃ suṇi. Satthāpi tatheva akāsi. Evaṃ te aññamaññaṃ passiṃsu ceva, saddañca assosuṃ.

Āraddhavīriyoti paripuṇṇavīriyo paggahitavīriyo. Yāvadeva upanikkhepanamattāyāti tiyojanasahassavitthārassa himavato santike ṭhapitā sāsapamattā pāsāṇasakkharā 『『himavā nu kho mahā, ayaṃ nu kho pāsāṇasakkharā』』ti evaṃ yāva upanikkhepanamattasseva atthāya bhaveyyāti vuttaṃ hoti. Paratopi eseva nayo. Kappanti āyukappaṃ. Loṇaghaṭāyāti cakkavāḷamukhavaṭṭiyā ādhārakaṃ katvā mukhavaṭṭiyā brahmalokaṃ āhacca ṭhitāya loṇacāṭiyāti dasseti.

Ime pana therā upamaṃ āharantā sarikkhakeneva ca vijjamānaguṇena ca āhariṃsu. Kathaṃ? Ayañhi iddhi nāma accuggataṭṭhena ceva vipulaṭṭhena ca himavantasadisā, paññā catubhūmakadhamme anupavisitvā ṭhitaṭṭhena sabbabyañjanesu anupaviṭṭhaloṇarasasadisā. Evaṃ tāva sarikkhakaṭṭhena āhariṃsu. Samādhilakkhaṇaṃ pana mahāmoggallānattherassa vibhūtaṃ pākaṭaṃ. Kiñcāpi sāriputtattherassa avijjamānaiddhi nāma natthi, bhagavatā pana 『『etadaggaṃ, bhikkhave, mama sāvakānaṃ bhikkhūnaṃ iddhimantānaṃ yadidaṃ mahāmoggallāno』』ti ayameva etadagge ṭhapito. Vipassanālakkhaṇaṃ pana sāriputtattherassa vibhūtaṃ pākaṭaṃ. Kiñcāpi mahāmoggallānattherassāpi paññā atthi, bhagavatā pana 『『etadaggaṃ, bhikkhave, mama sāvakānaṃ bhikkhūnaṃ mahāpaññānaṃ yadidaṃ sāriputto』』ti (a. ni. 1.189) ayameva etadagge ṭhapito. Tasmā yathā ete aññamaññassa dhuraṃ na pāpuṇanti, evaṃ vijjamānaguṇena āhariṃsu. Samādhilakkhaṇasmiñhi mahāmoggallāno nipphattiṃ gato, vipassanālakkhaṇe sāriputtatthero, dvīsupi etesu sammāsambuddhoti. Tatiyaṃ.

  1. Navasuttavaṇṇanā

  2. Catutthe appossukkoti nirussukko. Saṅkasāyatīti viharati. Veyyāvaccanti cīvare kattabbakiccaṃ. Ābhicetasikānanti abhicittaṃ uttamacittaṃ nissitānaṃ. Nikāmalābhīti icchiticchitakkhaṇe samāpajjanasamatthatāya nikāmalābhī. Akicchalābhīti jhānapāripanthike sukhena vikkhambhetvā samāpajjanasamatthatāya adukkhalābhī. Akasiralābhīti yathāparicchedena vuṭṭhānasamatthatāya vipulalābhī, paguṇajjhānoti attho. Sithilamārabbhāti sithilavīriyaṃ pavattetvā. Catutthaṃ.

  3. Sujātasuttavaṇṇanā

  4. Pañcame abhirūpoti aññāni rūpāni atikkantarūpo. Dassanīyoti daṭṭhabbayutto. Pāsādikoti dassanena cittaṃ pasādetuṃ samattho. Vaṇṇapokkharatāyāti chavivaṇṇasundaratāya. Pañcamaṃ.

  5. Lakuṇḍakabhaddiyasuttavaṇṇanā

  6. Chaṭṭhe dubbaṇṇanti virūpasarīravaṇṇaṃ. Okoṭimakanti rassaṃ. Paribhūtarūpanti pamāṇavasena paribhūtajātikaṃ. Taṃ kira chabbaggiyā bhikkhū, 『『āvuso bhaddiya, āvuso, bhaddiyā』』ti tattha tattha parāmasitvā nānappakāraṃ kīḷanti ākaḍḍhanti parikaḍḍhanti. Tena vuttaṃ 『『paribhūtarūpa』』nti. Kasmā panesa evarūpo jāto? Ayaṃ kira atīte eko mahārājā ahosi, tassa mahallakā ca mahallakitthiyo ca paṭikūlā honti. So sace mahallake passati, tesaṃ cūḷaṃ ṭhapāpetvā kacchaṃ bandhāpetvā yathāruci kīḷāpeti. Mahallakitthiyopi disvā tāsampi icchiticchitaṃ vippakāraṃ katvā yathāruci kīḷāpeti. Tesaṃ puttadhītādīnaṃ santike mahāsārajjaṃ uppajjati. Tassa pāpakiriyā pathavito paṭṭhāya chadevaloke ekakolāhalaṃ akāsi.

Atha sakko cintesi – 『『ayaṃ andhabālo mahājanaṃ viheṭheti, karissāmissa niggaha』』nti. So mahallakagāmiyavaṇṇaṃ katvā yānake ekaṃ takkacāṭiṃ āropetvā yānaṃ pesento nagaraṃ pavisati. Rājāpi hatthiṃ āruyha nagarato nikkhanto taṃ disvā – 『『ayaṃ mahallako takkayānakena amhākaṃ abhimukho āgacchati, vāretha vārethā』』ti āha. Manussā ito cito ca pakkhandantāpi na passanti. Sakko hi 『『rājāva maṃ passatu, mā aññe』』ti evaṃ adhiṭṭhahi. Atha tesu manussesu 『『kahaṃ, deva, kahaṃ devā』』ti vadantesu eva rājā saha hatthinā vaccho viya dhenuyā yānassa heṭṭhā pāvisi. Sakko takkacāṭiṃ bhindi.

Rājā sīsato paṭṭhāya takkena kilinnasarīro ahosi. So sarīraṃ ubbaṭṭāpetvā uyyānapokkharaṇiyaṃ nhatvā alaṅkatasarīro nagaraṃ pavisanto puna taṃ addasa. Disvā 『『ayaṃ so amhehi diṭṭhamahallako puna dissati. Vāretha vāretha na』』nti āha. Manussā 『『kahaṃ, deva, kahaṃ, devā』』ti ito cito ca vidhāviṃsu. So paṭhamavippakārameva puna pāpuṇi. Tasmiṃ khaṇe sakko goṇe ca yānañca antaradhāpetvā ākāse ṭhatvā āha, 『『andhabāla, tvaṃ mayi takkavāṇijako eso』』ti saññaṃ karosi, sakkohaṃ devarājā, 『『tavetaṃ pāpakiriyaṃ nivāressāmī』』ti āgato, 『『mā puna evarūpaṃ akāsī』』ti santajjetvā agamāsi. Iminā kammena so dubbaṇṇo ahosi.

Vipassīsammāsambuddhakāle panesa cittapattakokilo nāma hutvā kheme migadāye vasanto ekadivasaṃ himavantaṃ gantvā madhuraṃ ambaphalaṃ tuṇḍena gahetvā āgacchanto bhikkhusaṅghaparivāraṃ satthāraṃ disvā cintesi – 『『ahaṃ aññesu divasesu rittako tathāgataṃ passāmi. Ajja pana me imaṃ ambapakkaṃ atthi, dasabalassa taṃ dassāmī』』ti otaritvā ākāse carati. Satthā tassa cittaṃ ñatvā upaṭṭhākaṃ olokesi. So pattaṃ nīharitvā dasabalaṃ vanditvā satthu hatthe ṭhapesi. Kokilo dasabalassa patte ambapakkaṃ patiṭṭhāpesi. Satthā tattheva nisīditvā taṃ paribhuñji. Kokilo pasannacitto punappunaṃ dasabalassa guṇe āvajjetvā dasabalaṃ vanditvā attano kulāvakaṃ gantvā sattāhaṃ pītisukheneva vītināmesi. Iminā kammena saro madhuro ahosi.

Kassapasammāsambuddhakāle pana cetiye āraddhe 『『kiṃpamāṇaṃ karoma? Sattayojanappamāṇaṃ. Atimahantaṃ etaṃ, chayojanappamāṇaṃ karoma. Idampi atimahantaṃ, pañcayojanaṃ karoma, catuyojanaṃ, tiyojanaṃ, dviyojana』』nti. Ayaṃ tadā jeṭṭhakavaḍḍhakī hutvā, 『『evaṃ, bho, anāgate sukhapaṭijaggitaṃ kātuṃ vaṭṭatī』』ti vatvā rajjuṃ ādāya parikkhipanto gāvutamattake ṭhatvā, 『『ekekaṃ mukhaṃ gāvutaṃ hotu, cetiyaṃ yojanāvaṭṭaṃ yojanubbedhaṃ bhavissatī』』ti āha. Te tassa vacane aṭṭhaṃsu. Cetiyaṃ sattadivasasattamāsādhikehi sattahi saṃvaccharehi niṭṭhitaṃ. Iti appamāṇassa buddhassa pamāṇaṃ akāsīti. Tena kammena okoṭimako jāto.

Hatthayo pasadā migāti hatthino ca pasadamigā ca. Natthi kāyasmiṃ tulyatāti kāyasmiṃ pamāṇaṃ nāma natthi, akāraṇaṃ kāyapamāṇanti attho. Chaṭṭhaṃ.

  1. Visākhasuttavaṇṇanā

  2. Sattame poriyā vācāyāti puravāsīnaṃ nagaramanussānaṃ vācāsadisāya aparihīnakkharapadāya madhuravācāya. Vissaṭṭhāyāti asandiddhāya apalibuddhāya, pittasemhehi anupahatāyāti attho. Anelagalāyāti yathā dandhamanussā mukhena kheḷaṃ gaḷantena vācaṃ bhāsanti, na evarūpāya, atha kho niddosāya visadavācāya. Pariyāpannāyāti catusaccapariyāpannāya cattāri saccāni amuñcitvā pavattāya. Anissitāyāti vaṭṭanissitaṃ katvā akathitāya. Dhammo hi isinaṃ dhajoti navavidhalokuttaradhammo isīnaṃ dhajo nāmāti. Sattamaṃ.

  3. Nandasuttavaṇṇanā

  4. Aṭṭhame ākoṭitapaccākoṭitānīti ekasmiṃ passe pāṇinā vā muggarena vā ākoṭanena ākoṭitāni, parivattetvā ākoṭanena paccākoṭitāni. Añjetvāti añjanena pūretvā. Acchaṃ pattanti vippasannavaṇṇaṃ mattikāpattaṃ. Kasmā pana thero evamakāsīti? Satthu ajjhāsayajānanatthaṃ. Evaṃ kirassa ahosi 『『sace satthā 『sobhati vata me ayaṃ kaniṭṭhabhātiko』ti vakkhati, yāvajīvaṃ iminā vākārena carissāmi. Sace ettha dosaṃ dassati, imaṃ ākāraṃ pahāya saṅkāracoḷaṃ gahetvā cīvaraṃ katvā dhārento pariyantasenāsane vasanto carissāmī』』ti. Assasīti bhavissasi.

Aññātuñchenāti abhilakkhitesu issarajanagehesu kaṭukabhaṇḍasambhāraṃ sugandhaṃ bhojanaṃ pariyesantassa uñcho ñātuñcho nāma. Gharapaṭipāṭiyā pana dvāre ṭhitena laddhaṃ missakabhojanaṃ aññātuñcho nāma. Ayamidha adhippeto. Kāmesu anapekkhinanti vatthukāmakilesakāmesu nirapekkhaṃ. Āraññiko cātiādi sabbaṃ samādānavaseneva vuttaṃ. Kāmesu ca anapekkhoti idaṃ suttaṃ devaloke accharāyo dassetvā āgatena aparabhāge kathitaṃ. Imassa kathitadivasato paṭṭhāya thero ghaṭento vāyamanto katipāheneva arahatte patiṭṭhāya sadevake loke aggadakkhiṇeyyo jāto. Aṭṭhamaṃ.

  1. Tissasuttavaṇṇanā

  2. Navame dummanoti uppannadomanasso. Kasmā panāyaṃ evaṃ dukkhī dummano jātoti? Khattiyapabbajito hesa, tena naṃ pabbājetvā dupaṭṭasāṭakaṃ nivāsāpetvā varacīvaraṃ pārupetvā akkhīni añjetvā manosilātelena sīsaṃ makkhesuṃ. So bhikkhūsu rattiṭṭhānadivāṭṭhānaṃ gatesu 『『bhikkhunā nāma vivittokāse nisīditabba』』nti ajānanto bhojanasālaṃ gantvā mahāpīṭhaṃ āruhitvā nisīdi. Disāvacarā āgantukā paṃsukūlikā bhikkhū āgantvā, 『『imināva nīhārena rajokiṇṇehi gattehi na sakkā dasabalaṃ passituṃ. Bhaṇḍakaṃ tāva ṭhapessāmā』』ti bhojanasālaṃ agamaṃsu. So tesu mahātheresu āgacchantesu niccalo nisīdiyeva. Aññe bhikkhū 『『pādavattaṃ karoma, tālavaṇṭena bījāmā』』ti āpucchanti. Ayaṃ pana nisinnakova 『『kativassatthā』』ti? Pucchitvā, 『『mayaṃ avassikā. Tumhe pana kativassatthā』』ti? Vutte, 『『mayaṃ ajja pabbajitā』』ti āha. Atha naṃ bhikkhū, 『『āvuso, adhunā chinnacūḷosi, ajjāpi te sīsamūle ūkāgandho vāyatiyeva, tvaṃ nāma ettakesu vuḍḍhataresu vattaṃ āpucchantesu nissaddo niccalo nisinno, apacitimattampi te natthi, kassa sāsane pabbajitosī』』ti? Parivāretvā taṃ vācāsattīhi paharantā 『『kiṃ tvaṃ iṇaṭṭo vā bhayaṭṭo vā jīvituṃ asakkonto pabbajito』』ti? Āhaṃsu. So ekampi theraṃ olokesi, tena 『『kiṃ maṃ olokesi mahallakā』』ti? Vutte aññaṃ olokesi, tenapi tatheva vutte athassa 『『ime maṃ parivāretvā vācāsattīhi vijjhantī』』ti khattiyamāno uppajji. Akkhīsu maṇivaṇṇāni assūni sañcariṃsu. Tato ne āha – 『『kassa santikaṃ āgatatthā』』ti. Te 『『kiṃ pana tvaṃ 『mayhaṃ santikaṃ āgatā』ti? Amhe maññasi gihibyañjanabhaṭṭhakā』』ti vatvā, 『『sadevake loke aggapuggalassa satthu santikaṃ āgatamhā』』ti āhaṃsu. So 『『mayhaṃ bhātu santike āgatā tumhe, yadi evaṃ idāni vo āgatamaggeneva gamanaṃ karissāmī』』ti kujjhitvā nikkhanto antarāmagge cintesi – 『『mayi imināva nīhārena gate satthā ete na nīharāpessatī』』ti dukkhī dummano assūni pavattayamāno agamāsi. Iminā kāraṇena esa evaṃ jātoti.

Vācāsannitodakenāti vacanapatodena. Sañjambharimakaṃsūti sañjambharitaṃ nirantaraṃ phuṭaṃ akaṃsu, upari vijjhiṃsūti vuttaṃ hoti. Vattāti pare yadicchakaṃ vadatiyeva. No ca vacanakkhamoti paresaṃ vacanaṃ khamituṃ na sakkoti. Idāni tāva tvaṃ iminā kopena iminā vuttavācāsannitodakena viddho. Atīte pana raṭṭhato ca pabbājitoti. Evaṃ vutte, 『『katarasmiṃ kāle bhagavā』』ti? Bhikkhū bhagavantaṃ yāciṃsu.

Satthā āha – atīte bārāṇasiyaṃ bārāṇasirājā rajjaṃ kāresi. Atheko jātimā, eko mātaṅgoti dve isayo bārāṇasiṃ agamaṃsu. Tesu jātimā puretaraṃ gantvā kumbhakārasālāyaṃ nisīdi. Mātaṅgo tāpaso pacchā gantvā tattha okāsaṃ yāci kumbhakāro 『『atthettha paṭhamataraṃ paviṭṭho pabbajito, taṃ pucchā』』ti āha. So attano parikkhāraṃ gahetvā sālāya dvāramūle ṭhatvā, 『『amhākampi ācariya ekarattivāsāya okāsaṃ dethā』』ti āha. 『『Pavisa, bho』』ti. Pavisitvā nisinnaṃ, 『『bho, kiṃ gottosī』』ti? Pucchi. 『『Caṇḍālagottomhī』』ti. 『『Na sakkā tayā saddhiṃ ekaṭṭhāne nisīdituṃ, ekamantaṃ gacchā』』ti. So ca tattheva tiṇasanthārakaṃ pattharitvā nipajji, jātimā dvāraṃ nissāya nipajji. Itaro passāvatthāya nikkhamanto taṃ urasmiṃ akkami. 『『Ko eso』』ti ca vutte? 『『Ahaṃ ācariyā』』ti āha. 『『Re caṇḍāla, kiṃ aññato maggaṃ na passasi? Atha me āgantvā akkamasī』』ti. 『『Ācariya, adisvā me akkantosi, khama mayha』』nti. So mahāpurise bahi nikkhante cintesi – 『『ayaṃ paccāgacchantopi itova āgamissatī』』ti parivattetvā nipajji. Mahāpurisopi 『『ācariyo ito sīsaṃ katvā nipanno, pādasamīpena gamissāmī』』ti pavisanto puna urasmiṃyeva akkami. 『『Ko eso』』ti ca vutte? 『『Ahaṃ ācariyā』』ti āha. 『『Paṭhamaṃ tāva te ajānantena kataṃ, idāni maṃ ghaṭentova akāsi, sūriye te uggacchante sattadhā muddhā phalatū』』ti sapi. Mahāpuriso kiñci avatvā purearuṇeyeva sūriyaṃ gaṇhi, nāssa uggantuṃ adāsi. Manussā ca hatthiassādayo ca pabujjhiṃsu.

Manussā rājakulaṃ gantvā, 『『deva, sakalanagare appabuddho nāma natthi, na ca aruṇuggaṃ paññāyati, kinnu kho eta』』nti? Tena hi nagaraṃ parivīmaṃsathāti. Te parivīmaṃsantā kumbhakārasālāyaṃ dve tāpase disvā, 『『imesaṃ etaṃ kammaṃ bhavissatī』』ti gantvā rañño ārocesuṃ. Raññā ca 『『pucchatha ne』』ti vuttā āgantvā jātimantaṃ pucchiṃsu – 『『tumhehi andhakāraṃ kata』』nti. 『『Na mayā kataṃ, esa pana kūṭajaṭilo chavo anantamāyo, taṃ pucchathā』』ti. Te āgantvā mahāpurisaṃ pucchiṃsu – 『『tumhehi, bhante, andhakāraṃ kata』』nti. 『『Āma ayaṃ ācariyo maṃ abhisapi, tasmā mayā kata』』nti. Te gantvā rañño ārocesuṃ. Rājāpi āgantvā mahāpurisaṃ 『『tumhehi kataṃ, bhante』』ti? Pucchi. 『『Āma, mahārājā』』ti. 『『Kasmā bhante』』ti? 『『Iminā abhisapitomhi, sace maṃ eso khamāpessati, sūriyaṃ vissajjessāmī』』ti. Rājā 『『khamāpetha, bhante, eta』』nti āha. Itaro 『『mādiso jātimā kiṃ evarūpaṃ caṇḍālaṃ khamāpessati? Na khamāpemī』』ti.

Atha naṃ manussā 『『na kiṃ tvaṃ attano ruciyā khamāpessasī』』ti? Vatvā hatthesu ca pādesu ca gahetvā pādamūle nipajjāpetvā 『『khamāpehī』』ti āhaṃsu. So nissaddo nipajji. Punapi naṃ 『『khamāpehī』』ti āhaṃsu. Tato 『『khama mayhaṃ, ācariyā』』ti āha. Mahāpuriso 『『ahaṃ tāva tuyhaṃ khamitvā sūriyaṃ vissajjessāmi, sūriye pana uggate tava sīsaṃ sattadhā phalissatī』』ti vatvā, 『『imassa sīsappamāṇaṃ mattikāpiṇḍaṃ matthake ṭhapetvā etaṃ nadiyā galappamāṇe udake ṭhapethā』』ti āha. Manussā tathā akaṃsu. Ettāvatā saraṭṭhakaṃ rājabalaṃ sannipati. Mahāpuriso sūriyaṃ muñci. Sūriyarasmi āgantvā mattikāpiṇḍaṃ pahari. So sattadhā bhijji. Tāvadeva so nimujjitvā ekena titthena uttaritvā palāyi. Satthā imaṃ vatthuṃ āharitvā, 『『idāni tāva tvaṃ bhikkhūnaṃ santike paribhāsaṃ labhasi, pubbepi imaṃ kodhaṃ nissāya raṭṭhato pabbājito』』ti anusandhiṃ ghaṭetvā atha naṃ ovadanto na kho te taṃ tissa patirūpantiādimāha. Navamaṃ.

  1. Theranāmakasuttavaṇṇanā

  2. Dasame vaṇṇavādīti ānisaṃsavādī. Yaṃ atītaṃ taṃ pahīnanti atīte khandhapañcake chandarāgappahānena taṃ pahīnaṃ nāma hoti. Anāgatanti anāgatampi khandhapañcakaṃ tattha chandarāgapaṭinissaggena paṭinissaṭṭhaṃ nāma hoti . Sabbābhibhunti sabbā khandhāyatanadhātuyo ca tayo bhave ca abhibhavitvā ṭhitaṃ. Sabbavidunti taṃ vuttappakāraṃ sabbaṃ viditaṃ pākaṭaṃ katvā ṭhitaṃ. Sabbesu dhammesūti tesveva dhammesu taṇhādiṭṭhilepehi anupalittaṃ. Sabbañjahanti tadeva sabbaṃ tattha chandarāgappahānena jahitvā ṭhitaṃ. Taṇhakkhaye vimuttanti taṇhakkhayasaṅkhāte nibbāne tadārammaṇāya vimuttiyā vimuttaṃ. Dasamaṃ.

  3. Mahākappinasuttavaṇṇanā

  4. Ekādasame mahākappinoti evaṃnāmako abhiññābalappatto asītimahāsāvakānaṃ abbhantaro mahāthero. So kira gihikāle kukkuṭavatīnagare tiyojanasatikaṃ rajjaṃ akāsi. Pacchimabhavikattā pana tathārūpaṃ sāsanaṃ sotuṃ ohitasoto vicarati. Athekadivasaṃ amaccasahassaparivuto uyyānakīḷikaṃ agamāsi. Tadā ca majjhimadesato jaṅghavāṇijā taṃ nagaraṃ gantvā, bhaṇḍaṃ paṭisāmetvā, 『『rājānaṃ passissāmā』』ti paṇṇākārahatthā rājakuladvāraṃ gantvā, 『『rājā uyyānaṃ gato』』ti sutvā, uyyānaṃ gantvā, dvāre ṭhitā, paṭihārassa ārocayiṃsu. Atha rañño nivedite rājā pakkosāpetvā niyyātitapaṇṇākāre vanditvā ṭhite, 『『tātā, kuto āgatatthā』』ti? Pucchi. 『『Sāvatthito devā』』ti. 『『Kacci vo raṭṭhaṃ subhikkhaṃ, dhammiko rājā』』ti? 『『Āma, devā』』ti. 『『Atthi pana tumhākaṃ dese kiñci sāsana』』nti? 『『Atthi, deva, na pana sakkā ucchiṭṭhamukhehi kathetu』』nti. Rājā suvaṇṇabhiṅgārena udakaṃ dāpesi. Te mukhaṃ vikkhāletvā dasabalābhimukhā añjaliṃ paggaṇhitvā, 『『deva, amhākaṃ dese buddharatanaṃ nāma uppanna』』nti āhaṃsu. Rañño 『『buddho』』ti vacane sutamatte sakalasarīraṃ pharamānā pīti uppajji. Tato 『『buddhoti, tātā, vadathā』』ti? Āha. 『『Buddhoti deva vadāmā』』ti. Evaṃ tikkhattuṃ vadāpetvā, 『『buddhoti padaṃ aparimāṇaṃ, nāssa sakkā parimāṇaṃ kātu』』nti tasmiṃyeva pasanno satasahassaṃ datvā puna 『『aññaṃ kiṃ sāsana』』nti? Pucchi. 『『Deva dhammaratanaṃ nāma uppanna』』nti. Tampi sutvā tatheva tikkhattuṃ paṭiññaṃ gahetvā aparampi satasahassaṃ datvā puna 『『aññaṃ kiṃ sāsana』』nti? Pucchi. 『『Saṅgharatanaṃ deva uppanna』』nti. Tampi sutvā tatheva tikkhattuṃ paṭiññaṃ gahetvā aparampi satasahassaṃ datvā dinnabhāvaṃ paṇṇe likhitvā, 『『tātā, deviyā santikaṃ gacchathā』』ti pesesi. Tesu gatesu amacce pucchi, 『『tātā, buddho loke uppanno, tumhe kiṃ karissathā』』ti? 『『Deva tumhe kiṃ kattukāmā』』ti? 『『Ahaṃ pabbajissāmī』』ti. 『『Mayampi pabbajissāmā』』ti. Te sabbepi gharaṃ vā kuṭumbaṃ vā anapaloketvā ye asse āruyha gatā, teheva nikkhamiṃsu.

Vāṇijā anojādeviyā santikaṃ gantvā paṇṇaṃ dassesuṃ. Sā vācetvā 『『raññā tumhākaṃ bahū kahāpaṇā dinnā, kiṃ tumhehi kataṃ, tātā』』ti? Pucchi. 『『Piyasāsanaṃ devi ānīta』』nti. 『『Amhepi sakkā, tātā, suṇāpetu』』nti. 『『Sakkā devi, ucchiṭṭhamukhehi pana vattuṃ na sakkā』』ti. Sā suvaṇṇabhiṅgārena udakaṃ dāpesi. Te mukhaṃ vikkhāletvā rañño ārocitanayeneva ārocesuṃ. Sāpi sutvā uppannapāmojjā teneva nayena ekekasmiṃ pade tikkhattuṃ paṭiññaṃ gahetvā paṭiññāgaṇanāya tīṇi tīṇi katvā navasatasahassāni adāsi. Vāṇijā sabbānipi dvādasasatasahassāni labhiṃsu. Atha ne 『『rājā kahaṃ, tātā』』ti, pucchi. 『『Pabbajissāmīti nikkhanto devī』』ti. 『『Tena hi, tātā, tumhe gacchathā』』ti te uyyojetvā raññā saddhiṃ gatānaṃ amaccānaṃ mātugāme pakkosāpetvā, 『『tumhe attano sāmikānaṃ gataṭṭhānaṃ jānātha ammā』』ti pucchi. 『『Jānāma ayye, raññā saddhiṃ uyyānakīḷikaṃ gatā』』ti. Āma gatā, tattha pana gantvā, 『『buddho uppanno, dhammo uppanno, saṅgho uppanno』』ti sutvā, 『『dasabalassa santike pabbajissāmā』』ti gatā. 『『Tumhe kiṃ karissathā』』ti? 『『Tumhe pana ayye kiṃ kattukāmā』』ti? 『『Ahaṃ pabbajissāmi, na tehi vantavamanaṃ jivhagge ṭhapeyya』』nti. 『『Yadi evaṃ, mayampi pabbajissāmā』』ti sabbā rathe yojāpetvā nikkhamiṃsu.

Rājāpi amaccasahassena saddhiṃ gaṅgāya tīraṃ pāpuṇi. Tasmiñca samaye gaṅgā pūrā hoti. Atha naṃ disvā, 『『ayaṃ gaṅgā pūrā caṇḍamacchākiṇṇā, amhehi saddhiṃ āgatā dāsā vā manussā vā natthi, ye no nāvaṃ vā uḷumpaṃ vā katvā dadeyyuṃ, etassa pana satthu guṇā nāma heṭṭhā avīcito upari yāva bhavaggā patthaṭā, sace esa satthā sammāsambuddho, imesaṃ assānaṃ khurapiṭṭhāni mā tementū』』ti udakapiṭṭhena asse pakkhandāpesuṃ . Ekaassassāpi khurapiṭṭhamattaṃ na temi, rājamaggena gacchantā viya paratīraṃ patvā purato aññaṃ mahānadiṃ pāpuṇiṃsu. Tattha aññā saccakiriyā natthi, tāya eva saccakiriyāya tampi aḍḍhayojanavitthāraṃ nadiṃ atikkamiṃsu. Atha tatiyaṃ candabhāgaṃ nāma mahānadiṃ patvā tampi tāya eva saccakiriyāya atikkamiṃsu.

Satthāpi taṃdivasaṃ paccūsasamaye mahākaruṇāsamāpattito vuṭṭhāya lokaṃ olokento 『『ajja mahākappino tiyojanasatikaṃ rajjaṃ pahāya amaccasahassaparivāro mama santike pabbajituṃ āgacchatī』』ti disvā, 『『mayā tesaṃ paccuggamanaṃ kātuṃ yutta』』nti pātova sarīrapaṭijagganaṃ katvā, bhikkhusaṅghaparivāro sāvatthiyaṃ piṇḍāya caritvā, pacchābhattaṃ piṇḍapātapaṭikkanto sayameva pattacīvaraṃ gahetvā, ākāse uppatitvā candabhāgāya nadiyā tīre tesaṃ uttaraṇatitthassa abhimukhe ṭhāne mahānigrodharukkho atthi, tattha pallaṅkena nisīditvā parimukhaṃ satiṃ upaṭṭhapetvā chabbaṇṇabuddharasmiyo vissajjesi. Te tena titthena uttarantā ca chabbaṇṇabuddharasmiyo ito cito ca vidhāvantiyo olokentā dasabalassa puṇṇacandasassirikaṃ mukhaṃ disvā, 『『yaṃ satthāraṃ uddissa mayaṃ pabbajitā, addhā so eso』』ti dassaneneva niṭṭhaṃ gantvā diṭṭhaṭṭhānato paṭṭhāya onatā vandamānā āgamma satthāraṃ vandiṃsu. Rājā gopphakesu gahetvā satthāraṃ vanditvā ekamantaṃ nisīdi saddhiṃ amaccasahassena. Satthā tesaṃ dhammaṃ kathesi. Desanāpariyosāne sabbe arahatte patiṭṭhāya satthāraṃ pabbajjaṃ yāciṃsu. Satthā 『『pubbe ime cīvaradānassa dinnattā attano cīvarāni gahetvāva āgatā』』ti suvaṇṇavaṇṇaṃ hatthaṃ pasāretvā, 『『etha bhikkhavo svākkhāto dhammo, caratha brahmacariyaṃ sammā dukkhassa antakiriyāyā』』ti āha. Sāva tesaṃ āyasmantānaṃ pabbajjā ca upasampadā ca ahosi, vassasaṭṭhikattherā viya satthāraṃ parivārayiṃsu.

Anojāpi devī rathasahassaparivārā gaṅgātīraṃ patvā rañño atthāya ābhataṃ nāvaṃ vā uḷumpaṃ vā adisvā attano byattatāya cintesi – 『『rājā saccakiriyaṃ katvā gato bhavissati, so pana satthā na kevalaṃ tesaṃyeva atthāya nibbatto, sace so satthā sammāsambuddho, amhākaṃ rathā mā udake nimujjiṃsū』』ti udakapiṭṭhe rathe pakkhandāpesi. Rathānaṃ nemivaṭṭimattampi na temi. Dutiyatatiyanadīpi teneva saccakārena uttaramānāyeva nigrodharukkhamūle satthāraṃ addasa. Satthā 『『imāsaṃ attano sāmike passantīnaṃ chandarāgo uppajjitvā maggaphalānaṃ antarāyaṃ kareyya, so evaṃ kātuṃ na sakkhissatī』』ti yathā aññamaññe na passanti, tathā akāsi. Tā sabbāpi titthato uttaritvā dasabalaṃ vanditvā nisīdiṃsu. Satthā tāsaṃ dhammaṃ kathesi, desanāpariyosāne sabbāpi sotāpattiphale patiṭṭhāya aññamaññe passiṃsu. Satthā 『『uppalavaṇṇā āgacchatū』』ti cintesi. Therī āgantvā sabbā pabbājetvā ādāya bhikkhunīnaṃ upassayaṃ gatā. Satthā bhikkhusahassaṃ gahetvā ākāsena jetavanaṃ agamāsi. Imaṃ sandhāyetaṃ vuttaṃ – 『『mahākappinoti evaṃ nāmako abhiññābalappatto asītimahāsāvakānaṃ abbhantaro mahāthero』』ti.

Janetasminti janite pajāyāti attho. Ye gottapaṭisārinoti ye 『『mayaṃ vāseṭṭhā gotamā』』ti gottaṃ paṭisaranti paṭijānanti, tesaṃ khattiyo seṭṭhoti attho. Vijjācaraṇasampannoti aṭṭhahi vijjāhi ceva pannarasadhammabhedena caraṇena ca samannāgato. Tapatīti virocati. Jhāyī tapati brāhmaṇoti khīṇāsavabrāhmaṇo duvidhena jhānena jhāyamāno tapati virocati. Tasmiṃ pana khaṇe kāludāyitthero duvidhena jhānena jhāyamāno avidūre nisinno hoti. Buddho tapatīti sabbaññubuddho virocati. Sabbamaṅgalagāthā kiresā. Bhātikarājā kira ekaṃ pūjaṃ kāretvā ācariyakaṃ āha – 『『tīhi ratanehi amuttaṃ ekaṃ jayamaṅgalaṃ vadathā』』ti. So tepiṭakaṃ buddhavacanaṃ sammasitvā imaṃ gāthaṃ vadanto 『『divā tapati ādicco』』ti vatvā atthaṅgamentassa sūriyassa añjaliṃ paggaṇhi. 『『Rattimābhāti candimā』』ti, uṭṭhahantassa candassa añjaliṃ paggaṇhi. 『『Sannaddho khattiyo tapatī』』ti rañño añjaliṃ paggaṇhi. 『『Jhāyī tapati brāhmaṇo』』ti bhikkhusaṅghassa añjaliṃ paggaṇhi. 『『Buddho tapati tejasā』』ti vatvā pana mahācetiyassa añjaliṃ paggaṇhi. Atha naṃ rājā 『『mā hatthaṃ otārehī』』ti ukkhittasmiṃyeva hatthe sahassaṃ ṭhapesi. Ekādasamaṃ.

  1. Sahāyakasuttavaṇṇanā

  2. Dvādasame cirarattaṃsametikāti dīgharattaṃ saṃsanditvā sametvā ṭhitaladdhino. Te kira pañcajātisatāni ekatova vicariṃsu. Sameti nesaṃ saddhammoti idāni imesaṃ ayaṃ sāsanadhammo saṃsandati sameti. Dhamme buddhappavediteti buddhena pavedite dhamme etesaṃ sāsanadhammo sobhatīti attho. Suvinītā kappinenāti attano upajjhāyena ariyappavedite dhamme suṭṭhu vinītā. Sesaṃ sabbattha uttānamevāti. Dvādasamaṃ.

Bhikkhusaṃyuttavaṇṇanā niṭṭhitā.

Iti sāratthappakāsiniyā saṃyuttanikāya-aṭṭhakathāya

Nidānavaggavaṇṇanā niṭṭhitā.

Namo tassa bhagavato arahato sammāsambuddhassa

Saṃyuttanikāye

Khandhavagga-aṭṭhakathā

  1. Khandhasaṃyuttaṃ

  2. Nakulapituvaggo

  3. Nakulapitusuttavaṇṇanā

1.Khandhiyavaggassa paṭhame bhaggesūti evaṃnāmake janapade. Susumāragireti susumāragiranagare. Tasmiṃ kira māpiyamāne susumāro saddamakāsi, tenassa 『『susumāragira』』ntveva nāmaṃ akaṃsu. Bhesakaḷāvaneti bhesakaḷāya nāma yakkhiniyā adhivutthattā evaṃladdhanāme vane. Tadeva migagaṇassa abhayatthāya dinnattā migadāyoti vuccati. Bhagavā tasmiṃ janapade taṃ nagaraṃ nissāya tasmiṃ vanasaṇḍe viharati. Nakulapitāti nakulassa nāma dārakassa pitā.

Jiṇṇoti jarājiṇṇo. Vuḍḍhoti vayovuḍḍho. Mahallakoti jātimahallako. Addhagatoti tiyaddhagato. Vayoanuppattoti tesu tīsu addhesu pacchimavayaṃ anuppatto. Āturakāyoti gilānakāyo. Idañhi sarīraṃ suvaṇṇavaṇṇampi niccapaggharaṇaṭṭhena āturaṃyeva nāma . Visesena panassa jarāturatā byādhāturatā maraṇāturatāti tisso āturatā honti. Tāsu kiñcāpi eso mahallakattā jarāturova, abhiṇharogatāya panassa byādhāturatā idha adhippetā. Abhikkhaṇātaṅkoti abhiṇharogo nirantararogo. Aniccadassāvīti tāya āturatāya icchiticchitakkhaṇe āgantuṃ asakkonto kadācideva daṭṭhuṃ labhāmi, na sabbakālanti attho. Manobhāvanīyānanti manavaḍḍhakānaṃ . Yesu hi diṭṭhesu kusalavasena cittaṃ vaḍḍhati, te sāriputtamoggallānādayo mahātherā manobhāvanīyā nāma. Anusāsatūti punappunaṃ sāsatu. Purimañhi vacanaṃ ovādo nāma, aparāparaṃ anusāsanī nāma. Otiṇṇe vā vatthusmiṃ vacanaṃ ovādo nāma, anotiṇṇe tantivasena vā paveṇivasena vā vuttaṃ anusāsanī nāma. Apica ovādoti vā anusāsanīti vā atthato ekameva, byañjanamattameva nānaṃ.

Āturo hāyanti āturo hi ayaṃ, suvaṇṇavaṇṇo piyaṅgusāmopi samāno niccapaggharaṇaṭṭhena āturoyeva. Aṇḍabhūtoti aṇḍaṃ viya bhūto dubbalo. Yathā kukkuṭaṇḍaṃ vā mayūraṇḍaṃ vā geṇḍukaṃ viya gahetvā khipantena vā paharantena vā na sakkā kīḷituṃ, tāvadeva bhijjati, evamayampi kāyo kaṇṭakepi khāṇukepi pakkhalitassa bhijjatīti aṇḍaṃ viya bhūtoti aṇḍabhūto. Pariyonaddhoti sukhumena chavimattena pariyonaddho. Aṇḍañhi sāratacena pariyonaddhaṃ, tena ḍaṃsamakasādayo nilīyitvāpi chaviṃ chinditvā yūsaṃ paggharāpetuṃ na sakkonti. Imasmiṃ pana chaviṃ chinditvā yaṃ icchanti, taṃ karonti. Evaṃ sukhumāya chaviyā pariyonaddho. Kimaññatra bālyāti bālabhāvato aññaṃ kimatthi? Bāloyeva ayanti attho. Tasmāti yasmā ayaṃ kāyo evarūpo, tasmā.

Tenupasaṅkamīti rañño cakkavattissa upaṭṭhānaṃ gantvā anantaraṃ pariṇāyakaratanassa upaṭṭhānaṃ gacchanto rājapuriso viya, saddhammacakkavattissa bhagavato upaṭṭhānaṃ gantvā, anantaraṃ dhammasenāpatissa apacitiṃ kātukāmo yenāyasmā sāriputto, tenupasaṅkami. Vippasannānīti suṭṭhu pasannāni. Indriyānīti manacchaṭṭhāni indriyāni. Parisuddhoti niddoso. Pariyodātoti tasseva vevacanaṃ. Nirupakkilesatāyeva hi esa pariyodātoti vutto, na setabhāvena. Etassa ca pariyodātataṃ disvāva indriyānaṃ vippasannataṃ aññāsi. Nayaggāhapaññā kiresā therassa.

Kathañhi no siyāti kena kāraṇena na laddhā bhavissati? Laddhāyevāti attho. Iminā kiṃ dīpeti? Satthuvissāsikabhāvaṃ. Ayaṃ kira satthu diṭṭhakālato paṭṭhāya pitipemaṃ, upāsikā cassa mātipemaṃ paṭilabhati. Ubhopi 『『mama putto』』ti satthāraṃ vadanti. Bhavantaragato hi nesaṃ sineho. Sā kira upāsikā pañca jātisatāni tathāgatassa mātāva, so ca, gahapati, pitāva ahosi. Puna pañca jātisatāni upāsikā mahāmātā, upāsako mahāpitā, tathā cūḷāmātā cūḷapitāti. Evaṃ satthā diyaḍḍhaattabhāvasahassaṃ tesaṃyeva hatthe vaḍḍhito. Teneva te yaṃ neva puttassa, na pitu santike kathetuṃ sakkā, taṃ satthu santike nisinnā kathenti. Imināyeva ca kāraṇena bhagavā 『『etadaggaṃ, bhikkhave, mama sāvakānaṃ upāsakānaṃ vissāsikānaṃ yadidaṃ nakulapitā gahapati, yadidaṃ nakulamātā gahapatānī』』ti (a. ni. 1.257) te etadagge ṭhapesi. Iti so imaṃ vissāsikabhāvaṃ pakāsento kathañhi no siyāti āha. Amatena abhisittoti nassidha aññaṃ kiñci jhānaṃ vā vipassanā vā maggo vā phalaṃ vā 『『amatābhiseko』』ti daṭṭhabbo, madhuradhammadesanāyeva pana 『『amatābhiseko』』ti veditabbo. Dūratopīti tiroraṭṭhāpi tirojanapadāpi.

Assutavā puthujjanoti idaṃ vuttatthameva. Ariyānaṃ adassāvītiādīsu ariyāti ārakattā kilesehi, anaye na iriyanato, aye iriyanato, sadevakena ca lokena araṇīyato buddhā ca paccekabuddhā ca buddhasāvakā ca vuccanti. Buddhā eva vā idha ariyā. Yathāha – 『『sadevake, bhikkhave, loke…pe… tathāgato ariyo』』ti vuccatīti (saṃ. ni. 5.1098). Sappurisānanti ettha pana paccekabuddhā tathāgatasāvakā ca sappurisāti veditabbā. Te hi lokuttaraguṇayogena sobhanā purisāti sappurisā. Sabbeva vā ete dvedhāpi vuttā. Buddhāpi hi ariyā ca sappurisā ca, paccekabuddhā buddhasāvakāpi. Yathāha –

『『Yo ve kataññū katavedi dhīro,

Kalyāṇamitto daḷhabhatti ca hoti;

Dukhitassa sakkacca karoti kiccaṃ,

Tathāvidhaṃ sappurisaṃ vadantī』』ti. (jā. 2.17.78);

『『Kalyāṇamitto daḷhabhatti ca hotī』』ti ettāvatā hi buddhasāvako vutto, kataññutādīhi paccekabuddhabuddhāti. Idāni yo tesaṃ ariyānaṃ adassanasīlo, na ca dassane sādhukārī, so 『『ariyānaṃ adassāvī』』ti veditabbo. So ca cakkhunā adassāvī, ñāṇena adassāvīti duvidho. Tesu ñāṇena adassāvī idha adhippeto. Maṃsacakkhunā hi dibbacakkhunā vā ariyā diṭṭhāpi adiṭṭhāva honti tesaṃ cakkhūnaṃ vaṇṇamattaggahaṇato na ariyabhāvagocarato. Soṇasiṅgālādayopi cakkhunā ariye passanti, na cete ariyānaṃ dassāvino nāma.

Tatridaṃ vatthu – cittalapabbatavāsino kira khīṇāsavattherassa upaṭṭhāko vuḍḍhapabbajito ekadivasaṃ therena saddhiṃ piṇḍāya caritvā, therassa pattacīvaraṃ gahetvā, piṭṭhito āgacchanto theraṃ pucchi – 『『ariyā nāma, bhante, kīdisā』』ti? Thero āha – 『『idhekacco mahallako ariyānaṃ pattacīvaraṃ gahetvā vattapaṭivattaṃ katvā sahacarantopi neva ariye jānāti, evaṃ dujjānāvuso, ariyā』』ti. Evaṃ vuttepi so neva aññāsi. Tasmā na cakkhunā dassanaṃ dassanaṃ, ñāṇena dassanameva dassanaṃ. Yathāha – 『『kiṃ te, vakkali, iminā pūtikāyena diṭṭhena? Yo kho, vakkali, dhammaṃ passati, so maṃ passati. Yo maṃ passati, so dhammaṃ passatī』』ti (saṃ. ni. 3.87). Tasmā cakkhunā passantopi ñāṇena ariyehi diṭṭhaṃ aniccādilakkhaṇaṃ apassanto, ariyādhigatañca dhammaṃ anadhigacchanto ariyakaradhammānaṃ ariyabhāvassa ca adiṭṭhattā 『『ariyānaṃ adassāvī』』ti veditabbo.

Ariyadhammassa akovidoti, satipaṭṭhānādibhede ariyadhamme akusalo. Ariyadhamme avinītoti ettha pana –

『『Duvidho vinayo nāma, ekamekettha pañcadhā;

Abhāvato tassa ayaṃ, avinītoti vuccati』』.

Ayañhi saṃvaravinayo pahānavinayoti duvidho vinayo. Ettha ca duvidhepi vinaye ekameko vinayo pañcadhā bhijjati. Saṃvaravinayopi hi sīlasaṃvaro satisaṃvaro ñāṇasaṃvaro khantisaṃvaro vīriyasaṃvaroti pañcavidho. Pahānavinayopi tadaṅgappahānaṃ, vikkhambhanappahānaṃ samucchedappahānaṃ paṭippassaddhippahānaṃ nissaraṇappahānanti pañcavidho.

Tattha 『『iminā pātimokkhasaṃvarena upeto hoti samupeto』』ti (vibha. 511) ayaṃ sīlasaṃvaro. 『『Rakkhati cakkhundriyaṃ, cakkhundriye saṃvaraṃ āpajjatī』』ti ayaṃ (dī. ni. 1.213; ma. ni. 1.295; saṃ. ni. 4.239; a. ni. 3.16) satisaṃvaro.

『『Yāni sotāni lokasmiṃ, (ajitāti bhagavā)

Sati tesaṃ nivāraṇaṃ;

Sotānaṃ saṃvaraṃ brūmi,

Paññāyete pidhīyare』』ti. (su. ni. 1041; cūḷani. ajitamāṇavapucchāniddesa.4) –

Ayaṃ ñāṇasaṃvaro. 『『Khamo hoti sītassa uṇhassā』』ti (ma. ni. 1.24; a. ni. 4.114; 6.58) ayaṃ khantisaṃvaro. 『『Uppannaṃ kāmavitakkaṃ nādhivāsetī』』ti (ma. ni. 1.26; a. ni. 4.114; 6.58) ayaṃ vīriyasaṃvaro. Sabbopi cāyaṃ saṃvaro yathāsakaṃ saṃvaritabbānaṃ vinetabbānañca kāyaduccaritādīnaṃ saṃvaraṇato 『『saṃvaro』』 vinayanato 『『vinayo』』ti vuccati. Evaṃ tāva saṃvaravinayo pañcadhā bhijjatīti veditabbo.

Tathā yaṃ nāmarūpaparicchedādīsu vipassanāñāṇesu paṭipakkhabhāvato dīpālokeneva tamassa, tena tena vipassanāñāṇena tassa tassa anatthassa pahānaṃ. Seyyathidaṃ – nāmarūpavavatthānena sakkāyadiṭṭhiyā, paccayapariggahena ahetuvisamahetudiṭṭhīnaṃ, tasseva aparabhāgena kaṅkhāvitaraṇena kathaṃkathībhāvassa, kalāpasammasanena 『『ahaṃ mamā』』ti gāhassa, maggāmaggavavatthānena amagge maggasaññāya, udayadassanena ucchedadiṭṭhiyā, vayadassanena sassatadiṭṭhiyā, bhayadassanena sabhaye abhayasaññāya, ādīnavadassanena assādasaññāya, nibbidānupassanāya abhiratisaññāya , muccitukamyatāñāṇena amuccitukāmatāya. Upekkhāñāṇena anupekkhāya, anulomena dhammaṭṭhitiyaṃ nibbāne ca paṭilomabhāvassa, gotrabhunā saṅkhāranimittagāhassa pahānaṃ, etaṃ tadaṅgappahānaṃ nāma.

Yaṃ pana upacārappanābhedena samādhinā pavattibhāvanivāraṇato ghaṭappahāreneva udakapiṭṭhe sevālassa, tesaṃ tesaṃ nīvaraṇādidhammānaṃ pahānaṃ, etaṃ vikkhambhanappahānaṃ nāma. Yaṃ catunnaṃ ariyamaggānaṃ bhāvitattā taṃtaṃmaggavato attano santāne 『『diṭṭhigatānaṃ pahānāyā』』tiādinā nayena (dha. sa. 277; vibha. 628) vuttassa samudayapakkhikassa kilesagaṇassa accantaṃ appavattibhāvena pahānaṃ, idaṃ samucchedappahānaṃ nāma. Yaṃ pana phalakkhaṇe paṭippassaddhattaṃ kilesānaṃ, etaṃ paṭippassaddhippahānaṃ nāma.

Yaṃ sabbasaṅkhatanissaṭattā pahīnasabbasaṅkhataṃ nibbānaṃ, etaṃ nissaraṇappahānaṃ nāma. Sabbampi cetaṃ pahānaṃ yasmā cāgaṭṭhena pahānaṃ, vinayaṭṭhena vinayo, tasmā 『『pahānavinayo』』ti vuccati. Taṃtaṃpahānavato vā tassa tassa vinayassa sambhavatopetaṃ 『『pahānavinayo』』ti vuccati. Evaṃ pahānavinayopi pañcadhā bhijjatīti veditabbo.

Evamayaṃ saṅkhepato duvidho, bhedato ca dasavidho vinayo bhinnasaṃvarattā pahātabbassa ca appahīnattā yasmā etassa assutavato puthujjanassa natthi, tasmā abhāvato tassa ayaṃ 『『avinīto』』ti vuccatīti. Esa nayo sappurisānaṃ adassāvī sappurisadhammassa akovido sappurisadhamme avinītoti etthāpi. Ninnānākaraṇañhi etaṃ atthato. Yathāha –

『『Yeva te ariyā, teva te sappurisā. Yeva te sappurisā, teva te ariyā. Yo eva so ariyānaṃ dhammo, so eva so sappurisānaṃ dhammo. Yo eva so sappurisānaṃ dhammo, so eva so ariyānaṃ dhammo. Yeva te ariyavinayā, teva te sappurisavinayā. Yeva te sappurisavinayā , teva te ariyavinayā. Ariyeti vā sappuriseti vā, ariyadhammeti vā sappurisadhammeti vā, ariyavinayeti vā sappurisavinayeti vā esese eke ekaṭṭhe same samabhāge tajjāte taññevā』』ti.

Rūpaṃ attato samanupassatīti idhekacco rūpaṃ attato samanupassati, 『『yaṃ rūpaṃ, so ahaṃ , yo ahaṃ, taṃ rūpa』』nti rūpañca attañca advayaṃ samanupassati. Seyyathāpi nāma telappadīpassa jhāyato yā acci, so vaṇṇo. Yo vaṇṇo, sā accīti acciñca vaṇṇañca advayaṃ samanupassati, evameva idhekacco rūpaṃ attato samanupassati…pe… advayaṃ samanupassatīti evaṃ rūpaṃ 『『attā』』ti diṭṭhipassanāya passati. Rūpavantaṃ vā attānanti arūpaṃ 『『attā』』ti gahetvā chāyāvantaṃ rukkhaṃ viya taṃ rūpavantaṃ samanupassati. Attani vā rūpanti arūpameva 『『attā』』ti gahetvā pupphasmiṃ gandhaṃ viya attani rūpaṃ samanupassati. Rūpasmiṃ vā attānanti arūpameva 『『attā』』ti gahetvā karaṇḍake maṇiṃ viya taṃ attānaṃ rūpasmiṃ samanupassati. Pariyuṭṭhaṭṭhāyīti pariyuṭṭhānākārena abhibhavanākārena ṭhito, 『『ahaṃ rūpaṃ, mama rūpa』』nti evaṃ taṇhādiṭṭhīhi gilitvā pariniṭṭhapetvā gaṇhanako nāma hotīti attho. Tassa taṃ rūpanti tassa taṃ evaṃ gahitaṃ rūpaṃ. Vedanādīsupi eseva nayo.

Tattha 『『rūpaṃ attato samanupassatī』』ti suddharūpameva attāti kathitaṃ. 『『Rūpavantaṃ vā attānaṃ, attani vā rūpaṃ, rūpasmiṃ vā attānaṃ, vedanaṃ attato…pe… saññaṃ… saṅkhāre… viññāṇaṃ attato samanupassatī』』ti imesu sattasu ṭhānesu arūpaṃ attāti kathitaṃ. 『『Vedanāvantaṃ vā attānaṃ, attani vā vedanaṃ, vedanāya vā attāna』』nti evaṃ catūsu khandhesu tiṇṇaṃ tiṇṇaṃ vasena dvādasasu ṭhānesu rūpārūpamissako attā kathito. Tattha 『『rūpaṃ attato samanupassati, vedanaṃ… saññaṃ… saṅkhāre… viññāṇaṃ attato samanupassatī』』ti imesu pañcasu ṭhānesu ucchedadiṭṭhi kathitā, avasesesu sassatadiṭṭhīti evamettha pannarasa bhavadiṭṭhiyo pañca vibhavadiṭṭhiyo honti, tā sabbāpi maggāvaraṇā, na saggāvaraṇā, paṭhamamaggavajjhāti veditabbā.

Evaṃkho, gahapati, āturakāyo ceva hoti āturacitto cāti kāyo nāma buddhānampi āturoyeva. Cittaṃ pana rāgadosamohānugataṃ āturaṃ nāma, taṃ idha dassitaṃ. No ca āturacittoti idha nikkilesatāya cittassa anāturabhāvo dassito. Iti imasmiṃ sutte lokiyamahājano āturakāyo ceva āturacitto cāti dassito, khīṇāsavā āturakāyā anāturacittā, satta sekhā neva āturacittā, na anāturacittāti veditabbā. Bhajamānā pana anāturacittataṃyeva bhajantīti. Paṭhamaṃ.

  1. Devadahasuttavaṇṇanā

  2. Dutiye devadahanti devā vuccanti rājāno, tesaṃ maṅgaladaho, sayaṃjāto vā so dahoti, tasmā 『『devadaho』』ti vutto. Tassa avidūre nigamo devadahantveva napuṃsakaliṅgavasena saṅkhaṃ gato. Pacchābhūmagamikāti pacchābhūmaṃ aparadisāyaṃ niviṭṭhaṃ janapadaṃ gantukāmā. Nivāsanti temāsaṃ vassāvāsaṃ. Apalokitoti āpucchito. Apalokethāti āpucchatha. Kasmā theraṃ āpucchāpeti? Te sabhāre kātukāmatāya. Yo hi ekavihāre vasantopi santikaṃ na gacchati pakkamanto anāpucchā pakkamati, ayaṃ nibbhāro nāma. Yo ekavihāre vasantopi āgantvā passati, pakkamanto āpucchati, ayaṃ sabhāro nāma. Imepi bhikkhū bhagavā 『『evamime sīlādīhi vaḍḍhissantī』』ti sabhāre kātukāmo āpucchāpeti.

Paṇḍitoti dhātukosallādinā catubbidhena paṇḍiccena samannāgato. Anuggāhakoti āmisānuggahena ca dhammānuggahena cāti dvīhipi anuggahehi anuggāhako. Thero kira aññe bhikkhū viya pātova piṇḍāya agantvā sabbabhikkhūsu gatesu sakalaṃ saṅghārāmaṃ anuvicaranto asammaṭṭhaṭṭhānaṃ sammajjati, achaḍḍitaṃ kacavaraṃ chaḍḍeti, saṅghārāme dunnikkhittāni mañcapīṭhadārubhaṇḍamattikābhaṇḍāni paṭisāmeti. Kiṃ kāraṇā? 『『Mā aññatitthiyā vihāraṃ paviṭṭhā disvā paribhavaṃ akaṃsū』』ti. Tato gilānasālaṃ gantvā gilāne assāsetvā 『『kenattho』』ti pucchitvā yena attho hoti, tadatthaṃ tesaṃ daharasāmaṇere ādāya bhikkhācāravattena vā sabhāgaṭṭhāne vā bhesajjaṃ pariyesitvā tesaṃ datvā, 『『gilānupaṭṭhānaṃ nāma buddhapaccekabuddhehi vaṇṇitaṃ, gacchatha sappurisā appamattā hothā』』ti te pesetvā sayaṃ piṇḍāya caritvā upaṭṭhākakule vā bhattakiccaṃ katvā vihāraṃ gacchati. Idaṃ tāvassa nibaddhavāsaṭṭhāne āciṇṇaṃ.

Bhagavati pana cārikaṃ caramāne 『『ahaṃ aggasāvako』』ti upāhanaṃ āruyha chattaṃ gahetvā purato purato na gacchati. Ye pana tattha mahallakā vā ābādhikā vā atidaharā vā, tesaṃ rujjanaṭṭhānāni telena makkhāpetvā pattacīvaraṃ attano daharasāmaṇerehi gāhāpetvā taṃdivasaṃ vā dutiyadivasaṃ vā te gaṇhitvāva gacchati. Ekadivasañhi taññeva āyasmantaṃ ativikāle sampattattā senāsanaṃ alabhitvā, cīvarakuṭiyaṃ nisinnaṃ disvā, satthā punadivase bhikkhusaṅghaṃ sannipātāpetvā, hatthivānaratittiravatthuṃ kathetvā, 『『yathāvuḍḍhaṃ senāsanaṃ dātabba』』nti sikkhāpadaṃ paññāpesi. Evaṃ tāvesa āmisānuggahena anuggaṇhāti. Ovadanto panesa satavārampi sahassavārampi tāva ovadati, yāva so puggalo sotāpattiphale patiṭṭhāti, atha naṃ vissajjetvā aññaṃ ovadati. Iminā nayena ovadato cassa ovāde ṭhatvā arahattaṃ pattā gaṇanapathaṃ atikkantā. Evaṃ dhammānuggahena anuggaṇhāti.

Paccassosunti te bhikkhū 『『amhākaṃ neva upajjhāyo, na ācariyo na sandiṭṭhasambhatto. Kiṃ tassa santike karissāmā』』ti? Tuṇhībhāvaṃ anāpajjitvā 『『evaṃ, bhante』』ti satthu vacanaṃ sampaṭicchiṃsu. Eḷagalāgumbeti gacchamaṇḍapake. So kira eḷagalāgumbo dhuvasalilaṭṭhāne jāto. Athettha catūhi pādehi maṇḍapaṃ katvā tassa upari taṃ gumbaṃ āropesuṃ, so taṃ maṇḍapaṃ chādesi. Athassa heṭṭhā iṭṭhakāhi paricinitvā vālikaṃ okiritvā āsanaṃ paññāpayiṃsu. Sītalaṃ divāṭṭhānaṃ udakavāto vāyati. Thero tasmiṃ nisīdi. Taṃ sandhāya vuttaṃ 『『eḷagalāgumbe』』ti.

Nānāverajjagatanti ekassa rañño rajjato nānāvidhaṃ rajjagataṃ. Virajjanti aññaṃ rajjaṃ. Yathā hi sadesato añño videso, evaṃ nivuttharajjato aññaṃ rajjaṃ virajjaṃ nāma, taṃ verajjanti vuttaṃ. Khattiyapaṇḍitāti bimbisārakosalarājādayo paṇḍitarājāno. Brāhmaṇapaṇḍitāti caṅkītārukkhādayo paṇḍitabrāhmaṇā. Gahapatipaṇḍitāti cittasudattādayo paṇḍitagahapatayo. Samaṇapaṇḍitāti sabhiyapilotikādayo paṇḍitaparibbājakā . Vīmaṃsakāti atthagavesino. Kiṃvādīti kiṃ attano dassanaṃ vadati, kiṃ laddhikoti attho. Kimakkhāyīti kiṃ sāvakānaṃ ovādānusāsaniṃ ācikkhati? Dhammassa cānudhammanti bhagavatā vuttabyākaraṇassa anubyākaraṇaṃ. Sahadhammikoti sakāraṇo. Vādānuvādoti bhagavatā vuttavādassa anuvādo. 『『Vādānupāto』』tipi pāṭho, satthu vādassa anupāto anupatanaṃ, anugamananti attho. Imināpi vādaṃ anugato vādoyeva dīpito hoti.

Avigatarāgassātiādīsu taṇhāvaseneva attho veditabbo. Taṇhā hi rajjanato rāgo, chandiyanato chando, piyāyanaṭṭhena pemaṃ, pivitukāmaṭṭhena pipāsā, anudahanaṭṭhena pariḷāhoti vuccati. Akusale cāvuso, dhammetiādi kasmā āraddhaṃ? Pañcasu khandhesu avītarāgassa ādīnavaṃ , vītarāgassa ca ānisaṃsaṃ dassetuṃ. Tatra avighātoti niddukkho. Anupāyāsoti nirupatāpo. Apariḷāhoti niddāho. Evaṃ sabbattha attho veditabbo. Dutiyaṃ.

  1. Hāliddikānisuttavaṇṇanā

  2. Tatiye avantīsūti avantidakkhiṇāpathasaṅkhāte avantiraṭṭhe. Kuraraghareti evaṃnāmake nagare. Papāteti ekato papāte. Tassa kira pabbatassa ekaṃ passaṃ chinditvā pātitaṃ viya ahosi. 『『Pavatte』』tipi pāṭho, nānātitthiyānaṃ laddhipavattaṭṭhāneti attho. Iti thero tasmiṃ raṭṭhe taṃ nagaraṃ nissāya tasmiṃ pabbate viharati. Hāliddikānīti evaṃnāmako. Aṭṭhakavaggiye māgaṇḍiyapañheti aṭṭhakavaggikamhi māgaṇḍiyapañho nāma atthi, tasmiṃ pañhe. Rūpadhātūti rūpakkhandho adhippeto. Rūpadhāturāgavinibaddhanti rūpadhātumhi rāgena vinibaddhaṃ . Viññāṇanti kammaviññāṇaṃ. Okasārīti gehasārī ālayasārī.

Kasmā panettha 『『viññāṇadhātu kho, gahapatī』』ti na vuttanti? Sammohavighātatthaṃ. 『『Oko』』ti hi atthato paccayo vuccati, purejātañca kammaviññāṇaṃ pacchājātassa kammaviññāṇassapi vipākaviññāṇassapi vipākaviññāṇañca vipākaviññāṇassapi kammaviññāṇassapi paccayo hoti, tasmā 『『kataraṃ nu kho idha viññāṇa』』nti? Sammoho bhaveyya, tassa vighātatthaṃ taṃ agahetvā asambhinnāva desanā katā. Apica ārammaṇavasena catasso abhisaṅkhāraviññāṇaṭṭhitiyo vuttāti tā dassetumpi idha viññāṇaṃ na gahitaṃ.

Upayupādānāti taṇhūpayadiṭṭhūpayavasena dve upayā, kāmupādānādīni cattāri upādānāni ca. Cetaso adhiṭṭhānābhinivesānusayāti akusalacittassa adhiṭṭhānabhūtā ceva abhinivesabhūtā ca anusayabhūtā ca. Tathāgatassāti sammāsambuddhassa. Sabbesampi hi khīṇāsavānaṃ ete pahīnāva, satthu pana khīṇāsavabhāvo loke atipākaṭoti uparimakoṭiyā evaṃ vuttaṃ. Viññāṇadhātuyāti idha viññāṇaṃ kasmā gahitaṃ? Kilesappahānadassanatthaṃ. Kilesā hi na kevalaṃ catūsuyeva khandhesu pahīnā pahīyanti, pañcasupi pahīyantiyevāti kilesappahānadassanatthaṃ gahitaṃ. Evaṃ kho, gahapati, anokasārī hotīti evaṃ kammaviññāṇena okaṃ asarantena anokasārī nāma hoti.

Rūpanimittaniketavisāravinibandhāti rūpameva kilesānaṃ paccayaṭṭhena nimittaṃ, ārammaṇakiriyasaṅkhātanivāsanaṭṭhānaṭṭhena niketanti rūpanimittaniketaṃ. Visāro ca vinibandho ca visāravinibandhā. Ubhayenapi hi kilesānaṃ patthaṭabhāvo ca vinibandhanabhāvo ca vutto, rūpanimittanikete visāravinibandhāti rūpanimittaniketavisāravinibandhā, tasmā rūpanimittaniketamhi uppannena kilesavisārena ceva kilesabandhanena cāti attho. Niketasārīti vuccatīti ārammaṇakaraṇavasena nivāsanaṭṭhānaṃ sārīti vuccati. Pahīnāti te rūpanimittaniketakilesavisāravinibandhā pahīnā.

Kasmā panettha pañcakkhandhā 『『okā』』ti vuttā, cha ārammaṇāni 『『niketa』』nti? Chandarāgassa balavadubbalatāya. Samānepi hi etesaṃ ālayaṭṭhena visayabhāve okoti niccanivāsanaṭṭhānagehameva vuccati, niketanti 『『ajja asukaṭṭhāne kīḷissāmā』』ti katasaṅketaṭṭhānaṃ nivāsaṭṭhānaṃ uyyānādi. Tattha yathā puttadāradhanadhaññapuṇṇagehe chandarāgo balavā hoti, evaṃ ajjhattikesu khandhesu. Yathā pana uyyānaṭṭhānādīsu tato dubbalataro hoti, evaṃ bāhiresu chasu ārammaṇesūti chandarāgassa balavadubbalatāya evaṃ desanā katāti veditabbo.

Sukhitesu sukhitoti upaṭṭhākesu dhanadhaññalābhādivasena sukhitesu 『『idānāhaṃ manāpaṃ bhojanaṃ labhissāmī』』ti gehasitasukhena sukhito hoti, tehi pattasampattiṃ anubhavamāno viya carati. Dukkhitesu dukkhitoti tesaṃ kenacideva kāraṇena dukkhe uppanne sayaṃ dviguṇena dukkhena dukkhito hoti. Kiccakaraṇīyesūti kiccasaṅkhātesu karaṇīyesu. Tesu yogaṃ āpajjatīti upayogaṃ sayaṃ tesaṃ kiccānaṃ kattabbataṃ āpajjati. Kāmesūti vatthukāmesu. Evaṃ kho, gahapati, kāmehi aritto hotīti evaṃ kilesakāmehi aritto hoti anto kāmānaṃ bhāvena atuccho. Sukkapakkho tesaṃ abhāvena ritto tucchoti veditabbo.

Purakkharānoti vaṭṭaṃ purato kurumāno. Evaṃrūpo siyantiādīsu dīgharassakāḷodātādīsu rūpesu 『『evaṃrūpo nāma bhaveyya』』nti pattheti. Sukhādīsu vedanāsu evaṃvedano nāma; nīlasaññādīsu saññāsu evaṃ sañño nāma; puññābhisaṅkhārādīsu saṅkhāresu evaṃsaṅkhāro nāma; cakkhuviññāṇādīsu viññāṇesu 『『evaṃ viññāṇo nāma bhaveyya』』nti pattheti.

Apurakkharānoti vaṭṭaṃ purato akurumāno. Sahitaṃ me, asahitaṃ teti tuyhaṃ vacanaṃ asahitaṃ asiliṭṭhaṃ, mayhaṃ sahitaṃ siliṭṭhaṃ madhurapānasadisaṃ. Adhiciṇṇaṃ te viparāvattanti yaṃ tuyhaṃ dīghena kālena paricitaṃ suppaguṇaṃ, taṃ mama vādaṃ āgamma sabbaṃ khaṇena viparāvattaṃ nivattaṃ. Āropito te vādoti tuyhaṃ doso mayā āropito. Cara vādappamokkhāyāti taṃ taṃ ācariyaṃ upasaṅkamitvā uttari pariyesanto imassa vādassa mokkhāya cara āhiṇḍāhi. Nibbeṭhehi vā sace pahosīti atha sayameva pahosi, idheva nibbeṭhehīti. Tatiyaṃ.

  1. Dutiyahāliddikānisuttavaṇṇanā

  2. Catutthe sakkapañheti cūḷasakkapañhe, mahāsakkapañhepetaṃ vuttameva. Taṇhāsaṅkhayavimuttāti taṇhāsaṅkhaye nibbāne tadārammaṇāya phalavimuttiyā vimuttā. Accantaniṭṭhāti antaṃ atikkantaniṭṭhā satataniṭṭhā. Sesapadesupi eseva nayo. Catutthaṃ.

  3. Samādhisuttavaṇṇanā

  4. Pañcame samādhinti idaṃ bhagavā te bhikkhū cittekaggatāya parihāyante disvā, 『『cittekaggataṃ labhantānaṃ imesaṃ kammaṭṭhānaṃ phātiṃ gamissatī』』ti ñatvā āha. Abhinandatīti pattheti. Abhivadatīti tāya abhinandanāya 『『aho piyaṃ iṭṭhaṃ kantaṃ manāpa』』nti vadati. Vācaṃ abhinandantopi ca taṃ ārammaṇaṃ nissāya evaṃ lobhaṃ uppādento abhivadatiyeva nāma. Ajjhosāya tiṭṭhatīti gilitvā pariniṭṭhapetvā gaṇhāti. Yārūpe nandīti yā sā rūpe balavapatthanāsaṅkhātā nandī. Tadupādānanti taṃ gahaṇaṭṭhena upādānaṃ. Nābhinandatīti na pattheti. Nābhivadatīti patthanāvasena na 『『iṭṭhaṃ kanta』』nti vadati. Vipassanācittena cetasā 『『aniccaṃ dukkha』』nti vacībhedaṃ karontopi nābhivadatiyeva. Pañcamaṃ.

  5. Paṭisallāṇasuttavaṇṇanā

  6. Chaṭṭhe paṭisallāṇeti idaṃ bhagavā te bhikkhū kāyavivekena parihāyante disvā 『『kāyavivekaṃ labhantānaṃ imesaṃ kammaṭṭhānaṃ phātiṃ gamissatī』』ti ñatvā āha. Chaṭṭhaṃ.

  7. Upādāparitassanāsuttavaṇṇanā

  8. Sattame upādāparitassananti gahaṇena uppannaṃ paritassanaṃ. Anupādāaparitassananti aggahaṇena aparitassanaṃ. Rūpavipariṇāmānuparivattiviññāṇaṃ hotīti 『『mama rūpaṃ vipariṇata』』nti vā 『『ahu vata metaṃ, dāni vata me natthī』』ti vā ādinā nayena kammaviññāṇaṃ rūpassa bhedānuparivatti hoti. Vipariṇāmānuparivattijāti vipariṇāmassa anuparivattito vipariṇāmārammaṇacittato jātā. Paritassanā dhammasamuppādāti taṇhāparitassanā ca akusaladhammasamuppādā ca. Cittanti kusalacittaṃ. Pariyādāya tiṭṭhantīti pariyādiyitvā tiṭṭhanti. Uttāsavāti sauttāso. Vighātavāti savighāto sadukkho. Apekkhavāti sālayo. Upādāya ca paritassatīti gaṇhitvā paritassako nāma hoti. Na rūpavipariṇāmānuparivattīti khīṇāsavassa kammaviññāṇameva natthi, tasmā rūpabhedānuparivatti na hotīti vattuṃ vaṭṭati. Sattamaṃ.

  9. Dutiyaupādāparitassanāsuttavaṇṇanā

  10. Aṭṭhame taṇhāmānadiṭṭhivasena desanā katā. Iti paṭipāṭiyā catūsu suttesu vaṭṭavivaṭṭameva kathitaṃ. Aṭṭhamaṃ.

  11. Kālattayaaniccasuttavaṇṇanā

  12. Navame ko pana vādo paccuppannassāti paccuppannamhi kathāva kā, aniccameva taṃ. Te kira bhikkhū atītānāgataṃ aniccanti sallakkhetvā paccuppanne kilamiṃsu, atha nesaṃ ito atītānāgatepi 『『paccuppannaṃ anicca』』nti vuccamāne bujjhissantīti ajjhāsayaṃ viditvā satthā puggalajjhāsayena imaṃ desanaṃ desesi. Navamaṃ.

10-11. Kālattayadukkhasuttādivaṇṇanā

10-11. Dasamekādasamāni dukkhaṃ anattāti padehi visesetvā tathārūpeneva puggalajjhāsayena kathitānīti. Dasamekādasamāni.

Nakulapituvaggo paṭhamo.

  1. Aniccavaggo

1-10. Aniccasuttādivaṇṇanā

12-21. Aniccavagge pariyosānasuttaṃ pucchāvasikaṃ, sesāni tathā tathā bujjhanakānañca vasena desitānīti. Paṭhamādīni.

Aniccavaggo dutiyo.

  1. Bhāravaggo

  2. Bhārasuttavaṇṇanā

  3. Bhāravaggassa paṭhame pañcupādānakkhandhātissa vacanīyanti pañcupādānakkhandhā iti assa vacanīyaṃ, evaṃ vattabbaṃ bhaveyyāti attho. Ayaṃ vuccati, bhikkhave, bhāroti ye ime pañcupādānakkhandhā, ayaṃ bhāroti vuccati. Kenaṭṭhenāti? Parihārabhāriyaṭṭhena. Etesañhi ṭhāpanagamananisīdāpananipajjāpananhāpanamaṇḍanakhādāpanabhuñjāpanādiparihāro bhāriyoti parihārabhāriyaṭṭhena bhāroti vuccati. Evaṃnāmoti tisso dattotiādināmo. Evaṃgottoti kaṇhāyano vacchāyanotiādigotto. Iti vohāramattasiddhaṃ puggalaṃ 『『bhārahāro』』ti katvā dasseti. Puggalo hi paṭisandhikkhaṇeyeva khandhabhāraṃ ukkhipitvā dasapi vassāni vīsatipi vassasatampīti yāvajīvaṃ imaṃ khandhabhāraṃ nhāpento bhojento mudusamphassamañcapīṭhesu nisīdāpento nipajjāpento pariharitvā cutikkhaṇe chaḍḍetvā puna paṭisandhikkhaṇe aparaṃ khandhabhāraṃ ādiyati, tasmā bhārahāroti jāto.

Ponobhavikāti punabbhavanibbattikā. Nandīrāgasahagatāti nandirāgena saha ekattameva gatā. Tabbhāvasahagatañhi idha adhippetaṃ. Tatra tatrābhinandinīti upapattiṭṭhāne vā rūpādīsu vā ārammaṇesu tattha tattha abhinandanasīlāva. Kāmataṇhādīsu pañcakāmaguṇiko rāgo kāmataṇhā nāma, rūpārūpabhavarāgo jhānanikanti sassatadiṭṭhisahagato rāgoti ayaṃ bhavataṇhā nāma, ucchedadiṭṭhisahagato rāgo vibhavataṇhā nāma. Bhārādānanti bhāragahaṇaṃ. Taṇhāya hi esa bhāraṃ ādiyati. Asesavirāganirodhotiādi sabbaṃ nibbānasseva vevacanaṃ. Tañhi āgamma taṇhā asesato virajjati nirujjhati cajiyati paṭinissajjiyati vimuccati, natthi cettha kāmālayo vā diṭṭhālayo vāti nibbānaṃ etāni nāmāni labhati. Samūlaṃ taṇhanti taṇhāya avijjā mūlaṃ nāma. Abbuyhāti arahattamaggena taṃ samūlakaṃ uddharitvā. Nicchāto parinibbutoti nittaṇho parinibbuto nāmāti vattuṃ vaṭṭatīti. Paṭhamaṃ.

  1. Pariññasuttavaṇṇanā

  2. Dutiye pariññeyyeti parijānitabbe, samatikkamitabbeti attho. Pariññanti accantapariññaṃ, samatikkamanti attho. Rāgakkhayotiādi nibbānassa nāmaṃ. Tañhi accantapariññā nāma. Dutiyaṃ.

  3. Abhijānasuttavaṇṇanā

  4. Tatiye abhijānanti abhijānanto. Iminā ñātapariññā kathitā, dutiyapadena tīraṇapariññā, tatiyacatutthehi pahānapariññāti imasmiṃ sutte tisso pariññā kathitāti. Tatiyaṃ.

4-9. Chandarāgasuttādivaṇṇanā

25-30. Catutthādīni dhātusaṃyutte vuttanayeneva veditabbāni. Paṭipāṭiyā panettha pañcamachaṭṭhasattamesu cattāri saccāni kathitāni, aṭṭhamanavamesu vaṭṭavivaṭṭaṃ. Catutthādīni.

  1. Aghamūlasuttavaṇṇanā

  2. Dasame aghanti dukkhaṃ. Evamettha dukkhalakkhaṇameva kathitaṃ. Dasamaṃ.

  3. Pabhaṅgusuttavaṇṇanā

  4. Ekādasame pabhaṅgunti pabhijjanasabhāvaṃ. Evamidha aniccalakkhaṇameva kathitanti. Ekādasamaṃ.

Bhāravaggo tatiyo.

  1. Natumhākavaggo

  2. Natumhākasuttavaṇṇanā

  3. Natumhākavaggassa paṭhame pajahathāti chandarāgappahānena pajahatha. Tiṇādīsu tiṇaṃ nāma antopheggu bahisāraṃ tālanāḷikerādi. Kaṭṭhaṃ nāma antosāraṃ bahipheggu khadirasālasākapanasādi. Sākhā nāma rukkhassa bāhā viya nikkhantā. Palāsaṃ nāma tālanāḷikerapaṇṇādi. Paṭhamaṃ.

  4. Dutiyanatumhākasuttavaṇṇanā

  5. Dutiyaṃ vinā upamāya bujjhanakānaṃ ajjhāsayena vuttaṃ. Dutiyaṃ.

  6. Aññatarabhikkhusuttavaṇṇanā

  7. Tatiye rūpañce, bhante, anusetīti yadi rūpaṃ anuseti. Tena saṅkhaṃ gacchatīti kāmarāgādīsu yena anusayena taṃ rūpaṃ anuseti, teneva anusayena 『『ratto duṭṭho mūḷho』』ti paṇṇattiṃ gacchati. Na tena saṅkhaṃ gacchatīti tena abhūtena anusayena 『『ratto duṭṭho mūḷho』』ti saṅkhaṃ na gacchatīti. Tatiyaṃ.

  8. Dutiyaaññatarabhikkhusuttavaṇṇanā

  9. Catutthe taṃ anumīyatīti taṃ anusayitaṃ rūpaṃ marantena anusayena anumarati. Na hi ārammaṇe bhijjamāne tadārammaṇā dhammā tiṭṭhanti. Yaṃ anumīyatīti yaṃ rūpaṃ yena anusayena anumarati. Tena saṅkhaṃ gacchatīti tena anusayena 『『ratto duṭṭho mūḷho』』ti saṅkhaṃ gacchati. Atha vā yanti karaṇavacanametaṃ, yena anusayena anumīyati, tena 『『ratto duṭṭho mūḷho』』ti saṅkhaṃ gacchatīti attho. Catutthaṃ.

5-6. Ānandasuttādivaṇṇanā

37-38. Pañcame ṭhitassa aññathattaṃ paññāyatīti dharamānassa jīvamānassa jarā paññāyati. Ṭhitīti hi jīvitindriyasaṅkhātāya anupālanāya nāmaṃ. Aññathattanti jarāya. Tenāhu porāṇā –

『『Uppādo jāti akkhāto, bhaṅgo vutto vayoti ca;

Aññathattaṃ jarā vuttā, ṭhitī ca anupālanā』』ti.

Evaṃ ekekassa khandhassa uppādajarābhaṅgasaṅkhātāni tīṇi lakkhaṇāni honti yāni sandhāya vuttaṃ 『『tīṇimāni, bhikkhave, saṅkhatassa saṅkhatalakkhaṇānī』』ti (a. ni. 3.47).

Tattha saṅkhataṃ nāma paccayanibbatto yo koci saṅkhāro. Saṅkhāro ca na lakkhaṇaṃ, lakkhaṇaṃ na saṅkhāro, na ca saṅkhārena vinā lakkhaṇaṃ paññāpetuṃ sakkā, nāpi lakkhaṇaṃ vinā saṅkhāro, lakkhaṇena pana saṅkhāro pākaṭo hoti. Yathā hi na ca gāvīyeva lakkhaṇaṃ, lakkhaṇameva na gāvī, nāpi gāviṃ muñcitvā lakkhaṇaṃ paññāpetuṃ sakkā, nāpi lakkhaṇaṃ muñcitvā gāviṃ, lakkhaṇena pana gāvī pākaṭā hoti, evaṃsampadamidaṃ veditabbaṃ.

Tattha saṅkhārānaṃ uppādakkhaṇe saṅkhāropi uppādalakkhaṇampi kālasaṅkhāto tassa khaṇopi paññāyati. 『『Uppādopī』』ti vutte saṅkhāropi jarālakkhaṇampi kālasaṅkhāto tassa khaṇopi paññāyati. Bhaṅgakkhaṇe saṅkhāropi taṃlakkhaṇampi kālasaṅkhāto tassa khaṇopi paññāyati. Apare pana vadanti 『『arūpadhammānaṃ jarākhaṇo nāma na sakkā paññāpetuṃ, sammāsambuddho ca 『vedanāya uppādo paññāyati, vayo paññāyati, ṭhitāya aññathattaṃ paññāyatī』ti vadanto arūpadhammānampi tīṇi lakkhaṇāni paññāpeti, tāni atthikkhaṇaṃ upādāya labbhantī』』ti vatvā –

『『Atthitā sabbadhammānaṃ, ṭhiti nāma pavuccati;

Tasseva bhedo maraṇaṃ, sabbadā sabbapāṇina』』nti. –

Imāya ācariyagāthāya tamatthaṃ sādhenti. Atha vā santativasena ṭhānaṃ ṭhitīti veditabbanti ca vadanti. Yasmā pana sutte ayaṃ viseso natthi, tasmā ācariyamatiyā suttaṃ apaṭibāhetvā suttameva pamāṇaṃ kattabbaṃ. Chaṭṭhaṃ uttānameva. Pañcamachaṭṭhāni.

7-10. Anudhammasuttādivaṇṇanā

39-42. Sattame dhammānudhammappaṭipannassāti navannaṃ lokuttaradhammānaṃ anulomadhammaṃ pubbabhāgapaṭipadaṃ paṭipannassa. Ayamanudhammoti ayaṃ anulomadhammo hoti. Nibbidābahuloti ukkaṇṭhanabahulo hutvā. Parijānātīti tīhi pariññāhi parijānāti. Parimuccatīti maggakkhaṇe uppannāya pahānapariññāya parimuccati. Evaṃ imasmiṃ sutte maggova kathito hoti, tathā ito paresu tīsu. Idha pana anupassanā aniyamitā, tesu niyamitā. Tasmā idhāpi sā tattha niyamitavaseneva niyametabbā. Na hi sakkā tīsu aññataraṃ anupassanaṃ vinā nibbindituṃ parijānituṃ vāti. Sattamādīni.

Natumhākavaggo catuttho.

  1. Attadīpavaggo

  2. Attadīpasuttavaṇṇanā

  3. Attadīpavaggassa paṭhame attadīpāti attānaṃ dīpaṃ tāṇaṃ leṇaṃ gatiṃ parāyaṇaṃ patiṭṭhaṃ katvā viharathāti attho. Attasaraṇāti idaṃ tasseva vevacanaṃ. Anaññasaraṇāti idaṃ aññassa saraṇapaṭikkhepavacanaṃ. Na hi añño aññassa saraṇaṃ hoti aññassa vāyāmena aññassa asijjhanato, vuttampi cetaṃ –

『『Attā hi attano nātho,

Ko hi nātho paro siyā』』ti. (dha. pa. 160);

Tenāha 『『anaññasaraṇā』』ti. Ko panettha attā nāma? Lokiyalokuttaro dhammo. Tenevāha – 『『dhammadīpā dhammasaraṇā anaññasaraṇā』』ti. Yonīti kāraṇaṃ – 『『yoni hesā, bhūmija, phalassa adhigamāyā』』tiādīsu (ma. ni. 3.227) viya. Kiṃpahotikāti kiṃpabhutikā, kuto pabhavantīti attho? Rūpassa tvevāti idaṃ tesaṃyeva sokādīnaṃ pahānadassanatthaṃ āraddhaṃ. Na paritassatīti na gaṇhāti na gahati. Tadaṅganibbutoti tena vipassanaṅgena kilesānaṃ nibbutattā tadaṅganibbuto. Imasmiṃ sutte vipassanāva kathitā. Paṭhamaṃ.

  1. Paṭipadāsuttavaṇṇanā

  2. Dutiye dukkhasamudayagāminī samanupassanāti yasmā sakkāyo dukkhaṃ, tassa ca samudayagāminī paṭipadā nāma 『『rūpaṃ attato samanupassatī』』ti evaṃ diṭṭhisamanupassanā vuttā, tasmā dukkhasamudayagāminī samanupassanāti ayamettha attho hoti. Dukkhanirodhagāminī samanupassanāti ettha saha vipassanāya catumaggañāṇaṃ 『『samanupassanā』』ti vuttaṃ. Iti imasmiṃ sutte vaṭṭavivaṭṭaṃ kathitaṃ. Dutiyaṃ.

  3. Aniccasuttavaṇṇanā

  4. Tatiye sammappaññāya daṭṭhabbanti saha vipassanāya maggapaññāya daṭṭhabbaṃ. Virajjati vimuccatīti maggakkhaṇe virajjati, phalakkhaṇe vimuccati. Anupādāya āsavehīti anuppādanirodhena niruddhehi āsavehi agahetvā iti vimuccati. Rūpadhātuyātiādi paccavekkhaṇadassanatthaṃ vuttaṃ. Saha phalena paccavekkhaṇadassanatthantipi vadantiyeva. Ṭhitanti upari kattabbakiccābhāvena ṭhitaṃ. Ṭhitattā santussitanti pattabbaṃ pattabhāvena santuṭṭhaṃ. Paccattaṃyeva parinibbāyatīti sayameva parinibbāyati. Tatiyaṃ.

  5. Dutiyaaniccasuttavaṇṇanā

  6. Catutthe pubbantānudiṭṭhiyoti pubbantaṃ anugatā aṭṭhārasa diṭṭhiyo na honti. Aparantānudiṭṭhiyoti aparantaṃ anugatā catucattālīsa diṭṭhiyo na honti. Thāmaso parāmāsoti diṭṭhithāmaso ceva diṭṭhiparāmāso ca na hoti. Ettāvatā paṭhamamaggo dassito. Idāni saha vipassanāya tayo magge ca phalāni ca dassetuṃ rūpasmintiādi āraddhaṃ. Atha vā diṭṭhiyo nāma vipassanāya eva pahīnā, idaṃ pana upari saha vipassanāya cattāro magge dassetuṃ āraddhaṃ. Catutthaṃ.

  7. Samanupassanāsuttavaṇṇanā

  8. Pañcame pañcupādānakkhandhe samanupassanti etesaṃ vā aññataranti paripuṇṇagāhavasena pañcakkhandhe samanupassanti, aparipuṇṇagāhavasena etesaṃ aññataraṃ. Iti ayañceva samanupassanāti iti ayañca diṭṭhisamanupassanā. Asmīti cassa avigataṃ hotīti yassa ayaṃ samanupassanā atthi, tasmiṃ asmīti taṇhāmānadiṭṭhisaṅkhātaṃ papañcattayaṃ avigatameva hoti. Pañcannaṃindriyānaṃ avakkanti hotīti tasmiṃ kilesajāte sati kammakilesapaccayānaṃ pañcannaṃ indriyānaṃ nibbatti hoti.

Atthi, bhikkhave, manoti idaṃ kammamanaṃ sandhāya vuttaṃ. Dhammāti ārammaṇaṃ. Avijjādhātūti javanakkhaṇe avijjā. Avijjāsamphassajenāti avijjāsampayuttaphassato jātena. Apica manoti bhavaṅgakkhaṇe vipākamanodhātu, āvajjanakkhaṇe kiriyamanodhātu. Dhammādayo vuttappakārāva. Asmītipissa hotīti taṇhāmānadiṭṭhivasena asmīti evampissa hoti. Ito paresu ayamahamasmīti rūpādīsu kiñcideva dhammaṃ gahetvā 『『ayaṃ ahamasmī』』ti attadiṭṭhivasena vuttaṃ. Bhavissanti sassatadiṭṭhivasena. Na bhavissanti ucchedadiṭṭhivasena. Rūpī bhavissantiādīni sabbāni sassatameva bhajanti. Athetthāti atha tenevākārena ṭhitesu etesu indriyesu. Avijjā pahīyatīti catūsu saccesu aññāṇabhūtā avijjā pahīyati. Vijjā uppajjatīti arahattamaggavijjā uppajjati. Evamettha asmīti taṇhāmānadiṭṭhiyo. Kammassa pañcannañca indriyānaṃ antare eko sandhi, vipākamanaṃ pañcindriyapakkhikaṃ katvā pañcannañca indriyānaṃ kammassa ca antare eko sandhīti. Iti tayo papañcā atīto addhā, indriyādīni paccuppanno addhā, tattha kammamanaṃ ādiṃ katvā anāgatassa paccayo dassitoti. Pañcamaṃ.

  1. Khandhasuttavaṇṇanā

  2. Chaṭṭhe rūpakkhandho kāmāvacaro, cattāro khandhā catubhūmakā. Sāsavanti āsavānaṃ ārammaṇabhāvena paccayabhūtaṃ. Upādāniyanti tatheva ca upādānānaṃ paccayabhūtaṃ. Vacanattho panettha – ārammaṇaṃ katvā pavattehi saha āsavehīti sāsavaṃ. Upādātabbanti upādāniyaṃ. Idhāpi rūpakkhandho kāmāvacaro, avasesā tebhūmakā vipassanācāravasena vuttā. Evamettha rūpaṃ rāsaṭṭhena khandhesu paviṭṭhaṃ, sāsavarāsaṭṭhena upādānakkhandhesu. Vedanādayo sāsavāpi atthi, anāsavāpi atthi. Te rāsaṭṭhena sabbepi khandhesu paviṭṭhā, tebhūmakā panettha sāsavaṭṭhena upādānakkhandhesu paviṭṭhāti. Chaṭṭhaṃ.

7-8. Soṇasuttādivaṇṇanā

49-50. Sattame seyyohamasmīti visiṭṭho uttamo ahamasmi. Kimaññatra yathābhūtassa adassanāti yathābhūtassa adassanato aññaṃ kiṃ bhaveyya? Adassanaṃ aññāṇameva bhaveyyāti attho. Idānissa te parivaṭṭaṃ vajirabhedadesanaṃ ārabhanto taṃ kiṃ maññasi soṇotiādimāha. Aṭṭhamaṃ uttānameva. Sattamaaṭṭhamāni.

9-10. Nandikkhayasuttādivaṇṇanā

51-52. Navamadasamesu nandikkhayā rāgakkhayo, rāgakkhayā nandikkhayoti idaṃ nandīti vā rāgoti vā imesaṃ atthato ninnānākaraṇatāya vuttaṃ. Nibbidānupassanāya vā nibbindanto nandiṃ pajahati, virāgānupassanāya virajjanto rāgaṃ pajahati. Ettāvatā vipassanaṃ niṭṭhapetvā 『『rāgakkhayā nandikkhayo』』ti idha maggaṃ dassetvā 『『nandirāgakkhayā cittaṃ vimutta』』nti phalaṃ dassitanti. Navamadasamāni.

Attadīpavaggo pañcamo.

Mūlapaṇṇāsako samatto.

  1. Upayavaggo

  2. Upayasuttavaṇṇanā

  3. Upayavaggassa paṭhame upayoti taṇhāmānadiṭṭhivasena pañcakkhandhe upagato. Viññāṇanti kammaviññāṇaṃ. Āpajjeyyāti kammaṃ javāpetvā paṭisandhiākaḍḍhanasamatthatāya vuddhiādīni āpajjeyya. Viññāṇupayanti padassa aggahaṇe kāraṇaṃ vuttameva. Vocchijjatārammaṇanti paṭisandhiākaḍḍhanasamatthatāya abhāvena ārammaṇaṃ vocchijjati. Patiṭṭhā viññāṇassāti kammaviññāṇassa patiṭṭhā na hoti. Tadappatiṭṭhitanti taṃ appatiṭṭhitaṃ. Anabhisaṅkhacca vimuttanti paṭisandhiṃ anabhisaṅkharitvā vimuttaṃ. Paṭhamaṃ.

  4. Bījasuttavaṇṇanā

  5. Dutiye bījajātānīti bījāni. Mūlabījanti vacaṃ vacattaṃ haliddaṃ siṅgiveranti evamādi. Khandhabījanti assattho nigrodhoti evamādi. Phalubījanti ucchu veḷu naḷoti evamādi. Aggabījanti ajjukaṃ phaṇijjakanti evamādi. Bījabījanti sālivīhiādi pubbaṇṇañceva muggamāsādi aparaṇṇañca. Akhaṇḍānīti abhinnāni. Bhinnakālato paṭṭhāya bījaṃ bījatthāya na upakappati. Apūtikānīti udakatemanena apūtikāni. Pūtibījañhi bījatthāya na upakappati. Avātātapahatānīti vātena ca ātapena ca na hatāni, nirojataṃ na pāpitāni. Nirojañhi kasaṭaṃ bījaṃ bījatthāya na upakappati. Sārādānīti gahitasārāni patiṭṭhitasārāni. Nissārañhi bījaṃ bījatthāya na upakappati. Sukhasayitānīti cattāro māse koṭṭhe pakkhittaniyāmeneva sukhaṃ sayitāni. Pathavīti heṭṭhā patiṭṭhānapathavī. Āpoti uparisnehanaāpo. Catasso viññāṇaṭṭhitiyoti kammaviññāṇassa ārammaṇabhūtā rūpādayo cattāro khandhā. Te hi ārammaṇavasena patiṭṭhābhūtattā pathavīdhātusadisā. Nandirāgo sinehanaṭṭhena āpodhātusadiso. Viññāṇaṃ sāhāranti sappaccayaṃ kammaviññāṇaṃ. Tañhi bījaṃ viya pathaviyaṃ ārammaṇapathaviyaṃ viruhati. Dutiyaṃ.

  6. Udānasuttavaṇṇanā

  7. Tatiye udānaṃ udānesīti balavasomanassasamuṭṭhānaṃ udānaṃ udāhari. Kiṃ nissāya panesa bhagavato uppannoti. Sāsanassa niyyānikabhāvaṃ. Kathaṃ? Evaṃ kirassa ahosi, 『『tayome upanissayā – dānūpanissayo sīlūpanissayo bhāvanūpanissayo cā』』ti. Tesu dānasīlūpanissayā dubbalā, bhāvanūpanissayo balavā. Dānasīlūpanissayā hi tayo magge ca phalāni ca pāpenti, bhāvanūpanissayo arahattaṃ pāpeti. Iti dubbalūpanissaye patiṭṭhito bhikkhu ghaṭento vāyamanto pañcorambhāgiyāni bandhanāni chetvā tīṇi maggaphalāni nibbatteti, 『『aho sāsanaṃ niyyānika』』nti āvajjentassa ayaṃ udapādi.

Tattha 『『dubbalūpanissaye ṭhatvā ghaṭamāno tīṇi maggaphalāni pāpuṇātī』』ti imassatthassāvibhāvanatthaṃ milakattherassa vatthu veditabbaṃ – so kira gihikāle pāṇātipātakammena jīvikaṃ kappento araññe pāsasatañceva adūhalasatañca yojesi. Athekadivasaṃ aṅgārapakkamaṃsaṃ khāditvā pāsaṭṭhānesu vicaranto pipāsābhibhūto ekassa araññavāsittherassa vihāraṃ gantvā therassa caṅkamantassa avidūre ṭhitaṃ pānīyaghaṭaṃ vivari, hatthatemanamattampi udakaṃ nāddasa. So kujjhitvā āha – 『『bhikkhu, bhikkhu tumhe gahapatikehi dinnaṃ bhuñjitvā bhuñjitvā supatha, pānīyaghaṭe añjalimattampi udakaṃ na ṭhapetha, na yuttameta』』nti. Thero 『『mayā pānīyaghaṭo pūretvā ṭhapito, kiṃ nu kho eta』』nti? Gantvā olokento paripuṇṇaghaṭaṃ disvā pānīyasaṅkhaṃ pūretvā adāsi. So dvattisaṅkhapūraṃ pivitvā cintesi – 『『evaṃ pūritaghaṭo nāma mama kammaṃ āgamma tattakapālo viya jāto. Kiṃ nu kho anāgate attabhāve bhavissatī』』ti? Saṃviggacitto dhanuṃ chaḍḍetvā, 『『pabbājetha maṃ, bhante』』ti āha. Thero tacapañcakakammaṭṭhānaṃ ācikkhitvā taṃ pabbājesi.

Tassa samaṇadhammaṃ karontassa bahūnaṃ migasūkarānaṃ māritaṭṭhānaṃ pāsaadūhalānañca yojitaṭṭhānaṃ upaṭṭhāti. Taṃ anussarato sarīre dāho uppajjati, kūṭagoṇo viya kammaṭṭhānampi vīthiṃ na paṭipajjati. So 『『kiṃ karissāmi bhikkhubhāvenā』』ti ? Anabhiratiyā pīḷito therassa santikaṃ gantvā vanditvā āha – 『『na sakkomi, bhante, samaṇadhammaṃ kātu』』nti. Atha naṃ thero 『『hatthakammaṃ karohī』』ti āha. So 『『sādhu, bhante』』ti vatvā udumbarādayo allarukkhe chinditvā mahantaṃ rāsiṃ katvā, 『『idāni kiṃ karomī』』ti pucchi? Jhāpehi nanti. So catūsu disāsu aggiṃ datvā jhāpetuṃ asakkonto, 『『bhante, na sakkomī』』ti āha. Thero 『『tena hi apehī』』ti pathaviṃ dvidhā katvā avīcito khajjopanakamattaṃ aggiṃ nīharitvā tattha pakkhipi. So tāva mahantaṃ rāsiṃ sukkhapaṇṇaṃ viya khaṇena jhāpesi. Athassa thero avīciṃ dassetvā, 『『sace vibbhamissasi, ettha paccissasī』』ti saṃvegaṃ janesi. So avīcidassanato paṭṭhāya pavedhamāno 『『niyyānikaṃ, bhante, buddhasāsana』』nti pucchi, āmāvusoti. Bhante, buddhasāsanassa niyyānikatte sati milako attamokkhaṃ karissati, mā cintayitthāti. Tato paṭṭhāya samaṇadhammaṃ karoti ghaṭeti, tassa vattapaṭivattaṃ pūreti, niddāya bādhayamānāya tintaṃ palālaṃ sīse ṭhapetvā pāde soṇḍiyaṃ otāretvā nisīdati. So ekadivasaṃ pānīyaṃ parissāvetvā ghaṭaṃ ūrumhi ṭhapetvā udakamaṇikānaṃ pacchedaṃ āgamayamāno aṭṭhāsi. Atha kho thero sāmaṇerassa imaṃ uddesaṃ deti –

『『Uṭṭhānavato satīmato,

Sucikammassa nisammakārino;

Saññatassa dhammajīvino,

Appamattassa yasobhivaḍḍhatī』』ti. (dha. pa. 24);

So catuppadikampi taṃ gāthaṃ attaniyeva upanesi – 『『uṭṭhānavatā nāma mādisena bhavitabbaṃ. Satimatāpi mādiseneva…pe… appamattenapi mādiseneva bhavitabba』』nti. Evaṃ taṃ gāthaṃ attani upanetvā tasmiṃyeva padavāre ṭhito pañcorambhāgiyāni saṃyojanāni chinditvā anāgāmiphale patiṭṭhāya haṭṭhatuṭṭho –

『『Allaṃ palālapuñjāhaṃ, sīsenādāya caṅkamiṃ;

Pattosmi tatiyaṃ ṭhānaṃ, ettha me natthi saṃsayo』』ti. –

Imaṃ udānagāthaṃ āha. Evaṃ dubbalūpanissaye ṭhito ghaṭento vāyamanto pañcorambhāgiyāni saṃyojanāni chinditvā tīṇi maggaphalāni nibbatteti. Tenāha bhagavā – 『『no cassaṃ, no ca me siyā, nābhavissa, na me bhavissatīti evaṃ adhimuccamāno bhikkhu chindeyya orambhāgiyāni saṃyojanānī』』ti.

Tattha no cassaṃ, no ca me siyāti sace ahaṃ na bhaveyyaṃ, mama parikkhāropi na bhaveyya. Sace vā pana me atīte kammābhisaṅkhāro nābhavissa, idaṃ me etarahi khandhapañcakaṃ na bhaveyya. Nābhavissa, na me bhavissatīti idāni pana tathā parakkamissāmi, yathā me āyatiṃ khandhābhinibbattako kammasaṅkhāro na bhavissati, tasmiṃ asati āyatiṃ paṭisandhi nāma na me bhavissati. Evaṃ adhimuccamānoti evaṃ adhimuccanto bhikkhu dubbalūpanissaye ṭhito pañcorambhāgiyāni saṃyojanāni chindeyya. Evaṃ vutteti evaṃ sāsanassa niyyānikabhāvaṃ āvajjentena bhagavatā imasmiṃ udāne vutte. Rūpaṃ vibhavissatīti rūpaṃ bhijjissati. Rūpassa vibhavāti vibhavadassanena sahavipassanena. Sahavipassanakā hi cattāro maggā rūpādīnaṃ vibhavadassanaṃ nāma. Taṃ sandhāyetaṃ vuttaṃ. Evaṃ adhimuccamāno, bhante, bhikkhu chindeyyāti, bhante, evaṃ adhimuccamāno bhikkhu chindeyyeva pañcorambhāgiyāni saṃyojanāni. Kasmā na chindissatīti?

Idāni upari maggaphalaṃ pucchanto kathaṃ pana, bhantetiādimāha. Tattha anantarāti dve anantarāni āsannānantarañca dūrānantarañca. Vipassanā maggassa āsannānantaraṃ nāma, phalassa dūrānantaraṃ nāma. Taṃ sandhāya 『『kathaṃ pana, bhante, jānato kathaṃ passato vipassanānantarā 『āsavānaṃ khayo』ti saṅkhaṃ gataṃ arahattaphalaṃ hotī』』ti pucchati. Atasitāyeti atasitabbe abhāyitabbe ṭhānamhi. Tāsaṃ āpajjatīti bhayaṃ āpajjati. Tāso hesoti yā esā 『『no cassaṃ, no ca me siyā』』ti evaṃ pavattā dubbalavipassanā, sā yasmā attasinehaṃ pariyādātuṃ na sakkoti, tasmā assutavato puthujjanassa tāso nāma hoti. So hi 『『idānāhaṃ ucchijjissāmi, na dāni kiñci bhavissāmī』』ti attānaṃ papāte patantaṃ viya passati aññataro brāhmaṇo viya. Lohapāsādassa kira heṭṭhā tipiṭakacūḷanāgatthero tilakkhaṇāhataṃ dhammaṃ parivatteti. Atha aññatarassa brāhmaṇassa ekamante ṭhatvā dhammaṃ suṇantassa saṅkhārā suññato upaṭṭhahiṃsu. So papāte patanto viya hutvā vivaṭadvārena tato palāyitvā gehaṃ pavisitvā, puttaṃ ure sayāpetvā, 『『tāta, sakyasamayaṃ āvajjento manamhi naṭṭho』』ti āha. Na heso bhikkhu tāsoti esā evaṃ pavattā balavavipassanā sutavato ariyasāvakassa na tāso nāma hoti. Na hi tassa evaṃ hoti 『『ahaṃ ucchijjissāmī』』ti vā 『『vinassissāmī』』ti vāti. Evaṃ pana hoti 『『saṅkhārāva uppajjanti, saṅkhārāva nirujjhantī』』ti. Tatiyaṃ.

  1. Upādānaparipavattasuttavaṇṇanā

  2. Catutthe catuparivaṭṭanti ekekasmiṃ khandhe catunnaṃ parivaṭṭanavasena. Rūpaṃ abbhaññāsinti rūpaṃ dukkhasaccanti abhiññāsiṃ. Evaṃ sabbapadesu catusaccavaseneva attho veditabbo. Āhārasamudayāti ettha sacchandarāgo kabaḷīkārāhāro āhāro nāma. Paṭipannāti sīlato paṭṭhāya yāva arahattamaggā paṭipannā honti. Gādhantīti patiṭṭhahanti. Ettāvatā sekkhabhūmiṃ kathetvā idāni asekkhabhūmiṃ kathento ye ca kho keci, bhikkhavetiādimāha. Suvimuttāti arahattaphalavimuttiyā suṭṭhu vimuttā. Kevalinoti sakalino katasabbakiccā. Vaṭṭaṃ tesaṃ natthi paññāpanāyāti yena te avasiṭṭhena vaṭṭena paññāpeyyuṃ, taṃ nesaṃ vaṭṭaṃ natthi paññāpanāya. Atha vā vaṭṭanti kāraṇaṃ, paññāpanāya kāraṇaṃ natthīti. Ettāvatā asekkhabhūmivāro kathito. Catutthaṃ.

  3. Sattaṭṭhānasuttavaṇṇanā

  4. Pañcame sattaṭṭhānakusaloti sattasu okāsesu cheko. Vusitavāti vusitavāso. Uttamapurisoti seṭṭhapuriso. Sesamettha vuttanayeneva veditabbaṃ. Idaṃ pana suttaṃ ussadanandiyañceva palobhanīyañcāti veditabbaṃ. Yathā hi rājā vijitasaṅgāmo saṅgāme vijayino yodhe uccaṭṭhāne ṭhapetvā tesaṃ sakkāraṃ karoti. Kiṃ kāraṇā? Etesaṃ sakkāraṃ disvā sesāpi sūrā bhavituṃ maññissantīti, evameva bhagavā appameyyaṃ kālaṃ pāramiyo pūretvā mahābodhimaṇḍe kilesamāravijayaṃ katvā sabbaññutaṃ patto sāvatthiyaṃ jetavanamahāvihāre nisīditvā imaṃ suttaṃ desento khīṇāsave ukkhipitvā thomesi vaṇṇesi. Kiṃ kāraṇā? Evaṃ avasesā sekkhapuggalā arahattaphalaṃ pattabbaṃ maññissantīti. Evametaṃ suttaṃ khīṇāsavānaṃ ukkhipitvā pasaṃsitattā ussadanandiyaṃ, sekkhānaṃ palobhitattā palobhanīyanti veditabbaṃ.

Evaṃkho, bhikkhave, bhikkhu sattaṭṭhānakusalo hotīti ettāvatā cettha maggaphalapaccavekkhaṇavasena desanaṃ niṭṭhapetvāpi puna kathañca, bhikkhave, bhikkhu tividhūpaparikkhī hotīti idaṃ 『『khīṇāsavo yasmiṃ ārammaṇe satatavihārena viharati, taṃ satto vā puggalo vā na hoti, dhātuādimattameva pana hotī』』ti evaṃ khīṇāsavassa satatavihārañca, 『『imesu dhammesu kammaṃ katvā ayaṃ āgato』』ti āgamanīyapaṭipadañca dassetuṃ vuttaṃ. Tattha dhātuso upaparikkhatīti dhātusabhāvena passati oloketi. Sesapadadvayepi eseva nayo. Pañcamaṃ.

  1. Sammāsambuddhasuttavaṇṇanā

  2. Chaṭṭhe ko adhippayāsoti ko adhikapayogo. Anuppannassāti imañhi maggaṃ kassapasammāsambuddho uppādesi, antarā añño satthā uppādetuṃ nāsakkhi, iti bhagavā anuppannassa maggassa uppādetā nāma. Nagaropamasmiñhi avaḷañjanaṭṭhānesu purāṇamaggo jāto, idha avattamānaṭṭhena anuppannamaggo nāma. Asañjātassāti tasseva vevacanaṃ. Anakkhātassāti akathitassa. Maggaṃ jānātīti maggaññū. Maggaṃ viditaṃ pākaṭaṃ akāsīti maggavidū. Magge ca amagge ca kovidoti maggakovido. Maggānugāti maggaṃ anugacchantā. Pacchā samannāgatāti ahaṃ paṭhamaṃ gato, sāvakā pacchā samannāgatā. Chaṭṭhaṃ.

  3. Anattalakkhaṇasuttavaṇṇanā

  4. Sattame pañcavaggiyeti aññāsi koṇḍaññattherādike pañca jane purāṇupaṭṭhāke. Āmantesīti āsāḷhipuṇṇamadivase dhammacakkappavattanato paṭṭhāya anukkamena sotāpattiphale patiṭṭhite 『『idāni nesaṃ āsavakkhayāya dhammaṃ desessāmī』』ti pañcamiyaṃ pakkhassa āmantesi. Etadavocāti etaṃ 『『rūpaṃ, bhikkhave, anattā』』tiādinayappavattaṃ anattalakkhaṇasuttaṃ avoca. Tattha anattāti pubbe vuttehi catūhi kāraṇehi anattā. Taṃ kiṃ maññatha, bhikkhaveti idaṃ kasmā āraddhaṃ? Ettakena ṭhānena anattalakkhaṇameva kathitaṃ, na aniccadukkhalakkhaṇāni, idāni tāni dassetvā samodhānetvā tīṇipi lakkhaṇāni dassetuṃ idamāraddhanti veditabbaṃ. Tasmāti yasmā ime pañcakkhandhā aniccā dukkhā anattā, tasmā. Yaṃkiñci rūpantiādīsu vitthārakathā visuddhimagge paññābhāvanādhikāre khandhaniddese vuttāva. Sesaṃ sabbattha vuttānusāreneva veditabbaṃ. Imasmiṃ pana sutte anattalakkhaṇameva kathitanti. Sattamaṃ.

  5. Mahālisuttavaṇṇanā

  6. Aṭṭhame ekantadukkhantiādīni dhātusaṃyutte vuttanayāneva. Aṭṭhamaṃ.

  7. Ādittasuttavaṇṇanā

  8. Navame ādittanti ekādasahi aggīhi ādittaṃ pajjalitaṃ. Iti dvīsupi imesu suttesu dukkhalakkhaṇameva kathitaṃ. Navamaṃ.

  9. Niruttipathasuttavaṇṇanā

62.Dasame niruttiyova niruttipathā, atha vā niruttiyo ca tā niruttivasena viññātabbānaṃ atthānaṃ pathattā pathā cāti niruttipathā. Sesapadadvayepi eseva nayo. Tīṇipi cetāni aññamaññavevacanānevāti veditabbāni. Asaṃkiṇṇāti avijahitā, 『『ko imehi attho』』ti vatvā achaḍḍitā. Asaṃkiṇṇapubbāti atītepi na jahitapubbā. Na saṃkīyantīti etarahipi 『『kimetehī』』ti na chaḍḍīyanti. Na saṃkīyissantīti anāgatepi na chaḍḍīyissanti. Appaṭikuṭṭhāti appaṭibāhitā. Atītanti attano sabhāvaṃ bhaṅgameva vā atikkantaṃ. Niruddhanti desantaraṃ asaṅkamitvā tattheva niruddhaṃ vūpasantaṃ. Vipariṇatanti vipariṇāmaṃ gataṃ naṭṭhaṃ. Ajātanti anuppannaṃ. Apātubhūtanti apākaṭībhūtaṃ.

Ukkalāti ukkalajanapadavāsino. Vassabhaññāti vasso ca bhañño ca. Dvepi hi te mūladiṭṭhigatikā. Ahetukavādātiādīsu 『『natthi hetu natthi paccayo』』ti gahitattā ahetukavādā. 『『Karoto na karīyati pāpa』』nti gahitattā akiriyavādā. 『『Natthi dinna』』ntiādigahaṇato natthikavādā. Tattha ime dve janā, tisso diṭṭhiyo, kiṃ ekekassa diyaḍḍhā hotīti? Na tathā, yathā pana eko bhikkhu paṭipāṭiyā cattāripi jhānāni nibbatteti , evamettha ekeko tissopi diṭṭhiyo nibbattesīti veditabbo. 『『Natthi hetu natthi paccayo』』ti punappunaṃ āvajjentassa āharantassa abhinandantassa assādentassa maggadassanaṃ viya hoti. So micchattaniyāmaṃ okkamati, so ekantakāḷakoti vuccati. Yathā pana ahetukadiṭṭhiyaṃ, evaṃ 『『karoto na karīyati pāpaṃ, natthi dinna』』nti imesupi ṭhānesu micchattaniyāmaṃ okkamati.

Na garahitabbaṃ nappaṭikkositabbaṃ amaññiṃsūti ettha 『『yadetaṃ atītaṃ nāma, nayidaṃ atītaṃ, idamassa anāgataṃ vā paccuppannaṃ vā』』ti vadanto garahati nāma. Tattha dosaṃ dassetvā 『『kiṃ iminā garahitenā』』ti? Vadanto paṭikkosati nāma. Ime pana niruttipathe tepi accantakāḷakā diṭṭhigatikā na garahitabbe na paṭikkositabbe maññiṃsu. Atītaṃ pana atītameva, anāgataṃ anāgatameva, paccuppannaṃ paccuppannameva kathayiṃsu. Nindāghaṭṭanabyārosaupārambhabhayāti viññūnaṃ santikā nindābhayena ca ghaṭṭanabhayena ca dosāropanabhayena ca upārambhabhayena ca. Iti imasmiṃ sutte catubhūmikakhandhānaṃ paṇṇatti kathitāti. Dasamaṃ.

Upayavaggo chaṭṭho.

  1. Arahantavaggo

  2. Upādiyamānasuttavaṇṇanā

  3. Arahantavaggassa paṭhame upādiyamānoti taṇhāmānadiṭṭhivasena gaṇhamāno. Baddho mārassāti mārassa pāsena baddho nāma. Mutto pāpimatoti pāpimato pāsena mutto nāma hoti. Paṭhamaṃ.

  4. Maññamānasuttavaṇṇanā

  5. Dutiye maññamānoti taṇhāmānadiṭṭhimaññanāhi maññamāno. Dutiyaṃ.

  6. Abhinandamānasuttavaṇṇanā

  7. Tatiye abhinandamānoti taṇhāmānadiṭṭhiabhinandanāhiyeva abhinandamāno. Tatiyaṃ.

4-5. Aniccasuttādivaṇṇanā

66-68. Catutthe chandoti taṇhāchando. Pañcamachaṭṭhesupi eseva nayo. Catutthādīni.

  1. Anattaniyasuttavaṇṇanā

  2. Sattame anattaniyanti na attano santakaṃ, attano parikkhārabhāvena suññatanti attho. Sattamaṃ.

8-10. Rajanīyasaṇṭhitasuttādivaṇṇanā

70-72. Aṭṭhame rajanīyasaṇṭhitanti rajanīyena ākārena saṇṭhitaṃ, rāgassa paccayabhāvena ṭhitanti attho. Navamadasamāni rāhulasaṃyutte vuttanayeneva veditabbānīti. Aṭṭhamādīni.

Arahantavaggo sattamo.

  1. Khajjanīyavaggo

1-3. Assādasuttādivaṇṇanā

73-75. Khajjanīyavaggassa ādito tīsu suttesu catusaccameva kathitaṃ. Paṭhamādīni.

  1. Arahantasuttavaṇṇanā

  2. Catutthe yāvatā, bhikkhave, sattāvāsāti, bhikkhave, yattakā sattāvāsā nāma atthi. Yāvatā bhavagganti yattakaṃ bhavaggaṃ nāma atthi. Ete aggā ete seṭṭhāti ete aggabhūtā ceva seṭṭhabhūtā ca. Yadidaṃ arahantoti ye ime arahanto nāma. Idampi suttaṃ purimanayeneva ussadanandiyañca palobhanīyañcāti veditabbaṃ.

Athāparaṃ etadavocāti tadatthaparidīpanāhi ceva visesatthaparidīpanāhi ca gāthāhi etaṃ 『『sukhino vata arahanto』』tiādivacanaṃ avoca. Tattha sukhinoti jhānasukhena maggasukhena phalasukhena ca sukhitā. Taṇhā tesaṃ na vijjatīti tesaṃ apāyadukkhajanikā taṇhā na vajjati. Evaṃ te imassapi taṇhāmūlakassa abhāvena sukhitāva. Asmimāno samucchinnoti navavidho asmimāno arahattamaggena samucchinno. Mohajālaṃ padālitanti ñāṇena avijjājālaṃ phālitaṃ.

Anejanti ejāsaṅkhātāya taṇhāya pahānabhūtaṃ arahattaṃ. Anupalittāti taṇhādiṭṭhilepehi alittā. Brahmabhūtāti seṭṭhabhūtā. Pariññāyāti tīhi pariññāhi parijānitvā. Sattasaddhammagocarāti saddhā hirī ottappaṃ bāhusaccaṃ āraddhavīriyatā upaṭṭhitassatitā paññāti ime satta saddhammā gocaro etesanti sattasaddhammagocarā.

Sattaratanasampannāti sattahi bojjhaṅgaratanehi samannāgatā. Anuvicarantīti lokiyamahājanāpi anuvicarantiyeva. Idha pana khīṇāsavānaṃ nirāsaṅkacāro nāma gahito. Tenevāha 『『pahīnabhayabheravā』』ti. Tattha bhayaṃ bhayameva, bheravaṃ balavabhayaṃ. Dasahaṅgehi sampannāti asekkhehi dasahi aṅgehi samannāgatā. Mahānāgāti catūhi kāraṇehi mahānāgā. Samāhitāti upacārappanāhi samāhitā. Taṇhā tesaṃ na vijjatīti 『『ūno loko atitto taṇhādāsoti kho, mahārāja, tena bhagavatā』』ti (ma. ni. 2.305) evaṃ vuttā dāsakārikā taṇhāpi tesaṃ natthi. Iminā khīṇāsavānaṃ bhujissabhāvaṃ dasseti.

Asekhañāṇanti arahattaphalañāṇaṃ. Antimoyaṃ samussayoti pacchimo ayaṃ attabhāvo. Yo sāro brahmacariyassāti sāro nāma phalaṃ. Tasmiṃ aparapaccayāti tasmiṃ ariyaphale, na aññaṃ pattiyāyanti, paccakkhatova paṭivijjhitvā ṭhitā. Vidhāsu na vikampantīti tīsu mānakoṭṭhāsesu na vikampanti. Dantabhūminti arahattaṃ. Vijitāvinoti rāgādayo vijetvā ṭhitā.

Uddhantiādīsu uddhaṃ vuccati kesamatthako, apācīnaṃ pādatalaṃ, tiriyaṃ vemajjhaṃ. Uddhaṃ vā atītaṃ, apācīnaṃ anāgataṃ, tiriyaṃ paccuppannaṃ. Uddhaṃ vā vuccati devaloko, apācīnaṃ apāyaloko, tiriyaṃ manussaloko. Nandī tesaṃ na vijjatīti etesu ṭhānesu saṅkhepato vā atītānāgatapaccuppannesu khandhesu tesaṃ taṇhā natthi. Idha vaṭṭamūlakataṇhāya abhāvo dassito. Buddhāti catunnaṃ saccānaṃ buddhattā buddhā.

Idaṃ panettha sīhanādasamodhānaṃ – 『『vimuttisukhenamhā sukhitā, dukkhajanikā no taṇhā pahīnā, pañcakkhandhā pariññātā, dāsakārikataṇhā ceva vaṭṭamūlikataṇhā ca pahīnā, anuttaramhā asadisā, catunnaṃ saccānaṃ buddhattā buddhā』』ti bhavapiṭṭhe ṭhatvā abhītanādasaṅkhātaṃ sīhanādaṃ nadanti khīṇāsavāti. Catutthaṃ.

  1. Dutiyaarahantasuttavaṇṇanā

  2. Pañcamaṃ vinā gāthāhi suddhikameva katvā kathiyamānaṃ bujjhanakānaṃ ajjhāsayena vuttaṃ. Pañcamaṃ.

  3. Sīhasuttavaṇṇanā

  4. Chaṭṭhe sīhoti cattāro sīhā – tiṇasīho, kāḷasīho, paṇḍusīho, kesarasīhoti. Tesu tiṇasīho kapotavaṇṇagāvisadiso tiṇabhakkho ca hoti. Kāḷasīho kāḷagāvisadiso tiṇabhakkhoyeva. Paṇḍusīho paṇḍupalāsavaṇṇagāvisadiso maṃsabhakkho. Kesarasīho lākhārasaparikammakateneva mukhena agganaṅguṭṭhena catūhi ca pādapariyantehi samannāgato, matthakatopissa paṭṭhāya lākhātūlikāya katvā viya tisso rājiyo piṭṭhimajjhena gantvā antarasatthimhi dakkhiṇāvattā hutvā ṭhitā, khandhe panassa satasahassagghanikakambalaparikkhepo viya kesarabhāro hoti, avasesaṭṭhānaṃ parisuddhaṃ sālipiṭṭhasaṅkhacuṇṇapicuvaṇṇaṃ hoti. Imesu catūsu sīhesu ayaṃ kesarasīho idha adhippeto.

Migarājāti migagaṇassa rājā. Āsayāti vasanaṭṭhānato suvaṇṇaguhato vā rajatamaṇiphalikamanosilāguhato vā nikkhamatīti vuttaṃ hoti. Nikkhamamāno panesa catūhi kāraṇehi nikkhamati andhakārapīḷito vā ālokatthāya, uccārapassāvapīḷito vā tesaṃ vissajjanatthāya, jighacchāpīḷito vā gocaratthāya, sambhavapīḷito vā assaddhammapaṭisevanatthāya. Idha pana gocaratthāya nikkhantoti adhippeto.

Vijambhatīti suvaṇṇatale vā rajatamaṇiphalikamanosilātalānaṃ vā aññatarasmiṃ dve pacchimapāde samaṃ patiṭṭhāpetvā purimapāde purato pasāretvā sarīrassa pacchābhāgaṃ ākaḍḍhitvā purimabhāgaṃ abhiharitvā piṭṭhiṃ nāmetvā gīvaṃ ukkhipitvā asanisaddaṃ karonto viya nāsapuṭāni pothetvā sarīralaggaṃ rajaṃ vidhunanto vijambhati. Vijambhanabhūmiyañca pana taruṇavacchako viya aparāparaṃ javati. Javato panassa sarīraṃ andhakāre paribbhamantaṃ alātaṃ viya khāyati.

Anuviloketīti kasmā anuviloketi? Parānuddayatāya. Tasmiṃ kira sīhanādaṃ nadante papātāvāṭādīsu visamaṭṭhānesu carantā hatthigokaṇṇamahiṃsādayo pāṇā papātepi āvāṭepi patanti, tesaṃ anuddayāya anuviloketi. Kiṃ panassa luddakammassa paramaṃsakhādino anuddayā nāma atthīti? Āma atthi. Tathā hesa 『『kiṃ me bahūhi ghātitehī』』ti? Attano gocaratthāyapi khuddake pāṇe na gaṇhāti, evaṃ anuddayaṃ karoti. Vuttampicetaṃ – 『『māhaṃ kho khuddake pāṇe visamagate saṅghātaṃ āpādesi』』nti (a. ni. 10.21).

Sīhanādaṃ nadatīti tikkhattuṃ tāva abhītanādaṃ nadati. Evañca panassa vijambhanabhūmiyaṃ ṭhatvā nadantassa saddo samantā tiyojanapadesaṃ ekaninnādaṃ karoti, tamassa ninnādaṃ sutvā tiyojanabbhantaragatā dvipadacatuppadagaṇā yathāṭhāne ṭhātuṃ na sakkonti. Gocarāya pakkamatīti āhāratthāya gacchati. Kathaṃ? So hi vijambhanabhūmiyaṃ ṭhatvā dakkhiṇato vā vāmato vā uppatanto usabhamattaṃ ṭhānaṃ gaṇhāti, uddhaṃ uppatanto cattāripi aṭṭhapi usabhāni uppatati, samaṭṭhāne ujukaṃ pakkhandanto soḷasausabhamattampi vīsatiusabhamattampi ṭhānaṃ pakkhandati, thalā vā pabbatā vā pakkhandanto saṭṭhiusabhamattampi asītiusabhamattampi ṭhānaṃ pakkhandati, antarāmagge rukkhaṃ vā pabbataṃ vā disvā taṃ pariharanto vāmato vā dakkhiṇato vā, usabhamattampi apakkamati. Tatiyaṃ pana sīhanādaṃ naditvā teneva saddhiṃ tiyojane ṭhāne paññāyati. Tiyojanaṃ gantvā nivattitvā ṭhito attanova nādassa anunādaṃ suṇāti. Evaṃ sīghena javena pakkamatīti.

Yebhuyyenāti pāyena. Bhayaṃ saṃvegaṃ santāsanti sabbaṃ cittutrāsasseva nāmaṃ. Sīhassa hi saddaṃ sutvā bahū sattā bhāyanti, appakā na bhāyanti. Ke pana teti? Samasīho hatthājānīyo assājānīyo usabhājānīyo purisājānīyo khīṇāsavoti. Kasmā panete na bhāyantīti? Samasīho nāma 『『jātigottakulasūrabhāvehi samānosmī』』ti na bhāyati, hatthājānīyādayo attano sakkāyadiṭṭhibalavatāya na bhāyanti, khīṇāsavo sakkāyadiṭṭhipahīnattā na bhāyati.

Bilāsayāti bile sayantā bilavāsino ahinakulagodhādayo. Dakāsayāti udakavāsino macchakacchapādayo. Vanāsayāti vanavāsino hatthiassagokaṇṇamigādayo. Pavisantīti 『『idāni āgantvā gaṇhissatī』』ti maggaṃ olokentāva pavisanti. Daḷhehīti thirehi. Varattehīti cammarajjūhi. Mahiddhikotiādīsu vijambhanabhūmiyaṃ ṭhatvā dakkhiṇapassādīhi usabhamattaṃ, ujukaṃ vīsatiusabhamattādilaṅghanavasena mahiddhikatā, sesamigānaṃ adhipatibhāvena mahesakkhatā, samantā tiyojane saddaṃ sutvā palāyantānaṃ vasena mahānubhāvatā veditabbā.

Evamevakhoti bhagavā tesu tesu suttesu tathā tathā attānaṃ kathesi. 『『Sīhoti kho, bhikkhave, tathāgatassetaṃ adhivacanaṃ arahato sammāsambuddhassā』』ti (a. ni. 5.99; 10.21) imasmiṃ tāva sutte sīhasadisaṃ attānaṃ kathesi. 『『Bhisakko sallakattoti kho, sunakkhatta, tathāgatassetaṃ adhivacana』』nti (ma. ni. 3.65) imasmiṃ vejjasadisaṃ. 『『Brāhmaṇoti, bhikkhave, tathāgatassetaṃ adhivacana』』nti (a. ni. 8.85) imasmiṃ brāhmaṇasadisaṃ. 『『Puriso maggakusaloti kho, tissa, tathāgatassetaṃ adhivacana』』nti (saṃ. ni. 3.84) imasmiṃ maggadesakapurisasadisaṃ. 『『Rājāhamasmi selā』』ti (su. ni. 559) imasmiṃ rājasadisaṃ. 『『Sīhoti kho tathāgatassetaṃ adhivacana』』nti (a. ni. 5.99; 10.21) imasmiṃ pana sutte sīhasadisameva katvā attānaṃ kathento evamāha.

Tatrāyaṃ sadisatā – sīhassa kañcanaguhādīsu vasanakālo viya hi tathāgatassa dīpaṅkarapādamūle katābhinīhārassa aparimitakālaṃ pāramiyo pūretvā pacchimabhave paṭisandhiggahaṇena ceva mātukucchito nikkhamanena ca dasasahassilokadhātuṃ kampetvā vuddhimanvāya dibbasampattisadisaṃ sampattiṃ anubhavamānassa tīsu pāsādesu nivāsakālo daṭṭhabbo. Sīhassa kañcanaguhādito nikkhantakālo viya tathāgatassa ekūnatiṃse saṃvacchare vivaṭena dvārena kaṇḍakaṃ āruyha channasahāyassa nikkhamitvā tīṇi rajjāni atikkamitvā anomānadītīre brahmunā dinnāni kāsāyāni paridahitvā pabbajitassa sattame divase rājagahaṃ gantvā tattha piṇḍāya caritvā paṇḍavagiripabbhāre katabhattakiccassa sammāsambodhiṃ patvā, paṭhamameva magadharaṭṭhaṃ āgamanatthāya yāva rañño paṭiññādānakālo.

Sīhassa vijambhanakālo viya tathāgatassa dinnapaṭiññassa āḷārakālāmaupasaṅkamanaṃ ādiṃ katvā yāva sujātāya dinnapāyāsassa ekūnapaṇṇāsāya piṇḍehi paribhuttakālo veditabbo. Sīhassa kesaravidhunanaṃ viya sāyanhasamaye sottiyena dinnā aṭṭha tiṇamuṭṭhiyo gahetvā dasasahassacakkavāḷadevatāhi thomiyamānassa gandhādīhi pūjiyamānassa tikkhattuṃ bodhiṃ padakkhiṇaṃ katvā bodhimaṇḍaṃ āruyha cuddasahatthubbedhe ṭhāne tiṇasantharaṃ santharitvā caturaṅgavīriyaṃ adhiṭṭhāya nisinnassa taṃkhaṇaṃyeva mārabalaṃ vidhamitvā tīsu yāmesu tisso vijjā visodhetvā anulomapaṭilomaṃ paṭiccasamuppādamahāsamuddaṃ yamakañāṇamanthanena manthentassa sabbaññutaññāṇe paṭividdhe tadanubhāvena dasasahassilokadhātukampanaṃ veditabbaṃ.

Sīhassa catuddisāvilokanaṃ viya paṭividdhasabbaññutaññāṇassa sattasattāhaṃ bodhimaṇḍe viharitvā paribhuttamadhupiṇḍikāhārassa ajapālanigrodhamūle mahābrahmuno dhammadesanāyācanaṃ paṭiggahetvā tattha viharantassa ekādasame divase 『『sve āsāḷhipuṇṇamā bhavissatī』』ti paccūsasamaye 『『kassa nu kho ahaṃ paṭhamaṃ dhammaṃ deseyya』』nti? Āḷārudakānaṃ kālaṅkatabhāvaṃ ñatvā dhammadesanatthāya pañcavaggiyānaṃ olokanaṃ daṭṭhabbaṃ. Sīhassa gocaratthāya tiyojanaṃ gamanakālo viya attano pattacīvaramādāya 『『pañcavaggiyānaṃ dhammacakkaṃ pavattessāmī』』ti pacchābhatte ajapālanigrodhato vuṭṭhitassa aṭṭhārasayojanamaggaṃ gamanakālo.

Sīhanādakālo viya tathāgatassa aṭṭhārasayojanamaggaṃ gantvā pañcavaggiye saññāpetvā acalapallaṅke nisinnassa dasahi cakkavāḷasahassehi sannipatitena devagaṇena parivutassa 『『dveme, bhikkhave, antā pabbajitena na sevitabbā』』tiādinā (saṃ. ni. 5.1081; mahāva. 13) nayena dhammacakkappavattanakālo veditabbo. Imasmiñca pana pade desiyamāne tathāgatasīhassa dhammaghoso heṭṭhā avīciṃ upari bhavaggaṃ gahetvā dasasahassilokadhātuṃ paṭicchādesi. Sīhassa saddena khuddakapāṇānaṃ santāsaṃ āpajjanakālo viya tathāgatassa tīṇi lakkhaṇāni dīpetvā cattāri saccāni soḷasahākārehi saṭṭhiyā ca nayasahassehi vibhajitvā dhammaṃ kathentassa dīghāyukadevatānaṃ ñāṇasantāsassa uppattikālo veditabbo.

Yadāti yasmiṃ kāle. Tathāgatoti aṭṭhahi kāraṇehi bhagavā tathāgato – tathā āgatoti tathāgato, tathā gatoti tathāgato, tathalakkhaṇaṃ āgatoti tathāgato, tathadhamme yāthāvato abhisambuddhoti tathāgato, tathadassitāya tathāgato, tathāvāditāya tathāgato, tathākāritāya tathāgato. Abhibhavanaṭṭhena tathāgatoti. Tesaṃ vitthāro brahmajālavaṇṇanāyampi (dī. ni. aṭṭha. 1.7) mūlapariyāyavaṇṇanāyampi (ma. ni. aṭṭha. 1.12) vuttoyeva. Loketi sattaloke. Uppajjatīti abhinīhārato paṭṭhāya yāva bodhipallaṅkā vā arahattamaggañāṇā vā uppajjati nāma , arahattaphale pana patte uppanno nāma. Arahaṃ sammāsambuddhotiādīni visuddhimagge buddhānussatiniddese vitthāritāni.

Iti rūpanti idaṃ rūpaṃ ettakaṃ rūpaṃ, na ito bhiyyo rūpaṃ atthīti. Ettāvatā sabhāvato sarasato pariyantato paricchedato paricchindanato yāvatā cattāro ca mahābhūtā catunnañca mahābhūtānaṃ upādāyarūpaṃ, taṃ sabbaṃ dassitaṃ hoti. Iti rūpassa samudayoti ayaṃ rūpassa samudayo nāma. Ettāvatā hi 『『āhārasamudayo rūpasamudayo』』tiādi sabbaṃ dassitaṃ hoti. Iti rūpassa atthaṅgamoti ayaṃ rūpassa atthaṅgamo. Imināpi 『『āhāranirodhā rūpanirodho』』tiādi sabbaṃ dassitaṃ hoti. Iti vedanātiādīsupi eseva nayo.

Vaṇṇavantoti sarīravaṇṇena vaṇṇavanto. Dhammadesanaṃ sutvāti imaṃ pañcasu khandhesu paṇṇāsalakkhaṇapaṭimaṇḍitaṃ tathāgatassa dhammadesanaṃ sutvā. Yebhuyyenāti idha ke ṭhapeti? Ariyasāvake deve. Tesañhi khīṇāsavattā cittutrāsabhayampi na uppajjati, saṃviggassa yoniso padhānena pattabbaṃ pattatāya ñāṇasaṃvegopi. Itaresaṃ pana devānaṃ 『『tāso heso bhikkhū』』ti aniccataṃ manasikarontānaṃ cittutrāsabhayampi, balavavipassanākāle ñāṇabhayampi uppajjati. Bhoti dhammālapanamattametaṃ. Sakkāyapariyāpannāti pañcakkhandhapariyāpannā. Iti tesaṃ sammāsambuddhe vaṭṭadosaṃ dassetvā tilakkhaṇāhataṃ katvā dhammaṃ desente ñāṇabhayaṃ nāma okkamati.

Abhiññāyāti jānitvā. Dhammacakkanti paṭivedhañāṇampi desanāñāṇampi. Paṭivedhañāṇaṃ nāma yena ñāṇena bodhipallaṅke nisinno cattāri saccāni soḷasahākārehi saṭṭhiyā ca nayasahassehi paṭivijjhi. Desanāñāṇaṃ nāma yena ñāṇena tiparivaṭṭaṃ dvādasākāraṃ dhammacakkaṃ pavattesi. Ubhayampi taṃ dasabalassa ure jātañāṇameva. Tesu idha desanāñāṇaṃ gahetabbaṃ. Taṃ panesa yāva aṭṭhārasahi brahmakoṭīhi saddhiṃ aññāsikoṇḍaññattherassa sotāpattiphalaṃ uppajjati, tāva pavatteti nāma. Tasmiṃ uppanne pavattitaṃ nāma hotīti veditabbaṃ. Appaṭipuggaloti sadisapuggalarahito. Yasassinoti parivārasampannā. Tādinoti lābhālābhādīhi ekasadisassa. Chaṭṭhaṃ.

  1. Khajjanīyasuttavaṇṇanā

  2. Sattame pubbenivāsanti na idaṃ abhiññāvasena anussaraṇaṃ sandhāya vuttaṃ, vipassanāvasena pana pubbenivāsaṃ anussarante samaṇabrāhmaṇe sandhāyetaṃ vuttaṃ. Tenevāha – 『『sabbete pañcupādānakkhandhe anussaranti, etesaṃ vā aññatara』』nti. Abhiññāvasena hi samanussarantassa khandhāpi upādānakkhandhāpi khandhapaṭibaddhāpi paṇṇattipi ārammaṇaṃ hotiyeva. Rūpaṃyeva anussaratīti evañhi anussaranto na aññaṃ kiñci sattaṃ vā puggalaṃ vā anussarati, atīte pana niruddhaṃ rūpakkhandhameva anussarati. Vedanādīsupi eseva nayoti. Suññatāpabbaṃ niṭṭhitaṃ.

Idāni suññatāya lakkhaṇaṃ dassetuṃ kiñca, bhikkhave, rūpaṃ vadethātiādimāha. Yathā hi naṭṭhaṃ goṇaṃ pariyesamāno puriso gogaṇe caramāne rattaṃ vā kāḷaṃ vā balībaddaṃ disvāpi na ettakeneva 『『ayaṃ mayhaṃ goṇo』』ti sanniṭṭhānaṃ kātuṃ sakkoti. Kasmā? Aññesampi tādisānaṃ atthitāya. Sarīrapadese panassa sattisūlādilakkhaṇaṃ disvā 『『ayaṃ mayhaṃ santako』』ti sanniṭṭhānaṃ hoti, evameva suññatāya kathitāyapi yāva suññatālakkhaṇaṃ na kathīyati, tāva sā akathitāva hoti, lakkhaṇe pana kathite kathitā nāma hoti. Goṇo viya hi suññatā, goṇalakkhaṇaṃ viya suññatālakkhaṇaṃ. Yathā goṇalakkhaṇe asallakkhite goṇo na suṭṭhu sallakkhito hoti, tasmiṃ pana sallakkhite so sallakkhito nāma hoti, evameva suññatālakkhaṇe akathite suññatā akathitāva hoti, tasmiṃ pana kathite sā kathitā nāma hotīti suññatālakkhaṇaṃ dassetuṃ kiñca, bhikkhave, rūpaṃ vadethātiādimāha.

Tattha kiñcāti kāraṇapucchā, kena kāraṇena rūpaṃ vadetha, kena kāraṇenetaṃ rūpaṃ nāmāti attho. Ruppatīti khoti ettha itīti kāraṇuddeso, yasmā ruppati, tasmā rūpanti vuccatīti attho. Ruppatīti kuppati ghaṭṭīyati pīḷīyati, bhijjatīti attho. Sītenapi ruppatītiādīsu sītena tāva ruppanaṃ lokantarikaniraye pākaṭaṃ. Tiṇṇaṃ tiṇṇañhi cakkavāḷānaṃ antare ekeko lokantarikanirayo nāma hoti aṭṭhayojanasahassappamāṇo. Yassa neva heṭṭhā pathavī atthi, na upari candimasūriyadīpamaṇiāloko, niccandhakāro. Tattha nibbattasattānaṃ tigāvuto attabhāvo hoti, te vagguliyo viya pabbatapāde dīghaputhulehi nakhehi laggitvā avaṃsirā olambanti. Yadā saṃsappantā aññamaññassa hatthapāsāgatā honti, atha 『『bhakkho no laddho』』ti? Maññamānā tattha byāvaṭā viparivattitvā lokasandhārake udake patanti, vāte paharantepi madhukaphalāni viya chijjitvā udake patanti, patitamattāva accantakhāre udake tattatele patitapiṭṭhapiṇḍi viya paṭapaṭāyamānā vilīyanti. Evaṃ sītena ruppanaṃ lokantarikaniraye pākaṭaṃ. Mahiṃsakaraṭṭhādīsupi himapātasītalesu padesesu etaṃ pākaṭameva. Tattha hi sattā sītena bhinnasarīrā jīvitakkhayampi pāpuṇanti.

Uṇhena ruppanaṃ avīcimahāniraye pākaṭaṃ hoti. Jighacchāya ruppanaṃ pettivisaye ceva dubbhikkhakāle ca pākaṭaṃ. Pipāsāya ruppanaṃ kālakañjikādīsu pākaṭaṃ. Eko kira kālakañjikaasuro pipāsaṃ adhivāsetuṃ asakkonto yojanagambhīravitthāraṃ mahāgaṅgaṃ otari, tassa gatagataṭṭhāne udakaṃ chijjati, dhūmo uggacchati, tatte piṭṭhipāsāṇe caṅkamanakālo viya hoti. Tassa udakasaddaṃ sutvā ito cito ca vicarantasseva ratti vibhāyi. Atha naṃ pātova bhikkhācāraṃ gacchantā tiṃsamattā piṇḍacārikabhikkhū disvā 『『ko nāma tvaṃ sappurisā』』ti? Pucchiṃsu. 『『Petohamasmi, bhante』』ti. 『『Kiṃ pariyesasī』』ti? 『『Pānīyaṃ, bhante』』ti. 『『Ayaṃ gaṅgā paripuṇṇā, kiṃ tvaṃ na passasī』』ti? 『『Na upakappati, bhante』』ti. Tena hi gaṅgāpiṭṭhe nipajja, mukhe te pānīyaṃ āsiñcissāmā』』ti. So vālikāpuḷine uttāno nipajji. Bhikkhū tiṃsamatte patte nīharitvā udakaṃ āharitvā tassa mukhe āsiñciṃsu. Tesaṃ tathā karontānaṃyeva velā upakaṭṭhā jātā. Tato 『『bhikkhācārakālo amhākaṃ sappurisa, kacci te assādamattā laddhā』』ti āhaṃsu. Peto 『『sace me, bhante, tiṃsamattānaṃ ayyānaṃ tiṃsapattehi āsittaudakato aḍḍhapasatamattampi paragalaṃ gataṃ, petattabhāvato mokkho mā hotū』』ti āha. Evaṃ pipāsāya ruppanaṃ pettivisaye pākaṭaṃ.

Ḍaṃsādīhi ruppanaṃ ḍaṃsamakkhikādibahulesu padesesu pākaṭaṃ. Ettha ca ḍaṃsāti piṅgalamakkhikā. Makasāti makasāva. Vātāti kucchivātapiṭṭhivātādivasena veditabbā. Sarīrasmiñhi vātarogo uppajjitvā hatthapādapiṭṭhiādīni bhindati, kāṇaṃ karoti, khujjaṃ karoti, pīṭhasappiṃ karoti. Ātapoti sūriyātapo. Tena ruppanaṃ marukantārādīsu pākaṭaṃ. Ekā kira itthī marukantāre rattiṃ satthato ohīnā divā sūriye uggacchante vālikāya tappamānāya pāde ṭhapetuṃ asakkontī sīsato pacchiṃ otāretvā akkami. Kamena pacchiyā uṇhābhitattāya ṭhātuṃ asakkontī tassā upari sāṭakaṃ ṭhapetvā akkami. Tasmimpi santatte attano aṅkena gahitaputtakaṃ adhomukhaṃ nipajjāpetvā kandantaṃyeva akkamitvā saddhiṃ tena tasmiṃyeva ṭhāne uṇhābhitattā kālamakāsi.

Sarīsapāti ye keci dīghajātikā sarantā gacchanti. Tesaṃ samphassena ruppanaṃ āsīvisadaṭṭhakādīnaṃ vasena veditabbaṃ. Iti bhagavatā yāni imāni sāmaññapaccattavasena dhammānaṃ dve lakkhaṇāni, tesu rūpakkhandhassa tāva paccattalakkhaṇaṃ dassitaṃ. Rūpakkhandhasseva hi etaṃ, na vedanādīnaṃ , tasmā paccattalakkhaṇanti vuccati. Aniccadukkhānattalakkhaṇaṃ pana vedanādīnampi hoti, tasmā taṃ sāmaññalakkhaṇanti vuccati.

Kiñca, bhikkhave, vedanaṃ vadethātiādīsu purimasadisaṃ vuttanayeneva veditabbaṃ. Yaṃ pana purimena asadisaṃ, tassāyaṃ vibhāvanā – sukhampi vedayatīti sukhaṃ ārammaṇaṃ vedeti anubhavati. Parato padadvayepi eseva nayo. Kathaṃ panetaṃ ārammaṇaṃ sukhaṃ dukkhaṃ adukkhamasukhaṃ nāma jātanti? Sukhādīnaṃ paccayato. Svāyamattho 『『yasmā ca kho, mahāli, rūpaṃ sukhaṃ sukhānupatitaṃ sukhāvakkanta』』nti imasmiṃ mahālisutte (saṃ. ni. 3.60) āgatoyeva. Vedayatīti ettha ca vedanāva vedayati, na añño satto vā puggalo vā. Vedanā hi vedayitalakkhaṇā, tasmā vatthārammaṇaṃ paṭicca vedanāva vedayatīti. Evamidha bhagavā vedanāyapi paccattalakkhaṇameva bhājetvā dassesi.

Nīlampi sañjānātīti nīlapupphe vā vatthe vā parikammaṃ katvā upacāraṃ vā appanaṃ vā pāpento sañjānāti. Ayañhi saññā nāma parikammasaññāpi upacārasaññāpi appanāsaññāpi vaṭṭati, nīlaṃ nīlanti uppajjanasaññāpi vaṭṭatiyeva. Pītakādīsupi eseva nayo. Idhāpi bhagavā sañjānanalakkhaṇāya saññāya paccattalakkhaṇameva bhājetvā dassesi.

Rūpaṃ rūpattāya saṅkhatamabhisaṅkharontīti yathā yāgumeva yāguttāya, pūvameva pūvattāya pacati nāma, evaṃ paccayehi samāgantvā katabhāvena saṅkhatanti laddhanāmaṃ rūpameva rūpattāya yathā abhisaṅkhataṃ rūpaṃ nāma hoti, tathattāya rūpabhāvāya abhisaṅkharoti āyūhati sampiṇḍeti, nipphādetīti attho. Vedanādīsupi eseva nayo. Ayaṃ panettha saṅkhepo – attanā saha jāyamānaṃ rūpaṃ sampayutte ca vedanādayo dhamme abhisaṅkharoti nibbattetīti. Idhāpi bhagavā cetayitalakkhaṇassa saṅkhārassa paccattalakkhaṇameva bhājetvā dassesi.

Ambilampivijānātīti ambaambāṭakamātuluṅgādiambilaṃ 『『ambila』』nti vijānāti. Eseva nayo sabbapadesu. Api cettha tittakanti nimbapaṭolādinānappakāraṃ kaṭukanti pippalimaricādinānappakāraṃ. Madhuranti sappiphāṇitādinānappakāraṃ . Khārikanti vātiṅgaṇanāḷikera caturassavallivettaṅkurādinānappakāraṃ. Akhārikanti yaṃ vā taṃ vā phalajātaṃ kārapaṇṇādimissakapaṇṇaṃ. Loṇikanti loṇayāguloṇamacchaloṇabhattādinānappakāraṃ. Aloṇikantialoṇayāgualoṇamacchaaloṇabhattādinānappakāraṃ. Tasmā viññāṇanti vuccatīti yasmā imaṃ ambilādibhedaṃ aññamaññavisiṭṭhena ambilādibhāvena jānāti, tasmā viññāṇanti vuccatīti. Evamidhāpi bhagavā vijānanalakkhaṇassa viññāṇassa paccattalakkhaṇameva bhājetvā dassesi.

Yasmā pana ārammaṇassa ākārasaṇṭhānagahaṇavasena saññā pākaṭā hoti, tasmā sā cakkhudvāre vibhattā. Yasmā vināpi ākārasaṇṭhānā ārammaṇassa paccattabhedagahaṇavasena viññāṇaṃ pākaṭaṃ hoti, tasmā taṃ jivhādvāre vibhattaṃ. Imesaṃ pana saññāviññāṇapaññānaṃ asammohato sabhāvasallakkhaṇatthaṃ sañjānāti, vijānāti, pajānātīti ettha visesā veditabbā. Tattha upasaggamattameva viseso, jānātīti padaṃ pana aviseso. Tassapi jānanaṭṭhena viseso veditabbo. Saññā hi nīlādivasena ārammaṇasañjānanamattameva, aniccaṃ dukkhamanattāti lakkhaṇapaṭivedhaṃ pāpetuṃ na sakkoti. Viññāṇaṃ nīlādivasena ārammaṇañceva jānāti, aniccādivasena lakkhaṇapaṭivedhañca pāpeti, ussakkitvā pana maggapātubhāvaṃ pāpetuṃ na sakkoti. Paññā nīlādivasena ārammaṇampi jānāti, aniccādivasena lakkhaṇapaṭivedhampi pāpeti, ussakkitvā maggapātubhāvampi pāpeti.

Yathā hi heraññikaphalake kahāpaṇarāsimhi kate ajātabuddhidārako gāmikapuriso mahāheraññikoti tīsu janesu oloketvā ṭhitesu ajātabuddhidārako kahāpaṇānaṃ cittavicittacaturassamaṇḍalādibhāvameva jānāti, 『『idaṃ manussānaṃ upabhogaparibhogaṃ ratanasammata』』nti na jānāti. Gāmikapuriso cittādibhāvañca jānāti, manussānaṃ upabhogaparibhogaratanasammatabhāvañca, 『『ayaṃ kūṭo, ayaṃ cheko, ayaṃ karaṭo, ayaṃ saṇho』』ti na jānāti. Mahāheraññiko cittādibhāvampi ratanasammatabhāvampi kūṭādibhāvampi jānāti. Jānanto ca pana rūpaṃ disvāpi saddaṃ sutvāpi gandhaṃ ghāyitvāpi rasaṃ sāyitvāpi hatthena garulahubhāvaṃ upadhāretvāpi 『『asukagāme kato』』tipi jānāti, 『『asukanigame asukanagare asukapabbatacchāyāya asukanadītīre kato』』tipi, 『『asukācariyena kato』』tipi jānāti. Evameva saññā ajātabuddhidārakassa kahāpaṇadassanaṃ viya nīlādivasena ārammaṇamattameva jānāti. Viññāṇaṃ gāmikapurisassa kahāpaṇadassanaṃ viya nīlādivasena ārammaṇampi jānāti, aniccādivasena lakkhaṇapaṭivedhampi pāpeti. Paññā mahāheraññikassa kahāpaṇadassanaṃ viya nīlādivasena ārammaṇampi jānāti, aniccādivasena lakkhaṇapaṭivedhampi pāpeti, ussakkitvā maggapātubhāvampi pāpeti.

So pana nesaṃ viseso duppaṭivijjho. Tenāha āyasmā nāgaseno –

『『Dukkaraṃ, mahārāja, bhagavatā katanti. Kiṃ, bhante nāgasena, bhagavatā dukkaraṃ katanti? Dukkaraṃ, mahārāja, bhagavatā kataṃ, imesaṃ arūpīnaṃ cittacetasikānaṃ dhammānaṃ ekārammaṇe vattamānānaṃ vavatthānaṃ akkhātaṃ 『ayaṃ phasso, ayaṃ vedanā, ayaṃ saññā, ayaṃ cetanā, idaṃ citta』』』nti (mi. pa. 2.7.16).

Yathā hi tilatelaṃ sāsapatelaṃ madhukatelaṃ eraṇḍakatelaṃ vasātelanti imāni pañca telāni ekacāṭiyaṃ pakkhipitvā divasaṃ yamakamanthe hi manthetvā tato 『『idaṃ tilatelaṃ, idaṃ sāsapatela』』nti ekekassa pāṭiyekkaṃ uddharaṇaṃ nāma dukkaraṃ, idaṃ tato dukkarataraṃ. Bhagavā pana sabbaññutaññāṇassa suppaṭividdhattā dhammissaro dhammarājā imesaṃ arūpīnaṃ dhammānaṃ ekārammaṇe vattamānānaṃ vavatthānaṃ akāsi. Pañcannaṃ mahānadīnaṃ samuddaṃ paviṭṭhaṭṭhāne 『『idaṃ gaṅgāya udakaṃ, idaṃ yamunāyā』』ti evaṃ pāṭiyekkaṃ udakuddharaṇenāpi ayamattho veditabbo.

Iti paṭhamapabbena suññataṃ, dutiyena suññatālakkhaṇanti dvīhi pabbehi anattalakkhaṇaṃ kathetvā idāni dukkhalakkhaṇaṃ dassetuṃ tatra, bhikkhavetiādimāha. Tattha khajjāmīti na rūpaṃ sunakho viya maṃsaṃ luñcitvā luñcitvā khādati, yathā pana kiliṭṭhavatthanivattho tatonidānaṃ pīḷaṃ sandhāya 『『khādati maṃ vattha』』nti bhaṇati, evamidampi pīḷaṃ uppādentaṃ khādati nāmāti veditabbaṃ. Paṭipanno hotīti sīlaṃ ādiṃ katvā yāva arahattamaggā paṭipanno hoti. Yo panettha balavañāṇo tikkhabuddhi ñāṇuttaro yogāvacaro padhānabhūmiyaṃ vāyamanto khāṇunā vā kaṇṭakena vā viddho āvudhena vā pahaṭo byagghādīhi vā gahetvā khajjamāno taṃ vedanaṃ abbohārikaṃ katvā mūlakammaṭṭhānaṃ sammasanto arahattameva gaṇhāti, ayaṃ vedanāya nibbidāya virāgāya nirodhāya paṭipanno nāma vuccati pītamallatthero viya kuṭumbiyaputtamahātissatthero viya vattaniaṭaviyaṃ tiṃsamattānaṃ bhikkhūnaṃ aññataro byagghamukhe nipannabhikkhu viya kaṇṭakena viddhatthero viya ca.

Dvādasasu kira bhikkhūsu ghaṇṭiṃ paharitvā araññe padhānamanuyuñjantesu eko sūriye atthaṅgatamatteyeva ghaṇṭiṃ paharitvā caṅkamaṃ oruyha caṅkamanto tiriyaṃ nimmathento tiṇapaṭicchannaṃ kaṇṭakaṃ akkami. Kaṇṭako piṭṭhipādena nikkhanto. Tattaphālena vinividdhakālo viya vedanā vattati. Thero cintesi – 『『kiṃ imaṃ kaṇṭakaṃ uddharāmi, udāhu pakatiyā vijjhitvā ṭhitakaṇṭaka』』nti? Tassa evamahosi – 『『iminā kaṇṭakena viddhattā nirayādīsu bhayaṃ nāma natthi, pakatiyā vijjhitvā ṭhitakaṇṭakaṃyevā』』ti. So taṃ vedanaṃ abbohārikaṃ katvā sabbarattiṃ caṅkamitvā vibhātāya rattiyā aññassa saññaṃ adāsi. So āgantvā 『『kiṃ, bhante』』ti pucchi? 『『Kaṇṭakenamhi, āvuso, viddho』』ti. 『『Kāya velāya, bhante』』ti? 『『Sāyameva, āvuso』』ti. 『『Kasmā na amhe pakkosittha, kaṇṭakaṃ uddharitvā tattha telampi siñceyyāmā』』ti? 『『Pakatiyā vijjhitvā ṭhitakaṇṭakameva uddharituṃ vāyamimhā, āvuso』』ti. 『『Sakkuṇittha, bhante, uddharitu』』nti. 『『Ekadesamattena me, āvuso, uddhaṭo』』ti. Sesavatthūni dīghamajjhimaṭṭhakathāsu (dī. ni. aṭṭha. 2.373; ma. ni. aṭṭha. 1.106) satipaṭṭhānasuttaniddese vitthāritāneva.

Taṃ kiṃ maññatha, bhikkhaveti kasmā āraddhaṃ? Imasmiṃ pabbe dukkhalakkhaṇameva kathitaṃ, na aniccalakkhaṇaṃ. Taṃ dassetuṃ idamāraddhaṃ. Tīṇi lakkhaṇāni samodhānetvā dassetumpi āraddhameva. Apacināti no ācinātīti vaṭṭaṃ vināseti, neva cināti. Pajahati na upādiyatīti tadeva vissajjeti, na gaṇhāti. Visineti na ussinetīti vikirati na sampiṇḍeti. Vidhūpeti na sandhūpetīti nibbāpeti na jālāpeti.

Evaṃ passaṃ, bhikkhaveti idaṃ kasmā āraddhaṃ? Vaṭṭaṃ vināsetvā ṭhitaṃ mahākhīṇāsavaṃ dassessāmīti āraddhaṃ. Ettakena vā ṭhānena vipassanā kathitā, idāni saha vipassanāya cattāro magge dassetuṃ idaṃ āraddhaṃ. Atha vā ettakena ṭhānena paṭhamamaggo kathito, idāni saha vipassanāya tayo magge dassetuṃ idamāraddhaṃ. Ettakena vā ṭhānena tīṇi maggāni kathitāni, idāni saha vipassanāya arahattamaggaṃ dassetumpi idaṃ āraddhameva.

Sapajāpatikāti saddhiṃ pajāpatinā devarājena. Ārakāva namassantīti dūratova namassanti, dūrepi ṭhitaṃ namassantiyeva āyasmantaṃ nītattheraṃ viya.

Thero kira pupphacchaḍḍakakulato nikkhamma pabbajito, khuraggeyeva arahattaṃ patvā cintesi – 『『ahaṃ ajjeva pabbajito ajjeva me pabbajitakiccaṃ matthakaṃ pattaṃ, catupaccayasantosabhāvanārāmamaṇḍitaṃ mahāariyavaṃsapaṭipadaṃ pūressāmī』』ti. So paṃsukūlatthāya sāvatthiṃ pavisitvā coḷakaṃ pariyesanto vicari. Atheko mahābrahmā samāpattito vuṭṭhāya manussapathaṃ olokento theraṃ disvā – 『『ajjeva pabbajitvā ajjeva khuragge arahattaṃ patvā mahāariyavaṃsapaṭipadaṃ pūretuṃ coḷakaṃ pariyesatī』』ti añjaliṃ paggayha namassamāno aṭṭhāsi. Tamañño mahābrahmā disvā 『『kaṃ namassasī』』ti? Pucchi. Nītattheraṃ namassāmīti. Kiṃ kāraṇāti? Ajjeva pabbajitvā ajjeva khuragge arahattaṃ patvā mahāariyavaṃsapaṭipadaṃ pūretuṃ coḷakaṃ pariyesatīti. Sopi naṃ namassamāno aṭṭhāsi. Athañño, athaññoti sattasatā mahābrahmāno namassamānā aṭṭhaṃsu. Tena vuttaṃ –

『『Tā devatā sattasatā uḷārā,

Brahmā vimānā abhinikkhamitvā;

Nītaṃ namassanti pasannacittā,

『Khīṇāsavo gaṇhati paṃsukūlaṃ』』』.

『『Tā devatā sattasatā uḷārā,

Brahmā vimānā abhinikkhamitvā;

Nītaṃ namassanti pasannacittā,

『Khīṇāsavo kayirati paṃsukūlaṃ』』』.

『『『Khīṇāsavo dhovati paṃsukūlaṃ』;

『Khīṇāsavo rajati paṃsukūlaṃ』;

『Khīṇāsavo pārupati paṃsakūla』』』nti.

Iti bhagavā imasmiṃ sutte desanaṃ tīhi bhavehi vinivattetvā arahattassa kūṭaṃ gaṇhi. Desanāpariyosāne pañcasatā bhikkhū arahatte patiṭṭhahiṃsu. Sattamaṃ.

  1. Piṇḍolyasuttavaṇṇanā

  2. Aṭṭhame kismiñcideva pakaraṇeti kismiñcideva kāraṇe. Paṇāmetvāti nīharitvā. Kismiṃ pana kāraṇe ete bhagavatā paṇāmitāti? Ekasmiñhi antovasse bhagavā sāvatthiyaṃ vasitvā vutthavasso pavāretvā mahābhikkhusaṅghaparivāro sāvatthito nikkhamitvā janapadacārikaṃ caranto kapilavatthuṃ patvā nigrodhārāmaṃ pāvisi. Sakyarājāno 『『satthā āgato』』ti sutvā pacchābhatte kappiyāni telamadhuphāṇitādīni ceva pānakāni ca kājasatehi gāhāpetvā vihāraṃ gantvā saṅghassa niyyātetvā satthāraṃ vanditvā paṭisanthāraṃ karontā ekamante nisīdiṃsu. Satthā tesaṃ madhuradhammakathaṃ kathento nisīdi. Tasmiṃ khaṇe ekacce bhikkhū senāsanaṃ paṭijagganti, ekacce mañcapīṭhādīni paññāpenti, sāmaṇerā appaharitaṃ karonti. Bhājanīyaṭṭhāne sampattabhikkhūpi atthi, asampattabhikkhūpi atthi. Sampattā asampattānaṃ lābhaṃ gaṇhantā, 『『amhākaṃ detha, amhākaṃ ācariyassa detha upajjhāyassa dethā』』ti kathentā mahāsaddamakaṃsu. Satthā sutvā theraṃ pucchi 『『ke pana te, ānanda, uccāsaddā mahāsaddā kevaṭṭā maññe macchavilope』』ti? Thero etamatthaṃ ārocesi. Satthā sutvā 『『āmisahetu, ānanda, bhikkhū mahāsaddaṃ karontī』』ti āha. 『『Āma, bhante』』ti. 『『Ananucchavikaṃ, ānanda, appatirūpaṃ. Na hi mayā kappasatasahassādhikāni cattāri asaṅkhyeyyāni cīvarādihetu pāramiyo pūritā, nāpi ime bhikkhū cīvarādihetu agārasmā anagāriyaṃ pabbajitā, arahattahetu pabbajitvā anatthaṃ atthasadisaṃ asāraṃ sārasadisaṃ karonti, gacchānanda, te bhikkhū paṇāmehī』』ti.

Pubbaṇhasamayanti dutiyadivase pubbaṇhasamayaṃ. Beluvalaṭṭhikāya mūleti taruṇabeluvarukkhamūle. Pabāḷhoti pabāhito. Pavāḷhotipi pāṭho, pavāhitoti attho. Ubhayampi nīhaṭabhāvameva dīpeti. Siyā aññathattanti pasādaññathattaṃ vā bhāvaññathattaṃ vā bhaveyya. Kathaṃ? 『『Sammāsambuddhena mayaṃ lahuke kāraṇe paṇāmitā』』ti pasādaṃ mandaṃ karontānaṃ pasādaññathattaṃ nāma hoti. Saliṅgeneva titthāyatanaṃ pakkamantānaṃ bhāvaññathattaṃ nāma. Siyā vipariṇāmoti ettha pana 『『mayaṃ satthu ajjhāsayaṃ gaṇhituṃ sakkhissāmāti pabbajitā, naṃ gahetuṃ asakkontānaṃ kiṃ amhākaṃ pabbajjāyā』』ti? Sikkhaṃ paccakkhāya hīnāyāvattanaṃ vipariṇāmoti veditabbo. Vacchassāti khīrūpakavacchassa. Aññathattanti milāyanaaññathattaṃ. Khīrūpako hi vaccho mātu adassanena khīraṃ alabhanto milāyati kampati pavedhati. Vipariṇāmoti maraṇaṃ. So hi khīraṃ alabhamāno khīrapipāsāya sussanto patitvā marati.

Bījānaṃ taruṇānanti udakena anuggahetabbānaṃ virūḷhabījānaṃ. Aññathattanti milāyanaññathattameva. Tāni hi udakaṃ alabhantāni milāyanti. Vipariṇāmoti vināso. Tāni hi udakaṃ alabhantāni sukkhitvā vinassanti, palālameva honti. Anuggahitoti āmisānuggahena ceva dhammānuggahena ca anuggahito. Anuggaṇheyyanti dvīhipi etehi anuggahehi anuggaṇheyyaṃ. Acirapabbajitā hi sāmaṇerā ceva daharabhikkhū ca cīvarādipaccayavekalle vā sati gelaññe vā satthārā vā ācariyupajjhāyehi vā āmisānuggahena ananuggahitā kilamantā na sakkonti sajjhāyaṃ vā manasikāraṃ vā kātuṃ, dhammānuggahena ananuggahitā uddesena ceva ovādānusāsaniyā ca parihāyamānā na sakkonti akusalaṃ parivajjetvā kusalaṃ bhāvetuṃ. Imehi pana dvīhi anuggahehi anuggahitā kāyena akilamantā sajjhāyamanasikāre pavattitvā yathānusiṭṭhaṃ paṭipajjamānā aparabhāge taṃ anuggahaṃ alabhantāpi teneva purimānuggahena laddhabalā sāsane patiṭṭhahanti, tasmā bhagavato evaṃ parivitakko udapādi.

Bhagavato purato pāturahosīti satthu cittaṃ ñatvā – 『『ime bhikkhū bhagavatā paṇāmitā, idāni nesaṃ anuggahaṃ kātukāmo evaṃ cintesi, kāraṇaṃ bhagavā cintesi, ahamettha ussāhaṃ janessāmī』』ti purato pākaṭo ahosi. Santettha bhikkhūti idaṃ so mahābrahmā yathā nāma byatto sūdo yadeva ambilaggādīsu rasajātaṃ rañño ruccati, taṃ abhisaṅkhārena sādutaraṃ katvā punadivase upanāmeti, evameva attano byattatāya bhagavatā āhaṭaupamaṃyeva evametaṃ bhagavātiādivacanehi abhisaṅkharitvā bhagavantaṃ yācanto bhikkhusaṅghassa anuggahakaraṇatthaṃ vadati . Tattha abhinandatūti 『『mama santikaṃ bhikkhusaṅgho āgacchatū』』ti. Evamassa āgamanaṃ sampiyāyamāno abhinandatu. Abhivadatūti āgatassa ca ovādānusāsaniṃ dadanto abhivadatu.

Paṭisallānāti ekībhāvā. Iddhābhisaṅkhāraṃ abhisaṅkhāsīti iddhiṃ akāsi. Ekadvīhikāyāti ekeko ceva dve dve ca hutvā. Sārajjamānarūpāti ottappamānasabhāvā bhāyamānā. Kasmā pana bhagavā tesaṃ tathā upasaṅkamanāya iddhimakāsīti? Hitapatthanāya. Yadi hi te vaggavaggā hutvā āgaccheyyuṃ, 『『bhagavā bhikkhusaṅghaṃ paṇāmetvā araññaṃ paviṭṭho ekadivasampi tattha vasituṃ nāsakkhi, vegeneva āgato』』ti keḷimpi kareyyuṃ. Atha nesaṃ neva buddhagāravaṃ paccupaṭṭhaheyya, na dhammadesanaṃ sampaṭicchituṃ samatthā bhaveyyuṃ. Sabhayānaṃ pana sasārajjānaṃ ekadvīhikāya āgacchantānaṃ buddhagāravañceva paccupaṭṭhitaṃ bhavissati, dhammadesanañca sampaṭicchituṃ sakkhissantīti cintetvā tesaṃ hitapatthanāya tathārūpaṃ iddhiṃ akāsi.

Nisīdiṃsūti tesu hi sārajjamānarūpesu āgacchantesu eko bhikkhu 『『mamaṃyeva satthā oloketi, maṃyeva maññe niggaṇhitukāmo』』ti saṇikaṃ āgantvā vanditvā nisīdi, athañño athaññoti evaṃ pañcabhikkhusatāni nisīdiṃsu. Evaṃ nisinnaṃ pana bhikkhusaṅghaṃ sīdantare sannisinnaṃ mahāsamuddaṃ viya nivāte padīpaṃ viya ca niccalaṃ disvā satthā cintesi – 『『imesaṃ bhikkhūnaṃ kīdisī dhammadesanā vaṭṭatī』』ti? Athassa etadahosi – 『『ime āhārahetu paṇāmitā, piṇḍiyālopadhammadesanāva nesaṃ sappāyā, taṃ dassetvā matthake tiparivaṭṭadesanaṃ desessāmi, desanāpariyosāne sabbe arahattaṃ pāpuṇissantī』』ti. Atha nesaṃ taṃ dhammadesanaṃ desento antamidaṃ, bhikkhavetiādimāha.

Tattha antanti pacchimaṃ lāmakaṃ. Yadidaṃ piṇḍolyanti yaṃ evaṃ piṇḍapariyesanena jīvikaṃ kappentassa jīvitaṃ. Ayaṃ panettha padattho – piṇḍāya ulatīti piṇḍolo, piṇḍolassa kammaṃ piṇḍolyaṃ, piṇḍapariyesanena nipphāditajīvitanti attho. Abhisāpoti akkoso. Kupitā hi manussā attano paccatthikaṃ 『『cīvaraṃ nivāsetvā kapālaṃ gahetvā piṇḍaṃ pariyesamāno carissatī』』ti akkosanti. Atha vā pana 『『kiṃ tuyhaṃ akātabbaṃ atthi, yo tvaṃ evaṃ balavā vīriyasampannopi hirottappaṃ pahāya kapaṇo viya piṇḍolo vicarasi pattapāṇī』』ti? Evampi akkosantiyeva. Tañca kho etanti evaṃ taṃ abhisāpaṃ samānampi piṇḍolyaṃ. Kulaputtā upenti atthavasikāti mama sāsane jātikulaputtā ca ācārakulaputtā ca atthavasikā kāraṇavasikā hutvā kāraṇavasaṃ paṭicca upenti.

Rājābhinītātiādīsu ye rañño santakaṃ khāditvā raññā bandhanāgāre bandhāpitā palāyitvā pabbajanti, te rājābhinītā nāma. Te hi raññā bandhanaṃ abhinītattā rājābhinītā nāma. Ye pana corehi aṭaviyaṃ gahetvā ekaccesu māriyamānesu ekacce 『『mayaṃ sāmi tumhehi vissaṭṭhā gehaṃ anajjhāvasitvā pabbajissāma, tattha yaṃ yaṃ buddhapūjādipuññaṃ karissāma, tato tumhākaṃ pattiṃ dassāmā』』ti tehi vissaṭṭhā pabbajanti, te corābhinītā nāma. Tepi hi corehi māretabbataṃ abhinītāti corābhinītā nāma. Ye pana iṇaṃ gahetvā paṭidātuṃ asakkontā palāyitvā pabbajanti, te iṇaṭṭā nāma, iṇapīḷitāti attho . Iṇaṭṭhātipi pāṭho, iṇe ṭhitāti attho. Ye rājacorachātakarogabhayānaṃ aññatarena abhibhūtā upaddutā pabbajanti, te bhayaṭṭā nāma, bhayapīḷitāti attho. Bhayaṭṭhātipi pāṭho, bhaye ṭhitāti attho. Ājīvikāpakatāti ājīvikāya upaddutā abhibhūtā, puttadāraṃ posetuṃ asakkontāti attho. Otiṇṇāmhāti anto anupaviṭṭhā.

So ca hoti abhijjhālūti idaṃ so kulaputto 『『dukkhassa antaṃ karissāmī』』tiādivasena cittaṃ uppādetvā pabbajito, aparabhāge, taṃ pabbajjaṃ tathārūpaṃ kātuṃ na sakkoti, taṃ dassetuṃ vuttaṃ. Tattha abhijjhālūti parabhaṇḍānaṃ abhijjhāyitā. Tibbasārāgoti bahalarāgo. Byāpannacittoti pūtibhāvena vipannacitto. Paduṭṭhamanasaṅkappoti tikhiṇasiṅgo viya goṇo duṭṭhacitto. Muṭṭhassatīti bhattanikkhittakāko viya naṭṭhassati, idha kataṃ ettha nassati. Asampajānoti nippañño. Khandhādiparicchedarahito. Asamāhitoti caṇḍasote baddhanāvā viya upacārappanābhāvena asaṇṭhito. Vibbhantacittoti bandhāruḷhamago viya santamano. Pākatindriyoti yathā gihī puttadhītaro olokento asaṃvutindriyo hoti, evaṃ asaṃvutindriyo.

Chavālātanti chavānaṃ daḍḍhaṭṭhāne alātaṃ. Ubhatopadittaṃ majjhe gūthagatanti pamāṇena aṭṭhaṅgulamattaṃ dvīsu ṭhānesu ādittaṃ majjhe gūthamakkhitaṃ. Neva gāmeti sace hi taṃ yuganaṅgalagopānasipakkhapāsakādīnaṃ atthāya upanetuṃ sakkā assa, gāme kaṭṭhatthaṃ phareyya. Sace khettakuṭiyaṃ kaṭṭhattharamañcakādīnaṃ atthāya upanetuṃ sakkā, araññe kaṭṭhatthaṃ phareyya. Yasmā pana ubhayathāpi na sakkā, tasmā evaṃ vuttaṃ. Gihibhogā ca parihīnoti yo agāre vasantehi gihīhi dāyajje bhājiyamāne bhogo laddhabbo assa, tato ca parihīno. Sāmaññatthañcāti ācariyupajjhāyānaṃ ovāde ṭhatvā pariyattipaṭivedhavasena pattabbaṃ sāmaññatthañca. Imañca pana upamaṃ satthā na dussīlassa vasena āhari, parisuddhasīlassa pana alasassa abhijjhādīhi dosehi upahatassa puggalassa imaṃ upamaṃ āhari.

Tayome, bhikkhaveti kasmā āraddhaṃ? Imassa puggalassa chavālātasadisabhāvo neva mātāpitūhi kato, na ācariyupajjhāyehi, imehi pana pāpavitakkehi katoti dassanatthaṃ āraddhaṃ. Animittaṃ vā samādhinti vipassanāsamādhiṃ. So hi niccanimittādīnaṃ samugghātanena animittoti vuccati. Ettha ca cattāro satipaṭṭhānā missakā, animittasamādhi pubbabhāgo. Animittasamādhi vā missako, satipaṭṭhānā pubbabhāgāti veditabbā.

Dvemā, bhikkhave, diṭṭhiyoti idaṃ pana na kevalaṃ animittasamādhibhāvanā imesaṃyeva tiṇṇaṃ mahāvitakkānaṃ pahānāya saṃvattati, sassatucchedadiṭṭhīnampi pana samugghātaṃ karotīti dassanatthaṃ vuttaṃ. Na vajjavā assanti niddoso bhaveyyaṃ. Sesamettha uttānameva. Iti bhagavā imasmimpi sutte desanaṃ tīhi bhavehi vinivattetvā arahattena kūṭaṃ gaṇhi. Desanāvasāne pañcasatā bhikkhū saha paṭisambhidāhi arahattaṃ pāpuṇiṃsūti. Aṭṭhamaṃ.

  1. Pālileyyasuttavaṇṇanā

  2. Navame cārikaṃ pakkāmīti kosambikānaṃ bhikkhūnaṃ kalahakāle satthā ekadivasaṃ dīghītissa kosalarañño vatthuṃ āharitvā 『『na hi verena verāni, sammantīdha kudācana』』ntiādīhi (dha. pa. 5) gāthāhi ovadati. Taṃdivasaṃ tesaṃ kalahaṃ karontānaṃyeva ratti vibhātā. Dutiyadivasepi bhagavā tameva vatthuṃ kathesi. Taṃdivasampi tesaṃ kalahaṃ karontānaṃyeva ratti vibhātā. Tatiyadivasepi bhagavā tameva vatthuṃ kathesi. Atha naṃ aññataro bhikkhu evamāha – 『『appossukko, bhante, bhagavā diṭṭhadhammasukhavihāraṃ anuyutto viharatu, mayametena bhaṇḍanena kalahena viggahena vivādena paññāyissāmā』』ti. Satthā 『『pariyādiṇṇarūpacittā kho ime moghapurisā, na ime sakkā saññāpetu』』nti cintetvā – 『『kiṃ mayhaṃ imehi, ekacāravāsaṃ vasissāmī』』ti? So pātova sarīrapaṭijagganaṃ katvā kosambiyaṃ piṇḍāya caritvā kañcipi anāmantetvā ekova adutiyo cārikaṃ pakkāmi.

Yasmiṃ, āvuso, samayeti idaṃ thero yasmāssa ajja bhagavā ekena bhikkhunā saddhiṃ pakkamissati, ajja dvīhi, ajja satena, ajja sahassena, ajja ekakovāti sabbo bhagavato cāro vidito pākaṭo paccakkho, tasmā āha.

Anupubbenāti gāmanigamapaṭipāṭiyā piṇḍāya caramāno ekacāravāsaṃ tāva vasamānaṃ bhikkhuṃ passitukāmo hutvā bālakaloṇakāragāmaṃ agamāsi. Tattha bhaguttherassa sakalapacchābhattañceva tiyāmarattiñca ekacāravāse ānisaṃsaṃ kathetvā punadivase tena pacchāsamaṇena piṇḍāya caritvā taṃ tattheva nivattetvā 『『samaggavāsaṃ vasamāne tayo kulaputte passissāmī』』ti pācīnavaṃsamigadāyaṃ agamāsi. Tesampi sakalapacchābhattañceva tiyāmarattiñca ekacāravāse ānisaṃsaṃ kathetvā te tattheva nivattetvā ekakova pālileyya nagarābhimukho pakkamitvā anupubbena pālileyyanagaraṃ sampatto. Tena vuttaṃ – 『『anupubbena cārikaṃ caramāno yena pālileyyakaṃ, tadavasarī』』ti.

Bhaddasālamūleti pālileyyavāsino bhagavato dānaṃ datvā pālileyyato avidūre rakkhitavanasaṇḍo nāma atthi, tattha bhagavato paṇṇasālaṃ katvā 『『ettha vasathā』』ti paṭiññaṃ kāretvā vāsayiṃsu. Bhaddasālo pana tattheko manāpo laddhako sālarukkho. Bhagavā taṃ nagaraṃ upanissāya tasmiṃ vanasaṇḍe paṇṇasālasamīpe tasmiṃ rukkhamūle viharati. Tena vuttaṃ 『『bhaddasālamūle』』ti.

Evaṃ viharante panettha tathāgate aññataro hatthināgo hatthinīhi hatthipotakādīhi gocarabhūmititthogāhanādīsu ubbāḷho yūthe ukkaṇṭhito 『『kiṃ me imehi hatthīhī』』ti? Yūthaṃ pahāya manussapathaṃ gacchanto pālileyyakavanasaṇḍe bhagavantaṃ disvā ghaṭasahassena nibbāpitasantāpo viya nibbuto hutvā satthu santike aṭṭhāsi. So tato paṭṭhāya satthu vattapaṭivattaṃ karonto mukhadhovanaṃ deti, nhānodakaṃ āharati, dantakaṭṭhaṃ deti, pariveṇaṃ sammajjati, araññato madhurāni phalāphalāni āharitvā satthuno deti. Satthā paribhogaṃ karoti.

Ekadivasaṃ satthā rattibhāgasamanantare caṅkamitvā pāsāṇaphalake nisīdi. Hatthīpi avidūre ṭhāne aṭṭhāsi. Satthā pacchato oloketvā na kiñci addasa, evaṃ purato ca ubhayapassesu ca. Athassa 『『sukhaṃ vatāhaṃ aññatra tehi bhaṇḍanakārakehi vasāmī』』ti cittaṃ uppajji. Hatthinopi 『『mayā nāmitasākhaṃ aññe khādantā natthī』』tiādīni cintetvā – 『『sukhaṃ vata ekakova vasāmi, satthu vattaṃ kātuṃ labhāmī』』ti cittaṃ uppajji. Satthā attano cittaṃ oloketvā – 『『mama tāva īdisaṃ cittaṃ, kīdisaṃ nu kho hatthissā』』ti tassāpi tādisameva disvā 『『sameti no citta』』nti imaṃ udānaṃ udānesi –

『『Etaṃ nāgassa nāgena, īsādantassa hatthino;

Sameti cittaṃ cittena, yadeko ramatī vane』』ti. (mahāva. 467);

Atha kho sambahulā bhikkhūti atha evaṃ tathāgate tattha viharante pañcasatā disāsu vassaṃvutthā bhikkhū. Yenāyasmā ānandoti 『『satthā kira bhikkhusaṅghaṃ paṇāmetvā araññaṃ paviṭṭho』』ti attano dhammatāya satthu santikaṃ gantuṃ asakkontā yenāyasmā ānando, tenupasaṅkamiṃsu.

Anantarāāsavānaṃ khayoti maggānantaraṃ arahattaphalaṃ. Vicayasoti vicayena, tesaṃ tesaṃ dhammānaṃ sabhāvavicinanasamatthena ñāṇena paricchinditvāti attho. Dhammoti sāsanadhammo. Cattāro satipaṭṭhānātiādi ye ye koṭṭhāse paricchinditvā dhammo desito, tesaṃ pakāsanatthāya vuttaṃ. Samanupassanāti diṭṭhisamanupassanā. Saṅkhāro soti diṭṭhisaṅkhāro so. Tatojo so saṅkhāroti tato taṇhāto so saṅkhāro jāto. Taṇhāsampayuttesu cittesupi catūsu cittesu esa jāyati. Sāpi taṇhāti sā diṭṭhisaṅkhārassa paccayabhūtā taṇhā. Sāpi vedanāti sā taṇhāya paccayabhūtā vedanā. Sopi phassoti so vedanāya paccayo avijjāsamphasso. Sāpi avijjāti sā phassasampayuttā avijjā.

No cassaṃ, no ca me siyāti sace ahaṃ na bhaveyyaṃ, mama parikkhāropi na bhaveyya. Nābhavissaṃ, na me bhavissatīti sace pana āyatimpi ahaṃ na bhavissāmi, evaṃ mama parikkhāropi na bhavissati. Ettake ṭhāne bhagavā tena bhikkhunā gahitagahitadiṭṭhiṃ vissajjāpento āgato puggalajjhāsayenapi desanāvilāsenapi. Tatojo so saṅkhāroti taṇhāsampayuttacitte vicikicchāva natthi, kathaṃ vicikicchāsaṅkhāro taṇhāto jāyatīti? Appahīnattā. Yassa hi taṇhāya appahīnāya so uppajjati, taṃ sandhāyetaṃ vuttaṃ. Diṭṭhiyāpi eseva nayo labbhatiyeva catūsu hi cittuppādesu sampayuttadiṭṭhi nāma natthi. Yasmā pana taṇhāya appahīnattā sā uppajjati, tasmā taṃ sandhāya tatrāpi ayamattho yujjati. Iti imasmiṃ sutte tevīsatiyā ṭhānesu arahattaṃ pāpetvā vipassanā kathitā. Navamaṃ.

  1. Puṇṇamasuttavaṇṇanā

  2. Dasame tadahuposathetiādi pavāraṇasutte vitthāritameva. Kiñcideva desanti kiñci kāraṇaṃ. Sake āsane nisīditvā puccha yadākaṅkhasīti kasmā evamāha? So kira bhikkhu pañcasatabhikkhuparivāro. Ācariye pana ṭhitake pucchante sace te bhikkhū nisīdanti, satthari gāravaṃ kataṃ hoti, ācariye agāravaṃ. Sace uṭṭhahanti, ācariye gāravaṃ kataṃ hoti, satthari agāravaṃ. Iti nesaṃ cittaṃ anekaggaṃ bhavissati, desanaṃ sampaṭicchituṃ na sakkhissanti. Tasmiṃ pana nisīditvā pucchante tesaṃ cittaṃ ekaggaṃ bhavissati, desanaṃ sampaṭicchituṃ sakkhissantīti ñatvā bhagavā evamāha. Ime nu kho, bhanteti ayaṃ thero pañcannaṃ bhikkhusatānaṃ ācariyo, pañcakkhandhamattampi nappajānātīti na vattabbo. Pañhaṃ pucchantena pana 『『ime pañcupādānakkhandhā, na aññe』』ti evaṃ jānantena viya hutvā pucchituṃ na vaṭṭati, tasmā ajānanto viya pucchati. Tepi cassa antevāsikā 『『amhākaṃ ācariyo 『ahaṃ jānāmī』ti na katheti, sabbaññutaññāṇena pana saddhiṃ saṃsanditvāva kathetī』』ti sotabbaṃ saddhātabbaṃ maññissantītipi ajānanto viya pucchati.

Chandamūlakāti taṇhāchandamūlakā. Na kho bhikkhu taññeva upādānaṃ te pañcupādānakkhandhāti yasmā chandarāgamattaṃ pañcakkhandhā na hoti, tasmā idaṃ vuttaṃ. Yasmā pana sahajātato vā ārammaṇato vā khandhe muñcitvā upādānaṃ natthi, tasmā nāpi aññatra pañcahiupādānakkhandhehi upādānanti vuttaṃ. Taṇhāsampayuttasmiñhi citte vattamāne taṃcittasamuṭṭhānarūpaṃ rūpakkhandho, ṭhapetvā taṃ taṇhaṃ sesā arūpadhammā cattāro khandhāti sahajātatopi khandhe muñcitvā upādānaṃ natthi. Upādānassa pana rūpādīsu aññataraṃ ārammaṇaṃ katvā uppajjanato ārammaṇatopi pañcakkhandhe muñcitvā upādānaṃ natthi. Chandarāgavemattatāti chandarāganānattaṃ. Evaṃ kho bhikkhūti evaṃ rūpārammaṇassa chandarāgassa vedanādīsu aññataraṃ ārammaṇaṃ akaraṇato siyā chandarāgavemattatā. Khandhādhivacananti khandhāti ayaṃ paññatti. Ayaṃ pana anusandhi na ghaṭiyati, kiñcāpi na ghaṭiyati, sānusandhikāva pucchā, sānusandhikaṃ vissajjanaṃ. Ayañhi thero tesaṃ tesaṃ bhikkhūnaṃ ajjhāsayena pucchati, satthāpi tesaṃ tesaṃ ajjhāsayeneva vissajjeti. Sesaṃ sabbattha uttānameva. Dasamaṃ.

Imassa ca pana vaggassa ekekasmiṃ sutte pañcasatā pañcasatā bhikkhū arahattaṃ pattāti.

Khajjanīyavaggo aṭṭhamo.

  1. Theravaggo

  2. Ānandasuttavaṇṇanā

  3. Theravaggassa paṭhame mantāṇiputtoti, mantāṇiyā nāma brāhmaṇiyā putto. Upādāyāti āgamma ārabbha sandhāya paṭicca. Asmīti hotīti asmīti evaṃ pavattaṃ taṇhāmānadiṭṭhipapañcattayaṃ hoti. Daharoti taruṇo. Yuvāti yobbanena samannāgato. Maṇḍanakajātikoti maṇḍanakasabhāvo maṇḍanakasīlo. Mukhanimittanti mukhapaṭibimbaṃ. Tañhi parisuddhaṃ ādāsamaṇḍalaṃ paṭicca paññāyati. Kiṃ pana taṃ olokayato sakamukhaṃ paññāyati, paramukhanti? Yadi sakaṃ bhaveyya, parammukhaṃ hutvā paññāyeyya, atha parassa bhaveyya, vaṇṇādīhi asadisaṃ hutvā paññāyeyya. Tasmā na taṃ attano, na parassa, ādāsaṃ pana nissāya nibhāsarūpaṃ nāma taṃ paññāyatīti vadanti. Atha yaṃ udake paññāyati, taṃ kena kāraṇenāti ? Mahābhūtānaṃ visuddhatāya. Dhammo me abhisamitoti mayā ñāṇena catusaccadhammo abhisamāgato, sotāpannosmi jātoti kathesi. Paṭhamaṃ.

  4. Tissasuttavaṇṇanā

  5. Dutiye madhurakajāto viyāti sañjātagarubhāvo viya akammañño. Disāpi meti ayaṃ puratthimā ayaṃ dakkhiṇāti evaṃ disāpi mayhaṃ na pakkhāyanti, na pākaṭā hontīti vadati. Dhammāpi maṃ na paṭibhantīti pariyattidhammāpi mayhaṃ na upaṭṭhahanti, uggahitaṃ sajjhāyitaṃ na dissatīti vadati. Vicikicchāti no mahāvicikicchā. Na hi tassa 『『sāsanaṃ niyyānikaṃ nu kho, na nu kho』』ti vimati uppajjati. Evaṃ panassa hoti 『『sakkhissāmi nu kho samaṇadhammaṃ kātuṃ, udāhu pattacīvaradhāraṇamattameva karissāmī』』ti.

Kāmānametaṃ adhivacananti yathā hi ninnaṃ pallalaṃ olokentassa dassanarāmaṇeyyakamattaṃ atthi, yo panettha otarati, taṃ caṇḍamīnākulatāya ākaḍḍhitvā anayabyasanaṃ pāpeti, evamevaṃ pañcasu kāmaguṇesu cakkhudvārādīnaṃ ārammaṇe rāmaṇeyyakamattaṃ atthi, yo panettha gedhaṃ āpajjati, taṃ ākaḍḍhitvā nirayādīsu eva pakkhipanti. Appassādā hi kāmā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyoti imaṃ atthavasaṃ paṭicca 『『kāmānametaṃ adhivacana』』nti vuttaṃ. Ahamanuggahenāti ahaṃ dhammāmisānuggahehi anuggaṇhāmi. Abhinandīti sampaṭicchi. Na kevalañca abhinandi, imaṃ pana satthu santikā assāsaṃ labhitvā ghaṭento vāyamanto katipāhena arahatte patiṭṭhāsi. Dutiyaṃ.

  1. Yamakasuttavaṇṇanā

  2. Tatiye diṭṭhigatanti sace hissa evaṃ bhaveyya 『『saṅkhārā uppajjanti ceva nirujjhanti ca, saṅkhārappavattameva appavattaṃ hotī』』ti, diṭṭhigataṃ nāma na bhaveyya, sāsanāvacarikaṃ ñāṇaṃ bhaveyya. Yasmā panassa 『『satto ucchijjati vinassatī』』ti ahosi, tasmā diṭṭhigataṃ nāma jātaṃ. Thāmasā parāmāsāti diṭṭhithāmena ceva diṭṭhiparāmāsena ca.

Yenāyasmāsāriputtoti yathā nāma paccante kupite taṃ vūpasametuṃ asakkontā rājapurisā senāpatissa vā rañño vā santikaṃ gacchanti, evaṃ diṭṭhigatavasena tasmiṃ there kupite taṃ vūpasametuṃ asakkontā te bhikkhū yena dhammarājassa dhammasenāpati āyasmā sāriputto , tenupasaṅkamiṃsu. Evaṃbyākhoti tesaṃ bhikkhūnaṃ santike viya therassa sammukhā paggayha vattuṃ asakkonto olambantena hadayena 『『evaṃbyākho』』ti āha. Taṃ kiṃ maññasi, āvusoti? Idaṃ thero tassa vacanaṃ sutvā, 『『nāyaṃ attano laddhiyaṃ dosaṃ passati, dhammadesanāya assa taṃ pākaṭaṃ karissāmī』』ti cintetvā tiparivaṭṭaṃ desanaṃ desetuṃ ārabhi.

Taṃ kiṃ maññasi, āvuso yamaka, rūpaṃ tathāgatoti idaṃ kasmā āraddhaṃ? Anuyogavattaṃ dāpanatthaṃ. Tiparivaṭṭadesanāvasānasmiñhi thero sotāpanno jāto. Atha naṃ anuyogavattaṃ dāpetuṃ 『『taṃ kiṃ maññasī』』tiādimāha? Tathāgatoti satto. Rūpaṃ vedanā saññā saṅkhārā viññāṇanti ime pañcakkhandhe sampiṇḍetvā 『『tathāgato』』ti samanupassasīti pucchati. Ettha ca te, āvusoti idaṃ therassa anuyoge bhummaṃ. Idaṃ vuttaṃ hoti – ettha ca te ettake ṭhāne diṭṭheva dhamme saccato thirato satte anupalabbhiyamāneti. Sace taṃ, āvusoti idametaṃ aññaṃ byākarāpetukāmo pucchati. Yaṃ dukkhaṃ taṃ niruddhanti yaṃ dukkhaṃ, tadeva niruddhaṃ, añño satto nirujjhanako nāma natthi, evaṃ byākareyyanti attho.

Etasseva atthassāti etassa paṭhamamaggassa. Bhiyyosomattāya ñāṇāyāti atirekappamāṇassa ñāṇassa atthāya, sahavipassanakānaṃ upari ca tiṇṇaṃ maggānaṃ āvibhāvatthāyāti attho. Ārakkhasampannoti antoārakkhena ceva bahiārakkhena ca samannāgato. Ayogakkhemakāmoti catūhi yogehi khemabhāvaṃ anicchanto. Pasayhāti pasayhitvā abhibhavitvā. Anupakhajjāti anupavisitvā.

Pubbuṭṭhāyītiādīsu dūratova āgacchantaṃ disvā āsanato paṭhamataraṃ vuṭṭhātīti pubbuṭṭhāyī. Tassa āsanaṃ datvā tasmiṃ nisinne pacchā nipatati nisīdatīti, pacchānipātī. Pātova vuṭṭhāya 『『ettakā kasituṃ gacchatha, ettakā vapitu』』nti vā sabbapaṭhamaṃ vuṭṭhātīti pubbuṭṭhāyī. Sāyaṃ sabbesu attano attano vasanaṭṭhānaṃ gatesu gehassa samantato ārakkhaṃ saṃvidhāya dvārāni thaketvā sabbapacchā nipajjanatopi pacchānipātī. 『『Kiṃ karomi , ayyaputta ? Kiṃ karomi ayyaputtā』』ti? Mukhaṃ olokento kiṃkāraṃ paṭisāvetīti kiṃkārapaṭissāvī. Manāpaṃ caratīti manāpacārī. Piyaṃ vadatīti piyavādī. Mittatopi naṃ saddaheyyāti mitto me ayanti saddaheyya. Vissāsaṃ āpajjeyyāti ekato pānabhojanādiṃ karonto vissāsiko bhaveyya. Saṃvissatthoti suṭṭhu vissattho.

Evameva khoti ettha idaṃ opammasaṃsandanaṃ – bālagahapatiputto viya hi vaṭṭasannissitakāle assutavā puthujjano , vadhakapaccāmitto viya abaladubbalā pañcakkhandhā, vadhakapaccāmittassa 『『bālagahapatiputtaṃ upaṭṭhahissāmī』』ti upagatakālo viya paṭisandhikkhaṇe upagatā pañcakkhandhā, tassa hi 『『na me ayaṃ sahāyo, vadhakapaccatthiko aya』』nti ajānanakālo viya vaṭṭanissitaputhujjanassa pañcakkhandhe 『『na ime mayha』』nti agahetvā 『『mama rūpaṃ, mama vedanā, mama saññā, mama saṅkhārā, mama viññāṇa』』nti gahitakālo, vadhakapaccatthikassa 『『mitto me aya』』nti gahetvā sakkārakaraṇakālo viya 『『mama ime』』ti gahetvā pañcannaṃ khandhānaṃ nhāpanabhojanādīhi sakkārakaraṇakālo, 『『ativissattho me aya』』nti ñatvā sakkāraṃ karontasseva asinā sīsacchindanaṃ viya vissatthassa bālaputhujjanassa tikhiṇehi bhijjamānehi khandhehi jīvitapariyādānaṃ veditabbaṃ.

Upetīti upagacchati. Upādiyatīti gaṇhāti. Adhiṭṭhātīti adhitiṭṭhati. Attā meti ayaṃ me attāti. Sutavā ca kho, āvuso, ariyasāvakoti yathā pana paṇḍito gahapatiputto evaṃ upagataṃ paccatthikaṃ 『『paccatthiko me aya』』nti ñatvā appamatto tāni tāni kammāni kāretvā anatthaṃ pariharati, atthaṃ pāpuṇāti, evaṃ sutavā ariyasāvakopi 『『na rūpaṃ attato samanupassatī』』tiādinā nayena pañcakkhandhe ahanti vā mamanti vā agahetvā, 『『paccatthikā me ete』』ti ñatvā rūpasattakaarūpasattakādivasena vipassanāya yojetvāva tatonidānaṃ dukkhaṃ parivajjetvā aggaphalaṃ arahattaṃ pāpuṇāti. Sesamettha uttānameva. Tatiyaṃ.

  1. Anurādhasuttavaṇṇanā

  2. Catutthe araññakuṭikāyanti tasseva vihārassa paccante paṇṇasālāyaṃ. Taṃ tathāgatoti tumhākaṃ satthā tathāgato taṃ sattaṃ tathāgataṃ. Aññatra imehīti tassa kira evaṃ ahosi 『『ime sāsanassa paṭipakkhā paṭivilomā, yathā ime bhaṇanti, na evaṃ satthā paññāpessati, aññathā paññāpessatī』』ti. Tasmā evamāha. Evaṃ vutte te aññatitthiyāti evaṃ therena attano ca paresañca samayaṃ ajānitvā vutte ekadesena sāsanasamayaṃ jānantā therassa vāde dosaṃ dātukāmā te aññatitthiyā paribbājakā āyasmantaṃ anurādhaṃ etadavocuṃ.

Taṃ kiṃ maññasi anurādhāti satthā tassa kathaṃ sutvā cintesi – 『『ayaṃ bhikkhu attano laddhiyaṃ dosaṃ na jānāti, kārako panesa yuttayogo, dhammadesanāya eva naṃ jānāpessāmī』』ti tiparivaṭṭaṃ desanaṃ desetukāmo 『『taṃ kiṃ maññasi, anurādhā』』tiādimāha. Athassa tāya desanāya arahattappattassa anuyogavattaṃ āropento taṃ kiṃ maññasi, anurādha? Rūpaṃ tathāgatotiādimāha. Dukkhañceva paññapemi, dukkhassa ca nirodhanti vaṭṭadukkhañceva vaṭṭadukkhassa ca nirodhaṃ nibbānaṃ paññapemi. Dukkhanti vā vacanena dukkhasaccaṃ gahitaṃ. Tasmiṃ gahite samudayasaccaṃ gahitameva hoti, tassa mūlattā. Nirodhanti vacanena nirodhasaccaṃ gahitaṃ. Tasmiṃ gahite maggasaccaṃ gahitameva hoti tassa upāyattā. Iti pubbe cāhaṃ, anurādha, etarahi ca catusaccameva paññapemīti dasseti. Evaṃ imasmiṃ sutte vaṭṭavivaṭṭameva kathitaṃ. Catutthaṃ.

  1. Vakkalisuttavaṇṇanā

  2. Pañcame kumbhakāranivesaneti kumbhakārasālāyaṃ. Thero kira vutthavasso pavāretvā bhagavantaṃ dassanāya āgacchati. Tassa nagaramajjhe mahāābādho uppajji, pādā na vahanti. Atha naṃ mañcakasivikāya kumbhakārasālaṃ āhariṃsu. Sā ca sālā tesaṃ kammasālā, na nivesanasālā. Taṃ sandhāya vuttaṃ 『『kumbhakāranivesane viharatī』』ti. Bāḷhagilānoti adhimattagilāno. Samadhosīti samantato adhosi, calanākārena apacitiṃ dassesi. Vattaṃ kiretaṃ bāḷhagilānenapi buḍḍhataraṃ disvā uṭṭhānākārena apaciti dassetabbā. Tena pana 『『mā cali mā calī』』ti vattabbo. Santimāni āsanānīti buddhakālasmiñhi ekassapi bhikkhuno vasanaṭṭhāne 『『sace satthā āgacchissati, idha nisīdissatī』』ti āsanaṃ paññattameva hoti antamaso phalakamattampi paṇṇasanthāramattampi. Khamanīyaṃ yāpanīyanti kacci dukkhaṃ khamituṃ iriyāpathaṃ vā yāpetuṃ sakkāti pucchati. Paṭikkamantīti nivattanti. Abhikkamantīti adhigacchanti . Paṭikkamosānanti paṭikkamo etāsaṃ. Sīlato na upavadatīti sīlaṃ ārabbha sīlabhāvena na upavadati. Cirapaṭikāhanti cirapaṭiko ahaṃ, cirato paṭṭhāya ahanti attho. Pūtikāyenāti attano suvaṇṇavaṇṇampi kāyaṃ bhagavā dhuvapaggharaṇaṭṭhena evamāha. Yo kho, vakkali, dhammanti idha bhagavā 『『dhammakāyo kho, mahārāja, tathāgato』』ti vuttaṃ dhammakāyataṃ dasseti. Navavidho hi lokuttaradhammo tathāgatassa kāyo nāma.

Idāni therassa tiparivaṭṭadhammadesanaṃ ārabhanto taṃ kiṃ maññasītiādimāha. Kāḷasilāti kāḷasilāvihāro. Vimokkhāyāti maggavimokkhatthāya. Suvimutto vimuccissatīti arahattaphalavimuttiyā vimutto hutvā vimuccissati. Tā kira devatā 『『yena nīhārena iminā vipassanā āraddhā, anantarāyena arahattaṃ pāpuṇissatī』』ti ñatvā evamāhaṃsu. Apāpakanti alāmakaṃ. Satthaṃ āharesīti thero kira adhimāniko ahosi. So samādhivipassanāhi vikkhambhitānaṃ kilesānaṃ samudācāraṃ apassanto 『『khīṇāsavomhī』』ti saññī hutvā 『『kiṃ me iminā dukkhena jīvitena? Satthaṃ āharitvā marissāmī』』ti tikhiṇena satthena kaṇṭhanāḷaṃ chindi. Athassa dukkhā vedanā uppajji. So tasmiṃ khaṇe attano puthujjanabhāvaṃ ñatvā avissaṭṭhakammaṭṭhānattā sīghaṃ mūlakammaṭṭhānaṃ ādāya sammasanto arahattaṃ pāpuṇitvāva kālamakāsi. Paccavekkhaṇā panassa ca kathaṃ ahosīti? Khīṇāsavassa ekūnavīsati paccavekkhaṇā na sabbāva avassaṃ laddhabbā, tikhiṇenāpi pana asinā sīse chijjante ekaṃ dve ñāṇāni avassaṃ uppajjanti.

Vivattakkhandhanti parivattakkhandhaṃ. Semānanti sayamānaṃ. Thero kira uttānako nipanno satthaṃ āhari. Tassa sarīraṃ yathāṭhitameva ahosi. Sīsaṃ pana dakkhiṇapassena parivattitvā aṭṭhāsi. Ariyasāvakā hi yebhuyyena dakkhiṇapasseneva kālaṃ karonti. Tenassa sarīraṃ yathāṭhitaṃyeva ahosi. Sīsaṃ pana dakkhiṇapassena parivattitvā ṭhitaṃ. Taṃ sandhāya vivattakkhandho nāma jātotipi vadanti. Dhūmāyitattanti dhūmāyanabhāvaṃ . Timirāyitattanti timirāyanabhāvaṃ. Dhūmavalāhakaṃ viya timiravalāhakaṃ viya cāti attho. Pañcamaṃ.

  1. Assajisuttavaṇṇanā

  2. Chaṭṭhe kassapakārāmeti kassapaseṭṭhinā kārite ārāme. Kāyasaṅkhāreti assāsapassāse . So hi te catutthajjhānena passambhitvā passambhitvā vihāsi. Evaṃ hotīti idāni taṃ samādhiṃ appaṭilabhantassa evaṃ hoti. No cassāhaṃ parihāyāmīti kacci nu kho ahaṃ sāsanato na parihāyāmi? Tassa kira ābādhadosena appitappitā samāpatti parihāyi, tasmā evaṃ cintesi. Samādhisārakā samādhisāmaññāti samādhiṃyeva sārañca sāmaññañca maññanti. Mayhaṃ pana sāsane na etaṃ sāraṃ, vipassanāmaggaphalāni sāraṃ. So tvaṃ samādhito parihāyanto kasmā cintesi 『『sāsanato parihāyāmī』』ti. Evaṃ theraṃ assāsetvā idānissa tiparivaṭṭaṃ dhammadesanaṃ ārabhanto taṃ kiṃ maññasītiādimāha. Athassa tiparivaṭṭadesanāvasāne arahattaṃ pattassa satatavihāraṃ dassento so sukhaṃ ce vedanaṃ vedayatītiādimāha . Tattha anabhinanditāti pajānātīti sukhavedanāya tāva abhinandanā hotu, dukkhavedanāya kathaṃ hotīti? Dukkhaṃ patvā sukhaṃ pattheti, yadaggena sukhaṃ pattheti, tadaggena dukkhaṃ patthetiyeva. Sukhavipariṇāmena hi dukkhaṃ āgatameva hotīti evaṃ dukkhe abhinandanā veditabbā. Sesaṃ pubbe vuttanayamevāti. Chaṭṭhaṃ.

  3. Khemakasuttavaṇṇanā

  4. Sattame attaniyanti attano parikkhārajātaṃ. Asmīti adhigatanti asmīti evaṃ pavattā taṇhāmānā adhigatā. Sandhāvanikāyāti punappunaṃ gamanāgamanena. Upasaṅkamīti badarikārāmato gāvutamattaṃ ghositārāmaṃ agamāsi. Dāsakatthero pana catukkhattuṃ gamanāgamanena taṃdivasaṃ dviyojanaṃ addhānaṃ āhiṇḍi. Kasmā pana taṃ therā pahiṇiṃsu? Vissutassa dhammakathikassa santikā dhammaṃ suṇissāmāti. Sayaṃ kasmā na gatāti? Therassa vasanaṭṭhānaṃ araññaṃ sambādhaṃ, tattha saṭṭhimattānaṃ therānaṃ ṭhātuṃ vā nisīdituṃ vā okāso natthīti na gatā. 『『Idhāgantvā amhākaṃ dhammaṃ kathetū』』tipi kasmā pana na pahiṇiṃsūti? Therassa ābādhikattā. Atha kasmā punappunaṃ pahiṇiṃsūti? Sayameva ñatvā amhākaṃ kathetuṃ āgamissatīti. Theropi tesaṃ ajjhāsayaṃ ñatvāva agamāsīti.

Na khvāhaṃ, āvuso, rūpanti yo hi rūpameva asmīti vadati, tena itare cattāro khandhā paccakkhātā honti. Yo aññatra rūpā vadati, tena rūpaṃ paccakkhātaṃ hoti. Vedanādīsupi eseva nayo. Therassa pana samūhato pañcasupi khandhesu asmīti adhigato, tasmā evamāha. Hotevāti hotiyeva. Anusahagatoti sukhumo. Ūseti chārikākhāre. Khāreti ūsakhāre. Sammadditvāti temetvā khādetvā.

Evamevakhoti ettha idaṃ opammasaṃsandanaṃ – kiliṭṭhavatthaṃ viya hi puthujjanassa cittācāro, tayo khārā viya tisso anupassanā, tīhi khārehi dhotavatthaṃ viya desanāya madditvā ṭhito anāgāmino cittācāro, anusahagato ūsādigandho viya arahattamaggavajjhā kilesā, gandhakaraṇḍako viya arahattamaggañāṇaṃ gandhakaraṇḍakaṃ āgamma anusahagatānaṃ ūsagandhādīnaṃ samugghāto viya arahattamaggena sabbakilesakkhayo, gandhaparibhāvitavatthaṃ nivāsetvā chaṇadivase antaravīthiyaṃ sugandhagandhino vicaraṇaṃ viya khīṇāsavassa sīlagandhādīhi dasa disā upavāyantassa yathākāmacāro.

Ācikkhitunti kathetuṃ. Desetunti pakāsetuṃ. Paññāpetunti jānāpetuṃ. Paṭṭhapetunti patiṭṭhāpetuṃ. Vivaritunti vivaṭaṃ kātuṃ. Vibhajitunti suvibhattaṃ kātuṃ. Uttānīkātunti uttānakaṃ kātuṃ. Saṭṭhimattānaṃ therānanti te kira therena kathitakathitaṭṭhāne vipassanaṃ paṭṭhapetvā uparūpari sammasantā desanāpariyosāne arahattaṃ pāpuṇiṃsu. Theropi aññena nīhārena akathetvā vipassanāsahagatacitteneva kathesi. Tasmā sopi arahattaṃ pāpuṇi. Tena vuttaṃ – 『『saṭṭhimattānaṃ therānaṃ bhikkhūnaṃ anupādāya āsavehi cittāni vimucciṃsu āyasmato khemakassa cā』』ti. Sattamaṃ.

  1. Channasuttavaṇṇanā

  2. Aṭṭhame āyasmā channoti tathāgatena saddhiṃ ekadivase jāto mahābhinikkhamanadivase saddhiṃ nikkhamitvā puna aparabhāge satthu santike pabbajitvā 『『amhākaṃ buddho amhākaṃ dhammo』』ti evaṃ makkhī ceva paḷāsī ca hutvā sabrahmacārīnaṃ pharusavācāya saṅghaṭṭanaṃ karonto thero. Avāpuraṇaṃ ādāyāti kuñcikaṃ gahetvā. Vihārena vihāraṃ upasaṅkamitvāti ekaṃ vihāraṃ pavisitvā tato aññaṃ, tato aññanti evaṃ tena tena vihārena taṃ taṃ vihāraṃ upasaṅkamitvā. Etadavoca ovadantu manti kasmā evaṃ mahantena ussāhena tattha tattha gantvā etaṃ avocāti? Uppannasaṃvegatāya. Tassa hi parinibbute satthari dhammasaṅgāhakattherehi pesito āyasmā ānando kosambiṃ gantvā brahmadaṇḍaṃ adāsi. So dinne brahmadaṇḍe sañjātapariḷāho visaññībhūto patitvā puna saññaṃ labhitvā vuṭṭhāya ekassa bhikkhuno santikaṃ gato, so tena saddhiṃ kiñci na kathesi. Aññassa santikaṃ agamāsi, sopi na kathesīti evaṃ sakalavihāraṃ vicaritvā nibbinno pattacīvaraṃ ādāya bārāṇasiṃ gantvā uppannasaṃvego tattha tattha gantvā evaṃ avoca.

Sabbe saṅkhārā aniccāti sabbe tebhūmakasaṅkhārā aniccā. Sabbe dhammā anattāti sabbe catubhūmakadhammā anattā. Iti sabbepi te bhikkhū theraṃ ovadantā aniccalakkhaṇaṃ anattalakkhaṇanti dveva lakkhaṇāni kathetvā dukkhalakkhaṇaṃ na kathayiṃsu. Kasmā? Evaṃ kira nesaṃ ahosi – 『『ayaṃ bhikkhu vādī dukkhalakkhaṇe paññāpiyamāne rūpaṃ dukkhaṃ…pe… viññāṇaṃ dukkhaṃ, maggo dukkho, phalaṃ dukkhanti 『tumhe dukkhappattā bhikkhū nāmā』ti gahaṇaṃ gaṇheyya, yathā gahaṇaṃ gahetuṃ na sakkoti, evaṃ niddosamevassa katvā kathessāmā』』ti dveva lakkhaṇāni kathayiṃsu.

Paritassanā upādānaṃ uppajjatīti paritassanā ca upādānañca uppajjati. Paccudāvattati mānasaṃ, atha ko carahi me attāti yadi rūpādīsu ekopi anattā, atha ko nāma me attāti evaṃ paṭinivattati 『『mayhaṃ mānasa』』nti. Ayaṃ kira thero paccaye apariggahetvā vipassanaṃ paṭṭhapesi, sāssa dubbalavipassanā attagāhaṃ pariyādātuṃ asakkuṇantī saṅkhāresu suññato upaṭṭhahantesu 『『ucchijjissāmi vinassissāmī』』ti ucchedadiṭṭhiyā ceva paritassanāya ca paccayo ahosi. So ca attānaṃ pāpate papatantaṃ viya disvā, 『『paritassanā upādānaṃ uppajjati, paccudāvattati mānasaṃ, atha ko carahi me attā』』ti āha. Na kho panevaṃ dhammaṃ passato hotīti catusaccadhammaṃ passantassa evaṃ na hoti. Tāvatikā vissaṭṭhīti tattako vissāso. Sammukhā metanti thero tassa vacanaṃ sutvā, 『『kīdisā nu kho imassa dhammadesanā sappāyā』』ti? Cintento tepiṭakaṃ buddhavacanaṃ vicinitvā kaccānasuttaṃ (saṃ. ni. 2.15) addasa 『『idaṃ āditova diṭṭhiviniveṭhanaṃ katvā majjhe buddhabalaṃ dīpetvā saṇhasukhumapaccayākāraṃ pakāsayamānaṃ gataṃ, idamassa desessāmī』』ti dassento 『『sammukhā meta』』ntiādimāha. Aṭṭhamaṃ.

9-10. Rāhulasuttādivaṇṇanā

91-92. Navamadasamāni rāhulasaṃyutte (saṃ. ni. 2.188) vuttatthāneva. Kevalaṃ hetāni ayaṃ theravaggoti katvā idhāgatānīti. Navamadasamāni.

Theravaggo navamo.

  1. Pupphavaggo

  2. Nadīsuttavaṇṇanā

  3. Pupphavaggassa paṭhame pabbateyyāti pabbate pavattā. Ohārinīti sote patitapatitāni tiṇapaṇṇakaṭṭhādīni heṭṭhāhārinī. Dūraṅgamāti nikkhantaṭṭhānato paṭṭhāya catupañcayojanasatagāminī. Sīghasotāti caṇḍasotā. Kāsātiādīni sabbāni tiṇajātāni. Rukkhāti eraṇḍādayo dubbalarukkhā. Te naṃ ajjholambeyyunti te tīre jātāpi onamitvā aggehi udakaṃ phusantehi adhiolambeyyuṃ, upari lambeyyunti attho. Palujjeyyunti samūlamattikāya saddhiṃ sīse pateyyuṃ. So tehi ajjhotthaṭo vālukamattikodakehi mukhaṃ pavisantehi mahāvināsaṃ pāpuṇeyya.

Evamevakhoti ettha sote patitapuriso viya vaṭṭasannissito bālaputhujjano daṭṭhabbo, ubhatotīre kāsādayo viya dubbalapañcakkhandhā, 『『ime gahitāpi maṃ tāretuṃ na sakkhissantī』』ti tassa purisassa ajānitvā gahaṇaṃ viya ime khandhā 『『na mayhaṃ sahāyā』』ti bālaputhujjanassa ajānitvā catūhi gāhehi gahaṇaṃ, gahitagahitānaṃ palujjanattā purisassa byasanappatti viya catūhi gāhehi gahitānaṃ khandhānaṃ vipariṇāme bālaputhujjanassa sokādibyasanappatti veditabbā. Paṭhamaṃ.

  1. Pupphasuttavaṇṇanā

  2. Dutiye vivadatīti 『『aniccaṃ dukkhaṃ anattā asubha』』nti yathāsabhāvena vadantena saddhiṃ 『『niccaṃ sukhaṃ attā subha』』nti vadanto vivadati. Lokadhammoti khandhapañcakaṃ. Tañhi lujjanasabhāvattā lokadhammoti vuccati. Kinti karomīti kathaṃ karomi? Mayhañhi paṭipattikathanameva bhāro, paṭipattipūraṇaṃ pana kulaputtānaṃ bhāroti dasseti. Imasmiṃ sutte tayo lokā kathitā. 『『Nāhaṃ, bhikkhave, lokenā』』ti ettha hi sattaloko kathito, 『『atthi, bhikkhave, loke lokadhammo』』ti ettha saṅkhāraloko, 『『tathāgato loke jāto loke saṃvaḍḍho』』ti ettha okāsaloko kathito. Dutiyaṃ.

  3. Pheṇapiṇḍūpamasuttavaṇṇanā

  4. Tatiye gaṅgāya nadiyā tīreti ayujjhapuravāsino aparimāṇabhikkhuparivāraṃ cārikaṃ caramānaṃ tathāgataṃ attano nagaraṃ sampattaṃ disvā ekasmiṃ gaṅgāya nivattanaṭṭhāne mahāvanasaṇḍamaṇḍitappadese satthu vihāraṃ katvā adaṃsu. Bhagavā tattha viharati. Taṃ sandhāya vuttaṃ 『『gaṅgāya nadiyā tīre』』ti. Tatra kho bhagavā bhikkhū āmantesīti tasmiṃ vihāre vasanto bhagavā sāyanhasamayaṃ gandhakuṭito nikkhamitvā gaṅgātīre paññattavarabuddhāsane nisinno gaṅgāya nadiyā āgacchantaṃ mahantaṃ pheṇapiṇḍaṃ disvā, 『『mama sāsane pañcakkhandhanissitaṃ ekaṃ dhammaṃ kathessāmī』』ti cintetvā parivāretvā nisinne bhikkhū āmantesi.

Mahantaṃpheṇapiṇḍanti uṭṭhānuṭṭhāne badarapakkappamāṇato paṭṭhāya anusotāgamanena anupubbena pavaḍḍhitvā pabbatakūṭamattaṃ jātaṃ, yattha udakasappādayo anekapāṇayo nivasanti, evarūpaṃ mahantaṃ pheṇapiṇḍaṃ. Āvaheyyāti āhareyya. So panāyaṃ pheṇapiṇḍo uṭṭhitaṭṭhānepi bhijjati , thokaṃ gantvāpi, ekadviyojanādivasena dūraṃ gantvāpi, antarā pana abhijjantopi mahāsamuddaṃ patvā avassameva bhijjati. Nijjhāyeyyāti olokeyya. Yoniso upaparikkheyyāti kāraṇena upaparikkheyya. Kiñhi siyā, bhikkhave, pheṇapiṇḍe sāroti, bhikkhave, pheṇapiṇḍamhi sāro nāma kiṃ bhaveyya? Vilīyitvā viddhaṃseyyeva.

Evamevakhoti yathā pheṇapiṇḍo nissāro, evaṃ rūpampi niccasāradhuvasāraattasāravirahena nissārameva. Yathā ca so 『『iminā pattaṃ vā thālakaṃ vā karissāmī』』ti gahetuṃ na sakkā, gahitopi tamatthaṃ na sādheti, bhijjati eva, evaṃ rūpampi niccanti vā dhuvanti vā ahanti vā mamanti vā gahetuṃ na sakkā, gahitampi na tathā tiṭṭhati, aniccaṃ dukkhaṃ anattā asubhaññeva hotīti evaṃ pheṇapiṇḍasadisameva hoti. Yathā vā pana pheṇapiṇḍo chiddāvachiddo anekasandhighaṭito bahūnaṃ udakasappādīnaṃ pāṇānaṃ āvāso, evaṃ rūpampi chiddāvachiddaṃ anekasandhighaṭitaṃ, kulavasenevettha asīti kimikulāni vasanti, tadeva tesaṃ sūtigharampi vaccakuṭipi gilānasālāpi susānampi, na te aññattha gantvā gabbhavuṭṭhānādīni karonti, evampi pheṇapiṇḍasadisaṃ.

Yathā ca pheṇapiṇḍo ādito badarapakkamatto hutvā anupubbena pabbatakūṭamattopi hoti, evaṃ rūpampi ādito kalalamattaṃ hutvā anupubbena byāmamattampi gomahiṃsahatthiādīnaṃ vasena pabbatakūṭādimattaṃ hoti macchakacchapādīnaṃ vasena anekayojanasatapamāṇampi, evampi pheṇapiṇḍasadisaṃ. Yathā ca pheṇapiṇḍo uṭṭhitamattopi bhijjati, thokaṃ gantvāpi, dūraṃ gantvāpi, samuddaṃ patvā pana avassameva bhijjati, evamevaṃ rūpampi kalalabhāvepi bhijjati abbudādibhāvepi, antarā pana abhijjamānampi vassasatāyukānaṃ vassasataṃ patvā avassameva bhijjati, maraṇamukhe cuṇṇavicuṇṇaṃ hoti, evampi pheṇapiṇḍasadisaṃ.

Kiñhisiyā, bhikkhave, vedanāya sārotiādīsu vedanādīnaṃ pubbuḷādīhi evaṃ sadisatā veditabbā. Yathā hi pubbuḷo asāro evaṃ vedanāpi. Yathā ca so abalo agayhūpago, na sakkā taṃ gahetvā phalakaṃ vā āsanaṃ vā kātuṃ, gahitopi bhijjateva, evaṃ vedanāpi abalā agayhūpagā, na sakkā niccāti vā dhuvāti vā gahetuṃ, gahitāpi na tathā tiṭṭhati, evaṃ agayhūpagatāyapi vedanā pubbuḷasadisā. Yathā pana tasmiṃ tasmiṃ udakabindumhi pubbuḷo uppajjati ceva bhijjati ca, na ciraṭṭhitiko hoti, evaṃ vedanāpi uppajjati ceva bhijjati ca, na ciraṭṭhitikā hoti. Ekaccharakkhaṇe koṭisatasahassasaṅkhā uppajjitvā nirujjhati. Yathā ca pubbuḷo udakatalaṃ, udakabinduṃ, udakajallaṃ, saṅkaḍḍhitvā puṭaṃ katvā gahaṇavātañcāti cattāri kāraṇāni paṭicca uppajjati, evaṃ vedanāpi vatthuṃ ārammaṇaṃ kilesajallaṃ phassasaṅghaṭṭanañcāti cattāri kāraṇāni paṭicca uppajjati. Evampi vedanā pubbuḷasadisā.

Saññāpi asārakaṭṭhena marīcisadisā. Tathā agayhūpagaṭṭhena. Na hi sakkā taṃ gahetvā pivituṃ vā nhāyituṃ vā bhājanaṃ vā pūretuṃ. Apica yathā marīci vipphandati, sañjātūmivegā viya khāyati, evaṃ nīlasaññādibhedā saññāpi nīlādianubhavanatthāya phandati vipphandati. Yathā ca marīci mahājanaṃ vippalambheti 『『puṇṇavāpi viya puṇṇanadī viya dissatī』』ti vadāpeti, evaṃ saññāpi vippalambheti, 『『idaṃ nīlakaṃ subhaṃ sukhaṃ nicca』』nti vadāpeti. Pītakādīsupi eseva nayo. Evaṃ saññā vippalambhanenāpi marīcisadisā.

Akukkukajātanti anto asañjātaghanadaṇḍakaṃ. Saṅkhārāpi asārakaṭṭhena kadalikkhandhasadisā, tathā agayhūpagaṭṭhena . Yatheva hi kadalikkhandhato kiñci gahetvā na sakkā gopānasiādīnaṃ atthāya upanetuṃ, upanītampi na tathā hoti, evaṃ saṅkhārāpi na sakkā niccādivasena gahetuṃ, gahitāpi na tathā honti. Yathā ca kadalikkhandho bahupattavaṭṭisamodhāno hoti, evaṃ saṅkhārakkhandho bahudhammasamodhāno. Yathā ca kadalikkhandho nānālakkhaṇo. Aññoyeva hi bāhirāya pattavaṭṭiyā vaṇṇo, añño tato abbhantaraabbhantarānaṃ, evameva saṅkhārakkhandhepi aññadeva phassassa lakkhaṇaṃ, aññā cetanādīnaṃ, samodhānetvā pana saṅkhārakkhandhova vuccatīti evampi saṅkhārakkhandho kadalikkhandhasadiso.

Cakkhumā purisoti maṃsacakkhunā ceva paññācakkhunā cāti dvīhi cakkhūhi cakkhumā. Maṃsacakkhumpi hissa parisuddhaṃ vaṭṭati apagatapaṭalapiḷakaṃ, paññācakkhumpi asārabhāvadassanasamatthaṃ. Viññāṇampi asārakaṭṭhena māyāsadisaṃ, tathā agayhūpagaṭṭhena. Yathā ca māyā ittarā lahupaccupaṭṭhānā, evaṃ viññāṇaṃ. Tañhi tatopi ittaratarañceva lahupaccupaṭṭhānatarañca. Teneva hi cittena puriso āgato viya gato viya ṭhito viya nisinno viya hoti. Aññadeva ca āgamanakāle cittaṃ, aññaṃ gamanakālādīsu. Evampi viññāṇaṃ māyāsadisaṃ. Māyā ca mahājanaṃ vañceti, yaṃkiñcideva 『『idaṃ suvaṇṇaṃ rajataṃ muttā』』ti gāhāpeti, viññāṇampi mahājanaṃ vañceti. Teneva hi cittena āgacchantaṃ viya gacchantaṃ viya ṭhitaṃ viya nisinnaṃ viya katvā gāhāpeti. Aññadeva ca āgamane cittaṃ, aññaṃ gamanādīsu. Evampi viññāṇaṃ māyāsadisaṃ.

Bhūripaññenāti saṇhapaññena ceva vipulavitthatapaññena ca. Āyūti jīvitindriyaṃ. Usmāti kammajatejodhātu. Parabhattanti nānāvidhānaṃ kimigaṇādīnaṃ bhattaṃ hutvā. Etādisāyaṃ santānoti etādisī ayaṃ paveṇī matakassa yāva susānā ghaṭṭīyatīti. Māyāyaṃ bālalāpinīti yvāyaṃ viññāṇakkhandho nāma, ayaṃ bālamahājanalapāpanikamāyā nāma. Vadhakoti dvīhi kāraṇehi ayaṃ khandhasaṅkhāto vadhako aññamaññaghātanenapi, khandhesu sati vadho paññāyatītipi. Ekā hi pathavīdhātu bhijjamānā sesadhātuyo gahetvāva bhijjati, tathā āpodhātuādayo. Rūpakkhandho ca bhijjamāno arūpakkhandhe gahetvāva bhijjati, tathā arūpakkhandhesu vedanādayo saññādike. Cattāropi cete vatthurūpanti evaṃ aññamaññavadhanenettha vadhakatā veditabbā. Khandhesu pana sati vadhabandhanacchedādīni sambhavanti, evaṃ etesu sati vadhabhāvatopi vadhakatā veditabbā. Sabbasaṃyoganti sabbaṃ dasavidhampi saṃyojanaṃ. Accutaṃ padanti nibbānaṃ. Tatiyaṃ.

4-6. Gomayapiṇḍasuttādivaṇṇanā

96-98. Catutthe sassatisamanti sinerumahāpathavīcandimasūriyādīhi sassatīhi samaṃ. Parittaṃ gomayapiṇḍanti appamattakaṃ madhukapupphappamāṇaṃ gomayakhaṇḍaṃ. Kuto panānenetaṃ laddhanti. Paribhaṇḍakaraṇatthāya ābhatato gahitanti eke. Atthassa pana viññāpanatthaṃ iddhiyā abhisaṅkharitvā hatthāruḷhaṃ katanti veditabbanti. Attabhāvapaṭilābhoti paṭiladdhaattabhāvo. Na yidaṃ brahmacariyavāso paññāyethāti ayaṃ maggabrahmacariyavāso nāma na paññāyeyya. Maggo hi tebhūmakasaṅkhāre vivaṭṭento uppajjati. Yadi ca ettako attabhāvo nicco bhaveyya, maggo uppajjitvāpi saṅkhāravaṭṭaṃ vivaṭṭetuṃ na sakkuṇeyyāti brahmacariyavāso na paññāyetha.

Idāni sace koci saṅkhāro nicco bhaveyya, mayā mahāsudassanarājakāle anubhūtā sampatti niccā bhaveyya, sāpi ca aniccāti taṃ dassetuṃ bhūtapubbāhaṃ bhikkhu rājā ahosintiādimāha. Tattha kusāvatīrājadhānippamukhānīti kusāvatīrājadhānī tesaṃ nagarānaṃ pamukhā, sabbaseṭṭhāti attho. Sāramayānīti rattacandanasāramayāni. Upadhānaṃ pana sabbesaṃ suttamayameva. Goṇakatthatānīti caturaṅgulādhikalomena kāḷakojavena atthatāni, yaṃ mahāpiṭṭhiyakojavoti vadanti. Paṭakatthatānīti ubhatolomena uṇṇāmayena setakambalena atthatāni. Paṭalikatthatānīti ghanapupphena uṇṇāmayaattharaṇena atthatāni. Kadalimigapavarapaccattharaṇānīti kadalimigacammamayena uttamapaccattharaṇena atthatāni. Taṃ kira paccattharaṇaṃ setavatthassa upari kadalimigacammaṃ attharitvā sibbetvā karonti. Sauttaracchadānīti saha uttaracchadena, upari baddhena rattavitānena saddhinti attho. Ubhatolohitakūpadhānīti sīsūpadhānañca pādūpadhānañcāti pallaṅkānaṃ ubhatolohitakūpadhānāni. Vejayantarathappamukhānīti ettha vejayanto nāma tassa rañño ratho, yassa cakkānaṃ indanīlamaṇimayā nābhi, sattaratanamayā arā, pavāḷamayā nemi, rajatamayo akkho, indanīlamaṇimayaṃ upakkharaṃ, rajatamayaṃ kubbaraṃ. So tesaṃ rathānaṃ pamukho aggo. Dukūlasandānānīti dukūlasantharāni. Kaṃsūpadhāraṇānīti rajatamayadohabhājanāni. Vatthakoṭisahassānīti yathārucitaṃ paribhuñjissatīti nhatvā ṭhitakāle upanītavatthāneva sandhāyetaṃ vuttaṃ. Bhattābhihāroti abhiharitabbabhattaṃ.

Yamahaṃ tena samayena ajjhāvasāmīti yattha vasāmi, taṃ ekaññeva nagaraṃ hoti, avasesesu puttadhītādayo ceva dāsamanussā ca vasiṃsu. Pāsādakūṭāgārādīsupi eseva nayo. Pallaṅkādīsu ekaṃyeva sayaṃ paribhuñjati, sesā puttādīnaṃ paribhogā honti. Itthīsu ekāva paccupaṭṭhāti, sesā parivāramattā honti. Velāmikāti khattiyassa vā brāhmaṇiyā, brāhmaṇassa vā khattiyāniyā kucchismiṃ jātā. Paridahāmīti ekaṃyeva dussayugaṃ nivāsemi, sesāni parivāretvā vicarantānaṃ asītisahassādhikānaṃ soḷasannaṃ purisasatasahassānaṃ hontīti dasseti. Bhuñjāmīti paramappamāṇena nāḷikodanamattaṃ bhuñjāmi, sesaṃ parivāretvā vicarantānaṃ cattālīsasahassādhikānaṃ aṭṭhannaṃ purisasatasahassānaṃ hotīti dasseti. Ekathālipāko hi dasannaṃ janānaṃ pahoti.

Iti imaṃ mahāsudassanakāle sampattiṃ dassetvā idāni tassā aniccataṃ dassento iti kho bhikkhūtiādimāha. Tattha vipariṇatāti pakatijahanena nibbutapadīpo viya apaṇṇattikabhāvaṃ gatā. Evaṃ aniccā kho bhikkhu saṅkhārāti evaṃ hutvāabhāvaṭṭhena aniccā. Ettāvatā bhagavā yathā nāma puriso satahatthubbedhe campakarukkhe nisseṇiṃ bandhitvā abhiruhitvā campakapupphaṃ ādāya nisseṇiṃ muñcanto otareyya, evamevaṃ nisseṇiṃ bandhanto viya anekavassakoṭisatasahassubbedhaṃ mahāsudassanasampattiṃ āruyha sampattimatthake ṭhitaṃ aniccalakkhaṇaṃ ādāya nisseṇiṃ muñcanto viya otiṇṇo. Evaṃ addhuvāti evaṃ udakapubbuḷādayo viya dhuvabhāvarahitā. Evaṃ anassāsikāti evaṃ supinake pītapānīyaṃ viya anulittacandanaṃ viya ca assāsavirahitā. Iti imasmiṃ sutte aniccalakkhaṇaṃ kathitaṃ. Pañcame sabbaṃ vuttanayameva. Chaṭṭhaṃ tathā bujjhanakassa ajjhāsayena vuttaṃ. Catutthādīni.

  1. Gaddulabaddhasuttavaṇṇanā

  2. Sattame yaṃ mahāsamuddoti yasmiṃ samaye pañcame sūriye uṭṭhite mahāsamuddo ussussati. Dukkhassa antakiriyanti cattāri saccāni appaṭivijjhitvā avijjāya nivutānaṃyeva sataṃ vaṭṭadukkhassa antakiriyaṃ paricchedaṃ na vadāmi. Sā gaddulabaddhoti gaddulena baddhasunakho. Khīleti pathaviyaṃ ākoṭite mahākhīle. Thambheti nikhaṇitvā ṭhapite thambhe. Evameva khoti ettha sunakho viya vaṭṭanissito bālo, gaddulo viya diṭṭhi, thambho viya sakkāyo, gaddularajjuyā thambhe upanibaddhasunakhassa thambhānuparivattanaṃ viya diṭṭhitaṇhāya sakkāye baddhassa puthujjanassa sakkāyānuparivattanaṃ veditabbaṃ. Sattamaṃ.

  3. Dutiyagaddulabaddhasuttavaṇṇanā

  4. Aṭṭhame tasmāti yasmā diṭṭhigaddulanissitāya taṇhārajjuyā sakkāyathambhe upanibaddho vaṭṭanissito bālaputhujjano sabbiriyāpathesu khandhapañcakaṃ nissāyeva pavattati, yasmā vā dīgharattamidaṃ cittaṃ saṃkiliṭṭhaṃ rāgena dosena mohena, tasmā. Cittasaṃkilesāti sunhātāpi hi sattā cittasaṃkileseneva saṃkilissanti, malaggahitasarīrāpi cittassa vodānattā visujjhanti. Tenāhu porāṇā –

『『Rūpamhi saṃkiliṭṭhamhi, saṃkilissanti māṇavā;

Rūpe suddhe visujjhanti, anakkhātaṃ mahesinā.

『『Cittamhi saṃkiliṭṭhamhi, saṃkilissanti māṇavā;

Citte suddhe visujjhanti, iti vuttaṃ mahesinā』』ti.

Caraṇaṃ nāma cittanti vicaraṇacittaṃ. Saṅkhā nāma brāhmaṇapāsaṇḍikā honti, te paṭakoṭṭhakaṃ katvā tattha nānappakārā sugatiduggativasena sampattivipattiyo lekhāpetvā, 『『imaṃ kammaṃ katvā idaṃ paṭilabhati, idaṃ katvā ida』』nti dassentā taṃ cittaṃ gahetvā vicaranti. Citteneva cittitanti cittakārena cintetvā katattā cittena cintitaṃ nāma. Cittaññeva cittataranti tassa cittassa upāyapariyesanacittaṃ tatopi cittataraṃ. Tiracchānagatā pāṇā citteneva cittitāti kammacitteneva cittitā. Taṃ pana kammacittaṃ ime vaṭṭakatittirādayo 『『evaṃ cittā bhavissāmā』』ti āyūhantā nāma natthi. Kammaṃ pana yoniṃ upaneti, yonimūlako tesaṃ cittabhāvo. Yoniupagatā hi sattā taṃtaṃyonikehi sadisacittāva honti. Iti yonisiddho cittabhāvo, kammasiddhā yonīti veditabbā.

Apica cittaṃ nāmetaṃ sahajātaṃ sahajātadhammacittatāya bhūmicittatāya vatthucittatāya dvāracittatāya ārammaṇacittatāya kammanānattamūlakānaṃ liṅganānattasaññānānattavohāranānattādīnaṃ anekavidhānaṃ cittānaṃ nipphādanatāyapi tiracchānagatacittato cittatarameva veditabbaṃ.

Rajakoti vatthesu raṅgena rūpasamuṭṭhāpanako. So pana acheko amanāpaṃ rūpaṃ karoti, cheko manāpaṃ dassanīyaṃ, evameva puthujjano akusalacittena vā ñāṇavippayuttakusalena vā cakkhusampadādivirahitaṃ virūpaṃ samuṭṭhāpeti, ñāṇasampayuttakusalena cakkhusampadādisampannaṃ abhirūpaṃ. Aṭṭhamaṃ.

  1. Vāsijaṭasuttavaṇṇanā

  2. Navame seyyathāpi, bhikkhave, kukkuṭiyā aṇḍānīti imā kaṇhapakkhasukkapakkhavasena dve upamā vuttā. Tāsu kaṇhapakkhaupamā atthassa asādhikā, itarā sādhikāti. Sukkapakkhaupamāya evaṃ attho veditabbo – seyyathāti opammatthe nipāto, apīti sambhāvanatthe. Ubhayenāpi seyyathā nāma, bhikkhaveti dasseti. Kukkuṭiyā aṇḍāni aṭṭha vā dasa vā dasa vā dvādasa vāti ettha pana kiñcāpi kukkuṭiyā vuttappakārato ūnādhikānipi aṇḍāni honti, vacanasiliṭṭhatāya pana evaṃ vuttaṃ. Evañhi loke siliṭṭhavacanaṃ hoti. Tānassūti tāni assu, tāni bhaveyyunti attho. Kukkuṭiyā sammā adhisayitānīti tāya ca janettiyā kukkuṭiyā pakkhe pasāretvā tesaṃ upari sayantiyā sammā adhisayitāni. Sammā pariseditānīti kālena kālaṃ utuṃ gaṇhāpentiyā suṭṭhu samantato seditāni usmīkatāni. Sammā paribhāvitānīti kālena kālaṃ suṭṭhu samantato bhāvitāni, kukkuṭagandhaṃ gāhāpitānīti attho. Kiñcāpi tassā kukkuṭiyāti tassā kukkuṭiyā iminā tividhakiriyākaraṇena appamādaṃ katvā kiñcāpi na evaṃ icchā upajjeyya. Athakho bhabbāva teti atha kho te kukkuṭapotakā vuttanayena sotthinā abhinibbhijjituṃ bhabbāva. Te hi yasmā tāya kukkuṭiyā evaṃ tīhākārehi tāni aṇḍāni paripāliyamānāni na pūtīni honti, yo nesaṃ allasineho, sopi pariyādānaṃ gacchati, kapālaṃ tanukaṃ hoti, pādanakhasikhā ca mukhatuṇḍakañca kharaṃ hoti, sayampi pariṇāmaṃ gacchanti, kapālassa tanuttā bahi āloko anto paññāyati, tasmā 『『ciraṃ vata mayaṃ saṅkuṭitahatthapādā sambādhe sayimhā, ayañca bahi āloko dissati, ettha dāni no sukhavihāro bhavissatī』』ti nikkhamitukāmā hutvā kapālaṃ pādena paharanti, gīvaṃ pasārenti, tato taṃ kapālaṃ dvedhā bhijjati. Atha te pakkhe vidhunantā taṃkhaṇānurūpaṃ viravantā nikkhamantiyeva, nikkhamitvā ca gāmakkhettaṃ upasobhayamānā vicaranti.

Evameva khoti idaṃ opammasampaṭipādanaṃ. Taṃ evaṃ atthena saṃsanditvā veditabbaṃ – tassā kukkuṭiyā aṇḍesu tividhakiriyākaraṇaṃ viya hi imassa bhikkhuno bhāvānuyogaṃ anuyuttakālo, kukkuṭiyā tividhakiriyāsampādanena aṇḍānaṃ apūtibhāvo viya bhāvanānuyogamanuyuttassa bhikkhuno tividhānupassanāsampādanena vipassanāñāṇassa aparihāni, tassā tividhakiriyākaraṇena allasinehapariyādānaṃ viya tassa bhikkhuno tividhānupassanāsampādanena bhavattayānugatanikantisinehapariyādānaṃ, aṇḍakapālānaṃ tanubhāvo viya tassa bhikkhuno avijjaṇḍakosassa tanubhāvo, kukkuṭapotakānaṃ pādanakhasikhamukhatuṇḍakānaṃ thaddhakharabhāvo viya bhikkhuno vipassanāñāṇassa tikkhakharavippasanna sūrabhāvo, kukkuṭapotakānaṃ pariṇāmakālo viya bhikkhuno vipassanāñāṇassa pariṇāmakālo vaḍḍhitakālo gabbhaggahaṇakālo, kukkuṭapotakānaṃ pādanakhasikhāya vā mukhatuṇḍakena vā aṇḍakosaṃ padāletvā pakkhe papphoṭetvā sotthinā abhinibbhidākālo viya tassa bhikkhuno vipassanāñāṇagabbhaṃ gaṇhāpetvā vicarantassa tajjātikaṃ utusappāyaṃ vā bhojanasappāyaṃ vā puggalasappāyaṃ vā dhammassavanasappāyaṃ vā labhitvā ekāsane nisinnasseva vipassanaṃ vaḍḍhentassa anupubbādhigatena arahattamaggena avijjaṇḍakosaṃ padāletvā abhiññāpakkhe papphoṭetvā sotthinā arahattapattakālo veditabbo. Yathā pana kukkuṭapotakānaṃ pariṇatabhāvaṃ ñatvā mātāpi aṇḍakosaṃ bhindati, evaṃ tathārūpassa bhikkhuno ñāṇaparipākaṃ ñatvā satthāpi –

『『Ucchinda sinehamattano, kumudaṃ sāradikaṃva pāṇinā;

Santimaggameva brūhaya, nibbānaṃ sugatena desita』』nti. (dha. pa. 285) –

Ādinā nayena obhāsaṃ pharitvā gāthāya avijjaṇḍakosaṃ paharati. So gāthāpariyosāne avijjaṇḍakosaṃ bhinditvā arahattaṃ pāpuṇāti. Tato paṭṭhāya yathā te kukkuṭapotakā gāmakkhettaṃ upasobhayamānā tattha vicaranti, evaṃ ayampi mahākhīṇāsavo nibbānārammaṇaṃ phalasamāpattiṃ appetvā saṅghārāmaṃ upasobhayamāno vicarati.

Palagaṇḍassāti vaḍḍhakissa. So hi olambakasaṅkhātaṃ palaṃ dhāretvā dārūnaṃ gaṇḍaṃ haratīti palagaṇḍoti vuccati. Vāsijaṭeti vāsidaṇḍakassa gahaṇaṭṭhāne. Ettakaṃ vata me ajja āsavānaṃ khīṇanti pabbajitassa hi pabbajjāsaṅkhepena uddesena paripucchāya yoniso manasikārena vattapaṭipattiyā ca niccakālaṃ āsavā khīyanti. Evaṃ khīyamānānaṃ pana tesaṃ 『『ettakaṃ ajja khīṇaṃ, ettakaṃ hiyyo』』ti evamassa ñāṇaṃ na hotīti attho. Imāya upamāya vipassanāyānisaṃso dīpito. Hemantikenāti hemantasamayena. Paṭippassambhantīti thirabhāvena parihāyanti.

Evameva khoti ettha mahāsamuddo viya sāsanaṃ daṭṭhabbaṃ, nāvā viya yogāvacaro, nāvāya mahāsamudde pariyādānaṃ viya imassa bhikkhuno ūnapañcavassakāle ācariyupajjhāyānaṃ santike vicaraṇaṃ, nāvāya mahāsamuddodakena khajjamānānaṃ bandhanānaṃ tanubhāvo viya bhikkhuno pabbajjāsaṅkhepena uddesaparipucchādīhi ceva saṃyojanānaṃ tanubhāvo, nāvāya thale ukkhittakālo viya bhikkhuno nissayamuccakassa kammaṭṭhānaṃ gahetvā araññe vasanakālo, divā vātātapena saṃsussanaṃ viya vipassanāñāṇena taṇhāsnehasaṃsussanaṃ, rattiṃ himodakena temanaṃ viya kammaṭṭhānaṃ nissāya uppannena pītipāmojjena cittatemanaṃ, rattindivaṃ vātātapena ceva himodakena ca parisukkhaparitintānaṃ bandhanānaṃ dubbalabhāvo viya ekadivasaṃ utusappāyādīni laddhā vipassanāñāṇapītipāmojjehi saṃyojanānaṃ bhiyyosomattāya dubbalabhāvo, pāvussakamegho viya arahattamaggañāṇaṃ , meghavuṭṭhiudakena nāvāya bandhe pūtibhāvo viya āraddhavipassakassa rūpasattakādivasena vipassanaṃ vaḍḍhentassa okkhāyamāne pakkhāyamāne kammaṭṭhāne ekadivasaṃ utusappāyādīni laddhā ekapallaṅkena nisinnassa arahattaphalādhigamo, pūtibandhanāvāya kañci kālaṃ ṭhānaṃ viya khīṇasaṃyojanassa arahato mahājanaṃ anuggaṇhantassa yāvatāyukaṃ ṭhānaṃ, pūtibandhanāvāya anupubbena bhijjitvā apaṇṇattikabhāvūpagamo viya khīṇāsavassa upādiṇṇakkhandhabhedena anupādisesāya nibbānadhātuyā parinibbutassa apaṇṇattikabhāvūpagamoti imāya upamāya saṃyojanānaṃ dubbalatā dīpitā. Navamaṃ.

  1. Aniccasaññāsuttavaṇṇanā

  2. Dasame aniccasaññāti aniccaṃ aniccanti bhāventassa uppannasaññā. Pariyādiyatīti khepayati. Sabbaṃ asmimānanti navavidhaṃ asmimānaṃ. Mūlasantānakānīti santānetvā ṭhitamūlāni. Mahānaṅgalaṃ viya hi aniccasaññā, khuddānukhuddakāni mūlasantānakāni viya kilesā, yathā kassako kasanto naṅgalena tāni padāleti, evaṃ yogī aniccasaññaṃ bhāvento aniccasaññāñāṇena kilese padāletīti idamettha opammasaṃsandanaṃ.

Odhunātīti heṭṭhā dhunāti. Niddhunātīti papphoṭeti. Nicchoṭetīti papphoṭetvā chaḍḍeti. Idhāpi pabbajāni viya kilesā, lāyanaṃ nicchoṭanaṃ viya aniccasaññāñāṇanti iminā atthena upamā saṃsandetabbā.

Vaṇṭacchinnāyāti tiṇhena khurappena vaṇṭacchinnāya. Tadanvayāni bhavantīti taṃ ambapiṇḍiṃ anugacchanti, tassā patamānāya ambāni bhūmiyaṃ patanti. Idhāpi ambapiṇḍi viya kilesā, tiṇhakhurappo viya aniccasaññā, yathā khurappena chinnāya ambapiṇḍiyā sabbāni ambāni bhūmiyaṃ patanti, evaṃ aniccasaññāñāṇena kilesānaṃ mūlabhūtāya avijjāya chinnāya sabbakilesā samugghātaṃ gacchantīti, idaṃ opammasaṃsandanaṃ.

Kūṭaṅgamāti kūṭaṃ gacchanti. Kūṭaninnāti kūṭaṃ pavisanabhāvena kūṭe ninnā. Kūṭasamosaraṇāti kūṭe samosaritvā ṭhitā. Idhāpi kūṭaṃ viya aniccasaññā, gopānasiyo viya catubhūmakakusaladhammā, yathā sabbagopānasīnaṃ kūṭaṃ aggaṃ, evaṃ kusaladhammānaṃ aniccasaññā aggā. Nanu ca aniccasaññā lokiyā, sā lokiyakusalānaṃ tāva aggaṃ hotu, lokuttarānaṃ kathaṃ agganti? Tesampi paṭilābhakaraṇatthena agganti veditabbā. Iminā upāyena sabbāsu upamāsu opammasaṃsandanaṃ veditabbaṃ. Purimāhi panettha tīhi aniccasaññāya kiccaṃ, pacchimāhi balanti. Dasamaṃ.

Pupphavaggo dasamo.

Majjhimapaṇṇāsako samatto.

  1. Antavaggo

  2. Antasuttavaṇṇanā

  3. Antavaggassa paṭhame antāti koṭṭhāsā. Idaṃ suttaṃ catusaccavasena pañcakkhandhe yojetvā antoti vacanena bujjhanakānaṃ ajjhāsayavasena vuttaṃ. Paṭhamaṃ.

2-3. Dukkhasuttādivaṇṇanā

104-105. Dutiyampi pañcakkhandhe catusaccavasena yojetvā dukkhanti bujjhanakānaṃ ajjhāsayena kathitaṃ. Tatiyampi tatheva sakkāyoti bujjhanakānaṃ ajjhāsayena kathitaṃ. Dutiyatatiyāni.

  1. Pariññeyyasuttavaṇṇanā

  2. Catutthe pariññeyyeti parijānitabbe samatikkamitabbe. Pariññanti samatikkamaṃ. Pariññātāvinti tāya pariññāya parijānitvā samatikkamitvā ṭhitaṃ. Rāgakkhayotiādīhi nibbānaṃ dassitaṃ. Catutthaṃ.

5-10. Samaṇasuttādivaṇṇanā

107-112. Pañcamādīsu catūsu cattāri saccāni kathitāni. Navamadasamesu kilesappahānanti. Pañcamādīni.

Antavaggo ekādasamo.

  1. Dhammakathikavaggo

1-2. Avijjāsuttādivaṇṇanā

113-114. Dhammakathikavaggassa paṭhame ettāvatā ca avijjāgato hotīti yāvatā imāya catūsu saccesu aññāṇabhūtāya avijjāya samannāgato, ettāvatā avijjāgato hotīti attho. Dutiyepi eseva nayo. Paṭhamadutiyāni.

  1. Dhammakathikasuttavaṇṇanā

  2. Tatiye paṭhamena dhammakathiko, dutiyena sekhabhūmi, tatiyena asekhabhūmīti evaṃ dhammakathikaṃ pucchitena visesetvā dve bhūmiyo kathitā. Tatiyaṃ.

  3. Dutiyadhammakathikasuttavaṇṇanā

  4. Catutthe tissannampi pucchānaṃ tīṇi vissajjanāni kathitāni. Catutthaṃ.

5-9. Bandhanasuttādivaṇṇanā

117-121. Pañcame atīradassīti tīraṃ vuccati vaṭṭaṃ, taṃ na passati. Apāradassīti pāraṃ vuccati nibbānaṃ, taṃ na passati. Baddhoti kilesabandhanena baddho hutvā jīyati ca mīyati ca asmā lokā paraṃ lokaṃ gacchatīti. Imasmiṃ sutte vaṭṭadukkhaṃ kathitanti. Chaṭṭhādīni uttānatthāneva. Pañcamādīni.

  1. Sīlavantasuttavaṇṇanā

  2. Dasame aniccatotiādīsu hutvā abhāvākārena aniccato, paṭipīḷanākārena dukkhato, ābādhaṭṭhena rogato, antodosaṭṭhena gaṇḍato, tesaṃ tesaṃ gaṇḍānaṃ paccayabhāvena vā khaṇanaṭṭhena vā sallato dukkhaṭṭhena aghato, visabhāgamahābhūtasamuṭṭhānaābādhapaccayaṭṭhena ābādhato, asakaṭṭhena parato, palujjanaṭṭhena palokato, sattasuññataṭṭhena suññato, attābhāvena anattato. Evamettha 『『aniccato palokato』』ti dvīhi padehi aniccamanasikāro, 『『suññato anattato』』ti dvīhi anattamanasikāro, sesehi dukkhamanasikāro vuttoti veditabbo. Sesamettha uttānameva. Dasamaṃ.

  3. Sutavantasuttavaṇṇanā

  4. Tathā ekādasame. Dasamasmiñhi 『『sīlavatā』』ti catupārisuddhisīlaṃ vuttaṃ, idha sutavatāti kammaṭṭhānasutaṃ idameva nānākaraṇaṃ. Ekādasamaṃ.

12-13. Kappasuttādivaṇṇanā

124-125. Dvādasamaterasamāni rāhulovādasadisānevāti. Dvādasamaterasamāni.

Dhammakathikavaggo dvādasamo.

  1. Avijjāvaggo

1-10. Samudayadhammasuttādivaṇṇanā

126-135. Avijjāvaggo uttānatthova. Imasmiñhi vagge sabbasuttesu catusaccameva kathitaṃ.

Avijjāvaggo terasamo.

  1. Kukkuḷavaggo

1-13. Kukkuḷasuttādivaṇṇanā

136-149. Kukkuḷavaggassa paṭhame kukkuḷanti santattaṃ ādittaṃ chārikarāsiṃ viya mahāpariḷāhaṃ. Imasmiṃ sutte dukkhalakkhaṇaṃ kathitaṃ, sesesu aniccalakkhaṇādīni. Sabbāni cetāni pāṭiyekkaṃ puggalajjhāsayena kathitānīti.

Kukkuḷavaggo cuddasamo.

  1. Diṭṭhivaggo

1-9. Ajjhattasuttādivaṇṇanā

150-158. Diṭṭhivaggassa paṭhame kiṃ upādāyāti kiṃ paṭicca. Dutiye kiṃ abhinivissāti kiṃ abhinivisitvā, paccayaṃ katvāti attho. Tatiyādīsu diṭṭhītiādīni puggalajjhāsayena vuttāni. Paṭhamādīni.

  1. Ānandasuttavaṇṇanā

  2. Dasame upasaṅkamīti aññe bhikkhū pañcakkhandhakammaṭṭhānaṃ kathāpetvā yuñjitvā ghaṭetvā arahattaṃ patvā satthu santike aññaṃ byākaronte disvā 『『ahampi pañcakkhandhakammaṭṭhānaṃ kathāpetvā yuñjanto ghaṭento, arahattaṃ patvā aññaṃ byākarissāmī』』ti cintetvā upasaṅkami. Satthā pana attano dharamānakāle therassa uparimaggattayavajjhānaṃ kilesānaṃ pahānaṃ apassantopi 『『imassa cittaṃ gaṇhissāmī』』ti kathesi. Tassāpi ekaṃ dve vāre manasi katvāva buddhupaṭṭhānavelā jātāti gantabbaṃ hoti. Itissa cittaṃ sampahaṃsamāno vimuttiparipācanīyadhammova so kammaṭṭhānānuyogo jātoti. Dasamaṃ.

Diṭṭhivaggo pannarasamo.

Uparipaṇṇāsako samatto.

Khandhasaṃyuttavaṇṇanā niṭṭhitā.

  1. Rādhasaṃyuttaṃ

  2. Paṭhamavaggo

  3. Mārasuttavaṇṇanā

  4. Rādhasaṃyuttassa paṭhame māro vā assāti maraṇaṃ vā bhaveyya. Māretā vāti māretabbo vā. Yo vā pana mīyatīti yo vā pana marati. Nibbidatthanti nibbidāñāṇatthaṃ. Nibbānatthāti phalavimutti nāmesā anupādānibbānatthāti attho. Accayāsīti atikkantosi. Nibbānogadhanti nibbāne patiṭṭhitaṃ. Idaṃ maggabrahmacariyaṃ nāma nibbānabbhantare vussati, na nibbānaṃ atikkamitvāti attho. Nibbānapariyosānanti nibbānaṃ assa pariyosānaṃ, nipphatti niṭṭhāti attho. Paṭhamaṃ.

2-10. Sattasuttādivaṇṇanā

161-169. Dutiye satto sattoti laggapucchā. Tatra satto tatra visattoti tatra laggo tatra vilaggo. Paṃsvāgārakehīti paṃsugharakehi. Keḷāyantīti kīḷanti. Dhanāyantīti dhanaṃ viya maññanti. Mamāyantīti 『『mama idaṃ, mama ida』』nti mamattaṃ karonti, aññassa phusitumpi na denti. Vikīḷaniyaṃ karontīti 『『niṭṭhitā kīḷā』』ti te bhindamānā kīḷāvigamaṃ karonti. Tatiye bhavanettīti bhavarajju. Catutthaṃ uttānameva. Pañcamādīsu catūsu cattāri saccāni kathitāni, dvīsu kilesappahānanti. Dutiyādīni.

Paṭhamo vaggo.

  1. Dutiyavaggo

1-12. Mārasuttādivaṇṇanā

170-181. Dutiyavaggassa paṭhame māro, māroti maraṇaṃ pucchati. Yasmā pana rūpādivinimuttaṃ maraṇaṃ nāma natthi, tenassa bhagavā rūpaṃ kho, rādha, mārotiādimāha . Dutiye māradhammoti maraṇadhammo. Etenupāyena sabbattha attho veditabboti.

Dutiyo vaggo.

3-4. Āyācanavaggādi

1-11. Mārādisuttaekādasakavaṇṇanā

182-205. Tato paraṃ uttānatthameva. Ayañhi rādhatthero paṭibhāniyatthero nāma. Tathāgatassa imaṃ theraṃ disvā sukhumaṃ kāraṇaṃ upaṭṭhāti. Tenassa bhagavā nānānayehi dhammaṃ deseti. Evaṃ imasmiṃ rādhasaṃyutte ādito dve vaggā pucchāvasena desitā, tatiyo āyācanena, catuttho upanisinnakakathāvasena. Sakalampi panetaṃ rādhasaṃyuttaṃ therassa vimuttiparipācanīyadhammavaseneva gahitanti veditabbaṃ.

Rādhasaṃyuttavaṇṇanā niṭṭhitā.

  1. Diṭṭhisaṃyuttaṃ

  2. Sotāpattivaggo

  3. Vātasuttavaṇṇanā

  4. Diṭṭhisaṃyutte na vātā vāyantītiādīsu evaṃ kira tesaṃ diṭṭhi – 『『yepi ete rukkhasākhādīni bhañjantā vātā vāyanti, na ete vātā, vātaleso nāmeso, vāto pana esikatthambho viya pabbatakūṭaṃ viya ca ṭhito. Tathā yāpi etā tiṇakaṭṭhādīni vahantiyo nadiyo sandanti, na ettha udakaṃ sandaki, udakaleso nāmesa, udakaṃ pana esikatthambho viya pabbatakūṭaṃ viya ca ṭhitaṃ. Yāpimā gabbhiniyo vijāyantīti ca vuccanti, kiñcāpi tā milātudarā honti, gabbho pana na nikkhamati, gabbhaleso nāmeso, gabbho pana esikatthambho viya pabbatakūṭaṃ viya ca ṭhito. Yepi ete candimasūriyā udenti vā apenti vā, neva te udenti na apenti, candimasūriyaleso nāmesa, candimasūriyā pana esikatthambho viya pabbatakūṭaṃ viya ca ṭhitā』』ti.

2-4. Etaṃmamasuttādivaṇṇanā

207-209.Diṭṭhantiādīsu diṭṭhaṃ rūpāyatanaṃ. Sutaṃ saddāyatanaṃ. Mutaṃ gandhāyatanaṃ rasāyatanaṃ phoṭṭhabbāyatanaṃ. Tañhi patvā gahetabbato mutanti ca vuttaṃ. Avasesāni sattāyatanāni viññātaṃ nāma. Pattanti pariyesitvā vā apariyesitvā vā pattaṃ. Pariyesitanti pattaṃ vā apattaṃ vā pariyesitaṃ. Anuvicaritaṃ manasāti cittena anusañcaritaṃ. Lokasmiñhi pariyesitvā pattampi atthi, pariyesitvā nopattampi, apariyesitvā pattampi, apariyesitvā nopattampi. Tattha pariyesitvā pattaṃ pattaṃ nāma, pariyesitvā nopattaṃ pariyesitaṃ nāma . Apariyesitvā pattañca apariyesitvā nopattañca manasānuvicaritaṃ nāma. Atha vā pariyesitvā pattampi apariyesitvā pattampi pattaṭṭhena pattaṃ nāma, pariyesitvā nopattameva pariyesitaṃ nāma, apariyesitvā nopattaṃ manasānuvicaritaṃ nāma. Sabbaṃ vā etaṃ manasā anuvicaritameva.

  1. Natthidinnasuttavaṇṇanā

210.Natthidinnantiādīsu natthi dinnanti dinnassa phalābhāvaṃ sandhāya vadanti. Yiṭṭhaṃ vuccati mahāyāgo. Hutanti paheṇakasakkāro adhippeto. Tampi ubhayaṃ phalābhāvameva sandhāya paṭikkhipanti. Sukatadukkaṭānanti sukatadukkatānaṃ, kusalākusalānanti attho. Phalaṃ vipākoti yaṃ phalanti vā vipākoti vā vuccati, taṃ natthīti vadanti. Natthi ayaṃ lokoti paraloke ṭhitassa ayaṃ loko natthi. Natthi paro lokoti idha loke ṭhitassapi paro loko natthi, sabbe tattha tattheva ucchijjantīti dassenti. Natthi mātā natthi pitāti tesu sammāpaṭipattimicchāpaṭipattīnaṃ phalābhāvavasena vadanti. Natthi sattā opapātikāti cavitvā uppajjanakasattā nāma natthīti vadanti. Natthi loke samaṇabrāhmaṇāti loke sammāpaṭipannā samaṇabrāhmaṇā nāma natthīti vadanti.

Cātumahābhūtikoti catumahābhūtamayo. Pathavī pathavīkāyanti ajjhattikā pathavīdhātu bāhiraṃ pathavīdhātuṃ. Anupetīti anuyāti. Anupagacchatīti tasseva vevacanaṃ, anugacchatītipi attho. Ubhayenāpi upeti upagacchatīti dassenti. Āpādīsupi eseva nayo. Indriyānīti manacchaṭṭhāni indriyāni. Saṅkamantīti ākāsaṃ pakkhandanti. Āsandipañcamāti nipannamañcena pañcamā, mañco ceva, cattāro mañcapāde gahetvā ṭhitā cattāro purisā cāti attho. Yāva āḷāhanāti yāva susānā. Padānīti 『『ayaṃ evaṃ sīlavā ahosi, evaṃ dussīlo』』tiādinā nayena pavattāni guṇāguṇapadāni. Sarīrameva vā ettha padānīti adhippetaṃ. Kāpotakānīti kapotakavaṇṇāni, pārāvatapakkhavaṇṇānīti attho. Bhassantāti bhasmantā. Ayameva vā pāḷi. Āhutiyoti yaṃ paheṇakasakkārādibhedaṃ dinnadānaṃ, sabbaṃ taṃ chārikāvasānameva hoti, na tato paraṃ phaladāyakaṃ hutvā gacchatīti attho. Dattupaññattanti dattūhi bālamanussehi paññattaṃ. Idaṃ vuttaṃ hoti – bālehi abuddhīhi paññattamidaṃ dānaṃ, na paṇḍitehi. Bālā denti, paṇḍitā gaṇhantīti dassenti.

  1. Karotosuttavaṇṇanā

211.Karototi sahatthā karontassa. Kārayatoti āṇattiyā kārentassa. Chindatoti paresaṃ hatthādīni chindantassa. Chedāpayatoti parehi chedāpentassa. Pacatoti daṇḍena pīḷentassa. Pacāpayatoti parehi daṇḍādinā pīḷāpentassa. Socato socāpayatoti parassa bhaṇḍaharaṇādīhi sokaṃ sayaṃ karontassāpi parehi kārentassāpi. Kilamato kilamāpayatoti āhārupacchedabandhanāgārapavesanādīhi sayaṃ kilamentassapi parehi kilamāpentassapi. Phandato phandāpayatoti paraṃ phandantaṃ phandanakāle sayampi phandato parempi phandāpayato. Pāṇamatipātayatoti pāṇaṃ hanantassapi hanāpentassapi. Evaṃ sabbattha karaṇakārāpanavaseneva attho veditabbo.

Sandhinti gharasandhiṃ. Nillopanti mahāvilopaṃ. Ekāgārikanti ekameva gharaṃ parivāretvā vilumpanaṃ. Paripanthe tiṭṭhatoti āgatāgatānaṃ acchindanatthaṃ magge tiṭṭhato. Karoto na karīyati pāpanti yaṃkiñci pāpaṃ karomīti saññāya karotopi pāpaṃ na karīyati, natthi pāpaṃ. Sattā pana karomāti evaṃsaññino hontīti dīpenti. Khurapariyantenāti khuraneminā, khuradhārasadisapariyantena vā. Ekamaṃsakhalanti ekamaṃsarāsiṃ. Puñjanti tasseva vevacanaṃ. Tatonidānanti ekamaṃsakhalakaraṇanidānaṃ.

Dakkhiṇanti dakkhiṇatīre manussā kakkhaḷā dāruṇā, te sandhāya hanantotiādi vuttaṃ. Uttaranti uttaratīre saddhā honti pasannā buddhamāmakā dhammamāmakā saṅghamāmakā, te sandhāya dadantotiādi vuttaṃ. Tattha yajantoti mahāyāgaṃ karonto. Damenāti indriyadamena uposathakammena. Saṃyamenāti sīlasaṃyamena. Saccavajjenāti saccavacanena. Āgamoti āgamanaṃ, pavattīti attho. Sabbathāpi pāpapuññānaṃ kiriyameva paṭikkhipanti.

  1. Hetusuttavaṇṇanā

212.Natthihetu natthi paccayoti ettha paccayoti hetuvevacanameva. Ubhayenāpi vijjamānameva kāyaduccaritādīnaṃ saṃkilesapaccayaṃ, kāyasucaritādīnañca visuddhipaccayaṃ paṭikkhipanti. Natthi balanti yamhi attano bale patiṭṭhitā ime sattā devattampi mārattampi brahmattampi sāvakabodhimpi paccekabodhimpi sabbaññutampi pāpuṇanti, taṃ balaṃ paṭikkhipanti. Natthi vīriyantiādīni sabbāni aññamaññavevacanāneva. 『『Idaṃ no vīriyena, idaṃ purisathāmena, idaṃ purisaparakkamena patta』』nti, evaṃ pavattavacanapaṭikkhepakaraṇavasena panetāni visuṃ ādiyanti.

Sabbe sattāti oṭṭhagoṇagadrabhādayo anavasese pariggaṇhanti. Sabbe pāṇāti ekindriyo pāṇo, dvindriyo pāṇotiādivasena vadanti. Sabbe bhūtāti aṇḍakosavatthikosesu bhūte sandhāya vadanti. Sabbe jīvāti sāliyavagodhumādayo sandhāya vadanti. Tesu hi te viruhanabhāvena jīvasaññino. Avasā abalā avīriyāti tesaṃ attano vaso vā balaṃ vā vīriyaṃ vā natthi. Niyatisaṅgatibhāvapariṇatāti ettha niyatīti niyatatā. Saṅgatīti channaṃ abhijātīnaṃ tattha tattha gamanaṃ. Bhāvoti sabhāvoyeva. Evaṃ niyatiyā ca saṅgatiyā ca bhāvena ca pariṇatā nānappakārataṃ pattā. Yena hi yathā bhavitabbaṃ, so tatheva bhavati. Yena na bhavitabbaṃ, so na bhavatīti dassenti. Chasvevābhijātīsūti chasu eva abhijātīsu ṭhatvā sukhañca dukkhañca paṭisaṃvedenti, aññā sukhadukkhabhūmi natthīti dassenti.

8-10. Mahādiṭṭhisuttādivaṇṇanā

213-215.Akaṭāti akatā. Akaṭavidhāti akatavidhānā, 『『evaṃ karohī』』ti kenaci kāritāpi na hontīti attho. Animmitāti iddhiyāpi na nimmitā. Animmātāti animmāpitā. 『『Animmitabbā』』tipi pāṭho, na nimmitabbāti attho. Vañjhāti vañjhapasuvañjhatālādayo viya aphalā kassaci ajanakā. Pabbatakūṭaṃ viya ṭhitāti kūṭaṭṭhā. Esikaṭṭhāyino viya hutvā ṭhitāti esikaṭṭhāyiṭṭhitā, yathā sunikhāto esikatthambho niccalo tiṭṭhati, evaṃ ṭhitāti attho. Naiñjantīti esikatthambho viya ṭhitattā na calanti. Na vipariṇamantīti pakatiṃ na vijahanti. Na aññamaññaṃ byābādhentīti aññamaññaṃ na upahananti. Nālanti na samatthā. Pathavīkāyotiādīsu pathavīyeva pathavīkāyo, pathavīsamūho vā. Sattannaṃtveva kāyānanti yathā muggarāsiādīsu pahaṭaṃ satthaṃ muggarāsiādīnaṃ antareneva pavisati, evaṃ sattannaṃ kāyānaṃ antarena chiddena vivarena satthaṃ pavisati. Tattha 『『ahaṃ imaṃ jīvitā voropemī』』ti kevalaṃ saññāmattameva hotīti dassenti.

Yonipamukhasatasahassānīti pamukhayonīnaṃ uttamayonīnaṃ cuddasasatasahassāni aññāni ca saṭṭhisatāni aññāni ca chasatāni pañca ca kammuno satānīti pañcakammasatāni cāti kevalaṃ takkamattakena niratthakadiṭṭhiṃ dīpenti. Pañca ca kammāni tīṇi ca kammānītiādīsupi eseva nayo. Keci panāhu 『『pañca kammānīti pañcindriyavasena gaṇhanti, tīṇīti kāyakammādivasenā』』ti. Kamme ca aḍḍhakamme cāti ettha panassa kāyakammavacīkammāni kammanti laddhi, manokammaṃ upaḍḍhakammanti. Dvaṭṭhipaṭipadāti dvāsaṭṭhipaṭipadāti vadanti. Dvaṭṭhantarakappāti ekasmiṃ kappe catusaṭṭhi antarakappā nāma honti, ayaṃ pana aññe dve ajānanto evamāha.

Chaḷābhijātiyoti kaṇhābhijāti nīlābhijāti lohitābhijāti haliddābhijāti sukkābhijāti paramasukkābhijātīti imā cha abhijātiyo vadanti. Tattha orabbhikā sūkarikā sākuṇikā māgavikā luddā macchaghātakā corā coraghātakā bandhanāgārikā, ye vā panaññepi keci kurūrakammantā, ayaṃ kaṇhābhijātīti vadanti. Bhikkhū nīlābhijātīti vadanti. Te kira catūsu paccayesu kaṇṭake pakkhipitvā khādanti, 『『bhikkhū ca kaṇṭakavuttikā』』ti (a. ni. 6.57) ayaṃ hissa pāḷi eva. Atha vā kaṇṭakavuttikā eva nāma eke pabbajitāti vadanti. Lohitābhijāti nāma nigaṇṭhā ekasāṭakāti vadanti. Ime kira purimehi dvīhi paṇḍaratarā. Gihī odātavasanā acelakasāvakā haliddābhijātīti vadanti. Evaṃ attano paccayadāyake nigaṇṭhehipi jeṭṭhakatare karonti. Ājīvakā ājīviniyo ayaṃ sukkābhijātīti vadanti. Te kira purimehi catūhi paṇḍaratarā . Nando vaccho, kiso saṃkicco, makkhali gosālo paramasukkābhijātīti vadanti. Te kira sabbehi paṇḍaratarā.

Aṭṭhapurisabhūmiyoti mandabhūmi khiḍḍābhūmi vīmaṃsakabhūmi ujugatabhūmi sekhabhūmi samaṇabhūmi jānanabhūmi pannabhūmīti imā aṭṭha purisabhūmiyoti vadanti. Tattha jātadivasato paṭṭhāya satta divase sambādhaṭṭhānato nikkhantattā sattā mandā honti momūhā, ayaṃ mandabhūmīti vadanti. Ye pana duggatito āgatā honti, te abhiṇhaṃ rodanti ceva viravanti ca, sugatito āgatā taṃ anussaritvā anussaritvā hasanti, ayaṃ khiḍḍābhūmi nāma. Mātāpitūnaṃ hatthaṃ vā pādaṃ vā mañcaṃ vā pīṭhaṃ vā gahetvā bhūmiyaṃ padanikkhipanaṃ vīmaṃsakabhūmi nāma. Padasā gantuṃ samatthakālo ujugatabhūmi nāma. Sippāni sikkhanakālo sekhabhūmi nāma. Gharā nikkhamma pabbajanakālo samaṇabhūmi nāma. Ācariyaṃ sevitvā jānanakālo jānanabhūmi nāma. 『『Bhikkhu ca pannako jino na kiñci āhā』』ti evaṃ alābhiṃ samaṇaṃ pannabhūmīti vadanti.

Ekūnapaññāsaājīvakasateti ekūnapaññāsa ājīvavuttisatāni. Paribbājakasateti paribbājakapabbajjāsatāni. Nāgavāsasateti nāgamaṇḍalasatāni. Vīse indriyasateti vīsa indriyasatāni. Tiṃse nirayasateti tiṃsa nirayasatāni. Rajodhātuyoti rajaokiraṇaṭṭhānāni. Hatthapiṭṭhipādapiṭṭhādīni sandhāya vadati. Satta saññīgabbhāti oṭṭhagoṇagadrabhaajapasumigamahiṃse sandhāya vadati. Satta asaññīgabbhāti sāliyavagodhumamuggakaṅguvarakakudrūsake sandhāya vadati. Nigaṇṭhigabbhāti gaṇṭhimhi jātagabbhā, ucchuveḷunaḷādayo sandhāya vadati. Satta devāti bahū devā, so pana sattāti vadati. Manussāpi anantā, so sattāti vadati. Satta pesācāti pisācā mahantamahantā, sattāti vadati. Sarāti mahāsarā. Kaṇṇamuṇḍa-rathakāra-anotatta-sīhappapāta-chaddanta-mucalinda-kuṇāladahe gahetvā vadati.

Pavuṭāti gaṇṭhikā. Papātāti mahāpapātā. Papātasatānīti khuddakapapātasatāni. Supināti mahāsupinā. Supinasatānīti khuddakasupinasatāni. Mahākappinoti mahākappānaṃ. Ettha ekamhā mahāsarā vassasate vassasate kusaggena ekaṃ udakabinduṃ nīharitvā sattakkhattuṃ tamhi sare nirudake kate eko mahākappoti vadati. Evarūpānaṃ mahākappānaṃ caturāsītisatasahassāni khepetvā bāle ca paṇḍite ca dukkhassantaṃ karontīti ayamassa laddhi. Paṇḍitopi kira antarāvisujjhituṃ na sakkoti, bālopi tato uddhaṃ na gacchati.

Sīlenavāti acelakasīlena vā aññena vā yena kenaci. Vatenāti tādiseneva vatena. Tapenāti tapokammena. Aparipakkaṃ paripāceti nāma yo 『『ahaṃ paṇḍito』』ti antarā visujjhati. Paripakkaṃ phussa phussa byantīkaroti nāma yo 『『ahaṃ bālo』』ti vuttaparimāṇakālaṃ atikkamitvā yāti. Hevaṃ natthīti evaṃ natthi. Tañhi ubhayampi na sakkā kātunti dīpeti. Doṇamiteti doṇena mitaṃ viya. Sukhadukkheti sukhadukkhaṃ. Pariyantakateti vuttaparimāṇena kālena katapariyanto. Natthi hāyanavaḍḍhaneti natthi hāyanavaḍḍhanāni, na saṃsāro paṇḍitassa hāyati, na bālassa vaḍḍhatīti attho. Ukkaṃsāvakaṃseti ukkaṃsāvakaṃsā. Hāyanavaḍḍhanānamevetaṃ vevacanaṃ. Idāni tamatthaṃ upamāya sādhento seyyathāpi nāmātiādimāha. Tattha suttaguḷeti veṭhetvā katasuttaguḷe. Nibbeṭhiyamānameva paletīti pabbate vā rukkhagge vā ṭhatvā khittaṃ suttappamāṇena nibbeṭhiyamānameva gacchati, sutte khīṇe tattheva tiṭṭhati, na gacchati evameva bālā ca paṇḍitā ca kālavasena nibbeṭhiyamānā sukhadukkhaṃ palenti, yathāvuttena kālena atikkamantīti dasseti.

11-18. Antavāsuttādivaṇṇanā

216-223.Antavā lokoti ekato vaḍḍhitanimittaṃ lokoti gāhena vā takkena vā uppannadiṭṭhi. Anantavāti sabbato vaḍḍhitaṃ appamāṇanimittaṃ lokoti gāhena vā takkena vā uppannadiṭṭhi. Taṃ jīvaṃ taṃ sarīranti jīvañca sarīrañca ekamevāti uppannadiṭṭhi. Sesaṃ sabbattha uttānamevāti. Imāni tāva sotāpattimaggavasena aṭṭhārasa veyyākaraṇāni ekaṃ gamanaṃ.

  1. Dutiyagamanādivaggavaṇṇanā

224-301. Dutiyaṃ gamanaṃ dukkhavasena vuttaṃ. Tatrāpi aṭṭhāraseva veyyākaraṇāni, tato parāni 『『rūpī attā hotī』』tiādīni aṭṭha veyyākaraṇāni, tehi saddhiṃ taṃ dutiyapeyyāloti vutto.

Tattha rūpīti ārammaṇameva 『『attā』』ti gahitadiṭṭhi. Arūpīti jhānaṃ 『『attā』』ti gahitadiṭṭhi . Rūpī ca arūpī cāti ārammaṇañca jhānañca 『『attā』』ti gahitadiṭṭhi. Neva rūpī nārūpīti takkamattena gahitadiṭṭhi. Ekantasukhīti lābhītakkījātissarānaṃ uppannadiṭṭhi. Jhānalābhinopi hi atīte ekantasukhaṃ attabhāvaṃ manasikaroto evaṃ diṭṭhi uppajjati. Takkinopi 『『yathā etarahi ahaṃ ekantasukhī, evaṃ samparāyepi bhavissāmī』』ti uppajjati. Jātissarassapi sattaṭṭhabhave sukhitabhāvaṃ passantassa evaṃ uppajjati, ekantadukkhītiādīsupi eseva nayo.

Tatiyapeyyālo aniccadukkhavasena tehiyeva chabbīsatiyā suttehi vutto, catutthapeyyālo tiparivaṭṭavasenāti.

Diṭṭhisaṃyuttavaṇṇanā niṭṭhitā.

  1. Okkantasaṃyuttaṃ

1-10. Cakkhusuttādivaṇṇanā

302-311. Okkantasaṃyutte adhimuccatīti saddhādhimokkhaṃ paṭilabhati. Okkanto sammattaniyāmanti paviṭṭho ariyamaggaṃ. Abhabbo ca tāva kālaṃ kātunti iminā uppanne magge phalassa anantarāyataṃ dīpeti. Uppannasmiñhi magge phalassa antarāyakaraṇaṃ nāma natthi. Tenevāha – 『『ayañca puggalo sotāpattiphalasacchikiriyāya paṭipanno assa, kappassa ca uḍḍayhanavelā assa, neva tāva kappo uḍḍayheyya, yāvāyaṃ puggalo na sotāpattiphalaṃ sacchikaroti, ayaṃ vuccati puggalo ṭhitakappī』』ti (pu. pa. 17). Mattaso nijjhānaṃ khamantīti pamāṇato olokanaṃ khamanti. Sesaṃ sabbattha uttānamevāti.

Okkantasaṃyuttavaṇṇanā niṭṭhitā.

  1. Uppādasaṃyuttavaṇṇanā

312-321. Uppādasaṃyutte sabbaṃ pākaṭameva.

Uppādasaṃyuttavaṇṇanā niṭṭhitā.

  1. Kilesasaṃyuttavaṇṇanā

322-331. Kilesasaṃyutte cittasseso upakkilesoti kataracittassa? Catubhūmakacittassa. Tebhūmakacittassa tāva hotu, lokuttarassa kathaṃ upakkileso hotīti? Uppattinivāraṇato. So hi tassa uppajjituṃ appadānena upakkilesoti veditabbo. Nekkhammaninnanti navalokuttaradhammaninnaṃ. Cittanti samathavipassanācittaṃ. Abhiññā sacchikaraṇīyesu dhammesūti paccavekkhaṇañāṇena abhijānitvā sacchikātabbesu chaḷabhiññādhammesu, ekaṃ dhammaṃ vā gaṇhantena nekkhammanti gahetabbaṃ. Sesaṃ sabbattha uttānamevāti.

Kilesasaṃyuttavaṇṇanā niṭṭhitā.

  1. Sāriputtasaṃyuttaṃ

1-9. Vivekajasuttādivaṇṇanā

332-340. Sāriputtasaṃyuttassa paṭhame na evaṃ hotīti ahaṅkāramamaṅkārānaṃ pahīnattā evaṃ na hoti. Dutiyādīsupi eseva nayo. Paṭhamādīni.

  1. Sucimukhīsuttavaṇṇanā

  2. Dasame sucimukhīti evaṃnāmikā. Upasaṅkamīti theraṃ abhirūpaṃ dassanīyaṃ suvaṇṇavaṇṇaṃ samantapāsādikaṃ disvā 『『iminā saddhiṃ parihāsaṃ karissāmī』』ti upasaṅkami. Atha therena tasmiṃ vacane paṭikkhitte 『『idānissa vādaṃ āropessāmī』』ti maññamānā tena hi, samaṇa, ubbhamukho bhuñjasīti āha. Disāmukhoti catuddisāmukho, catasso disā olokentoti attho. Vidisāmukhoti catasso vidisā olokento.

Vatthuvijjātiracchānavijjāyāti vatthuvijjāsaṅkhātāya tiracchānavijjāya. Vatthuvijjā nāma lābuvatthu-kumbhaṇḍavatthu-mūlakavatthu-ādīnaṃ vatthūnaṃ phalasampattikāraṇakālajānanupāyo. Micchājīvena jīvikaṃ kappentīti teneva vatthuvijjātiracchānavijjāsaṅkhātena micchājīvena jīvikaṃ kappenti, tesaṃ vatthūnaṃ sampādanena pasannehi manussehi dinne paccaye paribhuñjantā jīvantīti attho. Adhomukhāti vatthuṃ oloketvā bhuñjamānavasena adhomukhā bhuñjanti nāma. Evaṃ sabbattha yojanā kātabbā. Api cettha nakkhattavijjāti 『『ajja imaṃ nakkhattaṃ iminā nakkhattena gantabbaṃ, iminā idañcidañca kātabba』』nti evaṃ jānanavijjā. Dūteyyanti dūtakammaṃ, tesaṃ tesaṃ sāsanaṃ gahetvā tattha tattha gamanaṃ. Pahiṇagamananti ekagāmasmiṃyeva ekakulassa sāsanena aññakulaṃ upasaṅkamanaṃ. Aṅgavijjāti itthilakkhaṇapurisalakkhaṇavasena aṅgasampattiṃ ñatvā 『『tāya aṅgasampattiyā idaṃ nāma labbhatī』』ti evaṃ jānanavijjā. Vidisāmukhāti aṅgavijjā hi taṃ taṃ sarīrakoṭṭhāsaṃ ārabbha pavattattā vidisāya pavattā nāma, tasmā tāya vijjāya jīvikaṃ kappetvā bhuñjantā vidisāmukhā bhuñjanti nāma. Evamārocesīti 『『dhammikaṃ samaṇā』』tiādīni vadamānā sāsanassa niyyānikaṃ guṇaṃ kathesi. Tañca paribbājikāya kathaṃ sutvā pañcamattāni kulasatāni sāsane otariṃsūti.

Sāriputtasaṃyuttavaṇṇanā niṭṭhitā.

  1. Nāgasaṃyuttaṃ

  2. Suddhikasuttavaṇṇanā

  3. Nāgasaṃyutte aṇḍajāti aṇḍe jātā. Jalābujāti vatthikose jātā. Saṃsedajāti saṃsede jātā. Opapātikāti upapatitvā viya jātā. Idañca pana suttaṃ aṭṭhuppattiyā vuttaṃ. Bhikkhūnañhi 『『kati nu kho nāgayoniyo』』ti kathā udapādi. Atha bhagavā puggalānaṃ nāgayonīhi uddharaṇatthaṃ nāgayoniyo āvikaronto imaṃ suttamāha.

2-50. Paṇītatarasuttādivaṇṇanā

343-391. Dutiyādīsu vossaṭṭhakāyāti ahituṇḍikaparibuddhaṃ agaṇetvā vissaṭṭhakāyā. Dvayakārinoti duvidhakārino, kusalākusalakārinoti attho. Sacajja mayanti sace ajja mayaṃ. Sahabyataṃ upapajjatīti sahabhāvaṃ āpajjati. Tatrassa akusalaṃ upapattiyā paccayo hoti, kusalaṃ upapannānaṃ sampattiyā. Annanti khādanīyabhojanīyaṃ. Pānanti yaṃkiñci pānakaṃ. Vatthanti nivāsanapārupanaṃ. Yānanti chattupāhanaṃ ādiṃ katvā yaṃkiñci gamanapaccayaṃ. Mālanti yaṃkiñci sumanamālādipupphaṃ. Gandhanti yaṃkiñci candanādigandhaṃ. Vilepananti yaṃkiñci chavirāgakaraṇaṃ. Seyyāvasathapadīpeyyanti mañcapīṭhādiseyyaṃ ekabhūmikādiāvasathaṃ vaṭṭitelādipadīpūpakaraṇañca detīti attho. Tesañhi dīghāyukatāya ca vaṇṇavantatāya ca sukhabahulatāya ca patthanaṃ katvā imaṃ dasavidhaṃ dānavatthuṃ datvā taṃ sampattiṃ anubhavituṃ tattha nibbattanti. Sesaṃ sabbattha uttānamevāti.

Nāgasaṃyuttavaṇṇanā niṭṭhitā.

  1. Supaṇṇasaṃyuttavaṇṇanā

392-437. Supaṇṇasaṃyutte pattānaṃ vaṇṇavantatāya garuḷā supaṇṇāti vuttā. Idhāpi paṭhamasuttaṃ purimanayeneva aṭṭhuppattiyaṃ vuttaṃ. Harantīti uddharanti. Uddharamānā ca pana te attanā hīne vā same vā uddharituṃ sakkonti, na attanā paṇītatare. Sattavidhā hi anuddharaṇīyanāgā nāma paṇītatarā kambalassatarā dhataraṭṭhā sattasīdantaravāsino pathaviṭṭhakā pabbataṭṭhakā vimānaṭṭhakāti. Tatra aṇḍajādīnaṃ jalābujādayo paṇītatarā , te tehi anuddharaṇīyā. Kambalassatarā pana nāgasenāpatino, te yattha katthaci disvā yo koci supaṇṇo uddharituṃ na sakkoti. Dhataraṭṭhā pana nāgarājāno, tepi koci uddharituṃ na sakkoti. Ye pana sattasīdantare mahāsamudde vasanti, te yasmā katthaci vikampanaṃ kātuṃ na sakkā, tasmā koci uddharituṃ na sakkoti. Pathaviṭṭhakādīnaṃ nilīyanokāso atthi, tasmā tepi uddharituṃ na sakkoti. Ye pana mahāsamudde ūmipiṭṭhe vasanti, te yo koci samo vā paṇītataro vā supaṇṇo uddharituṃ sakkoti. Sesaṃ nāgasaṃyutte vuttanayamevāti.

Supaṇṇasaṃyuttavaṇṇanā niṭṭhitā.

  1. Gandhabbakāyasaṃyuttavaṇṇanā

438-549. Gandhabbakāyasaṃyutte mūlagandhe adhivatthāti yassa rukkhassa mūle gandho atthi, taṃ nissāya nibbattā. So hi sakalopi rukkho tesaṃ upakappati. Sesapadesupi eseva nayo. Gandhagandheti mūlādigandhānaṃ gandhe. Yassa hi rukkhassa sabbesampi mūlādīnaṃ gandho atthi, so idha gandho nāma. Tassa gandhassa gandhe, tasmiṃ adhivatthā. Idha mūlādīni sabbāni tesaṃyeva upakappanti. So dātā hoti mūlagandhānanti so kāḷānusārikādīnaṃ mūlagandhānaṃ dātā hoti. Evaṃ sabbapadesu attho veditabbo. Evañhi sarikkhadānampi datvā patthanaṃ ṭhapenti, asarikkhadānampi. Taṃ dassetuṃ so annaṃ detītiādi dasavidhaṃ dānavatthu vuttaṃ. Sesaṃ sabbattha uttānamevāti.

Gandhabbakāyasaṃyuttavaṇṇanā niṭṭhitā.

  1. Valāhakasaṃyuttavaṇṇanā

550-606. Valāhakasaṃyutte valāhakakāyikāti valāhakanāmake devakāye uppannā ākāsacārikadevā. Sītavalāhakāti sītakaraṇavalāhakā. Sesapadesupi eseva nayo. Cetopaṇidhimanvāyāti cittaṭṭhapanaṃ āgamma. Sītaṃ hotīti yaṃ vassāne vā hemante vā sītaṃ hoti, taṃ utusamuṭṭhānameva. Yaṃ pana sītepi atisītaṃ, gimhe ca uppannaṃ sītaṃ, taṃ devatānubhāvena nibbattaṃ sītaṃ nāma. Uṇhaṃ hotīti yaṃ gimhāne uṇhaṃ, taṃ utusamuṭṭhānikaṃ pākatikameva. Yaṃ pana uṇhepi atiuṇhaṃ, sītakāle ca uppannaṃ uṇhaṃ, taṃ devatānubhāvena nibbattaṃ uṇhaṃ nāma. Abbhaṃ hotīti abbhamaṇḍapo hoti. Idhāpi yaṃ vassāne ca sisire ca abbhaṃ uppajjati, taṃ utusamuṭṭhānikaṃ pākatikameva. Yaṃ pana abbheyeva atiabbhaṃ, sattasattāhampi candasūriye chādetvā ekandhakāraṃ karoti, yañca cittavesākhamāsesu abbhaṃ, taṃ devatānubhāvena uppannaṃ abbhaṃ nāma. Vāto hotīti yo tasmiṃ tasmiṃ utumhi uttaradakkhiṇādipakativāto hoti, ayaṃ utusamuṭṭhānova. Yopi pana rukkhakkhandhādipadālano ativāto nāma atthi, ayañceva, yo ca aññopi akālavāto, ayaṃ devatānubhāvanibbatto nāma. Devo vassatīti yaṃ vassike cattāro māse vassaṃ, taṃ utusamuṭṭhānameva. Yaṃ pana vasseyeva ativassaṃ, yañca cittavesākhamāsesu vassaṃ, taṃ devatānubhāvanibbattaṃ nāma.

Tatridaṃ vatthu – eko kira vassavalāhakadevaputto talakūṭakavāsi khīṇāsavattherassa santikaṃ gantvā vanditvā aṭṭhāsi. Thero 『『kosi tva』』nti pucchi. 『『Ahaṃ, bhante, vassavalāhakadevaputto』』ti. 『『Tumhākaṃ kira cittena devo vassatī』』ti? 『『Āma, bhante』』ti. 『『Passitukāmā maya』』nti . 『『Temissatha, bhante』』ti. 『『Meghasīsaṃ vā gajjitaṃ vā na paññāyati, kathaṃ temissāmā』』ti? 『『Bhante, amhākaṃcittena devo vassati, tumhe paṇṇasālaṃ pavisathā』』ti . 『『Sādhu devaputtā』』ti so pāde dhovitvā paṇṇasālaṃ pāvisi. Devaputto tasmiṃ pavisanteyeva ekaṃ gītaṃ gāyitvā hatthaṃ ukkhipi. Samantā tiyojanaṭṭhānaṃ ekameghaṃ ahosi. Thero addhatinto paṇṇasālaṃ paviṭṭhoti. Apica devo nāmesa aṭṭhahi kāraṇehi vassati nāgānubhāvena supaṇṇānubhāvena devatānubhāvena saccakiriyāya utusamuṭṭhānena mārāvaṭṭanena iddhibalena vināsameghenāti.

Valāhakasaṃyuttavaṇṇanā niṭṭhitā.

  1. Vacchagottasaṃyuttavaṇṇanā

607-661. Vacchagottasaṃyutte aññāṇāti aññāṇena. Evaṃ sabbapadesu karaṇavaseneva attho veditabbo. Sabbāni cetāni aññamaññavevacanānevāti. Imasmiñca pana saṃyutte ekādasa suttāni pañcapaññāsa veyyākaraṇānīti veditabbāni.

Vacchagottasaṃyuttavaṇṇanā niṭṭhitā.

  1. Jhānasaṃyuttaṃ

  2. Samādhimūlakasamāpattisuttavaṇṇanā

  3. Jhānasaṃyuttassa paṭhame samādhikusaloti paṭhamaṃ jhānaṃ pañcaṅgikaṃ dutiyaṃ tivaṅgikanti evaṃ aṅgavavatthānakusalo. Na samādhismiṃ samāpattikusaloti cittaṃ hāsetvā kallaṃ katvā jhānaṃ samāpajjituṃ na sakkoti. Iminā nayena sesapadānipi veditabbāni.

2-55. Samādhimūlakaṭhitisuttādivaṇṇanā

663-716. Dutiyādīsu na samādhismiṃ ṭhitikusaloti jhānaṃ ṭhapetuṃ akusalo, sattaṭṭhaaccharāmattaṃ jhānaṃ ṭhapetuṃ na sakkoti. Na samādhismiṃ vuṭṭhānakusaloti jhānato vuṭṭhātuṃ akusalo, yathāparicchedena vuṭṭhātuṃ na sakkoti. Na samādhismiṃ kallitakusaloti cittaṃ hāsetvā kallaṃ kātuṃ akusalo. Na samādhismiṃ ārammaṇakusaloti kasiṇārammaṇesu akusalo. Na samādhismiṃ gocarakusaloti kammaṭṭhānagocare ceva bhikkhācāragocare ca akusalo. Na samādhismiṃ abhinīhārakusaloti kammaṭṭhānaṃ abhinīharituṃ akusalo. Na samādhismiṃ sakkaccakārīti jhānaṃ appetuṃ sakkaccakārī na hoti. Na samādhismiṃ sātaccakārīti jhānappanāya satatakārī na hoti, kadācideva karoti. Na samādhismiṃ sappāyakārīti samādhissa sappāye upakārakadhamme pūretuṃ na sakkoti. Tato paraṃ samāpattiādīhi padehi yojetvā catukkā vuttā. Tesaṃ attho vuttanayeneva veditabbo. Sakalaṃ panettha jhānasaṃyuttaṃ lokiyajjhānavaseneva kathitanti.

Jhānasaṃyuttavaṇṇanā niṭṭhitā.

Iti sāratthappakāsiniyā saṃyuttanikāya-aṭṭhakathāya

Khandhavaggavaṇṇanā niṭṭhitā.

Saṃyuttanikāya-aṭṭhakathāya dutiyo bhāgo.

Namo tassa bhagavato arahato sammāsambuddhassa

Saṃyuttanikāye

Saḷāyatanavagga-aṭṭhakathā

  1. Saḷāyatanasaṃyuttaṃ

  2. Aniccavaggo

  3. Ajjhattāniccasuttavaṇṇanā

  4. Saḷāyatanavaggassa paṭhame cakkhunti dve cakkhūni – ñāṇacakkhu ceva maṃsacakkhu ca. Tattha ñāṇacakkhu pañcavidhaṃ – buddhacakkhu, dhammacakkhu, samantacakkhu, dibbacakkhu, paññācakkhūti. Tesu buddhacakkhu nāma āsayānusayañāṇañceva indriyaparopariyattañāṇañca, yaṃ – 『『buddhacakkhunā lokaṃ volokento』』ti (mahāva. 9; ma. ni. 1.283; 2.338) āgataṃ . Dhammacakkhu nāma heṭṭhimā tayo maggā tīṇi ca phalāni, yaṃ – 『『virajaṃ vītamalaṃ dhammacakkhuṃ udapādī』』ti (mahāva. 16; ma. ni. 2.395) āgataṃ. Samantacakkhu nāma sabbaññutaññāṇaṃ, yaṃ – 『『pāsādamāruyha samantacakkhū』』ti (mahāva. 8; ma. ni. 1.282; 2.338) āgataṃ. Dibbacakkhu nāma ālokapharaṇena uppannaṃ ñāṇaṃ, yaṃ – 『『dibbena cakkhunā visuddhenā』』ti (pārā. 13; ma. ni. 2.341) āgataṃ. Paññācakkhu nāma catusaccaparicchedakañāṇaṃ, yaṃ – 『『cakkhuṃ udapādī』』ti (sa. ni. 5.1081; mahāva. 15) āgataṃ.

Maṃsacakkhupi duvidhaṃ – sasambhāracakkhu, pasādacakkhūti. Tesu yvāyaṃ akkhikūpake akkhipaṭalehi parivārito maṃsapiṇḍo, yattha catasso dhātuyo vaṇṇagandharasojā sambhavo jīvitaṃ bhāvo cakkhupasādo kāyapasādoti saṅkhepato terasa sambhārā honti. Vitthārato pana catasso dhātuyo vaṇṇagandharasojā sambhavoti ime nava catusamuṭṭhānavasena chattiṃsa, jīvitaṃ bhāvo cakkhupasādo kāyapasādoti ime kammasamuṭṭhānā tāva cattāroti cattārīsa sambhārā honti. Idaṃ sasambhāracakkhu nāma. Yaṃ panettha setamaṇḍalaparicchinnena kaṇhamaṇḍalena parivārite diṭṭhimaṇḍale sanniviṭṭhaṃ rūpadassanasamatthaṃ pasādamattaṃ, idaṃ pasādacakkhu nāma. Tassa tato paresañca sotādīnaṃ vitthārakathā visuddhimagge vuttāva.

Tattha yadidaṃ pasādacakkhu, taṃ gahetvā bhagavā – cakkhuṃ, bhikkhave, aniccantiādimāha. Tattha – 『『catūhi kāraṇehi aniccaṃ udayabbayavantatāyā』』tiādinā nayena vitthārakathā heṭṭhā pakāsitāyeva. Sotampi pasādasotameva adhippetaṃ, tathā ghānajivhākāyā. Manoti tebhūmakasammasanacāracittaṃ. Iti idaṃ suttaṃ chasu ajjhattikāyatanesu tīṇi lakkhaṇāni dassetvā kathite bujjhanakānaṃ ajjhāsayena vuttaṃ.

2-3. Ajjhattadukkhasuttādivaṇṇanā

2-3. Dutiyaṃ dve lakkhaṇāni, tatiyaṃ ekalakkhaṇaṃ dassetvā kathite bujjhanakānaṃ ajjhāsayena vuttaṃ. Sesāni pana tehi sallakkhitāni vā ettakeneva vā sallakkhessantīti.

4-6. Bāhirāniccasuttādivaṇṇanā

4-6. Catutthe rūpagandharasaphoṭṭhabbā catusamuṭṭhānā, saddo dvisamuṭṭhāno, dhammāti tebhūmakadhammārammaṇaṃ. Idampi bāhiresu chasu āyatanesu tilakkhaṇaṃ dassetvā kathite bujjhanakānaṃ vasena vuttaṃ. Pañcame chaṭṭhe ca dutiyatatiyesu vuttasadisova nayo.

7-12. Ajjhattāniccātītānāgatasuttādivaṇṇanā

7-12. Sattamādīni atītānāgatesu cakkhādīsu aniccalakkhaṇādīni sallakkhetvā paccuppannesu balavagāhena kilamantānaṃ vasena vuttāni. Sesaṃ sabbattha heṭṭhā vuttanayamevāti.

Aniccavaggo paṭhamo.

  1. Yamakavaggo

1-4. Paṭhamapubbesambodhasuttādivaṇṇanā

13-16. Yamakavaggassa paṭhamadutiyesu ajjhattikānanti ajjhattajjhattavasena ajjhattikānaṃ. So pana nesaṃ ajjhattikabhāvo chandarāgassa adhimattabalavatāya veditabbo. Manussānañhi antogharaṃ viya cha ajjhattikāyatanāni, gharūpacāraṃ viya cha bāhirāyatanāni. Yathā nesaṃ puttadāradhanadhaññapuṇṇe antoghare chandarāgo adhimattabalavā hoti, tattha kassaci pavisituṃ na denti, appamattena bhājanasaddamattenāpi 『『kiṃ eta』』nti? Vattāro bhavanti. Evamevaṃ chasu ajjhattikesu āyatanesu adhimattabalavachandarāgoti. Iti imāya chandarāgabalavatāya tāni 『『ajjhattikānī』』ti vuttāni. Gharūpacāre pana no tathā balavā hoti, tattha carante manussepi catuppadānipi na sahasā nivārenti. Kiñcāpi na nivārenti, anicchantā pana pasupacchimattampi gahituṃ na denti. Iti nesaṃ tattha na adhimattabalavachandarāgo hoti. Rūpādīsupi tatheva na adhimattabalavachandarāgo, tasmā tāni 『『bāhirānī』』ti vuttāni. Vitthārato pana ajjhattikabāhirakathā visuddhimagge vuttāva. Sesaṃ dvīsupi suttesu heṭṭhā vuttanayameva. Tathā tatiyacatutthesu.

5-6. Paṭhamanoceassādasuttādivaṇṇanā

17-18. Pañcame nissaṭāti nikkhantā. Visaññuttāti nosaṃyuttā. Vippamuttāti no adhimuttā vimariyādīkatena cetasāti nimmariyādīkatena cetasā. Yañhi kilesajātaṃ vā vaṭṭaṃ vā appahīnaṃ hoti, tena sekhānaṃ cittaṃ samariyādīkataṃ nāma. Yaṃ pahīnaṃ, tena vimariyādīkataṃ. Idha pana sabbaso kilesānañceva vaṭṭassa ca pahīnattā vimariyādīkatena kilesavaṭṭamariyādaṃ atikkantena cittena vihariṃsūti attho. Chaṭṭhepi eseva nayo. Chasupi panetesu suttesu catusaccameva kathitanti veditabbaṃ.

7-10. Paṭhamābhinandasuttādivaṇṇanā

19-22. Sattamādīsu catūsu vaṭṭavivaṭṭameva kathitaṃ. Anupubbakathā pana nesaṃ heṭṭhā vuttanayeneva veditabbāti.

Yamakavaggo dutiyo.

  1. Sabbavaggo

  2. Sabbasuttavaṇṇanā

  3. Sabbavaggassa paṭhame sabbaṃ vo, bhikkhaveti sabbaṃ nāma catubbidhaṃ – sabbasabbaṃ, āyatanasabbaṃ, sakkāyasabbaṃ, padesasabbanti. Tattha –

『『Na tassa addiṭṭhamidhaatthi kiñci,

Atho aviññātamajānitabbaṃ;

Sabbaṃ abhiññāsi yadatthi neyyaṃ,

Tathāgato tena samantacakkhū』』ti. (mahāni. 156; cūḷani. dhotakamāṇavapucchāniddeso 32; paṭi. ma. 1.121) –

Idaṃ sabbasabbaṃ nāma. 『『Sabbaṃ vo, bhikkhave, desessāmi, taṃ suṇāthā』』ti (saṃ. ni. 4.24) idaṃ āyatanasabbaṃ nāma. 『『Sabbadhammamūlapariyāyaṃ vo, bhikkhave, desessāmī』』ti (ma. ni. 1.1) idaṃ sakkāyasabbaṃ nāma. 『『Sabbadhammesu vā pana paṭhamasamannāhāro uppajjati cittaṃ mano mānasaṃ…pe… tajjāmanodhātū』』ti idaṃ padesasabbaṃ nāma. Iti pañcārammaṇamattaṃ padesasabbaṃ. Tebhūmakadhammā sakkāyasabbaṃ. Catubhūmakadhammā āyatanasabbaṃ. Yaṃkiñci neyyaṃ sabbasabbaṃ. Padesasabbaṃ sakkāyasabbaṃ na pāpuṇāti, sakkāyasabbaṃ āyatanasabbaṃ na pāpuṇāti, āyatanasabbaṃ sabbasabbaṃ na pāpuṇāti. Kasmā? Sabbaññutaññāṇassa ayaṃ nāma dhammo ārammaṇaṃ na hotīti natthitāya. Imasmiṃ pana sutte āyatanasabbaṃ adhippetaṃ.

Paccakkhāyāti paṭikkhipitvā. Vācāvatthukamevassāti, vācāya vattabbavatthumattakameva bhaveyya. Imāni pana dvādasāyatanāni atikkamitvā ayaṃ nāma añño sabhāvadhammo atthīti dassetuṃ na sakkuṇeyya. Puṭṭho ca na sampāyeyyāti, 『『katamaṃ aññaṃ sabbaṃ nāmā』』ti? Pucchito, 『『idaṃ nāmā』』ti vacanena sampādetuṃ na sakkuṇeyya. Vighātaṃ āpajjeyyāti dukkhaṃ āpajjeyya. Yathā taṃ, bhikkhave, avisayasminti ettha tanti nipātamattaṃ. Yathāti kāraṇavacanaṃ, yasmā avisaye puṭṭhoti attho. Avisayasmiñhi sattānaṃ vighātova hoti, kūṭāgāramattaṃ silaṃ sīsena ukkhipitvā gambhīre udake taraṇaṃ avisayo, tathā candimasūriyānaṃ ākaḍḍhitvā pātanaṃ, tasmiṃ avisaye vāyamanto vighātameva āpajjati, evaṃ imasmimpi avisaye vighātameva āpajjeyyāti adhippāyo.

  1. Pahānasuttavaṇṇanā

  2. Dutiye sabbappahānāyāti sabbassa pahānāya. Cakkhusamphassapaccayā uppajjati vedayitanti cakkhusamphassaṃ mūlapaccayaṃ katvā uppannā sampaṭicchanasantīraṇavoṭṭhabbanajavanavedanā. Cakkhuviññāṇasampayuttāya pana vattabbameva natthi. Sotadvārādivedanāpaccayādīsupi eseva nayo. Ettha pana manoti bhavaṅgacittaṃ. Dhammāti ārammaṇaṃ. Manoviññāṇanti sahāvajjanakajavanaṃ. Manosamphassoti bhavaṅgasahajāto samphasso. Vedayitanti sahāvajjanavedanāya javanavedanā. Bhavaṅgasampayuttāya pana vattabbameva natthi. Āvajjanaṃ bhavaṅgato amocetvā manoti sahāvajjanena bhavaṅgaṃ daṭṭhabbaṃ. Dhammāti ārammaṇaṃ. Manoviññāṇanti javanaviññāṇaṃ. Manosamphassoti bhavaṅgasahajāto samphasso. Vedayitanti javanasahajātā vedanā. Sahāvajjanena bhavaṅgasahajātāpi vaṭṭatiyeva. Yā panettha desanā anusiṭṭhiāṇā, ayaṃ paṇṇatti nāmāti.

  3. Abhiññāpariññāpahānasuttavaṇṇanā

  4. Tatiye sabbaṃ abhiññā pariññā pahānāyāti sabbaṃ abhijānitvā parijānitvā pajahanatthāya. Abhiññā pariññā pahātabbanti abhijānitvā parijānitvā pahātabbaṃ. Sesaṃ vuttanayeneva veditabbaṃ.

  5. Paṭhamaaparijānanasuttavaṇṇanā

  6. Catutthe anabhijānaṃ aparijānaṃ avirājayaṃ appajahanti anabhijānanto aparijānanto avirājento appajahanto. Ettha ca avirājentoti avigacchāpento. Iti imasmiṃ sutte tissopi pariññā kathitā honti. 『『Abhijāna』』nti hi vacanena ñātapariññā kathitā, 『『parijāna』』nti vacanena tīraṇapariññā, 『『virājayaṃ pajaha』』nti dvīhi pahānapariññāti.

  7. Dutiyaaparijānanasuttavaṇṇanā

  8. Pañcame cakkhuviññāṇaviññātabbā dhammāti heṭṭhā gahitarūpameva gahetvā dasseti. Heṭṭhā vā āpāthagataṃ gahitaṃ, idha anāpāthagataṃ. Idaṃ panettha sanniṭṭhānaṃ – heṭṭhā āpāthagatampi anāpāthagatampi gahitameva, idha pana cakkhuviññāṇasampayuttā tayo khandhā. Te hi cakkhuviññāṇena saha viññātabbattā 『『cakkhuviññāṇaviññātabbā』』ti vuttā. Sesapadesupi eseva nayo.

  9. Ādittasuttavaṇṇanā

  10. Chaṭṭhe gayāsīseti gayāgāmassa hi avidūre gayāti ekā pokkharaṇīpi atthi nadīpi, gayāsīsanāmako hatthikumbhasadiso piṭṭhipāsāṇopi, yattha bhikkhusahassassapi okāso pahoti, bhagavā tattha viharati. Tena vuttaṃ 『『gayāsīse』』ti. Bhikkhū āmantesīti tesaṃ sappāyadhammadesanaṃ vicinitvā taṃ desessāmīti āmantesi.

Tatrāyaṃ anupubbikathā – ito kira dvānavutikappe mahindo nāma rājā ahosi. Tassa jeṭṭhaputto phusso nāma. So pūritapāramī pacchimabhavikasatto, paripākagate ñāṇe bodhimaṇḍaṃ āruyha sabbaññutaṃ paṭivijjhi . Rañño kaniṭṭhaputto tassa aggasāvako ahosi, purohitaputto dutiyasāvako. Rājā cintesi – 『『mayhaṃ jeṭṭhaputto nikkhamitvā buddho jāto, kaniṭṭhaputto aggasāvako, purohitaputto dutiyasāvako』』ti. So 『『amhākaṃyeva buddho, amhākaṃ dhammo, amhākaṃ saṅgho』』ti vihāraṃ kāretvā vihāradvārakoṭṭhakato yāva attano gharadvārā ubhato veḷubhittikuṭikāhi parikkhipitvā matthake suvaṇṇatārakakhacitasamosaritagandhadāmamālādāmavitānaṃ bandhāpetvā heṭṭhā rajatavaṇṇaṃ vālukaṃ santharitvā pupphāni vikirāpetvā tena maggena bhagavato āgamanaṃ kāresi.

Satthā vihārasmiṃyeva ṭhito cīvaraṃ pārupitvā antosāṇiyāva saddhiṃ bhikkhusaṅghena rājagehaṃ āgacchati, katabhattakicco antosāṇiyāva gacchati. Koci kaṭacchubhikkhāmattampi dātuṃ na labhati. Tato nāgarā ujjhāyiṃsu, 『『buddho loke uppanno, na ca mayaṃ puññāni kātuṃ labhāma. Yathā hi candimasūriyā sabbesaṃ ālokaṃ karonti, evaṃ buddhā nāma sabbesaṃ hitatthāya uppajjanti, ayaṃ pana rājā sabbesaṃ puññacetanaṃ attanoyeva anto pavesetī』』ti.

Tassa ca rañño aññe tayo puttā atthi. Nāgarā tehi saddhiṃ ekato hutvā sammantayiṃsu, 『『rājakulehi saddhiṃ aṭṭo nāma natthi, ekaṃ upāyaṃ karomā』』ti. Te paccante core uṭṭhāpetvā, 『『katipayā gāmā pahaṭā』』ti sāsanaṃ āharāpetvā rañño ārocayiṃsu. Rājā putte pakkosāpetvā『『tātā, ahaṃ mahallako, gacchatha core vūpasamethā』』ti pesesi. Payuttacorā ito cito ca avippakiritvā tesaṃ santikameva āgacchiṃsu. Te anāvāse gāme vāsetvā 『『vūpasamitā corā』』ti āgantvā rājānaṃ vanditvā aṭṭhaṃsu.

Rājā tuṭṭho 『『tātā, varaṃ vo demī』』ti āha. Te adhivāsetvā gantvā nāgarehi saddhiṃ mantayiṃsu, 『『raññā amhākaṃ varo dinno. Kiṃ gaṇhāmā』』ti? Ayyaputtā, tumhākaṃ hatthiassādayo na dullabhā , buddharatanaṃ pana dullabhaṃ, na sabbakālaṃ uppajjati, tumhākaṃ jeṭṭhabhātikassa phussabuddhassa paṭijagganavaraṃ gaṇhathāti. Te 『『evaṃ karissāmā』』ti nāgarānaṃ paṭissuṇitvā katamassukammā sunhātā suvilittā rañño santikaṃ gantvā, 『『deva, no varaṃ dethā』』ti yāciṃsu. Kiṃ gaṇhissatha tātāti? Deva, amhākaṃ hatthiassādīhi attho natthi, jeṭṭhabhātikassa no phussabuddhassa paṭijagganavaraṃ dethāti. 『『Ayaṃ varo na sakkā mayā jīvamānena dātu』』nti dve kaṇṇe pidahi. 『『Deva, na tumhe amhehi balakkārena varaṃ dāpitā, tumhehi attano ruciyā tuṭṭhehi dinno. Kiṃ, deva, rājakulassa dve kathā vaṭṭantī』』ti? Saccavāditāya bhaṇiṃsu.

Rājā vinivattituṃ alabhanto – 『『tātā, satta saṃvacchare satta māse satta ca divase upaṭṭhahitvā tumhākaṃ dassāmī』』ti āha. 『『Sundaraṃ, deva, pāṭibhogaṃ dethā』』ti. 『『Kissa pāṭibhogaṃ tātā』』ti? 『『Ettakaṃ kālaṃ amaraṇapāṭibhogaṃ devā』』ti. 『『Tātā, ayuttaṃ pāṭibhogaṃ dāpetha, na sakkā evaṃ pāṭibhogaṃ dātuṃ, tiṇagge ussāvabindusadisaṃ sattānaṃ jīvita』』nti. 『『No ce, deva, pāṭibhogaṃ detha, mayaṃ antarā matā kiṃ kusalaṃ karissāmā』』ti? 『『Tena hi, tātā, cha saṃvaccharāni dethā』』ti. 『『Na sakkā, devā』』ti. 『『Tena hi pañca, cattāri, tīṇi, dve, ekaṃ saṃvaccharaṃ detha』』. 『『Satta, cha māse detha…pe… māsaḍḍhamattaṃ dethā』』ti. 『『Na sakkā, devā』』ti. 『『Tena hi sattadivasamattaṃ dethā』』ti. 『『Sādhu, devāti satta divase sampaṭicchiṃsu』』. Rājā satta saṃvacchare satta māse satta divase kattabbasakkāraṃ sattasuyeva divasesu akāsi.

Tato puttānaṃ vasanaṭṭhānaṃ satthāraṃ pesetuṃ aṭṭhausabhavitthataṃ maggaṃ alaṅkārāpesi, majjhaṭṭhāne catuusabhappamāṇaṃ padesaṃ hatthīhi maddāpetvā kasiṇamaṇḍalasadisaṃ katvā vālukāya santharāpetvā pupphābhikiṇṇamakāsi, tattha tattha kadaliyo ca puṇṇaghaṭe ca ṭhapāpetvā dhajapaṭākā ukkhipāpesi. Usabhe usabhe pokkharaṇiṃ khaṇāpesi, aparabhāge dvīsu passesu gandhamālāpupphāpaṇe pasārāpesi. Majjhaṭṭhāne catuusabhavitthārassa alaṅkatamaggassa ubhosu passesu dve dve usabhavitthāre magge khāṇukaṇṭake harāpetvā daṇḍadīpikāyo kārāpesi. Rājaputtāpi attano āṇāpavattiṭṭhāne soḷasausabhamaggaṃ tatheva alaṅkārāpesuṃ.

Rājā attano āṇāpavattiṭṭhānassa kedārasīmaṃ gantvā satthāraṃ vanditvā paridevamāno, 『『tātā, mayhaṃ dakkhiṇakkhiṃ uppāṭetvā gaṇhantā viya gacchatha, evaṃ gaṇhitvā gatā pana buddhānaṃ anucchavikaṃ kareyyātha. Mā surāsoṇḍā viya pamattā vicaritthā』』ti āha. Te 『『jānissāma mayaṃ, devā』』ti satthāraṃ gahetvā gatā, vihāraṃ kāretvā satthu niyyātetvā tattha satthāraṃ paṭijaggantā kālena therāsane, kālena majjhimāsane, kālena saṅghanavakāsane tiṭṭhanti. Dānaṃ upaparikkhamānānaṃ tiṇṇampi janānaṃ ekasadisameva ahosi. Te upakaṭṭhāya vassūpanāyikāya cintayiṃsu – 『『kathaṃ nu kho satthu ajjhāsayaṃ gaṇheyyāmā』』ti? Atha nesaṃ etadahosi – 『『buddhā nāma dhammagaruno, na āmisagaruno, sīle patiṭṭhamānā mayaṃ satthu ajjhāsayaṃ gahetuṃ sakkhissāmā』』ti dānasaṃvidhāyake manusse pakkosāpetvā, 『『tātā, imināva nīhārena yāgubhattakhādanīyādīni sampādentā dānaṃ pavattethā』』ti vatvā dānasaṃvidahanapalibodhaṃ chindiṃsu.

Atha nesaṃ jeṭṭhabhātā pañcasate purise ādāya dasasu sīlesu patiṭṭhāya dve kāsāyāni acchādetvā kappiyaṃ udakaṃ paribhuñjamāno vāsaṃ kappesi. Majjhimo tīhi, kaniṭṭho dvīhi purisasatehi saddhiṃ tatheva paṭipajji. Te yāvajīvaṃ satthāraṃ upaṭṭhahiṃsu. Satthā tesaṃyeva santike parinibbāyi.

Tepi kālaṃ katvā tato paṭṭhāya dvānavutikappe manussalokato devalokaṃ, devalokato ca manussalokaṃ saṃsarantā amhākaṃ satthukāle devalokā cavitvā manussaloke nibbattiṃsu. Tesaṃ dānagge byāvaṭo mahāamacco aṅgamagadhānaṃ rājā bimbisāro hutvā nibbatti. Te tasseva rañño raṭṭhe brāhmaṇamahāsālakule nibbattiṃsu. Jeṭṭhabhātā jeṭṭhova jāto, majjhimakaniṭṭhā majjhimakaniṭṭhāyeva. Yepi tesaṃ parivāramanussā, te parivāramanussāva jātā. Te vuddhimanvāya tayopi janā taṃ purisasahassaṃ ādāya nikkhamitvā tāpasā hutvā uruvelāyaṃ nadītīreyeva vasiṃsu. Aṅgamagadhavāsino māse māse tesaṃ mahāsakkāraṃ abhiharanti.

Atha amhākaṃ bodhisatto katābhinikkhamano anupubbena sabbaññutaṃ patvā pavattitavaradhammacakko yasādayo kulaputte vinetvā saṭṭhi arahante dhammadesanatthāya disāsu uyyojetvā sayaṃ pattacīvaramādāya – 『『te tayo jaṭilabhātike damessāmī』』ti uruvelaṃ gantvā anekehi pāṭihāriyasatehi tesaṃ diṭṭhiṃ bhinditvā te pabbājesi. So taṃ iddhimayapattacīvaradharaṃ samaṇasahassaṃ ādāya gayāsīsaṃ gantvā tehi parivārito nisīditvā, – 『『katarā nu kho etesaṃ dhammakathā sappāyā』』ti cintento, 『『ime sāyaṃpātaṃ aggiṃ paricaranti. Imesaṃ dvādasāyatanāni ādittāni sampajjalitāni viya katvā desessāmi, evaṃ ime arahattaṃ pāpuṇituṃ sakkhissantī』』ti sanniṭṭhānamakāsi. Atha nesaṃ tathā dhammaṃ desetuṃ imaṃ ādittapariyāyaṃ abhāsi. Tena vuttaṃ – 『『bhikkhū āmantesīti tesaṃ sappāyadhammadesanaṃ vicinitvā taṃ desessāmīti āmantesī』』ti. Tattha ādittanti padittaṃ sampajjalitaṃ. Sesaṃ vuttanayameva. Iti imasmiṃ sutte dukkhalakkhaṇaṃ kathitaṃ.

  1. Addhabhūtasuttavaṇṇanā

  2. Sattame addhabhūtanti adhibhūtaṃ ajjhotthaṭaṃ, upaddutanti attho. Imasmimpi sutte dukkhalakkhaṇameva kathitaṃ.

  3. Samugghātasāruppasuttavaṇṇanā

  4. Aṭṭhame sabbamaññitasamugghātasāruppanti sabbesaṃ taṇhāmānadiṭṭhimaññitānaṃ samugghātāya anucchavikaṃ. Idhāti imasmiṃ sāsane. Cakkhuṃ na maññatīti cakkhuṃ ahanti vā mamanti vā paroti vā parassāti vā na maññati. Cakkhusmiṃ na maññatīti ahaṃ cakkhusmiṃ, mama kiñcanapalibodho cakkhusmiṃ paro cakkhusmiṃ, parassa kiñcanapalibodho cakkhusminti na maññati. Cakkhuto na maññatīti ahaṃ cakkhuto niggato, mama kiñcanapalibodho cakkhuto niggato, paro cakkhuto niggato, parassa kiñcanapalibodho cakkhuto niggatoti evampi na maññati, taṇhāmānadiṭṭhimaññanānaṃ ekampi na uppādetīti attho. Cakkhuṃ meti na maññatīti mama cakkhūti na maññati, mamattabhūtaṃ taṇhāmaññanaṃ na uppādetīti attho. Sesaṃ uttānamevāti. Imasmiṃ sutte catucattālīsāya ṭhānesu arahattaṃ pāpetvā vipassanā kathitā.

  5. Paṭhamasamugghātasappāyasuttavaṇṇanā

  6. Navame samugghātasappāyāti samugghātassa upakārabhūtā. Tato taṃ hoti aññathāti tato taṃ aññenākārena hoti. Aññathābhāvī bhavasatto loko bhavamevābhinandatīti aññathābhāvaṃ vipariṇāmaṃ upagamanena aññathābhāvī hutvāpi bhavesu satto laggo lagito palibuddho ayaṃ loko bhavaṃyeva abhinandati. Yāvatā, bhikkhave, khandhadhātuāyatananti, bhikkhave, yattakaṃ idaṃ khandhā ca dhātuyo ca āyatanāni cāti khandhadhātuāyatanaṃ. Tampi na maññatīti sabbampi na maññatīti heṭṭhā gahitameva saṃkaḍḍhitvā puna dasseti. Imasmiṃ sutte aṭṭhacattālīsāya ṭhānesu arahattaṃ pāpetvā vipassanā kathitā.

  7. Dutiyasamugghātasappāyasuttavaṇṇanā

  8. Dasame etaṃ mamātiādīhi tīhi tīhi padehi taṇhāmānadiṭṭhigāhe dassetvā tiparivaṭṭanayena desanā katā. Paṭipāṭiyā pana tīsupi imesu suttesu saha vipassanāya cattāropi maggā kathitāti.

Sabbavaggo tatiyo.

  1. Jātidhammavaggavaṇṇanā

33-42. Jātidhammavagge jātidhammanti jāyanadhammaṃ nibbattanasabhāvaṃ. Jarādhammanti jīraṇasabhāvaṃ. Byādhidhammanti byādhino uppattipaccayabhāvena byādhisabhāvaṃ. Maraṇadhammanti maraṇasabhāvaṃ . Sokadhammanti sokassa uppattipaccayabhāvena sokasabhāvaṃ. Saṃkilesikadhammanti saṃkilesikasabhāvaṃ. Khayadhammanti khayagamanasabhāvaṃ. Vayadhammādīsupi eseva nayoti.

Jātidhammavaggo catuttho.

  1. Sabbaaniccavaggavaṇṇanā

43-52. Aniccavagge abhiññeyyanti pade ñātapariññā āgatā, itarā pana dve gahitāyevāti veditabbā. Pariññeyyapahātabbapadesupi tīraṇapahānapariññāva āgatā, itarāpi pana dve gahitāyevāti veditabbā. Sacchikātabbanti paccakkhaṃ kātabbaṃ. Abhiññāpariññeyyanti idhāpi pahānapariññā avuttāpi gahitāyevāti veditabbā. Upaddutanti anekaggaṭṭhena. Upassaṭṭhanti upahataṭṭhena. Sesaṃ uttānamevāti.

Sabbaaniccavaggo pañcamo.

Paṭhamo paṇṇāsako.

  1. Avijjāvaggavaṇṇanā

53-62. Avijjāvagge avijjāti catūsu saccesu aññāṇaṃ. Vijjāti arahattamaggavijjā. Aniccato jānato passatoti dukkhānattavasenāpi jānato passato pahīyatiyeva, idaṃ pana aniccavasena kathite bujjhanakapuggalassa ajjhāsayena vuttaṃ. Eseva nayo sabbattha. Api cettha saṃyojanāti dasa saṃyojanāni. Āsavāti cattāro āsavā. Anusayāti satta anusayā. Sabbupādānapariññāyāti sabbesaṃ catunnampi upādānānaṃ tīhi pariññāhi parijānanatthāya. Pariyādānāyāti khepanatthāya. Sesaṃ sabbattha uttānamevāti.

Avijjāvaggo chaṭṭho.

  1. Migajālavaggo

  2. Paṭhamamigajālasuttavaṇṇanā

  3. Migajālavaggassa paṭhame cakkhuviññeyyāti cakkhuviññāṇena passitabbā. Sotaviññeyyādīsupi eseva nayo. Iṭṭhāti pariyiṭṭhā vā hontu mā vā, iṭṭhārammaṇabhūtāti attho. Kantāti kamanīyā. Manāpāti manavaḍḍhanakā. Piyarūpāti piyajātikā. Kāmūpasaṃhitāti ārammaṇaṃ katvā uppajjamānena kāmena upasaṃhitā rajanīyāti rañjanīyā, rāguppattikāraṇabhūtāti attho. Nandīti taṇhānandī. Saṃyogoti saṃyojanaṃ. Nandisaṃyojanasaṃyuttoti nandībandhanena baddho. Araññavanapatthānīti araññāni ca vanapatthāni ca. Tattha kiñcāpi abhidhamme nippariyāyena 『『nikkhamitvā bahi indakhīlā sabbametaṃ arañña』』nti (vibha. 529) vuttaṃ, tathāpi yaṃ taṃ 『『pañcadhanusatikaṃ pacchima』』nti (pārā. 654) araññakaṅganipphādakaṃ senāsanaṃ vuttaṃ, tadeva adhippetanti veditabbaṃ. Vanapatthanti gāmantaṃ atikkamitvā manussānaṃ anupacāraṭṭhānaṃ, yattha na kasīyati na vapīyati. Vuttampi cetaṃ –

『『Vanapatthanti dūrānametaṃ senāsanānaṃ adhivacanaṃ. Vanapatthanti vanasaṇḍānametaṃ, vanapatthanti bhiṃsanakānametaṃ, vanapatthanti salomahaṃsānametaṃ, vanapatthanti pariyantānametaṃ, vanapatthanti amanussūpacārānaṃ senāsanānametaṃ adhivacana』』nti (vibha. 531).

Ettha ca pariyantānanti imaṃ ekaṃ pariyāyaṃ ṭhapetvā sesapariyāyehi vanapatthāni veditabbāni. Pantānīti pariyantāni atidūrāni. Appasaddānīti udukkhalamusaladārakasaddādīnaṃ abhāvena appasaddāni. Appanigghosānīti tesaṃ tesaṃ ninnādamahānigghosassa abhāvena appanigghosāni. Vijanavātānīti sañcaraṇajanassa sarīravātavirahitāni. Manussarāhasseyyakānīti manussānaṃ rahokammassa anucchavikāni. Paṭisallānasāruppānīti nilīyanasāruppāni.

  1. Dutiyamigajālasuttavaṇṇanā

  2. Dutiye nandinirodhā dukkhanirodhoti taṇhānandiyā nirodhena vaṭṭadukkhassa nirodho.

3-5. Paṭhamasamiddhimārapañhāsuttādivaṇṇanā

65-67. Tatiye samiddhīti attabhāvassa samiddhatāya evaṃ laddhanāmo. Tassa kira therassa attabhāvo abhirūpo ahosi pāsādiko, ukkhittamālāpuṭo viya alaṅkatamālāgabbho viya ca sabbākārapāripūriyā samiddho. Tasmā samiddhitveva saṅkhaṃ gato. Māroti maraṇaṃ pucchati. Mārapaññattīti māroti paññatti nāmaṃ nāmadheyyaṃ. Atthi tattha māro vā mārapaññatti vāti tattha maraṇaṃ vā maraṇanti idaṃ nāmaṃ vā atthīti dasseti. Catutthaṃ uttānameva, tathā pañcamaṃ.

  1. Samiddhilokapañhāsuttavaṇṇanā

  2. Chaṭṭhe lokoti lujjanapalujjanaṭṭhena loko. Iti migajālattherassa āyācanasuttato paṭṭhāya pañcasupi suttesu vaṭṭavivaṭṭameva kathitaṃ.

  3. Upasenaāsīvisasuttavaṇṇanā

  4. Sattame sītavaneti evaṃnāmake susānavane. Sappasoṇḍikapabbhāreti sappaphaṇasadisatāya evaṃladdhanāme pabbhāre. Upasenassāti dhammasenāpatino kaniṭṭhabhātikaupasenattherassa. Āsīviso patito hotīti thero kira katabhattakicco mahācīvaraṃ gahetvā leṇacchāyāya mandamandena vātapānavātena bījiyamāno nisīditvā dupaṭṭanivāsane sūcikammaṃ karoti. Tasmiṃ khaṇe leṇacchadane dve āsīvisapotakā kīḷanti. Tesu eko patitvā therassa aṃsakūṭe avatthāsi. So ca phuṭṭhaviso hoti. Tasmā patitaṭṭhānato paṭṭhāya therassa kāye dīpasikhā viya vaṭṭiṃ pariyādiyamānamevassa visaṃ otiṇṇaṃ. Thero visassa tathāgamanaṃ disvā kiñcāpi taṃ patitamattameva yathāparicchedena gataṃ, attano pana iddhibalena 『『ayaṃ attabhāvo leṇe mā vinassatū』』ti adhiṭṭhahitvā bhikkhū āmantesi. Purāyaṃ kāyo idheva vikiratīti yāva na vikirati, tāva naṃ bahiddhā nīharathāti attho. Aññathattanti aññathābhāvaṃ. Indriyānaṃ vā vipariṇāmanti cakkhusotādīnaṃ indriyānaṃ pakativijahanabhāvaṃ. Tattheva vikirīti bahi nīharitvā ṭhapitaṭṭhāne mañcakasmiṃyeva vikiri.

  5. Upavāṇasandiṭṭhikasuttavaṇṇanā

  6. Aṭṭhame rūpappaṭisaṃvedīti nīlapītādibhedaṃ ārammaṇaṃ vavatthāpento rūpaṃ paṭisaṃviditaṃ karoti, tasmā rūpappaṭisaṃvedī nāma hoti. Rūparāgappaṭisaṃvedīti kilesassa atthibhāveneva pana rūparāgaṃ paṭisaṃviditaṃ karoti nāma, tasmā rūparāgappaṭisaṃvedīti vuccati. Sandiṭṭhikotiādīni visuddhimagge vuttatthāneva. Noca rūparāgappaṭisaṃvedīti kilesassa natthibhāveneva na rūparāgaṃ paṭisaṃviditaṃ karoti nāma, tasmā 『『no ca rūparāgappaṭisaṃvedī』』ti vuccati. Imasmiṃ sutte sekhāsekhānaṃ paccavekkhaṇā kathitā.

  7. Paṭhamachaphassāyatanasuttavaṇṇanā

  8. Navame phassāyatanānanti phassākarānaṃ. Avusitanti avuṭṭhaṃ. Ārakāti dūre. Etthāhaṃ, bhante, anassasanti, bhante, ahaṃ ettha anassasiṃ, naṭṭho nāma ahanti vadati. Bhagavā – 『『ayaṃ bhikkhu 『ahaṃ nāma imasmiṃ sāsane naṭṭho』ti vadati, kinnu khvassa aññesu dhātukammaṭṭhāna-kasiṇakammaṭṭhānādīsu abhiyogo atthī』』ti cintetvā, tampi apassanto – 『『kataraṃ nu kho kammaṭṭhānaṃ imassa sappāyaṃ bhavissatī』』ti cintesi. Tato 『『āyatanakammaṭṭhānameva sappāya』』nti disvā taṃ kathento taṃ kiṃ maññasi bhikkhūtiādimāha. Sādhūti tassa byākaraṇe sampahaṃsanaṃ. Esevanto dukkhassāti ayameva vaṭṭadukkhassanto paricchedo, nibbānanti attho.

  9. Dutiyachaphassāyatanasuttavaṇṇanā

  10. Dasame anassasanti nassasiṃ, naṭṭho nāmamhi icceva attho. Āyatiṃ apunabbhavāyāti ettha āyatiṃ apunabbhavo nāma nibbānaṃ, nibbānatthāya pahīnaṃ bhavissatīti attho.

  11. Tatiyachaphassāyatanasuttavaṇṇanā

  12. Ekādasame anassasanti naṭṭho, panassasanti atinaṭṭho. Sesaṃ vuttanayeneva veditabbanti.

Migajālavaggo sattamo.

  1. Gilānavaggo

1-5. Paṭhamagilānasuttādivaṇṇanā

74-78. Gilānavaggassa paṭhame amukasminti asukasmiṃ. Ayameva vā pāṭho. Appaññātoti aññāto apākaṭo. Navopi hi koci paññāto hoti rāhulatthero viya sumanasāmaṇero viya ca, ayaṃ pana navo ceva apaññāto ca. Sesamettha vuttanayamevāti. Tathā ito paresu catūsu.

  1. Paṭhamaavijjāpahānasuttavaṇṇanā

  2. Chaṭṭhe aniccato jānatoti dukkhānattavasena jānatopi pahīyatiyeva, idaṃ pana aniccalakkhaṇaṃ dassetvā vutte bujjhanakassa ajjhāsayena vuttaṃ.

  3. Dutiyaavijjāpahānasuttavaṇṇanā

  4. Sattame sabbe dhammāti sabbe tebhūmakadhammā. Nālaṃ abhinivesāyāti abhinivesaparāmāsaggāhena gaṇhituṃ na yuttā. Sabbanimittānīti sabbāni saṅkhāranimittāni. Aññato passatīti yathā apariññātābhiniveso jano passati, tato aññato passati. Apariññātābhiniveso hi jano sabbanimittānipi attato passati. Pariññātābhiniveso pana anattato passati, no attatoti evaṃ imasmiṃ sutte anattalakkhaṇameva kathitaṃ.

  5. Sambahulabhikkhusuttavaṇṇanā

  6. Aṭṭhame idha noti ettha no-kāro nipātamattameva. Sesaṃ uttānatthameva. Kevalaṃ idha dukkhalakkhaṇaṃ kathitanti veditabbaṃ.

  7. Lokapañhāsuttavaṇṇanā

  8. Navame lujjatīti palujjati bhijjati. Idha aniccalakkhaṇaṃ kathitaṃ.

  9. Phaggunapañhāsuttavaṇṇanā

  10. Dasame chinnapapañceti taṇhāpapañcassa chinnattā chinnapapañce. Chinnavaṭumeti taṇhāvaṭumasseva chinnattā chinnavaṭume. Kiṃ pucchāmīti pucchati? Atikkantabuddhehi pariharitāni cakkhusotādīni pucchāmīti pucchati. Atha vā sace magge bhāvitepi anāgate cakkhusotādivaṭṭaṃ vaḍḍheyya, taṃ pucchāmīti pucchatīti.

Gilānavaggo aṭṭhamo.

  1. Channavaggo

  2. Palokadhammasuttavaṇṇanā

  3. Channavaggassa paṭhame palokadhammanti bhijjanakasabhāvaṃ. Evamettha aniccalakkhaṇameva kathitaṃ.

  4. Suññatalokasuttavaṇṇanā

  5. Dutiye attaniyenāti attano santakena parikkhārena. Evamettha anattalakkhaṇameva kathitaṃ.

  6. Saṃkhittadhammasuttavaṇṇanā

  7. Tatiyaṃ khandhiyavagge ānandovāde (saṃ. ni. 3.83) vuttanayeneva veditabbaṃ.

  8. Channasuttavaṇṇanā

  9. Catutthe channoti evaṃnāmako thero, na abhinikkhamanaṃ nikkhantathero. Paṭisallānāti phalasamāpattito. Gilānapucchakāti gilānupaṭṭhākā. Gilānupaṭṭhānaṃ nāma buddhapasatthaṃ buddhavaṇṇitaṃ, tasmā evamāha. Sīsaveṭhaṃ dadeyyāti sīse veṭhanaṃ sīsaveṭhaṃ, tañca dadeyya. Satthanti jīvitahārakasatthaṃ. Nāvakaṅkhāmīti na icchāmi. Pariciṇṇoti paricarito. Manāpenāti manavaḍḍhanakena kāyakammādinā. Ettha ca satta sekhā paricaranti nāma, arahā paricārī nāma, bhagavā pariciṇṇo nāma.

Etañhi, āvuso, sāvakassa patirūpanti, āvuso, sāvakassa nāma etaṃ anucchavikaṃ. Anupavajjanti appavattikaṃ appaṭisandhikaṃ. Pucchāvuso sāriputta, sutvā vedissāmāti ayaṃ sāvakapavāraṇā nāma. Etaṃmamātiādīni taṇhāmānadiṭṭhiggāhavasena vuttāni. Nirodhaṃ disvāti khayavayaṃ ñatvā. Netaṃ mama, nesohamasmi, na meso attāti samanupassāmīti aniccaṃ dukkhaṃ anattāti samanupassāmi. Ettakesu ṭhānesu channatthero sāriputtattherena pucchitaṃ pañhaṃ arahatte pakkhipitvā kathesi. Sāriputtatthero pana tassa puthujjanabhāvaṃ ñatvāpi taṃ 『『puthujjano』』ti vā 『『khīṇāsavo』』ti vā avatvā tuṇhīyeva ahosi. Cundatthero panassa puthujjanabhāvaṃ saññāpessāmīti cintetvā ovādaṃ adāsi.

Tattha tasmāti yasmā māraṇantikaṃ vedanaṃ adhivāsetuṃ asakkonto satthaṃ āharāmīti vadati, tasmā puthujjano āyasmā, tena idampi manasikarohīti dīpeti. Yasmā vā channaṃ āyatanānaṃ nirodhaṃ disvā cakkhādīni tiṇṇaṃ gāhānaṃ vasena na samanupassāmīti vadasi. Tasmā idampi tassa bhagavato sāsanaṃ āyasmatā manasikātabbantipi puthujjanabhāvameva dīpento vadati. Niccakappanti niccakālaṃ. Nissitassāti taṇhāmānadiṭṭhīhi nissitassa. Calitanti vipphanditaṃ hoti. Yathayidaṃ āyasmato uppannaṃ vedanaṃ adhivāsetuṃ asakkontassa 『『ahaṃ vedayāmi, mama vedanā』』ti appahīnaggāhassa idāni vipphanditaṃ hoti, imināpi naṃ 『『puthujjanova tva』』nti vadati.

Passaddhīti kāyacittapassaddhi, kilesapassaddhi nāma hotīti attho. Natiyāti taṇhānatiyā. Asatīti bhavatthāya ālayanikantipariyuṭṭhāne asati. Āgatigati na hotīti paṭisandhivasena āgati nāma, cutivasena gamanaṃ nāma na hoti. Cutūpapātoti cavanavasena cuti, upapajjanavasena upapāto. Nevidha na huraṃ na ubhayamantarenāti na idhaloke na paraloke na ubhayattha hoti. Esevanto dukkhassāti vaṭṭadukkhakilesadukkhassa ayameva anto ayaṃ paricchedo parivaṭumabhāvo hoti. Ayameva hi ettha attho. Ye pana 『『ubhayamantarenā』』ti vacanaṃ gahetvā antarābhavaṃ icchanti, tesaṃ vacanaṃ niratthakaṃ. Antarābhavassa hi bhāvo abhidhamme paṭikkhittoyeva. 『『Antarenā』』ti vacanaṃ pana vikappantaradīpanaṃ. Tasmā ayamettha attho – neva idha na huraṃ, aparo vikappo na ubhayanti.

Satthaṃ āharesīti jīvitahārakasatthaṃ āhari, āharitvā kaṇṭhanāḷaṃ chindi. Athassa tasmiṃ khaṇe maraṇabhayaṃ okkami, gatinimittaṃ upaṭṭhāsi. So attano puthujjanabhāvaṃ ñatvā, saṃviggacitto vipassanaṃ paṭṭhapetvā, saṅkhāre pariggaṇhanto arahattaṃ patvā, samasīsī hutvā parinibbuto. Sammukhāyeva anupavajjatā byākatāti kiñcāpi idaṃ therassa puthujjanakāle byākaraṇaṃ hoti; etena pana byākaraṇena anantarāyamassa parinibbānaṃ ahosi. Tasmā bhagavā tadeva byākaraṇaṃ gahetvā kathesi.

Upavajjakulānīti upasaṅkamitabbakulāni. Iminā thero, 『『bhante, evaṃ upaṭṭhākesu ca upaṭṭhāyikāsu ca vijjamānāsu so bhikkhu tumhākaṃ sāsane parinibbāyissatī』』ti pubbabhāgapaṭipattiyaṃ kulasaṃsaggadosaṃ dassento pucchati. Athassa bhagavā kulesu saṃsaggābhāvaṃ dīpento honti hete sāriputtātiādimāha. Imasmiṃ kira ṭhāne therassa kulesu asaṃsaṭṭhabhāvo pākaṭo ahosi. Sesaṃ sabbattha uttānameva.

5-6. Puṇṇasuttādivaṇṇanā

88-89. Pañcame tañceti taṃ cakkhuñceva rūpañca. Nandisamudayā dukkhasamudayoti taṇhāya samodhānena pañcakkhandhadukkhassa samodhānaṃ hoti. Iti chasu dvāresu 『『nandisamudayā dukkhasamudayo』』ti iminā dvinnaṃ saccānaṃ vasena vaṭṭaṃ matthakaṃ pāpetvā dassesi. Dutiyanaye nirodho maggoti dvinnaṃ saccānaṃ vasena vivaṭṭaṃ matthakaṃ pāpetvā dassesi. Iminā tvaṃ puṇṇāti pāṭiyekko anusandhi. Evaṃ tāva vaṭṭavivaṭṭavasena desanaṃ arahatte pakkhipitvā idāni puṇṇattheraṃ sattasu ṭhānesu sīhanādaṃ nadāpetuṃ iminā tvantiādimāha.

Caṇḍāti duṭṭhā kibbisā. Pharusāti kakkhaḷā akkosissantīti dasahi akkosavatthūhi akkosissanti. Paribhāsissantīti 『『kiṃ samaṇo nāma tvaṃ, idañcidañca te karissāmā』』ti tajjessanti. Evametthāti evaṃ mayhaṃ ettha bhavissati. Daṇḍenāti catuhatthadaṇḍena vā khadiradaṇḍena vā ghaṭikamuggarena vā. Satthenāti ekatodhārādinā satthena. Satthahārakaṃ pariyesantīti jīvitahārakasatthaṃ pariyesanti. Idaṃ thero tatiyapārājikavatthusmiṃ asubhakathaṃ sutvā attabhāvena jigucchantānaṃ bhikkhūnaṃ satthahārakapariyesanaṃ sandhāyāha. Damūpasamenāti ettha damoti indriyasaṃvarādīnaṃ etaṃ nāmaṃ.

『『Saccena danto damasā upeto,

Vedantagū vusitabrahmacariyo』』ti. (saṃ. ni. 1.195; su. ni. 467) –

Ettha hi indriyasaṃvaro damoti vutto. 『『Yadi saccā damā cāgā, khantyā bhiyyodha vijjatī』』ti (su. ni. 191; saṃ. ni. 1.246) ettha paññā damoti vuttā. 『『Dānena damena saṃyamena saccavajjenā』』ti (dī. ni. 1.165; ma. ni. 2.226) ettha uposathakammaṃ damoti vuttaṃ. Imasmiṃ pana sutte khanti damoti veditabbo. Upasamoti tasseva vevacanaṃ.

Atha kho āyasmā puṇṇoti ko panesa puṇṇo, kasmā ca panettha gantukāmo ahosīti? Sunāparantavāsiko eva esa, sāvatthiyaṃ pana asappāyavihāraṃ sallakkhetvā tattha gantukāmo ahosi.

Tatrāyaṃ anuppubbikathā – sunāparantaraṭṭhe kira ekasmiṃ vāṇijagāme ete dve bhātaro. Tesu kadāci jeṭṭho pañca sakaṭasatāni gahetvā janapadaṃ gantvā bhaṇḍaṃ āharati, kadāci kaniṭṭho. Imasmiṃ pana samaye kaniṭṭhaṃ ghare ṭhapetvā, jeṭṭhabhātiko pañca sakaṭasatāni gahetvā, janapadacārikaṃ caranto anupubbena sāvatthiṃ patvā, jetavanassa nātidūre sakaṭasatthaṃ nivesetvā bhuttapātarāso parijanaparivuto phāsukaṭṭhāne nisīdi.

Tena ca samayena sāvatthivāsino bhuttapātarāsā uposathaṅgāni adhiṭṭhāya suddhuttarāsaṅgā gandhapupphādihatthā yena buddho, yena dhammo, yena saṅgho, tanninnā tappoṇā tappabbhārā hutvā, dakkhiṇadvārena nikkhamitvā jetavanaṃ gacchanti. So te disvā 『『kahaṃ ime gacchantī』』ti ekaṃ manussaṃ pucchi. Kiṃ tvaṃ, ayyo, na jānāsi? Loke buddhadhammasaṅgharatanāni nāma uppannāni, icceso mahājano satthu santikaṃ dhammakathaṃ sotuṃ gacchatīti. Tassa 『『buddho』』ti vacanaṃ chavicammādīni chinditvā aṭṭhimiñjaṃ āhacca aṭṭhāsi. So attano parijanaparivuto tāya parisāya saddhiṃ vihāraṃ gantvā, satthu madhurassarena dhammaṃ desentassa parisapariyante ṭhito, dhammaṃ sutvā pabbajjāya cittaṃ uppādesi. Atha tathāgatena kālaṃ viditvā parisāya uyyojitāya satthāraṃ upasaṅkamitvā, vanditvā, svātanāya nimantetvā, dutiyadivase maṇḍapaṃ kāretvā, āsanāni paññāpetvā, buddhappamukhassa saṅghassa mahādānaṃ datvā, bhuttapātarāso uposathaṅgāni adhiṭṭhāya bhaṇḍāgārikaṃ pakkosāpetvā, 『『ettakaṃ dhanaṃ vissajjitaṃ, ettakaṃ dhanaṃ na vissajjita』』nti sabbaṃ ācikkhitvā, 『『imaṃ sāpateyyaṃ mayhaṃ kaniṭṭhassa dehī』』ti sabbaṃ niyyātetvā, satthu santike pabbajitvā, kammaṭṭhānaparāyaṇo ahosi.

Athassa kammaṭṭhānaṃ manasikarontassa kammaṭṭhānaṃ na upaṭṭhāti. Tato cintesi – 『『ayaṃ janapado mayhaṃ asappāyo, yaṃnūnāhaṃ satthu santike kammaṭṭhānaṃ gahetvā sakaraṭṭhameva gaccheyya』』nti. Atha pubbaṇhasamaye piṇḍāya caritvā, sāyanhe paṭisallānā vuṭṭhahitvā, bhagavantaṃ upasaṅkamitvā, kammaṭṭhānaṃ kathāpetvā, satta sīhanāde naditvā, pakkāmi. Tena vuttaṃ, 『『atha kho āyasmā puṇṇo…pe… viharatī』』ti.

Kattha panāyaṃ vihāsīti? Catūsu ṭhānesu vihāsi. Sunāparantaraṭṭhaṃ tāva pavisitvā ca abbuhatthapabbataṃ nāma patvā vāṇijagāmaṃ piṇḍāya pāvisi. Atha naṃ kaniṭṭhabhātā sañjānitvā bhikkhaṃ datvā, 『『bhante, aññattha agantvā idheva vasathā』』ti paṭiññaṃ kāretvā tattheva vasāpesi.

Tato samuddagirivihāraṃ nāma agamāsi. Tattha ayakantapāsāṇehi paricchinditvā katacaṅkamo atthi, koci taṃ caṅkamituṃ samattho nāma natthi. Tattha samuddavīciyo āgantvā ayakantapāsāṇesu paharitvā mahāsaddaṃ karonti. Thero 『『kammaṭṭhānaṃ manasikarontānaṃ phāsuvihāro hotū』』ti samuddaṃ nissaddaṃ katvā adhiṭṭhāsi.

Tato mātulagiriṃ nāma agamāsi. Tatthapi sakuṇasaṅgho ussanno rattiñca divā ca saddo ekābaddhova ahosi. Thero 『『idaṃ ṭhānaṃ na phāsuka』』nti tato makulakārāmavihāraṃ nāma gato. So vāṇijagāmassa nātidūro naccāsanno gamanāgamanasampanno vivitto appasaddo. Thero 『『imaṃ ṭhānaṃ phāsuka』』nti tattha rattiṭṭhānadivāṭṭhānacaṅkamanādīni kāretvā vassaṃ upagacchi. Evaṃ catūsu ṭhānesu vihāsi.

Athekadivasaṃ tasmiṃyeva antovasse pañca vāṇijasatāni 『『parasamuddaṃ gacchāmā』』ti nāvāya bhaṇḍaṃ pakkhipiṃsu. Nāvārohanadivase therassa kaniṭṭhabhātā theraṃ bhojetvā, therassa santike sikkhāpadāni gahetvā, vanditvā, 『『bhante, samuddo nāma asaddheyyo anekantarāyo, amhe āvajjeyyāthā』』ti vatvā nāvaṃ āruhi. Nāvā uttamajavena gacchamānā aññataraṃ dīpakaṃ pāpuṇi. Manussā 『『pātarāsaṃ karissāmā』』ti dīpake uttiṇṇā. Tasmiṃ pana dīpake aññaṃ kiñci natthi, candanavanameva ahosi.

Atheko vāsiyā rukkhaṃ ākoṭetvā lohitacandanabhāvaṃ ñatvā āha – 『『bho, mayaṃ lābhatthāya parasamuddaṃ gacchāma, ito ca uttari lābho nāma natthi, caturaṅgulamattā ghaṭikā satasahassaṃ agghati. Hāretabbayuttakaṃ bhaṇḍaṃ hāretvā candanassa pūressāmā』』ti te tathā kariṃsu . Candanavane adhivatthā amanussā kujjhitvā, 『『imehi amhākaṃ candanavanaṃ nāsitaṃ ghātessāma ne』』ti cintetvā – 『『idheva ghātitesu sabbaṃ ekakuṇapaṃ bhavissati, samuddamajjhe nesaṃ nāvaṃ osīdessāmā』』ti āhaṃsu. Atha nesaṃ nāvaṃ āruyha muhuttaṃ gatakāleyeva uppātikaṃ uṭṭhapetvā sayampi te amanussā bhayānakāni rūpāni dassayiṃsu. Bhītā manussā attano attano devatānaṃ namassanti. Therassa kaniṭṭho cūḷapuṇṇakuṭumbiko 『『mayhaṃ bhātā avassayo hotū』』ti therassa namassamāno aṭṭhāsi.

Theropi kira tasmiṃyeva khaṇe āvajjetvā, tesaṃ byasanuppattiṃ ñatvā, vehāsaṃ uppatitvā, abhimukho aṭṭhāsi. Amanussā theraṃ disvāva 『『ayyo puṇṇatthero etī』』ti apakkamiṃsu, uppātikaṃ sannisīdi. Thero 『『mā bhāyathā』』ti te assāsetvā 『『kahaṃ gantukāmatthā』』ti pucchi. Bhante, amhākaṃ sakaṭṭhānameva gacchāmāti. Thero nāvaṅgaṇe akkamitvā 『『etesaṃ icchitaṭṭhānaṃ gacchatū』』ti adhiṭṭhāsi. Vāṇijā sakaṭṭhānaṃ gantvā, taṃ pavattiṃ puttadārassa ārocetvā, 『『etha theraṃ saraṇaṃ gacchāmā』』ti pañcasatāpi attano pañcahi mātugāmasatehi saddhiṃ tīsu saraṇesu patiṭṭhāya upāsakattaṃ paṭivedesuṃ. Tato nāvāya bhaṇḍaṃ otāretvā therassa ekaṃ koṭṭhāsaṃ katvā, 『『ayaṃ, bhante, tumhākaṃ koṭṭhāso』』ti āhaṃsu. Thero mayhaṃ visuṃ koṭṭhāsakiccaṃ natthi. Satthā pana tumhehi diṭṭhapubboti. Na diṭṭhapubbo, bhanteti. Tena hi iminā satthu maṇḍalamāḷaṃ karotha. Evaṃ satthāraṃ passissathāti. Te sādhu, bhanteti. Tena ca koṭṭhāsena attano ca koṭṭhāsehi maṇḍalamāḷaṃ kātuṃ ārabhiṃsu.

Satthāpi kira taṃ āraddhakālato paṭṭhāya paribhogaṃ akāsi. Ārakkhamanussā rattiṃ obhāsaṃ disvā, 『『mahesakkhā devatā atthī』』ti saññaṃ kariṃsu. Upāsakā maṇḍalamāḷañca bhikkhusaṅghassa ca senāsanāni niṭṭhāpetvā dānasambhāraṃ sajjetvā, 『『kataṃ, bhante, amhehi attano kiccaṃ, satthāraṃ pakkosathā』』ti therassa ārocesuṃ. Thero sāyanhasamaye iddhiyā sāvatthiṃ gantvā, 『『bhante, vāṇijagāmavāsino tumhe daṭṭhukāmā , tesaṃ anukampaṃ karothā』』ti bhagavantaṃ yāci. Bhagavā adhivāsesi. Thero sakaṭṭhānameva paccāgato.

Bhagavāpi ānandattheraṃ āmantesi, 『『ānanda, sve sunāparante vāṇijagāme piṇḍāya carissāma, tvaṃ ekūnapañcasatānaṃ bhikkhūnaṃ salākaṃ dehī』』ti. Thero 『『sādhu, bhante』』ti bhikkhusaṅghassa tamatthaṃ ārocetvā, 『『ākāsacārī bhikkhū salākaṃ gaṇhantū』』ti āha. Taṃdivasaṃ kuṇḍadhānatthero paṭhamaṃ salākaṃ aggahesi. Vāṇijagāmavāsinopi 『『sve kira satthā āgamissatī』』ti gāmamajjhe maṇḍapaṃ katvā dānaggaṃ sajjayiṃsu. Bhagavā pātova sarīrapaṭijagganaṃ katvā, gandhakuṭiṃ pavisitvā, phalasamāpattiṃ appetvā, nisīdi. Sakkassa paṇḍukambalasilāsanaṃ uṇhaṃ ahosi. So 『『kiṃ ida』』nti āvajjetvā satthu sunāparantagamanaṃ disvā, vissakammaṃ āmantesi, 『『tāta, ajja bhagavā tiṃsamattāni yojanasatāni piṇḍacāraṃ gamissati. Pañca kūṭāgārasatāni māpetvā jetavanadvārakoṭṭhakamatthake gamanasajjāni katvā ṭhapehī』』ti. So tathā akāsi. Bhagavato kūṭāgāraṃ catumukhaṃ ahosi, dvinnaṃ aggasāvakānaṃ dvimukhāni, sesāni ekamukhāni, satthā gandhakuṭito nikkhamitvā paṭipāṭiyā ṭhapitakūṭāgāresu dhurakūṭāgāraṃ pāvisi. Dve aggasāvake ādiṃ katvā ekūnapañcabhikkhusatānipi kūṭāgāragatāni ahesuṃ. Ekaṃ tucchaṃ kūṭāgāraṃ ahosi, pañcapi kūṭāgārasatāni ākāse uppattiṃsu.

Satthā saccabandhapabbataṃ nāma patvā kūṭāgāraṃ ākāse ṭhapesi. Tasmiṃ pabbate saccabandho nāma micchādiṭṭhikatāpaso mahājanaṃ micchādiṭṭhiṃ uggaṇhāpento lābhaggayasaggappatto hutvā vasati, abbhantare cassa antocāṭiyaṃ padīpo viya arahattaphalassa upanissayo jalati. Taṃ disvā 『『dhammamassa kathessāmī』』ti gantvā dhammaṃ desesi. Tāpaso desanāpariyosāne arahattaṃ pāpuṇi. Maggenevassa abhiññā āgatā. So ehibhikkhu hutvā iddhimayapattacīvaradharo tucchakūṭāgāraṃ pāvisi.

Bhagavā kūṭāgāragatehi pañcahi bhikkhusatehi saddhiṃ vāṇijagāmaṃ gantvā, kūṭāgārāni adissamānakāni katvā, vāṇijagāmaṃ pāvisi. Vāṇijā buddhappamukhassa saṅghassa mahādānaṃ datvā satthāraṃ makulakārāmaṃ nayiṃsu. Satthā maṇḍalamāḷaṃ pāvisi. Mahājano yāva satthā bhattadarathaṃ paṭippassambheti, tāva pātarāsaṃ katvā uposathaṅgāni samādāya bahuṃ gandhañca pupphañca ādāya dhammassavanatthāya ārāmaṃ paccāgamāsi. Satthā dhammaṃ desesi. Mahājanassa bandhanamokkho jāto, mahantaṃ buddhakolāhalaṃ ahosi.

Satthā mahājanassa saṅgahatthāya sattāhaṃ tattheva vasi, aruṇaṃ pana mahāgandhakuṭiyaṃyeva uṭṭhapesi. Sattāhampi dhammadesanāpariyosāne caturāsītiyā pāṇasahassānaṃ dhammābhisamayo ahosi. Tattha sattāhaṃ vasitvā, vāṇijagāme piṇḍāya caritvā, 『『tvaṃ idheva vasāhī』』ti puṇṇattheraṃ nivattetvā antare nammadānadī nāma atthi, tassā tīraṃ agamāsi. Nammadā nāgarājā satthu paccuggamanaṃ katvā, nāgabhavanaṃ pavesetvā, tiṇṇaṃ ratanānaṃ sakkāraṃ akāsi. Satthā tassa dhammaṃ kathetvā nāgabhavanā nikkhami. So 『『mayhaṃ, bhante, paricaritabbaṃ dethā』』ti yāci. Bhagavā nammadānadītīre padacetiyaṃ dassesi. Taṃ vīcīsu āgatāsu pidhīyati, gatāsu vivarīyati. Mahāsakkārapattaṃ ahosi. Satthā tato nikkhamitvā saccabandhapabbataṃ gantvā saccabandhaṃ āha – 『『tayā mahājano apāyamagge otārito. Tvaṃ idheva vasitvā, etesaṃ laddhiṃ vissajjāpetvā, nibbānamagge patiṭṭhāpehī』』ti. Sopi paricaritabbaṃ yāci. Satthā ghanapiṭṭhipāsāṇe allamattikapiṇḍamhi lañchanaṃ viya padacetiyaṃ dassesi. Tato jetavanameva gato. Etamatthaṃ sandhāya teneva antaravassenātiādi vuttaṃ.

Parinibbāyīti anupādisesāya nibbānadhātuyā parinibbāyi. Mahājano therassa satta divasāni sarīrapūjaṃ katvā, bahūni gandhakaṭṭhāni samodhānetvā, sarīraṃ jhāpetvā dhātuyo ādāya cetiyaṃ akāsi. Sambahulā bhikkhūti therassa āḷāhanaṭṭhāne ṭhitabhikkhū. Sesaṃ sabbattha uttānameva. Chaṭṭhaṃ uttānameva.

7-8. Paṭhamaejāsuttādivaṇṇanā

90-91. Sattame ejāti taṇhā. Sā hi calanaṭṭhena ejāti vuccati. Sāva ābādhanaṭṭhena rogo, anto dussanaṭṭhena gaṇḍo, nikantanaṭṭhena sallaṃ. Tasmāti yasmā ejā rogo ceva gaṇḍo ca sallañca, tasmā. Cakkhuṃ na maññeyyātiādi vuttanayameva, idhāpi sabbaṃ heṭṭhā gahitameva saṃkaḍḍhitvā dassitaṃ. Aṭṭhamaṃ vuttanayameva.

9-10. Paṭhamadvayasuttādivaṇṇanā

92-93. Navame dvayanti dve dve koṭṭhāse. Dasame itthetaṃ dvayanti evametaṃ dvayaṃ. Calañceva byathañcāti attano sabhāvena asaṇṭhahanato calati ceva byathati ca. Yopi hetu yopi paccayoti cakkhuviññāṇassa vatthārammaṇaṃ hetu ceva paccayo ca. Kuto niccaṃ bhavissatīti kena kāraṇena niccaṃ bhavissati. Yathā pana dāsassa dāsiyā kucchismiṃ jāto putto parova dāso hoti, evaṃ aniccameva hotīti attho. Saṅgatīti sahagati. Sannipātoti ekato sannipatanaṃ. Samavāyoti ekato samāgamo. Ayaṃ vuccati cakkhusamphassoti iminā saṅgatisannipātasamavāyasaṅkhātena paccayena uppannattā paccayanāmeneva saṅgati sannipāto samavāyoti ayaṃ vuccati cakkhusamphasso.

Sopi hetūti phassassa vatthu ārammaṇaṃ sahajātā tayo khandhāti ayaṃ hetu. Phuṭṭhoti upayogatthe paccattaṃ, phassena phuṭṭhameva gocaraṃ vedanā vedeti, cetanā ceteti, saññā sañjānātīti attho. Phuṭṭhoti vā phassasamaṅgīpuggalo , phassena phuṭṭhārammaṇameva vedanādīhi vedeti ceteti sañjānātītipi vuttaṃ hoti. Iti imasmiṃ sutte samatiṃsakkhandhā kathitā honti. Kathaṃ? Cakkhudvāre tāva vatthu ceva ārammaṇañca rūpakkhandho, phuṭṭho vedetīti vedanākkhandho, cetetīti saṅkhārakkhandho, sañjānātīti saññākkhandho, vijānātīti viññāṇakkhandhoti. Sesadvāresupi eseva nayo. Manodvārepi hi vatthurūpaṃ ekantato rūpakkhandho, rūpe pana ārammaṇe sati ārammaṇampi rūpakkhandhoti cha pañcakātiṃsa honti. Saṅkhepena panete chasupi dvāresu pañceva khandhāti sapaccaye pañcakkhandhe aniccāti vitthāretvā vuccamāne bujjhanakānaṃ ajjhāsayena idaṃ suttaṃ desitanti.

Channavaggo navamo.

  1. Saḷavaggo

  2. Adantaaguttavaṇṇanā

  3. Saḷavaggassa paṭhame adantāti adamitā. Aguttāti agopitā. Arakkhitāti na rakkhitā. Asaṃvutāti apihitā. Dukkhādhivāhā hontīti nerayikādibhedaṃ adhikadukkhaṃ āvahanakā honti. Sukhādhivāhā hontīti jhānamaggaphalapabhedaṃ adhikasukhaṃ āvahanakā honti. Adhivahātipi pāṭho, esevattho.

Saḷevāti cha eva. Asaṃvuto yattha dukkhaṃ nigacchatīti yesu āyatanesu saṃvaravirahito dukkhaṃ pāpuṇāti. Tesañca ye saṃvaraṇaṃ avedisunti ye tesaṃ āyatanānaṃ saṃvaraṃ vindiṃsu paṭilabhiṃsu. Viharantānavassutāti viharanti anavassutā atintā.

Asāditañca sādunti assādavantañca madhurañca. Phassadvayaṃ sukhadukkhe upekkheti sukhaphassañca dukkhaphassañcāti idaṃ phassadvayaṃ upekkhe, upekkhāmevettha uppādeyyāti attho. Phassadvayaṃ sukhadukkhaṃ upekkhoti vā pāṭho, phassahetukaṃ sukhadukkhaṃ upekkho, sukhe anurodhaṃ dukkhe ca virodhaṃ anuppādento upekkhako bhaveyyātipi attho. Anānuruddhoaviruddho kenacīti kenaci saddhiṃ neva anuruddho na viruddho bhaveyya.

Papañcasaññāti kilesasaññāya papañcasaññā nāma hutvā. Itarītarā narāti lāmakasattā papañcayantā upayantīti papañcayamānā vaṭṭaṃ upagacchanti. Saññinoti sasaññā sattā. Manomayaṃ gehasitañca sabbanti sabbameva pañcakāmaguṇagehanissitaṃ manomayaṃ vitakkaṃ. Panujjāti panuditvā nīharitvā. Nekkhammasitaṃ irīyatīti dabbajātiko bhikkhu nekkhammasitaṃ iriyena irīyati.

Chassu yadāsubhāvitoti chasu ārammaṇesu yadā suṭṭhu bhāvito. Phuṭṭhassa cittaṃ na vikampatekvacīti sukhaphassena vā dukkhaphassena vā phuṭṭhassa kismiñci cittaṃ na kampati na vedhati. Bhavattha jātimaraṇassa pāragāti jātimaraṇānaṃ pāraṃ nibbānaṃ gamakā hotha.

  1. Mālukyaputtasuttavaṇṇanā

  2. Dutiye mālukyaputtoti mālukyabrāhmaṇiyā putto. Etthāti etasmiṃ tava ovādāyācane. Iminā theraṃ apasādetipi ussādetipi. Kathaṃ? Ayaṃ kira daharakāle rūpādīsu pamajjitvā pacchā mahallakakāle araññavāsaṃ patthento kammaṭṭhānaṃ yācati. Atha bhagavā 『『ettha dahare kiṃ vakkhāma? Mālukyaputto viya tumhepi taruṇakāle pamajjitvā mahallakakāle araññaṃ pavisitvā samaṇadhammaṃ kareyyāthā』』ti iminā adhippāyena bhaṇanto theraṃ apasādeti nāma.

Yasmā pana thero mahallakakālepi araññaṃ pavisitvā samaṇadhammaṃ kātukāmo, tasmā bhagavā 『『ettha dahare kiṃ vakkhāma? Ayaṃ amhākaṃ mālukyaputto mahallakakālepi araññaṃ pavisitvā samaṇadhammaṃ kattukāmo kammaṭṭhānaṃ yācati, tumhe nāma taruṇakālepi vīriyaṃ na karothā』』ti iminā adhippāyena bhaṇanto theraṃ ussādeti nāma.

Yatra hi nāmāti yo nāma. Kiñcāpāhanti kiñcāpi 『『ahaṃ mahallako』』ti ñātaṃ. Yadi ahaṃ mahallako, mahallako samānopi sakkhissāmi samaṇadhammaṃ kātuṃ, desetu me, bhante, bhagavāti adhippāyena mahallakabhāvaṃ anuggaṇhanto ovādañca pasaṃsanto evamāha.

Adiṭṭhā adiṭṭhapubbāti imasmiṃ attabhāve adiṭṭhā atītepi adiṭṭhapubbā. Na ca passasīti etarahipi na passasi. Na ca te hoti passeyyanti evaṃ samannāhāropi te yattha natthi, api nu te tattha chandādayo uppajjeyyunti pucchati.

Diṭṭhe diṭṭhamattanti rūpāyatane cakkhuviññāṇena diṭṭhe diṭṭhamattaṃ bhavissati. Cakkhuviññāṇañhi rūpe rūpamattameva passati, na niccādisabhāvaṃ, iti sesaviññāṇehipi me ettha diṭṭhamattameva cittaṃ bhavissatīti attho. Atha vā diṭṭhe diṭṭhaṃ nāma cakkhuviññāṇaṃ, rūpe rūpavijānananti attho. Mattāti pamāṇaṃ, diṭṭhaṃ mattā assāti diṭṭhamattaṃ, cittaṃ, cakkhuviññāṇamattameva me cittaṃ bhavissatīti attho. Idaṃ vuttaṃ hoti – yathā āpāthagatarūpe cakkhuviññāṇaṃ na rajjati na dussati na muyhati, evaṃ rāgādivirahena cakkhuviññāṇamattameva javanaṃ bhavissati, cakkhuviññāṇapamāṇeneva javanaṃ ṭhapessāmīti. Atha vā diṭṭhaṃ nāma cakkhuviññāṇena diṭṭharūpaṃ, diṭṭhe diṭṭhamattaṃ nāma tattheva uppannaṃ sampaṭicchanasantīraṇavoṭṭhabbanasaṅkhātaṃ cittattayaṃ. Yathā taṃ na rajjati, na dussati, na muyhati, evaṃ āpāthagate rūpe teneva sampaṭicchanādippamāṇena javanaṃ uppādessāmi, nāhaṃ taṃ pamāṇaṃ atikkamitvā rajjanādivasena uppajjituṃ dassāmīti ayamettha attho. Eseva nayo sutamutesu.

Viññāte viññātamattanti ettha pana viññātaṃ nāma manodvārāvajjanena viññātārammaṇaṃ, tasmiṃ viññāte viññātamattanti āvajjanapamāṇaṃ. Yathā āvajjanena na rajjati na dussati na muyhati, evaṃ rajjanādivasena uppajjituṃ adatvā āvajjanapamāṇeneva cittaṃ ṭhapessāmīti ayamettha attho.

Yatoti yadā. Tatoti tadā. Na tenāti tena rāgena vā ratto, dosena vā duṭṭho, mohena vā mūḷho na bhavissati. Tato tvaṃ mālukyaputta na tatthāti yadā tvaṃ tena rāgena vā dosamohehi vā ratto vā duṭṭho vā mūḷho vā na bhavissasi, tadā tvaṃ na tattha tasmiṃ diṭṭhe vā sutamutaviññāte vā paṭibaddho allīno patiṭṭhito nāma bhavissasi. Nevidhātiādi vuttatthameva.

Sati muṭṭhāti sati naṭṭhā. Tañca ajjhosāti taṃ ārammaṇaṃ gilitvā. Abhijjhā ca vihesā cāti abhijjhāya ca vihiṃsāya ca. Atha vā 『『tassa vaḍḍhantī』』ti padenāpi saddhiṃ yojetabbaṃ, abhijjhā ca vihesā cāti imepi dve dhammā tassa vaḍḍhantīti attho.

Cittamassūpahaññatīti abhijjhāvihesāhi assa cittaṃ upahaññati. Ācinatoti ācinantassa. Ārā nibbāna vuccatīti evarūpassa puggalassa nibbānaṃ nāma dūre pavuccati. Ghatvāti ghāyitvā. Bhotvāti bhutvā sāyitvā lehitvā. Phussāti phusitvā. Paṭissatoti paṭissatisaṅkhātāya satiyā yutto. Sevato cāpi vedananti catumaggasampayuttaṃ nibbattitalokuttaravedanaṃ sevantassa. Khīyatīti khayaṃ gacchati. Kiṃ taṃ? Dukkhampi kilesajātampi. Aññataroti asītiyā mahāsāvakānaṃ abbhantaro eko. Iti imasmiṃ sutte gāthāhipi vaṭṭavivaṭṭameva kathitaṃ.

  1. Parihānadhammasuttavaṇṇanā

  2. Tatiye parihānadhammanti parihānasabhāvaṃ. Abhibhāyatanānīti abhibhavitāni āyatanāni. Sarasaṅkappāti ettha sarantīti sarā, dhāvantīti attho. Sarā ca te saṅkappā ca sarasaṅkappā. Saṃyojaniyāti bandhaniyā bandhanassa paccayabhūtā. Tañce bhikkhūti taṃ evaṃ uppannaṃ kilesajātaṃ, taṃ vā ārammaṇaṃ. Adhivāsetīti citte āropetvā vāseti. Nappajahatīti chandarāgappahānena na pajahati. Evaṃ sabbapadehi yojetabbaṃ. Abhibhāyatanañhetaṃ vuttaṃ bhagavatāti etaṃ buddhena bhagavatā abhibhavitaṃ āyatananti kathitaṃ. Idha dhammaṃ pucchitvā vibhajantena puggalena dhammo dassito.

  3. Pamādavihārīsuttavaṇṇanā

  4. Catutthe asaṃvutassāti apihitassa na pidahitvā sañchāditvā ṭhapitassa. Byāsiñcatīti viāsiñcati, kilesatintaṃ hutvā vattati. Pāmojjanti dubbalapīti. Pītīti balavapīti. Passaddhīti darathapassaddhi. Dhammā na pātubhavantīti samathavipassanādhammā na uppajjanti. Imasmiṃ sutte puggalaṃ pucchitvā vibhajantena dhammena puggalo dassito.

  5. Saṃvarasuttavaṇṇanā

  6. Pañcame kathañca, bhikkhave, asaṃvaroti idaṃ maggakusalassa vāmaṃ muñcitvā dakkhiṇaṃ gaṇheyyāsīti paṭhamaṃ pahātabbamaggakkhānaṃ viya uddesakkamena avatvā desanākusalatāya paṭhamaṃ pahātabbadhammakkhānavasena vuttanti veditabbaṃ. Idha dhammaṃ pucchitvā dhammova vibhatto.

  7. Samādhisuttavaṇṇanā

  8. Chaṭṭhe samādhinti cittekaggataṃ. Idañhi suttaṃ cittekaggatāya parihāyamāne disvā, 『『imesaṃ cittekaggataṃ labhantānaṃ kammaṭṭhānaṃ phātiṃ gamissatī』』ti ñatvā kathitaṃ.

  9. Paṭisallānasuttavaṇṇanā

  10. Sattame paṭisallānanti kāyavivekaṃ. Idañhi suttaṃ kāyavivekena parihāyamāne disvā, 『『imesaṃ kāyavivekaṃ labhantānaṃ kammaṭṭhānaṃ phātiṃ gamissatī』』ti ñatvā kathitaṃ.

8-9. Paṭhamanatumhākaṃsuttādivaṇṇanā

101-102. Aṭṭhamaṃ upamāya parivāretvā kathite bujjhanakānaṃ, navamaṃ suddhikavaseneva bujjhanakānaṃ ajjhāsayavasena vuttaṃ. Attho pana ubhayatthāpi khandhiyavagge vuttanayeneva veditabbo.

  1. Udakasuttavaṇṇanā

  2. Dasame udako sudanti ettha sudanti nipātamattaṃ. Udakoti tassa nāmaṃ. Idaṃ jātu vedagūti ettha idanti nipātamattaṃ. Atha vā idaṃ mama vacanaṃ suṇāthāti dīpento evamāha. Jātu vedagūti ahaṃ ekaṃseneva vedagū, vedasaṅkhātena ñāṇena neyyesu gato, vedaṃ vā gato adhigato, paṇḍitohamasmīti attho. Sabbajīti ekaṃsena sabbavaṭṭaṃ jinitvā abhibhavitvā ṭhitosmīti vadati. Apalikhataṃ gaṇḍamūlanti apalikhataṃ dukkhamūlaṃ. Palikhaṇinti palikhataṃ mayā, khanitvā ṭhitosmīti dīpeti.

Mātāpettikasambhavassāti mātito ca pitito ca nibbattena mātāpettikena sukkasoṇitena sambhūtassa. Odanakummāsūpacayassāti odanena ceva kummāsena ca upacitassa vaḍḍhitassa. Aniccucchādanaparimaddanabhedanaviddhaṃsanadhammassāti ettha ayaṃ kāyo hutvā abhāvaṭṭhena aniccadhammo , duggandhavighātatthāya tanuvilepanena ucchādanadhammo, aṅgapaccaṅgābādhavinodanatthāya khuddakasambāhanena parimaddanadhammo, daharakāle vā ūrūsu sayāpetvā gabbhavāsena dussaṇṭhitānaṃ tesaṃ tesaṃ aṅgānaṃ saṇṭhānasampādanatthaṃ añchanapīḷanādīnaṃ vasena parimaddanadhammo, evaṃ pariharitopi ca bhedanaviddhaṃsanadhammo bhijjati ceva vikirati ca, evaṃ sabhāvoti attho.

Tattha mātāpettikasambhavaodanakummāsūpacayaparimaddanapadehi vaḍḍhi kathitā, aniccabhedanaviddhaṃsanapadehi parihāni. Purimehi vā tīhi samudayo, pacchimehi atthaṅgamoti. Evaṃ cātumahābhūtikassa kāyassa vaḍḍhiparihāninibbattibhedā dassitā. Sesaṃ uttānatthamevāti.

Saḷavaggo dasamo.

Dutiyo paṇṇāsako.

  1. Yogakkhemivaggo

  2. Yogakkhemisuttavaṇṇanā

  3. Yogakkhemivaggassa paṭhame yogakkhemipariyāyanti catūhi yogehi khemino kāraṇabhūtaṃ. Dhammapariyāyanti dhammakāraṇaṃ. Akkhāsi yoganti yuttiṃ kathesi. Tasmāti kasmā? Kiṃ akkhātattā, udāhu pahīnattāti? Pahīnattā. Na hi akkhānena yogakkhemi nāma hoti.

2-10. Upādāyasuttādivaṇṇanā

105-113. Dutiye vedanāsukhadukkhaṃ kathitaṃ, taṃ pana vipākasukhadukkhaṃ vaṭṭati. Tatiye dukkhassāti vaṭṭadukkhassa. Catutthe lokassāti saṅkhāralokassa. Pañcamādīsu yaṃ vattabbaṃ siyā, taṃ khandhiyavagge vuttanayameva.

Yogakkhemivaggo ekādasamo.

  1. Lokakāmaguṇavaggo

1-2. Paṭhamamārapāsasuttādivaṇṇanā

114-115. Lokakāmaguṇavaggassa paṭhame āvāsagatoti vasanaṭṭhānaṃ gato. Mārassa vasaṃ gatoti tividhassāpi mārassa vasaṃ gato. Paṭimukka』ssa mārapāsoti assa gīvāya mārapāso paṭimukko pavesito. Dutiyaṃ uttānameva.

  1. Lokantagamanasuttavaṇṇanā

  2. Tatiye lokassāti cakkavāḷalokassa. Lokassa antanti saṅkhāralokassa antaṃ. Vihāraṃ pāvisīti 『『mayi vihāraṃ paviṭṭhe ime bhikkhū, imaṃ uddesaṃ ānandaṃ pucchissanti, so ca tesaṃ mama sabbaññutaññāṇena saṃsanditvā kathessati. Tato naṃ thomessāmi, mama thomanaṃ sutvā bhikkhū ānandaṃ upasaṅkamitabbaṃ, vacanañcassa sotabbaṃ saddhātabbaṃ maññissanti, taṃ nesaṃ bhavissati dīgharattaṃ hitāya sukhāyā』』ti cintetvā saṃkhittena bhāsitassa vitthārena atthaṃ avibhajitvāva nisinnāsane antarahito gandhakuṭiyaṃ pāturahosi. Tena vuttaṃ 『『uṭṭhāyāsanā vihāraṃ pāvisī』』ti.

Satthu ceva saṃvaṇṇitoti satthārā ca pasattho. Viññūnanti idampi karaṇatthe sāmivacanaṃ, paṇḍitehi sabrahmacārīhi ca sambhāvitoti attho. Pahotīti sakkoti. Atikkammeva mūlaṃ atikkammeva khandhanti sāro nāma mūle vā khandhe vā bhaveyya, tampi atikkamitvāti attho. Evaṃsampadamidanti evaṃsampattikaṃ, īdisanti attho. Atisitvāti atikkamitvā. Jānaṃ jānātīti jānitabbameva jānāti. Passaṃ passatīti passitabbameva passati. Yathā vā ekacco viparītaṃ gaṇhanto jānantopi na jānāti, passantopi na passati, na evaṃ bhagavā. Bhagavā pana jānanto jānāti, passanto passatiyeva. Svāyaṃ dassanapariṇāyakaṭṭhena cakkhubhūto. Viditakaraṇaṭṭhena ñāṇabhūto. Aviparītasabhāvaṭṭhena pariyattidhammapavattanato vā hadayena cintetvā vācāya nicchāritadhammamayoti dhammabhūto. Seṭṭhaṭṭhena brahmabhūto. Atha vā cakkhu viya bhūtoti cakkhubhūto. Evametesu padesu attho veditabbo. Svāyaṃ dhammassa vattanato vattā. Pavattanato pavattā. Atthaṃ nīharitvā nīharitvā dassanasamatthatāya atthassa ninnetā. Amatādhigamāya paṭipattiṃ desetīti amatassa dātā.

Agaruṃ karitvāti punappunaṃ yācāpentopi hi garuṃ karoti nāma. Attano sekkhapaṭisambhidāñāṇe ṭhatvā sinerupādato vālikaṃ uddharamāno viya dubbiññeyyaṃ katvā kathentopi garuṃ karotiyeva nāma. Evaṃ akatvā amhe punappunaṃ ayācāpetvā suviññeyyampi no katvā kathehīti vuttaṃ hoti.

Yaṃ kho voti yaṃ kho tumhākaṃ. Cakkhunā kho, āvuso, lokasmiṃ lokasaññī hoti lokamānīti cakkhuñhi loke appahīnadiṭṭhi puthujjano sattalokavasena lokoti sañjānāti ceva maññati ca, tathā cakkavāḷalokavasena. Na hi aññatra cakkhādīhi dvādasāyatanehi tassa sā saññā vā māno vā uppajjati. Tena vuttaṃ, 『『cakkhunā kho, āvuso, lokasmiṃ lokasaññī hoti lokamānī』』ti. Imassa ca lokassa gamanena anto nāma ñātuṃ vā daṭṭhuṃ vā pattuṃ vā na sakkā. Lujjanaṭṭhena pana tasseva cakkhādibhedassa lokassa nibbānasaṅkhātaṃ antaṃ appatvā vaṭṭadukkhassa antakiriyā nāma natthīti veditabbā.

Evaṃ pañhaṃ vissajjetvā idāni 『『sāvakena pañho kathitoti mā nikkaṅkhā ahuvattha, ayaṃ bhagavā sabbaññutaññāṇatulaṃ gahetvā nisinno. Icchamānā tameva upasaṅkamitvā nikkaṅkhā hothā』』ti uyyojento ākaṅkhamānā panātiādimāha.

Imehi ākārehīti imehi kāraṇehi cakkavāḷalokassa antābhāvakāraṇehi ceva saṅkhāralokassa antāpattikāraṇehi ca. Imehi padehīti imehi akkharasampiṇḍanehi. Byañjanehīti pāṭiyekkaakkharehi.

Paṇḍitoti paṇḍiccena samannāgato. Catūhi kāraṇehi paṇḍito dhātukusalo āyatanakusalo paccayākārakusalo kāraṇākāraṇakusaloti. Mahāpaññoti mahante atthe mahante dhamme mahantā niruttiyo mahantāni paṭibhānāni paṭiggaṇhanasamatthatāya mahāpaññāya samannāgato. Yathātaṃ ānandenāti yathā ānandena byākataṃ, taṃ sandhāya vuttaṃ. Yathā ānandena taṃ byākataṃ, ahampi taṃ evameva byākareyyanti attho.

  1. Kāmaguṇasuttavaṇṇanā

  2. Catutthe ye meti ye mama. Cetaso samphuṭṭhapubbāti cittena anubhūtapubbā. Tatra me cittaṃ bahulaṃ gacchamānaṃ gaccheyyāti tesu pāsādattayatividhanāṭakādibhedasampattivasena anubhūtapubbesu pañcasu kāmaguṇesu bahūsu vāresu uppajjamānaṃ uppajjeyyāti dīpeti. Paccuppannesu vāti idha padhānacariyakāle chabbassāni supupphitavanasaṇḍajātānaṃ dijagaṇādīnaṃ vasena diṭṭhasutādibhedaṃ manoramārammaṇaṃ kāmaguṇaṃ katvā dassento 『『evarūpesu paccuppannesu vā bahulaṃ uppajjeyyā』』ti dasseti. Appaṃ vā anāgatesūti anāgate 『『metteyyo nāma buddho bhavissati, saṅkho nāma rājā, ketumatī nāma rājadhānī』』tiādivasena (dī. ni. 3.106) parittakameva anāgatesu kāmaguṇesu uppajjeyyāti dasseti. Tatra me attarūpenāti tatra mayā attano hitakāmajātikena. Appamādoti sātaccakiriyā pañcasu kāmaguṇesu cittassa avossaggo. Satīti ārammaṇapariggahitasati. Ārakkhoti ayaṃ appamādo ca sati ca cetaso ārakkho karaṇīyo, evaṃ me ahosīti dasseti, ārakkhatthāya ime dve dhammā kātabbāti vuttaṃ hoti.

Tasmātiha, bhikkhave, se āyatane veditabbeti yasmā cetaso ārakkhatthāya appamādo ca sati ca kātabbā, yasmā tasmiṃ āyatane vidite appamādena vā satiyā vā kātabbaṃ natthi, tasmā se āyatane veditabbe, taṃ kāraṇaṃ jānitabbanti attho. Saḷāyatananirodhanti saḷāyatananirodho vuccati nibbānaṃ, taṃ sandhāya bhāsitanti attho. Nibbānasmiñhi cakkhuādīni ceva nirujjhanti rūpasaññādayo ca nirujjhantīti. Sesaṃ vuttanayameva.

5-6. Sakkapañhasuttādivaṇṇanā

118-119. Pañcame diṭṭheva dhammeti imasmiṃyeva attabhāve. Parinibbāyantīti kilesaparinibbānena parinibbāyanti. Tannissitaṃ viññāṇaṃ hotīti taṇhānissitaṃ kammaviññāṇaṃ hoti . Tadupādānanti taṃgahaṇaṃ, taṇhāgahaṇena sahagataṃ viññāṇaṃ hotīti attho. Chaṭṭhaṃ uttānameva.

  1. Sāriputtasaddhivihārikasuttavaṇṇanā

  2. Sattame santānessatīti ghaṭessati, yogavicchedamassa pāpuṇituṃ na dassati.

  3. Rāhulovādasuttavaṇṇanā

  4. Aṭṭhame vimuttiparipācaniyāti vimuttiṃ paripācentīti vimuttiparipācaniyā. Dhammāti pannarasa dhammā, te saddhindriyādīnaṃ visuddhikaraṇavasena veditabbā. Vuttañhetaṃ –

『『Assaddhe puggale parivajjayato, saddhe puggale sevato bhajato payirupāsato, pasādanīye suttante paccavekkhato, imehi tīhākārehi saddhindriyaṃ visujjhati. Kusīte puggale parivajjayato, āraddhavīriye puggale sevato bhajato payirupāsato, sammappadhāne paccavekkhato, imehi tīhākārehi vīriyindriyaṃ visujjhati. Muṭṭhassatī puggale parivajjayato, upaṭṭhitassatī puggale sevato bhajato payirupāsato , satipaṭṭhāne paccavekkhato, imehi tīhākārehi satindriyaṃ visujjhati. Asamāhite puggale parivajjayato, samāhite puggale sevato bhajato payirupāsato, jhānavimokkhe paccavekkhato, imehi tīhākārehi samādhindriyaṃ visujjhati. Duppaññe puggale parivajjayato, paññavante puggale sevato bhajato payirupāsato, gambhīrañāṇacariyaṃ paccavekkhato, imehi tīhākārehi paññindriyaṃ visujjhati. Iti ime pañca puggale parivajjayato, pañca puggale sevato bhajato payirupāsato , pañca suttante paccavekkhato, imehi pannarasahi ākārehi imāni pañcindriyāni visujjhantī』』ti (paṭi. ma. 1.184).

Aparepi pannarasa dhammā vimuttiparipācaniyā – saddhāpañcamāni indriyāni, aniccasaññā, anicce dukkhasaññā, dukkhe anattasaññā, pahānasaññā, virāgasaññāti imā pañca nibbedhabhāgiyā saññā, meghiyattherassa kathitā kalyāṇamittatādayo pañca dhammāti (udā. 31). Kāya pana velāya bhagavato etadahosīti? Paccūsasamaye lokaṃ volokentassa.

Anekāni devatāsahassānīti āyasmatā rāhulena padumuttarassa bhagavato pādamūle pālitanāgarājakāle patthanaṃ paṭṭhapentena saddhiṃ patthanaṃ paṭṭhapitadevatāsu pana kāci bhūmaṭṭhakā devatā, kāci antalikkhaṭṭhakā, kāci cātumahārājikā, kāci devaloke, kāci brahmaloke nibbattā. Imasmiṃ pana divase sabbāpi tā ekaṭṭhāne andhavanasmiṃyeva sannipatitā, tā sandhāyāha – 『『anekāni devatāsahassānī』』ti. Dhammacakkhunti imasmiṃ sutte cattāro ca maggā cattāri ca phalāni dhammacakkhunti veditabbāni. Tattha hi kāci devatā sotāpannā ahesuṃ, kāci sakadāgāmī, anāgāmī, khīṇāsavā. Tāsañca pana devatānaṃ ettakāti gaṇanavasena paricchedo natthi. Sesaṃ sabbattha uttānameva.

9-10. Saṃyojaniyadhammasuttādivaṇṇanā

122-123. Navamadasamāni iṭṭhārammaṇavasena kathiyamāne bujjhanakānaṃ vasena vuttānīti.

Lokakāmaguṇavaggo dvādasamo.

  1. Gahapativaggo

1-3. Vesālīsuttādivaṇṇanā

124-126. Gahapativaggassa paṭhame uggoti paṇītadāyakānaṃ aggauggo, so bhagavatā 『『etadaggaṃ, bhikkhave, mama sāvakānaṃ paṇītadāyakānaṃ yadidaṃ uggo gahapatī』』ti evaṃ etadagge ṭhapito. Sesametesu ceva dvīsu, tatiye ca vuttatthameva.

4-5. Bhāradvājasuttādivaṇṇanā

127-128. Catutthe piṇḍaṃ ulamāno pariyesamāno pabbajitoti piṇḍolo. So kira parijiṇṇabhogo brāhmaṇo ahosi. Atha bhikkhusaṅghassa lābhasakkāraṃ disvā piṇḍatthāya nikkhamitvā pabbajito. So mahantaṃ kapallapattaṃ gahetvā carati, tena kapallapūraṃ yāguṃ pivati, kapallapūre pūve khādati, kapallapūraṃ bhattaṃ bhuñjati. Athassa mahagghasabhāvaṃ satthu ārocayiṃsu. Satthā tassa pattatthavikaṃ nānujāni. Heṭṭhāmañce pattaṃ nikkujjitvā ṭhapeti. So ṭhapentopi ghaṃsantova paṇāmetvā ṭhapeti, gaṇhantopi ghaṃsantova ākaḍḍhitvā gaṇhāti. Taṃ gacchante kāle dhaṃsanena parikkhīṇaṃ nāḷikodanamattameva gaṇhanakaṃ jātaṃ. Tato satthu ārocesuṃ, athassa satthā pattatthavikaṃ anujāni. Thero aparena samayena indriyabhāvanaṃ bhāvetvā aggaphale arahatte patiṭṭhāsi. Iti so piṇḍatthāya pabbajitattā piṇḍolo, gottena pana bhāradvājoti ubhayaṃ ekato katvā piṇḍolabhāradvājoti vuccati.

Upasaṅkamīti uggatuggatehi mahāamaccehi parivuto upasaṅkami. Thero kira ekadivasaṃ sāvatthiyaṃ piṇḍāya caritvā katabhattakicco nidāghasamaye sītaṭhāne divāvihāraṃ nisīdissāmīti ākāsena gantvā gaṅgātīre udenassa rañño udapānaṃ nāma uyyānaṃ atthi, tattha pavisitvā aññatarasmiṃ rukkhamūle divāvihāraṃ nisīdi sītena udakavātena bījiyamāno.

Udenopi kho nāma rājā sattāhaṃ mahāpānaṃ pivitvā sattame divase uyyānaṃ paṭijaggāpetvā mahājanaparivāro uyyānaṃ gantvā maṅgalasilāpaṭṭe atthatāya seyyāya nipajji. Tassa ekā paricārikā pāde sambāhamānā nisinnā. Rājā kamena niddaṃ okkami. Tasmiṃ niddaṃ okkante nāṭakitthiyo 『『yassatthāya mayaṃ gītādīni payojeyyāma, so niddaṃ upagato, na ca niddākāle mahāsaddaṃ kātuṃ vaṭṭatī』』ti attano attano tūriyāni ṭhapetvā uyyānaṃ pakkantā. Tā tattha tattha phalāphalāni khādamānā pupphāni piḷandhamānā vicarantiyo theraṃ disvā 『『mā saddaṃ karitthā』』ti aññamaññaṃ nivārayamānā vanditvā nisīdiṃsu. Thero 『『issā pahātabbā, maccheraṃ vinodetabba』』ntiādinā nayena tāsaṃ anurūpaṃ dhammakathaṃ kathesi.

Sāpi kho rañño pāde sambāhamānā nisinnā itthī pāde cāletvā rājānaṃ pabodhesi. So 『『kahaṃ tā gatā』』ti pucchi. Kiṃ tāsaṃ tumhehi? Tā ekaṃ samaṇaṃ parivāretvā nisinnāti. Rājā kuddho uddhane pakkhittaloṇaṃ viya taṭataṭāyamāno uṭṭhahitvā 『『tambakipillikāhi naṃ khādāpessāmī』』ti gacchanto ekasmiṃ asokarukkhe tambakipillikānaṃ puṭaṃ disvā hatthenākaḍḍhitvā sākhaṃ gaṇhituṃ nāsakkhi. Kipillikapuṭo chijjitvā rañño sīse pati, sakalasarīraṃ sālithusehi parikiṇṇaṃ viya daṇḍadīpikāhi ḍayhamānaṃ viya ca ahosi. Thero rañño paduṭṭhabhāvaṃ ñatvā iddhiyā ākāsaṃ pakkhandi. Tāpi itthiyo uṭṭhāya rañño santikaṃ gantvā sarīraṃ puñchantiyo viya bhūmiyaṃ patitapatitā kipillikāyo gahetvā sarīre khipamānā sabbā mukhasattīhi vijjhiṃsu – 『『kiṃ nāmetaṃ, aññe rājāno pabbajite disvā vandanti, pañhaṃ pucchanti, ayaṃ pana rājā kipillikapuṭaṃ sīse bhinditukāmo jāto』』ti.

Rājā attano aparādhaṃ disvā uyyānapālaṃ pakkosāpetvā pucchi – 『『kiṃ esa pabbajito? Aññesupi divasesu idha āgacchatī』』ti? Āma, devāti. Idha tvaṃ āgatadivase mayhaṃ āroceyyāsīti. Theropi katipāheneva puna āgantvā rukkhamūle nisīdi. Uyyānapālo disvā – 『『mahanto me ayaṃ paṇṇākāro』』ti vegena gantvā rañño ārocesi. Rājā uṭṭhahitvā saṅkhapaṇavādisaddaṃ nivāretvā uggatuggatehi amaccehi saddhiṃ uyyānaṃ agamāsi. Tena vuttaṃ 『『upasaṅkamī』』ti.

Anikīḷitāvino kāmesūti yā kāmesu kāmakīḷā, taṃ akīḷitapubbā, aparibhuttakāmāti attho. Addhānañca āpādentīti paveṇiṃ paṭipādenti, dīgharattaṃ anubandhāpenti. Mātumattīsūti mātupamāṇāsu. Lokasmiñhi mātā bhaginī dhītāti idaṃ tividhaṃ garukārammaṇaṃ nāma , iti garukārammaṇe upanibandhaṃ cittaṃ vimocetuṃ na labhatīti dassento evamāha. Athassa tena pañhena cittaṃ anotarantaṃ disvā bhagavatā paṭikūlamanasikāravasena cittūpanibandhanatthaṃ vuttaṃ dvattiṃsākārakammaṭṭhānaṃ kathesi.

Abhāvitakāyāti abhāvitapañcadvārikakāyā. Tesaṃ taṃ dukkaraṃ hotīti tesaṃ taṃ asubhakammaṭṭhānaṃ bhāvetuṃ dukkaraṃ hoti. Itissa imināpi cittaṃ anotarantaṃ disvā indriyasaṃvarasīlaṃ kathesi . Indriyasaṃvarasmiñhi upanibandhacittaṃ viheṭhetuṃ na labhati. Rājā taṃ sutvā tattha otiṇṇacitto acchariyaṃ, bho bhāradvājātiādimāha.

Arakkhiteneva kāyenātiādīsu hatthapāde kīḷāpento gīvaṃ parivattento kāyaṃ na rakkhati nāma, nānappakāraṃ duṭṭhullaṃ kathento vacanaṃ na rakkhati nāma, kāmavitakkādayo vitakkento cittaṃ na rakkhati nāma. Rakkhiteneva kāyenātiādīsu vuttavipariyāyena attho veditabbo.

Ativiya maṃ tasmiṃ samaye lobhadhammā parisahantīti maṃ tasmiṃ samaye atikkamitvā lobho adhibhavatīti attho. Upaṭṭhitāya satiyāti kāyagatāya satiyā supaṭṭhitāya. Na maṃ tathā tasmiṃ samayeti tasmiṃ samaye maṃ yathā pubbe, na tathā lobho atikkamitvā uppajjatīti attho. Parisahantīti padassa uppajjantītipi atthoyeva. Iti imasmiṃ sutte tayo kāyā kathitā. Kathaṃ ? 『『Imameva kāya』』nti ettha hi karajakāyo kathito, 『『bhāvitakāyo』』ti ettha pañcadvārikakāyo, 『『rakkhiteneva kāyenā』』ti ettha copanakāyo, kāyaviññattīti attho. Pañcamaṃ uttānameva.

  1. Ghositasuttavaṇṇanā

  2. Chaṭṭhe rūpā ca manāpāti rūpā ca manāpā saṃvijjanti. Cakkhuviññāṇañcāti cakkhuviññāṇañca saṃvijjati. Sukhavedaniyaṃ phassanti cakkhuviññāṇasampayuttaṃ upanissayavasena javanakāle sukhavedanāya paccayabhūtaṃ phassaṃ. Sukhā vedanāti ekaṃ phassaṃ paṭicca javanavasena sukhavedanā uppajjati. Sesapadesupi eseva nayo.

Iti imasmiṃ sutte tevīsati dhātuyo kathitā. Kathaṃ? Ettha hi cakkhupasādo cakkhudhātu, tassa ārammaṇaṃ rūpadhātu, cakkhuviññāṇaṃ viññāṇadhātu, cakkhuviññāṇadhātuyā sahajātā tayo khandhā dhammadhātu, evaṃ pañcasu dvāresu catunnaṃ catunnaṃ vasena vīsati. Manodvāre 『『manodhātū』』ti āvajjanacittaṃ gahitaṃ, ārammaṇañceva hadayavatthu ca dhammadhātu, vatthunissitaṃ manoviññāṇadhātūti evaṃ tevīsati honti. Evaṃ tevīsatiyā dhātūnaṃ vasena dhātunānattaṃ vuttaṃ bhagavatāti dasseti.

7-8. Hāliddikānisuttādivaṇṇanā

130-131. Sattame manāpaṃ itthetanti pajānātīti yaṃ anena manāpaṃ rūpaṃ diṭṭhaṃ, taṃ itthetanti evametaṃ manāpameva tanti pajānāti. Cakkhuviññāṇaṃ sukhavedaniyañca phassaṃ paṭiccāti cakkhuviññāṇañceva, yo ca upanissayakoṭiyā vā anantarakoṭiyā vā samanantarakoṭiyā vā sampayuttakoṭiyā vā sukhavedanāya paccayo phasso, taṃ sukhavedaniyaṃ phassañca paṭicca uppajjati sukhavedanāti. Esa nayo sabbattha. Iti imesu dvīsu suttesu kiriyāmanoviññāṇadhātu āvajjanakiccā, manodhātuyeva vā samānā manodhātunāmena vuttāti veditabbā. Aṭṭhamaṃ uttānameva.

  1. Lohiccasuttavaṇṇanā

  2. Navame makkarakateti evaṃnāmake nagare araññakuṭikāyanti araññe katāya pāṭiyekkāya kuṭiyaṃ, na vihārapaccantakuṭiyaṃ. Māṇavakāti yepi tattha mahallakā, te mahallakakālepi antevāsikatāya māṇavakātveva vuttā. Tenupasaṅkamiṃsūti pāto sippaṃ uggaṇhitvā sāyaṃ 『『ācariyassa kaṭṭhāni āharissāmā』』ti araññaṃ pavisitvā vicarantā yena sā kuṭikā, tenupasaṅkamiṃsu. Parito parito kuṭikāyāti tassā kuṭikāya samantato samantato. Seleyyakānīti aññamaññassa piṭṭhiṃ gahetvā laṅghitvā ito cito caṅkamanakīḷanāni.

Muṇḍakātiādīsu muṇḍe muṇḍāti, samaṇe ca samaṇāti vattuṃ vaṭṭeyya, ime pana hīḷentā 『『muṇḍakā samaṇakā』』ti āhaṃsu. Ibbhāti gahapatikā. Kaṇhāti kaṇhā, kāḷakāti attho. Bandhupādāpaccāti ettha bandhūti brahmā adhippeto. Tañhi brāhmaṇā pitāmahoti voharanti. Pādānaṃ apaccā pādāpaccā, brahmuno piṭṭhipādato jātāti adhippāyo. Tesaṃ kira ayaṃ laddhi 『『brāhmaṇā brahmuno mukhato nikkhantā, khattiyā urato, vessā nābhito, suddā jāṇuto, samaṇā piṭṭhipādato』』ti. Bharatakānanti kuṭimbikānaṃ. Kuṭimbikā hi yasmā raṭṭhaṃ bharanti, tasmā bharatāti vuccanti. Ime pana paribhavaṃ katvā vadamānā 『『bharatakāna』』nti āhaṃsu.

Vihārā nikkhamitvāti 『『rattiṭṭhakāparicchanne rajatapaṭṭasannibhasamavippakiṇṇavālike ramaṇīye pariveṇe kaṭṭhakalāpe bandhitvā khipamānā vālikaṃ āluḷetvā, hatthena hatthaṃ ādāya paṇṇakuṭiṃ pariyāyantā 『ime imesaṃ bharatakānaṃ sakkatā, ime imesaṃ bharatakānaṃ sakkatā』ti punappunaṃ viravantā ativiya ime māṇavakā kīḷaṃ karonti, vihāre bhikkhūnaṃ atthibhāvampi na jānanti, dassessāmi nesaṃ bhikkhūnaṃ atthibhāva』』nti cintetvā paṇṇakuṭito nikkhami.

Sīluttamā pubbatarā ahesunti guṇavantānaṃ guṇe kathite nigguṇānaṃ guṇābhāvo pākaṭova bhavissatīti porāṇakabrāhmaṇānaṃ guṇe kathento evamāha. Tattha sīluttamāti sīlajeṭṭhakā. Sīlañhi tesaṃ uttamaṃ, na jātigottaṃ. Ye purāṇaṃ sarantīti ye porāṇakaṃ brāhmaṇadhammaṃ saranti. Abhibhuyya kodhanti kodhaṃ abhibhavitvā tesaṃ dvārāni suguttāni surakkhitāni ahesuṃ. Dhamme ca jhāne ca ratāti dasavidhe kusalakammapathadhamme aṭṭhasamāpattijhānesu ca ratā.

Evaṃ porāṇānaṃ guṇaṃ kathetvā athetarahi brāhmaṇānaṃ mānaṃ nimmaddento ime ca vokkamma japāmasetiādimāha. Tattha vokkammāti etehi guṇehi apakkamitvā. Japāmaseti mayaṃ japāma sajjhāyāmāti ettakeneva brāhmaṇamhāti maññamānā brāhmaṇā mayanti iminā gottena mattā hutvā visamaṃ caranti, visamāni kāyakammādīni karontīti attho. Puthuattadaṇḍāti puthu attā daṇḍā etehīti puthuattadaṇḍā, gahitanānāvidhadaṇḍāti attho. Sataṇhātaṇhesūti sataṇhanittaṇhesu. Aguttadvārassa bhavanti moghāti asaṃvutadvārassa sabbepi vatasamādānā moghā bhavantīti dīpeti. Yathā kinti? Supineva laddhaṃ purisassa vittanti yathā supine purisassa laddhaṃ maṇimuttādinānāvidhaṃ vittaṃ moghaṃ hoti, pabujjhitvā kiñci na passati, evaṃ moghā bhavantīti attho.

Anāsakāti ekāhadvīhādivasena anāhārakā. Thaṇḍilasāyikā cāti haritakusasanthate bhūmibhāge sayanaṃ, pāto sinānañcatayo ca vedāti pātova udakaṃ pavisitvā nhānañceva tayo ca vedā. Kharājinaṃ jaṭā paṅkoti kharasamphassaṃ ajinacammañceva jaṭākalāpo ca paṅko ca, paṅko nāma dantamalaṃ. Mantā sīlabbataṃ tapoti mantā ca ajasīlagosīlasaṅkhātaṃ sīlaṃ ajavatagovatasaṅkhātaṃ vatañca. Ayaṃ idāni brāhmaṇānaṃ tapoti vadati. Kuhanā vaṅkadaṇḍā cāti paṭicchannakūpo viya paṭicchannadosaṃ kohaññañceva vaṅkadaṇḍo, ca udumbarapalāsabeḷuvarukkhānaṃ aññatarato gahitaṃ vaṅkadaṇḍañcāti attho. Udakācamanāni cāti udakena mukhaparimajjanāni. Vaṇṇā ete brāhmaṇānanti ete brāhmaṇānaṃ parikkhārabhaṇḍakavaṇṇāti dasseti. Kata kiñcikkhabhāvanāti katā kiñcikkhabhāvanā. Ayameva vā pāṭho, āmisakiñcikkhassa vaḍḍhanatthāya katanti attho.

Evaṃ etarahi brāhmaṇānaṃ mānaṃ nimmadditvā puna porāṇakabrāhmaṇānaṃ vaṇṇaṃ kathento cittañca susamāhitantiādimāha. Tattha susamāhitanti tesaṃ brāhmaṇānaṃ cittaṃ upacārappanāsamādhīhi susamāhitaṃ ahosīti dasseti. Akhilanti mudu athaddhaṃ. So maggo brahmapattiyāti so seṭṭhapattiyā maggo, tumhe pana kiṃ brāhmaṇā nāmāti dīpento evamāha.

Āgamaṃsu nu khvidhāti āgamaṃsu nu kho idha. Adhimuccatīti kilesavasena adhimutto giddho hoti. Byāpajjatīti byāpādavasena pūticittaṃ hoti. Parittacetasoti anupaṭṭhitasatitāya saṃkilesacittena parittacitto. Cetovimuttinti phalasamādhiṃ. Paññāvimuttinti phalapaññaṃ. Appamāṇacetasoti upaṭṭhitasatitāya nikkilesacittena appamāṇacitto.

  1. Verahaccānisuttavaṇṇanā

  2. Dasame kāmaṇḍāyanti evaṃnāmake nagare. Yaggheti codanatthe nipāto. Sesaṃ uttānamevāti.

Gahapativaggo terasamo.

  1. Devadahavaggo

  2. Devadahasuttavaṇṇanā

  3. Devadahavaggassa paṭhame devadahanti napuṃsakaliṅgena laddhanāmo nigamo. Manoramāti manaṃ ramayantā, manāpāti attho. Amanoramāti amanāpā.

  4. Khaṇasuttavaṇṇanā

  5. Dutiye chaphassāyatanikā nāmāti visuṃ chaphassāyatanikā nāma nirayā natthi. Sabbesupi hi ekatiṃsamahānirayesu chadvāraphassāyatanapaññatti hotiyeva. Idaṃ pana avīcimahānirayaṃ sandhāya vuttaṃ. Saggāti idhāpi tāvatiṃsapurameva adhippetaṃ. Kāmāvacaradevaloke pana ekasmimpi chaphassāyatanapaññattiyā abhāvo nāma natthi. Iminā kiṃ dīpeti? Niraye ekantadukkhasamappitabhāvena, devaloke ca ekantasukhasamappitattā ekantakhiḍḍārativasena uppannapamādena maggabrahmacariyavāsaṃ vasituṃ na sakkā. Manussaloko pana vokiṇṇasukhadukkho, idheva apāyopi saggopi paññāyati. Ayaṃ maggabrahmacariyassa kammabhūmi nāma, sā tumhehi laddhā. Tasmā ye vo ime mānussakā khandhā laddhā, te vo lābhā. Yañca vo idaṃ manussattaṃ laddhaṃ, paṭiladdho vo brahmacariyavāsassa khaṇo samayoti. Vuttampi hetaṃ porāṇehi –

『『Ayaṃ kammabhūmi idha maggabhāvanā,

Ṭhānāni saṃvejaniyā bahū idha;

Saṃvegasaṃvejaniyesu vatthusu,

Saṃvegajātova payuñca yoniso』』ti.

  1. Paṭhamarūpārāmasuttavaṇṇanā

  2. Tatiye rūpasammuditāti rūpe sammuditā pamoditā. Dukkhāti dukkhitā. Sukhoti nibbānasukhena sukhito. Kevalāti sakalā. Yāvatatthīti vuccatīti yattakā atthīti vuccati. Ete voti ettha vo-kāro nipātamattaṃ. Paccanīkamidaṃ hoti, sabbalokena passatanti yaṃ idaṃ passantānaṃ paṇḍitānaṃ dassanaṃ, taṃ sabbalokena paccanīkaṃ hoti viruddhaṃ. Loko hi pañcakkhandhe niccā sukhā attā subhāti maññati, paṇḍitā aniccā dukkhā anattā asubhāti. Sukhato āhūti sukhanti kathenti. Sukhato vidūti sukhanti jānanti. Sabbametaṃ nibbānameva sandhāya vuttaṃ.

Sammūḷhetthāti ettha nibbāne sammūḷhā. Aviddasūti bālā. Sabbepi hi channavutipāsaṇḍino 『『nibbānaṃ pāpuṇissāmā』』ti saññino honti, te pana 『『nibbānaṃ nāma ida』』ntipi na jānanti. Nivutānanti kilesanīvaraṇena nivutānaṃ pariyonaddhānaṃ. Andhakāro apassatanti apassantānaṃ andhakāro hoti. Kiṃ taṃ evaṃ hoti? Nibbānaṃ vā nibbānadassanaṃ vā apassantānañhi bālānaṃ nibbānampi nibbānadassanampi kāḷameghaavacchāditaṃ viya candamaṇḍalaṃ kaṭāhena paṭikujjitapatto viya ca niccakālaṃ tamo ceva andhakāro ca sampajjati.

Satañca vivaṭaṃ hoti, āloko passatāmivāti satañca sappurisānaṃ paññādassanena passantānaṃ nibbānaṃ āloko viya vivaṭaṃ hoti. Santike na vijānanti, magā dhammassa akovidāti yaṃ attano sarīre kese vā lomādīsu vā aññatarakoṭṭhāsaṃ paricchinditvā anantarameva adhigantabbato attano vā khandhānaṃ nirodhamaggato santike nibbānaṃ. Taṃ evaṃ santike samānampi maggabhūtā janā maggāmaggadhammassa catusaccadhammassa vā akovidā na jānanti.

Māradheyyānupannehīti tebhūmakavaṭṭaṃ mārassa nivāsaṭṭhānaṃ anupannehi. Konu aññatra ariyebhīti ṭhapetvā ariye ko nu añño nibbānapadaṃ jānituṃ arahati. Sammadaññāya parinibbantīti arahattapaññāya sammā jānitvā anantarameva anāsavā hutvā kilesaparinibbānena parinibbanti. Atha vā sammadaññāya anāsavā hutvā ante khandhaparinibbānena parinibbāyanti.

4-12. Dutiyarūpārāmasuttādivaṇṇanā

137-145. Catutthaṃ suddhikaṃ katvā desiyamāne bujjhanakānaṃ ajjhāsayena vuttaṃ. Pañcamādīni tathā tathā bujjhantānaṃ ajjhāsayena vuttāni. Attho pana tesaṃ pākaṭoyevāti.

Devadahavaggo cuddasamo.

  1. Navapurāṇavaggo

  2. Kammanirodhasuttavaṇṇanā

  3. Navapurāṇavaggassa paṭhame navapurāṇānīti navāni ca purāṇāni ca. Cakkhu, bhikkhave, purāṇakammanti na cakkhu purāṇaṃ, kammameva purāṇaṃ, kammato pana nibbattattā paccayanāmena evaṃ vuttaṃ. Abhisaṅkhatanti paccayehi abhisamāgantvā kataṃ. Abhisañcetayitanti cetanāya pakappitaṃ. Vedaniyaṃ daṭṭhabbanti vedanāya vatthūti passitabbaṃ. Nirodhā vimuttiṃ phusatīti imassa tividhassa kammassa nirodhena vimuttiṃ phusati. Ayaṃ vuccatīti ayaṃ tassā vimuttiyā ārammaṇabhūto nirodho kammanirodhoti vuccati. Iti imasmiṃ sutte pubbabhāgavipassanā kathitā.

2-5. Aniccanibbānasappāyasuttādivaṇṇanā

147-150. Dutiye nibbānasappāyanti nibbānassa sappāyaṃ upakārapaṭipadaṃ. Tatiyādīsupi eseva nayo. Paṭipāṭiyā pana catūsupi etesu suttesu saha vipassanāya cattāro maggā kathitā.

6-7. Antevāsikasuttādivaṇṇanā

151-152. Chaṭṭhe anantevāsikanti anto vasanakakilesavirahitaṃ. Anācariyakanti ācaraṇakakilesavirahitaṃ . Antassa vasantīti anto assa vasanti. Te naṃ samudācarantīti te etaṃ adhibhavanti ajjhottharanti sikkhāpenti vā. 『『Evaṃ vejjakammaṃ karohi, evaṃ dūtakamma』』nti iti sikkhāpanasaṅkhātena samudācaraṇatthenassa te ācariyā nāma honti, tehi ācariyehi sācariyakoti vuccati. Sesamettha vuttanayeneva veditabbaṃ. Sattamaṃ heṭṭhā kathitanayameva.

  1. Atthinukhopariyāyasuttavaṇṇanā

  2. Aṭṭhame yaṃ pariyāyaṃ āgammāti yaṃ kāraṇaṃ āgamma. Aññatreva saddhāyāti vinā saddhāya saddhaṃ apanetvā. Ettha ca saddhāti na paccakkhā saddhā. Yo pana parassa evaṃ kira evaṃ kirāti kathentassa sutvā uppanno saddahanākāro, taṃ sandhāyetaṃ vuttaṃ. Ruciādīsupi rucāpetvā khamāpetvā atthetanti gahaṇākāro ruci nāma, evaṃ kira bhavissatīti anussavanaṃ anussavo, nisīditvā ekaṃ kāraṇaṃ cintentassa kāraṇaṃ upaṭṭhāti, evaṃ upaṭṭhitassa atthetanti gahaṇaṃ ākāraparivitakko nāma, kāraṇavitakkoti attho. Kāraṇaṃ cintentassa pāpikā laddhi uppajjati, taṃ atthesāti gahaṇākāro diṭṭhinijjhānakkhanti nāma. Aññaṃ byākareyyāti imāni pañca ṭhānāni muñcitvā arahattaṃ byākareyya. Imasmiṃ sutte sekhāsekhānaṃ paccavekkhaṇā kathitā.

9-10. Indriyasampannasuttādivaṇṇanā

154-155. Navame indriyasampannoti paripuṇṇindriyo. Tattha yena cha indriyāni sammasitvā arahattaṃ pattaṃ, so tehi nibbisevanehi indriyehi samannāgatattā, cakkhādīni vā cha indriyāni sammasantassa uppannehi saddhādīhi indriyehi samannāgatattā paripuṇṇindriyo nāma hoti, taṃ sandhāya bhagavā cakkhundriye cetiādinā nayena desanaṃ vitthāretvā ettāvatā kho bhikkhu indriyasampanno hotīti āha. Dasamaṃ heṭṭhā vuttanayamevāti.

Navapurāṇavaggo pañcadasamo.

Tatiyo paṇṇāsako.

  1. Nandikkhayavaggo

1-4. Ajjhattanandikkhayasuttādivaṇṇanā

156-159. Nandikkhayavaggassa paṭhame nandikkhayā rāgakkhayo, rāgakkhayā nandikkhayoti nandiyā ca rāgassa ca atthato ekattā vuttaṃ. Suvimuttanti arahattaphalavimuttivasena suṭṭhu vimuttaṃ. Sesamettha dutiyādīsu ca uttānameva.

5-6. Jīvakambavanasamādhisuttādivaṇṇanā

160-161. Pañcamaṃ samādhivikalānaṃ, chaṭṭhaṃ paṭisallānavikalānaṃ cittekaggatañca kāyavivekañca labhantānaṃ etesaṃ kammaṭṭhānaṃ phātiṃ gamissatīti ñatvā kathitaṃ. Tattha okkhāyatīti (paccakkhāyati) paññāyati pākaṭaṃ hoti. Iti dvīsupi etesu saha vipassanāya cattāro maggā kathitā.

7-9. Koṭṭhikaaniccasuttādivaṇṇanā

162-164. Sattamādīsu tīsu therassa vimuttiparipācaniyā dhammāva kathitā.

10-12. Micchādiṭṭhipahānasuttādivaṇṇanā

165-167. Dasamādīni tīṇi pāṭiyekkena puggalajjhāsayavasena vuttāni. Tesaṃ attho vuttanayeneva veditabboti.

Nandikkhayavaggo solasamo.

  1. Saṭṭhipeyyālavaggo

1-60. Ajjhattaaniccachandasuttādivaṇṇanā

168-227. Tadanantaro saṭṭhipeyyālo nāma hoti, so uttānatthova. Yāni panettha saṭṭhi suttāni vuttāni, tāni 『『chando pahātabbo』』ti evaṃ tassa tasseva padassa vasena bujjhanakānaṃ ajjhāsayavasena vuttāni. Iti sabbāni tāni pāṭiyekkena puggalajjhāsayavasena kathitāni. Ekekasuttapariyosāne cettha saṭṭhi saṭṭhi bhikkhū arahattaṃ pattāti.

Saṭṭhipeyyālavaggo.

  1. Samuddavaggo

  2. Paṭhamasamuddasuttavaṇṇanā

  3. Samuddavaggassa paṭhame cakkhu, bhikkhave, purisassa samuddoti yadi duppūraṇaṭṭhena yadi vā samuddanaṭṭhena samuddo, cakkhumeva samuddo. Tassa hi pathavito yāva akaniṭṭhabrahmalokā nīlādiārammaṇaṃ samosarantaṃ paripuṇṇabhāvaṃ kātuṃ na sakkoti, evaṃ duppūraṇaṭṭhenapi samuddo. Cakkhu ca tesu tesu nīlādīsu ārammaṇesu samuddati, asaṃvutaṃ hutvā osaramānaṃ kilesuppattiyā kāraṇabhāvena sadosagamanena gacchatīti samuddanaṭṭhenapi samuddo. Tassa rūpamayo vegoti samuddassa appamāṇo ūmimayo vego viya tassāpi cakkhusamuddassa samosarantassa nīlādibhedassa ārammaṇassa vasena appameyyo rūpamayo vego veditabbo. Yo taṃ rūpamayaṃ vegaṃ sahatīti yo taṃ cakkhusamudde samosaṭaṃ rūpamayaṃ vegaṃ, manāpe rūpe rāgaṃ, amanāpe dosaṃ, asamapekkhite mohanti evaṃ rāgādikilese anuppādento upekkhakabhāvena sahati.

Saūmintiādīsu kilesaūmīhi saūmiṃ. Kilesāvaṭṭehi sāvaṭṭaṃ. Kilesagāhehi sagāhaṃ. Kilesarakkhasehi sarakkhasaṃ. Kodhūpāyāsassa ca vasena saūmiṃ. Vutañhetaṃ 『『ūmibhayanti kho, bhikkhave, kodhūpāyāsassetaṃ adhivacana』』nti (itivu. 109; ma. ni. 2.162; a. ni. 4.122). Kāmaguṇavasena sāvaṭṭaṃ. Vutañhetaṃ 『『āvaṭṭaggāhoti kho, bhikkhave, pañcannetaṃ kāmaguṇānaṃ adhivacana』』nti (saṃ. ni. 4.241). Mātugāmavasena sagāhaṃ sarakkhasaṃ. Vuttañhetaṃ 『『gāharakkhasoti kho, bhikkhave, mātugāmassetaṃ adhivacana』』nti (itivu. 109). Sesavāresupi eseva nayo. Sabhayaṃ duttaraṃ accatarīti ūmibhayena sabhayaṃ duratikkamaṃ atikkami. Lokantagūti saṅkhāralokassa antaṃ gato. Pāragatoti vuccatīti nibbānaṃ gatoti kathīyati.

2-3. Dutiyasamuddasuttādivaṇṇanā

229-230. Dutiye samuddoti samuddanaṭṭhena samuddo, kiledanaṭṭhena temanaṭṭhenāti vuttaṃ hoti. Yebhuyyenāti ṭhapetvā ariyasāvake. Samunnāti kilinnā tintā nimuggā. Tantākulakajātātiādi heṭṭhā vitthāritameva. Maccujahoti tayo maccū jahitvā ṭhito. Nirupadhīti tīhi upadhīhi anupadhi. Apunabbhavāyāti nibbānatthāya. Amohayī maccurājanti yathā tassa gatiṃ na jānāti, evaṃ maccurājānaṃ mohetvā gato. Tatiyaṃ vuttanayameva.

4-6. Khīrarukkhopamasuttādivaṇṇanā

231-233. Catutthe appahīnaṭṭhena atthi, tenevāha so appahīnoti. Parittāti, pabbatamattampi rūpaṃ aniṭṭhaṃ arajanīyaṃ parittaṃ nāma hoti, evarūpāpissa rūpā cittaṃ pariyādiyantīti dasseti. Ko pana vādo adhimattānanti iṭṭhārammaṇaṃ panassa rajanīyaṃ vatthu cittaṃ pariyādiyatīti ettha kā kathā? Ettha ca nakhapiṭṭhipamāṇampi maṇimuttādi rajanīyaṃ vatthu adhimattārammaṇamevāti veditabbaṃ. Daharotiādīni tīṇipi aññamaññavevacanāneva. Ābhindeyyāti pahareyya padāleyya vā. Pañcame tadubhayanti taṃ ubhayaṃ. Chaṭṭhaṃ uttānameva.

  1. Udāyīsuttavaṇṇanā

  2. Sattame anekapariyāyenāti anekehi kāraṇehi. Itipāyanti itipi ayaṃ. Imasmiṃ sutte aniccena anattalakkhaṇaṃ kathitaṃ.

  3. Ādittapariyāyasuttavaṇṇanā

  4. Aṭṭhame anubyañjanaso nimittaggāhoti 『『hatthā sobhanā pādā sobhanā』』ti evaṃ anubyañjanavasena nimittaggāho. Nimittaggāhoti hi saṃsandetvā gahaṇaṃ, anubyañjanaggāhoti vibhattigahaṇaṃ. Nimittaggāho kumbhīlasadiso sabbameva gaṇhāti, anubyañjanaggāho rattapāsadiso vibhajitvā hatthapādādīsu taṃ taṃ koṭṭhāsaṃ. Ime pana dve gāhā ekajavanavārepi labbhanti, nānājavanavāre vattabbameva natthi.

Nimittassādagathitanti nimittassādena ganthitaṃ baddhaṃ. Viññāṇanti kammaviññāṇaṃ. Tasmiṃ ce samaye kālaṃ kareyyāti na koci saṃkiliṭṭhena cittena kālaṃ karonto nāma atthi. Sabbasattānañhi bhavaṅgeneva kālakiriyā hoti. Kilesabhayaṃ pana dassento evamāha. Samayavasena vā evaṃ vuttaṃ. Cakkhudvārasmiñhi āpāthagate ārammaṇe rattacittaṃ vā duṭṭhacittaṃ vā mūḷhacittaṃ vā ārammaṇarasaṃ anubhavitvā bhavaṅgaṃ otarati, bhavaṅge ṭhatvā kālakiriyaṃ karoti. Tasmiṃ samaye kālaṃ karontassa dveva gatiyo pāṭikaṅkhā, imassa samayassa vasenetaṃ vuttaṃ.

Imaṃ khvāhaṃ, bhikkhave, ādīnavanti imaṃ anekāni vassasatasahassāni niraye anubhavitabbaṃ dukkhaṃ sampassamāno evaṃ vadāmi tattāya ayosalākāya akkhīni añjāpetukāmoti. Iminā nayena sabbattha attho veditabbo. Ayosaṅkunāti ayasūlena. Sampalimaṭṭhanti dvepi kaṇṇacchiddāni vinivijjhitvā pathaviyaṃ ākoṭanavasena sampalimaṭṭhaṃ.

Tatiyavāre sampalimaṭṭhanti nakhacchedanaṃ pavesetvā ukkhipitvā sahadhunaṭṭhena chinditvā pātanavasena sampalimaṭṭhaṃ. Catutthavāre sampalimaṭṭhanti bandhanamūlaṃ chetvā pātanavasena sampalimaṭṭhaṃ. Pañcamavāre sampalimaṭṭhanti tikhiṇāya sattiyā kāyapasādaṃ uppāṭetvā patanavasena sampalimaṭṭhaṃ. Sattiyāti ettha mahatī daṇḍakavāsi veditabbā. Sottanti nipajjitvā niddokkamanaṃ. Yathārūpānaṃ vitakkānaṃ vasaṃ gato saṅghaṃ bhindeyyāti iminā vitakkānaṃ yāva saṅghabhedā pāpakammāvahanatā dassitā. Sesamettha uttānameva.

9-10. Paṭhamahatthapādopamasuttādivaṇṇanā

236-237. Navame hatthesu, bhikkhave, satīti hatthesu vijjamānesu. Dasame na hotīti vuccamāne bujjhanakānaṃ ajjhāsayavasena vuttaṃ. Dvīsupi cetesu vipākasukhadukkhameva dassetvā vaṭṭavivaṭṭaṃ kathitanti.

Samuddavaggo niṭṭhito.

  1. Āsīvisavaggo

  2. Āsīvisopamasuttavaṇṇanā

  3. Āsīvisavaggassa paṭhame bhikkhū āmantesīti ekacārikadvicārikaticārikacatucārikapañcacārike sabhāgavuttino kārake yuttapayutte sabbepi dukkhalakkhaṇakammaṭṭhānike parivāretvā nisinne yogāvacare bhikkhū āmantesi. Idañhi suttaṃ puggalajjhāsayena vuttaṃ. Puggalesupi vipañcitaññūnaṃ disāvāsikānaṃ dukkhalakkhaṇakammaṭṭhānikānaṃ upaṭṭhānavelāya āgantvā satthāraṃ parivāretvā nisinnānaṃ vasena vuttaṃ. Evaṃ santepi ugghaṭitaññūādīnaṃ catunnampi puggalānaṃ paccayabhūtamevetaṃ. Ugghaṭitaññū puggalo hi imassa suttassa mātikānikkhepeneva arahattaṃ pāpuṇissati, vipañcitaññū mātikāya vitthārabhājanena, neyyapuggalo imameva suttaṃ sajjhāyanto paripucchanto yoniso manasikaronto kalyāṇamitte sevanto bhajanto payirupāsanto arahattaṃ pāpuṇissati. Padaparamassetaṃ suttaṃ anāgate vāsanā bhavissatīti evaṃ sabbesampi upakārabhāvaṃ ñatvā bhagavā sineruṃ ukkhipanto viya ākāsaṃ vitthārento viya cakkavāḷapabbataṃ kampento viya ca mahantena ussāhena seyyathāpi, bhikkhaveti imaṃ āsīvisopamasuttaṃ ārabhi.

Tattha cattāro āsīvisāti kaṭṭhamukho, pūtimukho, aggimukho, satthamukhoti ime cattāro. Tesu kaṭṭhamukhena daṭṭhassa sakalasarīraṃ sukkhakaṭṭhaṃ viya thaddhaṃ hoti, sandhipabbesu adhimattaṃ ayasūlasamappitaṃ viya tiṭṭhati. Pūtimukhena daṭṭhassa pakkapūtipanasaṃ viya vipubbakabhāvaṃ āpajjitvā paggharati , caṅgavāre pakkhittaudakaṃ viya hoti. Aggimukhena daṭṭhassa sakalasarīraṃ jhāyitvā bhasmamuṭṭhi viya thusamuṭṭhi viya ca vippakirīyati. Sattamukhena daṭṭhassa sakalasarīraṃ bhijjati, asanipātaṭṭhānaṃ viya mahānikhādanena khatasandhimukhaṃ viya ca hoti. Evaṃ visavasena vibhattā cattāro āsīvisā.

Visavegavikārena panete soḷasa honti. Kaṭṭhamukho hi daṭṭhaviso, diṭṭhaviso, phuṭṭhaviso, vātavisoti catubbidho hoti. Tena hi daṭṭhampi diṭṭhampi phuṭṭhampi tassa vātena pahaṭampi sarīraṃ vuttappakārena thaddhaṃ hoti. Sesesupi eseva nayoti. Evaṃ visavegavikāravasena soḷasa honti.

Puna puggalapaṇṇattivasena catusaṭṭhi honti. Kathaṃ? Kaṭṭhamukhesu tāva daṭṭhaviso ca āgataviso no ghoraviso, ghoraviso no āgataviso, āgataviso ceva ghoraviso ca, nevāgataviso na ghoravisoti catubbidho hoti. Tattha yassa visaṃ sampajjalitatiṇukkāya aggi viya sīghaṃ abhiruhitvā akkhīni gahetvā khandhaṃ gahetvā sīsaṃ gahetvā ṭhitanti vattabbataṃ āpajjati maṇisappādīnaṃ visaṃ viya, mantaṃ pana parivattetvā kaṇṇavātaṃ datvā daṇḍakena pahaṭamatte otaritvā daṭṭhaṭṭhāneyeva tiṭṭhati, ayaṃ āgataviso no ghoraviso nāma. Yassa pana visaṃ saṇikaṃ abhiruhati, āruḷhāruḷhaṭṭhāne pana ayaṃ sītaudakaṃ viya hoti udakasappādīnaṃ visaṃ viya, dvādasavassaccayenāpi kaṇṇapiṭṭhikhandhapiṭṭhikādīsu gaṇḍapiḷakādivasena paññāyati, mantaparivattanādīsu ca kayiramānāsu sīghaṃ na otarati, ayaṃ ghoraviso no āgataviso nāma. Yassa pana visaṃ sīghaṃ abhiruhati, na sīghaṃ otarati aneḷakasappādīnaṃ visaṃ viya, ayaṃ āgataviso ceva ghoraviso ca. Yassa pana visaṃ mandaṃ hoti, otāriyamānampi sukheneva otarati nīlasappadhammanisappādīnaṃ visaṃ viya, ayaṃ nevāgataviso na ghoraviso nāma. Iminā upāyena kaṭṭhamukhe daṭṭhavisādayo pūtimukhādīsu ca daṭṭhavisādayo veditabbāti. Evaṃ puggalapaṇṇattivasena catusaṭṭhi.

Tesu 『『aṇḍajā nāgā』』tiādinā (saṃ. ni. 3.342-344) yonivasena ekekaṃ catudhā vibhajitvā chapaṇṇāsādhikāni dve satāni honti. Te jalajāthalajāti dviguṇitā dvādasādhikāni pañcasatāni honti, te kāmarūpaakāmarūpānaṃ vasena dviguṇitā catuvīsādhikasahassasaṅkhā honti. Puna gatamaggassa paṭilomato saṃkhippamānā kaṭṭhamukhādivasena cattārova hontīti. Te sandhāya bhagavā 『『seyyathāpi, bhikkhave, cattāro āsīvisā』』ti āha. Kulavasena hi ete gahitā.

Tattha āsīvisāti āsittavisātipi āsīvisā, asitavisātipi āsīvisā, asisadisavisātipi āsīvisā. Āsittavisāti sakalakāye āsiñcitvā viya ṭhapitavisā, parassa ca attano sarīre ca āsiñcanavisāti attho. Asitavisāti yaṃ yaṃ etehi asitaṃ hoti paribhuttaṃ, taṃ taṃ visameva sampajjati, tasmā asitaṃ visaṃ hoti etesanti āsīvisā. Asisadisavisāti asiviya tikhiṇaṃ paramammacchedanasamatthaṃ visaṃ etesanti āsīvisāti evamettha vacanattho veditabbo. Uggatejāti uggatatejā balavatejā. Ghoravisāti dunnimmaddanavisā.

Evaṃ vadeyyunti paṭijaggāpanatthaṃ evaṃ vadeyyuṃ. Rājāno hi āsīvise gāhāpetvā – 『『tathārūpe core vā etehi ḍaṃsāpetvā māressāma, nagarūparodhakāle parasenāya vā taṃ khipissāma, parabalaṃ nimmaddetuṃ asakkontā subhojanaṃ bhuñjitvā varasayanaṃ āruyha etehi attānaṃ ḍaṃsāpetvā sattūnaṃ vasaṃ anāgacchantā attano ruciyā marissāmā』』ti āsīvise jaggāpenti. Te yaṃ coraṃ sahasāva māretuṃ na icchanti, 『『evamete dīgharattaṃ dukkhappatto hutvā marissantī』』ti icchantā taṃ purisaṃ evaṃ vadanti ime te ambho purisa cattāro āsīvisāti.

Tattha kālena kālanti kāle kāle. Saṃvesetabbāti nipajjāpetabbā. Aññataro vā aññataro vāti kaṭṭhamukhādīsu yo koci. Yaṃ te ambho purisa karaṇīyaṃ, taṃ karohīti idaṃ atthacarakassa vacanaṃ veditabbaṃ. Tassa kira purisassa evaṃ āsīvise paṭipādetvā 『ayaṃ vo upaṭṭhāko』ti catūsu peḷāsu ṭhapitānaṃ āsīvisānaṃ ārocenti. Atheko nikkhamitvā āgamma tassa purisassa dakkhiṇapādānusārena abhiruhitvā dakkhiṇahatthaṃ maṇibandhato paṭṭhāya veṭhetvā dakkhiṇakaṇṇasotamūle phaṇaṃ katvā susūti karonto nipajji. Aparo vāmapādānusārena abhiruhitvā tatheva vāmahatthaṃ veṭhetvā vāmakaṇṇasotamūle phaṇaṃ katvā susūti karonto nipajji, tatiyo nikkhamitvā abhimukhaṃ abhiruhitvā kucchiṃ veṭhetvā galavāṭakamūle phaṇaṃ katvā susūti karonto nipajji, catuttho piṭṭhibhāgena abhiruhitvā gīvaṃ veṭhetvā uparimuddhani phaṇaṃ ṭhapetvā susūti karonto nipajji.

Evaṃ catūsu āsīvisesu sarīraṭṭhakesuyeva jātesu eko tassa purisassa atthacarakapuriso taṃ disvā 『『kiṃ te, bho purisa, laddha』』nti, pucchi. Tato tena 『『ime me, bho, hatthesu hatthakaṭakaṃ viya bāhāsu keyūraṃ viya kucchimhi kucchiveṭhanasāṭako viya kaṇṇesu kaṇṇacūḷikā viya gale muttāvaliyo viya sīse sīsapasādhanaṃ viya keci alaṅkāravisesā raññā dinnā』』ti vutte so āha – 『『bho andhabāla, mā evaṃ maññittha 『raññā me tuṭṭhenetaṃ pasādhanaṃ dinna』nti. Tvaṃ rañño āgucārī coro, ime ca cattāro āsīvisā durupaṭṭhāhā duppaṭijaggiyā, ekasmiṃ uṭṭhātukāme eko nhāyitukāmo hoti, ekasmiṃ nhāyitukāme eko bhuñjitukāmo, ekasmiṃ bhuñjitukāme eko nipajjitukāmo. Tesu yasseva icchā na pūrati, so tattheva ḍaṃsitvā māretī』』ti. Atthi pana, bho, evaṃ sante koci sotthimaggoti? Āma, rājapurisānaṃ vikkhittabhāvaṃ ñatvā palāyanaṃ sotthibhāvoti vatvā 『『yaṃ te karaṇīyaṃ, taṃ karohī』』ti vadeyya.

Taṃ sutvā itaro catunnaṃ āsīvisānaṃ pamādakkhaṇaṃ rājapurisehi ca pavivittaṃ disvā, vāmahatthena dakkhiṇahatthaṃ veṭhetvā, dakkhiṇakaṇṇacūḷikāya phaṇaṃ ṭhapetvā, sayitāsīvisassa sarīraṃ parimajjanto viya saṇikaṃ taṃ apanetvā, eteneva upāyena sesepi apanetvā tesaṃ bhīto palāyeyya. Atha naṃ te āsīvisā 『『ayaṃ amhākaṃ raññā upaṭṭhāko dinno』』ti anubandhamānā āgaccheyyuṃ. Idaṃ sandhāya atha kho so, bhikkhave, puriso bhīto catunnaṃ āsīvisānaṃ…pe… palāyethāti vuttaṃ.

Tasmiṃ pana purise evaṃ āgatamaggaṃ oloketvā oloketvā palāyante rājā 『『palāto so puriso』』ti sutvā 『『ko nu kho taṃ anubandhitvā ghātetuṃ sakkhissatī』』ti vicinanto tasseva paccatthike pañca jane labhitvā 『『gacchatha naṃ anubandhitvā ghātethā』』ti peseyya. Athassa atthacarā purisā taṃ pavattiṃ ñatvā āroceyyuṃ. So bhiyyosomattāya bhīto palāyetha. Imamatthaṃ sandhāya tamenaṃ evaṃ vadeyyuntiādi vuttaṃ.

Chaṭṭho antaracaro vadhakoti 『『paṭhamaṃ āsīvisehi anubaddho ito cito ca te vañcento palāyi, idāni pañcahi paccatthikehi anubaddho suṭṭhutaraṃ palāyati, na sakkā so evaṃ gahetuṃ, upalāḷanāya pana sakkā, tasmā daharakālato paṭṭhāya ekato khāditvā ca pivitvā ca santhavaṃ antaracaraṃ vadhakamassa pesethā』』ti amaccehi vuttena raññā pariyesitvā pesito antaracaro vadhako.

So passeyya suññaṃ gāmanti nivattitvā olokento padaṃ ghāyitvā ghāyitvā vegenāgacchante cattāro āsīvise pañca vadhake paccatthike chaṭṭhañca antaracaraṃ vadhakaṃ 『『nivatta bho, mā palāyi, puttadārena saddhiṃ kāme paribhuñjanto sukhaṃ vasissasī』』ti vatvā āgacchantaṃ disvā, bhiyyosomattāya yena vā tena vā palāyanto paccantaraṭṭhe abhimukhagataṃ ekaṃ chakuṭikaṃ suññaṃ gāmaṃ passeyya. Rittakaññeva paviseyyāti dhanadhaññamañcapīṭhādīhi virahitattā rittakaññeva paviseyya. Tucchakaṃ suññakanti etasseva vevacanaṃ. Parimaseyyāti 『『sace pānīyaṃ bhavissati, pivissāmi, sace bhattaṃ bhavissati, bhuñjissāmī』』ti bhājanaṃ vivaritvā hatthaṃ anto pavesetvā parimaseyya.

Tamenaṃevaṃ vadeyyunti channaṃ gharānaṃ ekagharepi kiñci alabhitvā gāmamajjhe eko sandacchāyo rukkho atthi, tattha vaṅkaphalakaṃ atthataṃ disvā, 『『idha tāva nisīdissāmī』』ti gantvā, tattha nisinnaṃ mandamandena vātena bījiyamānaṃ tattakamattampi sukhaṃ santato assādayamānaṃ, tamenaṃ purisaṃ kecideva atthacarakā bahi pavattiṃ ñatvā āgatā evaṃ vadeyyuṃ. Idāni ambho purisāti ambho, purisa, idāni. Corā gāmaghātakāti 『『yadevettha labhissāma, taṃ gaṇhissāma vā ghātessāma vā』』ti āgatā cha gāmaghātakacorā.

Udakaṇṇavanti gambhīraṃ puthulaṃ udakaṃ. Gambhīrampi hi aputhulaṃ, puthulaṃ vā agambhīraṃ, na aṇṇavoti vuccati, yampana gambhīrañca puthulañca, tassevetaṃ nāmaṃ. Sāsaṅkaṃ sappaṭibhayanti catunnaṃ āsīvisānaṃ pañcannaṃ vadhakānaṃ chaṭṭhassa antaracarassa channañca gāmaghātakacorānaṃ vasena sāsaṅkaṃ sappaṭibhayaṃ. Khemaṃ appaṭibhayanti tesaṃyeva āsīvisādīnaṃ abhāvena khemañca nibbhayañca vicitrauyyānavaraṃ bahvannapānaṃ devanagarasadisaṃ. Na cassa nāvā santāraṇīti 『『imāya nāvāya orimatīrato paratīraṃ gamissantī』』ti evaṃ ṭhapitā ca santāraṇī nāvā na bhaveyya. Uttarasetu vāti rukkhasetu-jaṅghasetu-sakaṭasetūnaṃ aññataro uttarasetu vā na bhaveyya. Tiṭṭhati brāhmaṇoti na kho esa brāhmaṇo. Kasmā naṃ brāhmaṇoti āha? Ettakānaṃ paccatthikānaṃ bāhitattā, desanaṃ vā vinivattento ekaṃ khīṇāsavabrāhmaṇaṃ dassetumpi evamāha.

Tasmiṃ pana evaṃ uttiṇṇe cattāro āsīvisā 『『na laddho vatāsi amhehi, ajja te murumurāya jīvitaṃ khāditvā chaḍḍeyyāma』』. Pañca paccatthikā 『『na laddho vatāsi amhehi, ajja te parivāretvā aṅgamaṅgāni chinditvā rañño santikaṃ gatā sataṃ vā sahassaṃ vā labheyyāma』』. Chaṭṭho antaracaro 『『na laddho vatāsi mayā, ajja te phalikavaṇṇena asinā sīsaṃ chinditvā, senāpatiṭṭhānaṃ labhitvā sampattiṃ anubhaveyyaṃ』』. Cha corā 『『na laddho vatāsi amhehi, ajja te vividhāni kammakāraṇāni kāretvā bahudhanaṃ āharāpessāmā』』ti cintetvā, udakaṇṇavaṃ otarituṃ asakkontā rañño āṇāya kopitattā parato gantumpi avisahantā tattheva sussitvā mareyyuṃ.

Upamā kho myāyanti ettha evaṃ ādito paṭṭhāya opammasaṃsandanaṃ veditabbaṃ – rājā viya hi kammaṃ daṭṭhabbaṃ, rājāparādhikapuriso viya vaṭṭanissito puthujjano. Cattāro āsīvisā viya cattāri mahābhūtāni, rañño tassa cattāro āsīvise paṭicchāpitakālo viya kammunā puthujjanassa paṭisandhikkhaṇeyeva catunnaṃ mahābhūtānaṃ dinnakālo. 『『Imesaṃ āsīvisānaṃ pamādakkhaṇe rājapurisānañca vivittakkhaṇe nikkhamitvā yaṃ te ambho, purisa, karaṇīyaṃ, taṃ karohī』』ti vacanena 『『palāyassū』』ti vuttakālo viya satthārā imassa bhikkhuno mahābhūtakammaṭṭhānaṃ kathetvā 『『imesu catūsu mahābhūtesu nibbinda virajja, evaṃ vaṭṭato parimuccissasī』』ti kathitakālo, tassa purisassa atthacarakavacanaṃ sutvā catunnaṃ āsīvisānaṃ pamādakkhaṇe rājapurisānañca vivittakkhaṇe nikkhamitvā yena vā tena vā palāyanaṃ viya imassa bhikkhuno satthu santike kammaṭṭhānaṃ labhitvā mahābhūtāsīvisehi parimuccanatthāya ñāṇapalāyanena palāyanaṃ.

Idāni catunnetaṃ mahābhūtānaṃ adhivacanaṃ pathavīdhātuyā āpodhātuyātiādīsu catumahābhūtakathā ca pañcupādānakkhandhakathā ca āyatanakathā ca visuddhimagge vitthāritanayeneva veditabbā. Ettha ca kaṭṭhamukhaāsīviso viya pathavīdhātu daṭṭhabbā, pūtimukhaaggimukhasatthamukhā viya sesadhātuyo. Yatheva hi kaṭṭhamukhena daṭṭhassa sakalakāyo thaddho hoti, evaṃ pathavīdhātupakopenāpi. Yathā ca pūtimukhādīhi daṭṭhassa paggharati ceva jhāyati ca chijjati ca, evaṃ āpodhātutejodhātuvāyodhātupakopenāpīti. Tenāhu aṭṭhakathācariyā –

『『Patthaddho bhavatī kāyo, daṭṭho kaṭṭhamukhena vā;

Pathavīdhātupakopena, hoti kaṭṭhamukheva so.

『『Pūtiko bhavatī kāyo, daṭṭho pūtimukhena vā;

Āpodhātupakopena, hoti pūtimukheva so.

『『Santatto bhavatī kāyo, daṭṭho aggimukhena vā;

Tejodhātupakopena, hoti aggimukheva so.

『『Sañchinno bhavatī kāyo, daṭṭho satthamukhena vā;

Vāyodhātupakopena, hoti satthamukheva so』』ti. –

Evaṃ tāvettha visesato sadisabhāvo veditabbo.

Avisesato pana āsayato visavegavikārato anatthaggahaṇato durupaṭṭhānato durāsadato akataññutato avisesakārito anantadosūpaddavatoti imehi kāraṇehi etesaṃ āsīvisasadisatā veditabbā. Tattha āsayatoti āsīvisānañhi vammiko āsayo, tattheva te vasanti. Mahābhūtānampi kāyavammiko āsayo . Āsīvisānañca rukkhasusiratiṇapaṇṇagahanasaṅkāraṭṭhānānipi āsayo. Etesupi hi te vasanti. Mahābhūtānampi kāyasusiraṃ kāyagahanaṃ kāyasaṅkāraṭṭhānaṃ āsayoti. Evaṃ tāva āsayato sadisatā veditabbā.

Visavegavikāratoti āsīvisā hi kulavasena kaṭṭhamukhādibhedato cattāro. Tattha ekeko visavikārato vibhajjamāno daṭṭhavisādivasena catubbidho hoti. Mahābhūtānipi paccattalakkhaṇavasena pathavīādibhedato cattāri. Ettha ekekaṃ kammasamuṭṭhānādivasena catubbidhaṃ hoti. Evaṃ visavegavikārato sadisatā veditabbā.

Anatthaggahaṇatoti āsīvise gaṇhantā pañca anatthe gaṇhanti – duggandhaṃ gaṇhanti, asuciṃ gaṇhanti, byādhiṃ gaṇhanti, visaṃ gaṇhanti, maraṇaṃ gaṇhanti. Mahābhūtānipi gaṇhantā pañca anatthe gaṇhanti – duggandhaṃ gaṇhanti, asuciṃ gaṇhanti, byādhiṃ gaṇhanti, jaraṃ gaṇhanti, maraṇaṃ gaṇhanti. Tenāhu porāṇā –

『『Yekeci sappaṃ gaṇhanti, mīḷhalittaṃ mahāvisaṃ;

Pañca gaṇhantunatthāni, loke sappābhinandino.

『『Duggandhaṃ asuciṃ byādhiṃ, visaṃ maraṇapañcamaṃ;

Anatthā honti pañcete, mīḷhalitte bhujaṅgame.

『『Evamevaṃ akusalā, andhabālaputhujjanā;

Pañca gaṇhantunatthāni, bhave jātābhinandino.

『『Duggandhaṃ asuciṃ byādhiṃ, jaraṃ maraṇapañcamaṃ;

Anatthā honti pañcete, mīḷhalitteva pannage』』ti. –

Evaṃ anatthaggahaṇato sadisatā veditabbā.

Durupaṭṭhānatoti te āsīvisā durupaṭṭhānā, ekasmiṃ uṭṭhātukāme eko nhāyitukāmo hoti , tasmiṃ nhāyitukāme aparo bhuñjitukāmo, tasmiṃ bhuñjitukāme añño nipajjitukāmo hoti. Tesu yassa yasseva ajjhāsayo na pūrati, so tattheva ḍaṃsitvā māreti. Imehi pana āsīvisehi bhūtāneva durupaṭṭhānatarāni. Pathavīdhātuyā hi bhesajje kayiramāne āpodhātu kuppati, tasseva bhesajjaṃ karontassa tejodhātūti evaṃ ekissā bhesajje kayiramāne aparā kuppantīti. Evaṃ durupaṭṭhānato sadisatā veditabbā.

Durāsadatoti durāsadā hi āsīvisā, gehassa purimabhāge āsīvisaṃ disvā pacchimabhāgena palāyanti, pacchimabhāge disvā purimabhāgena, gehamajjhe disvā gabbhaṃ pavisanti, gabbhe disvā mañcapīṭhaṃ abhiruhanti. Mahābhūtāni tatopi durāsadatarāni. Tathārūpena hi kuṭṭharogena phuṭṭhassa kaṇṇanāsādīni chinditvā patanti, sarīraṃ samphuṭati nīlamakkhikā parivārenti, sarīragandho dūratova ubbāhati. Taṃ purisaṃ akkosamānampi paridevamānampi neva rosavasena, na kāruññena, upasaṅkamituṃ sakkonti, nāsikaṃ pidahitvā kheḷaṃ pātentā dūratova naṃ vivajjenti. Evaṃ aññesampi bhagandarakucchirogavātarogādīnaṃ bībhacchajegucchabhāvakarānañca rogānaṃ vasena ayamevattho vibhāvetabboti. Evaṃ durāsadato sadisatā veditabbā.

Akataññutatoti āsīvisā hi akataññuno honti, nhāpiyamānāpi bhojiyamānāpi gandhamālādīhi pūjiyamānāpi peḷāyaṃ pakkhipitvā parihariyamānāpi otārameva gavesanti. Yattha otāraṃ labhanti, tattheva naṃ ḍaṃsitvā mārenti. Āsīvisehipi mahābhūtāneva akataññutarāni. Etesañhi kataṃ nāma natthi, sītena vā uṇhena vā nimmalena jalena nhāpiyamānānipi gandhamālādīhi sakkariyamānānipi muduvatthamudusayanamuduyānādīhi parihariyamānānipi, varabhojanaṃ bhojiyamānānipi, varapānaṃ pāyāpiyamānānipi otārameva gavesanti. Yattha otāraṃ labhanti, tattheva kuppitvā anayabyasanaṃ pāpentīti. Evaṃ akataññutato sadisatā veditabbā.

Avisesakāritoti āsīvisā hi 『『ayaṃ khattiyo vā brāhmaṇo vā vesso vā suddo vā gahaṭṭho vā pabbajito vā』』ti visesaṃ na karonti, sampattasampattameva ḍaṃsitvā mārenti. Mahābhūtānipi 『『ayaṃ khattiyo vā brāhmaṇo vā vesso vā suddo vā gahaṭṭho vā pabbajito vā devo vā manusso vā māro vā brahmā vā nigguṇo vā saguṇo vā』』ti visesaṃ na karonti . Yadi hi nesaṃ 『『ayaṃ guṇavā』』ti lajjā uppajjeyya, sadevake loke aggapuggale tathāgate lajjaṃ uppādeyyuṃ. Athāpi nesaṃ 『『ayaṃ mahāpañño ayaṃ mahiddhiko ayaṃ dhutavādo』』tiādinā nayena lajjā uppajjeyya, dhammasenāpatisāriputtattherādīsu lajjaṃ uppādeyyuṃ. Athāpi nesaṃ 『『ayaṃ nigguṇo dāruṇo thaddho』』ti bhayaṃ uppajjeyya, sadevake loke nigguṇathaddhadāruṇānaṃ aggassa devadattassa channaṃ vā satthārānaṃ bhāyeyyuṃ, na ca lajjanti na ca bhāyanti, kuppitvā yaṃkiñci anayabyasanaṃ āpādentiyeva. Evaṃ avisesakārito sadisatā veditabbā.

Anantadosūpaddavatoti āsīvise nissāya uppajjanakānañhi dosūpaddavānaṃ pamāṇaṃ natthi. Tathā hete ḍaṃsitvā kāṇampi karonti khujjampi pīṭhasappimpi ekapakkhalampīti evaṃ aparimāṇaṃ vippakāraṃ dassenti. Bhūtānipi kuppitāni na kāṇādibhāvesu na kiñci vippakāraṃ na karonti, appamāṇo etesaṃ dosūpaddavoti. Evaṃ anantadosūpaddavato sadisatā veditabbā.

Idānettha catumahābhūtavasena yāva arahattā kammaṭṭhānaṃ kathetabbaṃ siyā, taṃ visuddhimagge catudhātuvavatthānaniddese kathitameva.

Pañca vadhakā paccatthikāti kho bhikkhave pañcannetaṃ upādānakkhandhānaṃ adhivacananti ettha dvīhi ākārehi khandhānaṃ vadhakapaccatthikasadisatā veditabbā. Khandhā hi aññamaññañca vadhenti, tesu ca santesu vadho nāma paññāyati. Kathaṃ? Rūpaṃ tāva rūpampi vadheti arūpampi, tathā arūpaṃ arūpampi vadheti rūpampi. Kathaṃ? Ayañhi pathavīdhātu bhijjamānā itarā tisso dhātuyo gahetvāva bhijjati, āpodhātuādīsupi eseva nayo, evaṃ tāva rūpaṃ rūpameva vadheti. Rūpakkhandho pana bhijjamāno cattāro arūpakkhandhe gahetvāva bhijjati, evaṃ rūpaṃ arūpampi vadheti. Vedanākkhandhopi bhijjamāno saññāsaṅkhāraviññāṇakkhandhe gahetvāva bhijjati. Saññākkhandhādīsupi eseva nayo. Evaṃ arūpaṃ arūpameva vadheti. Cutikkhaṇe pana cattāro arūpakkhandhā bhijjamānā vatthurūpampi gahetvāva bhijjanti, evaṃ arūpaṃ rūpampi vadheti. Evaṃ tāva aññamaññaṃ vadhentīti vadhakā. Yattha pana khandhā atthi, tattha chedanabhedanavadhabandhanādayo honti, na aññatthāti. Evaṃ khandhesu santesu vadho paññāyatītipi vadhakā.

Idāni pañcakkhandhe rūpārūpavasena dve koṭṭhāse katvā, rūpavasena vā nāmavasena vā rūpapariggahaṃ ādiṃ katvā, yāva arahattā kammaṭṭhānaṃ kathetabbaṃ siyā tampi visuddhimagge kathitameva.

Chaṭṭho antaracaro vadhako ukkhittāsikoti kho, bhikkhave, nandīrāgassetaṃ adhivacananti ettha dvīhākārehi nandīrāgassa ukkhittāsikavadhakasadisatā veditabbā paññāsirapātanato ca yonisampaṭipādanato ca. Kathaṃ? Cakkhudvārasmiñhi iṭṭhārammaṇe āpāthagate taṃ ārammaṇaṃ nissāya lobho uppajjati, ettāvatā paññāsīsaṃ patitaṃ nāma hoti, sotadvārādīsupi eseva nayo. Evaṃ tāva paññāsirapātanato sadisatā veditabbā. Nandīrāgo panesa aṇḍajādibhedā catasso yoniyo upaneti. Tassa yoniupagamanamūlakāni pañcavīsati mahābhayāni dvattiṃsa kammakāraṇāni ca āgatāneva hontīti evaṃ yonisampaṭipādanatopissa ukkhittāsikavadhakasadisatā veditabbā.

Iti nandīrāgavasenāpi ekassa bhikkhuno kammaṭṭhānaṃ kathitameva hoti. Kathaṃ? Ayañhi nandīrāgo saṅkhārakkhandho, taṃ saṅkhārakkhandhoti vavatthapetvā taṃsampayuttā vedanā vedanākkhandho, saññā saññākkhandho, cittaṃ viññāṇakkhandho, tesaṃ vatthārammaṇaṃ rūpakkhandhoti, evaṃ pañcakkhandhe vavatthapeti. Idāni te pañcakkhandhe nāmarūpavasena vavatthapetvā, tesaṃ paccayapariyesanato paṭṭhāya vipassanaṃ vaḍḍhetvā, anupubbena eko arahattaṃ pāpuṇātīti evaṃ nandīrāgavasena kammaṭṭhānaṃ kathitaṃ hoti.

Channaṃ ajjhattikāyatanānaṃ suññagāmena sadisatā pāḷiyaṃyeva āgatā. Ayaṃ panettha kammaṭṭhānanayo – yathā ca te cha corā chakuṭikaṃ suññaṃ gāmaṃ pavisitvā aparāparaṃ vicarantā kiñci alabhitvā gāmena anatthikā honti, evamevaṃ bhikkhu chasu ajjhattikāyatanesu abhinivisitvā vicinanto 『『aha』』nti vā 『『mama』』nti vā gahetabbaṃ kiñci adisvā tehi anatthiko hoti. So 『『vipassanaṃ paṭṭhapessāmī』』ti upādārūpakammaṭṭhānavasena cakkhupasādādayo pariggahetvā 『『ayaṃ rūpakkhandho』』ti vavatthapeti, manāyatanaṃ 『『arūpakkhandho』』ti. Iti sabbānipetāni nāmañceva rūpañcāti nāmarūpavasena vavatthapetvā, tesaṃ paccayaṃ pariyesitvā vipassanaṃ vaḍḍhetvā , saṅkhāre sammasanto anupubbena arahatte patiṭṭhāti. Idaṃ ekassa bhikkhuno yāva arahattā kammaṭṭhānaṃ kathitaṃ hoti.

Idāni bāhirānaṃ gāmaghātakacorehi sadisataṃ dassento corā gāmaghātakāti khotiādimāha. Tattha manāpāmanāpesūti karaṇatthe bhummaṃ, manāpāmanāpehīti attho. Tattha coresu gāmaṃ hanantesu pañca kiccāni vattanti – corā tāva gāmaṃ parivāretvā ṭhitā aggiṃ datvā kaṭakaṭasaddaṃ uṭṭhāpenti, tato manussā hatthasāraṃ gahetvā bahi nikkhamanti. Tato tehi saddhiṃ bhaṇḍakassa kāraṇā hatthaparāmāsaṃ karonti. Keci panettha pahāraṃ pāpuṇanti, keci pahāraṭṭhāne patanti, avasese pana arogajane bandhitvā attano vasanaṭṭhānaṃ netvā rajjubandhanādīhi bandhitvā dāsaparibhogena paribhuñjanti.

Tattha gāmaghātakacorānaṃ gāmaṃ parivāretvā aggidānaṃ viya chasu dvāresu ārammaṇe āpāthagate kilesapariḷāhuppatti veditabbā, hatthasāraṃ ādāya bahi nikkhamanaṃ viya. Taṅkhaṇe kusaladhammaṃ pahāya akusalasamaṅgitā, bhaṇḍakassa kāraṇā hatthaparāmasanāpajjanaṃ viya dukkaṭadubbhāsitapācittiyathullaccayānaṃ āpajjanakālo, pahāraladdhakālo viya saṅghādisesaṃ āpajjanakālo, pahāraṃ laddhā pana pahāraṭṭhāne patitakālo viya pārājikaṃ āpajjitvā assamaṇakālo, avasesajanassa bandhitvā vasanaṭṭhānaṃ netvā dāsaparibhogena paribhuñjanakālo viya tameva ārammaṇaṃ nissāya sabbesaṃ passantānaṃyeva cūḷasīlamajjhimasīlamahāsīlāni bhinditvā sikkhaṃ paccakkhāya gihibhāvaṃ āpajjanakālo. Tatrassa puttadāraṃ posentassa sandiṭṭhiko dukkhakkhandho veditabbo, kālaṃ katvā apāye nibbattassa samparāyiko.

Imānipi bāhirāyatanāni ekassa bhikkhuno kammaṭṭhānavaseneva kathitāni. Ettha hi rūpādīni cattāri upādārūpāni, phoṭṭhabbāyatanaṃ tisso dhātuyo, dhammāyatane āpodhātuyā saddhiṃ tā catassoti imāni cattāri bhūtāni, tesaṃ paricchedavasena ākāsadhātu, lahutādivasena lahutādayoti evamidaṃ sabbampi bhūtupādāyarūpaṃ rūpakkhandho, tadārammaṇā vedanādayo cattāro arūpakkhandhā. Tattha 『『rūpakkhandho rūpaṃ, cattāro arūpino khandhā nāma』』nti. Nāmarūpaṃ vavatthapetvā purimanayeneva paṭipajjantassa yāva arahattā kammaṭṭhānaṃ kathitaṃ hoti.

Oghānanti ettha duruttaraṇaṭṭho oghaṭṭho. Ete hi 『『sīlasaṃvaraṃ pūretvā arahattaṃ pāpuṇissāmī』』ti ajjhāsayaṃ samuṭṭhāpetvā kalyāṇamitte nissāya sammā vāyamantena taritabbā, yena vā tena vā duruttarā. Iminā duruttaraṇaṭṭhena oghāti vuccanti. Tepi ekassa bhikkhuno kammaṭṭhānavasena kathitā. Cattāropi hi ete eko saṅkhārakkhandho vāti. Sesaṃ nandīrāge vuttanayeneva yojetvā vitthāretabbaṃ.

Sakkāyassetaṃ adhivacananti, sakkāyopi hi āsīvisādīhi udakaṇṇavassa orimatīraṃ viya catumahābhūtādīhi sāsaṅko sappaṭibhayo, sopi ekassa bhikkhuno kammaṭṭhānavaseneva kathito. Sakkāyo hi tebhūmakapañcakkhandhā, te ca samāsato nāmarūpamevāti. Evamettha nāmarūpavavatthānaṃ ādiṃ katvā yāva arahattā kammaṭṭhānaṃ vitthāretabbanti.

Nibbānassetaṃ adhivacananti nibbānañhi udakaṇṇavassa pārimatīraṃ viya catumahābhūtādīhi khemaṃ appaṭibhayaṃ. Vīriyārambhassetaṃ adhivacananti ettha cittakiriyadassanatthaṃ heṭṭhā vuttavāyāmameva vīriyanti gaṇhitvā dasseti. Tiṇṇo pāraṅgatoti taritvā pāraṃ gato.

Tattha yathā sāsaṅkaorimatīre ṭhitena udakaṇṇavaṃ taritukāmena katipāhaṃ vasitvā saṇikaṃ nāvaṃ sajjetvā udakakīḷaṃ kīḷantena viya na nāvā abhiruhitabbā. Evaṃ karonto hi anāruḷhova byasanaṃ pāpuṇāti. Evameva kilesaṇṇavaṃ taritukāmena 『『taruṇo tāvamhi, mahallakakāle aṭṭhaṅgikamaggakullaṃ bandhissāmī』』ti papañco na kātabbo . Evaṃ karonto hi mahallakakālaṃ apatvāpi vināsaṃ pāpuṇāti, patvāpi kātuṃ na sakkoti. Bhaddekarattādīni pana anussaritvā vegeneva ayaṃ ariyamaggakullo bandhitabbo.

Yathā ca kullaṃ bandhantassa hatthapādapāripūri icchitabbā. Kuṇṭhapādo hi khañjapādo vā patiṭṭhātuṃ na sakkoti, phaṇahatthakādayo tiṇapaṇṇādīni gahetuṃ na sakkonti. Evamimampi ariyamaggakullaṃ bandhantassa sīlapādānañceva saddhāhatthassa ca pāripūri icchitabbā. Na hi dussīlo assaddho sāsane appatiṭṭhito paṭipattiṃ assaddahanto ariyamaggakullaṃ bandhituṃ sakkoti. Yathā ca paripuṇṇahatthapādopi dubbalo byādhipīḷito kullaṃ bandhituṃ na sakkoti, thāmasampannova sakkoti, evaṃ sīlavā saddhopi alaso kusīto imaṃ maggakullaṃ bandhituṃ na sakkoti , āraddhavīriyova sakkotīti imaṃ bandhitukāmena āraddhavīriyena bhavitabbaṃ. Yathā so puriso kullaṃ bandhitvā tīre ṭhatvā yojanavitthāraṃ udakaṇṇavaṃ 『『ayaṃ mayā paccattapurisakāraṃ nissāya nittharitabbo』』ti mānasaṃ bandhati, evaṃ yogināpi caṅkamā oruyha 『『ajja mayā catumaggavajjhaṃ kilesaṇṇavaṃ taritvā arahatte patiṭṭhātabba』』nti mānasaṃ bandhitabbaṃ.

Yathā ca so puriso kullaṃ nissāya udakaṇṇavaṃ taranto gāvutamattaṃ gantvā nivattitvā olokento 『『ekakoṭṭhāsaṃ atikkantomhi, aññe tayo sesā』』ti jānāti, aparampi gāvutamattaṃ gantvā nivattitvā olokento 『『dve atikkantomhi, dve sesā』』ti jānāti, aparampi gāvutamattaṃ gantvā nivattitvā olokento 『『tayo atikkantomhi, eko seso』』ti jānāti, tampi atikkamma nivattitvā olokento 『『cattāropi me koṭṭhasā atikkantā』』ti jānāti, tañca kullaṃ pādena akkamitvā sotābhimukhaṃ khipitvā uttaritvā tīre tiṭṭhati. Evaṃ ayampi bhikkhu ariyamaggakullaṃ nissāya kilesaṇṇavaṃ taranto sotāpattimaggena paṭhamamaggavajjhe kilese taritvā maggānantare phale ṭhito paccavekkhaṇañāṇena nivattitvā olokento 『『catumaggavajjhānaṃ me kilesānaṃ eko koṭṭhāso pahīno , itare tayo sesā』』ti jānāti. Puna tatheva indriyabalabojjhaṅgāni samodhānetvā saṅkhāre sammasanto sakadāgāmimaggena dutiyamaggavajjhe kilese taritvā maggānantare phale ṭhito paccavekkhaṇañāṇena nivattitvā, olokento 『『catumaggavajjhānaṃ me kilesānaṃ dve koṭṭhāsā pahīnā , itare dve sesā』』ti jānāti. Puna tatheva indriyabalabojjhaṅgāni samodhānetvā saṅkhāre sammasanto anāgāmimaggena tatiyamaggavajjhe kilese taritvā maggānantare phale ṭhito paccavekkhaṇañāṇena nivattitvā olokento 『『catumaggavajjhānaṃ me kilesānaṃ tayo koṭṭhāsā pahīnā, eko seso』』ti jānāti. Puna tatheva indriyabalabojjhaṅgāni samodhānetvā saṅkhāre sammasanto arahattamaggena catutthamaggavajjhe kilese taritvā maggānantare phale ṭhito paccavekkhaṇañāṇena nivattitvā olokento 『『sabbakilesā me pahīnā』』ti jānāti.

Yathā so puriso taṃ kullaṃ sote pavāhetvā uttaritvā thale ṭhito nagaraṃ pavisitvā uparipāsādavaragato 『『ettakena vatamhi anatthena mutto』』ti ekaggacitto tuṭṭhamānaso nisīdati, evaṃ tasmiṃyeva vā āsane aññesu vā rattiṭṭhānadivāṭṭhānādīsu yattha katthaci nisinno 『『ettakena vatamhi anatthena mutto』』ti nibbānārammaṇaṃ phalasamāpattiṃ appetvā ekaggacitto tuṭṭhamānaso nisīdati. Idaṃ vā sandhāya vuttaṃ tiṇṇo pāraṅgato thale tiṭṭhati brāhmaṇoti kho, bhikkhave, arahato etaṃ adhivacananti. Evaṃ tāvettha nānākammaṭṭhānāni kathitāni, samodhānetvā pana sabbānipi ekameva katvā dassetabbāni. Ekaṃ katvā dassentenāpi pañcakkhandhavaseneva vinivattetabbāni.

Kathaṃ? Ettha hi cattāri mahābhūtāni ajjhattikāni pañcāyatanāni bāhirāni pañcāyatanāni dhammāyatane pannarasa sukhumarūpāni sakkāyassa ekadesoti ayaṃ rūpakkhandho, manāyatanaṃ viññāṇakkhandho dhammāyatanekadeso cattāro oghā sakkāyekadesoti ime cattāro arūpino khandhā. Tattha rūpakkhandho rūpaṃ, cattāro arūpino khandhā nāmanti idaṃ nāmarūpaṃ. Tassa nandīrāgo kāmogho bhavogho dhammāyatanekadeso sakkāyekadesoti ime paccayā. Iti sappaccayaṃ nāmarūpaṃ vavatthapeti nāma. Sappaccayaṃ nāmarūpaṃ vavatthapetvā tilakkhaṇaṃ āropetvā vipassanaṃ vaḍḍhetvā saṅkhāre sammasanto arahattaṃ pāpuṇātīti idaṃ ekassa bhikkhuno niyyānamukhaṃ.

Tattha cattāro mahābhūtā pañcupādānakkhandhā ajjhattikabāhirāni ekādasāyatanāni dhammāyatanekadeso diṭṭhogho avijjogho sakkāyekadesoti idaṃ dukkhasaccaṃ, nandīrāgo dhammāyatanekadeso kāmogho bhavogho sakkāyekadesoti idaṃ samudayasaccaṃ, pārimatīrasaṅkhātaṃ nibbānaṃ nirodhasaccaṃ, ariyamaggo maggasaccaṃ. Tattha dve saccāni vaṭṭaṃ, dve vivaṭṭaṃ, dve lokiyāni, dve lokuttarānīti cattāri saccāni soḷasahākārehi saṭṭhinayasahassehi vibhajitvā dassetabbānīti. Desanāpariyosāne vipañcitaññū pañcasatā bhikkhū arahatte patiṭṭhahiṃsu. Suttaṃ pana dukkhalakkhaṇavasena kathitaṃ.

  1. Rathopamasuttavaṇṇanā

  2. Dutiye sukhasomanassabahuloti kāyikasukhañceva cetasikasomanassañca bahulaṃ assāti sukhasomanassabahulo. Yoni cassa āraddhā hotīti kāraṇañcassa paripuṇṇaṃ hoti. Āsavānaṃ khayāyāti idha āsavakkhayoti arahattamaggo adhippeto, tadatthāyāti attho. Odhastapatodoti rathamajjhe tiriyaṃ ṭhapitapatodo. Yenicchakanti yena disābhāgena icchati. Yadicchakanti yaṃ yaṃ gamanaṃ icchati. Sāreyyāti peseyya. Paccāsāreyyāti paṭivinivatteyya. Ārakkhāyāti rakkhaṇatthāya. Saṃyamāyāti veganiggahaṇatthāya. Damāyāti nibbisevanatthāya. Upasamāyāti kilesūpasamatthāya.

Evameva khoti ettha yathā akusalassa sārathino adante sindhave yojetvā visamamaggena rathaṃ pesentassa cakkānipi bhijjanti, akkhopi sindhavānañca khurā, attanāpi anayabyasanaṃ pāpuṇāti, na ca icchiticchitena gamanena sāretuṃ sakkoti ; evaṃ chasu indriyesu aguttadvāro bhikkhu na icchiticchitaṃ samaṇaratiṃ anubhavituṃ sakkoti. Yathā pana cheko sārathi dante sindhave yojetvā, same bhūmibhāge rathaṃ otāretvā rasmiyo gahetvā, sindhavānaṃ khuresu satiṃ ṭhapetvā, patodaṃ ādāya nibbisevane katvā, pesento icchiticchitena gamanena sāreti. Evameva chasu indriyesu guttadvāro bhikkhu imasmiṃ sāsane icchiticchitaṃ samaṇaratiṃ anubhoti, sace aniccānupassanābhimukhaṃ ñāṇaṃ pesetukāmo hoti, tadabhimukhaṃ ñāṇaṃ gacchati. Dukkhānupassanādīsupi eseva nayo.

Bhojane mattaññūti bhojanamhi pamāṇaññū. Tattha dve pamāṇāni – paṭiggahaṇapamāṇañca paribhogapamāṇañca. Tattha paṭiggahaṇapamāṇe dāyakassa vaso veditabbo, deyyadhammassa vaso veditabbo, attano thāmo jānitabbo. Evarūpo hi bhikkhu sace deyyadhammo bahuko hoti, dāyako appaṃ dātukāmo, dāyakassa vasena appaṃ gaṇhāti. Deyyadhammo appo, dāyako bahuṃ dātukāmo, deyyadhammassa vasena appaṃ gaṇhāti. Deyyadhammopi bahu, dāyakopi bahuṃ dātukāmo, attano thāmaṃ ñatvā pamāṇena gaṇhāti. So tāya paṭiggahaṇe mattaññutāya anuppannañca lābhaṃ uppādeti, uppannañca thāvaraṃ karoti dhammikatissamahārājakāle sattavassiko sāmaṇero viya.

Rañño kira pañcahi sakaṭasatehi guḷaṃ āhariṃsu. Rājā 『『manāpo paṇṇākāro, ayyehi vinā na khādissāmā』』ti aḍḍhateyyāni sakaṭasatāni mahāvihāraṃ pesetvā sayampi bhuttapātarāso agamāsi. Bheriyā pahaṭāya dvādasa bhikkhusahassāni sannipatiṃsu. Rājā ekamante ṭhito ārāmikaṃ pakkosāpetvā āha – 『『rañño nāma dāne pattapūrova pamāṇaṃ, gahitabhājanaṃ pūretvāva dehi, sace koci mattapaṭiggahaṇe ṭhito na gaṇhāti, mayhaṃ āroceyyāsī』』ti.

Atheko mahāthero 『『mahābodhimahācetiyāni vandissāmī』』ti cetiyapabbatā āgantvā, vihāraṃ pavisanto mahāmaṇḍapaṭṭhāne bhikkhū guḷaṃ gaṇhante disvā pacchato āgacchantaṃ sāmaṇeraṃ āha, 『『natthi te guḷena attho』』ti. 『『Āma, bhante, natthī』』ti. Sāmaṇera mayaṃ maggakilantā, ekena kapiṭṭhaphalamattena piṇḍakena amhākaṃ atthoti. Sāmaṇero thālakaṃ nīharitvā therassa vassaggapaṭipāṭiyaṃ aṭṭhāsi. Ārāmiko gahaṇamānaṃ pūretvā ukkhipi, sāmaṇero aṅguliṃ cālesi. Tāta sāmaṇera, rājakulānaṃ dāne bhājanapūrameva pamāṇaṃ, thālakapūraṃ gaṇhāhīti. Āma, upāsaka, rājāno nāma mahajjhāsayā honti, amhākaṃ pana upajjhāyassa ettakeneva atthoti.

Rājā tassa kathaṃ sutvā, 『『kiṃ bho sāmaṇero bhaṇatī』』ti? Tassa santikaṃ gato. Ārāmiko āha – 『『sāmi, sāmaṇerassa bhājanaṃ khuddakaṃ, bahuṃ na gaṇhātī』』ti. Rājā āha, 『『ānītabhājanaṃ pūretvā gaṇhatha, bhante』』ti. Mahārāja, rājāno nāma mahajjhāsayā honti , ukkhittabhājanaṃ pūretvāva dātukāmā, amhākaṃ pana upajjhāyassa ettakeneva atthoti. Rājā cintesi – 『『ayaṃ sattavassikadārako, ajjāpissa mukhato khīragandho na muccati, gahetvā kuṭe vā kuṭumbe vā pūretvā svepi punadivasepi khādissāmāti na vadati, sakkā buddhasāsanaṃ pariggahetu』』nti purise āṇāpesi, 『『bho, pasannomhi sāmaṇerassa, itarānipi aḍḍhateyyāni sakaṭasatāni ānetvā saghaṃssa dethā』』ti.

Soyeva pana rājā ekadivasaṃ tittiramaṃsaṃ khāditukāmo cintesi – 『『sace ahaṃ aṅgārapakkaṃ tittiramaṃsaṃ khāditukāmosmīti aññassa kathessāmi, samantā yojanaṭṭhāne tittirasamugghātaṃ karissantī』』ti uppannaṃ pipāsaṃ adhivāsento tīṇi saṃvaccharāni vītināmesi. Athassa kaṇṇesu pubbo saṇṭhāsi, so adhivāsetuṃ asakkonto 『『atthi nu kho, bho, amhākaṃ koci upaṭṭhākupāsako sīlarakkhako』』ti pucchi . Āma, deva, atthi, tisso nāma so akhaṇḍasīlaṃ rakkhatīti. Atha naṃ vīmaṃsitukāmo pakkosāpesi. So āgantvā rājānaṃ vanditvā aṭṭhāsi. Tato naṃ āha – 『『tvaṃ, tāta, tisso nāmā』』ti? 『『Āma devā』』ti. Tena hi gacchāti. Tasmiṃ gate ekaṃ kukkuṭaṃ āharāpetvā ekaṃ purisaṃ āṇāpesi, 『『gaccha tissaṃ vadāhi, imaṃ tīhi pākehi pacitvā amhākaṃ upaṭṭhāpehī』』ti. So gantvā tathā avoca. So āha – 『『sace, bho, ayaṃ matako assa, yathā jānāmi, tathā pacitvā upaṭṭhaheyyaṃ. Pāṇātipātaṃ panāhaṃ na karomī』』ti. So āgantvā rañño ārocesi.

Rājā puna 『『ekavāraṃ gacchā』』ti pesesi. So gantvā, 『『bho, rājupaṭṭhānaṃ nāma bhāriyaṃ, mā evaṃ kari, punapi sīlaṃ sakkā samādātuṃ, paceta』』nti āha. Atha naṃ tisso avoca, 『『bho, ekasmiṃ nāma attabhāve dhuvaṃ ekaṃ maraṇaṃ, nāhaṃ pāṇātipātaṃ karissāmī』』ti. So punapi rañño ārocesi. Rājā tatiyampi pesetvā asampaṭicchantaṃ pakkosāpetvā attanā pucchi. Raññopi tatheva paṭivacanaṃ adāsi. Atha rājā purise āṇāpesi, 『『ayaṃ rañño āṇaṃ kopeti, gacchathetassa āghātanabhaṇḍikāyaṃ ṭhapetvā, sīsaṃ chindathā』』ti. Raho ca pana nesaṃ saññamadāsi – 『『imaṃ santajjayamānā netvā sīsamassa āghātanabhaṇḍikāyaṃ ṭhapetvā āgantvā mayhaṃ ārocethā』』ti.

Te taṃ āghātanabhaṇḍikāyaṃ nipajjāpetvā tamassa kukkuṭaṃ hatthesu ṭhapayiṃsu. So taṃ hadaye ṭhapetvā 『『ahaṃ, tāta, mama jīvitaṃ tuyhaṃ demi, tava jīvitaṃ ahaṃ gaṇhāmi, tvaṃ nibbhayo gacchā』』ti vissajjesi. Kukkuṭo pakkhe papphoṭetvā ākāsena gantvā vaṭarukkhe nilīyi. Tassa kukkuṭassa abhayadinnaṭṭhānaṃ kukkuṭagiri nāma jātaṃ.

Rājā taṃ pavattiṃ sutvā amaccaputtaṃ pakkosāpetvā sabbābharaṇehi alaṅkaritvā āha – 『『tāta, mayā tvaṃ etadatthameva vīmaṃsito, mayhaṃ tittiramaṃsaṃ khāditukāmassa tīṇi saṃvaccharāni atikkantāni, sakkhissasi me tikoṭiparisuddhaṃ katvā upaṭṭhāpetu』』nti. 『『Etaṃ nāma, deva, mayhaṃ kamma』』nti nikkhamitvā dvārantare ṭhito ekaṃ purisaṃ pātova tayo tittire gahetvā pavisantaṃ disvā, dve kahāpaṇe datvā tittire ādāya parisodhetvā, jīrakādīhi vāsetvā, aṅgāresu supakke pacitvā rañño upaṭṭhāpesi. Rājā mahātale sirīpallaṅke nisinnova ekaṃ gahetvā thokaṃ chinditvā mukhe pakkhipi, tāvadevassa sattarasaharaṇīsahassāni pharitvā aṭṭhāsi.

Tasmiṃ samaye bhikkhusaṅghaṃ saritvā, 『『mādiso nāma pathavissaro rājā tittiramaṃsaṃ khāditukāmo tīṇi saṃvaccharāni na labhi, apaccamāno bhikkhusaṅgho kuto labhissatī』』ti? Mukhe pakkhittakkhaṇḍaṃ bhūmiyaṃ chaḍḍesi. Amaccaputto jaṇṇukehi patitvā mukhena gaṇhi. Rājā 『『apehi, tāta, jānāmahaṃ tava niddosabhāvaṃ, iminā nāma kāraṇena mayā etaṃ chaḍḍita』』nti kathetvā, 『『sesakaṃ tatheva saṅgopetvā ṭhapehī』』ti āha.

Punadivase rājakulūpako thero piṇḍāya pāvisi. Amaccaputto taṃ disvā pattaṃ gahetvā rājagehaṃ pavesesi. Aññataro vuḍḍhapabbajitopi therassa pacchāsamaṇo viya hutvā anubandhanto pāvisi. Thero 『『raññā pakkosāpitabhikkhu bhavissatī』』ti pamajji. Amaccaputtopi 『『therassa upaṭṭhāko bhavissatī』』ti pamādaṃ āpajji. Tesaṃ nisīdāpetvā yāguṃ adaṃsu. Yāguyā pītāya rājā tittire upanesi. Thero ekaṃ gaṇhi, itaropi ekaṃ gaṇhi. Rājā 『『anubhāgo atthi, anāpucchitvā khādituṃ na yutta』』nti mahātheraṃ āpucchi. Thero hatthaṃ pidahi, mahallakatthero sampaṭicchi. Rājā anattamano hutvā katabhattakiccaṃ theraṃ pattaṃ ādāya anugacchanto āha – 『『bhante, kulagehaṃ āgacchantehi uggahitavattaṃ bhikkhuṃ gahetvā āgantuṃ vaṭṭatī』』ti. Thero tasmiṃ khaṇe aññāsi 『『na esa raññā pakkosāpito』』ti.

Punadivase upaṭṭhākasāmaṇeraṃ gahetvā pāvisi. Rājā tadāpi yāguyā pītāya tittire upanāmesi. Thero ekaṃ aggahesi, sāmaṇero aṅguliṃ cāletvā majjhe chindāpetvā ekakoṭṭhāsameva aggahesi. Rājā taṃ koṭṭhāsaṃ mahātherassa upanāmesi. Mahāthero hatthaṃ pidahi, sāmaṇeropi pidahi. Rājā avidūre nisīditvā khaṇḍākhaṇḍaṃ chinditvā khādanto 『『uggahitavatte nissāya diyaḍḍhatittire khādituṃ labhimhā』』ti āha. Tassa maṃse khāditamatteva kaṇṇehi pubbo nikkhami. Tato mukhaṃ vikkhāletvā sāmaṇeraṃ upasaṅkamitvā, 『『pasannosmi, tāta, aṭṭha te dhuvabhattāni demī』』ti āha. Ahaṃ, mahārāja, upajjhāyassa dammīti. Aparāni aṭṭha demīti. Tāni amhākaṃ ācariyassa dammīti. Aparānipi aṭṭha demīti. Tāni samānupajjhāyānaṃ dammīti. Aparānipi aṭṭha demīti. Tāni bhikkhusaṅghassa dammīti. Aparānipi aṭṭha demīti. Sāmaṇero adhivāsesi. Evaṃ paṭiggahaṇamattaṃ jānanto anuppannañceva lābhaṃ uppādeti, uppannañca thāvaraṃ karoti. Idaṃ paṭiggahaṇapamāṇaṃ nāma. Tattha paribhogapamāṇaṃ paccavekkhaṇapayojanaṃ, 『『idamatthiyaṃ bhojanaṃ bhuñjāmī』』ti pana paccavekkhitaparibhogasseva payojanattā paribhogapamāṇaṃyeva nāma, taṃ idha adhippetaṃ. Teneva paṭisaṅkhā yonisotiādimāha, itarampi pana vaṭṭatiyeva.

Sīhaseyyanti ettha kāmabhogiseyyā, petaseyyā, sīhaseyyā, tathāgataseyyāti catasso seyyā. Tattha 『『yebhuyyena, bhikkhave, kāmabhogī vāmena passena sentī』』ti (a. ni. 4.246) ayaṃ kāmabhogiseyyā. Tesañhi yebhuyyena dakkhiṇapassena sayāno nāma natthi.

『『Yebhuyyena , bhikkhave, petā uttānā sentī』』ti (a. ni. 4.246) ayaṃ petaseyyā. Petā hi appamaṃsalohitattā aṭṭhisaṅghāṭajaṭitā ekena passena sayituṃ na sakkonti, uttānāva sayanti.

『『Yebhuyyena, bhikkhave, sīho migarājā naṅguṭṭhaṃ antarasatthimhi anupakkhipitvā dakkhiṇena passena sayatī』』ti ayaṃ sīhaseyyā. Tejussadattā hi sīho migarājā dve purimapāde ekasmiṃ, pacchimapāde ekasmiṃ ṭhāne ṭhapetvā naṅguṭṭhaṃ antarasatthimhi pakkhipitvā purimapādapacchimapādanaṅguṭṭhānaṃ ṭhitokāsaṃ sallakkhetvā dvinnaṃ purimapādānaṃ matthake sīsaṃ ṭhapetvā sayati , divasampi sayitvā pabujjhamāno na utrasanto pabujjhati, sīsaṃ pana ukkhipitvā purimapādādīnaṃ ṭhitokāsaṃ sallakkheti. Sace kiñci ṭhānaṃ vijahitvā ṭhitaṃ hoti, 『『nayidaṃ tuyhaṃ jātiyā sūrabhāvassa ca anurūpa』』nti anattamano hutvā tattheva sayati, na gocarāya pakkamati. Avijahitvā ṭhite pana 『『tuyhaṃ jātiyā ca sūrabhāvassa ca anurūpamida』』nti haṭṭhatuṭṭho uṭṭhāya sīhavijambhitaṃ vijambhitvā kesarabhāraṃ vidhunitvā tikkhattuṃ sīhanādaṃ naditvā gocarāya pakkamati.

Catutthajjhānaseyyā pana tathāgataseyyāti vuccati. Tāsu idha sīhaseyyā āgatā. Ayañhi tejussadairiyāpathattā uttamaseyyā nāma.

Pāde pādanti dakkhiṇapāde vāmapādaṃ. Accādhāyāti atiādhāya, īsakaṃ atikkamma ṭhapetvā. Gopphakena hi gopphake, jāṇunā vā jāṇumhi saṅghaṭṭiyamāne abhiṇhaṃ vedanā uppajjati, cittaṃ ekaggaṃ na hoti, seyyā aphāsukā hoti. Yathā pana na saṅghaṃṭṭeti, evaṃ atikkamma ṭhapite vedanā nuppajjati, cittaṃ ekaggaṃ hoti, seyyā phāsukā hoti. Tasmā evaṃ seyyaṃ kappeti.

Sato sampajānoti satiyā ceva sampajaññena ca samannāgato. Kathaṃ niddāyanto sato sampajāno hotīti? Satisampajaññassa appahānena. Ayañhi divasañceva sakalayāmañca āvaraṇīyehi dhammehi cittaṃ parisodhetvā paṭhamayāmāvasāne caṅkamā oruyha pāde dhovantopi mūlakammaṭṭhānaṃ avijahantova dhovati, taṃ avijahantova dvāraṃ vivarati, mañce nisīdati, avijahantova niddaṃ okkamati. Pabujjhanto pana mūlakammaṭṭhānaṃ gahetvāva pabujjhati. Evaṃ niddaṃ okkamantopi sato sampajāno hoti. Evaṃ pana ñāṇadhātukanti na rocayiṃsu.

Vuttanayena panesa cittaṃ parisodhetvā paṭhamayāmāvasāne 『『upādinnakaṃ sarīraṃ niddāya samassāsessāmī』』ti caṅkamā oruyha mūlakammaṭṭhānaṃ avijahantova pāde dhovati, dvāraṃ vivarati, mañce pana nisīditvā mūlakammaṭṭhānaṃ pahāya, 『『khandhāva khandhesu, dhātuyova dhātūsu paṭihaññantī』』ti senāsanaṃ paccavekkhanto kamena niddaṃ okkamati, pabujjhanto pana mūlakammaṭṭhānaṃ gahetvāva pabujjhati. Evaṃ niddaṃ okkamantopi sato sampajāno nāma hotīti veditabbo.

Iti imasmiṃ sutte tivaṅgikā pubbabhāgavipassanāva kathitā. Ettakeneva pana vosānaṃ anāpajjitvā tāneva indriyabalabojjhaṅgāni samodhānetvā vipassanaṃ vaḍḍhetvā bhikkhu arahattaṃ pāpuṇātīti. Evaṃ yāva arahattā desanā kathetabbā.

  1. Kummopamasuttavaṇṇanā

  2. Tatiye kummoti aṭṭhikummo. Kacchapoti tasseva vevacanaṃ. Anunadītīreti nadiyā anutīre. Gocarapasutoti 『『sace kiñci phalāphalaṃ labhissāmi, khādissāmī』』ti gocaratthāya pasuto ussukko tannibandho. Samodahitvāti samugge viya pakkhipitvā. Saṅkasāyatīti acchati. Samodahanti samodahanto ṭhapento. Idaṃ vuttaṃ hoti – yathā kummo aṅgāni sake kapāle samodahanto siṅgālassa otāraṃ na deti, na ca naṃ siṅgālo pasahati, evaṃ bhikkhu attano manovitakke sake ārammaṇakapāle samodahanto kilesamārassa otāraṃ na deti, na ca naṃ māro pasahati.

Anissitoti taṇhādiṭṭhinissayehi anissito. Aññamaheṭhayānoti aññaṃ kañci puggalaṃ aviheṭhento. Parinibbutoti kilesaparinibbānena parinibbuto. Nūpavadeyya kañcīti aññaṃ kañci puggalaṃ sīlavipattiyā vā ācāravipattiyā vā attānaṃ ukkaṃsetukāmatāya vā paraṃ vambhetukāmatāya vā na upavadeyya, aññadatthu pañca dhamme ajjhattaṃ upaṭṭhapetvā, 『『kālena vakkhāmi, no akālena, bhūtena vakkhāmi , no abhūtena, saṇhena vakkhāmi, no pharusena, atthasaṃhitena vakkhāmi, no anatthasaṃhitena, mettacitto vakkhāmi, no dosantaro』』ti evaṃ ullumpanasabhāvasaṇṭhiteneva cittena viharati.

  1. Paṭhamadārukkhandhopamasuttavaṇṇanā

  2. Catutthe addasāti gaṅgātīre paññattavarabuddhāsane nisinno addasa. Vuyhamānanti caturassaṃ tacchetvā pabbatantare ṭhapitaṃ vātātapena suparisukkhaṃ pāvussake meghe vassante udakena uplavitvā anupubbena gaṅgāya nadiyā sote patitaṃ tena sotena vuyhamānaṃ. Bhikkhū āmantesīti 『『iminā dārukkhandhena sadisaṃ katvā mama sāsane saddhāpabbajitaṃ kulaputtaṃ dassessāmī』』ti dhammaṃ desetukāmatāya āmantesi. Amuṃ mahantaṃ dārukkhandhaṃ gaṅgāya nadiyā sotena vuyhamānanti idaṃ pana aṭṭhadosavimuttattā sotapaṭipannassa dārukkhandhassa apare samuddapattiyā antarāyakare aṭṭha dose dassetuṃ ārabhi.

Tatrassa evaṃ aṭṭhadosavimuttatā veditabbā – eko hi gaṅgāya nadiyā avidūre pabbatatale jāto nānāvallīhi paliveṭhito paṇḍupalāsataṃ āpajjitvā upacikādīhi khajjamāno tasmiṃyeva ṭhāne apaṇṇattikabhāvaṃ gacchati, ayaṃ dārukkhandho gaṅgaṃ otaritvā vaṅkaṭṭhānesu vilāsamāno sāgaraṃ patvā maṇivaṇṇe ūmipiṭṭhe sobhituṃ na labhati.

Aparo gaṅgātīre bahimūlo antosākho hutvā jāto, ayaṃ kiñcāpi kālena kālaṃ olambinīhi sākhāhi udakaṃ phusati, bahimūlattā pana gaṅgaṃ otaritvā vaṅkaṭṭhānesu vilāsamāno sāgaraṃ patvā maṇivaṇṇe ūmipiṭṭhe sobhituṃ na labhati.

Aparo majjhe gaṅgāya jāto, daḷhamūlena pana suppatiṭṭhito, bahi cassa gatā vaṅkasākhā nānāvallīhi ābaddhā, ayampi daḷhamūlattā bahiddhā vallīhi ābaddhattā ca gaṅgaṃ otaritvā…pe… sobhituṃ na labhati.

Aparo patitaṭṭhāneyeva vālikāya otthaṭo pūtibhāvaṃ āpajjati, ayampi gaṅgaṃ otaritvā…pe… na labhati.

Aparo dvinnaṃ pāsāṇānaṃ antare jātattā, sunikhāto viya niccalo ṭhito, āgatāgataṃ udakaṃ dvidhā phāleti, ayaṃ pāsāṇantare suṭṭhu patiṭṭhitattā gaṅgaṃ otaritvā…pe… na labhati.

Aparo abbhokāsaṭṭhāne nabhaṃ pūretvā vallīhi ābaddho ṭhito. Ekaṃ dve saṃvacchare atikkamitvā āgate mahoghe sakiṃ vā dvikkhattuṃ vā temeti, ayampi nabhaṃ pūretvā ṭhitatāya ceva ekassa vā dvinnaṃ vā saṃvaccharānaṃ accayena sakiṃ vā dvikkhattuṃ vā temanatāya ca gaṅgaṃ otaritvā…pe… na labhati.

Aparopi majjhe gaṅgāya dīpake jāto mudukkhandhasākho oghe āgate anusotaṃ nipajjitvā, udake gate sīsaṃ ukkhipitvā, naccanto viya tiṭṭhati. Yassatthāya sāgaro gaṅgaṃ evaṃ viya vadati, 『『bhoti gaṅge tvaṃ mayhaṃ candanasārasalaḷasārādīni nānādārūni āharasi, dārukkhandhaṃ pana nāharasī』』ti. Sulabho esa, deva, punavāre jānissāmīti. Punavāre tambavaṇṇena udakena āliṅgamānā viya āgacchati. Sopi tatheva anusotaṃ nipajjitvā, udake gate sīsaṃ ukkhipitvā, naccanto viya tiṭṭhati. Ayaṃ attano mudutāya gaṅgaṃ otaritvā…pe… na labhati.

Aparo gaṅgāya nadiyā tiriyaṃ patito vālikāya ottharito antarasetu viya bahūnaṃ paccayo jāto, ubhosu tīresu veḷunaḷakarañjakakudhādayo uplavitvā tattheva lagganti. Tathā nānāvidhā gacchā vuyhamānā bhinnamusalabhinnasuppaahikukkurahatthiassādikuṇapānipi tattheva lagganti. Mahāgaṅgāpi naṃ āsajja bhijjitvā dvidhā gacchati, macchakacchapakumbhīlamakarādayopi tattheva vāsaṃ kappenti. Ayampi tiriyaṃ patitvā mahājanassa paccayattakatabhāvena gaṅgaṃ otaritvā vaṅkaṭṭhānesu vilāsamāno sāgaraṃ patvā maṇivaṇṇe ūmipiṭṭhe sobhituṃ na labhati.

Iti bhagavā imehi aṭṭhahi dosehi vimuttattā sotapaṭipannassa dārukkhandhassa apare samuddapattiyā antarāyakare aṭṭha dose dassetuṃ amuṃmahantaṃ dārukkhandhaṃ gaṅgāya nadiyā sotena vuyhamānantiādimāha. Tattha na thale ussīdissatīti thalaṃ nābhiruhissati. Na manussaggāho gahessatīti 『『mahā vatāyaṃ dārukkhandho』』ti disvā, uḷumpena taramānā gantvā, gopānasīādīnaṃ atthāya manussā na gaṇhissanti. Na amanussaggāho gahessatīti 『『mahaggho ayaṃ candanasāro, vimānadvāre naṃ ṭhapessāmā』』ti maññamānā na amanussā gaṇhissanti.

Evameva khoti ettha saddhiṃ bāhirehi aṭṭhahi dosehi evaṃ opammasaṃsandanaṃ veditabbaṃ – gaṅgāya avidūre pabbatatale jāto tattheva upacikādīhi khajjamāno apaṇṇattikabhāvaṃ gatadārukkhandho viya hi 『『natthi dinna』』ntiādikāya micchādiṭṭhiyā samannāgato puggalo veditabbo. Ayañhi sāsanassa dūrībhūtattā ariyamaggaṃ oruyha samādhikulle nisinno nibbānasāgaraṃ pāpuṇituṃ na sakkoti.

Gaṅgātīre bahimūlo antosākho hutvā jāto viya acchinnagihibandhano samaṇakuṭimbikapuggalo daṭṭhabbo. Ayañhi 『『cittaṃ nāmetaṃ anibaddhaṃ, 『samaṇomhī』ti vadantova gihī hoti, 『gihīmhī』ti vadantova samaṇo hoti. Ko jānissati, kiṃ bhavissatī』』ti? Mahallakakāle pabbajantopi gihibandhanaṃ na vissajjeti. Mahallakapabbajitānañca sampatti nāma natthi. Tassa sace cīvaraṃ pāpuṇāti, antacchinnakaṃ vā jiṇṇadubbaṇṇaṃ vā pāpuṇāti. Senāsanampi vihārapaccante paṇṇasālā vā maṇḍapo vā pāpuṇāti. Piṇḍāya carantenāpi puttanattakānaṃ dārakānaṃ pacchato caritabbaṃ hoti, pariyante nisīditabbaṃ hoti. Tena so dukkhī dummano assūni muñcanto, 『『atthi me kulasantakaṃ dhanaṃ, kappati nu kho taṃ khādantena jīvitu』』nti cintetvā ekaṃ vinayadharaṃ pucchati – 『『kiṃ, bhante ācariya, attano santakaṃ vicāretvā khādituṃ kappati, no kappatī』』ti? 『『Natthettha doso, kappateta』』nti. So attano bhajamānake katipaye dubbace durācāre bhikkhū gahetvā, sāyanhasamaye antogāmaṃ gantvā, gāmamajjhe ṭhito gāmike pakkosāpetvā, 『『amhākaṃ payogato uṭṭhitaṃ āyaṃ kassa dethā』』ti āha. Bhante, tumhe pabbajitā, mayaṃ kassa dassāmāti? Kiṃ pabbajitānaṃ attano santakaṃ na vaṭṭatīti? Kuddāla-piṭakaṃ gahetvā, khettamariyādabandhanādīni karonto nānāppakāraṃ pubbaṇṇāparaṇṇañceva phalāphale ca saṅgaṇhitvā, hemantagimhavassānesu yaṃ yaṃ icchati, taṃ taṃ pacāpetvā khādanto samaṇakuṭumbiko hutvā jīvati. Kevalamassa pañcacūḷakena dārakena saddhiṃ pādaparicārikāva ekā natthi. Ayaṃ puggalo kiñcāpi olambinīhi sākhāhi udakaṃ phusamāno antosākho rukkho viya cetiyaṅgaṇabodhiyaṅgaṇādīsu bhikkhūnaṃ kāyasāmaggiṃ deti, gihibandhanassa pana acchinnatāya bahimūlattā ariyamaggaṃ otaritvā samādhikulle nisinno nibbānasāgaraṃ pāpuṇituṃ na sakkoti.

Gaṅgāya majjhe jāto bahiddhā vallīhi ābaddhavaṅkasākhā viya saṅghasantakaṃ nissāya jīvamāno bhinnājīvapuggalo daṭṭhabbo. Ekacco gihibandhanaṃ pahāya pabbajantopi sāruppaṭṭhāne pabbajjaṃ na labhati. Pabbajjā hi nāmesā paṭisandhiggahaṇasadisā. Yathā manussā yattha paṭisandhiṃ gaṇhanti, tesaṃyeva kulānaṃ ācāraṃ sikkhanti, evaṃ bhikkhūpi yesaṃ santike pabbajanti, tesaṃyeva ācāraṃ gaṇhanti. Tasmā ekacco asāruppaṭṭhāne pabbajitvā ovādānusāsanīuddesaparipucchādīhi paribāhiro hutvā pātova muṇḍaghaṭaṃ gahetvā udakatitthaṃ gacchati, ācariyupajjhāyānaṃ bhattatthāya khandhe pattaṃ katvā bhattasālaṃ gacchati, dubbacasāmaṇerehi saddhiṃ nānākīḷaṃ kīḷati, ārāmikadārakehi saṃsaṭṭho viharati.

So daharabhikkhukāle attano anurūpehi daharabhikkhūhi ceva ārāmikehi ca saddhiṃ saṅghabhogaṃ gantvā, 『『ayaṃ khīṇāsavehi asukarañño santikā paṭiggahitasaṅghabhogo, tumhe saṅghassa idañcidañca na detha, na hi tumhākaṃ pavattiṃ sutvā rājā vā rājamahāmattā vā attamanā bhavissanti, etha dāni idañcidañca karothā』』ti kuddāla-piṭakāni gāhāpetvā heṭṭhā taḷākamātikāsu kattabbakiccāni kārāpetvā bahuṃ pubbaṇṇāparaṇṇaṃ vihāraṃ pavesetvā ārāmikehi attano upakārabhāvaṃ saṅghassa ārocāpeti. Saṅgho 『『ayaṃ daharo bahūpakāro, imassa sataṃ vā dvisataṃ vā dethā』』ti dāpeti. Iti so ito cito ca saṅghasantakeneva vaḍḍhanto bahiddhā ekavīsatividhāhi anesanāhi baddho ariyamaggaṃ otaritvā samādhikulle nisinno nibbānasāgaraṃ pāpuṇituṃ na sakkoti.

Patitaṭṭhāneyeva vālikāya ottharitvā pūtibhāvaṃ āpāditarukkho viya ālasiyamahagghaso veditabbo. Evarūpañhi puggalaṃ āmisacakkhuṃ paccayalolaṃ vissaṭṭhaācariyupajjhāyavattaṃ uddesaparipucchāyonisomanasikāravajjitaṃ sandhāya pañca nīvaraṇāni atthato evaṃ vadanti – 『『bho, kassa santikaṃ gacchāmā』』ti? Atha thinamiddhaṃ uṭṭhāya evamāha – 『『kiṃ na passatha? Eso asukavihāravāsī kusītapuggalo asukaṃ nāma gāmaṃ gantvā yāgumatthake yāguṃ, pūvamatthake pūvaṃ, bhattamatthake bhattaṃ ajjhoharitvā vihāraṃ āgamma vissaṭṭhasabbavatto uddesādivirahito mañcaṃ upagacchanto mayhaṃ okāsaṃ karotī』』ti.

Tato kāmacchandanīvaraṇaṃ uṭṭhāyāha – 『『bho, tava okāse kate mayhaṃ katova hoti, idāneva so niddāyitvā kilesānurañjitova pabujjhitvā kāmavitakkaṃ vitakkessatī』』ti. Tato byāpādanīvaraṇaṃ uṭṭhāyāha – 『『tumhākaṃ okāse kate mayhaṃ katova hoti. Idāneva niddāyitvā vuṭṭhito 『vattapaṭivattaṃ karohī』ti vuccamāno, 『bho, ime attano kammaṃ akatvā amhesu byāvaṭā』ti nānappakāraṃ pharusavacanaṃ vadanto akkhīni nīharitvā vicarissatī』』ti. Tato uddhaccanīvaraṇaṃ uṭṭhāyāha – 『『tumhākaṃ okāse kate mayhaṃ katova hoti, kusīto nāma vātāhato aggikkhandho viya uddhato hotī』』ti. Atha kukuccanīvaraṇaṃ uṭṭhāyāha – 『『tumhākaṃ okāse kate mayhaṃ katova hoti, kusīto nāma kukkuccapakatova hoti, akappiye kappiyasaññaṃ kappiye ca akappiyasaññaṃ uppādetī』』ti. Atha vicikicchānīvaraṇaṃ uṭṭhāyāha – 『『tumhākaṃ okāse kate mayhaṃ katova hoti. Evarūpo hi aṭṭhasu ṭhānesu mahāvicikicchaṃ uppādesī』』ti. Evaṃ ālasiyamahagghasaṃ pañca nīvaraṇāni caṇḍasunakhādayo viya siṅgacchinnaṃ jaraggavaṃ ajjhottharitvā gaṇhanti. Sopi ariyamaggasotaṃ otaritvā samādhikulle nisinno nibbānasāgaraṃ pāpuṇituṃ na sakkoti.

Dvinnaṃ pāsāṇānaṃ antare nikhātamūlākārena ṭhitarukkho viya diṭṭhiṃ uppādetvā ṭhito diṭṭhigatiko veditabbo. So hi 『『arūpabhave rūpaṃ atthi, asaññībhave cittaṃ pavattati, bahucittakkhaṇiko lokuttaramaggo, anusayo cittavippayutto, te ca sattā sandhāvanti saṃsarantī』』ti vadanto ariṭṭho viya kaṇṭakasāmaṇero viya ca vicarati. Pisuṇavāco pana hoti, upajjhāyādayo saddhivihārikādīhi bhindanto vicarati. Sopi ariyamaggasotaṃ otaritvā samādhikulle nisinno nibbānasāgaraṃ pāpuṇituṃ na sakkoti.

Abbhokāse nabhaṃ pūretvā vallīhi ābaddho ṭhito ekaṃ dve saṃvacchare atikkamitvā āgate mahoghe sakiṃ vā dvikkhattuṃ vā temanarukkho viya mahallakakāle pabbajitvā paccante vasamāno dullabhasaṅghadassano ceva dullabhadhammassavano ca puggalo veditabbo. Ekacco hi vuḍḍhakāle pabbajito katipāhena upasampadaṃ labhitvā pañcavassakāle pātimokkhaṃ paguṇaṃ katvā dasavassakāle vinayadharattherassa santike vinayakathākāle maricaṃ vā harītakakhaṇḍaṃ vā mukhe ṭhapetvā bījanena mukhaṃ pidhāya niddāyanto nisīditvā lesakappena katavinayo nāma hutvā pattacīvaraṃ ādāya paccantaṃ gacchati. Tatra naṃ manussā sakkaritvā bhikkhudassanassa dullabhatāya 『『idheva, bhante, vasathā』』ti vihāraṃ kāretvā pupphūpagaphalūpagarukkhe ropetvā tattha vāsenti.

Atha mahāvihārasadisavihārā bahussutā bhikkhū, 『『janapade cīvararajanādīni katvā āgamissāmā』』ti tattha gacchanti. So te disvā, haṭṭhatuṭṭho vattapaṭivattaṃ katvā, punadivase ādāya bhikkhācāragāmaṃ pavisitvā, 『『asuko thero suttantiko, asuko abhidhammiko, asuko vinayadharo, asuko tepiṭako, evarūpe there kadā labhissatha, dhammasavanaṃ kārethā』』ti vadati. Upāsakā 『『dhammassavanaṃ kāressāmā』』ti vihāramaggaṃ sodhetvā, sappitelādīni ādāya, mahātheraṃ upasaṅkamitvā, 『『bhante, dhammassavanaṃ kāressāma, dhammakathikānaṃ vicārethā』』ti vatvā punadivase āgantvā dhammaṃ suṇanti.

Nevāsikatthero āgantukānaṃ pattacīvarāni paṭisāmento antogabbheyeva divasabhāgaṃ vītināmeti. Divākathiko uṭṭhito sarabhāṇako ghaṭena udakaṃ vamento viya sarabhāṇaṃ bhaṇitvā uṭṭhito, tampi so na jānāti. Rattikathiko sāgaraṃ khobhento viya rattiṃ kathetvā uṭṭhito, tampi so na jānāti. Paccūsakathiko kathetvā uṭṭhāsi, tampi so na jānāti. Pātova pana uṭṭhāya mukhaṃ dhovitvā, therānaṃ pattacīvarāni upanāmetvā, bhikkhācāraṃ upagacchanto mahātheraṃ āha – 『『bhante, divākathiko kataraṃ jātakaṃ nāma kathesi, sarabhāṇako kataraṃ suttaṃ nāma bhaṇi, rattikathiko kataraṃ dhammakathaṃ nāma kathesi, paccūsakathiko kataraṃ jātakaṃ nāma kathesi, khandhā nāma kati, dhātuyo nāma kati, āyatanā nāma katī』』ti. Evarūpo ekaṃ dve saṃvaccharāni atikkamitvā bhikkhudassanañceva dhammassavanañca labhantopi oghe āgate udakena sakiṃ vā dvikkhattuṃ vā temitarukkhasadiso hoti. So evaṃ saṅghadassanato ca dhammassavanato ca paṭikkamma dūre vasanto ariyamaggaṃ otaritvā samādhikulle nisinno nibbānasāgaraṃ pāpuṇituṃ na sakkoti.

Majjhe gaṅgāya dīpake jāto mudurukkho viya madhurassarabhāṇakapuggalo veditabbo. So hi abhiññātāni abhiññātāni vessantarādīni jātakāni uggaṇhitvā, dullabhabhikkhudassanaṃ paccantaṃ gantvā, tattha dhammakathāya pasāditahadayena janena upaṭṭhiyamāno attānaṃ uddissa kate sampannapupphaphalarukkhe nandanavanābhirāme vihāre vasati. Athassa bhārahārabhikkhū taṃ pavattiṃ sutvā, 『『asuko kira evaṃ upaṭṭhākesu paṭibaddhacitto viharati. Paṇḍito bhikkhu paṭibalo buddhavacanaṃ vā uggaṇhituṃ, kammaṭṭhānaṃ vā manasikātuṃ, ānetvā tena saddhiṃ asukattherassa santike dhammaṃ uggaṇhissāma, asukattherassa santike kammaṭṭhāna』』nti tattha gacchanti.

So tesaṃ vattaṃ katvā sāyanhasamayaṃ vihāracārikaṃ nikkhantehi tehi 『『imaṃ, āvuso, cetiyaṃ tayā kārita』』nti puṭṭho, 『『āma, bhante』』ti vadati. 『『Ayaṃ bodhi, ayaṃ maṇḍapo, idaṃ uposathāgāraṃ, esā aggisālā, ayaṃ caṅkamo tayā kārito. Ime rukkhe ropāpetvā tayā nandanavanābhirāmo vihāro kārito』』ti. 『『Āma, bhante』』ti, vadati.

So sāyaṃ therupaṭṭhānaṃ gantvā vanditvā pucchati – 『『kasmā, bhante, āgatatthā』』ti? 『『Āvuso, taṃ ādāya gantvā, asukattherassa santike dhammaṃ uggaṇhitvā, asukattherassa santike kammaṭṭhānaṃ, asukasmiṃ nāma araññe samaggā samaṇadhammaṃ karissāmāti iminā kāraṇena āgatamhā』』ti. Sādhu, bhante, tumhe nāma mayhaṃ atthāya āgatā, ahampi ciranivāsena idha ukkaṇṭhito gacchāmi, pattacīvaraṃ gaṇhāmi, bhanteti. Āvuso, sāmaṇeradaharā maggakilantā, ajja vasitvā sve pacchābhattaṃ gamissāmāti. Sādhu, bhanteti punadivase tehi saddhiṃ piṇḍāya pavisati. Gāmavāsino 『『amhākaṃ ayyo bahū āgantuke bhikkhū gahetvā āgato』』ti āsanāni paññāpetvā yāguṃ pāyetvā sukhanisinnakathaṃ sutvā bhattaṃ adaṃsu. Therā 『『tvaṃ, āvuso, anumodanaṃ katvā nikkhama, mayaṃ udakaphāsukaṭṭhāne bhattakiccaṃ karissāmā』』ti nikkhantā.

Gāmavāsino anumodanaṃ sutvā pucchiṃsu, 『『kuto, bhante, therā āgatā』』ti? Ete amhākaṃ ācariyupajjhāyā samānupajjhāyā sandiṭṭhā sambhattāti. Kasmā āgatāti? Maṃ gahetvā gantukāmatāyāti. Tumhe pana gantukāmāti? Āmāvusoti. Kiṃ vadetha, bhante, amhehi kassa uposathāgāraṃ kāritaṃ, kassa bhojanasālā, kassa aggisālādayo kāritā, mayaṃ maṅgalāmaṅgalesu kassa santikaṃ gamissāmāti? Mahāupāsikāyopi tattheva nisīditvā assūni pavattayiṃsu. Daharo 『『tumhesu evaṃ dukkhitesu ahaṃ gantvā kiṃ karissāmi? There uyyojessāmī』』ti vihāraṃ gato.

Therāpi katabhattakiccā pattacīvarāni gahetvā nisinnā taṃ disvāva, 『『kiṃ, āvuso, cirāyasi, divā hoti, gacchāmā』』ti āhaṃsu. Āma, bhante, tumhe sukhitā, asukagehassa iṭṭhakāmūlaṃ ṭhitasaṇṭhāneneva ṭhitaṃ, asukagehādīnaṃ cittakammamūlādīni atthi, gatassāpi me cittavikkhepo bhavissati, tumhe purato gantvā asukavihāre cīvaradhovanarajanādīni karotha, ahaṃ tattha sampāpuṇissāmīti. Te tassa osakkitukāmataṃ ñatvā tvaṃ pacchā āgaccheyyāsīti pakkamiṃsu.

So there anugantvā nivatto vihārameva āgantvā bhojanasālādīni olokento vihāraṃ rāmaṇeyyakaṃ disvā cintesi – 『『sādhu vatamhi na gato. Sace agamissaṃ, koci, deva, dhammakathiko āgantvā , sabbesaṃ manaṃ bhinditvā, vihāraṃ attano nikāyasantakaṃ kareyya, atha mayā pacchā āgantvā etassa pacchato laddhapiṇḍaṃ bhuñjantena caritabbaṃ bhavissatī』』ti.

So aparena samayena suṇāti, 『『te kira bhikkhū gataṭṭhāne ekanikāyadvenikāyaekapiṭakadvepiṭakādivasena buddhavacanaṃ uggaṇhitvā aṭṭhakathācariyā jātā vinayadharā jātā sataparivārāpi sahassaparivārāpi caranti. Ye panettha samaṇadhammaṃ kātuṃ gatā, te ghaṭentā vāyamantā sotāpannā jātā, sakadāgāmino anāgāmino arahanto jātā, mahāsakkārena parinibbutā』』ti . So cintesi – 『『sace ahampi agamissaṃ, mayhampesā sampatti abhavissa, imaṃ pana ṭhānaṃ muñcituṃ asakkonto ativiya parihīnamhī』』ti. Ayaṃ puggalo attano mudutāya taṃ ṭhānaṃ amuñcanto ariyamaggaṃ otaritvā samādhikulle nisinno nibbānasāgaraṃ pāpuṇituṃ na sakkoti.

Gaṅgāya nadiyā tiriyaṃ patitvā, vālikāya otthaṭabhāvena antarasetu viya hutvā, bahūnaṃ paccayo jātarukkho viya rathavinītamahāariyavaṃsacandopamādipaṭipadāsu aññataraṃ paṭipadaṃ uggahetvā ṭhito olīnavuttiko puggalo veditabbo. So hi taṃ paṭipattinissitaṃ dhammaṃ uggahetvā pakatiyā mañjussaro cittalapabbatādisadisaṃ mahantaṃ ṭhānaṃ gantvā cetiyaṅgaṇavattādīni karoti. Atha naṃ dhammassavanaggaṃ pattaṃ āgantukā daharā 『『dhammaṃ kathehī』』ti vadanti. So sammā uggahitaṃ dhammaṃ paṭipadaṃ dīpetvā katheti. Athassa paṃsukūlikapiṇḍapātikādayo sabbe theranavamajjhimā bhikkhū 『『aho sappuriso』』ti attamanā bhavanti.

So kassaci nidānamattaṃ, kassaci upaḍḍhagāthaṃ, kassaci gāthaṃ upaṭṭhāpento ayapaṭṭakena ābandhanto viya daharasāmaṇere saṅgaṇhitvā mahāthere upasaṅkamitvā, 『『bhante, ayaṃ porāṇakavihāro atthi, ettha koci tatruppādo』』ti?, Pucchati. Therā – 『『kiṃ vadesi, āvuso, catuvīsati karīsasahassāni tatruppādo』』ti. Bhante, tumhe evaṃ vadetha, uddhane pana aggipi na jalatīti. Āvuso, mahāvihāravāsīhi laddhā nāma evameva nassanti, na koci saṇṭhapetīti. Bhante, porāṇakarājūhi dinnaṃ khīṇāsavehi paṭiggahitaṃ kasmā ete nāsentīti? Āvuso, tādisena dhammakathikena sakkā bhaveyya laddhunti. Bhante, mā evaṃ vadetha, amhe paṭipattidīpakadhammakathikā nāma, tumhe maṃ 『『saṅghakuṭumbiko vihārupaṭṭhāko』』ti maññamānā kātukāmāti. Kiṃ nu kho, āvuso, akappiyametaṃ, tumhādisehi pana kathite amhākaṃ uppajjeyyāti? Tena hi, bhante, ārāmikesu āgatesu amhākaṃ bhāraṃ karotha, ekaṃ kappiyadvāraṃ kathessāmāti.

So pātova gantvā, sannipātasālāyaṃ ṭhatvā, ārāmikesu āgatesu 『『upāsakā asukakhette bhāgo kuhiṃ, asukakhette kahāpaṇaṃ kuhi』』ntiādīni vatvā, aññassa khettaṃ gahetvā, aññassa deti. Evaṃ anukkamena taṃ taṃ paṭisedhento tassa tassa dento tathā akāsi , yathā yāguhatthā pūvahatthā bhattahatthā telamadhuphāṇitaghatādihatthā ca attanova santikaṃ āgacchanti. Sakalavihāro ekakolāhalo hoti, pesalā bhikkhū nibbijja apakkamiṃsu.

Sopi ācariyupajjhāyehi vissaṭṭhakānaṃ bahūnaṃ dubbacapuggalānaṃ upajjhaṃ dento vihāraṃ pūreti. Āgantukā bhikkhū vihāradvāre ṭhatvāva 『『vihāre ke vasantī』』ti, pucchitvā, 『『evarūpā nāma bhikkhū』』ti sutvā bāhireneva pakkamanti. Ayaṃ puggalo sāsane tiriyaṃ nipannatāya mahājanassa paccayabhāvaṃ upagato ariyamaggaṃ otaritvā samādhikulle nisinno nibbānasāgaraṃ pāpuṇituṃ na sakkoti.

Bhagavantaṃ etadavocāti 『『nibbānapabbhārā』』ti padena osāpitaṃ dhammadesanaṃ ñatvā anusandhikusalatāya etaṃ 『『kiṃ nu kho, bhante』』tiādivacanaṃ avoca. Tathāgatopi hi imissaṃ parisati nisinno 『『anusandhikusalo bhikkhu atthi, so maṃ pañhaṃ pucchissatī』』ti tasseva okāsakaraṇatthāya imasmiṃ ṭhāne desanaṃ niṭṭhāpesi.

Idāni orimaṃ tīrantiādinā nayena vuttesu ajjhattikāyatanādīsu evaṃ upagamanānupagamanādīni veditabbāni. 『『Mayhaṃ cakkhu-pasannaṃ, ahaṃ appamattakampi rūpārammaṇaṃ paṭivijjhituṃ sakkomī』』ti etaṃ nissāya cakkhuṃ assādentopi timirakavātādīhi upahatapasādo 『『amanāpaṃ mayhaṃ cakkhu, mahantampi rūpārammaṇaṃ vibhāvetuṃ na sakkomī』』ti domanassaṃ āpajjantopi cakkhāyatanaṃ upagacchati nāma. Aniccaṃ dukkhaṃ anattāti tiṇṇaṃ lakkhaṇānaṃ vasena vipassanto pana na upagacchati nāma. Sotādīsupi eseva nayo.

Manāyatane pana 『『manāpaṃ vata me mano, kiñci vāmato aggahetvā sabbaṃ dakkhiṇatova gaṇhātī』』ti vā 『『manena me cintitacintitassa alābho nāma natthī』』ti vā evaṃ assādentopi, 『『ducintitacintitassa me mano appadakkhiṇaggāhī』』ti evaṃ domanassaṃ uppādentopi manāyatanaṃ upagacchati nāma. Iṭṭhe pana rūpe rāgaṃ, aniṭṭhe paṭighaṃ uppādento rūpāyatanaṃ upagacchati nāma. Saddāyatanādīsupi eseva nayo.

Nandīrāgassetaṃ adhivacananti yathā hi majjhe saṃsīditvā thalaṃ pattaṃ dārukkhandhaṃ saṇhathūlavālikā pidahati, so puna sīsaṃ ukkhipituṃ na sakkoti, evaṃ nandīrāgena ābaddho puggalo catūsu mahāapāyesu patito mahādukkhena pidhīyati, so anekehipi vassasahassehi puna sīsaṃ ukkhipituṃ na sakkoti. Tena vuttaṃ 『『nandīrāgassetaṃ adhivacana』』nti.

Asmimānassetaṃ adhivacananti yathā hi thale āruḷho dārukkhandho heṭṭhā gaṅgodakena ceva upari vassena ca temento anukkamena sevālapariyonaddho 『『pāsāṇo nu kho esa khāṇuko』』ti vattabbataṃ āpajjati, evameva asmimānena unnato puggalo paṃsukūlikaṭṭhāne paṃsukūliko hoti, dhammakathikaṭṭhāne dhammakathiko, bhaṇḍanakārakaṭṭhāne bhaṇḍanakārako, vejjaṭṭhāne vejjo, pisuṇaṭṭhāne pisuṇo. So nānappakāraṃ anesanaṃ āpajjanto tāhi tāhi āpattīhi paliveṭhito 『『atthi nu kho assa abbhantare kiñci sīlaṃ, udāhu natthī』』ti vattabbataṃ āpajjati. Tena vuttaṃ 『『asmimānassetaṃ adhivacana』』nti.

Pañcannetaṃkāmaguṇānaṃ adhivacananti yathā hi āvaṭṭe patitadārukhandho antoyeva pāsāṇādīsu āhatasamabbhāhato bhijjitvā cuṇṇavicuṇṇaṃ hoti, evaṃ pañcakāmaguṇāvaṭṭe patitapuggalo catūsu apāyesu kammakāraṇakhuppipāsādidukkhehi āhatasamabbhāhato dīgharattaṃ cuṇṇavicuṇṇataṃ āpajjati. Tena vuttaṃ 『『pañcannetaṃ kāmaguṇānaṃ adhivacana』』nti.

Dussīloti nissīlo. Pāpadhammoti lāmakadhammo. Asucīti na suci. Saṅkassarasamācāroti 『『imassa maññe imassa maññe idaṃ kamma』』nti evaṃ parehi saṅkāya saritabbasamācāro. Saṅkāya vā paresaṃ samācāraṃ saratītipi saṅkassarasamācāro. Tassa hi dve tayo jane kathente disvā, 『『mama dosaṃ maññe kathentī』』ti tesaṃ samācāraṃ saṅkassarati dhāvatīti saṅkassarasamācāro.

Samaṇapaṭiññoti salākaggahaṇādīsu 『『kittakā vihāre samaṇā』』ti gaṇanāya āraddhāya 『『ahampi samaṇo, ahampi samaṇo』』ti paṭiññaṃ deti, salākaggahaṇādīni karoti. Brahmacāripaṭiññoti uposathapavāraṇādīsu 『『ahampi brahmacārī』』ti paṭiññāya tāni kammāni pavisati . Antopūtīti vakkahadayādīsu apūtikassapi guṇānaṃ pūtibhāvena, antopūti. Avassutoti rāgena tinto. Kasambujātoti rāgādīhi kilesehi kacavarajāto.

Etadavocāti gogaṇaṃ gaṅgātīrābhimukhaṃ katvā parisapariyante ṭhito ādito paṭṭhāya yāva pariyosānā satthu dhammadesanaṃ sutvā, 『『satthā orimatīrādīnaṃ anupagacchantādivasena sakkā paṭipattiṃ pūretunti vadati. Yadi evaṃ pūretuṃ sakkā, ahaṃ pabbajitvā pūressāmī』』ti cintetvā etaṃ 『『ahaṃ kho, bhante』』tiādivacanaṃ avoca.

Vacchagiddhiniyoti vacchesu sasnehā thanehi khīraṃ paggharantehi vacchakasnehena sayameva gamissantīti. Niyyātehevāti niyyātehiyeva. Gāvīsu hi aniyyātitāsu gosāmikā āgantvā, 『『ekā gāvī na dissati, eko goṇo, eko vacchako na dissatī』』ti tuyhaṃ piṭṭhito piṭṭhito vicarissanti, iti te aphāsukaṃ bhavissati. Pabbajjā ca nāmesā saiṇassa na ruhati, aṇaṇā pabbajjā ca buddhādīhi saṃvaṇṇitāti dassanatthaṃ evamāha. Niyyātāti niyyātitā. Imasmiṃ sutte vaṭṭavivaṭṭaṃ kathitaṃ.

  1. Dutiyadārukkhandhopamasuttavaṇṇanā

  2. Pañcame kimilāyanti kimilānāmake nagare. Saṃkiliṭṭhanti paṭicchannakālato paṭṭhāya asaṃkiliṭṭhā nāma āpatti natthi, evarūpaṃ saṃkiliṭṭhaṃ āpattiṃ. Na vuṭṭhānaṃ paññāyatīti parivāsamānattaabbhānehi vuṭṭhānaṃ na dissati.

  3. Avassutapariyāyasuttavaṇṇanā

  4. Chaṭṭhe navaṃ santhāgāranti adhunā kāritaṃ santhāgāraṃ, ekā mahāsālāti attho. Uyyogakālādīsu hi rājāno tattha ṭhatvā, 『『ettakā purato gacchantu, ettakā pacchā, ettakā ubhohi passehi, ettakā hatthī abhiruhantu, ettakā asse, ettakā rathesu tiṭṭhantū』』ti evaṃ santhaṃ karonti, mariyādaṃ bandhanti, tasmā taṃ ṭhānaṃ santhāgāranti vuccati. Uyyogaṭṭhānato ca āgantvā yāva gehesu allagomayaparibhaṇḍādīni kārenti, tāva dve tīṇi divasāni te rājāno tattha santharantītipi santhāgāraṃ. Tesaṃ rājūnaṃ saha atthānusāsanaṃ agārantipi santhāgāraṃ. Gaṇarājāno hi te, tasmā uppannaṃ kiccaṃ ekassa vasena na chijjati, sabbesaṃ chandopi laddhuṃ vaṭṭati, tasmā sabbe tattha sannipatitvā anusāsanti. Tena vuttaṃ 『『saha atthānusāsanaṃ agārantipi santhāgāra』』nti. Yasmā pana te tattha sannipatitvā, 『『imasmiṃ kāle kasituṃ vaṭṭati, imasmiṃ kāle vapitu』』nti evamādinā nayena gharāvāsakiccāni sammantayanti, tasmā chiddāvachiddaṃ gharāvāsaṃ tattha santharantītipi, santhāgāraṃ. Acirakāritaṃ hotīti iṭṭhakakammasudhākammacittakammādivasena susajjitaṃ devavimānaṃ viya adhunā niṭṭhāpitaṃ. Samaṇena vāti ettha yasmā gharavatthupariggahaṇakāleyeva devatā attano vasanaṭṭhānaṃ gaṇhanti, tasmā 『『devena vā』』ti avatvā, 『『samaṇena vā brāhmaṇena vā kenaci vā manussabhūtenā』』ti vuttaṃ.

Yenabhagavā tenupasaṅkamiṃsūti santhāgāraṃ niṭṭhitanti sutvā 『『gacchāma naṃ passissāmā』』ti gantvā dvārakoṭṭhakato paṭṭhāya sabbaṃ oloketvā 『『idaṃ santhāgāraṃ ativiya manoramaṃ sassirikaṃ. Kena paṭhamaṃ paribhuttaṃ amhākaṃ dīgharattaṃ hitāya sukhāya assā』』ti cintetvā – 『『amhākaṃ ñātiseṭṭhassa paṭhamaṃ diyyamānepi satthunova anucchavikaṃ, dakkhiṇeyyavasena diyyamānepi satthunova anucchavikaṃ, tasmā satthāraṃ paṭhamaṃ paribhuñjāpessāma, bhikkhusaṅghassa ca āgamanaṃ karissāma, bhikkhusaṅghe āgate tepiṭakaṃ buddhavacanaṃ āgatameva bhavissati, satthāraṃ tiyāmarattiṃ amhākaṃ dhammakathaṃ kathāpessāma, iti tīhi ratanehi paribhuttaṃ pacchā mayaṃ paribhuñjissāma, evaṃ no dīgharattaṃ hitāya sukhāya bhavissatī』』ti sanniṭṭhānaṃ katvā upasaṅkamiṃsu.

Yena navaṃ santhāgāraṃ tenupasaṅkamiṃsūti taṃdivasaṃ kira santhāgāraṃ kiñcāpi rājakulānaṃ dassanatthāya devavimānaṃ viya susajjitaṃ hoti supaṭijaggitaṃ, buddhārahaṃ pana katvā apaññattaṃ. Buddhā hi nāma araññajjhāsayā araññārāmā antogāme vaseyyuṃ vā no vā, tasmā 『『bhagavato manaṃ jānitvāva, paññāpessāmā』』ti cintetvā, te bhagavantaṃ upasaṅkamiṃsu, idāni pana manaṃ labhitvā paññāpetukāmā yena santhāgāraṃ tenupasaṅkamiṃsu.

Sabbasanthariṃ santhāgāraṃ santharitvāti yathā sabbameva santhataṃ hoti, evaṃ taṃ santharāpetvā. Sabbapaṭhamaṃ tāva 『『gomayaṃ nāma sabbamaṅgalesu vaṭṭatī』』ti sudhāparikammakatampi bhūmiṃ allagomayena opuñjāpetvā, parisukkhabhāvaṃ ñatvā, yathā akkantaṭṭhāne padaṃ paññāyati, evaṃ catujjātiyagandhehi limpāpetvā upari nānāvaṇṇakaṭasārake santharitvā tesaṃ upari mahāpiṭṭhikakojave ādiṃ katvā hatthattharaassattharasīhattharabyagghattharacandattharakasūriyattharakacittattharakādīhi nānāvaṇṇehi attharakehi santharitabbayuttakaṃ sabbokāsaṃ santharāpesuṃ. Tena vuttaṃ 『『sabbasanthariṃ santhāgāraṃ santharitvā』』ti.

Āsanāni paññāpetvāti majjhaṭṭhāne tāva maṅgalathambhaṃ nissāya mahārahaṃ buddhāsanaṃ paññāpetvā, tattha tattha yaṃ yaṃ mudukañca manoramañca paccattharaṇaṃ , taṃ taṃ paccattharitvā ubhatolohitakaṃ manuññadassanaṃ upadhānaṃ upadahitvā upari suvaṇṇarajatatārakavicittavitānaṃ bandhitvā gandhadāmapupphadāmapattadāmādīhi alaṅkaritvā samantā dvādasahatthe ṭhāne pupphajālaṃ kāretvā, tiṃsahatthamattaṃ ṭhānaṃ paṭasāṇiyā parikkhipāpetvā pacchimabhittiṃ nissāya bhikkhusaṅghassa pallaṅkapīṭhaapassayapīṭhamuṇḍapīṭhāni paññāpetvā upari setapaccattharaṇehi paccattharāpetvā pācīnabhittiṃ nissāya attano attano mahāpiṭṭhikakojave paññāpetvā manoramāni haṃsalomādipūritāni upadhānāni ṭhapāpesuṃ 『『evaṃ akilamamānā sabbarattiṃ dhammaṃ suṇissāmā』』ti. Idaṃ sandhāya vuttaṃ 『『āsanāni paññāpetvā』』ti.

Udakamaṇikaṃ patiṭṭhāpetvāti mahākucchikaṃ udakacāṭiṃ patiṭṭhāpetvā 『『evaṃ bhagavā ca bhikkhusaṅgho ca yathāruciyā hatthe vā dhovissanti pāde vā, mukhaṃ vā vikkhālessantī』』ti tesu tesu ṭhānesu maṇivaṇṇassa udakassa pūrāpetvā vāsatthāya nānāpupphāni ceva udakavāsacuṇṇāni ca pakkhipitvā kadalipaṇṇehi pidahitvā patiṭṭhāpesuṃ. Idaṃ sandhāya vuttaṃ 『『udakamaṇikaṃ patiṭṭhāpetvā』』ti.

Telappadīpaṃ āropetvāti rajatasuvaṇṇādimayadaṇḍadīpikāsu yonakarūpakirātarūpakādīnaṃ hatthe ṭhapitasuvaṇṇarajatādimayakapallikāsu ca telappadīpaṃ jālāpetvāti attho. Yenabhagavā tenupasaṅkamiṃsūti ettha pana te sakyarājāno na kevalaṃ santhāgārameva, atha kho yojanāvaṭṭe kapilavatthusmiṃ nagaravīthiyopi sammajjāpetvā dhaje ussāpetvā gehadvāresu puṇṇaghaṭe ca kadaliyo ca ṭhapāpetevā sakalanagaraṃ dīpamālādīhi vippakiṇṇatārakaṃ viya katvā 『『khīrūpage dārake khīraṃ pāyetha, dahare kumāre lahuṃ lahuṃ bhojetvā sayāpetha, uccāsaddaṃ mā karittha, ajja ekarattiṃ satthā antogāme vasissati, buddhā nāma appasaddakāmā hontī』』ti bheriṃ carāpetvā sayaṃ daṇḍadīpikā ādāya yena bhagavā tenupasaṅkamiṃsu.

Athakho bhagavā nivāsetvā pattacīvaramādāya saddhiṃ bhikkhusaṅghena yena navaṃ santhāgāraṃ tenupasaṅkamīti 『『yassa dāni, bhante, bhagavā kālaṃ maññatī』』ti evaṃ kira kāle ārocite bhagavā lākhārasatintarattakoviḷārapupphavaṇṇaṃ rattadupaṭṭaṃ kattariyā padumaṃ kantento viya, saṃvidhāya timaṇḍalaṃ paṭicchādento nivāsetvā suvaṇṇapāmaṅgena padumakalāpaṃ parikkhipanto viya, vijjulatāsassirikaṃ kāyabandhanaṃ bandhitvā rattakambalena gajakumbhaṃ pariyonandhanto viya, ratanasatubbedhe suvaṇṇagghike pavāḷajālaṃ khipamāno viya suvaṇṇacetiye rattakambalakañcukaṃ paṭimuñcanto viya, gacchantaṃ puṇṇacandaṃ rattavaṇṇavalāhakena paṭicchādayamāno viya, kañcanapabbatamatthake supakkalākhārasaṃ parisiñcanto viya, cittakūṭapabbatamatthakaṃ vijjulatāya parikkhipanto viya ca sacakkavāḷasineruyugandharaṃ mahāpathaviṃ sañcāletvā gahitaṃ nigrodhapallavasamānavaṇṇaṃ rattavarapaṃsukūlaṃ pārupitvā, gandhakuṭidvārato nikkhami kañcanaguhato sīho viya udayapabbatakūṭato puṇṇacando viya ca. Nikkhamitvā pana gandhakuṭipamukhe aṭṭhāsi.

Athassa kāyato meghamukhehi vijjukalāpā viya rasmiyo nikkhamitvā suvaṇṇarasadhārāparisekapiñjarapattapupphaphalaviṭape viya ārāmarukkhe kariṃsu. Tāvadeva ca attano attano pattacīvaramādāya mahābhikkhusaṅgho bhagavantaṃ parivāresi. Te pana parivāretvā ṭhitā bhikkhū evarūpā ahesuṃ – appicchā santuṭṭhā pavivittā asaṃsaṭṭhā āraddhavīriyā vattāro vacanakkhamā codakā pāpagarahino sīlasampannā samādhisampannā paññāvimuttivimuttiñāṇadassanasampannā. Tehi parivārito bhagavā rattakambalaparikkhitto viya suvaṇṇakkhandho, rattapadumasaṇḍamajjhagatā viya suvaṇṇanāvā, pavāḷavedikāparikkhitto viya suvaṇṇapāsādo virocittha. Sāriputtamoggallānādayo mahātherāpi naṃ meghavaṇṇaṃ paṃsukūlaṃ pārupitvā maṇivammavammikā viya mahānāgā parivārayiṃsu vantarāgā bhinnakilesā vijaṭitajaṭā chinnabandhanā kule vā gaṇe vā alaggā.

Iti bhagavā sayaṃ vītarāgo vītarāgehi, vītadoso vītadosehi, vītamoho vītamohehi , nittaṇho nittaṇhehi, nikkileso nikkilesehi, sayaṃ buddho bahussutabuddhehi parivārito pattaparivāritaṃ viya kesaraṃ, kesaraparivāritā viya kaṇṇikā, aṭṭhanāgasahassaparivārito viya chaddanto nāgarājā, navutihaṃsasahassaparivārito viya dhataraṭṭho haṃsarājā, senaṅgaparivārito viya cakkavattirājā, marugaṇaparivārito viya sakko devarājā, brahmagaṇaparivārito viya hāritamahābrahmā, tārāgaṇaparivārito viya puṇṇacando asamena buddhavesena aparimāṇena buddhavilāsena kapilavatthugāmimaggaṃ paṭipajji.

Athassa puratthimakāyato suvaṇṇavaṇṇā rasmi uṭṭhahitvā asītihatthaṭṭhānaṃ aggahesi pacchima-kāyato, dakkhiṇahatthato, vāmahatthato suvaṇṇavaṇṇā rasmi uṭṭhahitvā asītihatthaṭṭhānaṃ aggahesi. Upari kesantato paṭṭhāya sabbakesāvaṭṭehi moragīvavaṇṇā rasmi uṭṭhahitvā gaganatale asītihatthaṭṭhānaṃ aggahesi. Heṭṭhā pādatalehi pavāḷavaṇṇā rasmi uṭṭhahitvā ghanapathaviṃ asītihatthaṭṭhānaṃ aggahesi. Evaṃ samantā asītihatthaṭṭhānaṃ chabbaṇṇā buddharasmiyo vijjotamānā vipphandamānā kañcanadaṇḍadīpikāhi niccharitvā ākāsaṃ pakkhandajālā viya cātuddīpikamahāmeghato nikkhantavijjulatā viya vidhāviṃsu. Sabbadisābhāgā suvaṇṇacampakapupphehi vikiriyamānā viya, suvaṇṇaghaṭato nikkhantasuvaṇṇarasadhārāhi siñcamānā viya, pasāritasuvaṇṇapaṭaparikkhittā viya, verambhavātasamuṭṭhitakiṃsukakaṇikārapupphacuṇṇasamokiṇṇā viya vippabhāsiṃsu.

Bhagavatopi asītianubyañjanabyāmappabhādvattiṃsavaralakkhaṇasamujjalasarīraṃ samuggatatārakaṃ viya gaganatalaṃ, vikasitamiva padumavanaṃ, sabbapāliphullo viya yojanasatiko pāricchattako, paṭipāṭiyā ṭhapitānaṃ dvattiṃsacandānaṃ dvattiṃsasūriyānaṃ dvattiṃsacakkavattīnaṃ dvattiṃsadevarājānaṃ dvattiṃsamahābrahmānaṃ siriyā siriṃ abhibhavamānaṃ viya virocittha, yathā taṃ dasahi pāramīhi dasahi upapāramīhi dasahi paramatthapāramīhi sammadeva pūritāhi samatiṃsapāramitāhi alaṅkataṃ. Kappasatasahassādhikāni cattāri asaṅkhyeyyāni dinnadānaṃ rakkhitasīlaṃ katakalyāṇakammaṃ ekasmiṃ attabhāve otaritvā vipākaṃ dātuṃ ṭhānaṃ alabhamānaṃ sambādhapattaṃ viya ahosi. Nāvāsahassabhaṇḍaṃ ekanāvaṃ āropanakālo viya, sakaṭasahassabhaṇḍaṃ ekasakaṭaṃ āropanakālo viya, pañcavīsatiyā gaṅgānaṃ oghassa sambhijja mukhadvāre ekato rāsibhūtakālo viya ahosi.

Imāya buddhasiriyā obhāsamānassāpi ca bhagavato purato anekāni daṇḍadīpikāsahassāni ukkhipiṃsu, tathā pacchato, vāmapasse, dakkhiṇapasse. Jātisumanacampakavanamallikārattuppala-nīluppala-bakulasinduvārapupphāni ceva nīlapītādivaṇṇasugandhagandhacuṇṇāni ca cātuddīpikameghavissaṭṭhā udakavuṭṭhiyo viya vippakiriyiṃsu. Pañcaṅgikatūriyanigghosā ceva buddhadhammasaṅghaguṇapaṭisaṃyuttā thutighosā ca sabbā disā pūrayiṃsu. Devamanussanāgasupaṇṇagandhabbayakkhādīnaṃ akkhīni amatapānaṃ viya labhiṃsu. Imasmiṃ pana ṭhāne ṭhatvā padasahassena gamanavaṇṇaṃ vattuṃ vaṭṭati. Tatridaṃ mukhamattaṃ –

『『Evaṃ sabbaṅgasampanno, kampayanto vasundharaṃ;

Aheṭhayanto pāṇāni, yāti lokavināyako.

『『Dakkhiṇaṃ paṭhamaṃ pādaṃ, uddharanto narāsabho

Gacchanto sirisampanno, sobhate dvipaduttamo.

『『Gacchato buddhaseṭṭhassa, heṭṭhāpādatalaṃ mudu;

Samaṃ samphusate bhūmiṃ, rajasā nupalippati.

『『Ninnaṭṭhānaṃ unnamati, gacchante lokanāyake;

Unnatañca samaṃ hoti, pathavī ca acetanā.

『『Pāsāṇā sakkharā ceva, kathalā khāṇukaṇṭakā;

Sabbe maggā vivajjanti, gacchante lokanāyake.

『『Nātidūre uddharati, naccāsanne ca nikkhipaṃ;

Aghaṭṭayanto niyyāti, ubho jāṇū ca gopphake.

『『Nātisīghaṃ pakkamati, sampannacaraṇo muni;

Na cāpi saṇikaṃ yāti, gacchamāno samāhito.

『『Uddhaṃ adho ca tiriyañca, disañca vidisaṃ tathā;

Na pekkhamāno so yāti, yugamattañhi pekkhati.

『『Nāgavikkantacāro so, gamane sobhate jino;

Cāruṃ gacchati lokaggo, hāsayanto sadevake.

『『Uḷurājāva sobhanto, catucārīva kesarī;

Tosayanto bahū satte, puraṃ seṭṭhaṃ upāgamī』』ti.

Vaṇṇakālo nāma kiresa, evaṃvidhesu kālesu buddhassa sarīravaṇṇe vā guṇavaṇṇe vā dhammakathikassa thāmoyeva pamāṇaṃ. Cuṇṇiyapadehi vā gāthābandhena vā yattakaṃ sakkoti, tattakaṃ vattabbaṃ. Dukkathitanti na vattabbaṃ. Appamāṇavaṇṇā hi buddhā. Tesaṃ buddhāpi anavasesato vaṇṇaṃ vattuṃ asamatthā, pageva itarā pajāti. Iminā sirivilāsena alaṅkatapaṭiyattaṃ sakyarājakulaṃ pavisitvā bhagavā pasannacittena janena gandhadhūmavāsacuṇṇādīhi pūjiyamāno santhāgāraṃ pāvisi. Tena vuttaṃ 『『atha kho bhagavā nivāsetvā pattacīvaramādāya saddhiṃ bhikkhusaṅghena yena navaṃ santhāgāraṃ tenupasaṅkamī』』ti.

Bhagavantaṃyeva purakkhatvāti bhagavantaṃ purato katvā. Tattha bhagavā bhikkhūnañceva upāsakānañca majjhe nisinno gandhodakena nhāpetvā dukūlacumbaṭakena vodakaṃ katvā jātihiṅgulakena majjitvā rattakambalapaliveṭhite pīṭhe ṭhapitarattasuvaṇṇaghanapaṭimā viya ativirocittha. Ayaṃ panettha porāṇānaṃ vaṇṇabhaṇanamaggo –

『『Gantvāna maṇḍalamāḷaṃ, nāgavikkantacāraṇo;

Obhāsayanto lokaggo, nisīdi varamāsane.

『『Tahiṃ nisinno naradammasārathi,

Devātidevo satapuññalakkhaṇo;

Buddhāsane majjhagato virocati,

Suvaṇṇanekkhaṃ viya paṇḍukambale.

『『Nekkhaṃ jambonadasseva, nikkhittaṃ paṇḍukambale;

Virocati vītamalo, maṇiverocano yathā.

『『Mahāsālova samphullo, nerurājāva』laṅkato;

Suvaṇṇayūpasaṅkāso, padumo kokanado yathā.

『『Jalanto dīparukkhova, pabbatagge yathā sikhī;

Devānaṃ pāricchattova, sabbaphullo virocatī』』ti.

Kāpilavatthave sakye bahudeva rattiṃ dhammiyā kathāyāti ettha dhammakathā nāma santhāgārānumodanāpaṭisaṃyuttā pakiṇṇakakathā veditabbā. Tadā hi bhagavā ākāsagaṅgaṃ otārento viya pathavojaṃ ākaḍḍhanto viya mahājambuṃ matthake gahetvā cālento viya yojanikaṃ madhubhaṇḍaṃ cakkayantena pīḷetvā madhupānaṃ pāyamāno viya kapilavatthuvāsīnaṃ sakyānaṃ hitasukhāvahaṃ pakiṇṇakakathaṃ kathesi. 『『Āvāsadānaṃ nāmetaṃ, mahārāja, mahantaṃ, tumhākaṃ āvāso mayā paribhutto, bhikkhusaṅghena ca paribhutto , mayā ca bhikkhusaṅghena ca paribhutto pana dhammaratanena paribhuttoyevāti tīhi ratanehi paribhutto nāma hoti. Āvāsadānasmiñhi dinne sabbadānaṃ dinnameva hoti. Bhummaṭṭhakapaṇṇasālāya vā sākhāmaṇḍapassa vāpi ānisaṃso nāma paricchindituṃ na sakkā. Āvāsadānānubhāvena hi bhave bhave nibbattassāpi sambādhitagabbhavāso na hoti, dvādasahattho ovarako viya mātukucchi asambādhova hotī』』ti. Evaṃ nānānayavicittaṃ bahuṃ dhammiṃ kathaṃ kathetvā –

『『Sītaṃ uṇhaṃ paṭihanti, tato vāḷamigāni ca;

Sirīsape ca makase, sisire cāpi vuṭṭhiyo.

『『Tato vātātapo ghoro, sañjāto paṭihaññati;

Leṇatthañca sukhatthañca, jhāyituñca vipassituṃ.

『『Vihāradānaṃ saṅghassa, aggaṃ buddhena vaṇṇitaṃ;

Tasmā hi paṇḍito poso, sampassaṃ atthamattano.

『『Vihāre kāraye ramme, vāsayettha bahussute;

Tesaṃ annañca pānañca, vatthasenāsanāni ca.

『『Dadeyya ujubhūtesu, vippasannena cetasā;

Te tassa dhammaṃ desenti, sabbadukkhāpanūdanaṃ;

Yaṃ so dhammaṃ idhaññāya, parinibbāti anāsavo』』ti. (cūḷava. 295) –

Evaṃ 『『ayampi āvāse ānisaṃso, ayampi āvāse ānisaṃso』』ti bahudeva rattiṃ atirekataraṃ diyaḍḍhayāmaṃ āvāsānisaṃsakathaṃ kathesi. Tattha imā tāva gāthāva saṅgahaṃ āruḷhā, pakiṇṇakadhammadesanā pana saṅgahaṃ nārohati. Sandassetvātiādīni vuttatthāneva.

Abhikkantāti atikkantā dve yāmā gatā. Yassa dāni kālaṃ maññathāti yassa tumhe gamanassa kālaṃ maññatha, gamanakālo tumhākaṃ, gacchathāti vuttaṃ hoti. Kasmā pana bhagavā te uyyojesīti? Anukampāya. Sukhumālā hi te, tiyāmarattiṃ nisīditvā vītināmentānaṃ sarīre ābādho uppajjeyya. Bhikkhusaṅghopi mahā, tassa ṭhānanisajjānaṃ okāso laddhuṃ vaṭṭatīti ubhayānukampāya uyyojesi.

Vigatathinamiddhoti tatra kira bhikkhū yāmadvayaṃ ṭhitāpi nisinnāpi acālayiṃsu, pacchimayāme pana āhāro pariṇamati, tassa pariṇatattā bhikkhusaṅgho vigatathinamiddho jātoti akāraṇametaṃ. Buddhānañhi kathaṃ suṇantassa kāyikacetasikadarathā na honti, kāyacittalahutādayo uppajjanti, tena tesaṃ dve yāme ṭhitānampi nisinnānampi dhammaṃ suṇantānaṃ thinamiddhaṃ vigataṃ, pacchimayāmepi sampatte tathā vigatameva jātaṃ. Tenāha 『『vigatathinamiddho』』ti.

Piṭṭhime āgilāyatīti kasmā āgilāyati? Bhagavato hi chabbassāni mahāpadhānaṃ padahantassa mahantaṃ kāyadukkhaṃ ahosi, athassa aparabhāge mahallakakāle piṭṭhivāto uppajjīti. Akāraṇaṃ vā etaṃ. Pahoti hi bhagavā uppannaṃ vedanaṃ vikkhambhetvā ekampi dvepi sattāhāni ekapallaṅkena nisīdituṃ. Santhāgārasālaṃ pana catūhi iriyāpathehi paribhuñjitukāmo ahosi. Tattha pādadhovanaṭṭhānato yāva dhammāsanā agamāsi, ettake ṭhāne gamanaṃ nipphannaṃ. Dhammāsanaṃ pattaṃ thokaṃ ṭhatvā nisīdi, ettake ṭhāne ṭhānaṃ nipphannaṃ. Dveyāmaṃ dhammāsane nisīdi, ettake ṭhāne nisajjā nipphannā. Idāni dakkhiṇena passena thokaṃ nipanne sayanaṃ nipphajjissatīti evaṃ catūhi iriyāpathehi paribhuñjitukāmo ahosi. Upādinnakasarīrañca nāma 『『no āgilāyatī』』ti na vattabbaṃ, tasmā ciranisajjāya sañjātaṃ appakampi āgilāyanaṃ gahetvā evamāha.

Saṅghāṭiṃ paññāpetvāti santhāgārassa kira ekapasse te rājāno paṭasāṇiṃ parikkhipāpetvā kappiyamañcakaṃ paññāpetvā kappiyapaccattharaṇena attharitvā upari suvaṇṇatārakagandhamālādidāmapaṭimaṇḍitaṃ vitānaṃ bandhitvā gandhatelappadīpaṃ āropayiṃsu, 『『appeva nāma satthā dhammāsanato vuṭṭhāya thokaṃ vissamanto idha nipajjeyya, evaṃ no imaṃ santhāgāraṃ bhagavatā catūhi iriyāpathehi paribhuttaṃ dīgharattaṃ hitāya sukhāya bhavissatī』』ti. Satthāpi tadeva sandhāya tattha saṅghāṭiṃ paññāpetvā nipajji. Uṭṭhānasaññaṃ manasi karitvāti 『『ettakaṃ kālaṃ atikkamitvā vuṭṭhahissāmī』』ti vuṭṭhānasaññaṃ citte ṭhapetvā, tañca kho aniddāyantova therassa dhammakathaṃ suṇamāno.

Avassutapariyāyanti avassutassa pariyāyaṃ, avassutassa kāraṇanti attho. Adhimuccatīti kilesādhimuccanena adhimuccati, giddho hoti. Byāpajjatīti byāpādavasena pūticitto hoti. Cakkhutoti cakkhubhāvena. Māroti kilesamāropi devaputtamāropi. Otāranti vivaraṃ. Ārammaṇanti paccayaṃ. Naḷāgāratiṇāgāraṃ viya hi savisevanāni āyatanāni, tiṇukkā viya kilesuppattirahaṃ ārammaṇaṃ, tiṇukkāya ṭhapitaṭhapitaṭṭhāne aṅgārassujjalanaṃ viya ārammaṇe āpāthamāgate kilesānaṃ uppatti. Tena vuttaṃ labhetha māro otāranti.

Sukkapakkhe bahalamattikapiṇḍāvalepanaṃ kūṭāgāraṃ viya nibbisevanāni āyatanāni, tiṇukkā viya vuttapakārārammaṇaṃ, tiṇukkāya ṭhapitaṭhapitaṭṭhāne nibbāpanaṃ viya nibbisevanānaṃ āyatanānaṃ ārammaṇe āpāthamāgate kilesapariḷāhassa anuppatti. Tena vuttaṃ neva labhetha māro otāranti.

  1. Dukkhadhammasuttavaṇṇanā

  2. Sattame dukkhadhammānanti dukkhasambhavadhammānaṃ. Pañcasu hi khandhesu sati chedanavadhabandhanādibhedaṃ dukkhaṃ sambhavati, tasmā te dukkhasambhavadhammattā dukkhadhammāti vuccanti. Tathā kho panassāti tenākārenassa. Yathāssa kāme passatoti yenākārenassa kāme passantassa. Yathā carantanti yenākārena cārañca vihārañca anubandhitvā carantaṃ. Aṅgārakāsūpamākāmā diṭṭhā hontīti pariyeṭṭhimūlakassa ceva paṭisandhimūlakassa ca dukkhassa vasena aṅgārakāsu viya mahāpariḷāhāti diṭṭhā honti. Kāme pariyesantānañhi nāvāya mahāsamuddogāhanaajapathasaṅkupathapaṭipajjanaubhatobyūḷhasaṅgāmapakkhandanādivasena pariyeṭṭhimūlakampi, kāme paribhuñjantānaṃ kāmaparibhogacetanāya catūsu apāyesu dinnapaṭisandhimūlakampi mahāpariḷāhadukkhaṃ uppajjati. Evametassa duvidhassāpi dukkhassa vasena aṅgārakāsu viya mahāpariḷāhāti diṭṭhā honti.

Dāyanti aṭaviṃ. Puratopi kaṇṭakoti purimapasse vijjhitukāmo viya āsannaṭṭhāneyeva ṭhitakaṇṭako. Pacchatotiādīsupi eseva nayo. Heṭṭhā pana pādehi akkantaṭṭhānassa santike, na akkantaṭṭhāneyeva. Evaṃ so kaṇṭakagabbhaṃ paviṭṭho viya bhaveyya. Mā maṃ kaṇṭakoti mā maṃ kaṇṭako vijjhīti kaṇṭakavedhaṃ rakkhamāno.

Dandho, bhikkhave, satuppādoti satiyā uppādoyeva dandho, uppannamattāya pana tāya kāci kilesā niggahitāva honti, na saṇṭhātuṃ sakkonti. Cakkhudvārasmiñhi rāgādīsu uppannesu dutiyajavanavārena 『『kilesā me uppannā』』ti ñatvā tatiye javanavāre saṃvarajavanaṃyeva javati. Anacchariyañcetaṃ, yaṃ vipassako tatiyajavanavāre kilese niggaṇheyya. Cakkhudvāre pana iṭṭhārammaṇe āpāthagate bhavaṅgaṃ āvaṭṭetvā āvajjanādīsu uppannesu voṭṭhabbanānantaraṃ sampattakilesajavanavāraṃ nivattetvā kusalameva uppādeti. Āraddhavipassakānañhi ayamānisaṃso bhāvanāpaṭisaṅkhāne patiṭṭhitabhāvassa.

Abhihaṭṭhuṃpavāreyyunti sudinnattherassa viya raṭṭhapālakulaputtassa viya ca kāyena vā satta ratanāni abhiharitvā vācāya vā 『『amhākaṃ dhanato yattakaṃ icchasi, tattakaṃ gaṇhā』』ti vadantā pavāreyyuṃ. Anudahantīti sarīre paliveṭhitattā uṇhapariḷāhaṃ janetvā anudahanti. Sañjātasede vā sarīre laggantā anusentītipi attho. Yañhi taṃ, bhikkhave, cittanti idaṃ yasmā citte anāvaṭṭante puggalassa āvaṭṭanaṃ nāma natthi. Evarūpañhi cittaṃ anāvaṭṭanti, tasmā vuttaṃ. Iti imasmiṃ sutte vipassanābalameva dīpitaṃ.

  1. Kiṃsukopamasuttavaṇṇanā

  2. Aṭṭhame dassananti paṭhamamaggassetaṃ adhivacanaṃ. Paṭhamamaggo hi kilesapahānakiccaṃ sādhento paṭhamaṃ nibbānaṃ passati, tasmā dassananti vuccati. Gotrabhuñāṇaṃ pana kiñcāpi maggato paṭhamataraṃ passati, passitvā pana kattabbakiccassa kilesapahānassa abhāvena na dassananti vuccati. Apica cattāropi maggā dassanameva. Kasmā? Sotāpattimaggakkhaṇe dassanaṃ visujjhati, phalakkhaṇe visuddhaṃ. Sakadāgāmianāgāmiarahattamaggakkhaṇe visujjhati, phalakkhaṇe visuddhanti evaṃ kathentānaṃ bhikkhūnaṃ sutvā so bhikkhu 『『ahampi dassanaṃ visodhetvā arahattaphale patiṭṭhito dassanavisuddhikaṃ nibbānaṃ sacchikatvā viharissāmī』』ti taṃ bhikkhuṃ upasaṅkamitvā evaṃ pucchi. So phassāyatanakammaṭṭhāniko channaṃ phassāyatanānaṃ vasena rūpārūpadhamme pariggahetvā arahattaṃ patto. Ettha hi purimāni pañca āyatanāni rūpaṃ, manāyatanaṃ arūpaṃ. Iti so attanā adhigatamaggameva kathesi.

Asantuṭṭhoti padesasaṅkhāresu ṭhatvā kathitattā asantuṭṭho. Evaṃ kirassa ahosi – 『『ayaṃ padesasaṅkhāresu ṭhatvā kathesi. Sakkā nu kho padesasaṅkhāresu ṭhatvā dassanavisuddhikaṃ nibbānaṃ pāpuṇitu』』nti? Tato naṃ pucchi – 『『āvuso, tvaṃyeva nu kho idaṃ dassanavisuddhikaṃ nibbānaṃ jānāsi, udāhu aññepi jānantā atthī』』ti. Atthāvuso, asukavihāre asukatthero nāmāti. So tampi upasaṅkamitvā pucchi. Etenupāyena aññampi aññampīti.

Ettha ca dutiyo pañcakkhandhakammaṭṭhāniko rūpakkhandhavasena rūpaṃ, sesakkhandhavasena nāmanti nāmarūpaṃ vavatthapetvā anukkamena arahattaṃ patto. Tasmā sopi attanā adhigatamaggameva kathesi. Ayaṃ pana 『『imesaṃ aññamaññaṃ na sameti, paṭhamena sappadesasaṅkhāresu ṭhatvāva kathitaṃ, iminā nippadesesū』』ti asantuṭṭho hutvā tatheva taṃ pucchitvā pakkāmi.

Tatiyo mahābhūtakammaṭṭhāniko cattāri mahābhūtāni saṅkhepato ca vitthārato ca pariggahetvā arahattaṃ patto, tasmā ayampi attanā adhigatamaggameva kathesi. Ayaṃ pana 『『imesaṃ aññamaññaṃ na sameti, paṭhamena sappadesasaṅkhāresu ṭhatvā kathitaṃ, dutiyena nippadesesu, tatiyena atisappadesesū』』ti asantuṭṭho hutvā tatheva taṃ pucchitvā pakkāmi.

Catuttho tebhūmakakammaṭṭhāniko. Tassa kira samappavattā dhātuyo ahesuṃ, kallasarīraṃ balapattaṃ, kammaṭṭhānānipissa sabbāneva sappāyāni, atītā vā saṅkhārā hontu anāgatā vā paccuppannā vā kāmāvacarā vā rūpāvacarā vā arūpāvacarā vā, sabbepi sappāyāva. Asappāyakammaṭṭhānaṃ nāma natthi. Kālesupi purebhattaṃ vā hotu pacchābhattaṃ vā paṭhamayāmādayo vā, asappāyo kālo nāma natthi. Yathā nāma cāribhūmiṃ otiṇṇo mahāhatthī hatthena gahetabbaṃ hattheneva luñcitvā gaṇhāti, pādehi paharitvā gahetabbaṃ pādehi paharitvā gaṇhāti, evameva sakale tebhūmakadhamme kalāpaggāhena gahetvā sammasanto arahattaṃ patto, tasmā esopi attanā adhigatamaggameva kathesi. Ayaṃ pana 『『imesaṃ aññamaññaṃ na sameti. Paṭhamena sappadesasaṅkhāresu ṭhatvā kathitaṃ, dutiyena nippadesesu, puna tatiyena sappadesesu, catutthena nippadesesuyevā』』ti asantuṭṭho hutvā taṃ pucchi – 『『kiṃ nu kho, āvuso, idaṃ dassanavisuddhikaṃ nibbānaṃ tumhehi attanova dhammatāya ñātaṃ, udāhu kenaci vo akkhāta』』nti? Āvuso, mayaṃ kiṃ jānāma? Atthi pana sadevake loke sammāsambuddho, taṃ nissāyetaṃ amhehi ñātanti. So cintesi – 『『ime bhikkhū mayhaṃ ajjhāsayaṃ gahetvā kathetuṃ na sakkonti, ahaṃ sabbaññubuddhameva pucchitvā nikkaṅkho bhavissāmī』』ti yena bhagavā tenupasaṅkami.

Bhagavā tassa vacanaṃ sutvā 『『yehi te pañho kathito, te cattāropi khīṇāsavā, sukathitaṃ tehi, tvaṃ pana attano andhabālatāya taṃ na sallakkhesī』』ti na evaṃ vihesesi. Kārakabhāvaṃ panassa ñatvā 『『atthagavesako esa, dhammadesanāya eva naṃ bujjhāpessāmī』』ti kiṃsukopamaṃ āhari. Tattha bhūtaṃ vatthuṃ katvā evamattho vibhāvetabbo – ekasmiṃ kira mahānagare eko sabbaganthadharo brāhmaṇavejjo paṇḍito paṭivasati. Atheko nagarassa pācīnadvāragāmavāsī paṇḍurogapuriso tassa santikaṃ āgantvā taṃ vanditvā aṭṭhāsi. Vejjapaṇḍito tena saddhiṃ sammoditvā 『『kenatthena āgatosi bhadramukhā』』ti, pucchi. Rogenamhi, ayya, upadduto, bhesajjaṃ me kathehīti. Tena hi, bho, gaccha, kiṃsukarukkhaṃ chinditvā, sosetvā jhāpetvā, tassa khārodakaṃ gahetvā iminā ciminā ca bhesajjena yojetvā, ariṭṭhaṃ katvā piva, tena te phāsukaṃ bhavissatīti. So tathā katvā nirogo balavā pāsādiko jāto.

Athañño dakkhiṇadvāragāmavāsī puriso teneva rogena āturo 『『asuko kira bhesajjaṃ katvā arogo jāto』』ti sutvā taṃ upasaṅkamitvā pucchi – 『『kena te, samma, phāsukaṃ jāta』』nti. Kiṃsukāriṭṭhena nāma, gaccha tvampi karohīti. Sopi tathā katvā tādisova jāto.

Athañño pacchimadvāragāmavāsī…pe… uttaradvāragāmavāsī puriso teneva rogena āturo 『『asuko kira bhesajjaṃ katvā arogo jāto』』ti taṃ upasaṅkamitvā pucchi 『『kena te, samma, phāsukaṃ jāta』』nti? Kiṃsukāriṭṭhena nāma, gaccha tvampi karohīti. Sopi tathā katvā tādisova jāto.

Athañño paccantavāsī adiṭṭhapubbakiṃsuko eko puriso teneva rogena āturo ciraṃ tāni tāni bhesajjāni katvā roge avūpasamamāne 『『asuko kira nagarassa pācīnadvāragāmavāsī puriso bhesajjaṃ katvā arogo jāto』』ti sutvā 『『gacchāmahampi, tena katabhesajjaṃ karissāmī』』ti daṇḍamolubbha anupubbena tassa santikaṃ gantvā, 『『kena te, samma, phāsukaṃ jāta』』nti pucchi. Kiṃsukāriṭṭhena sammāti. Kīdiso pana so kiṃsukoti. Jhāpitagāme ṭhitajhāmathūṇo viyāti. Iti so puriso attanā diṭṭhākārenava kiṃsukaṃ ācikkhi. Tena hi diṭṭhakāle kiṃsuko patitapatto khāṇukakāle diṭṭhattā tādisova hoti.

So pana puriso sutamaṅgalikattā 『『ayaṃ 『jhāpitagāme jhāmathūṇo viyā』ti āha, amaṅgalametaṃ . Etasmiñhi me bhesajje katepi rogo na vūpasamissatī』』ti tassa veyyākaraṇena asantuṭṭho taṃ pucchi – 『『kiṃ nu kho, bho, tvaññeva kiṃsukaṃ jānāsi, udāhu aññopi atthī』』ti. Atthi, bho, dakkhiṇadvāragāme asuko nāmāti. So taṃ upasaṅkamitvā pucchi, svāssa pupphitakāle diṭṭhattā attano dassanānurūpena 『『lohitako kiṃsuko』』ti āha. So 『『ayaṃ purimena viruddhaṃ āha, kāḷako lohitakato suvidūradūre』』ti tassapi veyyākaraṇena asantuṭṭho 『『atthi pana, bho, aññopi koci kiṃsukadassāvī, yena kiṃsuko diṭṭhapubbo』』ti? Pucchitvā, 『『atthi pacchimadvāragāme asuko nāmā』』ti vutte tampi upasaṅkamitvā pucchi. Svāssa phalitakāle diṭṭhattā attano dassanānurūpena 『『ocirakajāto ādinnasipāṭiko』』ti āha. Phalitakālasmiñhi kiṃsuko olambamānacīrako viya adhomukhaṃ katvā gahitaasikoso viya ca sirīsarukkho viya ca lambamānaphalo hoti. So 『『ayaṃ purimehi viruddhaṃ āha, na sakkā imassa vacanaṃ gahetu』』nti tassapi veyyākaraṇena asantuṭṭho 『『atthi pana, bho, aññopi koci kiṃsukadassāvī, yena kiṃsuko diṭṭhapubbo』』ti? Pucchitvā, 『『atthi uttaradvāragāme asuko nāmā』』ti vutte tampi upasaṅkamitvā pucchi. So assa sañchannapattakāle diṭṭhattā attano dassanānurūpena 『『bahalapattapalāso sandacchāyo』』ti āha. Sandacchāyo nāma saṃsanditvā ṭhitacchāyo.

So 『『ayampi purimehi viruddhaṃ āha, na sakkā imassa vacanaṃ gahetu』』nti tassapi veyyākaraṇena asantuṭṭho taṃ āha, 『『kiṃ nu kho, bho, tumhe attanova dhammatāya kiṃsukaṃ jānātha, udāhu kenaci vo akkhāto』』ti? Kiṃ, bho, mayaṃ jānāma? Atthi pana mahānagarassa majjhe amhākaṃ ācariyo vejjapaṇḍito, taṃ nissāya amhehi ñātanti. 『『Tena hi ahampi ācariyameva upasaṅkamitvā nikkaṅkho bhavissāmī』』ti tassa santikaṃ upasaṅkamitvā taṃ vanditvā aṭṭhāsi. Vejjapaṇḍito tena saddhiṃ sammoditvā, 『『kenatthena āgatosi bhadramukhā』』ti pucchi. Rogenamhi, ayya, upadduto, bhesajjaṃ me kathethāti. Tena hi, bho, gaccha, kiṃsukarukkhaṃ chinditvā sosetvā jhāpetvā tassa khārodakaṃ gahetvā iminā ciminā ca bhesajjena yojetvā ariṭṭhaṃ katvā piva, etena te phāsukaṃ bhavissatīti. So tathā katvā nirogo balavā pāsādiko jāto.

Tattha mahānagaraṃ viya nibbānanagaraṃ daṭṭhabbaṃ. Vejjapaṇḍito viya sammāsambuddho. Vuttampi ce taṃ 『『bhisakko sallakattoti kho, sunakkhatta, tathāgatassetaṃ adhivacanaṃ arahato sammāsambuddhassā』』ti (ma. ni. 3.65) catūsu dvāragāmesu cattāro vejjantevāsikā viya cattāro dassanavisuddhipattā khīṇāsavā. Paccantavāsī paṭhamapuriso viya pañhapucchako bhikkhu. Paccantavāsino catunnaṃ vejjantevāsikānaṃ kathāya asantuṭṭhassa ācariyameva upasaṅkamitvā pucchanakālo viya imassa bhikkhuno catunnaṃ dassanavisuddhipattānaṃ khīṇāsavānaṃ kathāya asantuṭṭhassa satthāraṃ upasaṅkamitvā pucchanakālo.

Yathā yathā adhimuttānanti yena yenākārena adhimuttānaṃ. Dassanaṃ suvisuddhanti nibbānadassanaṃ suṭṭhu visuddhaṃ. Tathā tathā kho tehi sappurisehi byākatanti tena tenevākārena tuyhaṃ tehi sappurisehi kathitaṃ. Yathā hi 『『kāḷako kiṃsuko』』ti kathento na aññaṃ kathesi, attanā diṭṭhanayena kiṃsukameva kathesi, evameva chaphassāyatanānaṃ vasena dassanavisuddhipattakhīṇāsavopi imaṃ pañhaṃ kathento na aññaṃ kathesi, attanā adhigatamaggena dassanavisuddhikaṃ nibbānameva kathesi.

Yathā ca 『『lohitako ocirakajāto bahalapattapalāso kiṃsuko』』ti kathentopi na aññaṃ kathesi, attanā diṭṭhanayena kiṃsukameva kathesi, evameva pañcupādānakkhandhavasena catumahābhūtavasena tebhūmakadhammavasena dassanavisuddhipattakhīṇāsavopi imaṃ pañhaṃ kathento na aññaṃ kathesi, attanā adhigatamaggena dassanavisuddhikaṃ nibbānameva kathesi.

Tattha yathā kāḷakakāle kiṃsukadassāvinopi taṃ dassanaṃ bhūtaṃ tacchaṃ na tena aññaṃ diṭṭhaṃ, kiṃsukova diṭṭho, evameva chaphassāyatanavasena dassanavisuddhipattassāpi khīṇāsavassa dassanaṃ bhūtaṃ tacchaṃ, na tena aññaṃ kathitaṃ, attanā adhigatamaggena dassanavisuddhikaṃ nibbānameva kathitaṃ. Yathā ca lohitakāle ocirakajātakāle bahalapattapalāsakāle kiṃsukadassāvinopi taṃ dassanaṃ bhūtaṃ tacchaṃ, na tena aññaṃ diṭṭhaṃ, kiṃsukova diṭṭho, evameva pañcupādānakkhandhavasena catumahābhūtavasena tebhūmakadhammavasena dassanavisuddhipattassāpi khīṇāsavassa dassanaṃ bhūtaṃ tacchaṃ, na tena aññaṃ kathitaṃ, attanā adhigatamaggena dassanavisuddhikaṃ nibbānameva kathitaṃ.

Seyyathāpi, bhikkhu rañño paccantimaṃ nagaranti idaṃ kasmā āraddhaṃ? Sace tena bhikkhunā taṃ sallakkhitaṃ, athassa dhammadesanatthaṃ āraddhaṃ. Sace na sallakkhitaṃ, athassa iminā nagaropamena tassevatthassa dīpanatthāya āvibhāvanatthāya āraddhaṃ. Tattha yasmā majjhimapadese nagarassa pākārādīni thirāni vā hontu dubbalāni vā, sabbaso vā mā hontu, corāsaṅkā na honti, tasmā taṃ aggahetvā 『『paccantimaṃ nagara』』nti āha. Daḷhuddhāpanti thirapākāraṃ. Daḷhapākāratoraṇanti thirapākārañceva thiratoraṇañca. Toraṇāni nāma hi purisubbedhāni nagarassa alaṅkāratthaṃ karīyanti, coranivāraṇatthānipi hontiyeva. Atha vā toraṇanti piṭṭhasaṅghāṭassetaṃ nāmaṃ, thirapiṭṭhasaṅghāṭantipi attho. Chadvāranti nagaradvāraṃ nāma ekampi hoti dvepi satampi sahassampi, idha pana satthā chadvārikanagaraṃ dassento evamāha. Paṇḍitoti paṇḍiccena samannāgato. Byattoti veyyattiyena samannāgato visadañāṇo. Medhāvīti ṭhānuppattikapaññāsaṅkhātāya medhāya samannāgato.

Puratthimāya disāyātiādimhi bhūtamatthaṃ katvā evamattho veditabbo – samiddhe kira mahānagare sattaratanasampanno rājā cakkavatti rajjaṃ anusāsati, tassetaṃ paccantanagaraṃ rājāyuttavirahitaṃ , atha purisā āgantvā 『『amhākaṃ, deva, nagare āyuttako natthi, dehi no kiñci āyuttaka』』nti āhaṃsu. Rājā ekaṃ puttaṃ datvā 『『gacchatha, etaṃ ādāya tattha abhisiñcitvā vinicchayaṭṭhānādīni katvā vasathā』』ti. Te tathā akaṃsu. Rājaputto pāpamittasaṃsaggena katipāheyeva surāsoṇḍo hutvā, sabbāni vinicchayaṭṭhānādīni hāretvā, nagaramajjhe dhuttehi parivārito suraṃ pivanto naccagītādiratiyā vītināmeti. Atha rañño āgantvā ārocayiṃsu.

Rājā ekaṃ paṇḍitaṃ amaccaṃ āṇāpesi – 『『gaccha kumāraṃ ovaditvā, vinicchayaṭṭhānādīni kāretvā, puna abhisekaṃ katvā, ehī』』ti. Na sakkā, deva, kumāraṃ ovadituṃ, caṇḍo kumāro ghāteyyāpi manti. Athekaṃ balasampannaṃ yodhaṃ āṇāpesi – 『『tvaṃ iminā saddhiṃ gantvā sace so ovāde na tiṭṭhati, sīsamassa chindāhī』』ti. Iti so amacco yodho cāti idaṃ sīghaṃ dūtayugaṃ tattha gantvā dovārikaṃ pucchi – 『『kahaṃ, bho, nagarassa sāmi kumāro』』ti. Esa majjhesiṅghāṭake suraṃ pivanto dhuttaparivārito gītādiratiṃ anubhonto nisinnoti. Atha taṃ dūtayugaṃ gantvā amacco tāvettha, 『『sāmi, vinicchayaṭṭhānādīni kira kāretvā sādhukaṃ rajjaṃ anusāsā』』ti āha. Kumāro asuṇanto viya nisīdi. Atha naṃ yodho sīse gahetvā, 『『sace rañño āṇaṃ karosi, kara, no ce, ettheva te sīsaṃ pātessāmī』』ti khaggaṃ abbāhi. Paricārakā dhuttā tāvadeva disāsu palāyiṃsu. Kumāro bhīto sāsanaṃ sampaṭicchi. Athassa te tattheva abhisekaṃ katvā setacchattaṃ ussāpetvā 『『sammā rajjaṃ anusāsāhī』』ti raññā vuttaṃ yathābhūtavacanaṃ niyyātetvā yathāgatamaggameva paṭipajjiṃsu. Imamatthaṃ āvikaronto bhagavā 『『puratthimāya disāyā』』ti āha.

Tatridaṃ opammasaṃsandanaṃ – samiddhamahānagaraṃ viya hi nibbānanagaraṃ daṭṭhabbaṃ, sattaratanasamannāgato rājā cakkavatti viya sattabojjhaṅgaratanasamannāgato dhammarājā sammāsambuddho, paccantimanagaraṃ viya sakkāyanagaraṃ, tasmiṃ nagare kūṭarājaputto viya imassa bhikkhuno kūṭacittuppādo, kūṭarājaputtassa dhuttehi parivāritakālo viya imassa bhikkhuno pañcahi nīvaraṇehi samaṅgikālo, dve sīghadūtā viya samathakammaṭṭhānañca vipassanākammaṭṭhānañca, mahāyodhena sīse gahitakālo viya uppannapaṭhamajjhānasamādhinā niccalaṃ katvā cittaggahitakālo, yodhena sīse gahitamatte dhuttānaṃ disāsu palāyitvā dūrībhāvo viya paṭhamajjhānamhi uppannamatte nīvaraṇānaṃ dūrībhāvo, 『『karissāmi rañño sāsana』』nti sampaṭicchitamatte vissaṭṭhakālo viya jhānato vuṭṭhitakālo, amaccena rañño sāsanaṃ ārocitakālo viya samādhinā cittaṃ kammaniyaṃ katvā vipassanākammaṭṭhānassa vaḍḍhitakālo, tatthevassa tehi dvīhi dūtehi katābhisekassa setacchattaussāpanaṃ viya samathavipassanākammaṭṭhānaṃ nissāya arahattappattassa vimuttisetacchattussāpanaṃ veditabbaṃ.

Nagaranti kho bhikkhu imassetaṃ cātumahābhūtikassa kāyassa adhivacanantiādīsu pana cātumahābhūtikassātiādīnaṃ padānaṃ attho heṭṭhā vitthāritova. Kevalaṃ pana viññāṇarājaputtassa nivāsaṭṭhānattā ettha kāyo 『『nagara』』nti vutto, tasseva dvārabhūtattā cha āyatanāni 『『dvārānī』』ti, tesu dvāresu niccaṃ suppatiṭṭhitattā sati 『『dovāriko』』ti, kammaṭṭhānaṃ ācikkhantena dhammarājena pesitattā samathavipassanā 『『sīghaṃ dūtayuga』』nti. Ettha mahāyodho viya samatho, paṇḍitāmacco viya vipassanā veditabbā.

Majjhe siṅghāṭakoti nagaramajjhe siṅghāṭako. Mahābhūtānanti hadayavatthussa nissayabhūtānaṃ mahābhūtānaṃ . Vatthurūpassa hi paccayadassanatthamevetaṃ catumahābhūtaggahaṇaṃ kataṃ. Nagaramajjhe pana so rājakumāro viya sarīramajjhe hadayarūpasiṅghāṭake nisinno samathavipassanādūtehi arahattābhisekena abhisiñcitabbo vipassanāviññāṇarājaputto daṭṭhabbo. Nibbānaṃ pana yathābhūtasabhāvaṃ akuppaṃ adhikārīti katvā yathābhūtaṃ vacananti vuttaṃ. Ariyamaggo pana yādisova pubbabhāgavipassanāmaggo, ayampi aṭṭhaṅgasamannāgatattā tādisoyevāti katvā yathāgatamaggoti vutto. Idaṃ tāvettha dhammadesanatthaṃ ābhatāya upamāya saṃsandanaṃ.

Tassevatthassa pākaṭīkaraṇatthaṃ ābhatapakkhe pana idaṃ saṃsandanaṃ – ettha hi chadvārūpamā chaphassāyatanavasena dassanavisuddhipattaṃ khīṇāsavaṃ dassetuṃ ābhatā, nagarasāmiupamā pañcakkhandhavasena, siṅghāṭakūpamā catumahābhūtavasena, nagarūpamā tebhūmakadhammavasena dassanavisuddhipattaṃ khīṇāsavaṃ dassetuṃ ābhatā. Saṅkhepato panimasmiṃ sutte catusaccameva kathitaṃ. Sakalenapi hi nagarasambhārena dukkhasaccameva kathitaṃ, yathābhūtavacanena nirodhasaccaṃ, yathāgatamaggena maggasaccaṃ, dukkhassa pana pabhāvikā taṇhā samudayasaccaṃ. Desanāpariyosāne pañhapucchako bhikkhu sotāpattiphale patiṭṭhitoti.

  1. Vīṇopamasuttavaṇṇanā

  2. Navame yassa kassaci, bhikkhave, bhikkhussa vā bhikkhuniyā vāti idaṃ satthā yathā nāma mahākuṭumbiko mahantaṃ kasikammaṃ katvā, nipphannasasso gharadvāre maṇḍapaṃ katvā, ubhatosaṅghassa dānaṃ pavatteyya. Kiñcāpi tena ubhatosaṅghassa dānaṃ paṭṭhapitaṃ, dvīsu pana parisāsu santappitāsu sesajanampi santappetiyeva, evameva bhagavā samadhikāni cattāri asaṅkhyeyyāni pāramiyo pūretvā bodhimaṇḍe sabbaññutaññāṇaṃ adhigantvā pavattitavaradhammacakko jetavanamahāvihāre nisinno bhikkhuparisāya ceva bhikkhuniparisāya ca mahādhammayāgaṃ yajanto vīṇopamasuttaṃ ārabhi. Taṃ penetaṃ kiñcāpi dve parisā sandhāya āraddhaṃ, catunnampi pana parisānaṃ avāritaṃ. Tasmā sabbehipi sotabbañceva saddhātabbañca, pariyogāhitvā cassa attharaso vinditabboti.

Tattha chandotiādīsu chando nāma pubbuppattikā dubbalataṇhā, so rañjetuṃ na sakkoti . Aparāparaṃ uppajjamānā pana balavataṇhā rāgo nāma, so rañjetuṃ sakkoti. Daṇḍādānādīni kātuṃ asamattho pubbuppattiko dubbalakodho doso nāma. Tāni kātuṃ samattho aparāparuppattiko balavakodho paṭighaṃ nāma. Moho pana mohanasammohanavasena uppannaṃ aññāṇaṃ. Evamettha pañcahipi padehi tīṇi akusalamūlāni gahitāni. Tesu gahitesu sabbepi tammūlakā kilesā gahitāva honti. 『『Chando rāgo』』ti vā padadvayena aṭṭhalobhasahagatacittuppādā, 『『doso paṭigha』』nti padadvayena dve domanassasahagatacittuppādā, mohapadena lobhadosarahitā dve uddhaccavicikicchāsahagatacittuppādā gahitāti. Evaṃ sabbepi dvādasa cittuppādā dassitāva honti.

Sabhayoti kilesacorānaṃ nivāsaṭṭhānattā sabhayo. Sappaṭibhayoti vadhabandhanādīnaṃ kāraṇattā sappaṭibhayo. Sakaṇṭakoti rāgādīhi kaṇṭakehi sakaṇṭako. Sagahanoti rāgagahanādīhi sagahano. Ummaggoti devalokaṃ vā manussalokaṃ vā nibbānaṃ vā gacchantassa amaggo. Kummaggoti kucchitajegucchibhūtaṭṭhānagamanaekapadikamaggo viya apāyasampāpakattā kummaggo. Duhitikoti ettha ihitīti iriyanā, dukkhā ihiti etthāti, duhitiko. Yasmiñhi magge mūlaphalādikhādanīyaṃ vā sāyanīyaṃ vā natthi, tasmiṃ iriyanā dukkhā hoti, na sakkā taṃ paṭipajjitvā icchitaṭṭhānaṃ gantuṃ. Kilesamaggampi paṭipajjitvā na sakkā sampattibhavaṃ gantunti kilesamaggo duhitikoti vutto. Dvīhitikotipi pāṭho, esevattho. Asappurisasevitoti kokālikādīhi asappurisehi sevito.

Tato cittaṃ nivārayeti tehi cakkhuviññeyyehi rūpehi taṃ chandādivasena pavattacittaṃ asubhāvajjanādīhi upāyehi nivāraye. Cakkhudvārasmiñhi iṭṭhārammaṇe rāge uppanne asubhato āvajjantassa cittaṃ nivattati, aniṭṭhārammaṇe dose uppanne mettato āvajjantassa cittaṃ nivattati, majjhattārammaṇe mohe uppanne uddesaparipucchaṃ garuvāsaṃ āvajjantassa cittaṃ nivattati. Evaṃ asakkontena pana satthumahattataṃ dhammassa svākkhātatā saṅghassa suppaṭipatti ca āvajjitabbā. Satthumahattataṃ paccavekkhatopi hi dhammassa svākkhātataṃ saṅghassa suppaṭipattiṃ paccavekkhatopi cittaṃ nivattati. Tena vuttaṃ 『『asubhāvajjanādīhi upāyehi nivāraye』』ti.

Kiṭṭhanti kiṭṭhaṭṭhāne uppannasassaṃ. Sampannanti paripuṇṇaṃ sunipphannaṃ. Kiṭṭhādoti sassakhādako . Evameva khoti ettha sampannakiṭṭhaṃ viya pañca kāmaguṇā daṭṭhabbā, kiṭṭhādo goṇo viya kūṭacittaṃ, kiṭṭhārakkhassa pamādakālo viya bhikkhuno chasu dvāresu satiṃ pahāya vicaraṇakālo, kiṭṭhārakkhassa pamādamāgamma goṇena gahitagabbhassa kiṭṭhassa khāditattā sassasāmino sassaphalānadhigamo viya chadvārarakkhikāya satiyā vippavāsamāgamma pañcakāmaguṇaṃ assādentena cittena kusalapakkhassa nāsitattā bhikkhuno sāmaññaphalādhigamābhāvo veditabbo.

Uparighaṭāyanti dvinnaṃ siṅgānaṃ antare. Suniggahitaṃ niggaṇheyyāti ghaṭāyaṃ patiṭṭhite nāsārajjuke suṭṭhu niggahitaṃ katvā niggaṇheyya. Daṇḍenāti muggarasadisena thūladaṇḍakena. Evañhi so bhikkhave goṇoti evaṃ so kiṭṭhārakkhassa pamādamanvāya yasmiṃ yasmiṃ khaṇe kiṭṭhaṃ otaritukāmo hoti, tasmiṃ tasmiṃ khaṇe evaṃ niggaṇhitvā tāḷetvā osajjanena nibbisevanabhāvaṃ upanīto goṇo.

Evameva khoti idhāpi sampannakiṭṭhamiva pañca kāmaguṇā daṭṭhabbā, kiṭṭhādo viya kūṭacittaṃ, kiṭṭhārakkhassa appamādo viya imassa bhikkhuno chasu dvāresu satiyā avissajjanaṃ, daṇḍo viya suttanto, goṇassa kiṭṭhābhimukhakāle daṇḍena tāḷanaṃ viya cittassa bahiddhā puthuttārammaṇābhimukhakāle anamataggiyadevadūtaādittaāsīvisūpamaanāgatabhayādīsu taṃ taṃ suttaṃ āvajjetvā cittuppādassa puthuttārammaṇato nivāretvā mūlakammaṭṭhāne otāraṇaṃ veditabbaṃ. Tenāhu porāṇā –

『『Subhāsitaṃ sutvā mano pasīdati,

Dameti naṃ pītisukhañca vindati;

Tadassa ārammaṇe tiṭṭhate mano,

Goṇova kiṭṭhādako daṇḍatajjito』』ti.

Udujitanti tajjitaṃ. Sudujitanti sutajjitaṃ, sujitantipi attho. Udu, sudūti idaṃ pana nipātamattameva. Ajjhattanti gocarajjhattaṃ. Santiṭṭhatītiādīsu paṭhamajjhānavasena santiṭṭhati, dutiyajjhānavasena sannisīdati, tatiyajjhānavasena ekodi hoti, catutthajjhānavasena samādhiyati. Sabbampi vā etaṃ paṭhamajjhānavasena veditabbaṃ. Ettāvatā hi sammāsambuddhena samathānurakkhaṇaindriyasaṃvarasīlaṃ nāma kathitaṃ.

Rañño vāti kassacideva paccantarañño vā. Saddaṃ suṇeyyāti paccūsakāle pabuddho kusalena vīṇāvādakena vādiyamānāya madhurasaddaṃ suṇeyya. Rajanīyotiādīsu cittaṃ rañjetīti rajanīyo. Kāmetabbatāya kamanīyo. Cittaṃ madayatīti madanīyo. Cittaṃ mucchitaṃ viya karaṇato mucchiyatīti mucchanīyo. Ābandhitvā viya gahaṇato bandhatīti bandhanīyo. Alaṃ me, bhoti vīṇāya saṇṭhānaṃ disvā taṃ anicchanto evamāha. Upadhāraṇeti veṭṭhake. Koṇanti caturassaṃ sāradaṇḍakaṃ.

So taṃ vīṇanti so rājā 『『āharatha naṃ vīṇaṃ, ahamassā saddaṃ pasissāmī』』ti taṃ vīṇaṃ gahetvā. Dasadhā vātiādīsu paṭhamaṃ tāva dasadhā phāleyya, athassā saddaṃ apassanto satadhā phāleyya, tathāpi apassanto sakalikaṃ sakalikaṃ kareyya, tathāpi apassanto 『『sakalikā jhāyissanti, saddo pana nikkhamitvā palāyissati, tadā naṃ passissāmī』』ti agginā ḍaheyya. Tathāpi apassanto 『『sallahukāni masicuṇṇāni vātena bhassissanti, saddo sāradhaññaṃ viya pādamūle patissati, tadā naṃ passissāmī』』ti mahāvāte vā ophuneyya. Tathāpi apassanto 『『masicuṇṇāni yathodakaṃ gamissanti, saddo pana pāraṃ gacchanto puriso viya nikkhamitvā tarissati, tadā naṃ passissāmī』』ti nadiyā vā sīghasotāya pavāheyya.

Evaṃ vadeyyāti sabbehipimehi upāyehi apassanto te manusse evaṃ vadeyya. Asatī kirāyanti asatī kira ayaṃ vīṇā, lāmikāti attho. Asatīti lāmakādhivacanametaṃ. Yathāha –

『『Asā lokitthiyo nāma, velā tāsaṃ na vijjati;

Sārattā ca pagabbhā ca, sikhī sabbaghaso yathā』』ti. (jā. 1.1.61);

Yathevaṃ yaṃkiñci vīṇā nāmāti na kevalañca vīṇāyeva lāmikā, yatheva pana ayaṃ vīṇā nāma, evaṃ yaṃkiñci aññampi tantibaddhaṃ, sabbaṃ taṃ lāmakamevāti attho. Evameva khoti ettha vīṇā viya pañcakkhandhā daṭṭhabbā, rājā viya yogāvacaro. Yathā so rājā taṃ vīṇaṃ dasadhā phālanato paṭṭhāya vicinanto saddaṃ adisvā vīṇāya anatthiko hoti, evaṃ yogāvacaro pañcakkhandhe sammasanto ahanti vā mamanti vā gahetabbaṃ apassanto khandhehi anatthiko hoti. Tenassa taṃ khandhasammasanaṃ dassento rūpaṃ samanvesati yāvatā rūpassa gatītiādimāha.

Tattha samanvesatīti pariyesati. Yāvatā rūpassa gatīti yattakā rūpassa gati. Tattha gatīti gatigati, sañjātigati, salakkhaṇagati, vibhavagati, bhedagatīti pañcavidhā honti. Tattha idaṃ rūpaṃ nāma heṭṭhā avīcipariyantaṃ katvā upari akaniṭṭhabrahmalokaṃ anto katvā etthantare saṃsarati vattati, ayamassa gatigati nāma.

Ayaṃ pana kāyo neva padumagabbhe, na puṇḍarīkanīluppalādīsu sañjāyati, āmāsayapakkāsayānaṃ pana antare bahalandhakāre duggandhapavanavicarite paramajegucche okāse pūtimacchādīsu kimi viya sañjāyati , ayaṃ rūpassa sañjātigati nāma.

Duvidhaṃ pana rūpassa lakkhaṇaṃ, 『『ruppatīti kho, bhikkhave, tasmā rūpa』』nti (saṃ. ni. 3.79) evaṃ vutta ruppanasaṅkhātaṃ paccattalakkhaṇañca aniccādibhedaṃ sāmaññalakkhaṇañca, ayamassa salakkhaṇagati nāma.

『『Gati migānaṃ pavanaṃ, ākāso pakkhinaṃ gati;

Vibhavo gati dhammānaṃ, nibbānaṃ arahato gatī』』ti. (pari. 339) –

Evaṃ vutto rūpassa abhāvo vibhavagati nāma. Yo panassa bhedo, ayaṃ bhedagati nāma. Vedanādīsupi eseva nayo. Kevalañhettha upari yāva bhavaggā tesaṃ sañjātigati, salakkhaṇagatiyañca vedayitasañjānanaabhisaṅkharaṇavijānanavasena paccattalakkhaṇaṃ veditabbaṃ.

Tampi tassa na hotīti yadetaṃ rūpādīsu ahanti vā mamanti vā asmīti vā evaṃ niddiṭṭhaṃ diṭṭhitaṇhāmānaggāhattayaṃ, tampi tassa khīṇāsavassa na hotīti yathānusandhināva suttāgataṃ. Tena vuttaṃ mahāaṭṭhakathāyaṃ –

『『Ādimhi sīlaṃ kathitaṃ, majjhe samādhibhāvanā;

Pariyosāne ca nibbānaṃ, esā vīṇopamā kathā』』ti.

  1. Chappāṇakopamasuttavaṇṇanā

  2. Dasame arugattoti vaṇasarīro. Tesaṃyeva arūnaṃ pakkattā pakkagatto. Saravananti kaṇḍavanaṃ. Evameva khoti arugatto puriso viya dussīlapuggalo veditabbo. Tassa kusakaṇṭakehi viddhassa sarapattehi ca asidhārūpamehi vilikhitagattassa bhiyyosomattāya dukkhadomanassaṃ viya tattha tattha sabrahmacārīhi 『『ayaṃ so imesañca imesañca kammānaṃ kārako』』ti vuccamānassa uppajjanadukkhaṃ veditabbaṃ.

Labhati vattāranti labhati codakaṃ. Evaṃkārīti evarūpānaṃ vejjakammadūtakammādīnaṃ kārako. Evaṃsamācāroti vidhavā gocarādivasena evarūpagocaro. Asucigāmakaṇṭakoti asuddhaṭṭhena asuci, gāmavāsīnaṃ vijjhanaṭṭhena kaṇṭakoti gāmakaṇṭako.

Pakkhinti hatthisoṇḍasakuṇaṃ. Ossajjeyyāti vissajjeyya. Āviñcheyyunti ākaḍḍheyyuṃ. Pavekkhāmīti pavisissāmi. Ākāsaṃ ḍessāmīti ākāsaṃ uppatissāmi.

Etesu pana ahi 『『bhogehi maṇḍalaṃ bandhitvā supissāmī』』ti vammikaṃ pavisitukāmo hoti. Susumāro 『『dūre bilaṃ pavisitvā nipajjissāmī』』ti udakaṃ pavisitukāmo hoti. Pakkhī 『『ajaṭākāse sukhaṃ vicarissāmī』』ti ākāsaṃ ḍetukāmo hoti. Kukkuro 『『uddhanaṭṭhāne chārikaṃ byūhitvā usumaṃ gaṇhanto nipajjissāmī』』ti gāmaṃ pavisitukāmo hoti. Siṅgālo 『『manussamaṃsaṃ khāditvā piṭṭhiṃ pasāretvā sayissāmī』』ti āmakasusānaṃ pavisitukāmo hoti. Makkaṭo 『『ucce rukkhe abhiruhitvā disādisaṃ pakkhandissāmī』』ti vanaṃ pavisitukāmo hoti.

Anuvidhāyeyyunti anugaccheyyuṃ, anuvidhiyeyyuntipi pāṭho, anuvidhānaṃ āpajjeyyunti attho. Yattha so yāti, tattheva gaccheyyunti vuttaṃ hoti. Evamevāti ettha cha pāṇakā viya chāyatanāni daṭṭhabbāni, daḷharajju viya taṇhā, majjhe gaṇṭhi viya avijjā. Yasmiṃ yasmiṃ dvāre ārammaṇaṃ balavaṃ hoti, taṃ taṃ āyatanaṃ tasmiṃ tasmiṃ ārammaṇe āviñchati.

Imaṃ pana upamaṃ bhagavā sarikkhakena vā āhareyya āyatanānaṃ vā nānattadassanavasena. Tattha sarikkhakena tāva visuṃ appanākiccaṃ natthi, pāḷiyaṃyeva appitā. Āyatanānaṃ nānattadassanena pana ayaṃ appanā – ahi nāmesa bahi sittasammaṭṭhe ṭhāne nābhiramati, saṅkāraṭṭhānatiṇapaṇṇagahanavammikāniyeva pana pavisitvā nipannakāle abhiramati, ekaggataṃ āpajjati. Evameva cakkhupetaṃ visamajjhāsayaṃ, maṭṭhāsu suvaṇṇabhittiādīsu nābhiramati, oloketumpi na icchati, rūpacittapupphalatādivicittesuyeva pana abhiramati. Tādisesu hi ṭhānesu cakkhumhi appahonte mukhampi vivaritvā oloketukāmo hoti.

Susumāropi bahi nikkhanto gahetabbaṃ na passati, akkhiṃ nimīletvā carati. Yadā pana byāmasatamattaṃ udakaṃ ogāhitvā bilaṃ pavisitvā nipanno hoti, tadā tassa cittaṃ ekaggaṃ hoti, sukhaṃ supati. Evameva sotampetaṃ bilajjhāsayaṃ ākāsasannissitaṃ, kaṇṇacchiddakūpakeyeva ajjhāsayaṃ karoti, kaṇṇacchiddākāsoyeva tassa saddasavane paccayo hoti. Ajaṭākāsopi vaṭṭatiyeva. Antoleṇasmiñhi sajjhāye kayiramāne na leṇacchadanaṃ bhinditvā saddo bahi nikkhamati, dvāravātapānachiddehi pana nikkhamitvā dhātuparamparā ghaṭṭento āgantvā sotapasādaṃ ghaṭṭeti. Atha tasmiṃ kāle 『『asukaṃ nāma sajjhāyatī』』ti leṇapiṭṭhe nisinnā jānanti.

Evaṃ sante sampattagocaratā hoti, kiṃ panetaṃ sampattagocaranti? Āma sampattagocaraṃ. Yadi evaṃ dūre bheriādīsu vajjamānesu 『『dūre saddo』』ti jānanaṃ na bhaveyyāti. No na bhavati. Sotapasādasmiñhi ghaṭṭite 『『dūre saddo, āsanne saddo, paratīre orimatīre』』ti tathā tathā jānanākāro hoti, dhammatā esāti. Kiṃ etāya dhammatāya? Yato yato chiddaṃ, tato tato savanaṃ hoti candimasūriyādīnaṃ dassanaṃ viyāti asampattagocaramevetaṃ.

Pakkhīpi rukkhe vā bhūmiyaṃ vā na ramati. Yadā pana ekaṃ vā dve vā leḍḍupāte atikkamma ajaṭākāsaṃ pakkhando hoti, tadā ekaggacittataṃ āpajjati. Evameva ghānampi ākāsajjhāsayaṃ vātūpanissayagandhagocaraṃ. Tathā hi gāvo navavuṭṭhe deve bhūmiṃ ghāyitvā ghāyitvā ākāsābhimukho hutvā vātaṃ ākaḍḍhanti. Aṅgulīhi gandhapiṇḍaṃ gahetvāpi ca upasiṅghanakāle vātaṃ anākaḍḍhanto neva tassa gandhaṃ jānāti.

Kukkuropi bahi caranto khemaṭṭhānaṃ na passati, leḍḍudaṇḍādīhi upadduto hoti. Antogāmaṃ pavisitvā uddhanaṭṭhāne chārikaṃ byūhitvā nipannassa panassa phāsu hoti. Evameva jivhāpi gāmajjhāsayā āposannissitarasārammaṇā. Tathā hi tiyāmarattiṃ samaṇadhammaṃ katvāpi pātova pattacīvaramādāya gāmaṃ pavisitabbaṃ hoti. Sukkhakhādanīyassa ca na sakkā kheḷena atemitassa rasaṃ jānituṃ.

Siṅgālopi bahi caranto ratiṃ na vindati, āmakasusāne manussamaṃsaṃ khāditvā nipannasseva panassa phāsu hoti. Evameva kāyopi upādiṇṇakajjhāsayo pathavīsannissitaphoṭṭhabbārammaṇo. Tathā hi aññaṃ upādiṇṇakaṃ alabhamānā sattā attanova hatthatale sīsaṃ katvā nipajjanti. Ajjhattikabāhirā cassa pathavī ārammaṇaggahaṇe paccayo hoti. Susanthatassāpi hi sayanassa heṭṭhāṭhitānampi vā phalakānaṃ na sakkā anisīdantena vā anuppīḷantena vā thaddhamudubhāvo jānitunti ajjhattikabāhirā pathavī etassa phoṭṭhabbajānane paccayo hoti.

Makkaṭopi bhūmiyaṃ vicaranto nābhiramati, hatthasatubbedhaṃ panassa rukkhaṃ āruyha viṭapapiṭṭhe nisīditvā disāvidisā olokentasseva phāsuko hoti. Evaṃ manopi nānajjhāsayo bhavaṅgapaccayo, diṭṭhapubbepi nānārammaṇajjhāsayaṃ karotiyeva mūlabhavaṅgaṃ panassa paccayo hotīti ayamettha saṅkhepo, vitthārena pana āyatanānaṃ nānattaṃ visuddhimagge āyatananiddese vuttameva.

Taṃ cakkhu nāviñchatīti taṇhārajjukānaṃ āyatanapāṇakānaṃ kāyagatāsatithambhe baddhānaṃ nibbisevanabhāvaṃ āpannattā nākaḍḍhatīti imasmiṃ sutte pubbabhāgavipassanāva kathitā.

  1. Yavakalāpisuttavaṇṇanā

  2. Ekādasame yavakalāpīti lāyitvā ṭhapitayavapuñjo. Byābhaṅgihatthāti kājahatthā. Chahi byābhaṅgīhi haneyyunti chahi puthulakājadaṇḍakehi potheyyuṃ. Sattamoti tesu chasu janesu yave pothetvā pasibbake pūretvā ādāya gatesu añño sattamo āgaccheyya. Suhatatarā assāti yaṃ tattha avasiṭṭhaṃ atthi bhusapalāpamattampi, tassa gahaṇatthaṃ suṭṭhutaraṃ hatā.

Evameva khoti ettha catumahāpatho viya cha āyatanāni daṭṭhabbāni, catumahāpathe nikkhittayavakalāpī viya satto, cha byābhaṅgiyo viya iṭṭhāniṭṭhamajjhattavasena aṭṭhārasa ārammaṇāni, sattamā byābhaṅgī viya bhavapatthanā kilesā. Yathā catumahāpathe ṭhapitā yavakalāpī chahi byābhaṅgīhi haññati, evamime sattā aṭṭhārasahi ārammaṇadaṇḍakehi chasu āyatanesu haññanti. Yathā sattamena suhatatarā honti, evaṃ sattā bhavapatthanakilesehi suhatatarā honti bhavemūlakaṃ dukkhaṃ anubhavamānā.

Idāni nesaṃ taṃ bhavapatthanakilesaṃ dassetuṃ bhūtapubbaṃ, bhikkhavetiādimāha. Tatrāti sudhammāyaṃ bhummaṃ, sudhammāya devasabhāya dvāreti attho. Dhammikā kho devāti dhammikā ete devā nāma, yehi mādisaṃ asurādhipatiṃ gahetvā mayhaṃ bhedanamattampi na katanti sandhāya vadati. Adhammikā devāti adhammikā ete devā nāma, ye mādisaṃ asurādhipatiṃ navagūthasūkaraṃ viya kaṇṭhapañcamehi bandhanehi bandhitvā nisīdāpenti. Evaṃ sukhumaṃ kho, bhikkhave, vepacittibandhananti taṃ kira padumanāḷasuttaṃ viya makkaṭajālasuttaṃ viya ca sukhumaṃ hoti, chettuṃ pana neva vāsiyā na pharasunā sakkā. Yasmā pana citteneva bajjhati, cittena muccati, tasmā 『『vepacittibandhana』』nti vuttaṃ.

Tato sukhumataraṃ mārabandhananti kilesabandhanaṃ panesaṃ tatopi sukhumataraṃ, neva cakkhussa āpāthaṃ gacchati, na iriyāpathaṃ nivāreti. Tena hi baddhā sattā pathavitalepi ākāsepi yojanasatampi yojanasahassampi gacchantipi āgacchantipi. Chijjamānaṃ panetaṃ ñāṇeneva chijjati, na aññenāti 『『ñāṇamokkhaṃ bandhana』』ntipi vuccati.

Maññamānoti taṇhādiṭṭhimānānaṃ vasena khandhe maññanto. Baddho mārassāti mārabandhanena baddho. Karaṇatthe vā etaṃ sāmivacanaṃ, kilesamārena baddhoti attho. Mutto pāpimatoti mārassa bandhanena mutto. Karaṇattheyeva vā idaṃ sāmivacanaṃ, pāpimatā kilesabandhanena muttoti attho.

Asmīti padena taṇhāmaññitaṃ vuttaṃ. Ayamahasmīti diṭṭhimaññitaṃ. Bhavissanti sassatavasena diṭṭhimaññitameva. Na bhavissanti ucchedavasena. Rūpītiādīni sassatasseva pabhedadīpanāni. Tasmāti yasmā maññitaṃ ābādhaṃ antodosanikantanavasena rogo ceva gaṇḍo ca sallañca, tasmā. Iñjitantiādīni yasmā imehi kilesehi sattā iñjanti ceva phandanti ca papañcitā ca honti pamattākārapattā, tasmā tesaṃ ākāradassanatthaṃ vuttāni.

Mānagatavāre pana mānassa gataṃ mānagataṃ, mānapavattīti attho. Mānoyeva mānagataṃ gūthagataṃ muttagataṃ viya. Tattha asmīti idaṃ taṇhāya sampayuttamānavasena vuttaṃ. Ayamahamasmīti diṭṭhivasena. Nanu ca diṭṭhisampayutto nāma māno natthīti? Āma natthi, mānassa pana appahīnattā diṭṭhi nāma hoti. Mānamūlakaṃ diṭṭhiṃ sandhāyetaṃ vuttaṃ. Sesaṃ sabbattha uttānamevāti.

Āsīvisavaggo.

Catuttho paṇṇāsako.

Saḷāyatanasaṃyuttavaṇṇanā niṭṭhitā.

  1. Vedanāsaṃyuttaṃ

  2. Sagāthāvaggo

  3. Samādhisuttavaṇṇanā

  4. Vedanāsaṃyutte sagāthāvaggassa paṭhame samāhitoti upacārena vā appanāya vā samāhito. Vedanā ca pajānātīti vedanā dukkhasaccavasena pajānāti. Vedanānañca sambhavanti tāsaṃyeva sambhavaṃ samudayasaccavasena pajānāti. Yattha cetāti yatthetā vedanā nirujjhanti, taṃ nibbānaṃ nirodhasaccavasena pajānāti. Khayagāminanti tāsaṃyeva vedanānaṃ khayagāminaṃ maggaṃ maggasaccavasena pajānāti. Nicchāto parinibbutoti nittaṇho hutvā kilesaparinibbānena parinibbuto. Evamettha sutte sammasanacāravedanā kathitā. Gāthāsu dvīhi padehi samathavipassanā kathitā, sesehi catusaccaṃ kathitaṃ. Evamettha sabbasaṅgāhiko catubhūmakadhammaparicchedo vutto.

  5. Sukhasuttavaṇṇanā

  6. Dutiye adukkhamasukhaṃ sahāti adukkhamasukhañca sukhadukkhehi saha. Ajjhattañca bahiddhā cāti attano ca parassa ca. Mosadhammanti nassanasabhāvaṃ. Palokinanti palujjanakaṃ bhijjanasabhāvaṃ. Phussa phussa vayaṃ passanti ñāṇena phusitvā phusitvā vayaṃ passanto. Evaṃ tattha virajjatīti evaṃ tāsu vedanāsu virajjati. Idhāpi sutte sammasanacāravedanā kathitā, gāthāsu ñāṇaphusanaṃ.

  7. Pahānasuttavaṇṇanā

  8. Tatiye acchecchi taṇhanti sabbampi taṇhaṃ chindi samucchindi. Vivattayi saṃyojananti dasavidhampi saṃyojanaṃ parivattayi nimmūlakamakāsi. Sammāti hetunā kāraṇena. Mānābhisamayāti mānassa dassanābhisamayā, pahānābhisamayā ca. Arahattamaggo hi kiccavasena mānaṃ sampassati, ayamassa dassanābhisamayo. Tena diṭṭho pana so tāvadeva pahīyati, diṭṭhavisena diṭṭhasattānaṃ jīvitaṃ viya. Ayamassa pahānābhisamayo.

Antamakāsi dukkhassāti evaṃ arahattamaggena mānassa diṭṭhattā ca pahīnattā ca ye ime 『『kāyabandhanassa anto jīrati (cūḷava. 278) haritantaṃ vā』』ti (ma. ni. 1.304) evaṃ vuttaantimamariyādanto ca, 『『antamidaṃ, bhikkhave, jīvikāna』』nti (itivu. 91; saṃ. ni. 3.80) evaṃ vuttalāmakanto ca, 『『sakkāyo eko anto』』ti (a. ni. 6.61; cūḷani. tissametteyyamāṇavapucchāniddesa 11) evaṃ vuttakoṭṭhāsanto ca, 『『esevanto dukkhassa sabbapaccayasaṅkhayā』』ti (saṃ ni. 2.51; 2.4.71; udā. 71) evaṃ vuttakoṭanto cāti cattāro antā, tesu sabbasseva vaṭṭadukkhassa aduṃ catutthakoṭisaṅkhātaṃ antamakāsi, paricchedaṃ parivaṭumaṃ akāsi, antimasamussayamattāvasesaṃ dukkhamakāsīti vuttaṃ hoti.

Sampajaññaṃ na riñcatīti sampajaññaṃ na jahati. Saṅkhyaṃ nopetīti ratto duṭṭho mūḷhoti paññattiṃ na upeti, taṃ paññattiṃ pahāya khīṇāsavo nāma hotīti attho. Imasmiṃ sutte ārammaṇānusayo kathito.

  1. Pātālasuttavaṇṇanā

  2. Catutthe pātāloti pātassa alaṃ pariyatto, natthi ettha patiṭṭhāti pātālo. Asantaṃ avijjamānanti asambhūtattaṃ apaññāyamānattaṃ. Evaṃ vācaṃ bhāsatīti atthi mahāsamudde pātāloti evaṃ vācaṃ. So hi yaṃ taṃ balavāmukhaṃ mahāsamuddassa udakaṃ vegena pakkhanditvā cakkavāḷaṃ vā sineruṃ vā āhacca yojanadviyojanadasayojanappamāṇampi uggantvā puna mahāsamudde patati, yassa patitaṭṭhāne mahānarakapapāto viya hoti, yaṃ loke balavāmukhanti vuccati. Taṃ sandhāya evaṃ vadati.

Yasmā pana tattha tathārūpānaṃ macchakacchapadevadānavānaṃ patiṭṭhāpi hoti sukhanivāsopi, tasmā asantaṃ asaṃvijjamānaṃ taṃ taṃ vācaṃ bhāsati nāma. Yasmā pana sabbaputhujjanā sārīrikāya dukkhavedanāya patiṭṭhātuṃ na sakkonti, tasmā pātassa alanti atthena ayameva pātāloti dassento sārīrikānaṃ kho etaṃ bhikkhavetiādimāha.

Pātālena paccuṭṭhāsīti pātālasmiṃ na patiṭṭhāsi. Gādhanti patiṭṭhaṃ. Akkandatīti anibaddhaṃ vippalāpaṃ vilapanto kandati. Dubbaloti dubbalañāṇo. Appathāmakoti ñāṇathāmassa parittatāya parittathāmako. Imasmiṃ sutte ariyasāvakoti sotāpanno. Sotāpanno hi ettha dhuraṃ, balavavipassako na tikkhabuddhi uppannaṃ vedanaṃ ananuvattitvā patiṭṭhātuṃ samattho yogāvacaropi vaṭṭati.

  1. Daṭṭhabbasuttavaṇṇanā

  2. Pañcame dukkhato daṭṭhabbāti vipariṇāmanavasena dukkhato daṭṭhabbā. Sallatoti dukkhāpanavinivijjhanaṭṭhena sallāti daṭṭhabbā. Aniccatoti adukkhamasukhā hutvā abhāvākārena aniccato daṭṭhabbā. Addāti addasa. Santanti santasabhāvaṃ.

  3. Sallasuttavaṇṇanā

  4. Chaṭṭhe tatrāti tesu dvīsu janesu. Anuvedhaṃ vijjheyyāti tasseva vaṇamukhassa aṅgulantare vā dvaṅgulantare vā āsannapadese anugatavedhaṃ. Evaṃ viddhassa hi sā anuvedhā vedanā paṭhamavedanāya balavatarā hoti, pacchā uppajjamānā domanassavedanāpi evameva purimavedanāya balavatarā hoti. Dukkhāya vedanāya nissaraṇanti dukkhāya vedanāya hi samādhimaggaphalāni nissaraṇaṃ, taṃ so na jānāti, kāmasukhameva nissaraṇanti jānāti. Tāsaṃ vedanānanti tāsaṃ sukhadukkhavedanānaṃ. Saññutto naṃ vedayatīti kilesehi sampayuttova hutvā taṃ vedanaṃ vedayati, na vippayutto. Saññutto dukkhasmāti karaṇatthe nissakkaṃ, dukkhena sampayuttoti attho. Saṅkhātadhammassāti viditadhammassa tulitadhammassa. Bahussutassāti pariyattibahussutassa paṭivedhabahussutassa ca. Sammā pajānāti bhavassa pāragūti bhavassa pāraṃ nibbānaṃ gato, tadeva nibbānaṃ sammā pajānāti. Imasmimpi sutte ārammaṇānusayova kathito. Ariyasāvakesu ca khīṇāsavo ettha dhuraṃ, anāgāmīpi vaṭṭatīti vadanti.

  5. Paṭhamagelaññasuttavaṇṇanā

  6. Sattame yena gilānasālā tenupasaṅkamīti 『『sadevake loke aggapuggalo tathāgatopi gilānupaṭṭhānaṃ gacchati, upaṭṭhātabbayuttakā nāma gilānāti bhikkhū saddahitvā okappetvā gilāne upaṭṭhātabbe maññissantī』』ti ca 『『ye tattha kammaṭṭhānasappāyā, tesaṃ kammaṭṭhānaṃ kathessāmī』』ti ca cintetvā upasaṅkami. Kāye kāyānupassītiādīsu yaṃ vattabbaṃ, taṃ parato vakkhāma. Aniccānupassīti aniccataṃ anupassanto. Vayānupassīti vayaṃ anupassanto. Virāgānupassīti virāgaṃ anupassanto. Nirodhānupassīti nirodhaṃ anupassanto. Paṭinissaggānupassīti paṭinissaggaṃ anupassanto.

Ettāvatā kiṃ dassitaṃ hoti? Imassa bhikkhuno āgamanīyapaṭipadā, satipaṭṭhānāpi hi pubbabhāgāyeva, sampajaññepi aniccānupassanā vayānupassanā virāgānupassanāti ca imāpi tisso anupassanā pubbabhāgāyeva, nirodhānupassanāpi paṭinissaggānupassanāpi imā dve missakā. Ettāvatā imassa bhikkhuno bhāvanākālo dassitoti. Sesaṃ vuttanayameva.

8-9. Dutiyagelaññasuttādivaṇṇanā

256-257. Aṭṭhame imameva phassaṃ paṭiccāti vutte bujjhanakānaṃ ajjhāsayena vuttaṃ, atthato panetaṃ ninnānākaraṇaṃ. Kāyova hi ettha phassoti vutto. Navamaṃ uttānameva.

  1. Phassamūlakasuttavaṇṇanā

  2. Dasame sukhavedaniyanti sukhavedanāya paccayabhūtaṃ. Sesesupi eseva nayo. Anupadavaṇṇanā panettha heṭṭhā vitthāritāva. Imasmiṃ suttadvaye sammasanacāravedanā kathitā.

Sagāthāvaggo paṭhamo.

  1. Rahogatavaggo

  2. Rahogatasuttavaṇṇanā

  3. Rahogatavaggassa paṭhame yaṃ kiñci vedayitaṃ, taṃ dukkhasminti yaṃ kiñci vedayitaṃ, taṃ sabbaṃ dukkhanti attho. Saṅkhārānaṃyeva aniccatantiādīsu yā esā saṅkhārānaṃ aniccatā khayadhammatā vayadhammatā vipariṇāmadhammatā, etaṃ sandhāya yaṃ kiñci vedayitaṃ, taṃ dukkhanti mayā bhāsitanti dīpeti. Yā hi saṅkhārānaṃ aniccatā, vedanānampi sā aniccatā eva. Aniccatā ca nāmesā maraṇaṃ, maraṇato uttari dukkhaṃ nāma natthīti iminā adhippāyena sabbā vedanā dukkhāti vuttā. Atha kho pana bhikkhu mayāti idaṃ na kevalaṃ ahaṃ vedanānaṃyeva nirodhaṃ paññāpemi, imesampi dhammānaṃ nirodhaṃ paññāpemīti dassanatthaṃ āraddhaṃ. Vūpasamo ca passaddhiyo ca evarūpāya desanāya bujjhanakānaṃ ajjhāsayena vuttā. Saññāvedayitanirodhaggahaṇena cettha cattāro āruppā gahitāva hontīti veditabbā.

2-3. Paṭhamaākāsasuttādivaṇṇanā

260-261. Dutiye puthū vāyanti mālutāti bahū vātā vāyanti. Sesaṃ uttānatthamevāti. Tatiyaṃ vinā gāthāhi bujjhantānaṃ ajjhāsayena vuttaṃ.

  1. Agārasuttavaṇṇanā

  2. Catutthe puratthimāti puratthimāya. Evaṃ sabbattha. Sāmisāpi sukhā vedanātiādīsu sāmisā sukhā nāma kāmāmisapaṭisaṃyuttā vedanā. Nirāmisā sukhā nāma paṭhamajjhānādivasena vipassanāvasena anussativasena ca uppannā vedanā. Sāmisā dukkhā nāma kāmāmiseneva sāmisā vedanā, nirāmisā dukkhā nāma anuttaresu vimokkhesu pihaṃ upaṭṭhāpayato pihapaccayā uppannadomanassavedanā. Sāmisā adukkhamasukhā nāma kāmāmiseneva sāmisā vedanā. Nirāmisā adukkhamasukhā nāma catutthajjhānavasena uppannā adukkhamasukhā vedanā.

5-8. Paṭhamaānandasuttādivaṇṇanā

263-266. Pañcamādīni cattāri heṭṭhā kathitanayāneva. Purimāni panettha dve paripuṇṇapassaddhikāni, pacchimāni upaḍḍhapassaddhikāni. Desanāya bujjhanakānaṃ ajjhāsayena vuttāni.

9-10. Pañcakaṅgasuttādivaṇṇanā

267-268. Navame pañcakaṅgo thapatīti pañcakaṅgoti tassa nāmaṃ, vāsipharasunikhādanadaṇḍamuggarakāḷasuttanāḷisaṅkhātehi vā pañcahi aṅgehi samannāgatattā so pañcakaṅgoti paññāto. Thapatīti vaḍḍhakījeṭṭhako. Udāyīti paṇḍitaudāyitthero. Pariyāyanti kāraṇaṃ. Dvepānandāti dvepi, ānanda, pariyāyenāti kāraṇena. Ettha ca kāyikacetasikavasena dve veditabbā, sukhādivasena tissopi, indriyavasena sukhindriyādikā pañca, dvāravasena cakkhusamphassajādikā cha, upavicāravasena 『『cakkhunā rūpaṃ disvā somanassaṭhāniyaṃ rūpaṃ upavicaratī』』tiādikā aṭṭhārasa, cha gehasitāni somanassāni, cha nekkhammasitāni, cha gehasitāni domanassāni, cha nekkhammasitāni, cha gehasitā upekkhā, cha nekkhammasitāti evaṃ chattiṃsa. Tā atīte chattiṃsa, anāgate chattiṃsa, paccuppanne chattiṃsāti evaṃ aṭṭhasataṃ vedanā veditabbā.

Pañcimeānanda kāmaguṇāti ayaṃ pāṭiyekko anusandhi. Na kevalañhi dve ādiṃ katvā vedanā bhagavatā paññattā, pariyāyena ekāpi vedanā kathitā, taṃ dassento pañcakaṅgassa thapatino vādaṃ upatthambhetuṃ imaṃ desanaṃ ārabhi. Abhikkantataranti sundarataraṃ. Paṇītataranti atappakataraṃ. Ettha ca catutthajjhānato paṭṭhāya adukkhamasukhā vedanā, sāpi santaṭṭhena paṇītaṭṭhena ca sukhanti vuttā. Nirodho avedayitasukhavasena sukhaṃ nāma jāto. Pañcakāmaguṇavasena hi aṭṭhasamāpattivasena ca uppannaṃ vedayitaṃ sukhaṃ nāma, nirodho avedayitasukhaṃ nāma. Iti vedayitasukhaṃ vā hotu avedayitasukhaṃ vā, niddukkhabhāvasaṅkhātena sukhaṭṭhena ekantasukhameva jātaṃ.

Yattha yatthāti yasmiṃ yasmiṃ ṭhāne. Sukhaṃ upalabbhatīti vedayitaṃ sukhaṃ vā avedayitaṃ sukhaṃ vā upalabbhati. Taṃ taṃ tathāgato sukhasmiṃ paññapeti, taṃ sabbaṃ tathāgato niddukkhabhāvaṃ sukhasmiṃyeva paññapetīti idha bhagavā nirodhasamāpattiṃ sīsaṃ katvā neyyapuggalassa vasena arahattanikūṭeneva desanaṃ niṭṭhāpesi. Dasamaṃ uttānatthamevāti.

Rahogatavaggo dutiyo.

  1. Aṭṭhasatapariyāyavaggo

  2. Sīvakasuttavaṇṇanā

  3. Tatiyavaggassa paṭhame moḷiyasīvakoti sīvakoti tassa nāmaṃ. Cūḷā panassa atthi, tasmā moḷiyasīvakoti vuccati. Paribbājakoti channaparibbājako. Pittasamuṭṭhānānīti pittapaccayāni. Vedayitānīti vedanā. Tattha pittapaccayā tisso vedanā uppajjanti. Kathaṃ? Ekacco hi 『『pittaṃ me kupitaṃ dujjānaṃ kho pana jīvita』』nti dānaṃ deti, sīlaṃ samādiyati uposathakammaṃ karoti, evamassa kusalavedanā uppajjati. Ekacco 『『pittabhesajjaṃ karissāmī』』ti pāṇaṃ hanati, adinnaṃ ādiyati, musā bhaṇati, dasa dussīlyakammāni karoti, evamassa akusalavedanā uppajjati. Ekacco 『『ettakenapi me bhesajjakaraṇena pittaṃ na vūpasammati, alaṃ yaṃ hoti. taṃ hotū』』ti majjhatto kāyikavedanaṃ adhivāsento nipajjati, evaṃ assa abyākatavedanā uppajjati.

Sāmampi kho etanti taṃ taṃ pittavikāraṃ disvā attanāpi etaṃ veditabbaṃ. Saccasammatanti bhūtasammataṃ. Lokopi hissa sarīre sabalavaṇṇatādipittavikāraṃ disvā 『『pittamassa kupita』』nti jānāti. Tasmāti yasmā sāmañca viditaṃ lokassa ca saccasammataṃ atidhāvanti, tasmā. Semhasamuṭṭhānādīsupi eseva nayo. Ettha pana sannipātikānīti tiṇṇampi pittādīnaṃ kopena samuṭṭhitāni. Utupariṇāmajānīti visabhāgaututo jātāni. Jaṅgaladesavāsīnañhi anupadese vasantānaṃ visabhāgo utu uppajjati, anupadesavāsīnañca jaṅgaladeseti evaṃ malayasamuddatīrādivasenāpi utuvisabhāgatā uppajjatiyeva. Tato jātāti utupariṇāmajātāni nāma.

Visamaparihārajānīti mahābhāravahanasudhākoṭṭanādito vā avelāya carantassa sappaḍaṃsakūpapātādito vā visamaparihārato jātāni. Opakkamikānīti 『『ayaṃ coro vā pāradāriko vā』』ti gahetvā jaṇṇukakapparamuggarādīhi nippothanaupakkamaṃ paccayaṃ katvā uppannāni. Etaṃ bahi upakkamaṃ labhitvā koci vuttanayeneva kusalaṃ karoti, koci akusalaṃ, koci adhivāsento nipajjati. Kammavipākajānīti kevalaṃ kammavipākato, jātāni. Tesupi hi uppannesu vuttanayeneva koci kusalaṃ karoti, koci akusalaṃ, koci adhivāsento nipajjati. Evaṃ sabbavāresu tividhāva vedanā honti.

Tattha purimehi sattahi kāraṇehi uppannā sārīrikā vedanā sakkā paṭibāhituṃ, kammavipākajānaṃ pana sabbabhesajjānipi sabbaparittānipi nālaṃ paṭighātāya. Imasmiṃ sutte lokavohāro nāma kathitoti.

2-10. Aṭṭhasatasuttādivaṇṇanā

270-278. Dutiye aṭṭhasatapariyāyanti aṭṭhasatassa kāraṇabhūtaṃ. Dhammapariyāyanti dhammakāraṇaṃ. Kāyikā ca cetasikā cāti ettha kāyikā kāmāvacareyeva labbhanti, cetasikā catubhūmikāpi . Sukhātiādīsu sukhā vedanā arūpāvacare natthi, sesāsu tīsu bhūmīsu labbhanti, dukkhā kāmāvacarāva, itarā catubhūmikā. Pañcake sukhindriyadukkhindriyadomanassindriyāni kāmāvacarāneva, somanassindriyaṃ tebhūmakaṃ, upekkhindriyaṃ catubhūmakaṃ. Chakke pañcasu dvāresu vedanā kāmāvacarāva, manodvāre catubhūmikā, aṭṭhārasake chasu iṭṭhārammaṇesu somanassena saha upavicarantīti somanassūpavicārā. Sesadvayepi eseva nayo. Iti ayaṃ desanā vicāravasena āgatā, taṃsampayuttānaṃ pana somanassādīnaṃ vasena idha aṭṭhārasa vedanā veditabbā.

Cha gehasitāni somanassānītiādīsu 『『cakkhuviññeyyānaṃ rūpānaṃ iṭṭhānaṃ kantānaṃ manāpānaṃ manoramānaṃ lokāmisapaṭisaṃyuttānaṃ paṭilābhaṃ vā paṭilābhato samanupassato pubbe vā paṭiladdhapubbaṃ atītaṃ niruddhaṃ vipariṇataṃ samanussarato uppajjati somanassaṃ. Yaṃ evarūpaṃ somanassaṃ, idaṃ vuccati gehasitaṃ somanassa』』nti (ma. ni. 3.306). Evaṃ chasu dvāresu vuttakāmaguṇanissitāni somanassāni cha gehasitasomanassāni nāma.

『『Rūpānaṃ tveva aniccataṃ viditvā vipariṇāmavirāganirodhaṃ 『pubbe ceva rūpā etarahi ca, sabbe te rūpā aniccā dukkhā vipariṇāmadhammā』ti evametaṃ yathābhūtaṃ sammappaññāya passato uppajjati somanassaṃ. Yaṃ evarūpaṃ somanassaṃ, idaṃ vuccati nekkhammasitaṃ somanassa』』nti (ma. ni. 3.306) evaṃ chasu dvāresu iṭṭhārammaṇe āpāthagate aniccatādivasena vipassanaṃ paṭṭhapetvā ussukkāpetuṃ sakkontassa 『『ussukkitā me vipassanā』』ti somanassajātassa uppannasomanassāni cha nekkhammasitasomanassāni nāma.

『『Cakkhuviññeyyānaṃ rūpānaṃ iṭṭhānaṃ kantānaṃ manāpānaṃ manoramānaṃ lokāmisapaṭisaṃyuttānaṃ appaṭilābhaṃ vā appaṭilābhato samanupassato pubbe vā paṭiladdhapubbaṃ atītaṃ niruddhaṃ vipariṇataṃ samanussarato uppajjati domanassaṃ. Yaṃ evarūpaṃ domanassaṃ, idaṃ vuccati gehasitaṃ domanassa』』nti. Evaṃ chasu dvāresu 『『iṭṭhārammaṇaṃ nānubhavissāmi nānubhavāmī』』ti vitakkayato uppannāni kāmaguṇanissitadomanassāni cha gehasitadomanassāni nāma.

『『Rūpānaṃ tveva aniccataṃ viditvā vipariṇāmavirāganirodhaṃ 『pubbe ceva rūpā etarahi ca , sabbe te rūpā aniccā dukkhā vipariṇāmadhammā』ti evametaṃ yathābhūtaṃ sammappaññāya disvā anuttaresu vimokkhesu pihaṃ upaṭṭhāpeti 『kudāssu nāmāhaṃ tadāyatanaṃ upasampajja viharissāmi, yadariyā etarahi āyatanaṃ upasampajja viharantī』』ti. Iti anuttaresu vimokkhesu pihaṃ upaṭṭhāpayato uppajjati pihapaccayā domanassaṃ. Yaṃ evarūpaṃ domanassaṃ, idaṃ vuccati nekkhammasitaṃ domanassanti; evaṃ chasu dvāresu iṭṭhārammaṇe āpāthagate anuttaravimokkhasaṅkhātaariyaphaladhammesu pihaṃ upaṭṭhāpetvā tadadhigamāya aniccatādivasena vipassanaṃ paṭṭhapetvā ussukkāpetuṃ asakkontassa 『『imampi pakkhaṃ imampi māsaṃ imampi saṃvaccharaṃ vipassanaṃ ussukkāpetvā ariyabhūmiṃ pāpuṇituṃ nāsakkhi』』nti anusocato uppannāni domanassāni cha nekkhammasitadomanassāni nāma.

『『Cakkhunā rūpaṃ disvā uppajjati upekkhā bālassa mūḷhassa puthujjanassa anodhijinassa avipākajinassa anādīnavadassāvino assutavato puthujjanassa . Yā evarūpā upekkhā, rūpaṃ sā nātivattati, tasmā sā upekkhā gehasitāti vuccatī』』ti; evaṃ chasu dvāresu iṭṭhārammaṇe āpāthagate guḷapiṇḍake nilīnamakkhikā viya rūpādīni anativattamānā tattheva laggā laggitā hutvā uppannakāmaguṇanissitā upekkhā cha gehasitaupekkhā nāma.

『『Rūpānaṃ tveva aniccataṃ viditvā vipariṇāmavirāganirodhaṃ pubbe ceva rūpā etarahi ca, 『sabbe te rūpā aniccā dukkhā vipariṇāmadhammā』ti evametaṃ yathābhūtaṃ sammappaññāya passato uppajjati upekkhā. Yā evarūpā upekkhā, rūpaṃ sā ativattati, tasmā sā upekkhā nekkhammasitāti vuccatī』』ti; evaṃ chasu dvāresu iṭṭhādiārammaṇe āpāthagate iṭṭhe arajjantassa aniṭṭhe adussantassa asamapekkhane amuyhantassa uppannā vipassanāñāṇasampayuttā upekkhā nekkhammasitaupekkhā nāma. Imasmiṃ sutte sabbasaṅgāhako catubhūmakadhammaparicchedo kathito. Tatiyādīni uttānatthāneva.

  1. Nirāmisasuttavaṇṇanā

  2. Ekādasame sāmisāti kilesāmisena sāmisā. Nirāmisatarāti nirāmisāyapi jhānapītiyā nirāmisatarāva. Nanu ca dvīsu jhānesu pīti mahaggatāpi hoti lokuttarāpi, paccavekkhaṇapīti lokiyāva, sā kasmā nirāmisatarā jātāti? Santapaṇītadhammapaccavekkhaṇavasena uppannattā. Yathā hi rājavallabho cūḷupaṭṭhāko appaṭihārikaṃ yathāsukhaṃ rājakulaṃ pavisanto seṭṭhisenāpatiādayo pādena paharantopi na gaṇeti. Kasmā? Rañño āsannaparicārakattā. Iti so tehi uttaritaro hoti, evamayampi santapaṇītadhammapaccavekkhaṇavasena uppannattā lokuttarapītitopi uttaritarāti veditabbā. Sesavāresupi eseva nayo.

Vimokkhavāre pana rūpapaṭisaṃyutto vimokkho attano ārammaṇabhūtena rūpāmisavaseneva sāmiso nāma, arūpapaṭisaṃyutto rūpāmisābhāvena nirāmiso nāmāti.

Vedanāsaṃyuttavaṇṇanā niṭṭhitā.

  1. Mātugāmasaṃyuttaṃ

  2. Paṭhamapeyyālavaggo

1-2. Mātugāmasuttādivaṇṇanā

280-281. Mātugāmasaṃyuttassa paṭhame aṅgehīti aguṇaṅgehi. Na ca rūpavāti na rūpasampanno virūpo duddasiko. Na ca bhogavāti na bhogasampanno niddhano. Na ca sīlavāti na sīlasampanno dussīlo. Alaso cāti kantanapacanādīni kammāni kātuṃ na sakkoti, kusīto ālasiyo nisinnaṭṭhāne nisinnova, ṭhitaṭhāne ṭhitova niddāyati eva. Pajañcassa na labhatīti assa purisassa kulavaṃsapatiṭṭhāpakaṃ puttaṃ na labhati, vañjhitthī nāma hoti. Sukkapakkho vuttavipariyāyena veditabbo. Dutiyaṃ paṭhame vuttanayeneva parivattetabbaṃ.

  1. Āveṇikadukkhasuttavaṇṇanā

  2. Tatiye āveṇikānīti pāṭipuggalikāni purisehi asādhāraṇāni. Pāricariyanti paricārikabhāvaṃ.

  3. Tīhidhammehisuttādivaṇṇanā

283-303. Catutthe maccheramalapariyuṭṭhitenāti pubbaṇhasamayasmiñhi mātugāmo khīradadhisaṅgopanarandhanapacanādīni kātuṃ āraddho, puttakehipi yāciyamāno kiñci dātuṃ na icchati. Tenetaṃ vuttaṃ 『『pubbaṇhasamayaṃ maccheramalapariyuṭṭhitena cetasā』』ti. Majjhanhikasamaye pana mātugāmo kodhābhibhūtova hoti, antoghare kalahaṃ alabhanto paṭivissakagharampi gantvā kalahaṃ karoti, sāmikassa ca ṭhitanisinnaṭṭhānāni vilokento vicarati. Tena vuttaṃ 『『majjhanhikasamayaṃ issāpariyuṭṭhitena cetasā』』ti. Sāyanhe panassā asaddhammapaṭisevanāya cittaṃ namati. Tena vuttaṃ 『『sāyanhasamayaṃ kāmarāgapariyuṭṭhitena cetasā』』ti. Pañcamādīni uttānatthāneva.

  1. Balavaggo

  2. Visāradasuttavaṇṇanā

  3. Dasame rūpabalantiādīsu rūpasampatti rūpabalaṃ, bhogasampatti bhogabalaṃ, ñātisampatti ñātibalaṃ, puttasampatti puttabalaṃ, sīlasampatti sīlabalaṃ. Pañcasīladasasīlāni akhaṇḍāni katvā rakkhantassa hi sīlasampattiyeva sīlabalaṃ nāma hoti. Imāni kho bhikkhave pañca balānīti imāni pañca upatthambhanaṭṭhena balāni nāma vuccanti.

2-10. Pasayhasuttādivaṇṇanā

305-313.Pasayhāti abhibhavitvā. Abhibhuyya vattatīti abhibhavati ajjhottharati. Neva rūpabalaṃ tāyatīti neva rūpabalaṃ tāyituṃ rakkhituṃ sakkoti. Nāsenteva naṃ, kule na vāsentīti 『『dussīlā saṃbhinnācārā atikkantamariyādā』』ti gīvāyaṃ gahetvā nīharanti, na tasmiṃ kule vāsenti. Vāsenteva naṃ kule, na nāsentīti 『『kiṃ rūpena bhogādīhi vā, parisuddhasīlā esā ācārasampannā』』ti ñatvā ñātakā tasmiṃ kule vāsentiyeva, na nāsenti. Sesaṃ sabbattha uttānatthamevāti.

Mātugāmasaṃyuttavaṇṇanā niṭṭhitā.

  1. Jambukhādakasaṃyuttaṃ

  2. Nibbānapañhāsuttavaṇṇanā

  3. Jambukhādakasaṃyutte jambukhādako paribbājakoti evaṃnāmo therassa bhāgineyyo channaparibbājako. Yo kho āvuso rāgakkhayoti nibbānaṃ āgamma rāgo khīyati, tasmā nibbānaṃ rāgakkhayoti vuccati. Dosamohakkhayesupi eseva nayo.

Yo pana imināva suttena kilesakkhayamattaṃ nibbānanti vadeyya, so vattabbo 『『kassa kilesānaṃ khayo, kiṃ attano, udāhu paresa』』nti? Addhā 『『attano』』ti vakkhati. Tato pucchitabbo 『『gotrabhuñāṇassa kiṃ ārammaṇa』』nti? Jānamāno 『『nibbāna』』nti vakkhati. Kiṃ pana gotrabhuñāṇakkhaṇe kilesā khīṇā khīyanti khīyissantīti? 『『Khīṇā』』ti vā 『『khīyantī』』ti vā na vattabbā, 『『khīyissantī』』ti pana vattabbāti. Kiṃ pana tesu akhīṇesuyeva kilesesu gotrabhuñāṇaṃ kilesakkhayaṃ ārammaṇaṃ karotīti? Addhā evaṃ vutte niruttaro bhavissati.

Maggañāṇenāpi cetaṃ yojetabbaṃ. Maggakkhaṇepi hi kilesā 『『khīṇā』』ti vā 『『khīyissantī』』ti vā na vattabbā, 『『khīyantī』』ti pana vattabbā, na ca akhīṇesuyeva kilesesu kilesakkhayo ārammaṇaṃ hoti, tasmā sampaṭicchitabbametaṃ. Yaṃ āgamma rāgādayo khīyanti, taṃ nibbānaṃ. Taṃ panetaṃ 『『rūpino dhammā arūpino dhammā』』tiādīsu (dha. sa. dukamātikā 11) dukesu arūpino dhammāti saṅgahitattā na kilesakkhayamattamevāti.

  1. Arahattapañhāsuttavaṇṇanā

  2. Arahattapañhabyākaraṇe yasmā arahattaṃ rāgadosamohānaṃ khīṇante uppajjati, tasmā 『『rāgakkhayo dosakkhayo mohakkhayo』』ti vuttaṃ.

3-15. Dhammavādīpañhāsuttādivaṇṇanā

316-328.Teloke sugatāti te rāgādayo pahāya gatattā suṭṭhu gatāti sugatā. Dukkhassa kho āvuso pariññatthanti vaṭṭadukkhassa parijānanatthaṃ. Dukkhatāti dukkhasabhāvo. Dukkhadukkhatātiādīsu dukkhasaṅkhāto dukkhasabhāvo dukkhadukkhatā. Sesapadadvayepi eseva nayo.

  1. Dukkarapañhāsuttavaṇṇanā

329.Abhiratīti pabbajjāya anukkaṇṭhanatā. Naciraṃ āvusoti āvuso dhammānudhammappaṭipanno bhikkhu 『『pāto anusiṭṭho sāyaṃ visesamadhigamissati, sāyaṃ anusiṭṭho pāto visesamadhigamissatī』』ti (ma. ni. 2.345) vuttattā ghaṭento vāyamanto nacirassaṃ lahuyeva arahaṃ assa, arahatte patiṭṭhaheyyāti dasseti. Sesaṃ sabbattha uttānatthamevāti.

Jambukhādakasaṃyuttavaṇṇanā niṭṭhitā.

  1. Sāmaṇḍakasaṃyuttavaṇṇanā

330-331. Sāmaṇḍakasaṃyuttepi imināva nayena attho veditabbo.

Sāmaṇḍakasaṃyuttavaṇṇanā niṭṭhitā.

  1. Moggallānasaṃyuttaṃ

1-8. Paṭhamajhānapañhāsuttādivaṇṇanā

332-339. Moggallānasaṃyutte kāmasahagatāti pañcanīvaraṇasahagatā. Tassa hi paṭhamajjhānavuṭṭhitassa pañca nīvaraṇāni santato upaṭṭhahiṃsu. Tenassa taṃ paṭhamajjhānaṃ hānabhāgiyaṃ nāma ahosi. Taṃ pamādaṃ ñatvā satthā 『『mā pamādo』』ti ovādaṃ adāsi. Dutiyajjhānādīsupi imināva nayena attho veditabbo. Ārammaṇasahagatameva hettha 『『sahagata』』nti vuttaṃ.

  1. Animittapañhāsuttavaṇṇanā

340.Animittaṃ cetosamādhinti niccanimittādīni pahāya pavattaṃ vipassanāsamādhiṃyeva sandhāyetaṃ vuttanti. Nimittānusāri viññāṇaṃ hotīti evaṃ iminā vipassanāsamādhivihārena viharato vipassanāñāṇe tikkhe sūre vahamāne. Yathā nāma purisassa tikhiṇena pharasunā rukkhaṃ chindantassa 『『suṭṭhu vata me pharasu vahatī』』ti khaṇe khaṇe pharasudhāraṃ olokentassa chejjakiccaṃ na nipphajjati, evaṃ therassāpi 『『sūraṃ vata me hutvā ñāṇaṃ vahatī』』ti vipassanaṃ ārabbha nikanti uppajjati. Atha vipassanākiccaṃ sādhetuṃ nāsakkhi. Taṃ sandhāya vuttaṃ 『『nimittānusāri viññāṇaṃ hotī』』ti. Sabbanimittānaṃ amanasikārā animittaṃ cetosamādhiṃ upasampajja vihāsinti sabbesaṃ niccasukhaattanimittānaṃ amanasikārena animittaṃ vuṭṭhānagāminivipassanāsampayuttaṃ cetosamādhiṃ nibbānārammaṇaṃ uparimaggaphalasamādhiṃ upasampajja vihāsiṃ.

10-11. Sakkasuttādivaṇṇanā

341-342.Aveccappasādenāti acalappasādena. Dasahi ṭhānehīti dasahi kāraṇehi. Adhigaṇhantīti abhibhavanti, atikkamitvā tiṭṭhanti. Sesaṃ sabbattha uttānatthamevāti.

Moggallānasaṃyuttavaṇṇanā niṭṭhitā.

  1. Cittasaṃyuttaṃ

  2. Saṃyojanasuttavaṇṇanā

  3. Cittasaṃyuttassa paṭhame macchikāsaṇḍeti evaṃnāmake vanasaṇḍe. Ayamantarākathā udapādīti porāṇakattherā atiracchānakathā honti, nisinnanisinnaṭṭhāne pañhaṃ samuṭṭhāpetvā ajānantā pucchanti, jānantā vissajjenti, tena nesaṃ ayaṃ kathā udapādi. Migapathakanti evaṃnāmakaṃ attano bhogagāmaṃ. So kira ambāṭakārāmassa piṭṭhibhāge hoti. Tenupasaṅkamīti 『『therānaṃ pañhaṃ vissajjetvā phāsuvihāraṃ katvā dassāmī』』ti cintetvā upasaṅkami. Gambhīre buddhavacaneti atthagambhīre ceva dhammagambhīre ca buddhavacane. Paññācakkhu kamatīti ñāṇacakkhu vahati pavattati.

  4. Paṭhamaisidattasuttavaṇṇanā

  5. Dutiye āyasmantaṃ theranti tesu theresu jeṭṭhakaṃ mahātheraṃ. Tuṇhī ahosīti jānantopi avisāradattā na kiñci byāhari. Byākaromahaṃ bhanteti 『『ayaṃ thero neva attanā byākaroti, na aññe ajjhesati, upāsakopi bhikkhusaṅghaṃ viheseti, ahametaṃ byākaritvā phāsuvihāraṃ katvā dassāmī』』ti cintetvā āsanato vuṭṭhāya therassa santikaṃ gantvā evaṃ okāsamakāsi, katāvakāso pana attano āsane nisīditvā byākāsi.

Sahatthāti sahatthena. Santappesīti yāvadicchakaṃ dento suṭṭhu tappesi. Sampavāresīti 『『alaṃ ala』』nti hatthasaññāya ceva vācāya ca paṭikkhipāpesi. Onītapattapāṇinoti pāṇito apanītapattā dhovitvā thavikāya osāpetvā aṃse laggitapattāti attho.

  1. Dutiyaisidattasuttavaṇṇanā

  2. Tatiye avantiyāti dakkhiṇāpathe avantiraṭṭhe. Kalyāṇaṃ vuccatīti 『『catūhi paccayehi paṭijaggissāmī』』ti vacanaṃ niddosaṃ anavajjaṃ vuccati tayā upāsakāti adhippāyena vadati.

  3. Mahakapāṭihāriyasuttavaṇṇanā

  4. Catutthe sesakaṃ vissajjethāti tassa kira therehi saddhiṃyeva kaṃsathālaṃ pamajjitvā pāyāsaṃ vaḍḍhetvā adaṃsu. So bhuttapāyāso therehiyeva saddhiṃ gantukāmo cintesi 『『ghare tāva upāsikā sesakaṃ vicāreti, idha panime dāsakammakārā mayā avuttā na vicāressanti, evāyaṃ paṇītapāyāso nassissatī』』ti tesaṃ anujānanto evamāha. Kuthitanti kudhitaṃ, heṭṭhā santattāya vālikāya upari ātapena ca atitikhiṇanti attho. Idaṃ pana tepiṭake buddhavacane asambhinnapadaṃ. Paveliyamānenāti paṭiliyamānena sādhu khvassa bhanteti 『『phāsuvihāraṃ karissāmi nesa』』nti cintetvā evamāha.

Iddhābhisaṅkhāraṃ abhisaṅkharīti adhiṭṭhāniddhiṃ akāsi. Ettha ca 『『mandamando sītakavāto vāyatu, abbhamaṇḍapaṃ katvā devo ekamekaṃ phusāyatū』』ti evaṃ nānāparikammaṃ – 『『savāto devo vassatū』』ti evaṃ adhiṭṭhānaṃ ekatopi hoti. 『『Savāto devo vassatūti ekatoparikammaṃ, mandamando sītakavāto vāyatu, abbhamaṇḍapaṃ katvā devo ekamekaṃ phusāyatū』』ti evaṃ nānāadhiṭṭhānaṃ hoti. Vuttanayeneva nānāparikammaṃ nānādhiṭṭhānaṃ, ekato parikammaṃ ekato adhiṭṭhānampi hotiyeva. Yathā tathā karontassa pana pādakajjhānato vuṭṭhāya kataparikammassa parikammānantarena mahaggataadhiṭṭhānacitteneva taṃ ijjhati. Okāsesīti vippakiri.

  1. Paṭhamakāmabhūsuttavaṇṇanā

  2. Pañcame nelaṅgoti niddoso. Setapacchādoti setapaṭicchādano. Anīghanti niddukkhaṃ. Muhuttaṃ tuṇhī hutvāti tassa atthapekkhanatthaṃ tīṇi piṭakāni kaṇṇe kuṇḍalaṃ viya sañcālento 『『ayaṃ imassa attho, ayaṃ imassa attho』』ti upaparikkhaṇatthaṃ muhuttaṃ tuṇhī hutvā. Vimuttiyāti arahattaphalavimuttiyā. Imaṃ pana pañhaṃ kathento upāsako dukkaraṃ akāsi. Sammāsambuddho hi 『『passatha no tumhe, bhikkhave, etaṃ bhikkhuṃ āgacchantaṃ odātakaṃ tanukaṃ tuṅganāsika』』nti (saṃ. ni. 2.245) attano diṭṭhena kathesi. Ayaṃ pana nayaggāhena 『『arahato etaṃ adhivacana』』nti āha.

  3. Dutiyakāmabhūsuttavaṇṇanā

  4. Chaṭṭhe kati nu kho bhante saṅkhārāti ayaṃ kira, gahapati, nirodhaṃ valañjeti, tasmā 『『nirodhapādake saṅkhāre pucchissāmī』』ti cintetvā evamāha. Theropissa adhippāyaṃ ñatvā puññābhisaṅkhārādīsu anekesu saṅkhāresu vijjamānesupi kāyasaṅkhārādayova ācikkhanto tayo kho gahapatītiādimāha. Tattha kāyappaṭibaddhattā kāyena saṅkharīyati nibbattīyatīti kāyasaṅkhāro. Vācāya saṅkharoti nibbattetīti vacīsaṅkhāro. Cittappaṭibaddhattā cittena saṅkharīyati nibbattīyatīti cittasaṅkhāro.

Katamopana bhanteti idha kiṃ pucchati? 『『Ime saṅkhārā aññamaññaṃ missā āluḷitā avibhūtā duddīpanā. Tathā hi kāyadvāre ādānaggahaṇamuñcanacopanāni pāpetvā uppannā aṭṭha kāmāvacarakusalacetanā dvādasa akusalacetanāti evaṃ kusalākusalā vīsati cetanāpi, assāsapassāsāpi kāyasaṅkhārotveva vuccanti. Vacīdvāre hanusañcopanaṃ vacībhedaṃ pāpetvā uppannā vuttappakārāva vīsati cetanāpi vitakkavicārāpi vacīsaṅkhārotveva vuccanti. Kāyavacīdvāresu copanaṃ apatvā raho nisinnassa cintayato uppannā kusalākusalā ekūnatiṃsacetanāpi, saññā ca vedanā cāti ime dve dhammāpi cittasaṅkhārotveva vuccanti. Evaṃ ime saṅkhārā aññamaññaṃ missā āluḷitā avibhūtā duddīpanā, te pākaṭe vibhūte katvā kathāpessāmī』』ti pucchi.

Kasmā pana bhanteti idha kāyasaṅkhārādināmassa padatthaṃ pucchati. Tassa vissajjane kāyappaṭibaddhāti kāyanissitā. Kāye sati honti, asati na honti. Cittappaṭibaddhāti cittanissitā. Citte sati honti, asati na honti.

Idāni 『『kiṃ nu kho esa saññāvedayitanirodhaṃ valañjeti, no valañjeti, ciṇṇavasī vā tattha no ciṇṇavasī』』ti jānanatthaṃ pucchanto kathaṃ pana bhante saññāvedayitanirodhasamāpatti hotīti āha. Tassa vissajjane samāpajjissanti vā samāpajjāmīti vā padadvayena nevasaññānāsaññāyatanasamāpattikālo kathito. Samāpannoti padena antonirodho. Tathā purimehi dvīhi padehi sacittakakālo kathito, pacchimena acittakakālo.

Pubbeva tathā cittaṃ bhāvitaṃ hotīti nirodhasamāpattito pubbe addhānaparicchedakāleyeva 『『ettakaṃ kālaṃ acittako bhavissāmī』』ti addhānaparicchedaṃ cittaṃ bhāvitaṃ hoti. Yaṃ taṃ tathattāya upanetīti yaṃ pana evaṃ bhāvitaṃ cittaṃ, taṃ puggalaṃ tathattāya acittakabhāvāya upaneti. Vacīsaṅkhāro paṭhamaṃ nirujjhatīti sesasaṅkhārehi paṭhamaṃ dutiyajjhāneyeva nirujjhati. Tato kāyasaṅkhāroti tato paraṃ kāyasaṅkhāro catutthajjhāne nirujjhati. Tato cittasaṅkhāroti tato paraṃ cittasaṅkhāro antonirodhe nirujjhati. Āyūti rūpajīvitindriyaṃ. Viparibhinnānīti upahatāni vinaṭṭhāni.

Tattha keci 『『nirodhasamāpannassa 『cittasaṅkhāro ca niruddho』ti vacanato cittaṃ aniruddhaṃ hoti, tasmā sacittakāpi ayaṃ samāpattī』』ti vadanti. Te vattabbā – 『『vacīsaṅkhāropissa niruddho』』ti vacanato vācā aniruddhā hoti, tasmā nirodhasamāpannena dhammampi kathentena sajjhāyampi karontena nisīditabbaṃ siyā. Yo cāyaṃ mato kālaṅkato, tassāpi cittasaṅkhāro niruddhoti vacanato cittaṃ aniruddhaṃ bhaveyya, tasmā kālaṅkate mātāpitaro vā arahante vā jhāpentena ānantariyakammaṃ kataṃ bhaveyya. Iti byañjane abhinivesaṃ akatvā ācariyānaṃ naye ṭhatvā attho upaparikkhitabbo. Attho hi paṭisaraṇaṃ, na byañjanaṃ.

Indriyāni vippasannānīti kiriyamayapavattasmiñhi vattamāne bahiddhārammaṇesu pasāde ghaṭṭentesu indriyāni kilamanti, upahatāni makkhittāni viya honti vātādīhi uṭṭhitarajena catumahāpathe ṭhapitaādāso viya. Yathā pana thavikāya pakkhipitvā mañjūsādīsu ṭhapito ādāso antoyeva virocati, evaṃ nirodhasamāpannassa bhikkhuno antonirodhe pañca pasādā ativiya virocanti. Tena vuttaṃ 『『indriyāni vippasannānī』』ti.

Vuṭṭhahissanti vā vuṭṭhahāmīti vā padadvayena antonirodhakālo kathito, vuṭṭhitoti padena phalasamāpattikālo. Tathā purimehi dvīhi padehi acittakakālo kathito, pacchimena sacittakakālo. Pubbeva tathā cittaṃ bhāvitaṃ hotīti nirodhasamāpattito pubbe addhānaparicchedakāleyeva 『『ettakaṃ kālaṃ acittako hutvā tato paraṃ sacittako bhavissāmī』』ti addhānaparicchedaṃ cittaṃ bhāvitaṃ hoti. Yaṃ taṃ tathattāya upanetīti yaṃ evaṃ bhāvitaṃ cittaṃ, taṃ puggalaṃ tathattāya sacittakabhāvāya upaneti. Iti heṭṭhā nirodhasamāpajjannakālo gahito, idha nirodhato vuṭṭhānakālo.

Idāni nirodhakathaṃ kathetuṃ kāloti nirodhakathā kathetabbā siyā. Sā panesā 『『dvīhi balehi samannāgatattā tayo ca saṅkhārānaṃ paṭipassaddhiyā soḷasahi ñāṇacariyāhi navahi samādhicariyāhi vasībhāvatāpaññā nirodhasamāpattiyaṃ ñāṇa』』nti mātikaṃ ṭhapetvā sabbākārena visuddhimagge kathitā, tasmā tattha kathitanayeneva gahetabbā. Ko panāyaṃ nirodho nāma? Catunnaṃ khandhānaṃ paṭisaṅkhā appavatti. Atha kimatthametaṃ samāpajjantīti? Saṅkhārānaṃ pavatte ukkaṇṭhitā sattāhaṃ acittakā hutvā sukhaṃ viharissāma, diṭṭhadhammanibbānaṃ nāmetaṃ yadidaṃ nirodhoti etadatthaṃ samāpajjanti.

Cittasaṅkhāro paṭhamaṃ uppajjatīti nirodhā vuṭṭhahantassa hi phalasamāpatticittaṃ paṭhamaṃ uppajjati. Taṃsampayuttaṃ saññañca vedanañca sandhāya 『『cittasaṅkhāro paṭhamaṃ uppajjatī』』ti āha. Tato kāyasaṅkhāroti tato paraṃ bhavaṅgasamaye kāyasaṅkhāro uppajjati.

Kiṃ pana phalasamāpatti assāsapassāse na samuṭṭhāpetīti? Samuṭṭhāpeti. Imassa pana catutthajjhānikā phalasamāpatti, sā na samuṭṭhāpeti. Kiṃ vā etena? Phalasamāpatti paṭhamajjhānikā vā hotu dutiyatatiyacatutthajjhānikā vā, santasamāpattito vuṭṭhitassa bhikkhuno assāsapassāsā abbohārikā honti, tesaṃ abbohārikabhāvo sañjīvattheravatthunā veditabbo. Sañjīvattherassa hi samāpattito vuṭṭhāya kiṃsukapupphasadise vītaccitaṅgāre maddamānassa gacchato cīvare aṃsumattampi na jhāyi, usmākāramattampi nāhosi. Samāpattibalaṃ nāmetanti vadanti. Evameva santāya phalasamāpattiyā vuṭṭhitassa bhikkhuno assāsapassāsā abbohārikā hontīti bhavaṅgasamayenevetaṃ kathitanti veditabbaṃ.

Tatovacīsaṅkhāroti tato paraṃ kiriyamayapavattavalañjanakāle vacīsaṅkhāro uppajjati. Kiṃ bhavaṅgaṃ vitakkavicāre na samuṭṭhāpetīti? Samuṭṭhāpeti. Taṃsamuṭṭhānā pana vitakkavicārā vācaṃ abhisaṅkhātuṃ na sakkontīti kiriyamayapavattavalañjanakālenevetaṃ kathitaṃ.

Suññato phassotiādayo saguṇenāpi ārammaṇenāpi kathetabbā. Saguṇena tāva suññatā nāma phalasamāpatti, tāya sahajātaphassaṃ sandhāya 『『suññato phasso』』ti vuttaṃ. Animittappaṇihitesupi eseva nayo. Ārammaṇena pana nibbānaṃ rāgādīhi suññattā suññatā nāma, rāganimittādīnaṃ abhāvā animittaṃ, rāgadosamohappaṇidhīnaṃ abhāvā appaṇihitaṃ, suññataṃ nibbānaṃ ārammaṇaṃ katvā uppannaphalasamāpattisamphasso suññato nāma. Animittappaṇihitesupi eseva nayo.

Aparā āgamaniyakathā nāma hoti. Suññataanimittaappaṇihitāti hi vipassanāpi vuccati. Tattha yo bhikkhu saṅkhāre aniccato pariggahetvā aniccato disvā aniccato vuṭṭhāti, tassa vuṭṭhānagāminivipassanā animittā nāma hoti. Yo dukkhato pariggahetvā dukkhato disvā dukkhato vuṭṭhāti, tassa appaṇihitā nāma. Yo anattato pariggahetvā anattato disvā anattato vuṭṭhāti, tassa suññatā nāma. Tattha animittavipassanāya maggo animitto nāma, animittamaggassa phalaṃ animittaṃ nāma, animittaphalasamāpattisahajāte phasse phusante 『『animitto phasso phusatī』』ti vuccati. Appaṇihitasuññatesupi eseva nayo. Āgamaniyena kathite pana suññato vā phasso animitto vā phasso appaṇihito vā phassoti vikappo āpajjeyya, tasmā saguṇena ceva ārammaṇena ca kathetabbaṃ. Evañhi tayo phassā phusantīti sameti.

Vivekaninnantiādīsu nibbānaṃ viveko nāma. Tasmiṃ viveke ninnaṃ onatanti vivekaninnaṃ. Vivekapoṇanti aññato agantvā yena viveko, tena vaṅkaṃ viya hutvā ṭhitanti vivekapoṇaṃ. Yena viveko, tena patamānaṃ viya ṭhitanti vivekapabbhāraṃ.

  1. Godattasuttavaṇṇanā

  2. Sattame nānatthā ceva nānābyañjanā cāti byañjanampi nesaṃ nānaṃ, atthopi. Tattha byañjanassa nānatā pākaṭā. Attho pana appamāṇā cetovimutti bhūmantarato mahaggatā hoti rūpāvacarā, ārammaṇato sattapaṇṇattiārammaṇā. Ākiñcaññā bhūmantarato mahaggatā arūpāvacarā, ārammaṇato navattabbārammaṇā. Suññatā bhūmantarato kāmāvacarā, ārammaṇato saṅkhārārammaṇā. Vipassanā hi ettha suññatāti adhippetā. Animittā bhūmantarato lokuttarā, ārammaṇato nibbānārammaṇā.

Rāgo kho bhante pamāṇakaraṇotiādīsu yathā pabbatapāde pūtipaṇṇakasaṭaudakaṃ nāma hoti kāḷavaṇṇaṃ, olokentānaṃ byāmasatagambhīraṃ viya khāyati, yaṭṭhiṃ vā rajjuṃ vā gahetvā minantassa piṭṭhipādottharaṇamattampi na hoti; evameva yāva rāgādayo nuppajjanti, tāva puggalaṃ sañjānituṃ na sakkā hoti, sotāpanno viya sakadāgāmī viya anāgāmī viya ca khāyati. Yadā panassa rāgādayo uppajjanti, tadā ratto duṭṭho mūḷhoti paññāyati. Iti te 『『ettako aya』』nti puggalassa pamāṇaṃ dassentāva uppajjantīti pamāṇakaraṇā nāma vuttā.

Yāvatā kho bhante appamāṇā cetovimuttiyoti yattakā appamāṇā cetovimuttiyo. Kittakā pana tā? Cattāro brahmavihārā, cattāro maggā, cattāri phalānīti dvādasa. Tatra brahmavihārā pharaṇaappamāṇatāya appamāṇā, sesā pamāṇakārakānaṃ kilesānaṃ abhāvena nibbānampi appamāṇameva, cetovimutti pana na hoti, tasmā na gahitaṃ. Akuppāti arahattaphalacetovimutti. Sā hi tāsaṃ sabbajeṭṭhikā, tasmā 『『aggamakkhāyatī』』ti vuttā. Rāgokho bhante kiñcananti rāgo uppajjitvā puggalaṃ kiñcati maddati palibundhati, tasmā kiñcananti vutto. Manussā kira goṇehi khalaṃ maddāpentā 『『kiñcehi kapila kiñcehi kāḷakā』』ti vadanti. Evaṃ maddanaṭṭho kiñcanaṭṭhoti veditabbo. Dosamohesupieseva nayo.

Ākiñcaññā cetovimuttiyo nāma nava dhammā ākiñcaññāyatanaṃ maggaphalāni ca. Tattha ākiñcaññāyatanaṃ kiñcanaṃ ārammaṇaṃ assa natthīti ākiñcaññaṃ. Maggaphalāni kiñcanānaṃ maddanapalibundhanakilesānaṃ natthitāya ākiñcaññāni, nibbānampi ākiñcaññaṃ, cetovimutti pana na hoti, tasmā na gahitaṃ.

Rāgo kho bhante nimittakaraṇotiādīsu yathā nāma dvinnaṃ kulānaṃ sadisā dve vacchakā honti. Yāva tesaṃ lakkhaṇaṃ na kataṃ hoti, tāva 『『ayaṃ asukakulassa vacchako, ayaṃ asukakulassā』』ti na sakkā hoti jānituṃ. Yadā pana tesaṃ tisūlādīsu aññataraṃ lakkhaṇaṃ kataṃ hoti, tadā sakkā hoti jānituṃ. Evameva yāva puggalassa rāgo nuppajjati, tāva na sakkā hoti jānituṃ 『『ariyo vā puthujjano vā』』ti. Rāgo panassa uppajjamānova 『『sarāgo nāma ayaṃ puggalo』』ti sañjānananimittaṃ karonto viya uppajjati, tasmā nimittakaraṇoti vutto. Dosamohesupi eseva nayo.

Animittā cetovimuttiyo nāma terasa dhammā vipassanā, cattāro āruppā, cattāro maggā, cattāri phalāni. Tattha vipassanā niccanimittaṃ sukhanimittaṃ attanimittaṃ ugghāṭetīti animittā nāma. Cattāro āruppā rūpanimittassa abhāvā animittā nāma. Maggaphalāni nimittakarānaṃ kilesānaṃ abhāvena animittāni, nibbānampi animittameva, taṃ pana cetovimutti na hoti, tasmā na gahitaṃ. Atha kasmā suññatā cetovimutti na gahitāti? Sā 『『suññā rāgenā』』tiādivacanato sabbattha anupaviṭṭhāva, tasmā visuṃ na gahitāti.

Ekatthāti ārammaṇavasena ekatthā 『『appamāṇaṃ ākiñcaññaṃ suññataṃ animitta』』nti hi sabbānetāni nibbānasseva nāmāni. Iti iminā pariyāyena ekatthā. Aññasmiṃ pana ṭhāne appamāṇāpi hoti, aññasmiṃ ākiñcaññā, aññasmiṃ suññatā, aññasmiṃ animittāti iminā pariyāyena nānābyañjanāti.

  1. Nigaṇṭhanāṭaputtasuttavaṇṇanā

  2. Aṭṭhame tenupasaṅkamīti sayaṃ āgatāgamo viññātasāsano anāgāmī ariyasāvako samāno kasmā naggabhoggaṃ nissirikaṃ nigaṇṭhaṃ upasaṅkamīti? Upavādamocanatthañceva vādāropanatthañca. Nigaṇṭhā kira 『『samaṇassa gotamassa sāvakā thaddhakhadirakhāṇukasadisā, kenaci saddhiṃ paṭisanthārampi na karontī』』ti upavadanti, tassa upavādassa mocanatthañca, 『『vādañcassa āropessāmī』』ti upasaṅkami. Na khvāhaṃ ettha bhante bhagavato saddhāya gacchāmīti yassa ñāṇena asacchikataṃ hoti. So 『『evaṃ kireta』』nti aññassa saddhāya gaccheyya, mayā pana ñāṇenetaṃ sacchikataṃ, tasmā nāhaṃ ettha bhagavato saddhāya gacchāmīti dīpento evamāha.

Ulloketvāti kāyaṃ unnāmetvā kucchiṃ nīharitvā gīvaṃ paggayha sabbaṃ disaṃ pekkhamāno ulloketvā. Bādhetabbaṃ maññeyyāti yathā vinivijjhitvā na nikkhamati, evaṃ paṭibāhitabbaṃ maññeyya bandhitabbaṃ vā. Sahadhammikāti sakāraṇā. Atha maṃ paṭihareyyāsi saddhiṃ nigaṇṭhaparisāyāti etesaṃ atthe ñāte atha me nigaṇṭhaparisāya saddhiṃ abhigaccheyyāsi, patīhārassa me santikaṃ āgantvā attano āgatabhāvaṃ jānāpeyyāsīti attho. Eko pañhoti eko pañhamaggo, ekaṃ pañhagavesananti attho. Eko uddesoti ekaṃ nāma kinti? Ayaṃ eko uddeso. Ekaṃ veyyākaraṇanti 『『sabbe sattā āhāraṭṭhitikā』』ti (khu. pā. 4.1; a. ni. 10.27) idaṃ ekaṃ veyyākaraṇaṃ. Evaṃ sabbattha attho veditabbo.

  1. Acelakassapasuttavaṇṇanā

  2. Navame kīvaciraṃ pabbajitassāti kīvaciro kālo pabbajitassāti attho. Uttari manussadhammāti manussadhammo nāma dasakusalakammapathā, tato manussadhammato uttari. Alamariyañāṇadassanavisesoti ariyabhāvaṃ kātuṃ samatthatāya alamariyoti saṅkhāto ñāṇadassanaviseso. Naggeyyāti naggabhāvato. Muṇḍeyyāti muṇḍabhāvato. Pavāḷanipphoṭanāyāti pāvaḷanipphoṭanato, bhūmiyaṃ nisīdantassa ānisadaṭṭhāne laggānaṃ paṃsurajavālikānaṃ phoṭanatthaṃ gahitamorapiñchamattatoti attho.

  3. Gilānadassanasuttavaṇṇanā

  4. Dasame ārāmadevatāti pupphārāmaphalārāmesu adhivatthā devatā. Vanadevatāti vanasaṇḍesu adhivatthā devatā. Rukkhadevatāti mattarājakāle vessavaṇo ca devatāti evaṃ tesu tesu rukkhesu adhivatthā devatā. Osadhitiṇavanappatīsūti harītakāmalakīādīsu muñjapabbajādīsu vanajeṭṭharukkhesu ca adhivatthā devatā. Saṃgammāti sannipatitvā. Samāgammāti tato tato samāgantvā. Paṇidhehīti patthanāvasena ṭhapehi. Ijjhissati sīlavato cetopaṇidhīti samijjhissati sīlavantassa cittapatthanā. Dhammikoti dasakusaladhammasamannāgato agatigamanarahito. Dhammarājāti tasseva vevacanaṃ, dhammena vā laddharajjattā dhammarājā. Tasmāti 『『yasmā tena hi, ayyaputta, amhepi ovadāhī』』ti vadatha, tasmā. Appaṭivibhattanti 『『idaṃ bhikkhūnaṃ dassāma, idaṃ attanā bhuñjissāmā』』ti evaṃ avibhattaṃ bhikkhūhi saddhiṃ sādhāraṇameva bhavissatīti.

Cittasaṃyuttavaṇṇanā niṭṭhitā.

  1. Gāmaṇisaṃyuttaṃ

  2. Caṇḍasuttavaṇṇanā

  3. Gāmaṇisaṃyuttassa paṭhame caṇḍo gāmaṇīti dhammasaṅgāhakattherehi caṇḍoti gahitanāmo eko gāmaṇi. Pātukarotīti bhaṇḍantaṃ paṭibhaṇḍanto akkosantaṃ paccakkosanto paharantaṃ paṭipaharanto pākaṭaṃ karotīti dasseti. Na pātukarotīti akkuṭṭhopi pahaṭopi kiñci paccanīkaṃ akarontoti dasseti.

  4. Tālapuṭasuttavaṇṇanā

  5. Dutiye tālapuṭoti evaṃnāmako. Tassa kira bandhanā pamuttatālapakkavaṇṇo viya mukhavaṇṇo vippasanno ahosi, tenassa tālapuṭoti nāmaṃ akaṃsu. Svāyaṃ abhinīhārasampanno pacchimabhavikapuggalo. Yasmā pana paṭisandhi nāma aniyatā ākāse khittadaṇḍasadisā, tasmā esa naṭakule nibbatti. Vuḍḍhippatto pana naṭasippe aggo hutvā sakalajambudīpe pākaṭo jāto. Tassa pañca sakaṭasatāni pañca mātugāmasatāni parivāro, bhariyāyapissa tāvatakāvāti mātugāmasahassena ceva sakaṭasahassena ca saddhiṃ yaṃ yaṃ nagaraṃ vā nigamaṃ vā pavisati, tatthassa puretarameva satasahassaṃ denti. Samajjavesaṃ gaṇhitvā pana mātugāmasahassena saddhiṃ kīḷaṃ karontassa yaṃ hatthūpagapādūpagādiābharaṇajātaṃ khipanti, tassa pariyanto natthi. So taṃdivasaṃ mātugāmasahassaparivārito rājagahe kīḷaṃ katvā paripakkañāṇattā saparivārova yena bhagavā tenupasaṅkami.

Saccālikenāti saccena ca alikena ca. Tiṭṭhatetanti tiṭṭhatu etaṃ. Rajanīyāti rāgappaccayā mukhato pañcavaṇṇasuttanīharaṇavātavuṭṭhidassanādayo aññe ca kāmassādasaṃyuttākāradassanakā abhinayā. Bhiyyosomattāyāti adhikappamāṇattāya. Dosanīyāti dosappaccayā hatthapādacchedādidassanākārā. Mohanīyāti mohappaccayā udakaṃ gahetvā telakaraṇaṃ, telaṃ gahetvā udakakaraṇanti evamādayo māyāpabhedā.

Pahāsonāma nirayoti visuṃ pahāsanāmako nirayo nāma natthi, avīcisseva pana ekasmiṃ koṭṭhāse naccantā viya gāyantā viya ca naṭavesaṃ gahetvāva paccanti, taṃ sandhāyetaṃ vuttaṃ. Nāhaṃ, bhante, etaṃ rodāmīti ahaṃ, bhante, etaṃ bhagavato byākaraṇaṃ na rodāmīti evaṃ sakammakavasenettha attho veditabbo, na assuvimocanamattena. 『『Mataṃ vā ammarodantī』』tiādayo cettha aññepi vohārā veditabbā.

3-5. Yodhājīvasuttādivaṇṇanā

355-357. Tatiye yodhājīvoti yuddhena jīvikaṃ kappanako dhammasaṅgāhakattherehi evaṃ gahitanāmo. Ussahati vāyamatīti ussāhaṃ vāyāmaṃ karoti. Pariyāpādentīti maraṇaṃ paṭipajjāpenti. Dukkaṭanti duṭṭhu kataṃ. Duppaṇihitanti duṭṭhu ṭhapitaṃ. Parajito nāma nirayoti ayampi na visuṃ eko nirayo, avīcisseva pana ekasmiṃ koṭṭhāse pañcāvudhasannaddhā phalakahatthā hatthiassarathe āruyha saṅgāme yujjhantā viya paccanti, taṃ sandhāyetaṃ vuttaṃ. Catutthapañcamesupi eseva nayo.

  1. Asibandhakaputtasuttavaṇṇanā

  2. Chaṭṭhe pacchābhūmakāti pacchābhūmivāsino. Kāmaṇḍalukāti sakamaṇḍaluno. Sevālamālikāti pātova udakato sevālañceva uppalādīni ca gahetvā udakasuddhikabhāvajānanatthāya mālaṃ katvā piḷandhanakā. Udakorohakāti sāyaṃpātaṃ udakaṃ orohanakā. Uyyāpentīti upari yāpenti. Saññāpentīti sammā ñāpenti. Saggaṃ nāma okkāmentīti parivāretvā ṭhitā 『『gaccha, bho, brahmalokaṃ, gaccha, bho, brahmaloka』』nti vadantā saggaṃ pavesenti. Anuparisakkeyyāti anuparigaccheyya. Ummujjāti ummujja uṭṭhaha. Thalamuplavāti thalamabhiruha. Tatra yāssāti tatra yā bhaveyya. Sakkharā vā kaṭhalā vāti sakkharā ca kaṭhalā ca . Sā adhogāmī assāti sā adho gaccheyya, heṭṭhāgāmī bhaveyya. Adhogacchāti heṭṭhā gaccha.

  3. Khettūpamasuttavaṇṇanā

  4. Sattame jaṅgalanti thaddhaṃ na mudu. Ūsaranti sañjātaloṇaṃ. Pāpabhūmīti lāmakabhūmibhāgaṃ. Maṃdīpātiādīsu ahaṃ dīpo patiṭṭhā etesanti maṃdīpā. Ahaṃ leṇo allīyanaṭṭhānaṃ etesanti maṃleṇā. Ahaṃ tāṇaṃ rakkhā etesanti maṃtāṇā. Ahaṃ saraṇaṃ bhayanāsanaṃ etesanti maṃsaraṇā. Viharantīti maṃ evaṃ katvā viharanti.

Gobhattampīti dhaññaphalassa abhāvena lāyitvā kalāpakalāpaṃ bandhitvā ṭhapitaṃ gimhakāle gunnampi khādanaṃ bhavissatīti attho. Udakamaṇikoti kucchiyaṃ maṇikamekhalāya evaṃ laddhanāmo bhājanaviseso. Ahārī aparihārīti udakaṃ na harati na pariharati, na pariyādiyatīti attho. Iti imasmiṃ sutte sakkaccadhammadesanāva kathitā. Buddhānañhi asakkaccadhammadesanā nāma natthi. Sīhasamānavuttino hi buddhā, yathā sīho pabhinnavaravāraṇassapi sasabiḷārādīnampi gahaṇatthāya ekasadisameva vegaṃ karoti, evaṃ buddhāpi ekassa desentāpi dvinnaṃ bahūnaṃ bhikkhuparisāya bhikkhuniupāsakaupāsikāparisāyapi titthiyānampi desentā sakkaccameva desenti. Catasso pana parisā saddahitvā okappetvā suṇantīti tāsaṃ desanā sakkaccadesanā nāma jātā.

  1. Saṅkhadhamasuttavaṇṇanā

  2. Aṭṭhame yaṃbahulaṃ yaṃbahulanti iminā nigaṇṭho attanāva attano vādaṃ bhindati. Tasmā bhagavā evaṃ sante na koci āpāyikotiādimāha. Purimāni pana cattāri padāni diṭṭhiyā paccayā honti. Tasmā tesupi ādīnavaṃ dassento idha, gāmaṇi, ekacco satthā evaṃvādī hotītiādimāha. Tattha ahampamhīti ahampi amhi.

Mettāsahagatenātiādīsu yaṃ vattabbaṃ, taṃ sabbaṃ saddhiṃ bhāvanānayena visuddhimagge vuttameva. Seyyathāpi, gāmaṇi, balavā saṅkhadhamotiādi pana idha apubbaṃ. Tattha balavāti balasampanno. Saṅkhadhamoti saṅkhadhamako. Appakasirenāti akicchena adukkhena. Dubbalo hi saṅkhadhamo saṅkhaṃ dhamantopi na sakkoti catasso disā sarena viññāpetuṃ, nāssa saṅkhasaddo sabbato pharati, balavato pana vipphāriko hoti, tasmā 『『balavā』』ti āha.

Mettāya cetovimuttiyāti ettha 『『mettā』』ti vutte upacāropi appanāpi vaṭṭati, 『『cetovimuttī』』ti vutte pana appanāva vaṭṭati. Yaṃ pamāṇakataṃ kammanti pamāṇakataṃ kammaṃ nāma kāmāvacaraṃ vuccati, appamāṇakataṃ kammaṃ nāma rūpāvacaraṃ. Tañhi pamāṇaṃ atikkamitvā odhisakaanodhisakadisāpharaṇavasena vaḍḍhetvā katattā appamāṇakatanti vuccati.

Na taṃ tatrāvasissati, na taṃ tatrāvatiṭṭhatīti taṃ kāmāvacarakammaṃ tasmiṃ rūpārūpāvacarakamme na ohīyati na tiṭṭhati. Kiṃ vuttaṃ hoti? Taṃ kāmāvacarakammaṃ tassa rūpārūpāvacarakammassa antarā laggituṃ vā ṭhātuṃ vā rūpārūpāvacarakammaṃ pharitvā pariyādiyitvā attano okāsaṃ gahetvā patiṭṭhātuṃ vā na sakkoti. Atha kho rūpārūpāvacarakammameva kāmāvacaraṃ mahogho viya parittaṃ udakaṃ pharitvā pariyādiyitvā attano okāsaṃ katvā tiṭṭhati, tassa vipākaṃ paṭibāhitvā sayameva brahmasahabyataṃ upanetīti. Iti idaṃ suttaṃ ādimhi kilesavasena vuṭṭhāya avasāne brahmavihāravasena gahitattā yathānusandhināva gataṃ.

  1. Kulasuttavaṇṇanā

  2. Navame dubbhikkhāti dullabhabhikkhā. Dvīhitikāti 『『jīvissāma nu kho na nu kho』』ti evaṃ pavattaīhitikā. 『『Duhitikā』』tipi pāṭho. Ayameva attho. Dukkhā īhiti ettha na sakkā koci payogo sukhena kātunti duhitikā. Tattha tattha matamanussānaṃ vippakiṇṇāni setāni aṭṭhikāni etthāti setaṭṭhikā. Salākāvuttāti salākamattavuttā, yaṃ tattha vuttaṃ vāpitaṃ, taṃ salākamattameva ahosi, phale na janayatīti attho.

Uggilitunti dve ante mocetvā kathetuṃ asakkonto uggilituṃ bahi nīharituṃ na sakkhīti . Ogilitunti pucchāya dosaṃ disvā hāretuṃ asakkonto ogilituṃ anto pavesetuṃ na sakkhīti.

Ito so gāmaṇi ekanavutikappeti bhagavā kathayamānova yāva nikkhanto nāsikavāto na puna pavisati, tāvatakena kālena ekanavutikappe anussari 『『atthi nu kho kiñci kule pakkabhikkhādānena upahatapubba』』nti parijānanatthaṃ. Athekampi apassanto 『『ito so, gāmaṇī』』tiādimāha. Idāni dānādīnaṃ ānisaṃsaṃ kathento atha kho yāni tāni kulāni aḍḍhānīti dhammadesanaṃ ārabhi. Tattha dānasambhūtānīti dānena sambhūtāni nibbattāni. Sesapadadvayepi eseva nayo. Ettha pana saccaṃ nāma saccavāditā. Sāmaññaṃ nāma sesasīlaṃ. Vikiratīti ayogena vaḷañjento vippakirati. Vidhamatīti dhamento viya nāseti. Viddhaṃsetīti nāseti. Aniccatāti hutvā abhāvo bahunāpi kālena saṅgatānaṃ khaṇeneva antaradhānaṃ.

  1. Maṇicūḷakasuttavaṇṇanā

  2. Dasame taṃ parisaṃ etadavocāti tassa kira evaṃ ahosi 『『kulaputtā pabbajantā puttadārañceva jātarūparajatañca pahāyeva pabbajanti, na ca sakkā yaṃ pahāya pabbajitā, taṃ tehi gahetu』』nti nayaggāhe ṭhatvā 『『mā ayyo』』tiādivacanaṃ avoca. Ekaṃsenetanti etaṃ pañcakāmaguṇakappanaṃ assamaṇadhammo asakyaputtiyadhammoti ekaṃsena dhāreyyāsi.

Tiṇanti senāsanacchadanatiṇaṃ. Pariyesitabbanti tiṇacchadane vā iṭṭhakacchadane vā gehe palujjante yehi taṃ kāritaṃ, tesaṃ santikaṃ gantvā 『『tumhehi kāritasenāsanaṃ ovassati, na sakkā tattha vasitu』』nti ācikkhitabbaṃ. Manussā sakkontā karissanti, asakkontā 『『tumhe vaḍḍhakiṃ gahetvā kārāpetha, mayaṃ te saññāpessāmā』』ti vakkhanti. Evaṃ vutte kāretvā tesaṃ ācikkhitabbaṃ. Manussā vaḍḍhakīnaṃ dātabbaṃ dassanti. Sace āvāsasāmikā natthi, aññesampi bhikkhācāravattena ārocetvā kāretuṃ vaṭṭati. Idaṃ sandhāya 『『pariyesitabba』』nti vuttaṃ.

Dārunti senāsane gopānasiādīsu palujjamānesu tadatthāya dāruṃ. Sakaṭanti gihivikataṃ katvā tāvakālikasakaṭaṃ. Na kevalañca sakaṭameva, aññampi vāsipharasukuddālādiupakaraṇaṃ evaṃ pariyesituṃ vaṭṭati. Purisoti hatthakammavasena puriso pariyesitabbo. Yaṃkiñci hi purisaṃ 『『hatthakammaṃ , āvuso, katvā dassasī』』ti vatvā 『『dassāmi, bhante,』』ti vutte 『『idañcidañca karohī』』ti yaṃ icchati, taṃ kāretuṃ vaṭṭati. Na tvevāhaṃ, gāmaṇi, kenaci pariyāyenāti jātarūparajataṃ panāhaṃ kenacipi kāraṇena pariyesitabbanti na vadāmi.

  1. Bhadrakasuttavaṇṇanā

  2. Ekādasame mallesūti evaṃnāmake janapade. Vadhenāti māraṇena. Jāniyāti dhanajāniyā. Akālikena pattenāti na kālantarena pattena, kālaṃ anatikkamitvāva pattenāti attho. Ciravāsī nāma kumāroti evaṃnāmako tassa putto. Bahi āvasathe paṭivasatīti bahinagare kiñcideva sippaṃ uggaṇhanto vasati. Imasmiṃ sutte vaṭṭadukkhaṃ kathitaṃ.

  3. Rāsiyasuttavaṇṇanā

  4. Dvādasame rāsiyoti rāsiṃ katvā pañhassa pucchitattā rāsiyoti evaṃ dhammasaṅgāhakattherehi gahitanāmo. Tapassinti tapanissitakaṃ. Lūkhajīvinti lūkhajīvikaṃ. Antāti koṭṭhāsā. Gāmoti gāmmo. Gammotipi pāṭho, gāmavāsīnaṃ dhammoti attho. Attakilamathānuyogoti attano kilamathānuyogo, sarīradukkhakaraṇanti attho.

Kasmā panettha kāmasukhallikānuyogo gahito, kasmā attakilamathānuyogo, kasmā majjhimā paṭipadāti? Kāmasukhallikānuyogo tāva kāmabhogīnaṃ dassanatthaṃ gahito, attakilamathānuyogo tapanissitakānaṃ, majjhimā paṭipadā tiṇṇaṃ nijjaravatthūnaṃ dassanatthaṃ gahitā. Kiṃ etesaṃ dassane payojananti? Ime dve ante pahāya tathāgato majjhimāya paṭipadāya sammāsambodhiṃ patto. So kāmabhoginopi na sabbe garahati na pasaṃsati, tapanissitakepi na sabbe garahati na pasaṃsati, garahitabbayuttakeyeva garahati, pasaṃsitabbayuttake pasaṃsatīti imassatthassa pakāsanaṃ etesaṃ dassane payojananti veditabbaṃ.

Idāni tamatthaṃ pakāsento tayo khome, gāmaṇi, kāmabhoginotiādimāha. Tattha sāhasenāti sāhasikakammena. Na saṃvibhajatīti mittasahāyasandiṭṭhasambhattānaṃ saṃvibhāgaṃ na karoti. Na puññāni karotīti anāgatabhavassa paccayabhūtāni puññāni na karoti. Dhammādhammenāti dhammena ca adhammena ca. Ṭhānehīti kāraṇehi. Sacchikarotīti kathaṃ attānaṃ ātāpento paritāpento sacchikaroti? Caturaṅgavīriyavasena ca dhutaṅgavasena ca. Tisso sandiṭṭhikā nijjarāti ettha ekopi maggo tiṇṇaṃ kilesānaṃ nijjaraṇatāya tisso nijjarāti vuttoti.

  1. Pāṭaliyasuttavaṇṇanā

  2. Terasame dūteyyānīti dūtakammāni paṇṇāni ceva mukhasāsanāni ca. Pāṇātipātañcāhanti idaṃ kasmā āraddhaṃ? Na kevalaṃ ahaṃ māyaṃ jānāmi, aññampi idañcidañca jānāmīti sabbaññubhāvadassanatthaṃ āraddhaṃ. Santi hi, gāmaṇi, eke samaṇabrāhmaṇāti idaṃ sesasamaṇabrāhmaṇānaṃ laddhiṃ dassetvā tassā pajahāpanatthaṃ āraddhaṃ.

Mālī kuṇḍalīti mālāya mālī, kuṇḍalehi kuṇḍalī. Itthikāmehīti itthīhi saddhiṃ kāmā itthikāmā, tehi itthikāmehi. Āvasathāgāranti kulagharassa ekasmiṃ ṭhāne ekekasseva sukhanivāsatthāya kataṃ vāsāgāraṃ. Tenāhaṃ yathāsatti yathābalaṃ saṃvibhajāmīti tassāhaṃ attano sattianurūpena ceva balānurūpena ca saṃvibhāgaṃ karomi. Alanti yuttaṃ. Kaṅkhaniye ṭhāneti kaṅkhitabbe kāraṇe. Cittasamādhinti tasmiṃ dhammasamādhismiṃ ṭhito tvaṃ saha vipassanāya catunnaṃ maggānaṃ vasena cittasamādhiṃ sace paṭilabheyyāsīti dasseti. Apaṇṇakatāyamayhanti ayaṃ paṭipadā mayhaṃ apaṇṇakatāya anaparādhakatāya eva saṃvattatīti attho. Kaṭaggāhoti jayaggāho.

Ayaṃ kho, gāmaṇi, dhammasamādhi, tatra ce tvaṃ cittasamādhiṃ paṭilabheyyāsīti ettha dhammasamādhīti dasakusalakammapathadhammā, cittasamādhīti saha vipassanāya cattāro maggā. Atha vā 『『pāmojjaṃ jāyati, pamuditassa pīti jāyatī』』ti (a. ni. 5.26) evaṃ vuttā pāmojjapītipassaddhisukhasamādhisaṅkhātā pañca dhammā dhammasamādhi nāma, cittasamādhi pana saha vipassanāya cattāro maggāva. Atha vā dasakusalakammapathā cattāro brahmavihārā cāti ayaṃ dhammasamādhi nāma, taṃ dhammasamādhiṃ pūrentassa uppannā cittekaggatā cittasamādhi nāma. Evaṃ tvaṃ imaṃ kaṅkhādhammaṃ pajaheyyāsīti evaṃ tvaṃ imasmiṃ vuttappabhede dhammasamādhismiṃ ṭhito sace evaṃ cittasamādhiṃ paṭilabheyyāsi, ekaṃsenetaṃ kaṅkhaṃ pajaheyyāsīti attho. Sesaṃ sabbattha vuttanayamevāti.

Gāmaṇisaṃyuttavaṇṇanā niṭṭhitā.

  1. Asaṅkhatasaṃyuttaṃ

  2. Paṭhamavaggo

1-11. Kāyagatāsatisuttādivaṇṇanā

366-376. Asaṅkhatasaṃyutte asaṅkhatanti akataṃ. Hitesināti hitaṃ esantena. Anukampakenāti anukampamānena. Anukampaṃ upādāyāti anukampaṃ cittena pariggahetvā, paṭiccātipi vuttaṃ hoti. Kataṃ vo taṃ mayāti taṃ mayā imaṃ asaṅkhatañca asaṅkhatamaggañca desentena tumhākaṃ kataṃ. Ettakameva hi anukampakassa satthu kiccaṃ, yadidaṃ aviparītadhammadesanā. Ito paraṃ pana paṭipatti nāma sāvakānaṃ kiccaṃ. Tenāha etāni, bhikkhave, rukkhamūlāni…pe… amhākaṃ anusāsanīti iminā rukkhamūlasenāsanaṃ dasseti. Suññāgārānīti iminā janavivittaṃ ṭhānaṃ. Ubhayena ca yogānurūpaṃ senāsanaṃ ācikkhati, dāyajjaṃ niyyāteti.

Jhāyathāti ārammaṇūpanijjhānena aṭṭhatiṃsārammaṇāni, lakkhaṇūpanijjhānena ca aniccādito khandhāyatanādīni upanijjhāyatha, samathañca vipassanañca vaḍḍhethāti vuttaṃ hoti. Mā pamādatthāti mā pamajjittha. Mā pacchā vippaṭisārino ahuvatthāti ye hi pubbe daharakāle arogakāle sattasappāyādisampattikāle satthu sammukhībhāvakāle ca yonisomanasikārarahitā rattindivaṃ maṅkulabhattaṃ hutvā seyyasukhaṃ middhasukhaṃ anubhontā pamajjanti, te pacchā jarākāle rogakāle maraṇakāle vipattikāle satthu parinibbutakāle ca taṃ pubbe pamādavihāraṃ anussarantā sappaṭisandhikālakiriyañca bhāriyaṃ sampassamānā vippaṭisārino honti. Tumhe pana tādisā mā ahuvatthāti dassento āha 『『mā pacchā vippaṭisārino ahuvatthā』』ti.

Ayaṃ vo amhākaṃ anusāsanīti ayaṃ amhākaṃ santikā 『『jhāyatha mā pamādatthā』』ti tumhākaṃ anusāsanī, ovādoti vuttaṃ hoti.

  1. Dutiyavaggo

1-33. Asaṅkhatasuttādivaṇṇanā

377-409.Kāyekāyānupassītiādīsu yaṃ vattabbaṃ, taṃ parato vakkhāma.

Anatantiādīsu taṇhānatiyā abhāvena anataṃ. Catunnaṃ āsavānaṃ abhāvena anāsavaṃ. Paramatthasaccatāya saccaṃ. Vaṭṭassa parabhāgaṭṭhena pāraṃ. Saṇhaṭṭhena nipuṇaṃ. Suṭṭhu duddasatāya sududdasaṃ. Jarāya ajaritattā ajajjaraṃ. Thiraṭṭhena dhuvaṃ. Apalujjanatāya apalokitaṃ. Cakkhuviññāṇena apassitabbattā anidassanaṃ. Taṇhāmānadiṭṭhipapañcānaṃ abhāvena nippapañcaṃ.

Santabhāvaṭṭhena santaṃ. Maraṇābhāvena amataṃ. Uttamaṭṭhena paṇītaṃ. Sassirikaṭṭhena sivaṃ. Nirupaddavatāya khemaṃ. Taṇhākkhayassa paccayattā taṇhakkhayaṃ.

Vimhāpanīyaṭṭhena accharaṃ paharitabbayuttakanti acchariyaṃ. Abhūtameva bhūtaṃ ajātaṃ hutvā atthīti vā abbhutaṃ. Niddukkhattā anītikaṃ. Niddukkhasabhāvattā anītikadhammaṃ. Vānābhāvena nibbānaṃ. Byābajjhābhāveneva abyābajjhaṃ. Virāgādhigamassa paccayato virāgaṃ. Paramatthasuddhitāya suddhi. Tīhi bhavehi muttatāya mutti. Kāmālayānaṃ abhāvena anālayaṃ. Patiṭṭhaṭṭhena dīpaṃ. Allīyitabbayuttaṭṭhena leṇaṃ. Tāyanaṭṭhena tāṇaṃ. Bhayasaraṇaṭṭhena saraṇaṃ, bhayanāsananti attho. Paraṃ ayanaṃ gati patiṭṭhāti parāyaṇaṃ. Sesamettha vuttanayamevāti.

Asaṅkhatasaṃyuttavaṇṇanā niṭṭhitā.

  1. Abyākatasaṃyuttaṃ

  2. Khemāsuttavaṇṇanā

  3. Abyākatasaṃyuttassa paṭhame khemāti gihikāle bimbisārassa upāsikā saddhāpabbajitā mahātherī 『『etadaggaṃ, bhikkhave, mama sāvikānaṃ bhikkhunīnaṃ mahāpaññānaṃ yadidaṃ khemā』』ti evaṃ bhagavatā mahāpaññatāya etadagge ṭhapitā. Paṇḍitāti paṇḍiccena samannāgatā. Viyattāti veyyattiyena samannāgatā. Medhāvinīti medhāya paññāya samannāgatā. Bahussutāti pariyattibāhusaccenapi paṭivedhabāhusaccenapi samannāgatā.

Gaṇakoti acchiddakagaṇanāya kusalo. Muddikoti aṅgulimuddāya gaṇanāya kusalo. Saṅkhāyakoti piṇḍagaṇanāya kusalo. Gambhīroti caturāsītiyojanasahassagambhīro. Appameyyoti āḷhakagaṇanāya appameyyo. Duppariyogāhoti āḷhakagaṇanāya pamāṇagahaṇatthaṃ durogāho. Yena rūpena tathāgatanti yena rūpena dīgho rasso sāmo odātoti sattasaṅkhātaṃ tathāgataṃ paññapeyya. Taṃ rūpaṃ tathāgatassa pahīnanti taṃ vuttappakārarūpaṃ samudayappahānena sabbaññutathāgatassa pahīnaṃ. Rūpasaṅkhāya vimuttoti āyatiṃ rūpassa anuppattiyā rūpārūpakoṭṭhāsenapi evarūpo nāma bhavissatīti vohārassapi paṭipassaddhattā rūpapaṇṇattiyāpi vimutto. Gambhīroti ajjhāsaya gambhīratāya ca guṇagambhīratāya ca gambhīro. Tassa evaṃ guṇagambhīrassa sato sabbaññutathāgatassa yaṃ upādāya sattasaṅkhāto tathāgatoti paññatti hoti, tadabhāvena tassā paññattiyā abhāvaṃ passantassa ayaṃ sattasaṅkhāto hoti tathāgato paraṃ maraṇāti idaṃ vacanaṃ na upeti na yujjati, na hoti tathāgato paraṃ maraṇātiādivacanampi na upeti na yujjatīti attho.

Saṃsandissatīti ekaṃ bhavissati. Samessatīti nirantaraṃ bhavissati. Na virodhayissatīti na viruddhaṃ padaṃ bhavissati. Aggapadasminti desanāya. Desanā hi idha aggapadanti adhippetā.

  1. Anurādhasuttavaṇṇanā

  2. Dutiyaṃ khandhiyavagge vitthāritameva, abyākatādhikārato pana idha vuttaṃ.

3-8. Paṭhamasāriputtakoṭṭhikasuttādivaṇṇanā

412-417. Tatiye rūpagatametanti rūpamattametaṃ. Ettha rūpato añño koci satto nāma na upalabbhati, rūpe pana sati nāmamattaṃ etaṃ hotīti dasseti. Vedanāgatametantiādīsupi eseva nayo. Ayaṃ kho āvuso hetūti ayaṃ rūpādīni muñcitvā anupalabbhiyasabhāvo hetu, yenetaṃ abyākataṃ bhagavatāti. Catutthādīni uttānatthāneva.

  1. Kutūhalasālāsuttavaṇṇanā

  2. Navame kutūhalasālāyanti kutūhalasālā nāma paccekasālā natthi, yattha pana nānātitthiyā samaṇabrāhmaṇā nānāvidhaṃ kathaṃ pavattenti, sā bahūnaṃ 『『ayaṃ kiṃ vadati, ayaṃ kiṃ vadatī』』ti kutūhaluppavattiṭṭhānato kutūhalasālāti vuccati. Dūrampi gacchatīti yāva ābhassarabrahmalokā gacchati. Imañca kāyaṃ nikkhipatīti cuticittena nikkhipati. Anupapanno hotīti cutikkhaṇeyeva paṭisandhicittassa anuppannattā anupapanno hoti.

  3. Ānandasuttavaṇṇanā

  4. Dasame tesametaṃ saddhiṃ abhavissāti tesaṃ laddhiyā saddhiṃ etaṃ abhavissa. Anulomaṃ abhavissa ñāṇassa uppādāya sabbe dhammā anattāti yaṃ etaṃ 『『sabbe dhammā anattā』』ti vipassanāñāṇaṃ uppajjati, api nu me tassa anulomaṃ abhavissāti attho.

  5. Sabhiyakaccānasuttavaṇṇanā

  6. Ekādasame etamettakena ettakamevāti āvuso yassāpi etaṃ ettakena kālena 『『hetumhi sati rūpītiādi paññāpanā hoti, asati na hotī』』ti byākaraṇaṃ bhaveyya, tassa ettakameva bahu. Ko pana vādo atikkanteti atikkante pana atimanāpe dhammadesanānaye vādoyeva ko, natthi vādo, chinnā kathāti.

Abyākatasaṃyuttavaṇṇanā niṭṭhitā.

Iti sāratthappakāsiniyā saṃyuttanikāya-aṭṭhakathāya

Saḷāyatanavaggavaṇṇanā niṭṭhitā.

Namo tassa bhagavato arahato sammāsambuddhassa

Saṃyuttanikāye

Mahāvagga-aṭṭhakathā

  1. Maggasaṃyuttaṃ

  2. Avijjāvaggo

1-2. Avijjāsuttādivaṇṇanā

1-2. Mahāvaggassa paṭhame pubbaṅgamāti sahajātavasena ca upanissayavasena cāti dvīhākārehi pubbaṅgamā. Samāpattiyāti samāpajjanāya sabhāvapaṭilābhāya, uppattiyāti attho. Anvadeva ahirikaṃ anottappanti sā panesā yadetaṃ alajjanākārasaṇṭhikaṃ ahirikaṃ, abhāyanākārasaṇṭhitañca anottappaṃ, etaṃ anudeva saheva ekatova, na vinā tena uppajjatīti attho. Avijjāgatassāti avijjāya upagatassa samannāgatassa. Micchādiṭṭhīti ayāthāvadiṭṭhi aniyyānikadiṭṭhi. Pahotīti hoti uppajjati. Micchāsaṅkappādīsupi ayāthāvaaniyyānikavaseneva micchābhāvo veditabbo. Iti imāni aṭṭhapi akusaladhammasamāpattiyā micchattaaṅgāni nāma honti. Tāni pana na ekakkhaṇe sabbāni labbhanti, nānakkhaṇe labbhanti.

Kathaṃ? Yadā hi diṭṭhisampayuttacittaṃ kāyaviññattiṃ samuṭṭhāpentaṃ uppajjati, tadā micchādiṭṭhi micchāsaṅkappo micchāvāyāmo micchāsati micchāsamādhi micchākammantoti cha aṅgāni honti. Yadā diṭṭhivippayuttaṃ, tadā micchādiṭṭhivajjāni pañca. Yadā tāneva dve vacīviññattiṃ samuṭṭhāpenti, tadā micchākammantaṭṭhāne micchāvācāya saddhiṃ tāneva cha vā pañca vā. Ayaṃ ājīvo nāma kuppamāno kāyavacīdvāresuyeva aññatarasmiṃ kuppati, na manodvāre. Tasmā yadā ājīvasīsena tāneva cittāni kāyavacīviññattiyo samuṭṭhāpenti, tadā kāyakammaṃ micchājīvo nāma hoti, tathā vacīkammanti micchājīvassa vasena tāneva cha vā pañca vā. Yadā pana viññattiṃ asamuṭṭhāpetvā tāni cittāni uppajjanti , tadā micchādiṭṭhimicchāsaṅkappamicchāvāyāmamicchāsatimicchāsamādhivasena pañca vā, micchāsaṅkappādivasena cattāri vā hontīti evaṃ na ekakkhaṇe sabbāni labbhanti, nānakkhaṇe labbhantīti.

Sukkapakkhe vijjāti kammassakatañāṇaṃ. Ihāpi sahajātavasena ca upanissayavasena cāti dvīhākārehi pubbaṅgamatā veditabbā. Hirottappanti hirī ca ottappañca. Tattha lajjanākārasaṇṭhitā hirī, bhāyanākārasaṇṭhitaṃ ottappaṃ. Ayamettha saṅkhepo, vitthāro pana visuddhimagge vuttova. Vijjāgatassāti vijjāya upagatassa samannāgatassa. Viddasunoti viduno paṇḍitassa. Sammādiṭṭhīti yāthāvadiṭṭhi niyyānikadiṭṭhi. Sammākammantādīsupi eseva nayo. Iti kusaladhammasamāpattiyā imāni aṭṭhaṅgāni honti, tāni lokiyamaggakkhaṇe na ekato sabbāni labbhanti, lokuttaramaggakkhaṇe pana labbhanti. Tāni ca kho paṭhamajjhānikamagge, dutiyajjhānikādīsu pana sammāsaṅkappavajjāni satteva honti.

Tattha yo evaṃ vadeyya 『『yasmā majjhimanikāyamhi mahāsaḷāyatanikasutte (ma. ni. 3.431) 『yā tathābhūtassa diṭṭhi, sāssa hoti sammādiṭṭhi. Yo tathābhūtassa, saṅkappo, svāssa hoti sammāsaṅkappo. Yo tathābhūtassa vāyāmo, svāssa hoti sammāvāyāmo. Yā tathābhūtassa sati, svāssa hoti sammāsati. Yo tathābhūtassa samādhi, svāssa hoti sammāsamādhi. Pubbeva kho panassa kāyakammaṃ vacīkammaṃ ājīvo ca suparisuddho』ti vuttaṃ tasmā pañcaṅgikopi lokuttaramaggo hotī』』ti so vattabbo – tasmiṃyeva sutte 『『evamassāyaṃ ariyo aṭṭhaṅgiko maggo bhāvanāpāripūriṃ gacchatī』』ti idaṃ kasmā na passasi ? Yaṃ panetaṃ 『『pubbeva kho panassā』』ti vuttaṃ, taṃ pabbajitadivasato paṭṭhāya parisuddhabhāvadassanatthaṃ. Pabbajitadivasato paṭṭhāya hi parisuddhāni kāyakammādīni lokuttaramaggakkhaṇe atiparisuddhāni hontīti ayamattho dīpito.

Yampi abhidhamme vuttaṃ 『『tasmiṃ kho pana samaye pañcaṅgiko maggo hotī』』ti (vibha. 212), taṃ ekaṃ kiccantaraṃ dassetuṃ vuttaṃ. Yasmiñhi kāle micchākammantaṃ pahāya sammākammantaṃ pūreti, tasmiṃ kāle micchāvācā vā micchājīvo vā na hoti, diṭṭhi saṅkappo vāyāmo sati samādhīti imesuyeva pañcasu kārakaṅgesu sammākammanto pūrati. Virativasena hi sammākammanto pūrati nāma. Sammāvācāsammāājīvesupi eseva nayo. Iti imaṃ kiccantaraṃ dassetuṃ evaṃ vuttaṃ. Lokiyamaggakkhaṇe ca pañceva honti, virati pana aniyatā. Tasmā 『『chaaṅgiko』』ti avatvā 『『pañcaṅgiko』』tveva vuttaṃ. 『『Yā ca, bhikkhave, ariyacittassa anāsavacittassa ariyamaggasamaṅgino ariyamaggaṃ bhāvayato tīhi kāyaduccaritehi ārati virati paṭivirati veramaṇī akiriyā akaraṇaṃ, ayaṃ bhikkhave sammākammanto ariyo anāsavo lokuttaramaggo』』ti (ma. ni. 3.139). Evaṃ pana mahācattālīsakasuttādīsu anekesu suttesu sammākammantādīnañca lokuttaramaggassa aṅgabhāvasiddhito aṭṭhaṅgikova lokuttaramaggo hotīti veditabboti. Imasmiṃ sutte ayaṃ aṭṭhaṅgiko maggo lokiyalokuttaramissakova kathito. Dutiyaṃ kosalasaṃyutte vuttameva.

  1. Sāriputtasuttavaṇṇanā

  2. Tatiye sakalamidaṃ bhanteti ānandatthero sāvakapāramīñāṇassa matthakaṃ appattatāya sakalampi maggabrahmacariyaṃ kalyāṇamittasannissayena labbhatīti na aññāsi, dhammasenāpati pana sāvakapāramīñāṇassa matthake ṭhitattā aññāsi, tasmā evamāha. Tenevassa bhagavā sādhu sādhūti sādhukāramadāsi.

  3. Jāṇussoṇibrāhmaṇasuttavaṇṇanā

  4. Catutthe sabbasetena vaḷavābhirathenāti sakalasetena catūhi vaḷavāhi yuttarathena. So kira sabbo sacakkapañjarakubbaro rajataparikkhitto hoti. Ratho ca nāmesa duvidho hoti – yodharatho, alaṅkārarathoti. Tattha yodharatho caturassasaṇṭhāno hoti nātimahā dvinnaṃ tiṇṇaṃ vā janānaṃ gahaṇasamattho. Alaṅkāraratho mahā hoti dīghato dīgho puthulato puthulo ca, tattha chattaggāhako vālabījaniggāhako tālavaṇṭaggāhakoti evaṃ aṭṭha vā dasa vā sukheneva ṭhātuṃ vā nisīdituṃ vā nipajjituṃ vā sakkonti. Ayampi alaṅkārarathoyeva.

Setā sudaṃ assāti tā vaḷavā pakatiyā setavaṇṇāva. Setālaṅkārāti pasādhanaṃ tāsaṃ rajatamayaṃ ahosi. Seto rathoti rathopi vuttanayeneva rajataparikkhittattā tattha tattha dantakammakhacitattā ca setova. Setaparivāroti yathā aññe rathā sīhacammaparivārāpi honti, byagghacammaparivārāpi paṇḍukambalaparivārāpi honti, na evaṃ esa. Esa pana ghanadukūlena parivārito ahosi. Setā rasmiyoti rasmiyopi rajatapanāḷisuparikkhittā. Setā patodalaṭṭhīti patodalaṭṭhipi rajataparikkhittā.

Setaṃ chattanti rathamajjhe ussāpitachattampi setameva ahosi. Setaṃ uṇhīsanti aṭṭhaṅgulavitthāro rajatamayo uṇhīsapaṭṭo seto. Setāni vatthānīti vatthānipi setāni pheṇapuñjavaṇṇāni. Tesu nivāsanaṃ pañcasatagghanakaṃ, uttarāsaṅgo sahassagghanako. Setā upāhanāti upāhanā nāma maggāruḷhassa vā honti aṭaviṃ vā pavisantassa. Ayaṃ pana rathaṃ abhiruḷho, tenassa tadanucchaviko rajatapaṭisevito pādālaṅkāro nāma esa evaṃ vuttoti veditabbo. Setāya sudaṃ vālabījaniyāti phalikamayadaṇḍāya setacamaravālabījaniyā. Na kevalañca ettakamevassa setaṃ ahosi, so pana brāhmaṇo setavilepanaṃ vilimpi, setamālaṃ piḷandhi, dasasu aṅgulīsu aṅgulimuddikā kaṇṇesu kuṇḍalānīti evamādi alaṅkāropissa rajatamayova ahosi . Parivārabrāhmaṇāpissa dasasahassamattā tatheva setavatthavilepanamālālaṅkārā ahesuṃ.

Yaṃ panetaṃ sāvatthiyā niyyāyantanti vuttaṃ, tatrāyaṃ niyyāyanavibhāvanā – so kira channaṃ channaṃ māsānaṃ ekavāraṃ nagaraṃ padakkhiṇaṃ karoti – 『『ito ettakehi divasehi nagaraṃ padakkhiṇaṃ karissatī』』ti puretarameva ghosanā kayirati. Taṃ sutvā ye nagarato na pakkantā, te na pakkamanti. Yepi pakkantā, tepi 『『puññavato sirisampattiṃ passissāmā』』ti āgacchanti. Yaṃ divasaṃ brāhmaṇo nagaraṃ anuvicarati, tadā pātova nagaravīthiyo sammajjitvā vālikaṃ okiritvā lājapañcamehi pupphehi vippakiritvā puṇṇaghaṭe ṭhapetvā kadaliyo ca dhaje ca ussāpetvā sakalanagaraṃ dhūpitavāsitaṃ karonti.

Brāhmaṇo pātova sīsaṃ nhāyitvā purebhattaṃ bhuñjitvā vuttanayeneva setavatthādīhi attānaṃ alaṅkaritvā pāsādā oruyha rathaṃ abhiruhati. Atha naṃ te brāhmaṇā sabbasetavatthavilepanamālālaṅkārā setacchattāni gahetvā parivārenti. Tato mahājanassa sannipātatthaṃ paṭhamaṃyeva taruṇadārakānaṃ phalāphalāni vikiranti, tadanantaraṃ māsakarūpādīni, tadanantaraṃ kahāpaṇe vikiranti. Mahājano sannipatati, ukkuṭṭhiyo ceva celukkhepā ca vattanti. Atha brāhmaṇo maṅgalikasovatthikādīsu maṅgalāni ceva suvatthiyo ca karontesu mahāsampattiyā nagaraṃ anuvicarati. Puññavantā manussā ekabhūmikādipāsāde āruyha sukapattasadisāni vātapānakavāṭāni vivaritvā olokenti. Brāhmaṇopi attano yasasirisampattiyā nagaraṃ ajjhottharanto viya dakkhiṇadvārābhimukho hoti. Taṃ sandhāyetaṃ vuttaṃ.

Tamenaṃ jano disvāti mahājano taṃ rathaṃ disvā. Brahmanti seṭṭhādhivacanametaṃ. Brahmaṃ vata bho yānanti seṭṭhayānasadisaṃ vata bho yānanti ayamettha attho. Imasseva kho etanti, ānanda, manussā nāma vaṇṇabhāṇakānaṃ dhanaṃ datvā attano dārikānaṃ vaṇṇagītaṃ gāyāpenti 『『abhirūpo hoti dassanīyo mahaddhano mahābhogo』』ti, na ca tena vaṇṇabhaṇanamattena abhirūpā vā honti mahaddhanā vā, evameva mahājano brāhmaṇassa rathaṃ disvā – 『『brahmaṃ vata bho yāna』』nti kiñcāpi evaṃ vaṇṇaṃ bhaṇati, na panetaṃ yānaṃ vaṇṇabhaṇanamatteneva brahmayānaṃ nāma hoti. Lāmakañhi etaṃ chavaṃ. Paramatthena pana imasseva kho etaṃ, ānanda, ariyassa aṭṭhaṅgikassa maggassa adhivacanaṃ. Ayañhi sabbadosavigamena seṭṭho, iminā ca ariyā nibbānaṃ yantīti brahmayānaṃ itipi, dhammabhūtattā yānattā ca dhammayānaṃ itipi, anuttarattā kilesasaṅgāmassa ca vijitattā anuttaro saṅgāmavijayo itipi vattuṃ vaṭṭati.

Idānissa niddosabhāvañceva saṅgāmavijayabhāvañca dassento rāgavinayapariyosānātiādimāha. Tattha rāgaṃ vinayamānā pariyosāpeti pariyosānaṃ gacchati nipphajjatīti rāgavinayapariyosānā. Esa nayo sabbattha.

Yassa saddhā ca paññā cāti yassa ariyamaggayānassa saddhānusārivasena saddhā, dhammānusārivasena paññāti ime dve dhammā sadā dhuraṃ yuttā, tatramajjhattatāyuge yuttāti attho. Hirī īsāti attanā saddhiṃ adhiviṭṭhena bahiddhāsamuṭṭhānena ottappena saddhiṃ ajjhattasamuṭṭhānā hirī yassa maggarathassa īsā. Mano yottanti vipassanācittañca maggacittañca yottaṃ. Yathā hi rathassa vākādimayaṃ yottaṃ goṇe ekābaddhe karoti ekasaṅgahite, evaṃ maggarathassa lokiyavipassanācittaṃ atirekapaññāsa, lokuttaravipassanācittaṃ atirekasaṭṭhi kusaladhamme ekābaddhe ekasaṅgahe karoti. Tena vuttaṃ 『『mano yotta』』nti. Sati ārakkhasārathīti maggasampayuttā sati ārakkhasārathi. Yathā hi rathassa ārakkho sārathi nāma yoggiyo. Dhuraṃ vāheti yojeti akkhaṃ abbhañjati rathaṃ peseti rathayuttake nibbisevane karoti, evaṃ maggarathassa sati. Ayañhi ārakkhapaccupaṭṭhānā ceva kusalākusalānañca dhammānaṃ gatiyo samanvesatīti vuttā.

Rathoti ariyaaṭṭhaṅgikamaggaratho. Sīlaparikkhāroti catupārisuddhisīlālaṅkāro. Jhānakkhoti vipassanāsampayuttānaṃ pañcannaṃ jhānaṅgānaṃ vasena jhānamayaakkho. Cakkavīriyoti vīriyacakko, kāyikacetasikasaṅkhātāni dve vīriyāni assa cakkānīti attho. Upekkhā dhurasamādhīti dhurassa samādhi, unnatonatākārassa abhāvena dvinnampi yugapadesānaṃ samatāti attho. Ayañhi tatramajjhattupekkhā cittuppādassa līnuddhaccabhāvaṃ haritvā payogamajjhatte cittaṃ ṭhapeti, tasmā imassa maggarathassa 『『dhurasamādhī』』ti vuttā. Anicchā parivāraṇanti bāhirakarathassa sīhacammādīni viya imassāpi ariyamaggarathassa alobhasaṅkhātā anicchā parivāraṇaṃ nāma.

Abyāpādoti mettā ca mettāpubbabhāgo ca. Avihiṃsāti karuṇā ca karuṇāpubbabhāgo ca. Vivekoti kāyavivekādi tividhaviveko. Yassa āvudhanti yassa ariyamaggarathe ṭhitassa kulaputtassa etaṃ pañcavidhaṃ āvudhaṃ. Yathā hi rathe ṭhito pañcahi āvudhehi sapatte vijjhati, evaṃ yogāvacaropi imasmiṃ lokiyalokuttaramaggarathe ṭhito mettāya dosaṃ vijjhati, karuṇāya vihiṃsaṃ , kāyavivekena gaṇasaṅgaṇikaṃ, cittavivekena kilesasaṅgaṇikaṃ, upadhivivekena sabbākusalaṃ vijjhati. Tenassetaṃ pañcavidhaṃ 『『āvudha』』nti vuttaṃ. Titikkhāti duruttānaṃ durāgatānaṃ vacanapathānaṃ adhivāsanakkhanti. Cammasannāhoti sannaddhacammo. Yathā hi rathe ṭhito rathiko paṭimukkacammo āgatāgate sare khamati, na naṃ te vijjhanti, evaṃ adhivāsanakkhantisamannāgato bhikkhu āgatāgate vacanapathe khamati, na naṃ te vijjhanti. Tasmā 『『titikkhā cammasannāho』』ti vutto. Yogakkhemāya vattatīti catūhi yogehi khemāya nibbānāya vattati, nibbānābhimukho gacchatiyeva, na tiṭṭhati na bhijjatīti attho.

Etadattani sambhūtanti etaṃ maggayānaṃ attano purisakāraṃ nissāya laddhattā attani sambhūtaṃ nāma hoti. Brahmayānaṃ anuttaranti asadisaṃ seṭṭhayānaṃ. Niyyanti dhīrā lokamhāti yesaṃ etaṃ yānaṃ atthi, te dhīrā paṇḍitapurisā lokamhā niyyanti gacchanti. Aññadatthūti ekaṃsena. Jayaṃ jayanti rāgādayo sapatte jinantā jinantā.

5-6. Kimatthiyasuttādivaṇṇanā

5-6. Pañcame ayamevāti evasaddo niyamattho. Tena aññaṃ maggaṃ paṭikkhipati. Imasmiṃ sutte vaṭṭadukkhañceva missakamaggo ca kathito. Chaṭṭhaṃ uttānameva.

  1. Dutiyaaññatarabhikkhusuttavaṇṇanā

  2. Sattame nibbānadhātuyā kho etaṃ bhikkhu adhivacananti asaṅkhatāya amatāya nibbānadhātuyā etaṃ adhivacanaṃ. Āsavānaṃ khayo tena vuccatīti apica tena rāgādivinayena āsavānaṃ khayotipi vuccati. Āsavakkhayo nāma arahattaṃ, arahattassāpi etaṃ rāgavinayotiādi nāmamevāti dīpeti. Etadavocāti 『『satthārā nibbānadhātūti vadantena amataṃ nibbānaṃ kathitaṃ, maggo panassa na kathito. Taṃ kathāpessāmī』』ti anusandhikusalatāya pucchanto etaṃ avoca.

  3. Vibhaṅgasuttavaṇṇanā

  4. Aṭṭhame katamā ca bhikkhave sammādiṭṭhīti ekena pariyāyena aṭṭhaṅgikamaggaṃ vibhajitvā puna aparena pariyāyena vibhajitukāmo idaṃ desanaṃ ārabhi. Tattha dukkhe ñāṇanti savanasammasanapaṭivedhapaccavekkhaṇavasena catūhākārehi uppannaṃ ñāṇaṃ. Samudayepi eseva nayo. Sesesu pana dvīsu sammasanassa abhāvā tividhameva vaṭṭati. Evametaṃ 『『dukkhe ñāṇa』』ntiādinā catusaccakammaṭṭhānaṃ dassitaṃ.

Tattha purimāni dve saccāni vaṭṭaṃ, pacchimāni vivaṭṭaṃ. Tesu bhikkhuno vaṭṭe kammaṭṭhānābhiniveso hoti, vivaṭṭe natthi abhiniveso. Purimāni hi dve saccāni 『『pañcakkhandhā dukkhaṃ, taṇhā samudayo』』ti evaṃ saṅkhepena ca, 『『katame pañcakkhandhā rūpakkhandho』』tiādinā nayena vitthārena ca ācariyasantike uggaṇhitvā vācāya punappunaṃ parivattento yogāvacaro kammaṃ karoti. Itaresu pana dvīsu saccesu – 『『nirodhasaccaṃ iṭṭhaṃ kantaṃ manāpaṃ, maggasaccaṃ iṭṭhaṃ kantaṃ manāpa』』nti evaṃ savaneneva kammaṃ karoti. So evaṃ karonto cattāri saccāni ekapaṭivedhena paṭivijjhati, ekābhisamayena abhisameti . Dukkhaṃ pariññāpaṭivedhena paṭivijjhati, samudayaṃ pahānapaṭivedhena, nirodhaṃ sacchikiriyapaṭivedhena, maggaṃ bhāvanāpaṭivedhena paṭivijjhati. Dukkhaṃ pariññābhisamayena…pe… maggaṃ bhāvanābhisamayena abhisameti.

Evamassa pubbabhāge dvīsu saccesu uggahaparipucchāsavanadhāraṇasammasanapaṭivedho hoti, dvīsu savanapaṭivedhoyeva. Aparabhāge tīsu kiccato paṭivedho hoti, nirodhe ārammaṇapaṭivedho. Paccavekkhaṇā pana pattasaccassa hoti. Imassa bhikkhuno pubbe pariggahato – 『『dukkhaṃ parijānāmi, samudayaṃ pajahāmi, nirodhaṃ sacchikaromi, maggaṃ bhāvemī』』ti ābhogasamannāhāramanasikārapaccavekkhaṇā natthi, pariggahato paṭṭhāya hoti. Aparabhāge pana dukkhaṃ pariññātameva hoti…pe… maggo bhāvitova hoti.

Tattha dve saccāni duddasattā gambhīrāni, dve gambhīrattā duddasāni. Dukkhasaccañhi uppattito pākaṭaṃ, khāṇukaṇṭakapahārādīsu 『『aho dukkha』』nti vattabbatampi āpajjati. Samudayampi khāditukāmatābhuñjitukāmatādivasena uppattito pākaṭaṃ. Lakkhaṇapaṭivedhato pana ubhayampi gambhīraṃ. Iti tāni duddasattā gambhīrāni. Itaresaṃ dvinnaṃ dassanatthāya payogo bhavaggaggahaṇatthaṃ hatthapasāraṇaṃ viya avīciphusanatthaṃ pādapasāraṇaṃ viya satadhā bhinnassa vālassa koṭiyā koṭiṃ paṭipādanaṃ viya ca hoti. Iti tāni gambhīrattā duddasāni. Evaṃ duddasattā gambhīresu gambhīrattā ca duddasesu catūsu saccesu uggahādivasena idaṃ 『『dukkhe ñāṇa』』ntiādi vuttaṃ. Paṭivedhakkhaṇe pana ekameva taṃ ñāṇaṃ hoti.

Nekkhammasaṅkappādīsu kāmapaccanīkaṭṭhena kāmato nissaṭabhāvena vā, kāmaṃ sammasantassa uppannoti vā, kāmapadaghātaṃ kāmavūpasamaṃ karonto uppannoti vā , kāmavivittante uppannoti vā nekkhammasaṅkappo. Sesapadadvayepi eseva nayo. Sabbepi ca te nekkhammasaṅkappādayo kāmabyāpādavihiṃsāviramaṇasaññānaṃ nānattā pubbabhāge nānā, maggakkhaṇe pana imesu tīsu ṭhānesu uppannassa akusalasaṅkappassa padacchedato anuppattisādhanavasena maggaṅgaṃ pūrayamāno ekova kusalasaṅkappo uppajjati. Ayaṃ sammāsaṅkappo nāma.

Musāvādā veramaṇīādayopi musāvādādīhi viramaṇasaññānaṃ nānattā pubbabhāge nānā, maggakkhaṇe pana imesu catūsu ṭhānesu uppannāya akusaladussīlyacetanāya padacchedato anuppattisādhanavasena maggaṅgaṃ pūrayamānā ekāva kusalaveramaṇī uppajjati. Ayaṃ sammāvācā nāma.

Pāṇātipātā veramaṇī ādayopi pāṇātipātādīhi viramaṇasaññānaṃ nānattā pubbabhāge nānā, maggakkhaṇe pana imesu tīsu ṭhānesu uppannāya akusaladussīlyacetanāya akiriyato padacchedato anuppattisādhanavasena maggaṅgaṃ pūrayamānā ekāva kusalaveramaṇī uppajjati. Ayaṃ sammākammanto nāma.

Micchāājīvanti khādanīyabhojanīyādīnaṃ atthāya pavattitaṃ kāyavacīduccaritaṃ. Pahāyāti vajjetvā. Sammāājīvenāti buddhapasatthena ājīvena. Jīvikaṃ kappetīti jīvitavuttiṃ pavatteti. Sammājīvopi kuhanādīhi viramaṇasaññānaṃ nānattā pubbabhāge nānā. Maggakkhaṇe pana imesuyeva sattasu ṭhānesu uppannāya micchājīvadussīlyacetanāya padacchedato anuppattisādhanavasena maggaṅgaṃ pūrayamānā ekāva kusalaveramaṇī uppajjati. Ayaṃ sammāājīvo nāma.

Anuppannānanti ekasmiṃ bhave tathārūpe vā ārammaṇe attano na uppannānaṃ, parassa pana uppajjamāne disvā – 『『aho vata me evarūpā pāpakā dhammā na uppajjeyyu』』nti evaṃ anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya. Chandanti tesaṃ akusalānaṃ anuppādakapaṭipattisādhakaṃ vīriyacchandaṃ janeti. Vāyamatīti vāyāmaṃ karoti. Vīriyaṃ ārabhatīti vīriyaṃ pavatteti. Cittaṃ paggaṇhātīti vīriyena cittaṃ paggahitaṃ karoti. Padahatīti 『『kāmaṃ taco ca nhāru ca aṭṭhi ca avasissatū』』ti (ma. ni. 2.184) padhānaṃ pavatteti . Uppannānanti samudācāravasena attano uppannapubbānaṃ. Idāni tādise na uppādessāmīti tesaṃ pahānāya chandaṃ janeti.

Anuppannānaṃ kusalānanti apaṭiladdhānaṃ paṭhamajjhānādīnaṃ. Uppannānanti tesaṃyeva paṭiladdhānaṃ. Ṭhitiyāti punappunaṃ uppattipabandhavasena ṭhitatthaṃ. Asammosāyāti avināsatthaṃ. Bhiyyobhāvāyāti uparibhāvāya. Vepullāyāti vipulabhāvāya. Pāripūriyāti bhāvanāya paripūraṇatthaṃ. Ayampi sammāvāyāmo anuppannānaṃ akusalānaṃ anuppādanādicittanānattā pubbabhāge nānā. Maggakkhaṇe pana imesuyeva catūsu ṭhānesu kiccasādhanavasena maggaṅgaṃ pūrayamānaṃ ekameva kusalavīriyaṃ uppajjati. Ayaṃ sammāvāyāmo nāma.

Sammāsatipi kāyādipariggāhakacittānaṃ nānattā pubbabhāge nānā, maggakkhaṇe pana imesu catūsu ṭhānesu kiccasādhanavasena maggaṅgaṃ pūrayamānā ekā sati uppajjati. Ayaṃ sammāsati nāma.

Jhānādīni pubbabhāgepi maggakkhaṇepi nānā, pubbabhāge samāpattivasena nānā, maggakkhaṇe nānāmaggavasena. Ekassa hi paṭhamamaggo paṭhamajjhāniko hoti, dutiyamaggādayopi paṭhamajjhānikā vā dutiyādīsu aññatarajjhānikā vā. Ekassa paṭhamamaggo dutiyādīnaṃ aññatarajjhāniko hoti, dutiyādayopi dutiyādīnaṃ aññatarajjhānikā vā paṭhamajjhānikā vā. Evaṃ cattāropi maggā jhānavasena sadisā vā asadisā vā ekaccasadisā vā honti.

Ayaṃ panassa viseso pādakajjhānaniyamena hoti. Pādakajjhānaniyamena hi paṭhamajjhānalābhino paṭhamajjhānā vuṭṭhāya vipassantassa uppannamaggo paṭhamajjhāniko hoti, maggaṅgabojjhaṅgāni panettha paripuṇṇāneva honti. Dutiyajjhānato vuṭṭhāya vipassantassa uppanno dutiyajjhāniko hoti, maggaṅgāni panettha satta honti. Tatiyajjhānato vuṭṭhāya vipassantassa uppanno tatiyajjhāniko, maggaṅgāni panettha satta, bojjhaṅgāni cha honti. Esa nayo catutthajjhānato paṭṭhāya yāva nevasaññānāsaññāyatanā .

Āruppe catukkapañcakajjhānaṃ uppajjati, tañca lokuttaraṃ, no lokiyanti vuttaṃ. Ettha kathanti? Etthāpi paṭhamajjhānādīsu yato vuṭṭhāya sotāpattimaggaṃ paṭilabhitvā arūpasamāpattiṃ bhāvetvā so āruppe uppanno, taṃjhānikāvassa tattha tayo maggā uppajjanti. Evaṃ pādakajjhānameva niyameti. Keci pana therā – 『『vipassanāya ārammaṇabhūtā khandhā niyamentī』』ti vadanti . Keci 『『puggalajjhāsayo niyametī』』ti vadanti. Keci 『『vuṭṭhānagāminīvipassanā niyametī』』ti vadanti. Tesaṃ vādavinicchayo visuddhimagge vuṭṭhānagāminīvipassanādhikāre vuttanayeneva veditabbo. Ayaṃ vuccati, bhikkhave, sammāsamādhīti ayaṃ pubbabhāge lokiyo, aparabhāge lokuttaro sammāsamādhīti vuccati.

  1. Sūkasuttavaṇṇanā

  2. Navame micchāpaṇihitanti sūkaṃ nāma uddhaggaṃ katvā ṭhapitaṃ hatthaṃ vā pādaṃ vā bhindati, tathā aṭṭhapitaṃ pana micchāpaṇihitaṃ nāma. Micchāpaṇihitāya diṭṭhiyāti micchāṭhapitāya kammassakatapaññāya. Avijjaṃ bhindissatīti catusaccapaṭicchādakaṃ avijjaṃ bhindissati. Vijjaṃ uppādessatīti arahattamaggavijjaṃ uppādessati. Micchāpaṇihitattā, bhikkhave, diṭṭhiyāti kammassakatapaññāya ceva maggabhāvanāya ca micchā ṭhapitattā, appavattitattāti attho. Imasmiṃ sutte kammassakatañāṇaṃ magganissitaṃ katvā missakamaggo kathito.

  3. Nandiyasuttavaṇṇanā

  4. Dasame paribbājakoti channaparibbājako. Sesamettha uttānamevāti.

Avijjāvaggo paṭhamo.

  1. Vihāravaggo

  2. Paṭhamavihārasuttavaṇṇanā

  3. Dutiyavaggassa paṭhame icchāmahaṃ, bhikkhave, aḍḍhamāsaṃ paṭisallīyitunti ahaṃ, bhikkhave, ekaṃ aḍḍhamāsaṃ paṭisallīyituṃ nilīyituṃ ekova hutvā viharituṃ icchāmīti attho. Namhi kenaci upasaṅkamitabbo aññatra ekena piṇḍapātanīhārakenāti yo attanā payuttavācaṃ akatvā mamatthāya saddhesu kulesu paṭiyattaṃ piṇḍapātaṃ nīharitvā mayhaṃ upanāmeyya, taṃ piṇḍapātanīhārakaṃ ekaṃ bhikkhuṃ ṭhapetvā namhi aññena kenaci bhikkhunā vā gahaṭṭhena vā upasaṅkamitabboti.

Kasmā pana evamāhāti? Tasmiṃ kira aḍḍhamāse vinetabbo satto nāhosi. Atha satthā – 『『imaṃ aḍḍhamāsaṃ phalasamāpattisukheneva vītināmessāmi, iti mayhañceva sukhavihāro bhavissati, anāgate ca pacchimā janatā 『satthāpi gaṇaṃ vihāya ekako vihāsi, kimaṅgaṃ pana maya』nti diṭṭhānugatiṃ āpajjissati, tadassā bhavissati dīgharattaṃ hitāya sukhāyā』』ti iminā kāraṇena evamāha. Bhikkhusaṅghopi satthu vacanaṃ sampaṭicchitvā ekaṃ bhikkhuṃ adāsi. So pātova gandhakuṭipariveṇasammajjanamukhodakadantakaṭṭhadānādīni sabbakiccāni tasmiṃ khaṇe katvā apagacchati.

Yena svāhanti yena so ahaṃ. Paṭhamābhisambuddhoti abhisambuddho hutvā paṭhamaṃyeva ekūnapaññāsadivasabbhantare. Viharāmīti idaṃ atītatthe vattamānavacanaṃ. Tassa padesena vihāsinti tassa paṭhamābhisambuddhavihārassa padesena. Tattha padeso nāma khandhapadeso āyatanadhātusaccaindriyapaccayākārasatipaṭṭhānajhānanāmarūpapadeso dhammapadesoti nānāvidho. Taṃ sabbampi sandhāya – 『『tassa padesena vihāsi』』nti āha. Bhagavā hi paṭhamabodhiyaṃ ekūnapaññāsadivasabbhantare yathā nāma pattarajjo rājā attano vibhavasāradassanatthaṃ taṃ taṃ gabbhaṃ vivarāpetvā suvaṇṇarajatamuttāmaṇiādīni ratanāni paccavekkhanto vihareyya, evameva pañcakkhandhe nippadese katvā sammasanto paccavekkhanto vihāsi . Imasmiṃ pana aḍḍhamāse tesaṃ khandhānaṃ padesaṃ vedanākkhandhameva paccavekkhanto vihāsi. Tassa 『『ime sattā evarūpaṃ nāma sukhaṃ paṭisaṃvedenti, evarūpaṃ dukkha』』nti olokayato yāva bhavaggā pavattā sukhavedanā, yāva avīcito pavattā dukkhavedanā, sabbā sabbākārena upaṭṭhāsi. Atha naṃ 『『micchādiṭṭhipaccayāpi vedayita』』ntiādinā nayena pariggaṇhanto vihāsi.

Tathā paṭhamabodhiyaṃ dvādasāyatanāni nippadesāneva katvā vihāsi, imasmiṃ pana aḍḍhamāse tesaṃ āyatanānaṃ padesaṃ vedanāvasena dhammāyatanekadesaṃ, dhātūnaṃ padesaṃ vedanāvasena dhammadhātuekadesaṃ, saccānaṃ padesaṃ vedanākkhandhavaseneva dukkhasaccekadesaṃ, paccayānaṃ padesaṃ phassapaccayā vedanāvasena paccayekadesaṃ jhānānaṃ padesaṃ vedanāvaseneva jhānaṅgekadesaṃ, nāmarūpānaṃ padesaṃ vedanāvaseneva nāmekadesaṃ paccavekkhanto vihāsi. Paṭhamabodhiyañhi ekūnapaññāsadivasabbhantare kusalādidhamme nippadese katvā anantanayāni satta pakaraṇāni paccavekkhanto vihāsi. Imasmiṃ pana aḍḍhamāse sabbadhammānaṃ padesaṃ vedanāttikameva paccavekkhanto vihāsi. Tasmiṃ tasmiṃ ṭhāne sā sā ca vihārasamāpatti vedanānubhāvena jātā.

Idāni yenākārena vihāsi, taṃ dassento micchādiṭṭhipaccayāpītiādimāha. Tattha micchādiṭṭhipaccayāpīti diṭṭhisampayuttā vedanāpi vaṭṭati. Diṭṭhiṃ upanissayaṃ katvā uppannā kusalākusalavedanāpi vaṭṭati vipākavedanāpi. Tattha micchādiṭṭhisampayuttā akusalāva hoti, diṭṭhiṃ pana upanissāya kusalāpi uppajjanti akusalāpi. Micchādiṭṭhikā hi diṭṭhiṃ upanissāya pakkhadivasesu yāgubhattādīni denti, addhikādīnaṃ vaṭṭaṃ paṭṭhapenti, catumahāpathe sālaṃ karonti, pokkharaṇiñca khaṇāpenti, devakulādīsu mālāgacchaṃ ropenti, nadīviduggādīsu setuṃ attharanti, visamaṃ samaṃ karonti, iti nesaṃ kusalavedanā uppajjati. Micchādiṭṭhiṃ pana nissāya sammādiṭṭhike akkosanti paribhāsanti, vadhabandhanādīni karonti, pāṇaṃ vadhitvā devatānaṃ upahāraṃ upaharanti , iti nesaṃ akusalavedanā uppajjati. Vipākavedanā pana bhavantaragatānaṃyeva hoti.

Sammādiṭṭhipaccayāti etthāpi sammādiṭṭhisampayuttā vedanāpi vaṭṭati, sammādiṭṭhiṃ upanissayaṃ katvā uppannā kusalākusalavedanāpi vipākavedanāpi. Tattha sammādiṭṭhisampayuttā kusalāva hoti, sammādiṭṭhiṃ pana upanissāya buddhapūjaṃ dīpamālaṃ mahādhammassavanaṃ appatiṭṭhite disābhāge cetiyapatiṭṭhāpananti evamādīni puññāni karonti, iti nesaṃ kusalā vedanā uppajjati. Sammādiṭṭhiṃyeva nissāya micchādiṭṭhike akkosanti paribhāsanti, attānaṃ ukkaṃsenti, paraṃ vambhenti, iti nesaṃ akusalavedanā uppajjati. Vipākavedanā pana bhavantaragatānaṃyeva hoti. Micchāsaṅkappapaccayātiādīsupi eseva nayo. Chandapaccayātiādīsu pana chandapaccayā aṭṭhalobhasahagatacittasampayuttā vedanā veditabbā, vitakkapaccayā paṭhamajjhānavedanāva. Saññā paccayā ṭhapetvā paṭhamajjhānaṃ sesā cha saññāsamāpattivedanā.

Chando ca avūpasantotiādīsu tiṇṇaṃ avūpasame aṭṭhalobhasahagatacittasampayuttā vedanā hoti, chandamattassa vūpasame paṭhamajjhānavedanāva. Chandavitakkānaṃ vūpasame dutiyajjhānādivedanā adhippetā, tiṇṇampi vūpasame nevasaññānāsaññāyatanavedanā. Appattassa pattiyāti arahattaphalassa pattatthāya. Atthi āyāmanti atthi vīriyaṃ. Tasmimpi ṭhāne anuppatteti tassa vīriyārambhassa vasena tassa arahattaphalassa kāraṇe anuppatte. Tappaccayāpi vedayitanti arahattassa ṭhānapaccayā vedayitaṃ. Etena catumaggasahajātā nibbattitalokuttaravedanāva gahitā.

  1. Dutiyavihārasuttavaṇṇanā

  2. Dutiye paṭisallānakāraṇaṃ vuttanayeneva veditabbaṃ. Micchādiṭṭhivūpasamapaccayāti micchādiṭṭhivūpasamo nāma sammādiṭṭhi. Tasmā yaṃ sammādiṭṭhipaccayā vedayitaṃ vuttaṃ, tadeva micchādiṭṭhivūpasamapaccayā veditabbaṃ. Imasmiṃ pana sutte vipākavedanaṃ atidūreti maññamānā na gaṇhantīti vuttaṃ. Iminā nayena sabbattha attho veditabbo. Yassa yassa hi vūpasamapaccayāti vuccati, tassa tassa paṭipakkhadhammapaccayāva taṃ taṃ vedayitaṃ adhippetaṃ. Chandavūpasamapaccayātiādīsu pana chandavūpasamapaccayā tāva paṭhamajjhānavedanā veditabbā. Vitakkavūpasamapaccayā dutiyajjhānavedanā. Saññāpaccayā chasamāpattivedanā. Saññāvūpasamapaccayā nevasaññānāsaññāyatanavedanā. Chando ca vūpasantotiādīni vuttatthāneva.

3-7. Sekkhasuttādivaṇṇanā

13-17. Tatiye sekkhoti sikkhanasīlo. Kiṃ sikkhatīti? Tisso sikkhā. Sekkhāyāti tīhi phalehi catūhi ca maggehi saddhiṃ uppannāya. Sāpi hi aniṭṭhitakiccattā attano kiccaṃ sikkhatevāti sekkhā. Catutthapañcamachaṭṭhasattamāni uttānatthānevāti.

8-10. Paṭhamakukkuṭārāmasuttādivaṇṇanā

18-20. Aṭṭhame ummaṅgoti paññāummaṅgo, paññāvīmaṃsanaṃ, paññāgavesananti attho. Evañhi tvaṃ āvusoti idaṃ tassa pucchāpatiṭṭhāpanatthāya āha. Navamadasamāni uttānatthāmevāti.

Vihāravaggo dutiyo.

  1. Micchattavaggavaṇṇanā

21-30. Tatiyavaggassa paṭhame micchattanti micchāsabhāvaṃ. Sammattanti sammāsabhāvaṃ. Micchāpaṭipattādhikaraṇahetūti micchāpaṭipattikaraṇahetu. Yasmā micchāpaṭipattiṃ karoti, tasmāti attho. Nārādhakoti na sampādako. Ñāyaṃ dhammanti ariyamaggadhammaṃ. Micchāñāṇīti micchāviññāṇo micchāpaccavekkhaṇo. Micchāvimuttīti ayāthāvavimutti, aniyyānikavimutti. Imesu tatiyādīsu catūsu suttesu vaṭṭavivaṭṭaṃ kathitaṃ, pacchimesu panettha dvīsu puggalo pucchito dhammo vibhatto, evaṃ dhammena puggalo dassitoti. Suppavattiyoti suppavattaniyo. Yathā icchiticchitaṃ disaṃ pavattento dhāvati, evaṃ pavattetuṃ sakkā hotīti attho. Saupanisaṃ saparikkhāranti sappaccayaṃ saparivāraṃ. Sesaṃ sabbattha uttānatthamevāti.

Micchattavaggo tatiyo.

  1. Paṭipattivaggavaṇṇanā

31-40. Catutthe micchāpaṭipattinti ayāthāvapaṭipattiṃ. Micchāpaṭipannanti ayāthāvapaṭipannaṃ. Iti ekaṃ suttaṃ dhammavasena kathitaṃ, ekaṃ puggalavasena. Apārā pāranti vaṭṭato nibbānaṃ. Pāragāminoti ettha yepi pāraṅgatā, yepi gacchanti, yepi gamissanti, sabbe pāragāminotveva veditabbā.

Tīramevānudhāvatīti vaṭṭameva anudhāvati, vaṭṭe vicarati. Kaṇhanti akusaladhammaṃ. Sukkanti kusaladhammaṃ. Okā anokanti vaṭṭato nibbānaṃ. Āgammāti ārabbha sandhāya paṭicca. Pariyodapeyyāti parisuddhaṃ kareyya. Cittaklesehīti cittaṃ kilissāpentehi nīvaraṇehi. Sambodhiyaṅgesūti sattasu bojjhaṅgesu.

Sāmaññatthanti nibbānaṃ. Tañhi sāmaññena upagantabbato sāmaññatthoti vuccati. Brahmaññanti seṭṭhabhāvaṃ. Brahmaññatthanti nibbānaṃ brahmaññena upagantabbato. Yattha yattha pana heṭṭhā ca imesu ca tīsu suttesu 『『rāgakkhayo』』ti āgataṃ, tattha tattha arahattampi vaṭṭatiyevāti vadanti.

Paṭipattivaggo catuttho.

  1. Aññatitthiyapeyyālavaggavaṇṇanā

41-48. Aññatitthiyapeyyāle addhānapariññatthanti saṃsāraddhānaṃ nibbānaṃ patvā pariññātaṃ nāma hoti. Tasmā nibbānaṃ 『『addhānapariññā』』ti vuccati, tadatthanti attho. Anupādāparinibbānatthanti apaccayaparinibbānatthaṃ. Iti imasmiṃ peyyāle vijjāvimuttiphalena arahattaṃ kathitaṃ. Ñāṇadassanena paccavekkhaṇā, sesehi nibbānanti.

Aññatitthiyapeyyālavaggo.

  1. Sūriyapeyyālavaggavaṇṇanā

49-62. Sūriyapeyyāle aruṇuggaṃ viya kalyāṇamittattā, kalyāṇamittatāya ṭhatvā nibbattito savipassanaariyamaggo sūriyapātubhāvo viyāti evaṃ sabbattha attho veditabbo. Sīlasampadāti catupārisuddhisīlaṃ. Chandasampadāti kusalakattukamyatāchando. Attasampadāti sampannacittatā. Diṭṭhisampadāti ñāṇasampatti. Appamādasampadāti kārāpakaappamādasampatti. Yonisomanasikārasampadāti upāyamanasikārasampatti. Puna kalyāṇamittatātiādīni sammādiṭṭhiādīnaṃ aññenapi ākārena bhāvadassanatthaṃ vuttāni. Sabbāneva cetāni suttāni pāṭiyekkaṃ puggalajjhāsayavasena vuttānīti.

Sūriyapeyyālavaggo.

  1. Ekadhammapeyyālavaggādivaṇṇanā

63-138. Ekadhammapeyyālopi gaṅgāpeyyālopi pāṭiyekkaṃ puggalajjhāsayavaseneva tathā tathā vutte bujjhanakānaṃ ajjhāsayavasena kathito.

  1. Appamādapeyyālavaggo

  2. Tathāgatasuttavaṇṇanā

  3. Appamādapeyyāle evameva khoti ettha yathā sabbasattānaṃ sammāsambuddho aggo, evaṃ sabbesaṃ kusaladhammānaṃ kārāpakaappamādo aggoti daṭṭhabbo. Nanu cesa lokiyova, kusaladhammā pana lokuttarāpi. Ayañca kāmāvacarova, kusaladhammā pana catubhūmakā. Kathamesa tesaṃ aggoti? Paṭilābhakaṭṭhena. Appamādena hi te paṭilabbhanti, tasmā so tesaṃ aggo. Tenetaṃ vuttaṃ sabbe te appamādamūlakātiādi.

  4. Padasuttavaṇṇanā

140.Jaṅgalānanti pathavītalavāsīnaṃ. Pāṇānanti sapādakapāṇānaṃ . Padajātānīti padāni. Samodhānaṃ gacchantīti odhānaṃ upakkhepaṃ gacchanti. Aggamakkhāyatīti seṭṭhaṃ akkhāyati. Yadidaṃ mahantattenāti mahantabhāvena aggamakkhāyati, na guṇavasenāti attho.

3-10. Kūṭasuttādivaṇṇanā

141-148.Vassikanti sumanapupphaṃ. Imaṃ kira suttaṃ sutvā bhātiyamahārājā vīmaṃsitukāmatāya ekasmiṃ gabbhe catujātigandhehi paribhaṇḍaṃ kāretvā sugandhāni pupphāni āharāpetvā ekassa samuggassa majjhe sumanapupphamuṭṭhiṃ ṭhapetvā sesāni tassa samantato muṭṭhimuṭṭhiṃ katvā ṭhapetvā dvāraṃ pidhāya bahi nikkhanto. Athassa muhuttaṃ vītināmetvā dvāraṃ vivaritvā pavisantassa sabbapaṭhamaṃ sumanapupphagandho ghānaṃ pahari. So mahātalasmiṃyeva mahācetiyābhimukho nipajjitvā – 『『vassikaṃ tesaṃ agganti kathentena sukathitaṃ sammāsambuddhenā』』ti cetiyaṃ vandi. Kuṭṭarājānoti khuddakarājāno. 『『Khuddarājāno』』tipi pāṭho. Tantāvutānanti tante āvutānaṃ, tantaṃ āropetvā vāyitānanti attho. Idañca paccatte sāmivacanaṃ. Yāni kānici tantāvutāni vatthānīti ayañhettha attho. Atha vā tantāvutānaṃ vatthānaṃ yāni kānici vatthānīti evaṃ sāvasesapāṭhanayenapettha attho daṭṭhabbo. Sesaṃ sabbattha uttānamevāti.

Appamādavaggo aṭṭhamo.

  1. Balakaraṇīyavaggo

  2. Balasuttavaṇṇanā

  3. Balakaraṇīyavagge balakaraṇīyāti ūrubalabāhubalena kattabbā dhāvanalaṅghanatāpanavahanādayo kammantā. Sīle patiṭṭhāyāti catupārisuddhisīle ṭhatvā. Aṭṭhaṅgikaṃ magganti sahavipassanaṃ ariyamaggaṃ.

  4. Bījasuttavaṇṇanā

150.Bījagāmabhūtagāmāti ettha pañcavidhampi bījaṃ bījagāmo nāma, tadeva paṇṇasampannaṃ nīlabhāvato paṭṭhāya bhūtagāmoti veditabbaṃ.

  1. Nāgasuttavaṇṇanā

151.Balaṃgāhentīti balaṃ gaṇhanti, gahitabalā thirasarīrā honti. Kusobbhe otarantītiādīsu ayamanupubbikathā – nāginiyo kira utusamaye patiṭṭhitagabbhā cintenti – 『『sace mayaṃ idha vijāyissāma, evaṃ no dārakā ūmivegañca supaṇṇassa ca pakkhanditvā āgatassa vegaṃ sahituṃ na sakkhissantī』』ti tā mahāsamudde nimujjitvā sambhajjamukhadvāraṃ patvā pañca mahānadiyo pavisitvā himavantaṃ gacchanti. Tattha supaṇṇehi apakkhandanīyāsu suvaṇṇarajatamaṇiguhāsu vasamānā vijāyitvā nāgapotake gopphakādipamāṇesu udakesu otāretvā udakataraṇaṃ sikkhāpenti.

Atha yadā anukkamena te nāgā gaṅgādīnaṃ nadīnaṃ orimatīrato paratīraṃ, paratīrato orimatīranti taraṇapaṭitaraṇaṃ kātuṃ sakkonti, tadā 『『idāni no dārakā ūmivegañca garuḷavegañca sahituṃ sakkhissantī』』ti ñatvā attano ānubhāvena mahāmeghaṃ samuṭṭhāpetvā sakalahimavantaṃ ekodakaṃ viya kurumānā devaṃ vassāpetvā suvaṇṇarajatādimayā nāvā māpetvā upari suvaṇṇatārakavicittaṃ samosaritagandhapupphadāmaṃ celavitānaṃ bandhitvā surabhicandanagandhapupphādīni ādāya tāhi nāvāhi pañca mahānadiyo ogāhitvā anukkamena mahāsamuddaṃ pāpuṇanti. Tattha ca vasantā dasabyāma-satabyāma-sahassabyāma-satasahassabyāma-pamāṇataṃ āpajjantā mahantattaṃ vepullattaṃ āpajjanti nāma.

Evameva khoti ettha himavantapabbato viya catupārisuddhisīlaṃ daṭṭhabbaṃ, nāgapotakā viya yogāvacarā, kusobbhādayo viya ariyamaggo, mahāsamuddo viya nibbānaṃ. Yathā nāgapotakā himavante patiṭṭhāya kusobbhādīhi mahāsamuddaṃ patvā kāyamahantattaṃ āpajjanti, evaṃ yogino sīlaṃ nissāya sīle patiṭṭhāya ariyamaggena nibbānaṃ patvā arahattamaggeneva āgatesu chasu abhiññādhammesu guṇasarīramahantattaṃ pāpuṇantīti.

  1. Kumbhasuttavaṇṇanā

153.Kumbhoti udakaghaṭo. No paccāvamatīti na patiāvamati, na anto pavesetīti attho.

  1. Ākāsasuttavaṇṇanā

155.Puratthimāti puratthimadisato āgatavātā. Pacchimadisādīsupi eseva nayo. Cattāropi satipaṭṭhānāti yatheva hi etesaṃ puratthimādibhedānaṃ vātānaṃ sannipāto ākāse ijjhati, evaṃ idhāpi 『『cattāro satipaṭṭhānā』』tiādinā nayena vuttā bodhipakkhiyadhammā sahavipassanassa ariyamaggassa bhāvanāya ijjhanti, tenetaṃ vuttaṃ.

8-9. Paṭhamameghasuttādivaṇṇanā

156-157.Gimhānaṃ pacchime māseti āsāḷhamāse. Ūhatanti dvipadacatuppadānaṃ pādappahārena pathavītale uṭṭhahitvā uddhaṃ gataṃ vaṭṭivaṭṭi hutvā ākāse pakkhantaṃ. Rajojallanti paṃsurajojallaṃ.

  1. Nāvāsuttavaṇṇanā

158.Sāmuddikāyanāvāyātiādi heṭṭhā vāṇijakopame vitthāritameva.

11-12. Āgantukasuttādivaṇṇanā

159-160.Āgantukāgāranti puññatthikehi nagaramajjhe kataṃ āgantukagharaṃ, yattha rājarājamahāmattehipi sakkā hoti nivāsaṃ upagantuṃ. Abhiññā pariññeyyāti yatheva hi tesaṃ puratthimadisādīhi āgatānaṃ khattiyādīnaṃ vāso āgantukāgāre ijjhati, evaṃ imesaṃ abhiññāpariññeyyātiādīnaṃ dhammānaṃ abhiññāparijānanādīhi sahavipassanassa ariyamaggassa bhāvanāya ijjhanti, tenetaṃ vuttaṃ. Nadīsuttaṃ heṭṭhā vuttanayamevāti.

Balakaraṇīyavaggo navamo.

  1. Esanāvaggo

  2. Esanāsuttavaṇṇanā

  3. Esanāvagge kāmesanāti kāmānaṃ esanā gavesanā magganā patthanā. Bhavesanāti bhavānaṃ esanā. Brahmacariyesanāti micchādiṭṭhisaṅkhātassa brahmacariyassa esanā.

2-11. Vidhāsuttādivaṇṇanā

162-171.Vidhāti mānakoṭṭhāsā mānaṭhapanā vā. Seyyohamasmīti vidhāti ahamasmi seyyoti evaṃ mānakoṭṭhāso mānaṭhapanā vā. Nīghāti dukkhā. Vacanattho panettha yassa uppajjanti, taṃ purisaṃ nīhanantīti nīghā. Sesamettha uttānamevāti.

Esanāvaggo dasamo.

  1. Oghavaggo

1-2. Oghasuttādivaṇṇanā

172-173. Oghavagge kāmoghoti pañcasu kāmaguṇesu chandarāgo. Bhavoghoti rūpārūpabhavesu chandarāgo. Diṭṭhoghoti dvāsaṭṭhi diṭṭhiyo. Avijjoghoti catūsu saccesu aññāṇaṃ. Kāmayogādīsupi eseva nayo.

3-4. Upādānasuttādivaṇṇanā

174-175.Kāmupādānanti kāmaggahaṇaṃ. Diṭṭhupādānādīsupi eseva nayo. Ganthāti ganthanā ghaṭanā. Kāyaganthoti nāmakāyassa gantho ganthanaghaṭanakileso. Idaṃsaccābhinivesoti antaggāhikadiṭṭhivasena uppanno 『『idameva sacca』』nti evaṃ abhiniveso.

5-10. Anusayasuttādivaṇṇanā

176-181.Kāmarāgānusayoti thāmagataṭṭhena kāmarāgova anusayo kāmarāgānusayo. Sesesupi eseva nayo. Orambhāgiyānīti heṭṭhākoṭṭhāsiyāni. Saṃyojanānīti bandhanāni. Uddhambhāgiyānīti uparikoṭṭhāsiyāni. Sesaṃ sabbattha uttānatthamevāti.

Oghavaggo ekādasamo.

Maggasaṃyuttavaṇṇanā niṭṭhitā.

  1. Bojjhaṅgasaṃyuttaṃ

  2. Pabbatavaggo

  3. Himavantasuttavaṇṇanā

  4. Bojjhaṅgasaṃyuttassa paṭhame nāgāti imepi mahāsamuddapiṭṭhe ūmiantaravāsinova, na vimānaṭṭhakanāgā. Tesaṃ himavantaṃ nissāya kāyavaḍḍhanādisabbaṃ heṭṭhā vuttanayeneva veditabbaṃ. Bojjhaṅgeti ettha bodhiyā, bodhissa vā aṅgāti bojjhaṅgā. Kiṃ vuttaṃ hoti? Yā hi ayaṃ dhammasāmaggī, yāya lokiyalokuttaramaggakkhaṇe uppajjamānāya līnuddhaccapatiṭṭhānāyūhana kāmasukhattakilamathānuyogaucchedasassatābhinivesādīnaṃ anekesaṃ upaddavānaṃ paṭipakkhabhūtāya satidhammavicayavīriyapītipassaddhisamādhiupekkhāsaṅkhātāya dhammasāmaggiyā ariyasāvako bujjhatīti katvā bodhīti vuccati. Bujjhatīti kilesasantānaniddāya uṭṭhahati, cattāri vā ariyasaccāni paṭivijjhati, nibbānameva vā sacchikarotīti vuttaṃ hoti. Yathāha 『『satta bojjhaṅge bhāvetvā anuttaraṃ sammāsambodhiṃ abhisambuddho』』ti (saṃ. ni. 5.378; dī. ni. 3.143). Tassā dhammasāmaggisaṅkhātāya bodhiyā aṅgāti bojjhaṅgā jhānaṅgamaggaṅgādayo viya. Yopesa yathāvuttappakārāya etāya dhammasāmaggiyā bujjhatīti katvā ariyasāvako bodhīti vuccati, tassa bodhissa aṅgātipi bojjhaṅgā senaṅgarathaṅgādayo viya. Tenāhu aṭṭhakathācariyā – 『『bujjhanakassa puggalassa aṅgāti vā bojjhaṅgā』』ti.

Apica 『『bojjhaṅgāti kenaṭṭhena bojjhaṅgā? Bodhāya saṃvattantīti bojjhaṅgā, bujjhantīti bojjhaṅgā, anubujjhantīti bojjhaṅgā, paṭibujjhantīti bojjhaṅgā, sambujjhantīti bojjhaṅgā』』iccādinā (paṭi. ma. 2.17) paṭisambhidānayenāpi bojjhaṅgattho veditabbo.

Satisambojjhaṅgantiādīsu pana pasattho sundaro ca bojjhaṅgoti sambojjhaṅgo. Satiyeva sambojjhaṅgoti satisambojjhaṅgo, taṃ satisambojjhaṅganti evaṃ sabbattha attho veditabbo. Bhāvetīti vaḍḍheti, attano cittasantāne punappunaṃ janeti, abhinibbattetīti attho. Vivekanissitantiādīni kosalasaṃyutte 『『sammādiṭṭhiṃ bhāveti vivekanissita』』nti ettha vuttanayeneva veditabbāni.

Ayaṃ pana viseso – tattha tadaṅgavivekanissitaṃ, samucchedavivekanissitaṃ, nissaraṇavivekanissitanti, vivekattayameva vuttaṃ, bojjhaṅgabhāvanaṃ patvā pana pañcavidhavivekanissitampi eke vaṇṇayanti. Te hi na kevalaṃ balavavipassanāmaggaphalakkhaṇesu eva bojjhaṅge uddharanti vipassanāpādaka-kasiṇajjhāna-ānāpānāsubha-brahmavihārajjhānesupi uddharanti, na ca paṭisiddhā aṭṭhakathācariyehi. Tasmā tesaṃ matena etesaṃ jhānānaṃ pavattikkhaṇe kiccato eva vikkhambhanavivekanissitaṃ. Yathā ca vipassanākkhaṇe 『『ajjhāsayato nissaraṇavivekanissita』』nti vuttaṃ, evaṃ paṭipassaddhivivekanissitampi bhāvetīti vattuṃ vaṭṭati. Sesamettha heṭṭhā vuttanayameva.

  1. Kāyasuttavaṇṇanā

  2. Dutiye āhāraṭṭhitikoti paccayaṭṭhitiko. Āhāraṃ paṭiccāti paccayaṃ paṭicca. Subhanimittanti subhampi subhanimittaṃ, subhassa ārammaṇampi subhanimittaṃ. Ayonisomanasikāroti anupāyamanasikāro uppathamanasikāro anicce 『『nicca』』nti vā, dukkhe 『『sukha』』nti, anattani 『『attā』』ti vā, asubhe 『『subha』』nti vā, manasikāro. Taṃ tasmiṃ subhārammaṇe bahulaṃ pavattayato kāmacchando uppajjati. Tena vuttaṃ 『『atthi, bhikkhave, subhanimitta』』ntiādi. Evaṃ sabbanīvaraṇesu yojanā veditabbā.

Paṭighanimittantiādīsu pana paṭighopi paṭighanimittaṃ paṭighārammaṇampi. Aratīti ukkaṇṭhitā. Yaṃ sandhāya vuttaṃ – 『『tattha katamā arati? Pantesu vā senāsanesu aññataraññataresu vā adhikusalesu dhammesu arati aratitā anabhirati anabhiramanā ukkaṇṭhitā paritassitā, ayaṃ vuccati aratī』』ti (vibha. 856).

Tandīti atisītādipaccayā uppannaṃ āgantukakāyālasiyaṃ. Yasmiṃ uppanne 『『atisītaṃ atiuṇhaṃ aticchātosmi atidhātosmi atidūramaggaṃ gatosmī』』ti vadati, yaṃ sandhāya vuttaṃ 『『tattha katamā tandi , yā tandī tandiyanā tandimanakatā ālasyaṃ ālasyāyanā ālasyāyitattaṃ, ayaṃ vuccati tandī』』ti (vibha. 857).

Vijambhitāti kilesavasena kāyavinamanā. Yaṃ sandhāya vuttaṃ – 『『tattha katamā vijambhitā? Yā kāyassa jambhanā vijambhanā ānamanā vinamanā sannamanā paṇamanā byādhiyakaṃ, ayaṃ vuccati vijambhitā』』ti (vibha. 858).

Bhattasammadoti bhattapariḷāho. Yaṃ sandhāya vuttaṃ – 『『tattha katamo bhattasammado? Yā bhuttāvissa bhattamucchā bhattakilamatho bhattapariḷāho kāyaduṭṭhullaṃ, ayaṃ vuccati bhattasammado』』ti (vibha. 859).

Cetaso ca līnattanti cittassa līyanākāro, yaṃ sandhāya vuttaṃ – 『『tattha katamaṃ cetaso līnattaṃ? Yā cittassa akalyatā akammaññatā olīyanā sallīyanā līnaṃ līyanā līyitattaṃ thinaṃ thiyanā thiyitattaṃ cittassa, idaṃ vuccati cetaso līnatta』』nti (vibha. 860).

Cetaso avūpasamoti yathā nāma vītaccikopi aṅgāro neva tāva sannisīdati patāpaṃ karotiyeva, yathā ca pattapacanaṭṭhāne neva tāva sannisīdati patāpaṃ karotiyeva, evaṃ cittassa avūpasantākāro, atthato panetaṃ uddhaccakukkuccameva hoti.

Vicikicchaṭṭhānīyā dhammāti vicikicchāya ārammaṇadhammā. Ayonisomanasikāro sabbattha vuttanayova. Evamettha kāmacchando vicikicchāti ime dve dhammā ārammaṇena kathitā, byāpādo ārammaṇena ca upanissayena ca, sesā sahajātena ca upanissayena cāti.

Satisambojjhaṅgaṭṭhānīyā dhammāti satiyā ārammaṇadhammā sattatiṃsa bodhipakkhiyā ca nava lokuttaradhammā ca. Tattha yonisomanasikārabahulīkāroti tattha upāyamanasikārassa punappunaṃ karaṇaṃ.

Kusalākusalā dhammātiādīsu kusalāti kosallasambhūtā anavajjasukhavipākā. Akusalāti akosallasambhūtā sāvajjadukkhavipākā. Sāvajjāti akusalā. Anavajjāti kusalā. Hīnapaṇītakaṇhasukkesupi eseva nayo. Sappaṭibhāgāti kaṇhasukkāyeva. Kaṇhā hi kaṇhavipākadānato , sukkā ca sukkavipākadānato sappaṭibhāgā nāma, sadisavipākakoṭṭhāsāti attho. Paṭipakkhabhūtassa vā bhāgassa atthitāya sappaṭibhāgā. Kaṇhānañhi sukkā paṭipakkhabhāgā, sukkānañca kaṇhā paṭipakkhabhāgāti evampi sappaṭibhāgā. Sappaṭibāhitaṭṭhena vā sappaṭibhāgā. Akusalañhi kusalaṃ paṭibāhitvā attano vipākaṃ deti, kusalañca akusalaṃ paṭibāhitvāti evampi kaṇhasukkā sappaṭibhāgā.

Ārambhadhātūti paṭhamārambhavīriyaṃ. Nikkamadhātūti kosajjato nikkhantattā tato balavataraṃ. Parakkamadhātūti paraṃ paraṃ ṭhānaṃ akkamanatāya tatopi balavataranti tīhipi padehi vīriyameva kathitaṃ.

Pītisambojjhaṅgaṭṭhānīyāti pītiyā ārammaṇadhammā. Kāyapassaddhīti tiṇṇaṃ khandhānaṃ darathapassaddhi. Cittapassaddhīti viññāṇakkhandhassa darathapassaddhi. Samathanimittanti samathopi samathanimittaṃ, ārammaṇampi. Abyagganimittanti tasseva vevacanaṃ.

Upekkhāsambojjhaṅgaṭṭhānīyāti upekkhāya ārammaṇadhammā, atthato pana majjhattākāro upekkhāṭṭhānīyā dhammoti veditabbo. Evamettha satidhammavicayaupekkhāsambojjhaṅgā ārammaṇena kathitā, sesā ārammaṇenapi upanissayenapi.

  1. Sīlasuttavaṇṇanā

  2. Tatiye sīlasampannāti ettha khīṇāsavassa lokiyalokuttarasīlaṃ kathitaṃ, tena sampannāti attho. Samādhipaññāsupi eseva nayo. Vimutti pana phalavimuttiyeva. Vimuttiñāṇadassanaṃ paccavekkhaṇañāṇaṃ. Evamettha sīlādayo tayo lokiyalokuttarā, vimutti lokuttarāva, vimuttiñāṇadassanaṃ lokiyameva.

Dassanampāhanti dassanampi ahaṃ. Taṃ panetaṃ dassanaṃ – cakkhudassanaṃ, ñāṇadassananti duvidhaṃ. Tattha pasannehi cakkhūhi ariyānaṃ dassanaṃ olokanaṃ cakkhudassanaṃ nāma. Ariyehi pana diṭṭhassa lakkhaṇassa dassanaṃ, paṭividdhassa ca paṭivijjhanaṃ jhānena vā vipassanāya vā maggaphalehi vā ñāṇadassanaṃ nāma. Imasmiṃ panettha cakkhudassanaṃ adhippetaṃ. Ariyānañhi pasannehi cakkhūhi olokanampi bahukārameva. Savananti 『『asuko nāma khīṇāsavo asukasmiṃ nāma raṭṭhe vā janapade vā gāme vā nigame vā vihāre vā leṇe vā vasatī』』ti kathentānaṃ sotena savanaṃ, etampi bahukārameva. Upasaṅkamananti 『『dānaṃ vā dassāmi, pañhaṃ vā pucchissāmi, dhammaṃ vā sossāmi, sakkāraṃ vā karissāmī』』ti evarūpena cittena ariyānaṃ upasaṅkamanaṃ. Payirupāsananti pañhāpayirupāsanaṃ. Ariyānaṃ guṇe sutvā te upasaṅkamitvā nimantetvā dānaṃ datvā 『『kiṃ, bhante, kusala』』ntiādinā nayena pañhapucchananti attho.

Anussatinti rattiṭṭhānadivāṭṭhānesu nisinnassa 『『idāni ariyā leṇaguhamaṇḍapādīsu jhānavipassanāmaggaphalasukhehi vītināmentī』』ti anussaraṇaṃ. Yo vā tesaṃ santike ovādo laddho hoti, taṃ āvajjitvā 『『imasmiṃ ṭhāne sīlaṃ kathitaṃ, imasmiṃ samādhi, imasmiṃ vipassanā, imasmiṃ maggo, imasmiṃ phala』』nti evaṃ anussaraṇaṃ. Anupabbajjanti ariyesu cittaṃ pasādetvā gharā nikkhamma tesaṃ santike pabbajjaṃ. Ariyānañhi santike cittaṃ pasādetvā tesaṃyeva santike pabbajitvā tesaṃyeva ovādānusāsaniṃ paccāsīsamānassa caratopi pabbajjā anupabbajjā nāma. Ariyesu pasādena aññattha pabbajitvā ariyānaṃ santike ovādānusāsaniṃ paccāsīsamānassa carato pabbajjāpi anupabbajjā nāma. Aññesu pana pasādena aññesaṃyeva santike pabbajitvā aññesaṃyeva ovādānusāsaniṃ paccāsīsamānassa carato pabbajjā anupabbajjā nāma na hoti.

Evaṃ pabbajitesu pana mahākassapattherassa tāva anupabbajjaṃ pabbajitā satasahassamattā ahesuṃ, tathā therasseva saddhivihārikassa ca candaguttattherassa, tassāpi saddhivihārikassa sūriyaguttattherassa, tassāpi saddhivihārikassa assaguttattherassa, tassāpi saddhivihārikassa yonakadhammarakkhitattherassa , tassa pana saddhivihāriko asokarañño kaniṭṭhabhātā tissatthero nāma ahosi, tassa anupabbajjaṃ pabbajitā aḍḍhateyyakoṭisaṅkhā ahesuṃ. Mahindattherassa anupabbajitānaṃ gaṇanaparicchedo natthi. Yāvajjadivasā laṅkādīpe satthari pasādena pabbajantā mahindattherasseva pabbajjaṃ anupabbajanti nāma.

Taṃdhammanti taṃ tesaṃ ovādānusāsanīdhammaṃ. Anussaratīti sarati. Anuvitakketīti vitakkāhataṃ karoti. Āraddho hotīti paripuṇṇo hoti. Pavicinatītiādi sabbaṃ tattha ñāṇacāravaseneva vuttaṃ. Atha vā pavicinatīti tesaṃ tesaṃ dhammānaṃ lakkhaṇaṃ vicinati. Pavicaratīti tattha ñāṇaṃ carāpeti. Parivīmaṃsamāpajjatīti vīmaṃsanaṃ olokanaṃ gavesanaṃ āpajjati.

Satta phalā sattānisaṃsāti ubhayampetaṃ atthato ekaṃ. Diṭṭheva dhamme paṭikacca aññaṃ ārādhetīti arahattaṃ ārādhento imasmiṃyeva attabhāve ārādheti, tañca kho paṭikacca, asampatteyeva maraṇakāleti attho. Atha maraṇakāleti atha maraṇassa āsannakāle.

Antarāparinibbāyīti yo āyuvemajjhaṃ anatikkamitvā parinibbāyati, so tividho hoti. Kappasahassāyukesu tāva avihesu nibbattitvā eko nibbattadivaseyeva arahattaṃ pāpuṇāti. No ce nibbattadivase pāpuṇāti, paṭhamassa pana kappasatassa matthake pāpuṇāti. Ayameko antarāparinibbāyī. Aparo evaṃ asakkonto dvinnaṃ kappasatānaṃ matthake pāpuṇāti, ayaṃ dutiyo. Aparo evampi asakkonto catunnaṃ kappasatānaṃ matthake pāpuṇāti, ayaṃ tatiyo antarāparinibbāyī.

Pañcamaṃ pana kappasataṃ atikkamitvā arahattaṃ patto upahaccaparinibbāyī nāma hoti. Atappādīsupi eseva nayo. Yattha katthaci uppanno pana sasaṅkhārena sappayogena arahattaṃ patto sasaṅkhāraparinibbāyī nāma, asaṅkhārena appayogena patto asaṅkhāraparinibbāyī nāma. Avihādīsupi nibbatto tattha yāvatāyukaṃ ṭhatvā uparūpari nibbattitvā akaniṭṭhaṃ patto uddhaṃsoto akaniṭṭhagāmī nāma.

Imasmiṃ pana ṭhāne aṭṭhacattārīsa anāgāmino kathetabbā. Avihesu hi tayo antarāparinibbāyī, eko upahaccaparinibbāyī, eko uddhaṃsoto akaniṭṭhagāmīti pañca honti. Te asaṅkhāraparinibbāyino pañca, sasaṅkhāraparinibbāyino pañcāti dasa honti, tathā atappādīsu. Akaniṭṭhesu pana uddhaṃsoto natthi, tasmā tattha cattāro sasaṅkhāraparinibbāyī, cattāro asaṅkhāraparinibbāyīti aṭṭhāti evaṃ aṭṭhacattālīsa honti. Tesaṃ uddhaṃsoto akaniṭṭhagāmī sabbajeṭṭho ceva hoti sabbakaniṭṭho ca. Kathaṃ? So hi soḷasakappasahassāyukattā āyunā sabbesaṃ jeṭṭho, sabbapacchā arahattaṃ pāpuṇīti sabbesaṃ kaniṭṭho. Imasmiṃ sutte apubbaṃ acarimaṃ ekacittakkhaṇikā nānālakkhaṇā arahattamaggassa pubbabhāgavipassanā bojjhaṅgā kathitā.

  1. Vatthasuttavaṇṇanā

  2. Catutthe satisambojjhaṅgo iti ce me hotīti satisambojjhaṅgoti evaṃ ce mayhaṃ hoti. Appamāṇoti me hotīti appamāṇoti evaṃ me hoti. Susamāraddhoti suparipuṇṇo. Tiṭṭhatīti ettha aṭṭhahākārehi satisambojjhaṅgo tiṭṭhati – uppādaṃ anāvajjitattā anuppādaṃ āvajjitattā satisambojjhaṅgo tiṭṭhati, pavattaṃ, appavattaṃ, nimittaṃ, animittaṃ saṅkhāre anāvajjitattā, visaṅkhāraṃ āvajjitattā satisambojjhaṅgo tiṭṭhatīti. Imehi aṭṭhahākārehi tiṭṭhatīti thero jānāti, vuttākāraviparīteheva aṭṭhahākārehi cavantaṃ cavatīti pajānāti. Sesabojjhaṅgesupi eseva nayo.

Iti imasmiṃ sutte therassa phalabojjhaṅgā kathitā. Yadā hi thero satisambojjhaṅgaṃ sīsaṃ katvā phalasamāpattiṃ samāpajjati, tadā itare cha tadanvayā honti. Yadā dhammavicayādīsu aññataraṃ, tadāpi sesā tadanvayā hontīti evaṃ phalasamāpattiyaṃ attano ciṇṇavasitaṃ dassento thero imaṃ suttaṃ kathesīti.

  1. Bhikkhusuttavaṇṇanā

  2. Pañcame bodhāya saṃvattantīti bujjhanatthāya saṃvattanti. Kiṃ bujjhanatthāya? Maggena asaṅkhataṃ nibbānaṃ, paccavekkhaṇāya katakiccataṃ, maggena vā kilesaniddāto pabujjhanatthāya, phalena pabujjhanabhāvatthāyātipi vuttaṃ hoti. Tenevettha nibbānasacchikiriyā kilesapahānapaccavekkhaṇāti sabbaṃ dassitaṃ.

6-7. Kuṇḍaliyasuttādivaṇṇanā

187-188. Chaṭṭhe ārāmanissayīti ārāmaṃ nissāya vasanabhāvena ārāmanissayī. Parisāvacaroti parisāya avacaro. Parisaṃ nāma bālāpi, paṇḍitāpi osaranti, yo pana parappavādaṃ madditvā attano vādaṃ dīpetuṃ sakkoti, ayaṃ parisāvacaro nāma. Ārāmena ārāmanti ārāmeneva ārāmaṃ anucaṅkamāmi, na bāhirenāti attho. Uyyānena uyyānanti etthāpi eseva nayo. Aññena vā ārāmena pavisitvā aññaṃ ārāmaṃ, aññena uyyānena aññaṃ uyyānanti ayamettha attho. Itivādappamokkhānisaṃsanti 『『evaṃ pucchā hoti, evaṃ vissajjanaṃ, evaṃ gahaṇaṃ, evaṃ nibbeṭhana』』nti iminā nayena itivādo hoti itivādappamokkhoti etaṃ ānisaṃsaṃ. Upārambhānisaṃsanti 『『ayaṃ pucchāya doso, ayaṃ vissajjane』』ti evaṃ vādadosānisaṃsaṃ.

Kathaṃ bhāvito ca, kuṇḍaliya, indriyasaṃvaroti satthā 『『ettakaṃ ṭhānaṃ paribbājakena pucchitaṃ, idāni pucchituṃ na sakkotī』』ti ñatvā 『『na tāva ayaṃ desanā yathānusandhiṃ gatā. Idāni naṃ yathānusandhiṃ pāpessāmī』』ti sayameva pucchanto imaṃ desanaṃ ārabhi. Tattha manāpaṃ nābhijjhatīti iṭṭhārammaṇaṃ nābhijjhāyati. Nābhihaṃsatīti na sāmisāya tuṭṭhiyā abhihaṃsati. Tassa ṭhito ca kāyo hoti, ṭhitaṃ cittaṃ ajjhattanti tassa nāmakāyo ca cittañca gocarajjhatte ṭhitaṃ hoti. Susaṇṭhitanti kammaṭṭhānavasena suṭṭhu saṇṭhitaṃ. Suvimuttanti kammaṭṭhānavimuttiyā suvimuttaṃ. Amanāpanti aniṭṭhārammaṇaṃ. Na maṅku hotīti tasmiṃ na maṅku hoti. Appatiṭṭhitacittoti kilesavasena aṭṭhitacitto. Adīnamānasoti domanassavasena adīnacitto. Abyāpannacetasoti dosavasena apūticitto.

Evaṃ bhāvito kho, kuṇḍaliya, indriyasaṃvaro evaṃ bahulīkato tīṇi sucaritāni paripūretīti ettha evaṃ sucaritapūraṇaṃ veditabbaṃ – imesu tāva chasu dvāresu aṭṭhārasa duccaritāni honti. Kathaṃ? Cakkhudvāre tāva iṭṭhārammaṇe āpāthagate kāyaṅgavācaṅgāni acopetvā tasmiṃ ārammaṇe lobhaṃ uppādentassa manoduccaritaṃ hoti. Lobhasahagatena cittena 『『aho vatidaṃ iṭṭhaṃ kantaṃ manāpa』』nti bhaṇantassa vacīduccaritaṃ, tadeva hatthena parāmasantassa kāyaduccaritaṃ. Sesadvāresupi eseva nayo.

Ayaṃ pana viseso – sotadvārasmiñhi saddārammaṇassa vatthubhūtaṃ saṅkhapaṇavāditūriyabhaṇḍaṃ anāmāsaṃ āmasantassa, ghānadvāre gandhārammaṇassa vatthubhūtaṃ gandhamālādiṃ, jivhādvāre rasārammaṇassa vatthubhūtaṃ macchamaṃsādiṃ, kāyadvāre phoṭṭhabbārammaṇassa vatthubhūtaṃ vatthatūlakapāvārādiṃ, manodvāre paññattivasena dhammārammaṇabhūtaṃ sappitelamadhuphāṇitādiṃ āmasantassa kāyaduccaritaṃ veditabbaṃ. Saṅkhepato panettha chasu dvāresu kāyavītikkamo kāyaduccaritaṃ, vacīvītikkamo vacīduccaritaṃ, manovītikkamo manoduccaritanti tīṇeva duccaritāni honti.

Ayaṃ pana bhikkhu attano bhāvanāpaṭisaṅkhāne ṭhito imāni duccaritāni sucaritaṃ katvā vipariṇāmeti. Kathaṃ? Cakkhudvāre tāva iṭṭhārammaṇe āpāthagate kāyaṅgavācaṅgāni acāletvā rūpārammaṇaṃ vipassanaṃ paṭṭhāpayato manosucaritaṃ hoti, vipassanāsahagatena cittena khayadhammaṃ vayadhammanti bhaṇantassa vacīsucaritaṃ, 『『anāmāsabhaṇḍaṃ eta』』nti anāmasantassa kāyasucaritaṃ. Sesadvāresupi eseva nayo. Evaṃ imāni vitthārato aṭṭhārasa sucaritāni honti. Saṅkhepato panetthāpi chasu dvāresu kāyasaṃvaro kāyasucaritaṃ, vacīsaṃvaro vacīsucaritaṃ, manosaṃvaro manosucaritanti tīṇeva sucaritāni honti. Evaṃ indriyasaṃvaro tīṇi sucaritāni paripūretīti veditabbo. Ettāvatā sīlānurakkhitaṃ indriyasaṃvarasīlaṃ kathitaṃ.

Kāyaduccaritaṃ pahāyātiādīsu tividhaṃ kāyaduccaritaṃ, catubbidhaṃ vacīduccaritaṃ, tividhaṃ manoduccaritaṃ. Tassa paṭipakkhavasena kāyasucaritādīni veditabbāni. Ettāvatā kāyasaṃvaravacīsaṃvarehi pātimokkhasīlaṃ, manosaṃvarena tīṇi sīlānīti catupārisuddhisīlaṃ kathitaṃ hoti. Sakale pana imasmiṃ sutte sucaritamūlakā satipaṭṭhānā lokuttaramissakā, sattannaṃ bojjhaṅgānaṃ mūlabhūtā satipaṭṭhānā pubbabhāgā, tepi satipaṭṭhānamūlakā bojjhaṅgā pubbabhāgāva. Vijjāvimuttimūlakā pana lokuttarāva kathitāti veditabbā. Sattamaṃ uttānameva.

  1. Upavānasuttavaṇṇanā

  2. Aṭṭhame paccattanti attanāva. Yonisomanasikārāti yoniso manasikārena. Ārabbhamānovāti kurumānoyeva. Suvimuttanti kammaṭṭhānavimuttiyā suṭṭhu vimuttaṃ. Aṭṭhiṃkatvāti atthaṃ karitvā, atthiko hutvāti vuttaṃ hoti.

  3. Paṭhamauppannasuttavaṇṇanā

  4. Navame nāññatra tathāgatassa pātubhāvāti tathāgatassa pātubhāvaṃ vinā na aññasmiṃ kāle uppajjantīti attho.

  5. Dutiyauppannasuttavaṇṇanā

  6. Dasame nāññatra sugatavinayāti sugatovādaṃ vinā na uppajjantīti.

Pabbatavaggo.

  1. Gilānavaggo

1-3. Pāṇasuttādivaṇṇanā

192-194. Dutiyavaggassa paṭhame cattāro iriyāpathe kappentīti yesaṃ cattāro iriyāpathā atthi, tesaṃyeva vasenetaṃ vuttaṃ. Sīlaṃ nissāyāti catupārisuddhisīlaṃ nissayaṃ katvā. Satta bojjhaṅgeti sahavipassanake maggabojjhaṅge. Dutiyatatiyāni uttānatthāneva.

4-10. Paṭhamagilānasuttādivaṇṇanā

195-201. Catutthe tathā pahīno cāyasmato mahākassapassa so ābādho ahosīti therassa kira imaṃ bojjhaṅgabhāvanaṃ sādhukaṃ suṇantassa etadahosi 『『mayhaṃ pabbajitadivasato sattame divase saccāni paṭivijjhantassa ime bojjhaṅgā pātubhūtā』』ti. Athassa 『『niyyānikaṃ vata satthusāsana』』nti cintayato lohitaṃ pasīdi, upādārūpaṃ visuddhaṃ ahosi, pokkharapatte patitaudakabindu viya sarīrato rogo vinivattitvā gato. Tena vuttaṃ 『『tathā pahīno cāyasmato mahākassapassa so ābādho ahosī』』ti. Pañcamachaṭṭhesupi eseva nayo. Imesaṃ pana tiṇṇampi janānaṃ pabbatapāde pupphitavisarukkhavātasamphassena uppanno mandasītajaro ābādhoti veditabbo. Sesaṃ sabbattha uttānamevāti.

Gilānavaggo.

  1. Udāyivaggo

1-2. Bodhāyasuttādivaṇṇanā

202-203. Tatiyavaggassa paṭhame kittāvatā nu kho, bhante, bojjhaṅgāti vuccantīti bhante, kittakena nu kho bujjhanakaaṅgā nāma vuccantīti pucchati. Bodhāya saṃvattantīti bujjhanatthāya saṃvattanti. Imasmiṃ sutte missakabojjhaṅgā kathitā. Dutiye dhammaparicchedo kathito.

3-5. Ṭhāniyasuttādivaṇṇanā

204-206. Tatiye kāmarāgaṭṭhāniyānanti kāmarāgassa kāraṇabhūtānaṃ ārammaṇadhammānaṃ. Byāpādaṭṭhāniyādīsupi eseva nayo. Sakalañhi idaṃ suttaṃ ārammaṇeneva kathitaṃ. Paṭhamavaggassa dutiyasutte vuttaparicchedopettha labbhateva. Catutthe missakabojjhaṅgā kathitā. Pañcame aparihāniye dhammeti aparihānikare sabhāvadhamme.

6-7. Taṇhakkhayasuttādivaṇṇanā

207-208. Chaṭṭhe etadavocāti 『『imissaṃ parisati nisinno udāyitthero nāma anusandhikusalo bhikkhu atthi, so maṃ pucchissatīti bhagavatā osāpitadesanaṃ ñatvā desanānusandhiṃ ghaṭessāmī』』ti pucchanto etaṃ avoca. Vipulantiādi sabbaṃ subhāvitattaṃ sandhāya vuttaṃ. Subhāvito hi satisambojjhaṅgo vipulo ca mahaggato ca appamāṇo ca abyāpajjo ca nāma hoti. So hi patthaṭattā vipulo, mahantabhāvaṃ gatattā mahaggato, vaḍḍhipamāṇattā appamāṇo, nīvaraṇānaṃ dūrībhāvena byāpādarahitattā abyāpajjho nāma hoti. Taṇhāya pahānā kammaṃ pahīyatīti yaṃ taṇhāmūlakaṃ kammaṃ uppajjeyya, taṃ taṇhāpahānena pahīyati. Kammassa pahānā dukkhanti yampi kammamūlakaṃ vaṭṭadukkhaṃ uppajjeyya, taṃ kammapahānena pahīyati. Taṇhakkhayādayo taṇhādīnaṃyeva khayā, atthato panetehi nibbānaṃ kathitanti veditabbaṃ. Sattamaṃ uttānameva.

  1. Nibbedhabhāgiyasuttavaṇṇanā

  2. Aṭṭhame nibbedhabhāgiyanti nibbijjhanakoṭṭhāsiyaṃ. Satisambojjhaṅgaṃ bhāvitenāti satisambojjhaṅgena bhāvitena, satisambojjhaṅgaṃ vā bhāvetvā ṭhitena, evamettha maggabojjhaṅgā missakā. Tehi bhāvitaṃ, te vā bhāvetvā ṭhitaṃ cittaṃ nibbattitalokuttarameva. Tampi pana magganissitaṃ katvā missakameva kathetuṃ vaṭṭati.

  3. Ekadhammasuttavaṇṇanā

  4. Navame saṃyojanavinibandhāti saṃyojanasaṅkhātā vinibandhā. Ajjhosānāti pariniṭṭhapetvā gahaṇā.

  5. Udāyisuttavaṇṇanā

  6. Dasame abahukatoti akatabahumāno. Ukkujjāvakujjanti ettha ukkujjaṃ vuccati udayo, avakujjaṃ vayoti udayabbayavasena parivattento sammasantoti dīpeti. Dhammo ca me, bhante, abhisamitoti vipassanādhammo abhisamāgato. Maggoti vipassanāmaggova. Sace hi thero tasmiṃ samaye sotāpanno, upari tiṇṇaṃ maggānaṃ atthāya, sace anāgāmī, arahattamaggassa atthāya ayaṃ vipassanā veditabbā. Tathā tathā viharantanti tena tenākārena viharantaṃ. Tathattāyāti tathābhāvāya. Khīṇā jātītiādīhi tathattāyāti adhippetaṃ tathābhāvaṃ dasseti. Paccavekkhaṇatthāya upanīyatīti hi ettha adhippāyo, taṃ dassento evamāha. Sesaṃ sabbattha uttānamevāti.

Udāyivaggo.

  1. Nīvaraṇavaggo

3-4. Upakkilesasuttādivaṇṇanā

214-215. Catutthavaggassa tatiye na ca pabhassaranti na ca pabhāvantaṃ. Pabhaṅgu cāti pabhijjanasabhāvaṃ. Ayoti kāḷalohaṃ. Ṭhapetvā idha vuttāni cattāri avasesaṃ lohaṃ nāma. Sajjhūti rajataṃ. Cittassāti catubhūmakacittassa. Lokiyassa tāva upakkileso hotu , lokuttarassa kathaṃ hotīti? Uppajjituṃ appadānena. Yadaggena hi uppajjituṃ na denti, tadaggeneva te lokiyassāpi lokuttarassāpi upakkilesā nāma honti. Pabhaṅgu cāti ārammaṇe cuṇṇavicuṇṇabhāvūpagamanena bhijjanasabhāvaṃ. Anāvaraṇā anīvaraṇāti kusaladhamme na āvarantīti anāvaraṇā, na nīvaranti na paṭicchādentīti anīvaraṇā. Cetaso anupakkilesāti catubhūmakacittassa anupakkilesā.

  1. Āvaraṇanīvaraṇasuttavaṇṇanā

  2. Aṭṭhame paññāya dubbalīkaraṇāti paññāya mandabhāvakarā. Nīvaraṇānañhi abhiṇhuppāde sati antarantarā uppajjamānā paññā dubbalā hoti mandā avisadā.

Pañca nīvaraṇā tasmiṃ samaye na honti. Sattabojjhaṅgā tasmiṃ samaye bhāvanāpāripūriṃ gacchantīti ariyasāvakassa hi sappāyadhammassavanaṃ suṇantassa pañca nīvaraṇā dūre honti. So sace tasmiṃyeva ṭhāne visesaṃ nibbattetuṃ sakkoti, evamassa satta bojjhaṅgā bhāvanāpāripūriṃ gacchanti. No ce sakkoti, tato vuṭṭhāya rattiṭṭhānadivāṭṭhānaṃ gato tameva pītiṃ avijahanto pañca nīvaraṇe vikkhambhetvā visesaṃ nibbattessati. Tattha asakkontopi yāva sattadivasabbhantarā tameva pītiṃ avijahanto nīvaraṇe vikkhambhetvā visesaṃ nibbattessatīti idaṃ sandhāyetaṃ vuttaṃ. Dhammassavanavasena sakiṃ pītipāmojjapakkhiyā paṭiladdhabojjhaṅgā hi kammārāmatādīni āgamma nassanti, tathārūpaṃ pana utusappāyādiṃ labhitvā puna uppajjantāpi tasmiṃ samaye bhāvanāpāripūriṃ gacchanti icceva vuccati.

  1. Rukkhasuttavaṇṇanā

  2. Navame ajjhāruhāti abhiruhanakā. Kacchakoti aṭṭhikacchako. Kapitthanoti makkaṭathanasadisaphalo vijātapilakkho.

  3. Nīvaraṇasuttavaṇṇanā

  4. Dasame andhakaraṇāti andhabhāvakaraṇā. Acakkhukaraṇāti paññācakkhussa akaraṇā. Paññānirodhikāti paññāya nirodhanā. Vighātapakkhiyāti dukkhapakkhikā. Anibbānasaṃvattanikāti nibbānatthāya asaṃvattanikā. Sesaṃ sabbattha uttānatthameva. Sakalepi imasmiṃ vagge missakabojjhaṅgāva kathitāti.

Nīvaraṇavaggo.

  1. Cakkavattivaggo

  2. Vidhāsuttavaṇṇanā

  3. Pañcamavaggassa paṭhame tisso vidhāti tayo mānakoṭṭhāsā, mānoyeva vā. Tathā tathā vidahanato hi mānova vidhāti vuccati.

  4. Cakkavattisuttavaṇṇanā

  5. Dutiye rañño, bhikkhave, cakkavattissāti ettha attano sirisampattiyā rājati, catūhi vā saṅgahavatthūhi lokaṃ rañjetīti rājā, tassa rañño. 『『Pavattatu bhavaṃ cakkaratana』』nti puññānubhāvena abbhuggatāya vācāya codento cakkaṃ vattetīti cakkavattī, tassa cakkavattissa. Pātubhāvāti pātubhāvena. Sattannanti gaṇanaparicchedo. Ratanānanti paricchinnaatthadassanaṃ. Vacanattho panettha ratijananaṭṭhena ratanaṃ. Apica –

『『Cittīkataṃ mahagghañca, atulaṃ dullabhadassanaṃ;

Anomasattaparibhogaṃ, ratanaṃ tena vuccatī』』ti.

Cakkaratanassa ca nibbattakālato paṭṭhāya aññaṃ devaṭṭhānaṃ nāma na hoti, sabbeva gandhapupphādīhi tasseva pūjañca abhivādanādīni ca karontīti cittīkataṭṭhena ratanaṃ. Cakkaratanassa ca 『『ettakaṃ nāma dhanaṃ agghatī』』ti aggho natthi, iti mahagghaṭṭhenāpi ratanaṃ. Cakkaratanañca aññehi loke vijjamānaratanehi asadisanti atulaṭṭhena ratanaṃ. Yasmā pana yasmiṃ kappe buddhā uppajjanti , tasmiṃyeva cakkavattino, buddhā ca kadāci karahaci uppajjanti, tasmā dullabhadassanaṭṭhena ratanaṃ. Tadetaṃ jātirūpakulaissariyādīhi anomassa uḷārasattasseva uppajjati, na aññassāti anomasattaparibhogaṭṭhenāpi ratanaṃ. Yathā ca cakkaratanaṃ, evaṃ sesānipīti. Tena vuttaṃ –

『『Cittīkataṃ mahagghañca, atulaṃ dullabhadassanaṃ;

Anomasattaparibhogaṃ, ratanaṃ tena vuccatī』』ti.

Pātubhāvo hotīti nibbatti hoti. Tatrāyaṃ yojanā – cakkavattissa pātubhāvā sattannaṃ ratanānaṃ pātubhāvoti ayuttaṃ. Uppannañhi cakkaṃ vattetvā so cakkavattī nāma hotīti nāyuttaṃ. Kasmā? Cakkavattananiyamāpekkhatāya. Yo hi niyamena cakkaṃ vattessati, so paṭisandhito pabhuti 『『cakkavatti pātubhūto』』ti vattabbataṃ āpajjati. Laddhanāmassa ca purisassa mūluppattivacanatopi yuttamevetaṃ. Yo hi esa cakkavattīti laddhanāmo sattaviseso, tassa paṭisandhisaṅkhāto pātubhāvoti ayamettha attho. Tassa hi pātubhāvā ratanāni pātubhavanti. Pātubhūtehi pana tehi saddhiṃ paripakke puññasambhāre so saṃyujjati, tadā lokassa tesu pātubhāvacittaṃ uppajjati. Bahulavacanato cāpi yuttamevetaṃ. Yadā hi lokassa tesu pātubhāvasaññā uppajjati, tadā ekameva paṭhamaṃ, pacchā itarāni cha pātubhavantīti bahulavacanato cāpi etaṃ yuttaṃ. Pātubhāvassa ca atthabhedatopi yuttamevetaṃ. Na kevalañhi pātubhūtameva pātubhāvo, pātubhāvayatīti pātubhāvo. Ayaṃ pātubhāvassa atthabhedo. Yasmā yo so puññasambhāro rājānaṃ cakkavattiṃ paṭisandhivasena pātubhāvayati, tasmā rañño cakkavattissa pātubhāvā. Na kevalañhi cakkavattiyeva, imāni pana satta ratanānipi pātubhavantīti ayamettha attho. Yatheva hi so puññasambhāro rañño janakahetu, evaṃ ratanānampi pariyāyena upanissayahetūti yuttamevetaṃ 『『rañño, bhikkhave, cakkavattissa pātubhāvā sattannaṃ ratanānaṃ pātubhāvo hotī』』ti.

Idāni tesaṃ ratanānaṃ sarūpavasena dassanatthaṃ katamesaṃ sattannaṃ cakkaratanassātiādimāha. Tattha cakkaratanassātiādīsu ayaṃ saṅkhepādhippāyo – dvisahassadīpaparivārānaṃ catunnaṃ mahādīpānaṃ sirivibhavaṃ gahetvā dātuṃ samatthassa cakkaratanassa pātubhāvo hoti, tathā purebhattameva sāgarapariyantaṃ pathaviṃ anupariyāyanasamatthassa vehāsaṅgamassa hatthiratanassa, tādisasseva assaratanassa, caturaṅgasamannāgatepi andhakāre yojanappamāṇaṃ andhakāraṃ vidhamitvā ālokadassanasamatthassa maṇiratanassa, chabbidhaṃ dosaṃ vivajjetvā manāpacārino itthiratanassa, yojanappamāṇe padese antopathavigatānaṃ nidhīnaṃ dassanasamatthassa gahapatiratanassa, aggamahesiyā kucchimhi nibbattitvā sakalarajjānusāsanasamatthassa jeṭṭhaputtasaṅkhātassa pariṇāyakaratanassa ca pātubhāvo hotīti . Ayamettha saṅkhepo. Vitthārato pana tesaṃ cakkaratanādīnaṃ pātubhāvavidhānaṃ mahāsudassanādīsu suttesu āgatameva. Atthopissa tesaṃ vaṇṇanāya saṃvaṇṇitoyeva.

Satisambojjhaṅgaratanassātiādīsu sarikkhakatā evaṃ veditabbā – yatheva hi cakkavattino cakkaratanaṃ sabbaratanānaṃ purecaraṃ, evaṃ satisambojjhaṅgaratanaṃ sabbesaṃ catubhūmakadhammānaṃ purecaranti, purecaraṇaṭṭhena cakkavattirañño cakkaratanasadisaṃ hoti. Cakkavattino ca ratanesu mahākāyūpapannaṃ accuggataṃ vipulaṃ mahantaṃ hatthiratanaṃ, idampi dhammavicayasambojjhaṅgaratanaṃ mahantaṃ dhammakāyūpapannaṃ accuggataṃ vipulaṃ mahantanti hatthiratanasadisaṃ hoti. Cakkavattino assaratanaṃ sīghaṃ lahu javaṃ, idampi vīriyasambojjhaṅgaratanaṃ sīghaṃ lahu javanti imāya sīghalahujavatāya assaratanasadisaṃ hoti. Cakkavattino maṇiratanaṃ andhakāraṃ vidhamati, ālokaṃ dasseti, idampi pītisambojjhaṅgaratanaṃ tāya ekantakusalattā kilesandhakāraṃ vidhamati, sahajātapaccayādivasena ñāṇālokaṃ dassetīti iminā andhakāravidhamanaālokadassanabhāvena maṇiratanasadisaṃ hoti.

Cakkavattino itthiratanaṃ kāyacittadarathaṃ paṭipassambheti, pariḷāhaṃ vūpasameti. Idampi passaddhisambojjhaṅgaratanaṃ kāyacittadarathaṃ paṭipassambheti, pariḷāhaṃ vūpasametīti itthiratanasadisaṃ hoti. Cakkavattino gahapatiratanaṃ icchiticchitakkhaṇe dhanadānena vikkhepaṃ pacchinditvā cittaṃ ekaggaṃ karoti, idampi samādhisambojjhaṅgaratanaṃ yathicchitādivasena appanaṃ sampādeti, vikkhepaṃ pacchinditvā cittaṃ ekaggaṃ karotīti gahapatiratanasadisaṃ hoti. Cakkavattino ca pariṇāyakaratanaṃ sabbatthakiccasampādanena appossukkataṃ karoti. Idampi upekkhāsambojjhaṅgaratanaṃ cittuppādaṃ līnuddhaccato mocetvā payogamajjhatte ṭhapayamānaṃ appossukkataṃ karotīti pariṇāyakaratanasadisaṃ hoti. Iti imasmiṃ sutte catubhūmako sabbasaṅgāhikadhammaparicchedo kathitoti veditabbo.

4-10. Duppaññasuttādivaṇṇanā

225-231. Catutthe eḷamūgoti mukhena vācaṃ nicchāretuṃ sakkontopi dosehi mūgo asampannavacano. Sesaṃ sabbattha uttānatthamevāti.

Cakkavattivaggo.

  1. Sākacchavaggo

  2. Āhārasuttavaṇṇanā

  3. Chaṭṭhavaggassa paṭhame ayamāhāro anuppannassa vā satisambojjhaṅgassa uppādāyātiādīsu ayaṃ purimanayato viseso. Na kevalañhi satisambojjhaṅgādīnaṃ ete vuttappakārāva uppādāya, uppannānaṃ vā bhāvanāya pāripūriyā paccayā honti, aññepi pana evaṃ veditabbā. Aparepi hi cattāro dhammā satisambojjhaṅgassa uppādāya saṃvattanti satisampajaññaṃ muṭṭhassatipuggalaparivajjanatā upaṭṭhitassatipuggalasevanatā tadadhimuttatāti. Abhikkantādīsu hi sattasu ṭhānesu satisampajaññena, bhattanikkhittakākasadise muṭṭhassatipuggale parivajjanena, tissadattattheraabhayattherādisadise upaṭṭhitassatipuggale sevanena, ṭhānanisajjādīsu satisamuṭṭhāpanatthaṃ ninnapoṇapabbhāracittatāya ca satisambojjhaṅgo uppajjati. Evaṃ catūhi kāraṇehi uppannassa panassa arahattamaggena bhāvanāpāripūrī hoti.

Satta dhammā dhammavicayasambojjhaṅgassa uppādāya saṃvattanti – paripucchakatā vatthuvisadakiriyā indriyasamattapaṭipādanā duppaññapuggalaparivajjanā paññavantapuggalasevanā gambhīrañāṇacariyapaccavekkhaṇā tadadhimuttatāti. Tattha paripucchakatāti khandhadhātuāyatanaindriyabalabojjhaṅgamaggaṅgajhānaṅgasamathavipassanānaṃ atthasannissitaparipucchābahulatā.

Vatthuvisadakiriyāti ajjhattikabāhirānaṃ vatthūnaṃ visadabhāvakaraṇaṃ. Yadā hissa kesanakhalomāni dīghāni honti, sarīraṃ vā ussannadosañceva sedamalamakkhitañca, tadā ajjhattikavatthu avisadaṃ hoti aparisuddhaṃ. Yadā pana cīvaraṃ jiṇṇaṃ kiliṭṭhaṃ duggandhaṃ hoti, senāsanaṃ vā uklāpaṃ, tadā bāhiravatthu avisadaṃ hoti aparisuddhaṃ. Tasmā kesādichedanena uddhaṃvirecanaadhovirecanādīhi sarīrasallahukabhāvakaraṇena ucchādananahāpanena ca ajjhattikavatthu visadaṃ kātabbaṃ. Sūcikammadhovanarajanaparibhaṇḍakaraṇādīhi bāhiravatthu visadaṃ kātabbaṃ. Etasmiñhi ajjhattikabāhire vatthumhi avisade uppannesu cittacetasikesu ñāṇampi avisadaṃ aparisuddhaṃ hoti aparisuddhāni dīpakapallakavaṭṭitelāni nissāya uppannadīpasikhāya obhāso viya. Visade pana ajjhattikabāhire vatthumhi uppannesu cittacetasikesu ñāṇampi visadaṃ hoti parisuddhāni dīpakapallakavaṭṭitelāni nissāya uppannadīpasikhāya obhāso viya. Tena vuttaṃ – 『『vatthuvisadakiriyā dhammavicayasambojjhaṅgassa uppādāya saṃvattatī』』ti.

Indriyasamattapaṭipādanā nāma saddhādīnaṃ indriyānaṃ samabhāvakaraṇaṃ. Sace hissa saddhindriyaṃ balavaṃ hoti, itarāni mandāni, tato vīriyindriyaṃ paggahakiccaṃ, satindriyaṃ upaṭṭhānakiccaṃ, samādhindriyaṃ avikkhepakiccaṃ, paññindriyaṃ dassanakiccaṃ kātuṃ na sakkoti . Tasmā taṃ dhammasabhāvapaccavekkhaṇena vā, yathā vā manasikaroto balavaṃ jātaṃ, tathā amanasikaraṇena hāpetabbaṃ. Vakkalittheravatthu cettha nidassanaṃ. Sace pana vīriyindriyaṃ balavaṃ hoti, atha neva saddhindriyaṃ adhimokkhakiccaṃ kātuṃ sakkoti, na itarāni itarakiccabhedaṃ. Tasmā taṃ passaddhādibhāvanāya hāpetabbaṃ. Tatthāpi soṇattherassa vatthu dassetabbaṃ. Evaṃ sesesupi ekassa balavabhāve sati itaresaṃ attano kiccesu asamatthatā veditabbā.

Visesato panettha saddhāpaññānaṃ samādhivīriyānañca samataṃ pasaṃsanti. Balavasaddho hi mandapañño mudhappasanno hoti, avatthusmiṃ pasīdati. Balavapañño pana mandasaddho kerāṭikapakkhaṃ bhajati, bhesajjasamuṭṭhito viya rogo atekiccho hoti. Cittuppādamatteneva kusalaṃ hotīti atidhāvitvā dānādīni akaronto niraye uppajjati. Ubhinnaṃ samatāya vatthusmiṃyeva pasīdati. Balavasamādhiṃ pana mandavīriyaṃ samādhissa kosajjapakkhattā kosajjaṃ abhibhavati. Balavavīriyaṃ mandasamādhiṃ vīriyassa uddhaccapakkhattā uddhaccaṃ abhibhavati. Samādhi pana vīriyena saṃyojito kosajje patituṃ na labhati, vīriyaṃ samādhinā saṃyojitaṃ uddhacce patituṃ na labhati. Tasmā tadubhayaṃ samaṃ kātabbaṃ. Ubhayasamatāya hi appanā hoti.

Api ca samādhikammikassa balavatīpi saddhā vaṭṭati. Evaṃ saddahanto okappento appanaṃ pāpuṇissati. Samādhipaññāsu pana samādhikammikassa ekaggatā balavatī vaṭṭati. Evañhi so appanaṃ pāpuṇāti. Vipassanākammikassa paññā balavatī vaṭṭati. Evañhi so lakkhaṇapaṭivedhaṃ pāpuṇāti. Ubhinnaṃ pana samatāyapi appanā hotiyeva. Sati pana sabbattha balavatī vaṭṭati. Sati hi cittaṃ uddhaccapakkhikānaṃ saddhāvīriyapaññānaṃ vasena uddhaccapātato , kosajjapakkhikena ca samādhinā kosajjapātato rakkhati. Tasmā sā loṇadhūpanaṃ viya sabbabyañjanesu, sabbakammikaamacco viya ca sabbarājakiccesu sabbattha icchitabbā. Tenāha 『『sati ca pana sabbatthikā vuttā bhagavatā. Kiṃ kāraṇā? Cittañhi satipaṭisaraṇaṃ, ārakkhapaccupaṭṭhānā ca sati, na vinā satiyā cittassa paggahaniggaho hotī』』ti.

Duppaññapuggalaparivajjanā nāma khandhādibhede anogāḷhapaññānaṃ dummedhapuggalānaṃ ārakā parivajjanaṃ. Paññavantapuggalasevanā nāma samapaññāsalakkhaṇapariggāhikāya udayabbayapaññāya samannāgatapuggalasevanā. Gambhīrañāṇacariyapaccavekkhaṇā nāma gambhīresu khandhādīsu pavattāya gambhīrapaññāya pabhedapaccavekkhaṇā. Tadadhimuttatā nāma ṭhānanisajjādīsu dhammavicayasambojjhaṅgasamuṭṭhāpanatthaṃ ninnapoṇapabbhāracittatā. Evaṃ uppannassa panassa arahattamaggena bhāvanāpāripūrī hoti.

Ekādasa dhammā vīriyasambojjhaṅgassa uppādāya saṃvattanti – apāyabhayapaccavekkhaṇatā, ānisaṃsadassāvitā, gamanavīthipaccavekkhaṇatā, piṇḍapātāpacāyanatā, dāyajjamahattapaccavekkhaṇatā, satthumahattapaccavekkhaṇatā, jātimahattapaccavekkhaṇatā, sabrahmacārimahattapaccavekkhaṇatā, kusītapuggalaparivajjanatā, āraddhavīriyapuggalasevanatā, tadadhimuttatāti.

Tattha 『『nirayesu pañcavidhabandhanakammakāraṇato paṭṭhāya mahādukkhaṃ anubhavanakālepi, tiracchānayoniyaṃ jālakhipanakumīnādīhi gahitakālepi, pājanakaṇṭakādippahāratunnassa pana sakaṭavahanādikālepi, pettivisaye anekānipi vassasahassāni ekaṃ buddhantarampi khuppipāsāhi āturībhūtakālepi, kālakañcikaasuresu saṭṭhihatthaasītihatthappamāṇena aṭṭhicammamatteneva attabhāvena vātātapādidukkhānubhavanakālepi na sakkā vīriyasambojjhaṅgaṃ uppādetuṃ. Ayameva te bhikkhu kālo』』ti evaṃ apāyabhayaṃ paccavekkhantassāpi vīriyasambojjhaṅgo uppajjati.

『『Na sakkā kusītena navalokuttaradhammaṃ laddhuṃ, āraddhavīriyeneva sakkā ayamānisaṃso vīriyassā』』ti evaṃ ānisaṃsadassāvinopi uppajjati. 『『Sabbabuddha-paccekabuddha-mahāsāvakeheva gatamaggo te gantabbo. So ca na sakkā kusītena gantu』』nti evaṃ gamanavīthiṃ paccavekkhantassāpi uppajjati.

『『Ye taṃ piṇḍapātādīhi upaṭṭhahanti, ime te manussā neva ñātakā, na dāsakammakarā, nāpi 『taṃ nissāya jīvissāmā』ti te paṇītāni piṇḍapātādīni denti. Atha kho attano kārānaṃ mahapphalataṃ paccāsīsamānā denti. Satthārāpi 『『ayaṃ ime paccaye paribhuñjitvā kāyadaḷhibahulo sukhaṃ viharissatī』』ti na evaṃ sampassatā tuyhaṃ paccayā anuññātā, atha kho 『『ayaṃ ime paribhuñjamānova samaṇadhammaṃ katvā vaṭṭadukkhato muccissatī』ti te paccayā anuññātā, so dāni tvaṃ kusīto viharanto na taṃ piṇḍaṃ apacāyissasi, āraddhavīriyasseva hi piṇḍapātāpacāyanaṃ nāma hotī』』ti evaṃ piṇḍapātāpacāyanaṃ paccavekkhantassāpi uppajjati mahāmittattherassa viya.

Thero kira kassakaleṇe nāma paṭivasati. Tasseva gocaragāme ekā mahāupāsikā theraṃ puttaṃ katvā paṭijaggati. Sā ekadivasaṃ araññaṃ gacchantī dhītaraṃ āha – 『『amma, asukasmiṃ ṭhāne purāṇataṇḍulā, asukasmiṃ khīraṃ, asukasmiṃ sappi, asukasmiṃ phāṇitaṃ, tava bhātikassa ayyamittassa āgatakāle bhattaṃ pacitvā khīrasappiphāṇitehi saddhiṃ dehi, tvañca bhuñjeyyāsi, ahaṃ pana hiyyo pakkaṃ pārivāsikabhattaṃ kañjiyena bhuttāmhī』』ti. 『『Divā kiṃ bhuñjissasi, ammā』』ti? 『『Sākapaṇṇaṃ pakkhipitvā kaṇataṇḍulehi ambilayāguṃ pacitvā ṭhapehi, ammā』』ti.

Thero cīvaraṃ pārupitvā pattaṃ nīharantova taṃ saddaṃ sutvā attānaṃ ovadi 『『mahāupāsikā kira kañjiyena pārivāsikabhattaṃ bhuñjitvā divāpi kaṇapaṇṇambilayāguṃ bhuñjissati, tuyhaṃ atthāya pana purāṇataṇḍulādīni ācikkhati, taṃ nissāya kho panesā neva khettaṃ na vatthuṃ na bhattaṃ na vatthaṃ paccāsīsati, tisso pana sampattiyo patthayamānā deti, tvaṃ etissā tā sampattiyo dātuṃ sakkhissasi , na sakkhissasīti, ayaṃ kho pana piṇḍapāto tayā sarāgena sadosena samohena na sakkā gaṇhitu』』nti pattaṃ thavikāya pakkhipitvā gaṇṭhikaṃ muñcitvā nivattitvā kassakaleṇameva gantvā pattaṃ heṭṭhāmañce, cīvaraṃ cīvaravaṃse ṭhapetvā 『『arahattaṃ apāpuṇitvā na nikkhamissāmī』』ti vīriyaṃ adhiṭṭhahitvā nisīdi . Dīgharattaṃ appamatto hutvā nivutthabhikkhu vipassanaṃ vaḍḍhetvā purebhattameva arahattaṃ patvā vikasamānamiva padumaṃ mahākhīṇāsavo sitaṃ karontova nikkhami. Leṇadvāre rukkhamhi adhivatthā devatā –

『『Namo te purisājañña, namo te purisuttama;

Yassa te āsavā khīṇā, dakkhiṇeyyosi mārisā』』ti. –

Udānaṃ udānetvā 『『bhante, piṇḍāya paviṭṭhānaṃ tumhādisānaṃ arahantānaṃ bhikkhaṃ datvā mahallakitthiyo dukkhā muccissantī』』ti āha. Thero uṭṭhahitvā dvāraṃ vivaritvā kālaṃ olokento 『『pātoyevā』』ti ñatvā pattacīvaraṃ ādāya gāmaṃ pāvisi.

Dārikāpi bhattaṃ sampādetvā 『『idāni me bhātā āgamissati, idāni āgamissatī』』ti dvāraṃ olokayamānā nisīdi. Sā there gharadvāraṃ sampatte pattaṃ gahetvā sappiphāṇitayojitassa khīrapiṇḍapātassa pūretvā hatthe ṭhapesi. Thero 『『sukhaṃ hotū』』ti anumodanaṃ katvā pakkāmi. Sāpi taṃ olokayamānāva aṭṭhāsi. Therassa hi tadā ativiya parisuddho chavivaṇṇo ahosi, vippasannāni indriyāni, mukhaṃ bandhanā muttatālapakkaṃ viya ativiya virocittha.

Mahāupāsikā araññato āgantvā 『『kiṃ, amma, bhātiko te āgato』』ti pucchi. Sā sabbaṃ taṃ pavattiṃ ārocesi. Upāsikā 『『ajja me puttassa pabbajitakiccaṃ matthakaṃ patta』』nti ñatvā 『『abhiramati te, amma, bhātā buddhasāsane, na ukkaṇṭhatī』』ti āha.

『『Mahantaṃ kho panetaṃ satthudāyajjaṃ, yadidaṃ satta ariyadhanāni nāma, taṃ na sakkā kusītena gahetuṃ. Yathā hi vippaṭipannaṃ puttaṃ mātāpitaro 『ayaṃ amhākaṃ aputto』ti paribāhiraṃ karonti, so tesaṃ accayena dāyajjaṃ na labhati, evaṃ kusītopi idaṃ ariyadhanadāyajjaṃ na labhati , āraddhavīriyova labhatī』』ti dāyajjamahattaṃ paccavekkhatopi uppajjati.

『『Mahā kho pana te satthā, satthuno hi te mātukucchismiṃ paṭisandhiggahaṇakālepi abhinikkhamanepi abhisambodhiyampi dhammacakkappavattana-yamakapāṭihāriya-devorohana-āyusaṅkhāravossajjanesupi parinibbānakālepi dasasahassilokadhātu akampittha. Yuttaṃ nu kho te evarūpassa satthu sāsane pabbajitvā kusītena bhavitu』』nti evaṃ satthumahattaṃ paccavekkhatopi uppajjati.

『『Jātiyāpi tvaṃ idāni na lāmakajātiko, asambhinnāya mahāsammatapaveṇiyā āgataukkākarājavaṃse jātosi, suddhodanamahārājassa ca mahāmāyādeviyā ca nattā, rāhulabhaddassa kaniṭṭho, tayā nāma evarūpena jinaputtena hutvā na yuttaṃ kusītena viharitu』』nti evaṃ jātimahattaṃ paccavekkhatopi uppajjati.

『『Sāriputtamoggallānā ceva asīti mahāsāvakā ca vīriyeneva lokuttaradhammaṃ paṭivijjhiṃsu. Tvaṃ pana etesaṃ sabrahmacārīnaṃ maggaṃ paṭipajjasi, na paṭipajjasī』』ti evaṃ sabrahmacārimahattaṃ paccavekkhatopi uppajjati.

Kucchiṃ pūretvā ṭhitaajagarasadise vissaṭṭhakāyikacetasikavīriye kusītapuggale parivajjentassāpi, āraddhavīriye pahitatte puggale sevantassāpi ṭhānanisajjādīsu vīriyuppādanatthaṃ ninnapoṇapabbhāracittassāpi uppajjati. Evaṃ uppannassa panassa arahattamaggena bhāvanāpāripūrī hoti.

Ekādasa dhammā pītisambojjhaṅgassa uppādāya saṃvattanti – buddhānussati dhammo, saṅgho, sīlaṃ, cāgo, devatānussati, upasamānussati, lūkhapuggalaparivajjanatā, siniddhapuggalasevanatā, pasādanīyasuttantapaccavekkhaṇatā, tadadhimuttatāti.

Buddhaguṇe anussarantassāpi hi yāva upacārā sakalasarīraṃ pharamāno pītisambojjhaṅgo uppajjati, dhammasaṅghaguṇe anussarantassāpi, dīgharattaṃ akhaṇḍaṃ katvā rakkhitaṃ catupārisuddhisīlaṃ paccavekkhantassāpi, gihino dasasīlapañcasīlāni paccavekkhantassāpi, dubbhikkhabhayādīsu paṇītaṃ bhojanaṃ sabrahmacārīnaṃ datvā 『『evaṃ nāma adamhā』』ti cāgaṃ paccavekkhantassāpi, gihinopi evarūpe kāle sīlavantānaṃ dinnadānaṃ paccavekkhantassāpi, yehi guṇehi samannāgatā devattaṃ pattā, tathārūpānaṃ attani atthitaṃ paccavekkhantassāpi, samāpattiyā vikkhambhitā kilesā saṭṭhipi sattatipi vassāni na samudācarantīti paccavekkhantassāpi, cetiyadassanabodhidassanatheradassanesu asakkaccakiriyāya saṃsūcitalūkhabhāve buddhādīsu pasādasinehābhāvena gadrabhapiṭṭharajasadise lūkhapuggale parivajjentassāpi, buddhādīsu pasādabahule muducitte siniddhapuggale sevantassāpi, ratanattayaguṇaparidīpake pasādanīye suttante paccavekkhantassāpi, ṭhānanisajjādīsu pītiuppādanatthaṃ ninnapoṇapabbhāracittassāpi uppajjati. Evaṃ uppannassa panassa arahattamaggena bhāvanāpāripūrī hoti.

Satta dhammā passaddhisambojjhaṅgassa uppādāya saṃvattanti – paṇītabhojanasevanatā, utusukhasevanatā, iriyāpathasukhasevanatā, majjhattapayogatā, sāraddhakāyapuggalaparivajjanatā, passaddhakāya-puggalasevanatā, tadadhimuttatāti.

Paṇītañhi siniddhaṃ bhojanaṃ bhuñjantassāpi, sītuṇhesu utūsu ṭhānādīsu ca iriyāpathesu sappāyaṃ utuñca iriyāpathañca sevantassāpi passaddhi uppajjati. Yo pana mahāpurisajātiko sabbautuiriyāpathakkhamova hoti, na taṃ sandhāyetaṃ vuttaṃ. Yassa sabhāgavisabhāgatā atthi, tasseva visabhāge utuiriyāpathe vajjetvā sabhāge sevantassa uppajjati. Majjhattapayogo vuccati attano ca parassa ca kammassakatapaccavekkhaṇā. Iminā majjhattapayogena uppajjati. Yo leḍḍudaṇḍādīhi paraṃ viheṭhayamānova vicarati, evarūpaṃ sāraddhakāyapuggalaṃ parivajjentassāpi, saṃyatapādapāṇiṃ passaddhakāyaṃ puggalaṃ sevantassāpi, ṭhānanisajjādīsu passaddhiuppādanatthāya ninnapoṇapabbhāracittassāpi uppajjati. Evaṃ uppannassa panassa arahattamaggena bhāvanāpāripūrī hoti.

Dasa dhammā samādhisambojjhaṅgassa uppādāya saṃvattanti – vatthuvisadakiriyatā, indriyasamattapaṭipādanatā, nimittakusalatā, samaye cittassa paggaṇhanatā, samaye cittassa niggaṇhanatā, samaye sampahaṃsanatā, samaye ajjhupekkhanatā, asamāhitapuggalaparivajjanatā, samāhitapuggalasevanatā, tadadhimuttatāti. Tattha vatthuvisadakiriyatā ca indriyasamattapaṭipādanatā ca vuttanayeneva veditabbā.

Nimittakusalatā nāma kasiṇanimittassa uggahaṇakusalatā. Samaye cittassa paggaṇhanatāti yasmiṃ samaye atisithilavīriyatādīhi līnaṃ cittaṃ hoti, tasmiṃ samaye dhammavicayavīriyapītisambojjhaṅgasamuṭṭhāpanena tassa paggaṇhanaṃ. Samaye cittassa niggaṇhanatāti yasmiṃ samaye accāraddhavīriyatādīhi uddhataṃ cittaṃ hoti, tasmiṃ samaye passaddhisamādhiupekkhāsambojjhaṅgasamuṭṭhāpanena tassa niggaṇhanaṃ. Samaye sampahaṃsanatāti yasmiṃ samaye cittaṃ paññāpayogamandatāya vā upasamasukhānaṃ vigamena vā nirassādaṃ hoti, tasmiṃ samaye aṭṭhasaṃvegavatthupaccavekkhaṇena saṃvejeti. Aṭṭha saṃvegavatthūni nāma jātijarābyādhimaraṇāni cattāri, apāyadukkhaṃ pañcamaṃ, atīte vaṭṭamūlakaṃ dukkhaṃ, anāgate vaṭṭamūlakaṃ dukkhaṃ, paccuppanne āhārapariyeṭṭhimūlakaṃ dukkhanti. Ratanattayaguṇānussaraṇena ca pasādaṃ janeti, ayaṃ vuccati 『『samaye sampahaṃsanatā』』ti.

Samaye ajjhupekkhanatā nāma yasmiṃ samaye sammāpaṭipattiṃ āgamma alīnaṃ anuddhataṃ anirassādaṃ ārammaṇe samappavattaṃ samathavīthipaṭipannaṃ cittaṃ hoti, tadāssa paggahaniggahasampahaṃsanesu na byāpāraṃ āpajjati sārathi viya samappavattesu assesu. Ayaṃ vuccati 『『samaye ajjhupekkhanatā』』ti. Asamāhitapuggalaparivajjanatā nāma upacāraṃ vā appanaṃ vā appattānaṃ vikkhittacittānaṃ puggalānaṃ ārakā parivajjanaṃ. Samāhitapuggalasevanatā nāma upacārena vā appanāya vā samāhitacittānaṃ sevanā bhajanā payirupāsanā. Tadadhimuttatā nāma ṭhānanisajjādīsu samādhiuppādanatthameva ninnapoṇapabbhāracittatā. Evañhi paṭipajjato esa uppajjati. Evaṃ uppannassa panassa arahattamaggena bhāvanāpāripūrī hoti.

Pañca dhammā upekkhāsambojjhaṅgassa uppādāya saṃvattanti – sattamajjhattatā, saṅkhāramajjhattatā, sattasaṅkhārakelāyanapuggalaparivajjanatā, sattasaṅkhāramajjhattapuggalasevanatā, tadadhimuttatāti. Tattha dvīhākārehi sattamajjhattataṃ samuṭṭhāpeti – 『『tvaṃ attanova kammena āgantvā attanova kammena gamissasi, esopi attano kammena āgantvā attanova kammena gamissati, tvaṃ kaṃ kelāyasī』』ti evaṃ kammassakatapaccavekkhaṇena ca – 『『paramatthato sattoyeva natthi, so tvaṃ kaṃ kelāyasī』』ti evaṃ nissattapaccavekkhaṇena ca. Dvīhevākārehi saṅkhāramajjhattataṃ samuṭṭhāpeti – 『『idaṃ cīvaraṃ anupubbena vaṇṇavikāratañceva jiṇṇabhāvañca upagantvā pādapuñchanacoḷakaṃ hutvā yaṭṭhikoṭiyā chaḍḍanīyaṃ bhavissati, sace panassa sāmiko bhaveyya , nāyaṃ evaṃ vinassituṃ dadeyyā』』ti evaṃ assāmikabhāvapaccavekkhaṇena ca, 『『anaddhaniyaṃ idaṃ tāvakālika』』nti evaṃ tāvakālikabhāvapaccavekkhaṇena ca. Yathā ca cīvare, evaṃ pattādīsupi yojanā kātabbā.

Sattasaṅkhārakelāyanapuggalaparivajjanatāti ettha yo puggalo gihi vā attano puttadhītādike, pabbajito vā attano antevāsikasamānupajjhāyakādike mamāyati, sahatthāva nesaṃ kesacchedana-sūcikamma-cīvaradhovana-rajana-pattapacanādīni karoti, muhuttampi apassanto 『『asuko sāmaṇero kuhiṃ, asuko daharo kuhi』』nti bhantamigo viya ito cito ca āloketi, aññena kesacchedanādīnaṃ atthāya 『『muhuttaṃ tāva asukaṃ pesethā』』ti yāciyamānopi 『『amhepi taṃ attano kammaṃ na kārema, tumhe naṃ gahetvā kilamessathā』』ti na deti, ayaṃ sattakelāyano nāma. Yo pana cīvarapattathālakakattarayaṭṭhiādīni mamāyati, aññassa hatthena parāmasitumpi na deti, tāvakālikaṃ yācitopi 『『mayampi imaṃ dhanāyantā na paribhuñjāma, tumhākaṃ kiṃ dassāmā』』ti vadati, ayaṃ saṅkhārakelāyano nāma. Yo pana tesu dvīsupi vatthūsu majjhatto udāsino, ayaṃ sattasaṅkhāramajjhatto nāma. Iti ayaṃ upekkhāsambojjhaṅgo evarūpaṃ sattasaṅkhārakelāyanapuggalaṃ ārakā parivajjentassāpi, sattasaṅkhāramajjhattapuggalaṃ sevantassāpi, ṭhānanisajjādīsu taduppādanatthaṃ ninnapoṇapabbhāracittassāpi uppajjati. Evaṃ uppannassa panassa arahattamaggena bhāvanāpāripūrī hoti.

Asubhanimittanti uddhumātakādibhedā dasa asubhārammaṇā dhammā. Yonisomanasikārabahulīkāroti ettha pana yonisomanasikāro nāma upāyamanasikāro, pathamanasikāro, uppādakamanasikāro. Apica cha dhammā kāmacchandassa pahānāya saṃvattanti – asubhanimittassa uggaho, asubhabhāvanānuyogo, indriyesu guttadvāratā, bhojane mattaññutā, kalyāṇamittatā, sappāyakathāti.

Dasavidhañhi asubhanimittaṃ uggaṇhantassāpi kāmacchando pahīyati, bhāventassāpi, indriyesu guttadvārassāpi, catunnaṃ pañcannaṃ ālopānaṃ okāse sati udakaṃ pivitvā yāpanasīlatāya bhojane mattaññunopi. Tenetaṃ vuttaṃ –

『『Cattāro pañca ālope, abhutvā udakaṃ pive;

Alaṃ phāsuvihārāya, pahitattassa bhikkhuno』』ti. (theragā. 983);

Asubhakammikatissattherasadise asubhabhāvanārate kalyāṇamitte sevantassāpi kāmacchando pahīyati, ṭhānanisajjādīsu dasaasubhanimittāya-sappāyakathāyapi pahīyati. Tena vuttaṃ 『『cha dhammā kāmacchandassa pahānāya saṃvattantī』』ti . Imehi pana chahi dhammehi pahīnassa kāmacchandassa arahattamaggena āyatiṃ anuppādo hoti.

Mettā cetovimuttīti ettha mettāti vutte appanāpi upacāropi vaṭṭati, cetovimuttīti appanāyeva. Yonisomanasikāro vuttalakkhaṇova. Apica cha dhammā byāpādassa pahānāya saṃvattanti – mettānimittassa uggaho, mettābhāvanānuyogo, kammassakatāpaccavekkhaṇatā, paṭisaṅkhānabahulatā, kalyāṇamittatā, sappāyakathāti.

Odissakaanodissakadisāpharaṇānañhi aññataravasena mettaṃ uggaṇhantassāpi byāpādo pahīyati, tathā odhisoanodhisodisāpharaṇavasena mettaṃ bhāventassāpi. 『『Tvaṃ etassa kuddho kiṃ karissasi? Kimassa sīlādīni nāsetuṃ sakkhissasi? Nanu tvaṃ attano kammena āgantvā attano kammeneva gamissasi? Parassa kujjhanaṃ nāma vītaccikaṅgāratattaayasalākagūthādīni gahetvā paraṃ paharitukāmatāsadisaṃ hoti. Esopi tava kuddho kiṃ karissati? Kiṃ te sīlādīni vināsetuṃ sakkhissati? Esa attano kammena āgantvā attano kammeneva gamissati? Appaṭicchitapaheṇakaṃ viya paṭivātaṃ khittarajomuṭṭhi viya ca etassevesa kodho matthake patissatī』』ti evaṃ attano ca parassa ca kammassakataṃ paccavekkhatopi, ubhayakammassakataṃ paccavekkhitvā paṭisaṅkhāne ṭhitassāpi, assaguttattherasadise mettābhāvanārate kalyāṇamitte sevantassāpi byāpādo pahīyati, ṭhānanisajjādīsu mettānissitasappāyakathāyapi pahīyati. Tena vuttaṃ 『『cha dhammā byāpādassa pahānāya saṃvattantī』』ti . Imehi pana chahi dhammehi pahīnassa byāpādassa anāgāmimaggena āyatiṃ anuppādo hoti.

Atthi bhikkhave aratītiādi vuttatthameva. Api ca cha dhammā thinamiddhassa pahānāya saṃvattanti – atibhojane nimittaggāho, iriyāpathasamparivattanatā, ālokasaññāmanasikāro, abbhokāsavāso, kalyāṇamittatā, sappāyakathāti.

Āharahatthakaṃ, bhuttavamitakaṃ, tatravaṭṭakaṃ, alaṃsāṭakaṃ, kākamāsakabhojanaṃ bhuñjitvā rattiṭṭhānadivāṭṭhāne nisinnassa hi samaṇadhammaṃ karoto thinamiddhaṃ mahāhatthī viya ottharantaṃ āgacchati, catupañcaālopaokāsaṃ pana ṭhapetvā pānīyaṃ pivitvā yāpanasīlassa bhikkhuno taṃ na hotīti evaṃ atibhojane nimittaṃ gaṇhantassapi thinamiddhaṃ pahīyati. Yasmiṃ iriyāpathe thinamiddhaṃ okkamati, tato aññaṃ parivattentassāpi, rattiṃ candālokadīpālokaukkāloke divā sūriyālokaṃ manasikarontassāpi, abbhokāse vasantassāpi, mahākassapattherasadise pahīnathinamiddhe kalyāṇamitte sevantassāpi thinamiddhaṃ pahīyati, ṭhānanisajjādīsu dhutaṅganissitasappāyakathāyapi pahīyati. Tena vuttaṃ 『『cha dhammā thinamiddhassa pahānāya saṃvattantī』』ti. Imehi pana chahi dhammehi pahīnassa thinamiddhassa arahattamaggena āyatiṃ anuppādo hoti.

Atthi bhikkhave cetaso vūpasamotiādīni vuttatthāneva. Apica cha dhammā uddhaccakukkuccassa pahānāya saṃvattanti – bahussutatā, paripucchakatā, vinaye pakataññutā, vuddhasevitatā, kalyāṇamittatā, sappāyakathāti.

Bāhusaccenapi hi ekaṃ vā dve vā tayo vā cattāro vā pañca vā nikāye pāḷivasena ca atthavasena ca uggaṇhantassāpi uddhaccakukkuccaṃ pahīyati, kappiyākappiyaparipucchābahulassāpi, vinayapaññattiyaṃ ciṇṇavasībhāvatāya pakataññunopi, vuddhe mahallakatthere upasaṅkamantassāpi, upālittherasadise vinayadhare kalyāṇamitte sevantassāpi, uddhaccakukkuccaṃ pahīyati, ṭhānanisajjādīsu kappiyākappiyanissitasappāyakathāyapi pahīyati. Tena vuttaṃ 『『cha dhammā uddhaccakukkuccassa pahānāya saṃvattantī』』ti. Imehi pana chahi dhammehi pahīne uddhaccakukkucce uddhaccassa arahattamaggena, kukkuccassa anāgāmimaggena āyatiṃ anuppādo hotīti.

Kusalākusalā dhammātiādīnipi vuttatthāneva. Apica cha dhammā vicikicchāya pahānāya saṃvattanti – bahussutatā, paripucchakatā, vinaye pakataññutā, adhimokkhabahulatā, kalyāṇamittatā, sappāyakathāti.

Bāhusaccenapi hi ekaṃ vā…pe… pañca vā nikāye pāḷivasena ca atthavasena ca uggaṇhantassāpi vicikicchā pahīyati, tīṇi ratanāni ārabbha paripucchābahulassāpi , vinaye ciṇṇavasībhāvassāpi, tīsu ratanesu okappaniyasaddhāsaṅkhātaadhimokkhabahulassāpi, saddhādhimutte vakkalittherasadise kalyāṇamitte sevantassāpi vicikicchā pahīyati, ṭhānanisajjādīsu tiṇṇaṃ ratanānaṃ guṇanissitasappāyakathāyapi pahīyati. Tena vuttaṃ 『『cha dhammā vicikicchāya pahānāya saṃvattantī』』ti. Imehi pana chahi dhammehi pahīnāya vicikicchāya sotāpattimaggena āyatiṃ anuppādo hoti. Iti bhagavā imasmiṃ sutte desanaṃ tīhi bhavehi nivattetvā arahattena kūṭaṃ gaṇhi. Desanāpariyosāne pañcasatā bhikkhū arahattaṃ pāpuṇiṃsu.

  1. Pariyāyasuttavaṇṇanā

  2. Dutiye sambahulāti vinayapariyāyena tayo janā sambahulāti vuccanti, tato paraṃ saṅgho. Suttantapariyāyena tayo tayo eva, tato uddhaṃ sambahulā. Idha suttantapariyāyena sambahulāti veditabbā. Piṇḍāya pavisiṃsūti piṇḍāya paviṭṭhā. Te pana na tāva paviṭṭhā, 『『pavisissāmā』』ti nikkhantattā pana pavisiṃsūti vuttā. Yathā kiṃ? Yathā 『『gāmaṃ gamissāmī』』ti nikkhantapuriso taṃ gāmaṃ apattopi 『『kahaṃ itthannāmo』』ti vutte 『『gāmaṃ gato』』ti vuccati, evaṃ. Paribbājakānaṃ ārāmoti jetavanassa avidūre aññatitthiyānaṃ paribbājakānaṃ ārāmo atthi, taṃ sandhāyetaṃ vuttaṃ. Samaṇo āvusoti āvuso tumhākaṃ satthā samaṇo gotamo.

Mayampi kho āvuso sāvakānaṃ evaṃ dhammaṃ desemāti titthiyānaṃ samaye 『『pañca nīvaraṇā pahātabbā, satta bojjhaṅgā bhāvetabbā』』ti etaṃ natthi . Te pana ārāmaṃ gantvā parisapariyante ṭhatvā aññaṃ olokento viya aññavihitakā viya hutvā bhagavato dhammadesanaṃ suṇanti. Tato 『『samaṇo gotamo 『idaṃ pajahatha idaṃ bhāvethā』ti vadatī』』ti sallakkhetvā attano ārāmaṃ gantvā ārāmamajjhe āsanaṃ paññāpetvā upaṭṭhāyakaupaṭṭhāyikāhi parivutā sīsaṃ ukkhipitvā kāyaṃ unnāmetvā attano sayambhūñāṇena paṭividdhākāraṃ dassentā – 『『pañca nīvaraṇā nāma pahātabbā, satta bojjhaṅgā nāma bhāvetabbā』』ti kathenti.

Idha no āvusoti ettha idhāti imasmiṃ paññāpane. Ko visesoti kiṃ adhikaṃ? Ko adhippayāsoti ko adhikappayogo? Kiṃ nānākaraṇanti kiṃ nānattaṃ? Dhammadesanāya vā dhammadesananti yadidaṃ samaṇassa vā gotamassa dhammadesanāya saddhiṃ amhākaṃ dhammadesanaṃ, amhākaṃ vā dhammadesanāya saddhiṃ samaṇassa gotamassa dhammadesanaṃ ārabbha nānākaraṇaṃ vucceyya, taṃ kinnāmāti vadanti. Dutiyapadepi eseva nayo.

Neva abhinandiṃsūti 『『evameva』』nti na sampaṭicchiṃsu. Nappaṭikkosiṃsūti 『『nayidaṃ eva』』nti na paṭisedhiṃsu. Kiṃ pana te pahontā evaṃ akaṃsu, udāhu appahontāti? Pahontā. Na hi te ettakaṃ kathaṃ kathetuṃ na sakkonti 『『āvuso tumhākaṃ samaye pañca nīvaraṇā pahātabbā nāma natthi, satta bojjhaṅgā bhāvetabbā nāma natthī』』ti. Evaṃ pana tesaṃ ahosi – 『『atthi no etaṃ kathāpābhataṃ, mayaṃ etaṃ satthu ārocessāma, atha no satthā madhuradhammadesanaṃ desessatī』』ti.

Pariyāyoti kāraṇaṃ. Na ceva sampāyissantīti sampādetvā kathetuṃ na sakkhissanti. Uttariñca vighātanti asampāyanato uttarimpi dukkhaṃ āpajjissanti. Sampādetvā kathetuṃ asakkontānañhi dukkhaṃ uppajjati. Yathā taṃ, bhikkhave, avisayasminti ettha tanti nipātamattaṃ, yathāti kāraṇavacanaṃ, yasmā avisaye pañho pucchitoti attho. Sadevaketi saha devehi sadevake. Samārakādīsupi eseva nayo. Evaṃ tīṇi ṭhānāni loke pakkhipitvā dve pajāyāti, pañcahipi sattalokameva pariyādiyitvā etasmiṃ sadevakādibhede loke devaṃ vā manussaṃ vā na samanupassāmīti dīpeti. Ito vā pana sutvāti ito vā pana mama sāsanato sutvā. Ito sutvā hi tathāgato tathāgatasāvakopi ārādheyya, paritoseyya, aññathā ārādhanā nāma natthīti dasseti.

Idāni attano tesaṃ pañhānaṃ veyyākaraṇena cittārādhanaṃ dassento katamo ca bhikkhave pariyāyotiādimāha. Tattha ajjhattaṃ kāmacchandoti attano pañcakkhandhe ārabbha uppannachandarāgo . Bahiddhā kāmacchandoti paresaṃ pañcakkhandhe ārabbha uppannachandarāgo. Uddesaṃ gacchatīti gaṇanaṃ gacchati. Ajjhattaṃ byāpādoti attano hatthapādādīsu uppannapaṭigho. Bahiddhā byāpādoti paresaṃ tesu uppannapaṭigho. Ajjhattaṃ dhammesu vicikicchāti attano khandhesu vimati. Bahiddhā dhammesu vicikicchāti bahiddhā aṭṭhasu ṭhānesu mahāvicikicchā. Ajjhattaṃ dhammesu satīti ajjhattike saṅkhāre paṭiggaṇhantassa uppannā sati. Bahiddhā dhammesu satīti bahiddhā saṅkhāre pariggaṇhantassa uppannā sati. Dhammavicayasambojjhaṅgepi eseva nayo.

Kāyikanti caṅkamaṃ adhiṭṭhahantassa uppannavīriyaṃ. Cetasikanti – 『『na tāvāhaṃ imaṃ pallaṅkaṃ bhindissāmi, yāva me anupādāya āsavehi cittaṃ vimuccissatī』』ti evaṃ kāyapayogaṃ vinā uppannavīriyaṃ. Kāyappassaddhīti tiṇṇaṃ khandhānaṃ darathapassaddhi. Cittappassaddhīti viññāṇakkhandhassa darathapassaddhi. Upekkhāsambojjhaṅge satisambojjhaṅgasadisova vinicchayo.

Imasmiṃ sutte missakasambojjhaṅgā kathitā. Etesu hi ajjhattadhammesu sati, pavicayo, upekkhāti ime attano khandhārammaṇattā lokiyāva honti, tathā maggaṃ apattaṃ kāyikavīriyaṃ. Avitakkaavicārā pana pītisamādhī kiñcāpi rūpāvacarā honti, rūpāvacare pana bojjhaṅgā na labbhantīti lokuttarāva honti. Ye ca therā brahmavihāravipassanāpādakajjhānādīsu bojjhaṅge uddharanti, tesaṃ matena rūpāvacarāpi arūpāvacarāpi honti. Bojjhaṅgesu hi arūpāvacare pītiyeva ekantena na labbhati, sesā cha missakāva hontīti. Desanāpariyosāne keci bhikkhū sotāpannā jātā, keci sakadāgāmī, keci anāgāmī, keci arahantoti.

  1. Aggisuttavaṇṇanā

  2. Tatiye satiñca khvāhaṃ, bhikkhave, sabbatthikaṃ vadāmīti loṇadhūpanaṃ viya sabbakammikāmaccaṃ viya ca sabbattha icchitabbaṃ vadāmīti attho. Yathā hi loṇadhūpanaṃ sabbabyañjanesupi nivisati, yathā ca sabbakammiko amacco yodhakammampi karoti mantakammampi paṭihārakammampīti sabbakiccāni sādheti, evaṃ uddhatassa cittassa niggaṇhanaṃ, līnassa paggaṇhananti sabbametaṃ satiyā ijjhati, na sakkā vinā satiyā etaṃ sampādetuṃ, tasmā evamāha. Imasmiṃ sutte pubbabhāgavipassanā bojjhaṅgāva kathitā.

  3. Mettāsahagatasuttavaṇṇanā

  4. Catutthe mettāsahagatena cetasātiādi sabbaṃ sabbākārena visuddhimagge (visuddhi. 1.240-241) vitthāritameva. Mayampi kho, āvuso, sāvakānaṃ evaṃ dhammaṃ desemāti idampi te purimanayeneva satthu dhammadesanaṃ sutvā vadanti. Titthiyānañhi samaye pañcanīvaraṇappahānaṃ vā mettādibrahmavihārabhāvanā vā natthi. Kiṃ gatikā hotīti kiṃ nipphatti hoti. Kiṃ paramāti kiṃ uttamā. Kiṃ phalāti kiṃ ānisaṃsā. Kiṃ pariyosānāti kiṃ niṭṭhā. Mettāsahagatanti mettāya sahagataṃ saṃsaṭṭhaṃ sampayuttaṃ. Eseva nayo sabbattha. Vivekanissitādīni vuttatthāneva.

Appaṭikūlanti duvidhaṃ appaṭikūlaṃ – sattaappaṭikūlañca, saṅkhāraappaṭikūlañca. Tasmiṃ appaṭikūle iṭṭhe vatthusminti attho. Paṭikūlasaññīti aniṭṭhasaññī. Kathaṃ panettha evaṃ viharati? Asubhapharaṇaṃ vā aniccanti manasikāraṃ vā karonto. Vuttañhetaṃ paṭisambhidāyaṃ 『『kathaṃ appaṭikūle paṭikūlasaññī viharati. Iṭṭhasmiṃ vatthusmiṃ asubhāya vā pharati, aniccato vā upasaṃharatī』』ti. Paṭikūle pana aniṭṭhe vatthusmiṃ mettāpharaṇaṃ vā dhātumanasikāraṃ vā karonto appaṭikūlasaññī viharati nāma. Yathāha 『『kathaṃ paṭikūle appaṭikūlasaññī viharati. Aniṭṭhasmiṃ vatthusmiṃ mettāya vā pharati, dhātuto vā upasaṃharatī』』ti (paṭi. ma. 2.17). Ubhayamissakapadesupi eseva nayo. Appaṭikūlappaṭikūlesu hi tadeva asubhapharaṇaṃ vā aniccanti manasikāraṃ vā karonto paṭikūlasaññī viharati nāma. Paṭikūlāpaṭikūlesu ca tadeva mettāpharaṇaṃ vā dhātumanasikāraṃ vā karonto appaṭikūlasaññī viharati nāma. 『『Cakkhunā rūpaṃ disvā neva sumano hotī』』tiādinā (paṭi. ma. 2.17) nayena vuttaṃ pana chaḷaṅgupekkhaṃ pavattayamāno 『『appaṭikūle ca paṭikūle ca tadubhayaṃ abhinivajjetvā upekkhako tattha viharati sato sampajāno』』ti veditabbo.

Ettāvatā ca imassa bhikkhuno mettāya tikacatukkajjhānaṃ nibbattetvā tadeva pādakaṃ katvā vipassanaṃ vaḍḍhetvā arahattaṃ pattassa saha vipassanāya maggasambojjhaṅgānaṃ ariyiddhiyā ca dassitattā desanā vinivaṭṭetabbā siyā. Idaṃ pana mettājhānaṃ pādakaṃ katvā saṅkhāre sammasantopi yo arahattaṃ pāpuṇituṃ na sakkoti, yasmā tassa arahattaparamā mettā na hoti. Yaṃparamā pana hoti, taṃ dassetabbaṃ. Tasmā tassa dassanatthaṃ ayaṃ desanā āraddhā. Parato sabbaso vā pana rūpasaññānaṃ samatikkamātiādīsupi iminā nayena puna desanārambhapayojanaṃ veditabbaṃ.

Subhaparamanti subhaniṭṭhaṃ, subhakoṭikaṃ, subhanipphattiṃ. Idhapaññassāti idheva paññā assa, nayimaṃ lokaṃ atikkamatīti idhapañño, tassa idhapaññassa, lokiyapaññassāti attho. Uttarivimuttiṃ appaṭivijjhatoti lokuttaradhammaṃ appaṭivijjhantassa. Yo pana paṭivijjhituṃ sakkoti, tassa arahattaparamāva mettā hotīti attho. Karuṇādīsupi eseva nayo.

Kasmā panetāsaṃ mettādīnaṃ subhaparamāditā vuttā bhagavatāti? Sabhāgavasena tassa tassa upanissayattā. Mettāvihārissa hi sattā appaṭikūlā honti, athassa appaṭikūlaparicayā appaṭikūlesu parisuddhavaṇṇesu nīlādīsu cittaṃ upasaṃharato appakasireneva tattha cittaṃ pakkhandati. Iti mettā subhavimokkhassa upanissayo hoti, na tato paraṃ, tasmā subhaparamāti vuttā.

Karuṇāvihārissa uṇhābhighātādirūpanimittaṃ sattadukkhaṃ samanupassantassa karuṇāya pavattisambhavato rūpe ādīnavo parividito hoti , athassa parividitarūpādīnavattā pathavīkasiṇādīsu aññataraṃ ugghāṭetvā rūpanissaraṇe ākāse cittaṃ upasaṃharato appakasireneva tattha cittaṃ pakkhandati. Iti karuṇā ākāsānañcāyatanassa upanissayo hoti, na tato paraṃ, tasmā ākāsānañcāyatanaparamāti vuttā.

Muditāvihārissa pana tena tena pāmojjakāraṇena uppannapāmojjasattānaṃ viññāṇaṃ samanupassantassa muditāya pavattisambhavato viññāṇaggahaṇaparicitaṃ hoti, athassa anukkamādhigataṃ ākāsānañcāyatanaṃ atikkamma ākāsanimittagocare viññāṇe cittaṃ upasaṃharato appakasireneva tattha cittaṃ pakkhandati. Iti muditā viññāṇañcāyatanassa upanissayo hoti, na tato paraṃ, tasmā viññāṇañcāyatanaparamāti vuttā.

Upekkhāvihārissa pana 『『sattā sukhitā vā hontu, dukkhato vā vimuccantu, sampattasukhato vā mā vigacchantū』』ti ābhogābhāvato sukhadukkhādiparamatthagāhavimukhasambhavato avijjamānaggahaṇadukkhacittaṃ hoti. Athassa paramatthagāhato vimukhabhāvaparicitacittassa paramatthato avijjamānaggahaṇadukkhacittassa ca anukkamādhigataṃ viññāṇāñcāyatanaṃ samatikkammasambhavato avijjamāne paramatthabhūtassa viññāṇassa abhāve cittaṃ upasaṃharato appakasireneva tattha cittaṃ pakkhandati. Iti upekkhā ākiñcaññāyatanassa upanissayo hoti, na tato paraṃ, tasmā ākiñcaññāyatanaparamāti vuttā. Desanāpariyosāne pañcasatā bhikkhū arahattaṃ pattāti.

  1. Saṅgāravasuttavaṇṇanā

  2. Pañcame pagevāti paṭhamaññeva. Kāmarāgapariyuṭṭhitenāti kāmarāgagahitena. Kāmarāgaparetenāti kāmarāgānugatena. Nissaraṇanti tividhaṃ kāmarāgassa nissaraṇaṃ vikkhambhananissaraṇaṃ tadaṅganissaraṇaṃ samucchedanissaraṇanti . Tattha asubhe paṭhamajjhānaṃ vikkhambhananissaraṇaṃ nāma, vipassanā tadaṅganissaraṇaṃ nāma, arahattamaggo samucchedanissaraṇaṃ nāma. Taṃ tividhampi nappajānātīti attho. Attatthampītiādīsu arahattasaṅkhāto attano attho attattho nāma, paccayadāyakānaṃ attho parattho nāma, sveva duvidhopi ubhayattho nāma. Iminā nayena sabbavāresu attho veditabbo.

Ayaṃ pana viseso – byāpādassa nissaraṇantiādīsu hi dveva nissaraṇāni vikkhambhananissaraṇañca samucchedanissaraṇañca. Tattha byāpādassa tāva mettāya paṭhamajjhānaṃ vikkhambhananissaraṇaṃ, anāgāmimaggo samucchedanissaraṇaṃ. Thinamiddhassa ālokasaññā vikkhambhananissaraṇaṃ, arahattamaggo samucchedanissaraṇaṃ. Uddhaccakukkuccassa yo koci samatho vikkhambhananissaraṇaṃ, uddhaccassa panettha arahattamaggo, kukkuccassa anāgāmimaggo samucchedanissaraṇaṃ. Vicikicchāya dhammavavatthānaṃ vikkhambhananissaraṇaṃ, paṭhamamaggo samucchedanissaraṇaṃ.

Yā panettha seyyathāpi brāhmaṇa udapatto saṃsaṭṭho lākhāya vātiādikā upamā vuttā, tāsu udapattoti udakabharitā pāti. Saṃsaṭṭhoti vaṇṇabhedakaraṇavasena saṃsaṭṭho. Pakkuthitoti kuthito. Usmudakajātoti usumajāto. Sevālapaṇakapariyonaddhoti tilabījakādibhedena sevālena vā nīlamaṇḍūkapiṭṭhivaṇṇena vā udakapiṭṭhiṃ chādetvā nibbattapaṇakena pariyonaddho. Vāteritoti vātena erito kampito. Āviloti appasanno. Luḷitoti asannisinno. Kalalībhūtoti kaddamībhūto. Andhakāre nikkhittoti koṭṭhantarādibhede anālokaṭṭhāne ṭhapito. Imasmiṃ sutte bhagavā tīhi bhavehi desanaṃ nivattetvā arahattanikūṭena desanaṃ niṭṭhāpesi, brāhmaṇo pana saraṇamatte patiṭṭhito.

  1. Abhayasuttavaṇṇanā

  2. Chaṭṭhe aññāṇāya adassanāyāti aññāṇatthāya adassanatthāya. Taggha bhagavā nīvaraṇāti ekaṃsena bhagavā nīvaraṇā. Kāyakilamathoti kāyadaratho. Cittakilamathoti cittadaratho. Sopi me paṭippassaddhoti tassa kira satthu santike sītalaṃ utusappāyaṭṭhānaṃ pavisitvā nisinnassa kāyadaratho paṭipassambhi, tasmiṃ paṭipassaddhe tadanvayeneva cittadarathopi. Apica maggenevassa etaṃ ubhayampi passaddhanti veditabbaṃ.

  3. Ānāpānavaggo

  4. Aṭṭhikamahapphalasuttādivaṇṇanā

  5. Sattamādīsu aṭṭhikasaññāti aṭṭhikaṃ aṭṭhikanti bhāventassa uppannasaññā. Taṃ panetaṃ bhāvayato yāva nimittaṃ na uppajjati, tāva chavipi cammampi upaṭṭhāti. Nimitte pana uppanne chavicammāni neva upaṭṭhahanti, saṅkhavaṇṇo suddhaaṭṭhikasaṅghāṭova upaṭṭhāti hatthikkhandhagataṃ dhammikatissarājānaṃ olokentassa sāmaṇerassa viya, paṭimagge hasamānaṃ itthiṃ olokentassa cetiyapabbatavāsino tissattherassa viya cāti. Vatthūni visuddhimagge (visuddhi. 1.15) vitthāritāni. Sati vā upādiseseti gahaṇasese upādānasese vijjamānamhi.

2-10. Puḷavakasuttādivaṇṇanā

239-247.Puḷavakasaññāti puḷavaṃ puḷavanti bhāventassa uppannasaññā. Vinīlakasaññādīsupi eseva nayo. Vinicchayakathā panettha saddhiṃ bhāvanānayena visuddhimagge (visuddhi. 1.102) vuttā. Mettādayo tikacatukkajjhānavasena veditabbā, upekkhā catutthajjhānavaseneva.

  1. Nirodhavaggo

1-10. Asubhasuttādivaṇṇanā

248-257.Asubhasaññāti asubhe paṭhamajjhānasaññā. Maraṇasaññāti 『『avassaṃ maritabbaṃ, maraṇapaṭibaddhaṃ me jīvita』』nti abhiṇhaṃ paccavekkhantassa uppannasaññā . Āhāre paṭikūlasaññāti odanakummāsādimhi ajjhoharaṇīye paṭikūlasaññā. Sabbaloke anabhiratisaññāti sakalalokasmiṃ anabhiratiṃ uppādentassa uppannasaññā. Pahānasaññāvirāgasaññāti dve pubbabhāgā. Nirodhasaññā missakā. Evametāni aṭṭhikasaññādīni vīsati kammaṭṭhānāni niddiṭṭhāni. Tesaṃ navasu appanā honti, ekādasa upacārajjhānikā. Sesā panettha vinicchayakathā visuddhimagge (visuddhi. 1.294) āgatāva. Gaṅgāpeyyālādayo maggasaṃyutte vuttanayeneva veditabbā.

Bojjhaṅgasaṃyuttavaṇṇanā niṭṭhitā.

  1. Satipaṭṭhānasaṃyuttaṃ

  2. Ambapālivaggo

  3. Ambapālisuttavaṇṇanā

  4. Satipaṭṭhānasaṃyuttassa paṭhame ambapālivaneti ambapāliyā nāma rūpūpajīviniyā ropite ambavane. Taṃ kira tassā uyyānaṃ ahosi. Sā satthu dhammadesanaṃ sutvā pasannacittā tattha vihāraṃ kāretvā tathāgatassa niyyātesi. Taṃ sandhāyetaṃ vuttaṃ. Ekāyanvāyanti ekāyano ayaṃ. Tattha ekāyanoti ekamaggo. Maggassa hi –

『『Maggo pantho patho pajjo, añjasaṃ vaṭumāyanaṃ;

Nāvā uttarasetū ca, kullo ca bhisi saṅkamo』』ti. (cūḷani. pārāyanatthutigāthāniddeso 101) –

Bahūni nāmāni. Svāyaṃ idha ayananāmena vutto. Tasmā ekāyanvāyaṃ, bhikkhave, maggoti ettha ekamaggo. Ayaṃ, bhikkhave, maggo, na dvedhāpathabhūtoti evamattho daṭṭhabbo. Maggoti kenaṭṭhena maggo? Nibbānagamanaṭṭhena, nibbānatthikehi magganīyaṭṭhena ca.

Sattānaṃ visuddhiyāti rāgādīhi malehi abhijjhāvisamalobhādīhi ca upakkilesehi saṃkiliṭṭhacittānaṃ sattānaṃ visuddhatthāya. Sokaparidevānaṃ samatikkamāyāti sokassa ca paridevassa ca samatikkamāya, pahānāyāti attho. Dukkhadomanassānaṃ atthaṅgamāyāti kāyikadukkhassa ca cetasikadomanassassa cāti imesaṃ dvinnaṃ atthaṅgamāya, nirodhāyāti attho. Ñāyassa adhigamāyāti ñāyo vuccati ariyo aṭṭhaṅgiko maggo, tassa adhigamāya pattiyāti vuttaṃ hoti. Ayañhi pubbabhāge lokiyo satipaṭṭhānamaggo bhāvito lokuttaramaggassa adhigamāya saṃvattati . Tenāha 『『ñāyassa adhigamāyā』』ti. Nibbānassa sacchikiriyāyāti taṇhāvānavirahitattā nibbānanti laddhanāmassa amatassa sacchikiriyāya, attapaccakkhāyāti vuttaṃ hoti. Ayañhi maggo bhāvito anupubbena nibbānasacchikiriyaṃ sādheti. Tenāha 『『nibbānassa sacchikiriyāyā』』ti.

Evaṃ bhagavatā sattahi padehi ekāyanamaggassa vaṇṇo bhāsito, so kasmāti ce? Bhikkhūnaṃ ussāhajananatthaṃ. Vaṇṇabhāsanañhi sutvā te bhikkhū – 『『ayaṃ kira maggo hadayasantāpabhūtaṃ sokaṃ, vācāvippalāpabhūtaṃ paridevaṃ, kāyikaasātabhūtaṃ dukkhaṃ, cetasikaasātabhūtaṃ domanassanti cattāro upaddave harati. Visuddhiṃ, ñāyaṃ, nibbānanti tayo visese āvahatī』』ti ussāhajātā imaṃ desanaṃ uggahetabbaṃ pariyāpuṇitabbaṃ, dhāretabbaṃ, imañca maggaṃ bhāvetabbaṃ maññissanti. Iti tesaṃ bhikkhūnaṃ ussāhajananatthaṃ vaṇṇaṃ abhāsi kambalavāṇijādayo kambalādīnaṃ vaṇṇaṃ viya.

Yadidanti nipāto, ye imeti ayamassa attho. Cattāroti gaṇanaparicchedo. Tena 『『na tato heṭṭhā, na uddha』』nti satipaṭṭhānaparicchedaṃ dīpeti. Satipaṭṭhānāti tayo satipaṭṭhānā satigocaropi, tidhā paṭipannesu sāvakesu satthuno paṭighānunayavītivattatāpi, satipi. 『『Catunnaṃ, bhikkhave, satipaṭṭhānānaṃ samudayañca atthaṅgamañca desessāmi taṃ suṇātha. Ko ca, bhikkhave, kāyassa samudayo? Āharasamudayā kāyasamudayo』』tiādīsu (saṃ. ni. 5.408) hi satigocaro satipaṭṭhānanti vutto. Tathā 『『kāyo upaṭṭhānaṃ, no sati, sati upaṭṭhānañceva sati cā』』tiādīsupi (paṭi. ma. 2.35). Tassa attho – patiṭṭhāti asminti paṭṭhānaṃ. Kā patiṭṭhāti? Sati. Satiyā paṭṭhānaṃ satipaṭṭhānaṃ. Padhānaṃ ṭhānanti vā paṭṭhānaṃ. Satiyā paṭṭhānaṃ satipaṭṭhānaṃ hatthiṭṭhānaassaṭṭhānādīni viya.

『『Tayo satipaṭṭhānā, yadariyo sevati, yadariyo sevamāno satthā gaṇamanusāsitumarahatī』』ti (ma. ni. 3.311) ettha tidhā paṭipannesu sāvakesu satthuno paṭighānunayavītivattatā satipaṭṭhānanti vuttā. Tassattho – paṭṭhapetabbato paṭṭhānaṃ, pavattayitabbatoti attho. Kena paṭṭhapetabboti? Satiyā. Satiyā paṭṭhānaṃ satipaṭṭhānanti.

『『Cattāro satipaṭṭhānā bhāvitā bahulīkatā satta bojjhaṅge paripūrentī』』tiādīsu (ma. ni. 3.147; saṃ. ni. 5.989) pana satiyeva satipaṭṭhānanti vuttā. Tassattho – patiṭṭhātīti paṭṭhānaṃ, upaṭṭhāti okkanditvā pakkhanditvā pavattatīti attho. Satiyeva paṭṭhānaṃ satipaṭṭhānaṃ. Atha vā saraṇaṭṭhena sati, upaṭṭhānaṭṭhena paṭṭhānaṃ, iti sati ca sā paṭṭhānañcātipi satipaṭṭhānaṃ. Idamidha adhippetaṃ.

Yadi evaṃ kasmā 『『satipaṭṭhānā』』ti bahuvacanaṃ katanti? Satīnaṃ bahuttā. Ārammaṇabhedena hi bahukā satiyo. Atha 『『maggo』』ti kasmā ekavacananti? Magganaṭṭhena ekattā. Catassopi hi etā satiyo magganaṭṭhena ekattaṃ gacchanti. Vutañhetaṃ 『『maggoti kenaṭṭhena maggo? Nibbānamagganaṭṭhena, nibbānatthikehi magganīyaṭṭhena cā』』ti. Catassopi cetā aparabhāge kāyādīsu ārammaṇesu kiccaṃ sādhayamānā nibbānaṃ gacchanti, ādito paṭṭhāya ca nibbānatthikehi maggiyantīti tasmā catassopi eko maggoti vuttā. Evañca sati vacanānusandhinā sānusandhikāva desanā hoti.

Katame cattāroti kathetukamyatāpucchā. Kāyeti rūpakāye. Kāyānupassīti kāyaṃ anupassanasīlo, kāyaṃ vā anupassamāno. Ayañhi bhikkhu imaṃ kāyaṃ aniccānupassanādīnaṃ sattannaṃ anupassanānaṃ vasena aniccato anupassati, no niccato, dukkhato anupassati, no sukhato, anattato anupassati, no attato, nibbindati, no nandati, virajjati, no rajjati, nirodheti, no samudeti, paṭinissajjati, no ādiyati. So taṃ aniccato anupassanto niccasaññaṃ pajahati, dukkhato anupassanto sukhasaññaṃ pajahati , anattato anupassanto attasaññaṃ pajahati, nibbindanto nandiṃ pajahati, virajjanto rāgaṃ pajahati, nirodhento samudayaṃ pajahati, paṭinissajjanto ādānaṃ pajahatīti veditabbo.

Viharatīti irīyati. Ātāpīti tīsu bhavesu kilese ātapatīti ātāpo, vīriyassetaṃ nāmaṃ. Ātāpo assa atthīti ātāpī. Sampajānoti sampajaññasaṅkhātena ñāṇena samannāgato. Satimāti kāyapariggāhikāya satiyā samannāgato. Ayaṃ pana yasmā satiyā ārammaṇaṃ pariggahetvā paññāya anupassati. Na hi sativirahitassa anupassanā nāma atthi, tenevāha 『『satiñca khvāhaṃ, bhikkhave, sabbatthikaṃ vadāmī』』ti (saṃ. ni. 5.234). Tasmā ettha 『『kāye kāyānupassī viharatī』』ti ettāvatā kāyānupassanāsatipaṭṭhānaṃ vuttaṃ hoti. Atha vā yasmā anātāpino antosaṅkhepo antarāyakaro hoti, asampajāno upāyapariggahe anupāyaparivajjane ca sammuyhati, muṭṭhassati upāyāpariccāge anupāyāpariggahe ca asamattho hoti, tenassa taṃ kammaṭṭhānaṃ na sampajjati. Tasmā yesaṃ dhammānaṃ ānubhāvena taṃ sampajjati, tesaṃ dassanatthaṃ 『『ātāpī sampajāno satimā』』ti idaṃ vuttanti veditabbaṃ.

Iti kāyānupassanāsatipaṭṭhānaṃ sampayogaṅgañjassa dassetvā idāni pahānaṅgaṃ dassetuṃ vineyya loke abhijjhādomanassanti vuttaṃ. Tattha vineyyāti tadaṅgavinayena vā vikkhambhanavinayena vā vinayitvā. Loketi tasmiṃyeva kāye. Kāyo hi idha lujjanapalujjanaṭṭhena lokoti adhippeto. Yasmā panassa na kāyamatteyeva abhijjhādomanassaṃ pahīyati, vedanādīsupi pahīyati eva. Tasmā 『『pañcapi upādānakkhandhā loko』』ti vibhaṅge (vibha. 362) vuttaṃ. Lokasaṅkhātattā vā tesaṃ dhammānaṃ atthuddhāranayenetaṃ vuttaṃ. Yaṃ panāha 『『tattha katamo loko, sveva kāyo loko』』ti, ayamevettha attho. Tasmiṃ loke abhijjhādomanassaṃ vineyyāti evaṃ sambandho daṭṭhabbo.

Vedanāsūti ettha tisso vedanā, tā ca lokiyā eva, cittampi lokiyaṃ, tathā dhammā. Yathā pana vedanā anupassitabbā, tathā anupassanto esa vedanānupassīti veditabbo. Esa nayo cittadhammesu. Kathañca vedanā anupassitabbāti? Sukhā tāva vedanā dukkhato, dukkhā sallato, adukkhamasukhā aniccato. Yathāha –

『『Yo sukhaṃ dukkhato adda, dukkhamaddakkhi sallato;

Adukkhamasukhaṃ santaṃ, addakkhi naṃ aniccato;

Sa ve sammaddaso bhikkhu, upasanto carissatī』』ti.

Sabbā eva cetā dukkhātipi anupassitabbā. Vuttañhetaṃ 『『yaṃkiñci vedayitaṃ, sabbaṃ taṃ dukkhasminti vadāmī』』ti (saṃ. ni. 4.259). Sukhadukkhatopi ca anupassitabbā, yathāha – 『『sukhā kho, āvuso visākha, vedanā ṭhitisukhā vipariṇāmadukkhā』』ti (ma. ni. 1.465) sabbaṃ vitthāretabbaṃ. Apica aniccādisattaanupassanāvasenapi anupassitabbā.

Cittadhammesupi cittaṃ tāva ārammaṇādhipatisahajātabhūmikammavipākakiriyādinānattabhedānaṃ aniccādianupassanānaṃ sarāgādīnañca bhedānaṃ vasena anupassitabbaṃ. Dhammā salakkhaṇasāmaññalakkhaṇānaṃ suññatadhammassa aniccādisattaanupassanānaṃ 『『santaṃ vā ajjhattaṃ kāmacchanda』』ntiādīnañca pabhedānaṃ vasena anupassitabbā. Sesaṃ vuttanayameva. Ayamettha saṅkhepo, vitthāro pana dīghamajjhimaṭṭhakathāsu (dī. ni. aṭṭha. 2.373 ādayo; ma. ni. aṭṭha. 1.105 ādayo) satipaṭṭhānavaṇṇanāyaṃ vuttanayeneva veditabbo.

  1. Satisuttavaṇṇanā

  2. Dutiye satoti kāyādianupassanāsatiyā samannāgato. Sampajānoti catusampajaññapaññāya samannāgato. Abhikkante paṭikkanteti ettha abhikkantaṃ vuccati gamanaṃ, paṭikkantaṃ nivattanaṃ, tadubhayampi catūsu iriyāpathesu labbhati. Gamane tāva purato kāyaṃ abhiharanto abhikkamati nāma, paṭinivattanto paṭikkamati nāma. Ṭhānepi ṭhitakova kāyaṃ purato onamanto abhikkamati nāma, pacchato apanāmento paṭikkamati nāma. Nisajjāyapi nisinnakova āsanassa purimaaṅgābhimukho saṃsaranto abhikkamati nāma, pacchimaaṅgappadesaṃ paccāsaṃsaranto paṭikkamati nāma. Nipajjanepi eseva nayo.

Sampajānakārī hotīti sampajaññena sabbakiccakārī, sampajaññasseva vā kārī. So hi abhikkantādīsu sampajaññaṃ karoteva, na katthaci sampajaññavirahito hoti.

Tattha sātthakasampajaññaṃ, sappāyasampajaññaṃ, gocarasampajaññaṃ, asammohasampajaññanti catubbidhaṃ sampajaññaṃ. Tattha abhikkamanacitte uppanne cittavaseneva agantvā 『『kiṃ nu me ettha gatena attho atthi, natthī』』ti atthānatthaṃ pariggaṇhitvā atthapariggaṇhanaṃ sātthakasampajaññaṃ. Tattha ca atthoti cetiyadassanabodhidassanasaṅghadassanatheradassanaasubhadassanādivasena dhammato vaḍḍhi . Cetiyaṃ disvāpi hi buddhārammaṇaṃ, saṅghadassanena saṅghārammaṇaṃ pītiṃ uppādetvā tadeva khayato sammasanto arahattaṃ pāpuṇāti. Mahāvihārasmiñhi dakkhiṇadvāre ṭhatvā mahācetiyaṃ olokentā tiṃsasahassabhikkhū arahattaṃ pāpuṇiṃsu, tathā pacchimadvāre uttaradvāre pācīnadvāre ca, tathā pañhamaṇḍapaṭṭhāne abhayavāpipāḷiyaṃ, thūpārāmadvāre nagarassa dakkhiṇadvāre anurādhavāpipāḷiyaṃ.

Mahāariyavaṃsabhāṇakatthero panāha 『『kiṃ tumhe vadatha, mahācetiyassa samantā kucchivedikāya heṭṭhimabhāgato paṭṭhāya paññāyanaṭṭhāne yattha yattha dve pādā sakkā honti samaṃ patiṭṭhāpetuṃ, tattha tattha ekapaduddhāre tiṃsatiṃsa bhikkhusahassāni arahattaṃ pāpuṇiṃsūti sakkā vatu』』nti . Aparo pana mahāthero āha – 『『mahācetiyatale ākiṇṇavālikāya bahutarā bhikkhū arahattaṃ pattā』』ti. There disvā tesaṃ ovāde patiṭṭhāya asubhaṃ disvā tattha paṭhamaṃ jhānaṃ uppādetvā tadeva khayato sammasanto arahattaṃ pāpuṇāti. Tasmā etesaṃ dassanaṃ sātthaṃ. Keci pana – 『『āmisatopi vaḍḍhi atthoyeva, taṃ nissāya brahmacariyānuggahāya paṭipannattā』』ti vadanti.

Tasmiṃ pana gamane sappāyāsappāyaṃ pariggaṇhitvā sappāyapariggaṇhanaṃ sappāyasampajaññaṃ. Seyyathidaṃ? Cetiyadassanaṃ tāva sātthaṃ. Sace pana cetiyassa mahāpūjāya dasadvādasayojanantare parisā sannipatanti, attano vibhavānurūpā itthiyopi purisāpi alaṅkatapaṭiyattā cittakammarūpakāni viya sañcaranti. Tatra cassa iṭṭhe ārammaṇe lobho, aniṭṭhe paṭigho, asamapekkhane moho uppajjati, kāyasaṃsagge kāyasaṃsaggāpattiṃ āpajjati, jīvitabrahmacariyānaṃ vā antarāyo ca hoti. Evaṃ taṃ ṭhānaṃ asappāyaṃ hoti, vuttappakāraantarāyābhāve sappāyaṃ. Saṅghadassanampi sātthaṃ. Sace pana antogāme mahāmaṇḍapaṃ kāretvā sabbarattiṃ dhammassavanaṃ kārentesu manussesu vuttappakāreneva janasannipāto ceva antarāyo ca hoti, evaṃ taṃ ṭhānaṃ asappāyaṃ, antarāyābhāve sappāyaṃ. Mahāparivārānaṃ therānaṃ dassanepi eseva nayo.

Asubhadassanampi sātthaṃ. Tadatthadīpanatthañca idaṃ vatthu – eko kira daharabhikkhu sāmaṇeraṃ gahetvā dantakaṭṭhatthāya gato. Sāmaṇero maggā okkamitvā purato gacchanto asubhaṃ disvā paṭhamajjhānaṃ nibbattetvā tadeva pādakaṃ katvā saṅkhāre sammasanto tīṇi phalāni sacchikatvā uparimaggatthāya kammaṭṭhānaṃ pariggahetvā aṭṭhāsi. Daharo taṃ apassanto 『『sāmaṇerā』』ti pakkosi . So – 『『mayā pabbajitadivasato paṭṭhāya bhikkhunā saddhiṃ dve kathā nāma na kathitapubbā, aññasmimpi divase uparivisesaṃ nibbattessāmī』』ti cintetvā 『『kiṃ, bhante,』』ti paṭivacanaṃ adāsi. 『『Ehī』』ti vutte ekavacaneneva āgantvā – 『『bhante, iminā tāva maggena gantvā mayā ṭhitokāse muhuttaṃ puratthābhimukhā hutvā olokethā』』ti āha. So tathā katvā tena pattavisesameva pāpuṇi. Evaṃ ekaṃ asubhaṃ dvinnaṃ janānaṃ atthāya jātaṃ. Evaṃ sātthampi panetaṃ purisassa mātugāmāsubhaṃ asappāyaṃ, mātugāmassa ca purisāsubhaṃ, sabhāgameva sappāyanti evaṃ sappāyapariggaṇhanaṃ sappāyasampajaññaṃ.

Evaṃ pariggahitasātthasappāyassa pana aṭṭhatiṃsakammaṭṭhānesu attano cittarucikaṃ kammaṭṭhānasaṅkhātaṃ gocaraṃ uggahetvā bhikkhācāragocare taṃ gahetvāva gamanaṃ gocarasampajaññaṃ nāma.

Tassāvibhāvatthaṃ idaṃ catukkaṃ veditabbaṃ – idhekacco bhikkhu harati na paccāharati, ekacco paccāharati na harati, ekacco pana neva harati na paccāharati, ekacco harati ca paccāharati ca.

Tattha yo bhikkhu divasaṃ caṅkamena nisajjāya ca āvaraṇīyehi dhammehi cittaṃ parisodhetvā tathā rattiyā paṭhamaṃ yāmaṃ majjhimayāme seyyaṃ kappetvā, pacchimayāmepi nisajjācaṅkamehi vītināmetvā, pageva cetiyaṅgaṇabodhiyaṅgaṇavattaṃ katvā bodhirukkhe udakaṃ āsiñcitvā pānīyaṃ paribhojanīyaṃ paccupaṭṭhapetvā ācariyupajjhāyavattādīni samādāya vattati. So sarīraparikammaṃ katvā senāsanaṃ pavisitvā dve tayo pallaṅke usumaṃ gāhāpento kammaṭṭhānamanuyuñjitvā bhikkhācāravelāya uṭṭhahitvā kammaṭṭhānasīseneva pattacīvaramādāya senāsanato nikkhamitvā kammaṭṭhānaṃ manasikarontova cetiyaṅgaṇaṃ gantvā sace buddhānussatikammaṭṭhānaṃ hoti, taṃ avissajjetvāva cetiyaṅgaṇaṃ pavisati. Aññaṃ ce kammaṭṭhānaṃ hoti, sopānapādamūle ṭhatvā hatthena gahitabhaṇḍaṃ viya taṃ ṭhapetvā buddhārammaṇaṃ pītiṃ gahetvā cetiyaṅgaṇaṃ āruyha mahantaṃ cetiyaṃ ce, tikkhattuṃ padakkhiṇaṃ katvā catūsu ṭhānesu vanditabbaṃ, khuddakaṃ ce, tatheva padakkhiṇaṃ katvā aṭṭhasu ṭhānesu vanditabbaṃ. Cetiyaṃ vanditvā bodhiyaṅgaṇaṃ pattenāpi buddhassa bhagavato sammukhā viya nipaccakāraṃ dassetvā bodhi vanditabbā. So evaṃ cetiyañca bodhiñca vanditvā paṭisāmitaṭṭhānaṃ gantvā paṭisāmitabhaṇḍakaṃ hatthena gaṇhanto viya nikkhittakammaṭṭhānaṃ gahetvā gāmasamīpe kammaṭṭhānasīseneva cīvaraṃ pārupitvā gāmaṃ piṇḍāya pavisati.

Atha naṃ manussā disvā 『『ayyo no āgato』』ti paccuggantvā pattaṃ gahetvā āsanasālāya vā gehe vā nisīdāpetvā yāguṃ datvā yāva bhattaṃ na niṭṭhāti, tāva pāde dhovitvā makkhetvā purato nisīditvā pañhaṃ vā pucchanti, dhammaṃ vā sotukāmā honti. Sacepi na kathāpenti, janasaṅgahaṇatthaṃ dhammakathā nāma kātabbāyevāti aṭṭhakathācariyā vadanti. Dhammakathā hi kammaṭṭhānavinimuttā nāma natthi, tasmā kammaṭṭhānasīseneva dhammaṃ kathetvā kammaṭṭhānasīseneva āhāraṃ paribhuñjitvā anumodanaṃ katvā nivattiyamānehipi manussehi anugatova gāmato nikkhamitvā tattha te nivattetvā maggaṃ paṭipajjati.

Atha naṃ puretaraṃ nikkhamitvā bahigāme katabhattakiccā sāmaṇeradaharabhikkhū disvā paccuggantvā pattacīvaramassa gaṇhanti. Porāṇakabhikkhū kira na 『『amhākaṃ upajjhāyo ācariyo』』ti mukhaṃ oloketvā vattaṃ karonti, sampattaparicchedeneva karonti. Te taṃ pucchanti – 『『bhante, ete manussā tumhākaṃ kiṃ honti, mātipakkhato sambandhā pitipakkhato』』ti? Kiṃ disvā pucchathāti? Tumhesu etesaṃ pemaṃ bahumānanti. 『『Āvuso, yaṃ mātāpitūhipi dukkarataraṃ, taṃ ete amhākaṃ karonti, pattacīvarampi no etesaṃ santakameva, etesaṃ ānubhāvena neva bhaye bhayaṃ, na chātake chātakaṃ jānāma, edisā nāma amhākaṃ upakārino natthī』』ti tesaṃ guṇe kathayanto gacchati. Ayaṃ vuccati harati na paccāharatīti.

Yassa pana pageva vuttappakāraṃ vattapaṭipattiṃ karontassa kammajatejo pajjalati, anupādiṇṇakaṃ muñcitvā upādiṇṇakaṃ gaṇhāti, sarīrato sedā muccanti, kammaṭṭhānavīthiṃ nārohati, so pageva pattacīvaramādāya vegasāva cetiyaṃ vanditvā gorūpānaṃ nikkhamanavelāyameva gāmaṃ yāgubhikkhāya pavisitvā yāguṃ labhitvā āsanasālaṃ gantvā pivati. Athassa dvittikkhattuṃ ajjhoharaṇamatteneva kammajatejo upādiṇṇakaṃ muñcitvā anupādiṇṇakaṃ gaṇhāti, ghaṭasatena nhāto viya tejodhātupariḷāhanibbānaṃ patvā kammaṭṭhānasīsena yāguṃ paribhuñjitvā pattañca mukhañca dhovitvā antarābhatte kammaṭṭhānaṃ manasikatvā avasesaṭṭhāne piṇḍāya caritvā kammaṭṭhānasīsena āhāraṃ paribhuñjitvā tato paṭṭhāya poṅkhānupoṅkhaṃ upaṭṭhahamānaṃ kammaṭṭhānaṃ gahetvāva āgacchati. Ayaṃ vuccati paccāharati na haratīti. Edisā ca bhikkhū yāguṃ pivitvā vipassanaṃ ārabhitvā buddhasāsane arahattaṃ pattā nāma gaṇanapathaṃ vītivattā. Sīhaḷadīpeyeva tesu tesu gāmesu āsanasālāyaṃ na taṃ āsanamatthi, yattha yāguṃ pivitvā arahattaṃ pattā bhikkhū natthīti.

Yo pana pamādavihārī hoti nikkhittadhuro, sabbavattāni bhinditvā pañcavidhacetovinibandhabaddhacitto viharanto 『『kammaṭṭhānaṃ nāma atthī』』tipi saññaṃ akatvā gāmaṃ piṇḍāya pavisitvā ananulomikena gihisaṃsaggena saṃsaṭṭho caritvā ca bhuñjitvā ca tuccho nikkhamati. Ayaṃ vuccati neva harati na paccāharatīti.

Yo panāyaṃ harati ca paccāharati cāti vutto, so gatapaccāgatikavattavasena veditabbo. Attakāmā hi kulaputtā sāsane pabbajitvā dasapi vīsampi tiṃsampi cattālīsampi paññāsampi satampi ekato vasantā katikavattaṃ katvā viharanti 『『āvuso, tumhe na iṇaṭṭā, na bhayaṭṭā, na jīvikāpakatā pabbajitā, dukkhā muccitukāmā panettha pabbajitā, tasmā gamane uppannakilesaṃ gamaneyeva niggaṇhatha, ṭhāne, nisajjāya, sayane uppannakilesaṃ sayaneyeva niggaṇhathā』』ti. Te evaṃ katikavattaṃ katvā bhikkhācāraṃ gacchantā aḍḍhausabhausabhaaḍḍhagāvutagāvutantaresu pāsāṇā honti, tāya saññāya kammaṭṭhānaṃ manasikarontāva gacchanti. Sace kassaci gamane kileso uppajjati, tattheva naṃ niggaṇhāti. Tathā asakkonto tiṭṭhati. Athassa pacchato āgacchantopi tiṭṭhati, so 『『ayaṃ bhikkhu tuyhaṃ uppannavitakkaṃ jānāti, ananucchavikaṃ te eta』』nti attānaṃ paṭicodetvā vipassanaṃ vaḍḍhetvā tattheva ariyabhūmiṃ okkamati, tathā asakkonto nisīdatīti so eva nayo. Ariyabhūmiṃ okkamituṃ asakkontopi, taṃ kilesaṃ vikkhambhetvā kammaṭṭhānaṃ manasikarontova gacchati, na kammaṭṭhānavippayuttena cittena pādaṃ uddharati. Uddharati ce, paṭinivattitvā purimapadesaṃyeva eti ālindakavāsī mahāphussadevatthero viya.

So kira ekūnavīsati vassāni gatapaccāgatikavattaṃ pūrento eva vihāsi. Manussāpi sudaṃ antarāmagge kasantā ca vapantā ca maddantā ca kammāni ca karontā theraṃ tathā gacchantaṃ disvā – 『『ayaṃ thero punappunaṃ nivattitvā gacchati, kiṃ nu kho maggamūḷho, udāhu kiñci pamuṭṭho』』ti samullapanti. So taṃ anādiyitvā kammaṭṭhānayuttacitteneva samaṇadhammaṃ karonto vīsativassabbhantare arahattaṃ pāpuṇi. Arahattappattadivase cassa caṅkamanakoṭiyaṃ adhivatthā devatā aṅgulīhi dīpaṃ ujjāletvā aṭṭhāsi. Cattāropi mahārājāno sakko ca devānamindo brahmā ca sahampati upaṭṭhānaṃ āgamaṃsu. Tañca obhāsaṃ disvā vanavāsīmahātissatthero taṃ dutiyadivase pucchi – 『『rattibhāge āyasmato santike obhāso ahosi, kiṃ so obhāso』』ti? Thero vikkhepaṃ karonto 『『obhāso nāma dīpobhāsopi hoti, maṇiobhāsopī』』ti evamādimāha. Tato 『『paṭicchādetha tumhe』』ti nibaddho āmāti paṭijānitvā ārocesi.

Kāḷavallimaṇḍapavāsīmahānāgatthero viya ca. Sopi kira gatapaccāgatikavattaṃ pūrento paṭhamaṃ tāva 『『bhagavato mahāpadhānaṃ pūjessāmī』』ti satta vassāni ṭhānacaṅkamameva adhiṭṭhāsi. Puna soḷasa vassāni gatapaccāgatikavattaṃ pūretvā arahattaṃ pāpuṇi. So kammaṭṭhānayutteneva cittena pādaṃ uddharanto vippayuttena uddhaṭe paṭinivattanto gāmasamīpaṃ gantvā 『『gāvī nu pabbajito nū』』ti āsaṅkanīyapadese ṭhatvā cīvaraṃ pārupitvā kacchakarakato udakena pattaṃ dhovitvā udakagaṇḍūsaṃ karoti. Kiṃ kāraṇā? 『『Mā me bhikkhaṃ dātuṃ vā vandituṃ vā āgate manusse 『dīghāyukā hothā』ti vacanamattenāpi kammaṭṭhānavikkhepo ahosī』』ti 『『ajja, bhante, katimī』』ti divasaṃ vā bhikkhugaṇanaṃ vā pañhaṃ vā pucchito pana udakaṃ gilitvā āroceti. Sace divasādipucchakā na honti, nikkhamanavelāyaṃ gāmadvāre niṭṭhubhitvā yāti.

Kalambatitthavihāre vassūpagatā paññāsa bhikkhū viya ca. Te kira āsāḷhipuṇṇamiyaṃ katikavattaṃ akaṃsu – 『『arahattaṃ apatvā aññamaññaṃ nālapissāmā』』ti. Gāmañca piṇḍāya pavisantā udakagaṇḍūsaṃ katvā pavisiṃsu. Divasādīsu pucchitesu vuttanayeneva paṭipajjiṃsu. Tattha manussā niṭṭhubhanaṃ disvā jāniṃsu – 『『ajjeko āgato, ajja dve』』ti. Evañca cintesuṃ – 『『kiṃ nu kho ete amheheva saddhiṃ na sallapanti, udāhu aññamaññampi. Yadi aññamaññaṃ na sallapanti, addhā vivādajātā bhavissanti. Etha ne aññamaññaṃ khamāpessāmā』』ti sabbe vihāraṃ gantvā paññāsāya bhikkhūsu dvepi bhikkhū ekokāse nāddasaṃsu. Tato yo tesu cakkhumā puriso, so āha – 『『na bho kalahakārakānaṃ okāso īdiso hoti, susammaṭṭhaṃ cetiyaṅgaṇaṃ bodhiyaṅgaṇaṃ, sunikkhittā sammajjaniyo, supaṭṭhitaṃ pānīyaṃ paribhojanīya』』nti . Te tatova nivattā. Tepi bhikkhū antotemāseyeva arahattaṃ patvā mahāpavāraṇāyaṃ visuddhipavāraṇaṃ pavāresuṃ.

Evaṃ kāḷavallimaṇḍapavāsī mahānāgatthero viya, kalambatitthavihāre vassūpagatā bhikkhū viya ca kammaṭṭhānayutteneva cittena pādaṃ uddharanto gāmasamīpaṃ gantvā udakagaṇḍūsaṃ katvā vīthiyo sallakkhetvā yattha surāsoṇḍadhuttādayo kalahakārakā caṇḍahatthiassādayo vā natthi, taṃ vīthiṃ paṭipajjati. Tattha ca piṇḍāya caramāno na turitaturito viya javena gacchati. Na hi javena piṇḍapātikadhutaṅgaṃ nāma kiñci atthi. Visamabhūmibhāgapattaṃ pana udakasakaṭaṃ viya niccalo hutvā gacchati. Anugharaṃ paviṭṭho ca dātukāmaṃ vā adātukāmaṃ vā sallakkhetuṃ tadanurūpaṃ kālaṃ āgamento bhikkhaṃ gahetvā antogāme vā bahigāme vā vihārameva vā āgantvā yathāphāsuke patirūpe okāse nisīditvā kammaṭṭhānaṃ manasikaronto āhāre paṭikūlasaññaṃ upaṭṭhapetvā akkhabbhañjanavaṇalepanaputtamaṃsūpamāvasena paccavekkhanto aṭṭhaṅgasamannāgataṃ āhāraṃ āhāreti, neva davāya na madāya na maṇḍanāya na vibhūsanāya…pe… bhuttāvī ca udakakiccaṃ katvā muhuttaṃ bhattakilamathaṃ paṭipassambhetvā yathā purebhattaṃ , evaṃ pacchābhattaṃ purimayāmaṃ pacchimayāmañca kammaṭṭhānameva manasikaroti. Ayaṃ vuccati harati ca paccāharati cāti.

Imaṃ pana haraṇapaccāharaṇasaṅkhātaṃ gatapaccāgatikavattaṃ pūrento yadi upanissayasampanno hoti, paṭhamavaye eva arahattaṃ pāpuṇāti. No ce paṭhamavaye pāpuṇāti, atha majjhimavaye pāpuṇāti. No ce majjhimavaye pāpuṇāti, atha pacchimavaye pāpuṇāti, no ce pacchimavaye pāpuṇāti, atha maraṇasamaye. No ce maraṇasamaye pāpuṇāti, atha devaputto hutvā. No ce devaputto hutvā pāpuṇāti, anuppanne buddhe nibbatto paccekabodhiṃ sacchikaroti. No ce paccekabodhiṃ sacchikaroti, atha buddhānaṃ sammukhībhāve khippābhiñño vā hoti, seyyathāpi thero bāhiyo dārucīriyo mahāpañño vā, seyyathāpi thero sāriputto, mahiddhiko vā, seyyathāpi thero mahāmoggallāno, dhutavādo vā, seyyathāpi thero mahākassapo, dibbacakkhuko vā, seyyathāpi thero anuruddho, vinayadharo vā, seyyathāpi thero upāli, dhammakathiko vā, seyyathāpi thero puṇṇo mantāṇiputto, āraññiko vā, seyyathāpi thero revato, bahussuto vā, seyyathāpi thero ānando, sikkhākāmo vā, seyyathāpi thero rāhulo buddhaputtoti. Iti imasmiṃ catukke yvāyaṃ harati paccāharati ca, tassa gocarasampajaññaṃ sikhāpattaṃ hoti.

Abhikkamādīsu pana asammuyhanaṃ asammohasampajaññaṃ. Taṃ evaṃ veditabbaṃ – idha bhikkhu abhikkamanto vā paṭikkamanto vā yathā andhaputhujjanā abhikkamādīsu – 『『attā abhikkamati, attanā abhikkamo nibbattito』』ti vā 『『ahaṃ abhikkamāmi, mayā abhikkamo nibbattito』』ti vā sammuyhanti, tathā asammuyhanto abhikkamāmīti citte uppajjamāne teneva cittena saddhiṃ cittasamuṭṭhānā vāyodhātu viññattiṃ janayamānā uppajjati, iti cittakiriyavāyodhātuvipphāravasena ayaṃ kāyasammato aṭṭhisaṅghāṭo abhikkamati. Tassevaṃ abhikkamato ekekapāduddharaṇe pathavīdhātu āpodhātūti dve dhātuyo omattā honti mandā, itarā dve adhimattā honti balavatiyo, tathā atiharaṇavītiharaṇesu, vossajjane tejodhātu vāyodhātūti dve dhātuyo omattā honti mandā, itarā dve adhimattā honti balavatiyo, tathā sannikkhepanasannirumbhanesu.

Tattha uddharaṇe pavattā rūpārūpadhammā atiharaṇaṃ na pāpuṇanti, tathā atiharaṇe pavattā vītiharaṇaṃ, vītiharaṇe pavattā vossajjanaṃ, vossajjane pavattā sannikkhepanaṃ, sannikkhepane pavattā sannirumbhanaṃ na pāpuṇanti, tattha tattheva pabbapabbaṃ sandhisandhi odhiodhi hutvā tattakapāle pakkhittatilāni viya taṭataṭāyantā bhijjanti. Tattha ko eko abhikkamati, kassa vā ekassa abhikkamanaṃ? Paramatthato hi dhātūnaṃyeva gamanaṃ, dhātūnaṃ ṭhānaṃ, dhātūnaṃ nisajjā, dhātūnaṃ sayanaṃ. Tasmiṃ tasmiñhi koṭṭhāse saddhiṃ rūpena –

『『Aññaṃ uppajjate cittaṃ, aññaṃ cittaṃ nirujjhati;

Avīcimanusambandho, nadīsotova vattatī』』ti. –

Evaṃ abhikkamādīsu asammuyhanaṃ asammohasampajaññaṃ nāmāti.

Niṭṭhito 『『abhikkante paṭikkante sampajānakārī hotī』』tipadassa attho.

Ālokitevilokiteti ettha pana ālokitaṃ nāma purato pekkhanaṃ, vilokitaṃ nāma anudisāpekkhanaṃ. Aññānipi heṭṭhā upari pacchato anupekkhanavasena olokitaullokitāpalokitāni nāma honti. Tāni idha na gahitāni, sāruppavasena pana imāneva dve gahitāni. Iminā vā mukhena sabbānipi tāni gahitānevāti.

Tattha 『『ālokessāmī』』ti citte uppanne cittavaseneva anoloketvā atthapariggaṇhanaṃ sātthakasampajaññaṃ. Taṃ āyasmantaṃ nandaṃ kāyasakkhiṃ katvā veditabbaṃ. Vuttañhetaṃ bhagavatā –

『『Sace, bhikkhave, nandassa puratthimā disā āloketabbā hoti, sabbaṃ cetasā samannāharitvā nando puratthimaṃ disaṃ āloketi 『evaṃ me puratthimaṃ disaṃ ālokayato nābhijjhādomanassā pāpakā akusalā dhammā anvāsavissantī』ti. Itiha tattha sampajāno hoti. Sace, bhikkhave, nandassa pacchimā disā, uttarā disā, dakkhiṇā disā, uddhaṃ, adho, anudisā āloketabbā hoti, sabbaṃ cetasā samannāharitvā nando anudisaṃ āloketi 『evaṃ me anudisaṃ ālokayato』…pe… sampajāno hotī』』ti (a. ni. 8.9).

Apica idhāpi pubbe vuttacetiyadassanādivaseneva sātthakatā ca sappāyatā ca veditabbā. Kammaṭṭhānassa pana avijahanameva gocarasampajaññaṃ, tasmā khandhadhātuāyatanakammaṭṭhānikehi attano kamaṭṭhānavaseneva kasiṇādikammaṭṭhānikehi vā pana kammaṭṭhānasīseneva ālokanavilokanaṃ kātabbaṃ.

『『Abbhantare attā nāma āloketā vā viloketā vā natthi, 『ālokessāmī』ti pana citte uppajjamāne teneva cittena saddhiṃ cittasamuṭṭhānā vāyodhātu viññattiṃ janayamānā uppajjati. Iti cittakiriyavāyodhātuvipphāravasena heṭṭhimaṃ akkhidalaṃ adho sīdati, uparimaṃ uddhaṃ laṅgheti, koci yantakena vivaranto nāma natthi, tato cakkhuviññāṇaṃ dassanakiccaṃ sādhentaṃ uppajjatī』』ti evaṃ pajānanaṃ panettha asammohasampajaññaṃ nāma.

Apica mūlapariññāāgantukatāvakālikabhāvavasenapettha asammohasampajaññaṃ veditabbaṃ. Mūlapariññāvasena tāva –

『『Bhavaṅgāvajjanañceva, dassanaṃ sampaṭicchanaṃ;

Santīraṇaṃ voṭṭhabbanaṃ, javanaṃ bhavati sattamaṃ』』.

Tattha bhavaṅgaṃ upapattibhavassa aṅgakiccaṃ sādhayamānaṃ pavattati, taṃ āvaṭṭetvā kiriyamanodhātu āvajjanakiccaṃ sādhayamānā, tannirodhā cakkhuviññāṇaṃ dassanakiccaṃ sādhayamānaṃ, tannirodhā vipākamanodhātu sampaṭicchanakiccaṃ sādhayamānā, tannirodhā vipākamanoviññāṇadhātu santīraṇakiccaṃ sādhayamānā, tannirodhā kiriyamanoviññāṇadhātu voṭṭhabbanakiccaṃ sādhayamānā, tannirodhā sattakkhattuṃ javanaṃ javati. Tattha paṭhamajavanepi 『『ayaṃ itthī, ayaṃ puriso』』ti rajjanadussanamuyhanavasena ālokitavilokitaṃ na hoti, dutiyajavanepi…pe… sattamajavanepi. Etesu pana yuddhamaṇḍale yodhesu viya heṭṭhupariyavasena bhijjitvā patitesu 『『ayaṃ itthī, ayaṃ puriso』』ti rajjanādivasena ālokitavilokitaṃ hoti. Evaṃ tāvettha mūlapariññāvasena asammohasampajaññaṃ veditabbaṃ.

Cakkhudvāre pana rūpe āpāthamāgate bhavaṅgacalanato uddhaṃ sakakiccanipphādanavasena āvajjanādīsu uppajjitvā niruddhesu avasāne javanaṃ uppajjati, taṃ pubbe uppannānaṃ āvajjanādīnaṃ gehabhūte cakkhudvāre āgantukapuriso viya hoti. Tassa yathā paragehe kiñci yācituṃ paviṭṭhassa āgantukapurisassa gehasāmikesu tuṇhīmāsinesu āṇākaraṇaṃ na yuttaṃ, evaṃ āvajjanādīnaṃ gehabhūte cakkhudvāre āvajjanādīsupi arajjantesu adussantesu amuyhantesu ca rajjanadussanamuyhanaṃ ayuttanti evaṃ āgantukabhāvavasena asammohasampajaññaṃ veditabbaṃ.

Yāni panetāni cakkhudvāre voṭṭhabbanapariyosānāni cittāni uppajjanti, tāni saddhiṃ sampayuttadhammehi tattha tattheva bhijjanti, aññamaññaṃ na passanti, ittarāni tāvakālikāni honti. Tattha yathā ekasmiṃ ghare sabbesu mānusakesu matesu avasesassa ekassa taṅkhaṇaṃyeva maraṇadhammassa na yuttā naccagītādīsu abhirati nāma, evameva ekadvāre sasampayuttesu āvajjanādīsu tattha tattheva matesu avasesassa taṅkhaṇaṃyeva maraṇadhammassa javanassāpi rajjanadussanamuyhanavasena abhirati nāma na yuttāti evaṃ tāvakālikabhāvavasena asammohasampajaññaṃ veditabbaṃ.

Apica khandhāyatanadhātupaccayapaccavekkhaṇavasenapetaṃ veditabbaṃ. Ettha hi cakkhu ceva rūpā ca rūpakkhandho, dassanaṃ viññāṇakkhandho, taṃsampayuttā vedanā vedanākkhandho, saññā saññākkhandho, phassādikā saṅkhārā saṅkhārakkhandho, evametesaṃ pañcannaṃ khandhānaṃ samavāye ālokanavilokanaṃ paññāyati. Tattha ko eko āloketi, ko viloketi? Tathā cakkhu cakkhāyatanaṃ, rūpaṃ rūpāyatanaṃ, dassanaṃ manāyatanaṃ, vedanādayo sampayuttadhammā dhammāyatanaṃ, evametesaṃ catunnaṃ āyatanānaṃ samavāye ālokanavilokanaṃ paññāyati. Tattha ko eko āloketi, ko viloketi? Tathā cakkhu cakkhudhātu, rūpaṃ rūpadhātu, dassanaṃ cakkhuviññāṇadhātu, taṃsampayuttā vedanādayo dhammā dhammadhātu, evametesaṃ catunnaṃ dhātūnaṃ samavāye ālokanavilokanaṃ paññāyati. Tattha ko eko āloketi, ko viloketi? Tathā cakkhu nissayapaccayo, rūpaṃ ārammaṇapaccayo, āvajjanaṃ anantarasamanantarūpanissayanatthivigatapaccayo, āloko upanissayapaccayo, vedanādayo sahajātapaccayo. Evametesaṃ paccayānaṃ samavāye ālokanavilokanaṃ paññāyati. Tattha ko eko āloketi, ko viloketīti evamettha khandhāyatanadhātupaccayapaccavekkhaṇavasenapi asammohasampajaññaṃ veditabbaṃ.

Samiñjite pasāriteti pabbānaṃ samiñjanapasāraṇe. Tattha cittavaseneva samiñjanapasāraṇaṃ akatvā hatthapādānaṃ samiñjanapasāraṇapaccayā atthānatthaṃ pariggaṇhitvā atthapariggaṇhanaṃ sātthakasampajaññaṃ. Tattha hatthapāde aticiraṃ samiñjitvā vā pasāretvā vā ṭhitassa khaṇe khaṇe vedanā uppajjanti, cittaṃ ekaggaṃ na labhati, kammaṭṭhānaṃ paripatati, visesaṃ nādhigacchati. Kāle samiñjantassa kāle pasārentassa pana tā vedanā nuppajjanti, cittaṃ ekaggaṃ hoti, kammaṭṭhānaṃ phātiṃ gacchati, visesamadhigacchatīti evaṃ atthānatthapariggaṇhanaṃ veditabbaṃ.

Atthe pana satipi sappāyāsappāyaṃ pariggaṇhitvā sappāyapariggaṇhanaṃ sappāyasampajaññaṃ. Tatrāyaṃ nayo – mahācetiyaṅgaṇe kira daharabhikkhū sajjhāyaṃ gaṇhanti. Tesaṃ piṭṭhipasse daharabhikkhuniyo dhammaṃ suṇanti. Tattheko daharo hatthaṃ pasārento kāyasaṃsaggaṃ patvā teneva kāraṇena gihī jāto. Aparo bhikkhu pādaṃ pasārento aggimhi pasāresi, aṭṭhiṃ āhacca pādo jhāyi. Aparo vammike pasāresi, so āsīvisena daṭṭho. Aparo cīvarakuṭidaṇḍake pasāresi, taṃ maṇisappo ḍaṃsi. Tasmā evarūpe asappāye apasāretvā sappāye pasāretabbaṃ. Idamettha sappāyasampajaññaṃ.

Gocarasampajaññaṃ pana mahātheravatthunā dīpetabbaṃ – mahāthero kira divāṭṭhāne nisinno antevāsikehi saddhiṃ kathayamāno sahasā hatthaṃ samiñjitvā puna yathāṭhāne ṭhapetvā saṇikaṃ samiñjesi. Taṃ antevāsikā pucchiṃsu – 『『kasmā, bhante, sahasā hatthaṃ samiñjitvā puna yathāṭhāne ṭhapetvā saṇikaṃ samiñjitthā』』ti. Yato paṭṭhāyāhaṃ, āvuso, kammaṭṭhānaṃ manasikātuṃ āraddho, na me kammaṭṭhānaṃ muñcitvā hattho samiñjitapubbo, idāni pana tumhehi saddhiṃ kathayamānena kammaṭṭhānaṃ muñcitvā samiñjito, tasmā puna yathāṭhāne ṭhapetvā samiñjesinti. Sādhu, bhante, bhikkhunā nāma evarūpena bhavitabbanti. Evametthāpi kammaṭṭhānāvijahanameva gocarasampajaññanti veditabbaṃ.

Abbhantare attā nāma koci samiñjanto vā pasārento vā natthi, vuttappakāracittakiriyavāyodhātuvipphārena pana suttākaḍḍhanavasena dāruyantassa hatthapādalaḷanaṃ viya samiñjanapasāraṇaṃ hotīti parijānanaṃ panettha asammohasampajaññanti veditabbaṃ.

Saṅghāṭipattacīvaradhāraṇeti ettha saṅghāṭicīvarānaṃ nivāsanapārupanavasena, pattassa bhikkhāpaṭiggahaṇādivasena paribhogo dhāraṇaṃ nāma. Tattha saṅghāṭicīvaradhāraṇe tāva nivāsetvā pārupitvā ca piṇḍāya carato āmisalābho, 『『sītassa paṭighātāyā』』tiādinā nayena bhagavatā vuttappakāroyeva ca attho attho nāma. Tassa vasena sātthakasampajaññaṃ veditabbaṃ.

Uṇhapakatikassa pana dubbalassa ca cīvaraṃ sukhumaṃ sappāyaṃ, sītālukassa ghanaṃ dupaṭṭaṃ. Viparītaṃ asappāyaṃ. Yassa kassaci jiṇṇaṃ asappāyameva. Aggaḷādidānena hissa taṃ palibodhakaraṃ hoti. Tathā paṭṭuṇṇadukūlādibhedaṃ lobhanīyacīvaraṃ. Tādisañhi araññe ekakassa nivāsantarāyakaraṃ , jīvitantarāyakarañcāpi hoti. Nippariyāyena pana yaṃ nimittakammādimicchājīvavasena uppannaṃ, yañcassa sevamānassa akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti , taṃ asappāyaṃ. Viparītaṃ sappāyaṃ, tassa vasenettha sappāyasampajaññaṃ, kammaṭṭhānāvijahanavaseneva ca gocarasampajaññaṃ veditabbaṃ.

Abbhantare attā nāma koci cīvaraṃ pārupanto natthi, vuttappakāracittakiriyavāyodhātuvipphāreneva pana cīvarapārupanaṃ hoti. Tattha cīvarampi acetanaṃ, kāyopi acetano. Cīvaraṃ na jānāti 『『mayā kāyo pārupito』』ti. Kāyopi na jānāti 『『ahaṃ cīvarena pārupito』』ti. Dhātuyova dhātusamūhaṃ paṭicchādenti paṭapilotikāya potthakarūpapaṭicchādane viya. Tasmā neva sundaraṃ cīvaraṃ labhitvā somanassaṃ kātabbaṃ, na asundaraṃ labhitvā domanassaṃ. Nāgavammikacetiyarukkhādīsu hi keci mālāgandhadhūmavatthādīhi sakkāraṃ karonti, keci gūthamuttakaddamadaṇḍasatthapahārādīhi asakkāraṃ. Na tehi nāgavammikarukkhādayo somanassaṃ vā karonti domanassaṃ vā. Evamevaṃ neva sundaraṃ cīvaraṃ labhitvā somanassaṃ kātabbaṃ, na asundaraṃ labhitvā domanassanti evaṃ pavattapaṭisaṅkhānavasenettha asammohasampajaññaṃ veditabbaṃ.

Pattadhāraṇepi pattaṃ sahasāva aggahetvā – 『『imaṃ gahetvā piṇḍāya caramāno bhikkhaṃ labhissāmī』』ti evaṃ pattaggahaṇapaccayā paṭilabhitabbaatthavasena sātthakasampajaññaṃ veditabbaṃ. Kisadubbalasarīrassa pana garupatto asappāyo. Yassa kassaci catupañcagaṇṭhikāhato dubbisodhanīyo asappāyova. Duddhotapatto hi na vaṭṭati, taṃ dhovantasseva cassa palibodho hoti. Maṇivaṇṇapatto pana lobhanīyo cīvare vuttanayeneva asappāyo. Nimittakammādivasena laddho, pana yañcassa sevamānassa akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti, ayaṃ ekantaasappāyova. Viparīto sappāyo. Tassa vasenettha sappāyasampajaññaṃ, kammaṭṭhānāvijahanavaseneva ca gocarasampajaññaṃ veditabbaṃ.

Abbhantare attā nāma koci pattaṃ gaṇhanto natthi, vuttappakāracittakiriyavāyodhātuvipphāreneva pattaggahaṇaṃ nāma hoti. Tattha pattopi acetano, hatthāpi acetanā. Patto na jānāti 『『ahaṃ hatthehi gahito』』ti. Hatthāpi na jānanti 『『patto amhehi gahito』』ti. Dhātuyova dhātusamūhaṃ gaṇhanti, saṇḍāsena aggivaṇṇapattaggahaṇe viyāti evaṃ pavattapaṭisaṅkhānavasenettha asammohasampajaññaṃ veditabbaṃ.

Apica yathā chinnahatthapāde vaṇamukhehi paggharitapubbalohitakimikule nīlamakkhikasamparikiṇṇe anāthasālāya anāthamanusse disvā dayālukā purisā tesaṃ vaṇapaṭṭacoḷakāni ceva kapālādīhi bhesajjāni ca upanāmenti. Tattha coḷakānipi kesañci saṇhāni, kesañci thūlāni pāpuṇanti, bhesajjakapālānipi kesañci susaṇṭhānāni, kesañci dussaṇṭhānāni pāpuṇanti, na te tattha sumanā vā dummanā vā honti. Vaṇapaṭicchādanamatteneva hi coḷakena bhesajjapaṭiggahamatteneva ca kapālakena tesaṃ attho. Evameva yo bhikkhu vaṇacoḷakaṃ viya cīvaraṃ, bhesajjakapālakaṃ viya ca pattaṃ, kapāle bhesajjamiva ca patte laddhabhikkhaṃ sallakkheti. Ayaṃ saṅghāṭipattacīvaradhāraṇe asammohasampajaññena uttamasampajānakārīti veditabbo.

Asitādīsu asiteti piṇḍapātabhojane. Pīteti yāguādipāne. Khāyiteti piṭṭhakhajjakādikhādane. Sāyiteti madhuphāṇitādisāyane. Tattha 『『neva davāyā』』tiādinā nayena vutto aṭṭhavidhopi attho attho nāma, tassa vasena sātthakasampajaññaṃ veditabbaṃ.

Lūkhapaṇītatittamadhurādīsu pana yena bhojanena yassa aphāsu hoti, taṃ tassa asappāyaṃ. Yaṃ pana nimittakammādivasena paṭiladdhaṃ, yañcassa bhuñjato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti, taṃ ekantaasappāyameva. Viparītaṃ sappāyaṃ. Tassa vasenettha sappāyasampajaññaṃ, kammaṭṭhānāvijahanavaseneva ca gocarasampajaññaṃ veditabbaṃ.

Abbhantare attā nāma koci bhuñjako natthi, vuttappakāracittakiriyavāyodhātuvipphāreneva pattapaṭiggahaṇaṃ nāma hoti, cittakiriyavāyodhātuvipphāreneva hatthassa patte otāraṇaṃ nāma hoti, cittakiriyavāyodhātuvipphāreneva ālopakaraṇaṃ ālopuddharaṇaṃ mukhavivaraṇañca hoti. Na koci kuñcikāya na yantakena hanukaṭṭhīni vivarati, cittakiriyavāyodhātuvipphāreneva ālopassa mukhe ṭhapanaṃ uparidantānaṃ musalakiccasādhanaṃ heṭṭhādantānaṃ udukkhalakiccasādhanaṃ jivhāya hatthakiccasādhanañca hoti. Iti naṃ tattha aggajivhāya tanukakheḷo, mūlajivhāya bahalakheḷo makkheti. Taṃ heṭṭhādantaudukkhale jivhāhatthaparivattitaṃ kheḷaudakatemitaṃ uparidantamusalasañcuṇṇitaṃ koci kaṭacchunā vā dabbiyā vā anto pavesento nāma natthi, vāyodhātuyāva pavisati. Paviṭṭhaṃ paviṭṭhaṃ koci palālasantharaṃ katvā dhārento nāma natthi, vāyodhātuvaseneva tiṭṭhati. Ṭhitaṃ ṭhitaṃ koci uddhanaṃ katvā aggiṃ jāletvā pacanto nāma natthi, tejodhātuyāva paccati. Pakkaṃ pakkaṃ koci daṇḍakena vā yaṭṭhiyā vā bahi nīharako nāma natthi, vāyodhātuyeva nīharati. Iti vāyodhātu atiharati ca vītiharati ca dhāreti ca parivatteti ca sañcuṇṇeti ca visoseti ca nīharati ca; pathavīdhātu dhāreti ca parivatteti ca sañcuṇṇeti ca visoseti ca; āpodhātu sineheti ca allattañca anupāleti; tejodhātu antopaviṭṭhaṃ paripāceti; ākāsadhātu añjaso hoti; viññāṇadhātu tattha tattha sammāpayogamanvāya ābhujatīti evaṃ pavattapaṭisaṅkhānavasenettha asammohasampajaññaṃ veditabbaṃ.

Apica gamanato, pariyesanato, paribhogato, āsayato, nidhānato, aparipakkato, paripakkato, phalato, nissandato, sammakkhanatoti evaṃ dasavidhaṃ paṭikūlabhāvaṃ paccavekkhaṇatopettha asammohasampajaññaṃ veditabbaṃ. Vitthārakathā panettha visuddhimagge (visuddhi. 1.294 ādayo) āhārapaṭikūlasaññāniddesato gahetabbā.

Uccārapassāvakammeti uccārassa ca passāvassa ca karaṇe. Tattha pattakāle uccārapassāvaṃ akarontassa sakalasarīrato sedā muccanti, akkhīni bhamanti, cittaṃ na ekaggaṃ hoti, aññe ca rogā uppajjanti. Karontassa pana sabbaṃ taṃ na hotīti ayamettha attho. Tassa vasena sātthakasampajaññaṃ veditabbaṃ. Aṭṭhāne uccārapassāvaṃ karontassa pana āpatti hoti, ayaso vaḍḍhati, jīvitantarāyopi hoti. Patirūpe ṭhāne karontassa sabbaṃ taṃ na hotīti idamettha sappāyaṃ. Tassa vasena sappāyasampajaññaṃ, kammaṭṭhānāvijahanavasena ca gocarasampajaññaṃ veditabbaṃ.

Abbhantare attā nāma koci uccārapassāvakammaṃ karonto natthi, cittakiriyavāyodhātuvipphāreneva pana uccārapassāvakammaṃ hoti. Yathā pana pakke gaṇḍe gaṇḍabhedena pubbalohitaṃ akāmatāya nikkhamati, yathā ca atibharitā udakabhājanā udakaṃ akāmatāya nikkhamati, evaṃ pakkāsayamuttavatthīsu sannicitā uccārapassāvā vāyuvegasamuppīḷitā akāmatāyapi nikkhamanti. So panāyaṃ evaṃ nikkhamanto uccārapassāvo neva tassa bhikkhuno attano hoti na parassa, kevalaṃ sarīranissandova hoti. Yathā kiṃ? Yathā udakatumbato purāṇaudakaṃ chaḍḍentassa neva taṃ attano hoti na paresaṃ, kevalaṃ paṭijagganamattameva hoti. Evaṃ pavattapaṭisaṅkhānavasenettha asammohasampajaññaṃ veditabbaṃ.

Gatādīsu gateti gamane. Ṭhiteti ṭhāne. Nisinneti nisajjāya. Sutteti sayane. Jāgarite ti jāgaraṇe. Bhāsiteti kathane. Tuṇhībhāveti akathane. Ettha ca yo ciraṃ gantvā vā caṅkamitvā vā aparabhāge ṭhito iti paṭisañcikkhati 『『caṅkamanakāle pavattā rūpārūpadhammā ettheva niruddhā』』ti, ayaṃ gate sampajānakārī nāma.

Yo sajjhāyaṃ vā karonto pañhaṃ vā vissajjento kammaṭṭhānaṃ vā manasikaronto ciraṃ ṭhatvā aparabhāge nisinno iti paṭisañcikkhati 『『ṭhitakāle pavattā rūpārūpadhammā ettheva niruddhā』』ti, ayaṃ ṭhite sampajānakārī nāma.

Yo sajjhāyādikaraṇavaseneva ciraṃ nisīditvā aparabhāge nipanno iti paṭisañcikkhati – 『『nisinnakāle pavattā rūpārūpadhammā ettheva niruddhā』』ti, ayaṃ nisinne sampajānakārī nāma.

Yo pana nipannakova sajjhāyaṃ karonto kammaṭṭhānaṃ vā manasikaronto niddaṃ okkamitvā aparabhāge uṭṭhāya iti paṭisañcikkhati – 『『sayanakāle pavattā rūpārūpadhammā ettheva niruddhā』』ti, ayaṃ sutte ca jāgarite ca sampajānakārī nāma. Kiriyamayacittānañhi appavattaṃ suttaṃ nāma, pavattaṃ jāgaritaṃ nāmāti.

Yo pana bhāsamāno – 『『ayaṃ saddo nāma oṭṭhe ca paṭicca dante ca jivhañca tāluñca paṭicca cittassa ca tadanurūpaṃ payogaṃ paṭicca jāyatī』』ti sato sampajāno bhāsati, ciraṃ vā pana kālaṃ sajjhāyaṃ katvā dhammaṃ vā kathetvā kammaṭṭhānaṃ vā parivattetvā pañhaṃ vā vissajjetvā aparabhāge tuṇhībhūto iti paṭisañcikkhati 『『bhāsitakāle uppannā rūpārūpadhammā ettheva niruddhā』』ti ayaṃ bhāsite sampajānakārī nāma.

Yo tuṇhībhūto ciraṃ dhammaṃ vā kammaṭṭhānaṃ vā manasikatvā aparabhāge iti paṭisañcikkhati – 『『tuṇhībhūtakāle pavattā rūpārūpadhammā ettheva niruddhā』』ti. Upādārūpapavattiyā sati bhāsati nāma, asati tuṇhī bhavati nāmāti, ayaṃ tuṇhībhāve sampajānakārī nāmāti. Evamettha asammohasampajaññaṃ tassa vasena sampajānakāritā veditabbā. Imasmiṃ sutte satipaṭṭhānamissakasampajaññaṃ pubbabhāgaṃ kathitaṃ.

  1. Bhikkhusuttavaṇṇanā

  2. Tatiye evameva panidhekacceti so kira bhikkhu kammaṭṭhānaṃ kathāpetvā ito cito ca āhiṇḍati, kāyavivekaṃ nānuyuñjati. Tena naṃ bhagavā niggaṇhanto evamāha. Tasmāti yasmā saṃkhittena desanaṃ yācasi, tasmā. Diṭṭhīti kammassakatādiṭṭhi.

  3. Sālasuttavaṇṇanā

  4. Catutthe dhammavinayoti dhammoti vā vinayoti vā ubhayametaṃ satthusāsanasseva nāmaṃ. Samādapetabbāti gaṇhāpetabbā. Ekodibhūtāti khaṇikasamādhinā ekaggabhūtā. Samāhitā ekaggacittāti upacārappanāvasena sammā ṭhapitacittā ca ekaggacittā ca. Imasmiṃ sutte navakabhikkhūhi ceva khīṇāsavehi ca bhāvitasatipaṭṭhānā pubbabhāgā, sattahi sekhehi bhāvitā missakā.

  5. Sakuṇagghisuttavaṇṇanā

  6. Chaṭṭhe sakuṇagghīti sakuṇaṃ hanatīti sakuṇagghi, senassetaṃ adhivacanaṃ. Sahasā ajjhapattāti lobhasāhasena pattā. Alakkhikāti nissirikā. Appapuññāti parittapuññā. Sacejja mayanti sace ajja mayaṃ. Naṅgalakaṭṭhakaraṇanti naṅgalena kasikaraṇaṃ, adhunā kaṭṭhaṃ khettaṭṭhānanti attho. Leḍḍuṭṭhānanti leḍḍūnaṃ ṭhānaṃ. Saṃvadamānāti sammā vadamānā, attano balassa suṭṭhu vaṇṇaṃ vadamānāti attho. Mahantaṃ leḍḍuṃ abhiruhitvāti uddhanasaṇṭhānena ṭhitesu tīsu leḍḍūsu 『『ito sene āgacchante ito nikkhamissāmi, ito āgacchante ito』』ti sallakkhetvā tesu ekaṃ leḍḍuṃ abhiruhitvā aṭṭhāsi avadamāno. Sannayhāti khurappaṃ sannayhamāno viya sannayhitvā suṭṭhu ṭhapetvā. Bahuāgato kho myāyanti 『『mayhaṃ atthāya ayaṃ bahutaṃ ṭhānaṃ āgato, appaṃ avasiṭṭhaṃ, idāni maṃ gaṇhissatī』』ti ñatvā dāruguḷo viya vinivattitvā tasseva leḍḍussa antare paccupādi, paṭipanno paviṭṭhoti attho. Uraṃ paccatāḷesīti 『『ekappahāreneva lāpassa sīsaṃ chinditvā gahessāmī』』ti pakkhandattā vegaṃ sandhāretuṃ asakkonto tasmiṃ leḍḍusmiṃ uraṃ patāḷesi. Tāvadevassa hadayamaṃsaṃ phāliyittha. Atha lāpo 『『diṭṭhā vata sattuno piṭṭhī』』ti haṭṭhatuṭṭho tassa hadaye aparāparaṃ caṅkami.

  7. Makkaṭasuttavaṇṇanā

  8. Sattame duggāti duggamā. Cārīti sañcāro. Lepaṃ oḍḍentīti vaṭarukkhakhīrādīhi yojetvā lepaṃ karonti, taṃ makkaṭānaṃ dhuvagamanaṭṭhānanti sallakkhetvā rukkhasākhādīsu ṭhapenti. Pañcoḍḍitoti pañcasu ṭhānesu kājadaṇḍakaṃ pavesetvā gahetabbā kājasikkā viya oḍḍito. Thunaṃ setīti thunanto sayati.

  9. Sūdasuttavaṇṇanā

  10. Aṭṭhame sūdoti bhattakārako. Nānaccayehīti nānācayehi, nānāvidhehīti attho. Ayameva vā pāṭho. Ambilaggehīti ambilakoṭṭhāsehi. Eseva nayo sabbattha. Abhiharatīti gahaṇatthāya hatthaṃ pasāreti. Bahuṃ gaṇhātīti ekaggahaṇena bahuṃ gaṇhantopi punappunaṃ gaṇhantopi bahuṃ gaṇhateva. Abhihārānanti sataṃ vā sahassaṃ vā ukkhipitvā abhihaṭānaṃ dāyānaṃ. Upakkilesāti pañca nīvaraṇā. Nimittaṃ na uggaṇhātīti 『『imaṃ me kammaṭṭhānaṃ anulomaṃ vā gotrabhuṃ vā āhacca ṭhita』』nti na jānāti, attano cittassa nimittaṃ gaṇhituṃ na sakkoti. Imasmiṃ sutte pubbabhāgavipassanā satipaṭṭhānāva kathitā.

  11. Gilānasuttavaṇṇanā

  12. Navame beḷuvagāmaketi vesāliyā samīpe evaṃnāmako pādagāmo atthi, tasmiṃ. Yathāmittantiādīsu mittāti mittāva. Sandiṭṭhāti tattha tattha saṅgamma diṭṭhamattā nātidaḷhamittā . Sambhattāti suṭṭhu bhattā sinehavanto daḷhamittā. Yesaṃ yattha yattha evarūpā bhikkhū atthi, te tattha tattha vassaṃ upethāti attho. Kasmā evamāha? Tesaṃ phāsuvihāratthāya. Tesaṃ kira beḷuvagāmake senāsanaṃ nappahoti, bhikkhāpi mandā. Samantā vesāliyā pana bahūni senāsanāni, bhikkhāpi sulabhā. Tasmā evamāha.

Atha kasmā 『『yathāsukhaṃ gacchathā』』ti na vissajjesi? Tesaṃ anukampāya. Evaṃ kirassa ahosi – 『『ahaṃ dasamāsamattaṃ ṭhatvā parinibbāyissāmi. Sace ime dūraṃ gacchissanti, maṃ parinibbānakāle daṭṭhuṃ na sakkhissanti. Atha nesaṃ 『satthā parinibbāyanto amhākaṃ satimattampi na adāsi. Sace jāneyyāma, na evaṃ dūre vaseyyāmā』ti vippaṭisāro bhaveyya. Vesāliyā samantā pana vassaṃ vasantā māsassa aṭṭha vāre āgantvā dhammaṃ suṇissanti, sugatovādaṃ labhissantī』』ti na vissajjesi.

Kharoti pharuso. Ābādhoti visabhāgarogo. Bāḷhāti balavatiyo. Māraṇantikāti maraṇantaṃ maraṇasantikaṃ pāpanasamatthā. Sato sampajāno adhivāsesīti satiṃ sūpaṭṭhitaṃ katvā ñāṇena paricchinditvā adhivāsesi. Avihaññamānoti vedanānuvattanavasena aparāparaṃ parivattanaṃ akaronto apīḷiyamāno adukkhiyamāno ca adhivāsesi. Anāmantetvāti ajānāpetvā. Anapaloketvāti ajānāpetvāva ovādānusāsaniṃ adatvāti vuttaṃ hoti. Vīriyenāti pubbabhāgavīriyena ceva phalasamāpattivīriyena ca. Paṭipaṇāmetvāti vikkhambhetvā. Jīvitasaṅkhāranti ettha jīvitampi jīvitasaṅkhāro. Yena jīvitaṃ saṅkharīyati chijjamānaṃ ghaṭetvā ṭhapīyati, so phalasamāpattidhammopi jīvitasaṅkhāro. So idha adhippeto. Adhiṭṭhāyāti adhiṭṭhahitvā pavattetvā jīvitaṭhapanasamatthaṃ phalasamāpattiṃ samāpajjeyyanti ayamettha saṅkhepattho.

Kiṃ pana bhagavā ito pubbe phalasamāpattiṃ na samāpajjatīti? Samāpajjati. Sā pana khaṇikasamāpatti. Khaṇikasamāpatti ca antosamāpattiyaṃyeva vedanaṃ vikkhambheti, samāpattito vuṭṭhitamattassa kaṭṭhapātena vā kaṭhalapātena vā chinnasevālo viya udakaṃ, puna sarīraṃ vedanā ajjhottharati. Yā pana rūpasattakaṃ arūpasattakañca niggumbaṃ nijjaṭaṃ katvā mahāvipassanāvasena samāpannā samāpatti , sā suṭṭhu vikkhambheti. Yathā nāma purisena pokkharaṇiṃ ogāhetvā hatthehi ca pādehi ca suṭṭhu apabyuḷhasevālo cirena udakaṃ ottharati, evameva tato vuṭṭhitassa cirena vedanā uppajjati. Iti bhagavā taṃdivasaṃ mahābodhipallaṅke abhinavaṃ vipassanaṃ paṭṭhapento viya rūpasattakaṃ arūpasattakañca niggumbaṃ nijjaṭaṃ katvā cuddasahākārehi sannetvā mahāvipassanāya vedanaṃ vikkhambhetvā 『『dasamāse mā uppajjitthā』』ti samāpattiṃ samāpajji, samāpattivikkhambhitā vedanā dasa māse na uppajjiyeva.

Gilānā vuṭṭhitoti gilāno hutvā puna vuṭṭhito. Madhurakajāto viyāti sañjātagarubhāvo sañjātathaddhabhāvo sūle uttāsitapuriso viya. Na pakkhāyantīti na pakāsanti, nānākārato na upaṭṭhahanti. Dhammāpi maṃ nappaṭibhantīti satipaṭṭhānadhammā mayhaṃ pākaṭā na hontīti dīpeti. Tantidhammā pana therassa suppaguṇā. Na udāharatīti pacchimaovādaṃ na deti, taṃ sandhāya vadati.

Anantaraṃ abāhiranti dhammavasena vā puggalavasena vā ubhayaṃ akatvā. 『『Ettakaṃ dhammaṃ parassa na desessāmī』』ti hi cintento dhammaṃ abbhantaraṃ karoti nāma, 『『ettakaṃ parassa desessāmī』』ti cintento bāhiraṃ karoti nāma. 『『Imassa puggalassa desessāmī』』ti cintento pana puggalaṃ abbhantaraṃ karoti nāma, 『『imassa na desessāmī』』ti cintento puggalaṃ bāhiraṃ karoti nāma. Evaṃ akatvā desitoti attho. Ācariyamuṭṭhīti yathā bāhirakānaṃ ācariyamuṭṭhi nāma hoti, daharakāle kassaci akathetvā pacchimakāle maraṇamañce nipannā piyamanāpassa antevāsikassa kathenti, evaṃ tathāgatassa 『『idaṃ mahallakakāle pacchimaṭhāne kathessāmī』』ti muṭṭhiṃ katvā pariharitvā ṭhapitaṃ kiñci natthīti dasseti.

Ahaṃ bhikkhusaṅghanti ahameva bhikkhusaṅghaṃ pariharissāmīti vā, mamuddesikoti ahaṃ uddisitabbaṭṭhena uddeso assāti mamuddesiko, mameva uddissitvā maṃ paccāsīsamāno bhikkhusaṅgho hotu mama accayena mā vā ahosi, yaṃ vā taṃ vā hotūti iti vā pana yassa assāti attho. Na evaṃ hotīti bodhipallaṅkeyeva issāmaccherānaṃ vigatattā evaṃ na hoti. Sa kinti so kiṃ. Āsītikoti asītisaṃvacchariko, idaṃ pacchimavayaṃ anuppattabhāvadīpanatthaṃ vuttaṃ. Veṭhamissakenāti bāhabandhacakkabandhādinā paṭisaṅkharaṇena veṭhamissakena. Maññeti jarasakaṭaṃ viya veṭhamissakena maññe yāpeti, arahattaphalaveṭhanena catuiriyāpathakappanaṃ tathāgatassa hotīti dasseti.

Idāni tamatthaṃ pakāsento yasmiṃ ānanda samayetiādimāha. Tattha sabbanimittānanti rūpanimittādīnaṃ. Ekaccānaṃ vedanānanti lokiyānaṃ vedanānaṃ. Tasmātihānandāti yasmā iminā phalasamāpattivihārena phāsu hoti, tasmā tumhepi tadatthāya evaṃ viharathāti dasseti. Attadīpāti mahāsamuddagatā dīpaṃ viya attānaṃ dīpaṃ patiṭṭhaṃ katvā viharatha. Attasaraṇāti attagatikāva hotha, mā aññagatikā. Dhammadīpadhammasaraṇapadesupi eseva nayo. Ettha ca dhammoti navavidho lokuttaradhammo veditabbo. Tamataggeti tamaagge, majjhe ta-kāro padasandhivasena vutto. Idaṃ vuttaṃ hoti – ime aggatamāti tamataggāti . Evaṃ sabbaṃ tamasotaṃ chinditvā ativiya agge uttamabhāve ete, ānanda, mama bhikkhū bhavissanti, tesaṃ agge bhavissanti. Ye keci sikkhākāmā, sabbesaṃ tesaṃ catusatipaṭṭhānagocarāva bhikkhū agge bhavissantīti arahattanikūṭena desanaṃ gaṇhīti.

  1. Bhikkhunupassayasuttavaṇṇanā

  2. Dasame tenupasaṅkamīti tasmiṃ upassaye kammaṭṭhānakammikā bhikkhuniyo atthi, tāsaṃ ussukkāpetvā kammaṭṭhānaṃ kathessāmīti upasaṅkami. Uḷāraṃ pubbenāparaṃ visesanti pubbavisesato aparaṃ uḷāravisesaṃ. Tattha mahābhūtapariggaho pubbaviseso, upādārūpapariggaho aparaviseso nāma. Tathā sakalarūpapariggaho pubbaviseso, arūpapariggaho aparaviseso nāma. Rūpārūpapariggaho pubbaviseso, paccayapariggaho aparaviseso nāma sappaccayanāmarūpadassanaṃ pubbaviseso, tilakkhaṇāropanaṃ aparaviseso nāma. Evaṃ pubbenāparaṃ uḷāravisesaṃ jānātīti attho.

Kāyārammaṇoti yaṃ kāyaṃ anupassati, tameva ārammaṇaṃ katvā uppajjati kilesapariḷāho. Bahiddhā vā cittaṃ vikkhipatīti bahiddhā vā puthuttārammaṇe cittuppādo vikkhipati. Kismiñcideva pasādanīye nimitte cittaṃ paṇidahitabbanti evaṃ kilesapariḷāhe ca līnatte ca bahiddhāvikkhepe ca uppanne kilesānurañjitena na vattitabbaṃ, kismiñcideva pasādanīye pasādāvahe buddhādīsu aññatarasmiṃ ṭhāne kammaṭṭhānacittaṃ ṭhapetabbaṃ. Cittaṃ samādhiyatīti ārammaṇe sammā ādhiyati suṭṭhu ṭhapitaṃ ṭhapiyati. Paṭisaṃharāmīti pasādanīyaṭṭhānato paṭisaṃharāmi, mūlakammaṭṭhānābhimukhaṃyeva naṃ karomīti attho. So paṭisaṃharati cevāti mūlakammaṭṭhānābhimukhañca peseti. Na ca vitakketi na ca vicāretīti kilesavitakkaṃ na vitakketi, kilesavicāraṃ na vicāreti. Avitakkomhi avicāroti kilesavitakkavicārehi avitakkāvicāro. Ajjhattaṃ satimā sukhamasmīti gocarajjhatte pavattāya satiyā 『『satimāhamasmi sukhito cā』』ti pajānāti.

Evaṃ kho, ānanda, paṇidhāya bhāvanā hotīti evaṃ, ānanda, ṭhapetvā bhāvanā hoti. Imassa hi bhikkhuno yathā nāma purisassa mahantaṃ ucchubhāraṃ ukkhipitvā yantasālaṃ nentassa kilantakilantakāle bhūmiyaṃ ṭhapetvā ucchukhaṇḍaṃ khāditvā puna ukkhipitvā gamanaṃ hoti; evameva arahattaṃ pāpuṇituṃ uggahitakammaṭṭhānassa kāyapariḷāhādīsu uppannesu taṃ kammaṭṭhānaṃ ṭhapetvā buddhaguṇādianussaraṇena cittaṃ pasādetvā kammaniyaṃ katvā bhāvanā pavattā, tasmā 『『paṇidhāya bhāvanā hotī』』ti vuttaṃ. Tassa pana purisassa ucchubhāraṃ yantasālaṃ netvā pīḷetvā rasapānaṃ viya imassa bhikkhuno kammaṭṭhānaṃ matthakaṃ pāpetvā arahattaṃ pattassa phalasamāpattisukhānubhavanaṃ veditabbaṃ.

Bahiddhāti mūlakammaṭṭhānaṃ pahāya bahi aññasmiṃ ārammaṇe. Appaṇidhāyāti aṭṭhapetvā. Atha pacchā pure asaṃkhittaṃ vimuttaṃ appaṇihitanti pajānātīti ettha kammaṭṭhānavasena vā sarīravasena vā desanāvasena vā attho veditabbo.

Tattha kammaṭṭhāne tāva kammaṭṭhānassa abhiniveso pure nāma, arahattaṃ pacchā nāma. Tattha yo bhikkhu mūlakammaṭṭhānaṃ gahetvā kilesapariḷāhassa vā līnattassa vā bahiddhāvikkhepassa vā uppajjituṃ okāsaṃ adento sudantagoṇe yojetvā sārento viya caturassacchidde sutacchitaṃ caturassaghaṭikaṃ pakkhipanto viya vipassanaṃ paṭṭhapetvā atiṭṭhanto alagganto arahattaṃ pāpuṇāti, so puresaṅkhātassa kammaṭṭhānābhinivesassa pacchāsaṅkhātassa arahattassa ca vasena pacchā pure asaṃkhittaṃ vimuttaṃ appaṇihitanti pajānāti nāma.

Sarīre pana pādaṅgulīnaṃ aggapabbāni pure nāma, sīsakaṭāhaṃ pacchā nāma. Tattha yo bhikkhu pādaṅgulīnaṃ aggapabbaaṭṭhikesu abhinivisitvā byābhaṅgiyā yavakalāpaṃ mocento viya vaṇṇasaṇṭhānadisokāsaparicchedavasena aṭṭhīni pariggaṇhanto antarā kilesapariḷāhādīnaṃ uppattiṃ vāretvā yāva sīsakaṭāhā bhāvanaṃ pāpeti, so puresaṅkhātānaṃ aggapādaṅgulipabbānaṃ pacchāsaṅkhātassa sīsakaṭāhassa ca vasena pacchā pure asaṃkhittaṃ vimuttaṃ appaṇihitanti pajānāti nāma.

Desanāyapi dvattiṃsākāradesanāya kesā pure nāma, matthaluṅgaṃ pacchā nāma. Tattha yo bhikkhu kesesu abhinivisitvā vaṇṇasaṇṭhānadisokāsavasena kesādayo pariggaṇhanto antarā kilesapariḷāhādīnaṃ uppattiṃ vāretvā yāva matthaluṅgā bhāvanaṃ pāpeti. So puresaṅkhātānaṃ kesānaṃ pacchāsaṅkhātassa matthaluṅgassa ca vasena pacchā pure asaṃkhittaṃ vimuttaṃ appaṇihitanti pajānāti nāma.

Evaṃ kho, ānanda, appaṇidhāya bhāvanā hotīti evaṃ, ānanda, aṭṭhapetvā bhāvanā hoti. Imassa hi bhikkhuno yathā nāma purisassa guḷabhāraṃ labhitvā attano gāmaṃ atiharantassa antarā aṭṭhapetvāva uccaṅge pakkhittāni guḷakhaṇḍādīni khādanīyāni khādantassa attano gāmeyeva otaraṇaṃ hoti, evameva arahattaṃ pāpuṇituṃ āraddhabhāvanassa kāyapariḷāhādīnaṃ uppattiṃ vāretvā kammaṭṭhānabhāvanā pavattā, tasmā 『『appaṇidhāya bhāvanā』』ti vuttā. Tassa pana purisassa taṃ guḷabhāraṃ attano gāmaṃ netvā ñātīhi saddhiṃ paribhogo viya imassa bhikkhuno kammaṭṭhānaṃ matthakaṃ pāpetvā arahattaṃ pattassa phalasamāpattisukhānubhavanaṃ veditabbaṃ. Imasmiṃ sutte pubbabhāgavipassanā kathitā. Sesaṃ sabbattha uttānamevāti.

Ambapālivaggo paṭhamo.

  1. Nālandavaggo

  2. Nālandasuttavaṇṇanā

  3. Dutiyavaggassa dutiye nālandāyanti nālandāti evaṃnāmake nagare, taṃ nagaraṃ gocaragāmaṃ katvā. Pāvārikambavaneti dussapāvārikaseṭṭhino ambavane. Taṃ kira tassa uyyānaṃ ahosi. So bhagavato dhammadesanaṃ sutvā bhagavati pasanno tasmiṃ uyyāne kuṭileṇamaṇḍapādipaṭimaṇḍitaṃ bhagavato vihāraṃ katvā niyyātesi. So vihāro jīvakambavanaṃ viya pāvārikambavanantveva saṅkhaṃ gato. Tasmiṃ pāvārikambavane viharatīti attho.

Evaṃpasannoti evaṃ uppannasaddho, evaṃ saddahāmīti attho. Bhiyyobhiññataroti bhiyyataro abhiññāto bhiyyatarābhiyyo vā, uttaritarañāṇoti attho. Sambodhiyanti sabbaññutaññāṇe arahattamaggañāṇe vā arahattamaggeneva hi buddhaguṇā nippadesā gahitā honti, dvepi aggasāvakā arahattamaggeneva sāvakapāramīñāṇaṃ paṭilabhanti, paccekabuddhā paccekabodhiñāṇaṃ, buddhā sabbaññutaññāṇañceva sakale ca buddhaguṇe. Sabbampi nesaṃ arahattamaggeneva ijjhati. Tasmā arahattamaggañāṇaṃ sambodhi nāma hoti. Tena uttaritaro ca bhagavatā natthi. Tenāha 『『bhagavatā bhiyyobhiññataro, yadidaṃ sambodhiya』』nti.

Uḷārāti seṭṭhā. Ayañhi uḷārasaddo 『『uḷārāni khādanīyāni khādantī』』tiādīsu (ma. ni. 1.366) madhure āgacchati. 『『Uḷārāya khalu bhavaṃ vacchāyano samaṇaṃ gotamaṃ pasaṃsāya pasaṃsatī』』tiādīsu (ma. ni. 1.288) seṭṭhe. 『『Appamāṇo uḷāro obhāso』』tiādīsu (dī. ni. 2.32; ma. ni. 3.201) vipule. Svāyamidha seṭṭhe āgato. Tena vuttaṃ 『『uḷārāti seṭṭhā』』ti. Āsabhīti usabhassa vācāsadisī acalā asampavedhī. Ekaṃso gahitoti anussavena vā ācariyaparamparāya vā itikirāya vā piṭakasampadānena vā ākāraparivitakkena vā diṭṭhinijjhānakkhantiyā vā takkahetu vā nayahetu vā akathetvā paccakkhato ñāṇena paṭivijjhitvā viya ekaṃso gahito, sanniṭṭhānakathāva kathitāti attho. Sīhanādoti seṭṭhanādo, vane unnādayantena sīhena viya uttamanādo naditoti attho.

Kiṃnu te sāriputtāti imaṃ desanaṃ kasmā ārabhi? Anuyogadāpanatthaṃ. Ekacco hi sīhanādaṃ naditvā attano sīhanāde anuyogaṃ dātuṃ na sakkoti, nighaṃsanaṃ na khamati, silese patitamakkaṭo viya hoti. Yathā dhamamānaṃ aparisuddhaṃ lohaṃ jhāyitvā aṅgāro hoti, evaṃ jhāmaṅgāro viya hoti. Eko sīhanāde anuyogaṃ dāpiyamāno dātuṃ sakkoti, nighaṃsanaṃ khamati , dhamamānaṃ niddosajātarūpaṃ viya adhikataraṃ sobhati, tādiso thero. Tena naṃ bhagavā 『『anuyogakkhamo aya』』nti ñatvā sīhanāde anuyogadāpanatthaṃ imaṃ desanaṃ ārabhi.

Tattha sabbe teti sabbe te tayā. Evaṃsīlāti maggasīlena phalasīlena lokiyalokuttarasīlena evaṃsīlā. Evaṃdhammāti ettha samādhipakkhā dhammā adhippetā, maggasamādhinā phalasamādhinā lokiyalokuttarena samādhinā evaṃsamādhīti attho. Evaṃpaññāti maggapaññādivaseneva evaṃpaññā. Evaṃvihārinoti ettha pana heṭṭhā samādhipakkhānaṃ dhammānaṃ gahitattā vihāro gahitopi puna kasmā gahitameva gaṇhatīti ce. Therena idaṃ gahitameva. Idañhi nirodhasamāpattidīpanatthaṃ vuttaṃ. Tasmā evaṃ nirodhasamāpattivihārino te bhagavanto ahesunti evamettha attho daṭṭhabbo.

Evaṃvimuttāti ettha vikkhambhanavimutti, tadaṅgavimutti, samucchedavimutti, paṭipassaddhivimutti, nissaraṇavimuttīti pañcavidhā vimutti. Tattha aṭṭha samāpattiyo sayaṃ vikkhambhitehi nīvaraṇādīhi vimuttattā vikkhambhanavimuttīti saṅkhaṃ gacchanti. Aniccānupassanādikā satta anupassanā sayaṃ tassa tassa paccanīkavasena pariccattāhi niccasaññādīhi vimuttattā tadaṅgavimuttīti saṅkhaṃ gacchanti. Cattāro ariyamaggā sayaṃ samucchinnehi kilesehi vimuttattā samucchedavimuttīti saṅkhaṃ gacchanti. Cattāri sāmaññaphalāni maggānubhāvena kilesānaṃ paṭipassaddhante uppannattā paṭipassaddhivimuttīti saṅkhaṃ gacchanti. Nibbānaṃ sabbakilesehi nissaṭattā apagatattā dūre ṭhitattā nissaraṇavimuttīti saṅkhaṃ gataṃ. Iti imāsaṃ pañcannaṃ vimuttīnaṃ vasena evaṃ vimuttāti ettha attho daṭṭhabbo.

Kiṃpana te sāriputta ye te bhavissantīti atītā tāva niruddhā apaṇṇattikabhāvaṃ gatā dīpasikhā viya nibbutā, evaṃ niruddhe apaṇṇattikabhāvaṃ gate tvaṃ kathaṃ jānissasi, anāgatabuddhānaṃ pana guṇā kiṃ tayā attano cittena paricchinditvā viditāti pucchanto evamāha.

Kiṃ pana tyāhaṃ sāriputta etarahīti anāgatāpi buddhā ajātā anibbattā anuppannā, te kathaṃ jānissasi. Tesañhi jānanaṃ apade ākāse padadassanaṃ viya hoti. Idāni mayā saddhiṃ ekavihāre vasasi, ekato bhikkhāya carasi, dhammadesanākāle dakkhiṇapasse nisīdasi, kiṃ pana mayhaṃ guṇā attano cetasā paricchinditvā viditā tayāti anuyuñjanto evamāha. Thero pana pucchitapucchite 『『no hetaṃ bhante』』ti paṭikkhipati.

Therassa ca viditampi atthi, aviditampi. Kiṃ so attano viditaṭṭhāne paṭikkhepaṃ karoti, aviditaṭṭhāneti? Viditaṭṭhāne na karoti, aviditaṭṭhāneyeva karoti. Thero kira anuyoge āraddhe evaṃ aññāsi 『『nāyaṃ anuyogo sāvakapāramīñāṇe, sabbaññutaññāṇe pana ayaṃ anuyogo』』ti attano sāvakapāramīñāṇe paṭikkhepaṃ akatvāva aviditaṭṭhāne sabbaññutaññāṇe paṭikkhepaṃ karoti. Tena idampi dīpeti – bhagavā mayhaṃ atītānāgatapaccuppannānaṃ buddhānaṃ sīlasamādhipaññāvimuttikāraṇajānanasamatthaṃ sabbaññutaññāṇaṃ natthīti.

Etthāti etesu atītādibhedesu buddhesu. Atha kiñcarahīti atha kasmā evaṃ ñāṇe asati tayā evaṃ kathitanti vadati. Dhammanvayoti dhammassa paccakkhato ñāṇassa anuyogaṃ anugantvā uppannaṃ anumānañāṇaṃ nayaggāho vidito, sāvakapāramīñāṇe ṭhatvāva iminā ākārena jānāmi bhagavāti vadati. Therassa hi nayaggāho appamāṇo apariyanto. Yathā ca sabbaññutaññāṇassa pamāṇaṃ vā pariyanto vā natthi, evaṃ dhammasenāpatino nayaggāhassa. Tena so – 『『iminā evaṃvidho iminā evaṃvidho, iminā anuttaro iminā anuttaro satthā』』ti jānāti. Therassa hi nayaggāho sabbaññutaññāṇagatiko eva.

Idāni taṃ nayaggāhaṃ pākaṭaṃ kātuṃ upamaṃ dassento seyyathāpi bhantetiādimāha. Tattha yasmā majjhimadese nagarassa uddhāpapākārādīni thirāni vā hontu dubbalāni vā, sabbaso vā pana mā hontu, corānaṃ āsaṅkā na hoti. Tasmā taṃ aggahetvā paccantimaṃ nagaranti āha. Daḷhuddhāpanti thiramūlapākāraṃ. Daḷhapākāratoraṇanti thirapākārañceva thirapiṭṭhasaṅghāṭañca. Ekadvāranti kasmā āha? Bahudvāre hi nagare bahūhi paṇḍitadovārikehi bhavitabbaṃ, ekadvāreva eko vaṭṭati. Therassa ca paññāya sadiso añño natthi, tasmā attano paṇḍitabhāvassa opammatthaṃ ekaṃyeva dovārikaṃ dassetuṃ 『『ekadvāra』』nti āha.

Paṇḍitoti paṇḍiccena samannāgato. Byattoti veyyattiyena samannāgato visadañāṇo. Medhāvīti ṭhānuppattikapaññāsaṅkhātāya medhāya samannāgato. Anupariyāyapathanti anupariyāyanāmakaṃ pākāramaggaṃ. Pākārasandhinti dvinnaṃ iṭṭhakānaṃ apagataṭṭhānaṃ. Pākāravivaranti pākārassa chinnaṭṭhānaṃ. Cetaso upakkileseti pañcanīvaraṇā cittaṃ upakkilissanti kiliṭṭhaṃ karonti upatāpenti viheṭhenti, tasmā 『『cetaso upakkilesā』』ti vuccanti. Paññāya dubbalīkaraṇeti nīvaraṇā uppajjamānā anuppannāya paññāya uppajjituṃ na denti, tasmā 『『paññāya dubbalīkaraṇā』』ti vuccanti. Supatiṭṭhitacittāti catūsu satipaṭṭhānesu suṭṭhu ṭhapitacittā hutvā. Satta bojjhaṅge yathābhūtanti satta bojjhaṅge yathāsabhāvena bhāvetvā. Anuttaraṃ sammāsambodhinti arahattaṃ sabbaññutaññāṇaṃ paṭivijjhiṃsūti dasseti.

Apicettha satipaṭṭhānāti vipassanā, bojjhaṅgā maggo, anuttarasammāsambodhi arahattaṃ. Satipaṭṭhānāti vā vipassanā, bojjhaṅgāmissakā, sammāsambodhi arahattameva. Dīghabhāṇakamahāsīvatthero panāha 『『satipaṭṭhāne vipassanaṃ gahetvā bojjhaṅge maggo ca sabbaññutaññāṇañcāti gahite sundaro pañho bhaveyya, na panevaṃ gahita』』nti. Iti thero sabbabuddhānaṃ nīvaraṇappahāne satipaṭṭhānabhāvanāya sambodhiyañca majjhe bhinnasuvaṇṇarajatānaṃ viya nānattābhāvaṃ dasseti.

Idha ṭhatvā upamā saṃsandetabbā – āyasmā hi sāriputto paccantanagaraṃ dassesi, pākāraṃ dassesi, anupariyāyapathaṃ dassesi, dvāraṃ dassesi, paṇḍitadovārikaṃ dassesi, nagaraṃ pavisanakanikkhamanake oḷārike pāṇe dassesi, dovārikassa tesaṃ pāṇānaṃ pākaṭabhāvaṃ dassesi. Tattha kiṃ kena sadisanti ce? Nagaraṃ viya hi nibbānaṃ, pākāro viya sīlaṃ, anupariyāyapatho viya hirī, dvāraṃ viya ariyamaggo, paṇḍitadovāriko viya dhammasenāpati, nagaraṃ pavisanakanikkhamanakā oḷārikapāṇā viya atītānāgatapaccuppannā buddhā, dovārikassa tesaṃ pāṇānaṃ pākaṭabhāvo viya āyasmato sāriputtassa atītānāgatapaccuppannānaṃ buddhānaṃ sīlasamathādīhi pākaṭabhāvo. Ettāvatā therena bhagavato – 『『evamahaṃ sāvakapāramīñāṇe ṭhatvā dhammanvayena nayaggāhena jānāmī』』ti attano sīhanādassa anuyogo dinno hoti.

Tasmāti yasmā 『『na kho metaṃ, bhante, atītānāgatapaccuppannesu arahantesu sammāsambuddhesu cetopariyañāṇaṃ atthi, apica dhammanvayo vidito』』ti vadati, tasmā. Abhikkhaṇaṃ bhāseyyāsīti punappunaṃ bhāseyyāsi, 『『pubbaṇhe me kathita』』nti mā majjhanhikādīsu na kathayittha, 『『ajja vā me kathita』』nti mā paradivasādīsu na kathayitthāti attho. Sā pahīyissatīti 『『sāriputtasadisopi nāma ñāṇajavanasampanno sāvako buddhānaṃ cittācāraṃ jānituṃ na sakkoti, evaṃ appameyyā tathāgatā』』ti cintentānaṃ yā tathāgate kaṅkhā vā vimati vā, sā pahīyissatīti.

  1. Cundasuttavaṇṇanā

  2. Tatiye magadhesūti evaṃnāmake janapade. Nālakagāmaketi rājagahassa avidūre attano kulasantake evaṃnāmake gāme. Cundo samaṇuddesoti ayaṃ thero dhammasenāpatissa kaniṭṭhabhātiko, taṃ bhikkhū anupasampannakāle 『『cundo samaṇuddeso』』ti samudācaritvā therakālepi tatheva samudācariṃsu. Tena vuttaṃ 『『cundo samaṇuddeso』』ti. Upaṭṭhāko hotīti mukhodakadantakaṭṭhadānena ceva pariveṇasammajjana-piṭṭhiparikammakaraṇa-pattacīvaraggahaṇena ca upaṭṭhānakaro hoti. Parinibbāyīti anupādisesāya nibbānadhātuyā parinibbuto. Katarasmiṃ kāleti? Bhagavato parinibbānasaṃvacchare.

Tatrāyaṃ anupubbikathā – bhagavā kira vutthavasso veḷuvagāmakā nikkhamitvā 『『sāvatthiṃ gamissāmī』』ti āgatamaggeneva paṭinivattanto anupubbena sāvatthiṃ patvā jetavanaṃ pāvisi. Dhammasenāpati bhagavato vattaṃ dassetvā divāṭṭhānaṃ gato, so tattha antevāsikesu vattaṃ dassetvā paṭikkantesu divāṭṭhānaṃ sammajjitvā cammakhaṇḍaṃ paññāpetvā pāde pakkhāletvā pallaṅkaṃ ābhujitvā phalasamāpattiṃ pāvisi. Athassa yathā paricchedena tato vuṭṭhitassa ayaṃ parivitakko udapādi 『『buddhā nu kho paṭhamaṃ parinibbāyanti, udāhu aggasāvakāti, tato 『『aggasāvakā paṭhama』』nti ñatvā attano āyusaṅkhāraṃ olokesi. So 『『sattāhameva me āyusaṅkhārā pavattissantī』』ti ñatvā 『『kattha parinibbāyissāmī』』ti cintesi.

Tato 『『rāhulo tāvatiṃsesu parinibbuto, aññāsikoṇḍaññatthero chaddantadahe, ahaṃ kattha parinibbāyissāmī』』ti punappunaṃ cintento mātaraṃ ārabbha satiṃ uppādesi – 『『mayhaṃ mātā sattannaṃ arahantānaṃ mātā hutvāpi buddhadhammasaṅghesu appasannā, atthi nu kho tassā upanissayo, natthi nu kho』』ti. Sotāpattimaggassa upanissayaṃ disvā 『『kassa desanāya abhisamayo bhavissatī』』ti olokento 『『mameva dhammadesanāya bhavissati, na aññassa. Sace kho panāhaṃ appossukko bhaveyyaṃ, bhavissanti me vattāro – 『『sāriputtatthero avasesajanānampi avassayo hoti. Tathā hissa samacittasuttantadesanādivase (a. ni. 2.33-37) koṭisatasahassadevatā arahattaṃ pattā, tayo magge paṭividdhadevatānaṃ gaṇanā natthi, aññesu ca ṭhānesu anekā abhisamayā dissanti, there ca cittaṃ pasādetvā sagge nibbattāneva asīti kulasahassāni, so dāni sakamātumicchādassanamattampi harituṃ nāsakkhī』』ti. Tasmā mātaraṃ micchādassanā mocetvā jātovarakeyeva parinibbāyissāmī』』ti sanniṭṭhānaṃ katvā 『『ajjeva bhagavantaṃ anujānāpetvā nikkhamissāmī』』ti cundattheraṃ āmantesi – 『『āvuso, cunda, amhākaṃ pañcasatāya bhikkhuparisāya saññaṃ dehi. 『Gaṇhathāvuso pattacīvarāni, dhammasenāpati nālakagāmaṃ gantukāmo』』』ti. Thero tathā akāsi.

Bhikkhū senāsanaṃ saṃsāmetvā pattacīvaramādāya therassa santikaṃ agamaṃsu. Thero senāsanaṃ saṃsāmetvā divāṭṭhānaṃ sammajjitvā divāṭṭhānadvāre ṭhatvā divāṭṭhānaṃ oloketvā 『『idaṃ dāni pacchimadassanaṃ, puna āgamanaṃ natthī』』ti pañcasatabhikkhūhi parivuto bhagavantaṃ upasaṅkamitvā vanditvā bhagavantaṃ etadavoca 『『anujānātu me bhante bhagavā, anujānātu sugato. Parinibbānakālo me, ossaṭṭho me āyusaṅkhāro』』ti. Buddhā pana yasmā 『『parinibbāhī』』ti vutte maraṇavaṇṇaṃ saṃvaṇṇentīti, 『『mā parinibbāhī』』ti vutte vaṭṭassa guṇaṃ kathentīti micchādiṭṭhikā dosaṃ āropessanti, tasmā tadubhayampi na vadanti. Tena naṃ bhagavā – 『『kattha parinibbāyissasi sāriputtā』』ti vatvā – 『『atthi, bhante, magadhesu nālakagāme jātovarako, tatthāhaṃ parinibbāyissāmī』』ti vutte – 『『yassa dāni tvaṃ, sāriputta, kālaṃ maññasi, idāni pana te jeṭṭhakaniṭṭhabhātikānaṃ tādisassa bhikkhuno dassanaṃ dullabhaṃ bhavissati, desehi nesaṃ dhamma』』nti āha.

Thero – 『『satthā mayhaṃ iddhivikubbanapubbaṅgamaṃ dhammadesanaṃ paccāsīsatī』』ti ñatvā bhagavantaṃ vanditvā tālappamāṇaṃ ākāsaṃ abbhuggantvā oruyha dasabalassa pāde vandi, puna dvitālappamāṇaṃ abbhuggantvā oruyha dasabalassa pāde vandi, etenupāyena sattatālappamāṇaṃ abbhuggantvā anekāni pāṭihāriyasatāni dassento dhammakathaṃ ārabhi. Dissamānenapi kāyena katheti, adissamānenapi. Uparimena vā heṭṭhimena vā upaḍḍhakāyena katheti adissamānenapi dissamānenapi, kālena candavaṇṇaṃ dasseti, kālena sūriyavaṇṇaṃ, kālena pabbatavaṇṇaṃ, kālena samuddavaṇṇaṃ, kālena cakkavattirājā hoti, kālena vessavaṇamahārājā, kālena sakko devarājā, kālena mahābrahmāti evaṃ anekāni pāṭihāriyasatāni dassento dhammakathaṃ kathesi. Sakalanagaraṃ sannipati. Thero oruyha dasabalassa pāde vanditvā aṭṭhāsi. Atha naṃ satthā āha – 『『ko nāmo ayaṃ sāriputta dhammapariyāyo』』ti. Sīhavikīḷito nāma, bhanteti. Taggha, sāriputta, sīhavikīḷito taggha, sāriputta, sīhavikīḷitoti.

Thero alattakavaṇṇe hatthe pasāretvā satthu suvaṇṇakacchapasadise pāde gopphakesu gahetvā – 『『bhante, imesaṃ pādānaṃ vandanatthāya kappasatasahassādhikaṃ asaṅkhyeyyaṃ pāramiyo pūritā, so me manoratho matthakaṃ patto, ito dāni paṭṭhāya paṭisandhivasena na puna ekaṭṭhāne sannipāto samāgamo atthi, chinno esa vissāso, anekehi buddhasatasahassehi paviṭṭhaṃ ajaraṃ amaraṃ khemaṃ sukhaṃ sītalaṃ abhayaṃ nibbānapuraṃ pavisissāmi, sace me kiñci kāyikaṃ vā vācasikaṃ vā na rocetha, khamatha taṃ bhagavā, gamanakālo mayha』』nti. Khamāmi te, sāriputta, na kho pana te kiñci kāyikaṃ vā vācasikaṃ vā mayhaṃ aruccanakaṃ atthi, yassa dāni tvaṃ, sāriputta, kālaṃ maññasīti.

Iti bhagavatā anuññātasamanantaraṃ satthu pāde vanditvā uṭṭhitamatte āyasmante sāriputte sinerucakkavāḷahimavantaparibhaṇḍapabbate dhārayamānāpi – 『『ajja imaṃ guṇarāsiṃ dhāretuṃ na sakkomī』』ti vadantī viya ekappahāreneva viravamānā mahāpathavī yāva udakapariyantā akampi, ākāse devadundubhiyo phaliṃsu, mahāmegho uṭṭhahitvā pokkharavassaṃ vassi.

Satthā – 『『dhammasenāpatiṃ paṭipādessāmī』』ti dhammāsanā vuṭṭhāya gandhakuṭiabhimukho gantvā maṇiphalake aṭṭhāsi. Thero tikkhattuṃ padakkhiṇaṃ katvā catūsu ṭhānesu vanditvā – 『『bhagavā ito kappasatasahassādhikassa asaṅkhyeyyassa upari anomadassīsammāsambuddhassa pādamūle nipajjitvā tumhākaṃ dassanaṃ patthesiṃ, sā me patthanā samiddhā, diṭṭhā tumhe, taṃ paṭhamadassanaṃ, idaṃ pacchimadassanaṃ. Puna tumhākaṃ dassanaṃ natthī』』ti vatvā dasanakhasamodhānasamujjalaṃ añjaliṃ paggayha yāva dassanavisayā abhimukhova paṭikkamitvā vanditvā pakkāmi. Puna mahāpathavī dhāretuṃ asakkontī udakapariyantaṃ katvā akampi.

Bhagavā parivāretvā ṭhite bhikkhū āha – 『『anugacchatha, bhikkhave, tumhākaṃ jeṭṭhabhātika』』nti. Tasmiṃ khaṇe catassopi parisā sammāsambuddhaṃ ekakaṃyeva jetavane ohāya niravasesā nikkhamiṃsu. Sāvatthinagaravāsinopi – 『『sāriputtatthero kira sammāsambuddhaṃ āpucchitvā parinibbāyitukāmo nikkhanto, passissāma na』』nti nagaradvārāni nirokāsāni karontā nikkhamitvā gandhamālādihatthā kese vikiritvā – 『『idāni mayaṃ kahaṃ mahāpañño nisinno, kahaṃ dhammasenāpati nisinno』』ti pucchantā – 『『kassa santikaṃ gamissāma, kassa hatthe satthāraṃ ṭhapetvā thero pakkanto』』tiādinā nayena paridevantā rodantā theraṃ anubandhiṃsu.

Thero mahāpaññāya ṭhitattā – 『『sabbesaṃ anatikkamanīyo esa maggo』』ti mahājanaṃ ovaditvā – 『『tumhepi, āvuso, tiṭṭhatha, mā dasabale pamādaṃ āpajjitthā』』ti bhikkhusaṅghampi nivattetvā attano parisāyeva saddhiṃ pakkāmi. Yepi manussā – 『『pubbe ayyo paccāgamanacārikaṃ carati, idaṃ idāni gamanaṃ na puna paccāgamanāyā』』ti paridevantā anubandhiṃsuyeva. Tepi – 『『appamattā, āvuso, hotha, evaṃbhāvino nāma saṅkhārā』』ti nivattesi.

Atha kho āyasmā sāriputto sabbattha ekarattivāsena antarāmagge sattāhaṃ manussānaṃ saṅgahaṃ karonto sāyaṃ nālakagāmaṃ patvā gāmadvāre nigrodharukkhamūle aṭṭhāsi. Atha uparevato nāma therassa bhāgineyyo bahigāmaṃ gacchanto theraṃ disvā upasaṅkamitvā vanditvā aṭṭhāsi. Thero taṃ āha – 『『atthi gehe te ayyikā』』ti. Āma bhanteti. Gaccha amhākaṃ idhāgatabhāvaṃ ārocehi. 『『Kasmā āgato』』ti ca vutte – 『『ajja kira ekadivasaṃ antogāme vasissati, jātovarakaṃ paṭijaggatha, pañcannañca kira bhikkhusatānaṃ vasanaṭṭhānaṃ jānāthā』』ti. So gantvā – 『『ayyike mayhaṃ mātulo āgato』』ti āha. Idāni kuhinti? Gāmadvāreti. Ekakova, aññopi koci atthīti? Atthi pañcasatā bhikkhūti. Kiṃkāraṇā āgatoti? So taṃ pavattiṃ ārocesi. Brāhmaṇī – 『『kiṃ nu kho ettakānaṃ vasanaṭṭhānaṃ paṭijaggāpeti , daharakāle pabbajitvā mahallakakāle gihī hotukāmo』』ti cintentī jātovarakaṃ paṭijaggāpetvā pañcasatānaṃ vasanaṭṭhānaṃ kāretvā daṇḍadīpikā jāletvā therassa pāhesi.

Thero bhikkhūhi saddhiṃ pāsādaṃ āruyha jātovarakaṃ pavisitvā nisīdi, nisīditvā 『『tumhākaṃ vasanaṭṭhānaṃ gacchathā』』ti bhikkhū uyyojesi. Tesu gatamattesuyeva therassa kharo ābādho uppajji, lohitapakkhandikā māraṇantikā vedanā vattanti. Ekaṃ bhājanaṃ pavisati, ekaṃ nikkhamati. Brāhmaṇī – 『『mama puttassa pavatti mayhaṃ na ruccatī』』ti attano vasanagabbhadvāraṃ nissāya aṭṭhāsi.

Cattāro mahārājāno 『『dhammasenāpati kuhiṃ viharatī』』ti olokentā nālakagāme jātovarake parinibbānamañce nipanno, pacchimadassanaṃ gamissāmā』』ti āgamma vanditvā aṭṭhaṃsu. Ke tumheti? Mahārājāno bhanteti. Kasmā āgatatthāti? Gilānupaṭṭhākā bhavissāmāti. 『『Hotu, atthi gilānupaṭṭhāko, gacchatha tumhe』』ti uyyojesi. Tesaṃ gatāvasāne teneva nayena sakko devānamindo. Tasmiṃ gate mahābrahmā ca āgamiṃsu. Tepi tatheva thero uyyojesi.

Brāhmaṇī devatānaṃ āgamanañca gamanañca disvā 『『ke nu kho ete mama puttaṃ vanditvā gacchantī』』ti therassa gabbhadvāraṃ gantvā 『『tāta, cunda, kā pavattī』』ti pucchi. So taṃ pavattiṃ ācikkhitvā 『『mahāupāsikā, bhante, āgatā』』ti āha. Thero 『『kasmā avelāya āgatā』』ti pucchi. Sā 『『tuyhaṃ, tāta, dassanatthāyā』』ti vatvā 『『tāta, paṭhamaṃ ke āgatā』』ti pucchi. Cattāro mahārājāno upāsiketi. Tāta, tvaṃ catūhi mahārājehi mahantataroti? Ārāmikasadisā ete upāsike, amhākaṃ satthu paṭisandhiggahaṇato paṭṭhāya khaggahatthā hutvā ārakkhaṃ akaṃsūti. Tesaṃ tāta gatāvasāne ko āgatoti? Sakko devānamindoti. Devarājatopi tvaṃ tāta mahantataroti? Bhaṇḍaggāhakasāmaṇerasadiso esa upāsike, amhākaṃ satthu tāvatiṃsato otaraṇakāle pattacīvaraṃ gahetvā otiṇṇoti. Tassa tāta gatāvasāne jotayamāno viya ko āgatoti? Upāsike, tuyhaṃ bhagavā ca satthā ca mahābrahmā nāma esoti. Mayhaṃ bhagavato mahābrahmatopi tvaṃ, tāta, mahantataroti? Āma upāsike, ete nāma kira amhākaṃ satthu jātadivase cattāro mahābrahmāno mahāpurisaṃ suvaṇṇajālena paṭiggaṇhiṃsūti.

Atha brāhmaṇiyā – 『『puttassa tāva me ayaṃ ānubhāvo, kīdiso vata mayhaṃ puttassa bhagavato satthu ānubhāvo bhavissatī』』ti cintayantiyā sahasā pañcavaṇṇā pīti uppajjitvā sakalasarīraṃ phari. Thero – 『『uppannaṃ me mātu pītisomanassaṃ, ayaṃ dāni kālo dhammadesanāyā』』ti cintetvā 『『kiṃ cintesi mahāupāsike』』ti āha. Sā 『『puttassa tāva me ayaṃ guṇo, satthu panassa kīdiso bhavissatīti idaṃ, tāta, cintemī』』ti āha. Mahāupāsike, mayhaṃ satthujātakkhaṇe mahābhinikkhamane sambodhiyaṃ dhammacakkappavattane ca dasasahassilokadhātu kampittha. Sīlena samādhinā paññāya vimuttiyā vimuttiñāṇadassanena samo nāma natthi, itipi so bhagavāti vitthāretvā buddhaguṇapaṭisaṃyuttaṃ dhammadesanaṃ kathesi.

Brāhmaṇī piyaputtassa dhammadesanāpariyosāne sotāpattiphale patiṭṭhāya puttaṃ āha – 『『tāta upatissa, kasmā evamakāsi, evarūpaṃ nāma amataṃ mayhaṃ ettakaṃ kālaṃ na adāsī』』ti. Thero – 『『dinnaṃ dāni me mātu rūpasāriyā brāhmaṇiyā posāvanikamūlaṃ, ettakena vaṭṭissatī』』ti cintetvā – 『『gaccha mahāupasike』』ti brāhmaṇiṃ uyyojetvā – 『『cunda kā velā』』ti āha. Balavapaccūsakālo, bhanteti. Bhikkhusaṅghaṃ sannipātehīti. Sannipatito bhante bhikkhusaṅghoti. 『『Maṃ ukkhipitvā nisīdāpehi cundā』』ti ukkhipitvā nisīdāpesi.

Thero bhikkhū āmantesi – 『『āvuso catucattālīsaṃ vo vassāni mayā saddhiṃ vicarantānaṃ yaṃ me kāyikaṃ vā vācasikaṃ vā na rocetha, taṃ khamatha āvuso』』ti. Ettakaṃ, bhante, amhākaṃ chāyā viya tumhe amuñcitvā vicarantānaṃ aruccanakaṃ nāma natthi, tumhe pana amhākaṃ khamathāti. Atha thero mahācīvaraṃ saṅkaḍḍhitvā mukhaṃ pidhāya dakkhiṇena passena nipanno satthā viya nava anupubbasamāpattiyo anulomapaṭilomato samāpajjitvā puna paṭhamajjhānaṃ ādiṃ katvā yāva catutthajjhānā samāpajji . Tato vuṭṭhāya anantaraṃyeva mahāpathaviṃ unnādento anupādisesāya nibbānadhātuyā parinibbāyi.

Upāsikā – 『『kiṃ nu kho me putto, na kiñci kathetī』』ti uṭṭhāya piṭṭhipāde parimajjantī parinibbutabhāvaṃ ñatvā mahāsaddaṃ kurumānā pādesu nipatitvā – 『『tāta mayaṃ ito pubbe tava guṇaṃ na jānimhā, idāni pana taṃ ādiṃ katvā anekasate anekasahasse anekasatasahasse bhikkhū imasmiṃ nivesane nisīdāpetvā bhojetuṃ na labhimhā, cīvarehi acchādetuṃ na labhimhā, vihārasataṃ vihārasahassaṃ kāretuṃ na labhimhā』』ti yāva aruṇuggamanā paridevi . Aruṇe uggatamatteyeva suvaṇṇakāre pakkosāpetvā suvaṇṇagabbhaṃ vivarāpetvā suvaṇṇaghaṭiyo mahātulāya tulāpetvā – 『『pañca kūṭāgārasatāni pañca agghikasatāni karothā』』ti dāpeti.

Sakkopi devarājā vissakammadevaputtaṃ āmantetvā – 『『tāta dhammasenāpati parinibbuto, pañca kūṭāgārasatāni pañca agghikasatāni ca māpehī』』ti āha. Iti upāsikāya kāritāni ca vissakammena nimmitāni ca sabbānipi dvesahassāni ahesuṃ. Tato nagaramajjhe sāramayaṃ mahāmaṇḍapaṃ kāretvā maṇḍapamajjhe mahākūṭāgāraṃ ṭhapetvā sesāni parivārasaṅkhepena ṭhapetvā sādhukīḷikaṃ ārabhiṃsu. Devānaṃ antare manussā, manussānaṃ antare devā ahesuṃ.

Revatī nāma ekā therassa upaṭṭhāyikā – 『『ahaṃ therassa pūjaṃ karissāmī』』ti suvaṇṇapupphānaṃ tayo kumbhe kāresi. 『『Therassa pūjaṃ karissāmī』』ti sakko devarājā aḍḍhateyyakoṭināṭakehi parivārito otari. 『『Sakko otaratī』』ti mahājano pacchāmukho paṭikkami. Tattha sāpi upāsikā paṭikkamamānā garubhārattā ekamantaṃ apasakkituṃ asakkontī manussānaṃ antare pati. Manussā apassantā taṃ madditvā agamiṃsu. Sā tattheva kālaṃ katvā tāvatiṃsabhavane kanakavimāne nibbatti. Nibbattakkhaṇeyevassā ratanakkhandho viya tigāvutappamāṇo attabhāvo ahosi saṭṭhisakaṭapūrappamāṇaalaṅkārapaṭimaṇḍitā accharāsahassaparivāritā. Athassā dibbaṃ sabbakāyikādāsaṃ purato ṭhapayiṃsu . Sā attano sirisampattiṃ disvā – 『『uḷārā ayaṃ sampatti, kiṃ nu kho me kammaṃ kata』』nti cintayamānā addasa – 『『mayā sāriputtattherassa parinibbutaṭṭhāne tīhi suvaṇṇapupphakumbhehi pūjā katā, mahājano maṃ madditvā gato, sāhaṃ tattha kālaṃ katvā idhūpapannā, theraṃ nissāya laddhaṃ idāni puññavipākaṃ manussānaṃ kathessāmī』』ti saha vimāneneva otari.

Mahājano dūratova disvā – 『『kiṃ nu kho dve sūriyā uṭṭhitā』』ti? Olokento – 『『vimāne āgacchante kūṭāgārasaṇṭhānaṃ paññāyati, nāyaṃ sūriyo, vimānametaṃ eka』』nti āha. Tampi vimānaṃ tāvadeva āgantvā therassa dārucitakamatthake vehāsaṃ aṭṭhāsi. Devadhītā vimānaṃ ākāseyeva ṭhapetvā pathaviṃ otari. Mahājano – 『『kā tvaṃ, ayye』』ti? Pucchi. 『『Na maṃ tumhe jānātha, revatī nāmāhaṃ, tīhi suvaṇṇapupphakumbhehi theraṃ pūjaṃ katvā manussehi madditā kālaṃ katvā tāvatiṃsabhavane nibbattā, passatha me sirisampattiṃ, tumhepi dāni dānāni detha, puññāni karothā』』ti kusalakiriyāya vaṇṇaṃ kathetvā therassa citakaṃ padakkhiṇaṃ katvā vanditvā attano devaṭṭhānaṃyeva gatā.

Mahājanopi sattāhaṃ sādhukīḷikaṃ kīḷitvā sabbagandhehi citakaṃ akāsi, citakā ekūnaratanasatikā ahosi. Therassa sarīraṃ citakaṃ āropetvā usīrakalāpakehi ālimpesuṃ. Āḷāhane sabbarattiṃ dhammassavanaṃ pavatti. Anuruddhatthero sabbagandhodakena therassa citakaṃ nibbāpesi. Cundatthero dhātuyo parissāvane pakkhipitvā – 『『na dāni mayā idheva sakkā ṭhātuṃ, mayhaṃ jeṭṭhabhātikassa dhammasenāpatisāriputtattherassa parinibbutabhāvaṃ sammāsambuddhassa ārocessāmī』』ti dhātuparissāvanaṃ therassa ca pattacīvaraṃ gahetvā sāvatthiṃ agamāsi. Ekaṭṭhānepi ca dve rattiyo avasitvā sabbattha ekarattivāseneva sāvatthiṃ pāpuṇi. Tamatthaṃ dassetuṃ atha kho cundo samaṇuddesotiādi vuttaṃ.

Tattha yenāyasmā ānandoti yena attano upajjhāyo dhammabhaṇḍāgāriko āyasmā ānando, tenupasaṅkami. Kasmā panesa ujukaṃ satthu santikaṃ agantvā therassa santikaṃ agamāsīti? Satthari ca there ca gāravena. Jetavanamahāvihāre pokkharaṇiyaṃ kirassa nhatvā paccuttaritvā sunivatthasupārutassa etadahosi – 『『buddhā nāma mahāpāsāṇacchattaṃ viya garuno, phaṇakatasappa sīhabyagghamattavaravāraṇādayo viya ca durāsadā, na sakkā mayā ujukameva satthu santikaṃ gantvā kathetuṃ, kassa nu kho santikaṃ gantabba』』nti. Tato cintesi – 『『upajjhāyo me dhammabhaṇḍāgāriko jeṭṭhabhātikattherassa uttamasahāyo, tassa santikaṃ gantvā taṃ ādāya satthārā saddhiṃ kathessāmī』』ti satthari ceva there ca gāravena upasaṅkami.

Idamassa pattacīvaranti 『『ayamassa paribhogapatto, idaṃ dhātuparissāvana』』nti evaṃ ekekaṃ ācikkhi. Pāḷiyaṃ pana 『『idamassa pattacīvara』』nti ettakameva vuttaṃ. Kathāpābhatanti kathāmūlaṃ. Mūlañhi pābhatanti vuccati. Yathāha –

『『Appakenapi medhāvī, pābhatena vicakkhaṇo;

Samuṭṭhāpeti attānaṃ, aṇuṃ aggiṃva sandhama』』nti. (jā. 1.1.4);

Bhagavantaṃdassanāyāti bhagavantaṃ dassanatthāya. Kiṃ paniminā bhagavā na diṭṭhapubboti? No na diṭṭhapubbo. Ayañhi āyasmā divā nava vāre, rattiṃ nava vāreti ekāhaṃ aṭṭhārasa vāre upaṭṭhānameva gacchati. Divasassa pana satavāraṃ vā sahassavāraṃ vā gantukāmo samānopi na akāraṇā gacchati, ekaṃ pañhadvāraṃ gahetvāva gacchati. So taṃdivasaṃ tena kathāpābhatena gantukāmo evamāha. Idamassa pattacīvaranti theropi – 『『idaṃ tassa pattacīvaraṃ, idañca dhātuparissāvana』』nti pāṭiyekkaṃyeva dassetvā ācikkhi.

Satthā hatthaṃ pasāretvā dhātuparissāvanaṃ gahetvā hatthatale ṭhapetvā bhikkhū āmantesi – 『『yo so, bhikkhave, bhikkhu purimadivase anekāni pāṭihāriyasatāni katvā parinibbānaṃ anujānāpesi, tassa idāni imā saṅkhavaṇṇasannibhā dhātuyova paññāyanti, kappasatasahassādhikaṃ asaṅkhyeyyaṃ pūritapāramī esa, bhikkhave, bhikkhu, mayā pavattitaṃ dhammacakkaṃ anupavattako esa bhikkhu, paṭiladdhadutiyaāsano esa bhikkhu, pūritasāvakasannipāto esa bhikkhu, ṭhapetvā maṃ dasasu cakkavāḷasahassesu paññāya asadiso esa bhikkhu, mahāpañño esa bhikkhu, puthupañño hāsapañño javanapañño tikkhapañño nibbedhikapañño esa bhikkhu, appiccho esa bhikkhu, santuṭṭho pavivitto asaṃsaṭṭho āraddhavīriyo codako pāpagarahī esa bhikkhu, pañca jātisatāni paṭiladdhamahāsampattiyo pahāya pabbajito esa bhikkhu, mama sāsane pathavīsamakhantiko esa bhikkhu, chinnavisāṇausabhasadiso esa bhikkhu, caṇḍālaputtasadisanīcacitto esa bhikkhu. Passatha, bhikkhave, mahāpaññassa dhātuyo, passatha, bhikkhave, puthupaññassa hāsapaññassa javanapaññassa tikkhapaññassa nibbedhikapaññassa appicchassa santuṭṭhassa pavivittassa asaṃsaṭṭhassa āraddhavīriyassa , codakassa, passatha, bhikkhave, pāpagarahissa dhātuyoti.

『『Yo pabbajī jātisatāni pañca,

Pahāya kāmāni manoramāni;

Taṃ vītarāgaṃ susamāhitindriyaṃ,

Parinibbutaṃ vandatha sāriputtaṃ.

『『Khantibalo pathavisamo na kuppati,

Na cāpi cittassa vasena vattati;

Anukampako kāruṇiko ca nibbuto,

Parinibbutaṃ vandatha sāriputtaṃ.

『『Caṇḍālaputto yathā nagaraṃ paviṭṭho,

Nīcamano carati kaḷopihattho;

Tathā ayaṃ viharati sāriputto,

Parinibbutaṃ vandatha sāriputtaṃ.

『『Usabho yathā chinnavisāṇako,

Aheṭhayanto carati purantare vane;

Tathā ayaṃ viharati sāriputto,

Parinibbutaṃ vandatha sāriputta』』nti.

Iti bhagavā pañcahi gāthāsatehi therassa vaṇṇaṃ kathesi. Yathā yathā bhagavā therassa vaṇṇaṃ kathesi, tathā tathā ānandatthero sandhāretuṃ na sakkoti, biḷāramukhe pakkhantakukkuṭo viya pavedhati. Tenāha apica me, bhante, madhurakajāto viya kāyoti sabbaṃ vitthāretabbaṃ. Tattha madhurakajātotiādīnaṃ attho vuttoyeva. Idha pana dhammāti uddesaparipucchādhammā adhippetā. Tassa hi uddesaparipucchādhamme agahite vā gahetuṃ, gahite vā sajjhāyaṃ kātuṃ cittaṃ na pavattati. Atha satthā pañcapasādavicitrāni akkhīni ummīletvā theraṃ olokento 『『assāsessāmi na』』nti assāsento kiṃ nu kho te, ānanda, sāriputtotiādimāha.

Tattha sīlakkhandhanti lokiyalokuttarasīlaṃ. Samādhipaññāsupi eseva nayo. Vimutti pana lokuttarāva. Vimuttiñāṇadassanaṃ paccavekkhaṇañāṇaṃ, taṃ lokiyameva. Ovādakoti ovādadāyako. Otiṇṇoti otiṇṇesu vatthūsu nānappakārena otaraṇasīlo. Viññāpakoti dhammakathākāle atthañca kāraṇañca viññāpetā. Sandassakoti khandhadhātuāyatanavasena tesaṃ tesaṃ dhammānaṃ dassetā. Samādapakoti 『『idañcidañca gaṇhathā』』ti evaṃ gaṇhāpako. Samuttejakoti abbhussāhako. Sampahaṃsakoti paṭiladdhaguṇehi modāpako jotāpako.

Akilāsu dhammadesanāyāti dhammadesanaṃ ārabhitvā 『『sīsaṃ vā me rujjati, hadayaṃ vā kucchi vā piṭṭhi vā』』ti evaṃ osakkanākāravirahito nikkilāsu visārado ekassāpi dvinnampi sīhavegeneva pakkhandati. Anuggāhako sabrahmacārīnanti padassa attho khandhakavagge vitthāritova. Dhammojaṃ dhammabhoganti ubhayenapi dhammaparibhogova kathito. Dhammānuggahanti dhammena anuggahaṇaṃ.

Satthā 『『ativiya ayaṃ bhikkhu kilamatī』』ti puna taṃ assāsento nanu taṃ, ānanda, mayātiādimāha. Tattha piyehi manāpehīti mātāpitābhātābhaginīādikehi jātiyā nānābhāvo, maraṇena vinābhāvo, bhavena aññathābhāvo. Taṃ kutettha, ānanda, labbhāti tanti tasmā. Yasmā sabbehi piyehi manāpehi nānābhāvo, tasmā dasa pāramiyo pūretvāpi sambodhiṃ patvāpi dhammacakkaṃ pavattetvāpi yamakapāṭihāriyaṃ dassetvāpi devorohanaṃ katvāpi yaṃ taṃ jātaṃ bhūtaṃ saṅkhataṃ palokadhammaṃ, taṃ tathāgatassāpi sarīraṃ mā palujjīti netaṃ ṭhānaṃ vijjati, rodantenapi kandantenapi na sakkā taṃ kāraṇaṃ laddhunti. So palujjeyyāti so bhijjeyya.

Evameva khoti ettha yojanasatubbedho mahājamburukkho viya bhikkhusaṅgho tassa dakkhiṇadisaṃ gato paññāsayojaniko mahākhandho viya dhammasenāpati. Tasmiṃ mahākhandhe bhinne tato paṭṭhāya anupubbena vaḍḍhitvā pupphaphalādīhi taṃ ṭhānaṃ pūretuṃ samatthassa aññassa khandhassa abhāvo viya there parinibbute soḷasannaṃ paññānaṃ matthakaṃ pattassa aññassa dakkhiṇāsane nisīdanasamatthassa sāriputtasadisassa bhikkhuno abhāvo. Tāya paribhinnāya so rukkho viya bhikkhusaṅgho khandhotveva jātoti veditabbo. Tasmāti yasmā sabbaṃ saṅkhataṃ palokadhammaṃ, taṃ mā palujjīti na sakkā laddhuṃ, tasmā.

4-5. Ukkacelasuttādivaṇṇanā

380-381. Catutthe aciraparinibbutesu sāriputtamoggallānesūti naciraparinibbutesu dvīsu aggasāvakesu. Tesañhi dhammasenāpati kattikamāsapuṇṇamāya parinibbuto, mahāmoggallāno tato aḍḍhamāsaṃ atikkamma amāvasuposathe. Satthā dvīsu aggasāvakesu parinibbutesu mahābhikkhusaṅghaparivāro mahāmaṇḍale cārikaṃ caramāno anupubbena ukkacelanagaraṃ patvā tattha piṇḍāya caritvā gaṅgāpiṭṭhe rajatapaṭṭavaṇṇavālikāpuline vihāsi. Tena vuttaṃ 『『aciraparinibbutesu sāriputtamoggallānesū』』ti. Ye mahantatarā khandhā te palujjeyyunti idhāpi yojanasatubbedho mahājamburukkho viya bhikkhusaṅgho, tassa dakkhiṇato ca uttarato ca gatā paṇṇāsayojanikā dve mahākhandhā viya dve aggasāvakāti. Sesaṃ purimanayeneva yojetabbaṃ. Pañcame diṭṭhīti kammassakadiṭṭhi.

  1. Uttiyasuttavaṇṇanā

  2. Chaṭṭhe maccudheyyassa pāranti tebhūmakavaṭṭassa pārabhūtaṃ, nibbānaṃ.

  3. Brahmasuttavaṇṇanā

  4. Aṭṭhame kāye vā bhikkhūti tasmiṃ kāle bhikkhuyeva natthi, evaṃ santepi yo satipaṭṭhāne bhāveti, so kilesabhindanena bhikkhuyevāti dassento evamāha. Ekāyananti ekamaggaṃ. Jātikkhayantadassīti jātiyā khayoti ca antoti ca nibbānaṃ, taṃ passatīti attho. Maggaṃ pajānātīti ekāyanasaṅkhātaṃ ekamaggabhūtaṃ maggaṃ pajānāti. Ekāyanamaggo vuccati pubbabhāgasatipaṭṭhānamaggo, taṃ pajānātīti attho.

  5. Sedakasuttavaṇṇanā

  6. Navame sumbhesūti evaṃnāmake janapade. Medakathālikāti evaṃ itthiliṅgavasena laddhanāmaṃ. Mamaṃ rakkha, ahaṃ taṃ rakkhissāmīti ettha ayaṃ tassa laddhi – ācariyo ukkhittavaṃsaṃ suggahitaṃ agaṇhanto, antevāsikena pakkhantapakkhantadisaṃ agacchanto, sabbakālañca vaṃsaggaṃ anullokento antevāsikaṃ na rakkhati nāma, evaṃ arakkhito antevāsiko patitvā cuṇṇavicuṇṇaṃ hoti. Vaṃsaṃ pana suggahitaṃ gaṇhanto, tena pakkhantapakkhantadisaṃ gacchanto, sabbakālañca vaṃsaggaṃ ullokento taṃ rakkhati nāma. Antevāsikopi ito cito ca pakkhanditvā migo viya kīḷanto ācariyaṃ na rakkhati nāma. Evañhi sati tikhiṇavaṃsakoṭi ācariyassa galavāṭake vā nalāṭe vā ṭhapitā ṭhitaṭṭhānaṃ bhinditvā gaccheyya. Ācārasampannatāya pana yato vaṃso namati, tato anāmento taṃ ākaḍḍhento viya ekatobhāgiyaṃ katvā vātūpathambhaṃ gāhāpetvā satiṃ sūpaṭṭhitaṃ katvā niccalova nisīdanto ācariyaṃ rakkhati nāmāti.

Tvaṃ ācariya attānaṃ rakkha, ahaṃ attānaṃ rakkhissāmīti ettha ayamadhippāyo – ācariyo vaṃsaṃ suggahitaṃ gaṇhanto, antevāsikena pakkhantapakkhantadisaṃgacchanto , sabbakālañca vaṃsaggaṃ ullokento, attānameva rakkhati, na antevāsikaṃ. Antevāsikopi kāyampi ekatobhāgiyaṃ katvā vātūpathambhaṃ gāhāpetvā satiṃ sūpaṭṭhitaṃ katvā niccalova nisīdamāno attānaṃyeva rakkhati nāma, na ācariyaṃ.

So tattha ñāyoti yaṃ medakathālikā āha. So tattha ñāyo, so upāyo, taṃ kāraṇanti attho. Satipaṭṭhānaṃsevitabbanti catubbidhaṃ satipaṭṭhānaṃ sevitabbaṃ. Āsevanāyāti kammaṭṭhānāsevanāya. Evaṃ kho, bhikkhave, attānaṃ rakkhanto paraṃ rakkhatīti yo bhikkhu kammārāmatādīni pahāya rattiṭṭhānadivāṭṭhānesu mūlakammaṭṭhānaṃ āsevanto bhāvento arahattaṃ pāpuṇāti, atha naṃ paro disvā – 『『bhaddako vatāyaṃ, bhikkhu, sammāpaṭipanno』』ti tasmiṃ cittaṃ pasādetvā saggaparāyaṇo hoti. Ayaṃ attānaṃ rakkhanto paraṃ rakkhati nāma.

Khantiyāti adhivāsanakhantiyā. Avihiṃsāyāti sapubbabhāgāya karuṇāya. Mettacittatāyāti sapubbabhāgāya mettāya. Anudayatāyāti anuvaḍḍhiyā, sapubbabhāgāya muditāyāti attho. Paraṃ rakkhanto attānaṃ rakkhatīti ettha yo bhikkhu rattiṭṭhānadivāṭṭhānaṃ gato tīsu brahmavihāresu tikacatukkajjhānāni nibbattetvā jhānaṃ pādakaṃ katvā saṅkhāre sammasanto vipassanaṃ vaḍḍhetvā arahattaṃ pāpuṇāti. Ayaṃ paraṃ rakkhanto attānaṃ rakkhati nāmāti veditabbo.

  1. Janapadakalyāṇīsuttavaṇṇanā

  2. Dasame janapadakalyāṇīti janapadamhi kalyāṇī uttamā chasarīradosarahitā pañcakalyāṇasamannāgatā. Sā hi yasmā nātidīghā nātirassā, nātikisā nātithūlā, nātikāḷā nāccodātā, atikkantā, mānusavaṇṇaṃ appattā dibbavaṇṇaṃ, tasmā chasarīradosarahitā. Chavikalyāṇaṃ, maṃsakalyāṇaṃ, nhārukalyāṇaṃ, aṭṭhikalyāṇaṃ, vayakalyāṇanti imehi pana kalyāṇehi samannāgatattā pañcakalyāṇehi samannāgatā nāma. Tassā hi āgantukobhāsakiccaṃ natthi, attano sarīrobhāseneva dvādasahatthaṭṭhāne ālokaṃ karoti, piyaṅgusāmā vā hoti, suvaṇṇasāmā vā, ayamassā chavikalyāṇatā. Cattāro panassā hatthapādā mukhapariyosānañca lākhārasaparikammakataṃ viya rattapavāḷarattakambalasadisaṃ hoti, ayamassā maṃsakalyāṇatā. Vīsati pana nakhapattāni maṃsato amuttaṭṭhāne lākhārasapūritāni viya, muttaṭṭhāne khīradhārāsadisāni, honti ayamassā nhārukalyāṇakatā. Dvattiṃsa dantā suphusitā sudhotavajirapanti viya khāyanti, ayamassā aṭṭhikalyāṇatā. Vīsativassasatikāpi pana samānā soḷasavassuddesikā viya hoti nippalitā, ayamassā vayakalyāṇatā.

Paramapāsāvinīti ettha pasavanaṃ pasāvo, pavattīti attho. Pasāvo eva pāsāvo. Paramo pāsāvo paramapāsāvo, so assā atthīti paramapāsāvinī. Nacce ca gīte ca uttamapavatti seṭṭhakiriyā, uttamameva naccaṃ naccati, gītaṃ vā gāyatīti vuttaṃ hoti. Sesaṃ sabbattha uttānatthameva. Imesu pana dvīsu suttesu pubbabhāgavipassanāva kathitāti.

Nālandavaggo dutiyo.

  1. Sīlaṭṭhitivaggo

1-2. Sīlasuttādivaṇṇanā

387-388. Tatiyavaggassa paṭhame sīlānīti catupārisuddhisīlāni. Dutiye ummaṅgoti pañhamaggo pañhagavesanaṃ.

3-5. Parihānasuttādivaṇṇanā

389-391. Tatiye parihānaṃ hotīti puggalavasena parihānaṃ hoti. Yo hi buddhesu dharantesupi cattāro satipaṭṭhāne na bhāveti, tassa saddhammo antarahito nāma hoti devadattādīnaṃ viya. Iti imasmiṃ sutte tassa puggalasseva dhammantaradhānaṃ kathitaṃ. Catutthapañcamesu sabbaṃ uttānameva.

  1. Padesasuttavaṇṇanā

  2. Chaṭṭhe padesaṃ bhāvitattāti padesato bhāvitattā. Cattāro hi magge tīṇi ca phalāni nibbattentena satipaṭṭhānā padesaṃ bhāvitā nāma honti.

  3. Samattasuttavaṇṇanā

  4. Sattame samattaṃ bhāvitattāti samattā bhāvitattā. Arahattaphalaṃ uppādentena hi satipaṭṭhānā samattaṃ bhāvitā nāma honti.

8-10. Lokasuttādivaṇṇanā

394-396. Aṭṭhame mahābhiññatanti channaṃ abhiññānaṃ vasena vuttaṃ. Sahassaṃ lokaṃ abhijānāmīti satatavihāravaseneva vuttaṃ. Thero kira pātova uṭṭhāya mukhaṃ dhovitvā senāsane nisinno atīte kappasahassaṃ, anāgate kappasahassaṃ anussarati, paccuppannepi sahassaṃ cakkavāḷānaṃ tassāvajjanassa gatiṃ anubandhati. Iti so dibbena cakkhunā sahassaṃ lokaṃ abhijānāti, ayamassa satatavihāro. Sesaṃ sabbattha uttānatthamevāti.

Sīlaṭṭhitivaggo tatiyo.

  1. Ananussutavaggavaṇṇanā

401-406. Catutthavaggassa pañcame viditā vedanāti yā vedanā sammasitvā arahattaṃ patto tāvassa viditā uppajjanti, viditā upaṭṭhahanti, viditā abbhatthaṃ gacchanti nāma. Yā ca pana pariggahitesu vatthārammaṇesu pavattā vedanā, tāpi viditā uppajjanti, viditā upaṭṭhahanti, viditā abbhatthaṃ gacchanti nāma. Vitakkādīsupi eseva nayo. Sesaṃ sabbattha uttānamevāti.

Ananussutavaggo catuttho.

  1. Amatavaggo

  2. Samudayasuttavaṇṇanā

  3. Pañcamavaggassa dutiye āhārasamudayā kāyassa samudayoti āhārasamudayena kāyasamudayo. Eseva nayo sesesu. Manasikārasamudayāti ettha pana yonisomanasikārasamudayā bojjhaṅgadhammānaṃ samudayo, ayonisomanasikārasamudayā nīvaraṇadhammānaṃ. Iti imasmiṃ sutte sārammaṇasatipaṭṭhānā kathitā.

  4. Satisuttavaṇṇanā

  5. Catutthaṃ suddhikaṃ katvā samudaye kathite bujjhanakānaṃ ajjhāsayena vuttaṃ.

  6. Pātimokkhasaṃvarasuttavaṇṇanā

  7. Chaṭṭhe pātimokkhasaṃvarasaṃvutoti catunnaṃ sīlānaṃ jeṭṭhakasīlaṃ dassento evamāha. Tipiṭakacūḷanāgatthero panāha – 『『pātimokkhasaṃvarova sīlaṃ, itarāni tīṇi sīlanti vuttaṭṭhānaṃ nāma natthī』』ti. Vatvā taṃ anujānanto āha – 『『indriyasaṃvaro nāma chadvārarakkhaṇamattameva, ājīvapārisuddhi dhammeneva samena paccayuppattimattakaṃ, paccayasannissitaṃ paṭiladdhapaccaye idamatthanti paccavekkhitvā paribhuñjanamattakaṃ. Nippariyāyena pātimokkhasaṃvarova sīlaṃ. Yassa so bhinno, ayaṃ chinnasīso viya puriso hatthapāde, sesāni rakkhissatīti na vattabbo. Yassa pana so arogo, ayaṃ acchinnasīso viya puriso jīvitaṃ, sesāni puna pākatikāni katvā rakkhitumpi sakkotī』』ti. Tasmā pātimokkhasaṃvarova sīlaṃ, tena pātimokkhasaṃvarena saṃvutoti pātimokkhasaṃvarasaṃvuto, upeto samannāgatoti attho.

Ācāragocarasampannoti ācārena ca gocarena ca sampanno. Aṇumattesūti appamattakesu. Vajjesūti akusaladhammesu. Bhayadassāvīti bhayadassī. Samādāyāti sammā ādiyitvā. Sikkhassu sikkhāpadesūti sikkhāpadesu taṃ taṃ sikkhāpadaṃ samādiyitvā sikkha, yaṃ yaṃ pana kiñci sikkhāpadesu sikkhākoṭṭhāsesu sikkhitabbaṃ kāyikaṃ vā vācasikaṃ vā, taṃ taṃ sabbaṃ sammā ādāya sikkhassūti ayamettha saṅkhepattho. Vitthāro pana visuddhimagge (visuddhi. 1.14) vutto. Iti imasmiṃ sutte pātimokkhasaṃvarasīlameva kathitaṃ.

  1. Duccaritasuttavaṇṇanā

  2. Sattame kāyasucaritavacīsucaritāni pātimokkhasaṃvarasīlaṃ, manosucaritaṃ itarāni tīṇi sīlānīti catupārisuddhisīlaṃ kathitaṃ hoti. Iminā nayena pañcasattanavadasasu kusalakammapathesu pacchimāpi tayo sīlaṃ hotīti veditabbā. Sesaṃ uttānamevāti. Chaṭṭhasattamesu heṭṭhā vuttanayeneva attho veditabbo.

Amatavaggo pañcamo.

Satipaṭṭhānasaṃyuttavaṇṇanā niṭṭhitā.

  1. Indriyasaṃyuttaṃ

  2. Suddhikavaggo

  3. Suddhikasuttavaṇṇanā

  4. Indriyasaṃyuttassa paṭhame saddhindriyaṃ satindriyaṃ paññindriyanti imāni tīṇi catubhūmakakusalavipākesu ceva kiriyāsu ca labbhanti. Vīriyindriyasamādhindriyāni catubhūmakakusale akusale vipāke kiriyāyāti sabbattha labbhanti. Iti idaṃ suttaṃ catubhūmakasabbasaṅgāhakadhammaparicchedavasena vuttanti veditabbaṃ.

  5. Dutiyasamaṇabrāhmaṇasuttavaṇṇanā

  6. Sattame saddhindriyaṃ nappajānantīti dukkhasaccavasena na pajānanti. Saddhindriyasamudayaṃ nappajānantīti samudayasaccavasena na pajānanti. Evaṃ nirodhaṃ nirodhasaccavasena, paṭipadaṃ maggasaccavasenāti. Sesesupi eseva nayo.

Sukkapakkhe pana adhimokkhavasena āvajjanasamudayā saddhindriyasamudayo hoti, paggahavasena āvajjanasamudayā vīriyindriyasamudayo, upaṭṭhānavasena āvajjanasamudayā satindriyasamudayo, avikkhepavasena āvajjanasamudayā samādhindriyasamudayo, dassanavasena āvajjanasamudayā paññindriyasamudayo hoti. Tathā chandavasena āvajjanasamudayā saddhindriyasamudayo hoti, chandavasena āvajjanasamudayā vīriyasatisamādhipaññindriyasamudayo hoti. Manasikāravasena āvajjanasamudayā saddhindriyasamudayo hoti. Manasikāravasena āvajjanasamudayā vīriyasatisamādhipaññindriyasamudayo hotīti evampi attho veditabbo. Imesu paṭipāṭiyā chasu suttesu catusaccameva kathitaṃ.

  1. Daṭṭhabbasuttavaṇṇanā

  2. Aṭṭhame kattha ca, bhikkhave, saddhindriyaṃ daṭṭhabbaṃ, catūsu sotāpattiyaṅgesūtiādi imesaṃ indriyānaṃ savisaye jeṭṭhakabhāvadassanatthaṃ vuttaṃ. Yathā hi cattāro seṭṭhiputtā rājāti rājapañcamesu sahāyesu 『『nakkhattaṃ kīḷissāmā』』ti vīthiṃ otiṇṇesu ekassa seṭṭhiputtassa gehaṃ gatakāle itare cattāro tuṇhī nisīdanti, gehasāmikova – 『『imesaṃ khādanīyaṃ bhojanīyaṃ detha, gandhamālālaṅkārādīni dethā』』ti gehe vicāreti. Dutiyassa, tatiyassa, catutthassa gehaṃ gatakāle itare cattāro tuṇhī nisīdanti, gehasāmikova – 『『imesaṃ khādanīyaṃ bhojanīyaṃ detha, gandhamālālaṅkārādīni dethā』』ti gehe vicāreti. Atha sabbapacchā rañño gehaṃ gatakāle kiñcāpi rājā sabbattha issaro, imasmiṃ pana kāle attano geheyeva – 『『imesaṃ khādanīyaṃ bhojanīyaṃ detha, gandhamālālaṅkārādīni dethā』』ti gehe vicāreti. Evameva saddhāpañcamakesu indriyesu tesu sahāyesu ekato vīthiṃ otarantesu viya ekārammaṇe uppajjamānesupi yathā paṭhamassa gehe itare cattāro tuṇhī nisīdanti, gehasāmikova vicāreti, evaṃ sotāpattiyaṅgāni patvā adhimokkhalakkhaṇaṃ saddhindriyameva jeṭṭhakaṃ hoti pubbaṅgamaṃ, sesāni tadanvayāni honti. Yathā dutiyassa gehe itare cattāro tuṇhī nisīdanti, gehasāmikova vicāreti, evaṃ sammappadhānāni patvā paggahalakkhaṇaṃ vīriyindriyameva jeṭṭhakaṃ hoti pubbaṅgamaṃ, sesāni tadanvayāni honti. Yathā tatiyassa gehe itare cattāro tuṇhī nisīdanti, gehasāmikova vicāreti, evaṃ satipaṭṭhānāni patvā upaṭṭhānalakkhaṇaṃ satindriyameva jeṭṭhakaṃ hoti pubbaṅgamaṃ, sesāni tadanvayāni honti. Yathā catutthassa gehe itare cattāro tuṇhī nisīdanti, gehasāmikova vicāreti, evaṃ jhānavimokkhe patvā avikkhepalakkhaṇaṃ samādhindriyameva jeṭṭhakaṃ hoti pubbaṅgamaṃ, sesāni tadanvayāni honti. Sabbapacchā rañño gehaṃ gatakāle pana yathā itare cattāro tuṇhī nisīdanti, rājāva gehe vicāreti, evameva ariyasaccāni patvā pajānanalakkhaṇaṃ paññindriyameva jeṭṭhakaṃ hoti pubbaṅgamaṃ, sesāni tadanvayāni hontīti.

9-10. Paṭhamavibhaṅgasuttādivaṇṇanā

479-480. Navame satinepakkenāti ettha nipakassa bhāvo nepakkaṃ, paññāyetaṃ nāmaṃ. Kasmā pana satibhājane paññā vuttāti? Satiyā balavabhāvadassanatthaṃ. Balavasati hi idha adhippetā. Sā ca paññāsampayuttāva balavatī hoti, na vippayuttāti paññāsampayuttasatiṃ dassento evamāha. Cirakatanti cirakālaṃ kataṃ dānaṃ vā sīlaṃ vā uposathakammaṃ vā. Cirabhāsitanti 『『asukasmiṃ ṭhāne asukaṃ nāma bhāsita』』nti evaṃ cirakāle bhāsitaṃ. Vossaggārammaṇaṃ katvāti nibbānārammaṇaṃ katvā. Udayatthagāminiyāti udayañca atthañca gacchantiyā, udayabbayapariggahikāyāti attho. Imasmiṃ sutte saddhāsatipaññindriyāni pubbabhāgāni, vīriyindriyaṃ missakaṃ, samādhindriyaṃ nibbattitalokuttarameva kathitaṃ. Dasamepi ayameva dhammaparicchedoti.

Suddhikavaggo paṭhamo.

  1. Mudutaravaggo

  2. Paṭilābhasuttavaṇṇanā

  3. Dutiyavaggassa paṭhame sammappadhāne ārabbhāti sammappadhāne paṭicca, sammappadhāne bhāventoti attho. Satindriyepi eseva nayo.

  4. Paṭhamasaṃkhittasuttavaṇṇanā

  5. Dutiye tatoti vipassanāmaggaphalavasena nissakkaṃ veditabbaṃ. Samattāni hi paripuṇṇāni pañcindriyāni arahattamaggassa vipassanindriyāni nāma honti. Tato mudutarehīti tehi arahattamaggassa vipassanindriyehi mudutarāni anāgāmimaggassa vipassanindriyāni nāma honti, tato mudutarāni sakadāgāmimaggassa, tato mudutarāni sotāpattimaggassa vipassanindriyāni nāma honti, tato mudutarāni dhammānusārimaggassa, tato mudutarāni saddhānusārimaggassa vipassanindriyāni nāma honti.

Tathā samattāni paripuṇṇāni pañcindriyāni arahattamaggindriyāni nāma honti, tato mudutarāni anāgāmimaggindriyāni nāma honti, tato mudutarāni sakadāgāmimaggindriyāni nāma honti, tato mudutarāni sotāpattimaggindriyāni nāma honti, tato mudutarāni dhammānusārimaggindriyāni, tato mudutarāni saddhānusārimaggindriyāni nāma honti.

Samattāni paripuṇṇāni pañcindriyāni arahattaphalindriyāni nāma honti, tato mudutarāni anāgāmiphalindriyāni, tato mudutarāni sakadāgāmiphalindriyāni, tato mudutarāni sotāpattiphalindriyāni nāma honti. Dhammānusārisaddhānusārino pana dvepi sotāpattimaggaṭṭhapuggalā, maggaṭṭhapuggalavasena nesaṃ nānattaṃ jātanti āgamanenapi maggenapi. Saddhānusārī puggalo hi uddisāpento paripucchanto anupubbena maggaṃ pāpuṇāti, dhammānusārī ekena vā dvīhi vā savanehi. Evaṃ tāva nesaṃ āgamanena nānattaṃ veditabbaṃ.

Dhammānusārissa pana maggo tikkho hoti, sūraṃ ñāṇaṃ vahati, asaṅkhārena appayogena kilese chindati kadalikkhandhaṃ viya tikhiṇā asidhārā. Saddhānusārissa na tassa viya maggo tikkho hoti, na sūraṃ ñāṇaṃ vahati, sasaṅkhārena sappayogena kilese chindati kadalikkhandhaṃ viya atikhiṇā asidhārā. Kilesakkhaye pana tesaṃ nānattaṃ natthi. Avasesā ca kilesā khīyanti.

  1. Dutiyasaṃkhittasuttavaṇṇanā

  2. Tatiye tatoti phalavasena nissakkaṃ veditabbaṃ. Samattāni hi paripuṇṇāni pañcindriyāni arahattaphalindriyāni nāma honti, arahattaphalena samannāgato puggalo arahā nāma hoti. Arahattaphalato mudutarāni anāgāmiphalindriyāni nāma honti, tato mudutarāni sakadāgāmiphalindriyāni, tato mudutarāni sotāpattiphalindriyāni, sotāpattiphalena samannāgato puggalo sotāpanno nāma hoti. Indriyavemattatā phalavemattatā hotīti indriyanānattena phalanānattaṃ, phalanānattena puggalanānattanti.

  3. Tatiyasaṃkhittasuttavaṇṇanā

  4. Catutthe paripūraṃ paripūrakārī ārādhetīti paripūraṃ arahattamaggaṃ karonto arahattaphalaṃ ārādheti. Padesaṃ padesakārīti avasese tayo padesamagge karonto padesaṃ phalattayamattameva ārādheti. Iti imesu catūsupi suttesu missakāneva indriyāni kathitāni.

5-7. Paṭhamavitthārasuttādivaṇṇanā

485-487. Pañcame tato mudutarehīti vipassanāvasena nissakkaṃ veditabbaṃ. Paripuṇṇāni hi pañcindriyāni arahattamaggassa vipassanindriyāni honti, tato mudutarāni antarāparinibbāyissa vipassanindriyāni, tato mudutarāni upahaccaparinibbāyissa, tato mudutarāni asaṅkhāraparinibbāyissa, tato mudutarāni sasaṅkhāraparinibbāyissa, tato mudutarāni uddhaṃsotaakaniṭṭhagāmissa vipassanindriyāni nāma honti.

Imasmiṃ pana ṭhāne arahattamaggeyeva ṭhatvā pañca nissakkāni nīharitabbāni. Arahattamaggassa hi vipassanindriyehi mudutarāni paṭhamaantarāparinibbāyissa vipassanindriyāni, tato mudutarāni dutiyaantarāparinibbāyissa, tato mudutarāni tatiyaantarāparinibbāyissa, tato mudutarāni upahaccaparinibbāyissa, tato mudutarāni uddhaṃsotaakaniṭṭhagāmissa vipassanindriyāni. Asaṅkhāraparinibbāyissa sasaṅkhāraparinibbāyinopi eteva pañca janā.

Idāni tīṇi nissakkāni. Sakadāgāmimaggassa hi indriyehi mudutarāni sotāpattimaggindriyāni, sotāpattimaggeyeva indriyehi mudutarāni dhammānusārimaggindriyāni. Tehipi mudutarāni saddhānusārimaggindriyāni. Chaṭṭhasattamāni vuttanayāneva. Imesu pana tīsupi suttesu pubbabhāgavipassanindriyāneva kathitāni.

  1. Paṭipannasuttavaṇṇanā

  2. Aṭṭhame tato mudutarehīti maggaphalavasena nissakkaṃ veditabbaṃ. Taṃ pāḷiyaṃ vuttameva. Bāhiroti imehi aṭṭhahi puggalehi bahibhūto. Puthujjanapakkhe ṭhitoti puthujjanakoṭṭhāse ṭhito. Imasmiṃ sutte lokuttarāneva indriyāni kathitāni.

9-10. Sampannasuttādivaṇṇanā

489-490. Navame indriyasampannoti paripuṇṇindriyo. Dasamaṃ uttānameva. Imasmiṃ suttadvaye missakāni indriyāni kathitānīti.

Mudutaravaggo dutiyo.

  1. Chaḷindriyavaggo

  2. Jīvitindriyasuttavaṇṇanā

  3. Tatiyavaggassa dutiye itthindriyantiādīsu itthibhāve indaṭṭhaṃ karotīti itthindriyaṃ. Purisabhāve indaṭṭhaṃ karotīti purisindriyaṃ. Jīvite indaṭṭhaṃ karotīti jīvitindriyaṃ. Atthuppattikaṃ kiretaṃ suttaṃ. Saṅghamajjhasmiñhi 『『kati nu kho vaṭṭindriyānī』』ti kathā udapādi, atha bhagavā vaṭṭindriyāni dassento tīṇimāni bhikkhavetiādimāha.

  4. Aññindriyasuttavaṇṇanā

  5. Tatiye anaññātaññassāmītindriyanti 『『anamatagge saṃsāre ajānitapubbaṃ dhammaṃ jānissāmī』』ti paṭipannassa sotāpattimaggakkhaṇe uppannaṃ indriyaṃ. Aññindriyanti tesaṃyeva ñātadhammānaṃ ājānanākārena sotāpattiphalādīsu chasu ṭhānesu uppannaṃ indriyaṃ. Aññātāvindriyanti aññātāvīsu arahattaphaladhammesu uppannaṃ indriyaṃ. Tattha tattha tena tenākārena uppannassa ñāṇassevetaṃ adhivacanaṃ. Idampi suttaṃ atthuppattikameva. Saṅghamajjhasmiñhi 『『kati nu kho lokuttarindriyānī』』ti kathā udapādi, atha bhagavā tāni dassento tīṇimāni, bhikkhave, indriyānītiādimāha.

  6. Ekabījīsuttavaṇṇanā

  7. Catutthe tato mudutarehīti vipassanato nissakkaṃ veditabbaṃ. Samattāni hi pañcindriyāni arahattamaggassa vipassanindriyāni nāma honti, tato mudutarāni antarāparinibbāyissa vipassanindriyāni, tato mudutarāni upahaccaparinibbāyissa, tato mudutarāni asaṅkhāraparinibbāyissa, tato mudutarāni sasaṅkhāraparinibbāyissa, tato mudutarāni uddhaṃsotaakaniṭṭhagāmissa vipassanindriyāni nāma. Idhāpi purimanayeneva arahattamagge ṭhatvā pañca nissakkāni nīharitabbāni.

Yathā pana purimanaye sakadāgāmimagge ṭhatvā tīṇi nissakkāni, evamidha pañca nīharitabbāni. Sakadāgāmimaggassa hi vipassanindriyehi mudutarāni sotāpattimaggassa vipassanindriyāni, sotāpattimaggassa ca tehi vipassanindriyehi mudutarāni ekabījiādīnaṃ maggassa vipassanindriyāni.

Ettha ca ekabījītiādīsu yo sotāpanno hutvā ekameva attabhāvaṃ janetvā arahattaṃ pāpuṇāti, ayaṃ ekabījī nāma. Yathāha 『『katamo ca puggalo ekabījī, idhekacco puggalo tiṇṇaṃ saṃyojanānaṃ parikkhayā sotāpanno hoti avinipātadhammo niyato sambodhiparāyaṇo, so ekaññeva mānusakaṃ bhavaṃ sandhāvitvā saṃsaritvā dukkhassantaṃ karoti. Ayaṃ vuccati puggalo ekabījī』』ti (pu. pa. 33).

Yo pana dve tayo bhave saṃsaritvā dukkhassantaṃ karoti, ayaṃ kolaṃkolo nāma. Yathāha 『『katamo ca puggalo kolaṃkolo. Idhekacco puggalo tiṇṇaṃ saṃyojanānaṃ parikkhayā sotāpanno hoti avinipātadhammo niyato sambodhiparāyaṇo, so dve vā tīṇi vā kulāni sandhāvitvā saṃsaritvā dukkhassantaṃ karoti. Ayaṃ vuccati puggalo kolaṃkolo』』ti (pu. pa. 32). Tattha kulānīti bhavā veditabbā. 『『Dve vā tīṇi vā』』ti idaṃ desanāmattameva, yāva chaṭṭhabhavā saṃsaranto pana kolaṃkolova hoti.

Yassa sattakkhattuṃ paramā upapatti, aṭṭhamaṃ bhavaṃ nādiyati, ayaṃ sattakkhattuparamo nāma. Yathāha 『『katamo ca puggalo sattakkhattuparamo. Idhekacco puggalo tiṇṇaṃ saṃyojanānaṃ parikkhayā sotāpanno hoti avinipātadhammo niyato sambodhiparāyaṇo, so sattakkhattuṃ deve ca manusse ca sandhāvitvā saṃsaritvā dukkhassantaṃ karoti, ayaṃ vuccati puggalo sattakkhattuparamo』』ti (pu. pa. 31).

Bhagavatā gahitanāmavaseneva cetāni tesaṃ nāmāni. 『『Ettakañhi ṭhānaṃ gato ekabījī nāma hoti, ettakaṃ kolaṃkolo, ettakaṃ sattakkhattuparamo』』ti bhagavatā etesaṃ nāmaṃ gahitaṃ. Niyamato pana 『『ayaṃ ekabījī, ayaṃ kolaṃkolo, ayaṃ sattakkhattuparamo』』ti natthi.

Ko pana nesaṃ etaṃ pabhedaṃ niyametīti? Keci pana therā 『『pubbahetu niyametī』』ti vadanti, keci 『『paṭhamamaggo』』, keci 『『uparima tayo maggā』』, keci 『『tiṇṇaṃ maggānaṃ vipassanā』』ti. Tattha 『『pubbahetu niyametī』』ti vāde paṭhamamaggassa upanissayo kato nāma hoti, upari tayo maggā anupanissayā uppannāti vacanaṃ āpajjati. 『『Paṭhamamaggo niyametī』』ti vāde upari tiṇṇaṃ maggānaṃ niratthakatā āpajjati. 『『Upari tayo maggā niyamentī』』ti vāde paṭhamamagge anuppanneva upari tayo maggā uppannāti āpajjati. 『『Tiṇṇaṃ maggānaṃ vipassanā niyametī』』ti vādo pana yujjati. Sace hi upari tiṇṇaṃ maggānaṃ vipassanā balavatī hoti, ekabījī nāma hoti, tato mandatarāya kolaṃkolo, tato mandatarāya sattakkhattuparamoti.

Ekacco hi sotāpanno vaṭṭajjhāsayo hoti vaṭṭābhirato punappunaṃ vaṭṭasmiṃyeva vicarati sandissati. Anāthapiṇḍiko seṭṭhi, visākhā upāsikā, cūḷarathamahārathā devaputtā, anekavaṇṇo devaputto, sakko devarājā, nāgadatto devaputtoti ime hi ettakā janā vaṭṭajjhāsayā vaṭṭābhiratā ādito paṭṭhāya cha devaloke sodhetvā akaniṭṭhe ṭhatvā parinibbāyissanti , ime idha na gahitā. Na kevalañcime, yopi manussesuyeva sattakkhattuṃ saṃsaritvā arahattaṃ pāpuṇāti, yopi devaloke nibbatto devesuyeva sattakkhattuṃ aparāparaṃ saṃsaritvā arahattaṃ pāpuṇāti, imepi idha na gahitā. Kālena deve, kālena manusse saṃsaritvā pana arahattaṃ pāpuṇantova idha gahito. Tasmā sattakkhattuparamoti idaṃ idhaṭṭhakavokiṇṇasukkhavipassakassa nāmaṃ kathitanti veditabbaṃ.

Dhammānusārī saddhānusārīti ettha pana imasmiṃ sāsane lokuttaradhammaṃ nibbattentassa dve dhurāni, dve sīsāni, dve abhinivesā – saddhādhuraṃ, paññādhuraṃ , saddhāsīsaṃ, paññāsīsaṃ, saddhābhiniveso, paññābhinivesoti. Tattha yo bhikkhu 『『sace saddhāya sakkā nibbattetuṃ, nibbattessāmi lokuttaramagga』』nti saddhaṃ dhuraṃ katvā sotāpattimaggaṃ nibbatteti, so maggakkhaṇe saddhānusārī nāma hoti. Phalakkhaṇe pana saddhāvimutto nāma hutvā ekabījī kolaṃkolo sattakkhattuparamoti tividho hoti. Tattha ekeko dukkhāpaṭipadādivasena catubbidhabhāvaṃ āpajjatīti saddhādhurena dvādasa janā honti.

Yo pana 『『sace paññāya sakkā nibbattetuṃ, nibbattessāmi lokuttaramagga』』nti paññaṃ dhuraṃ katvā sotāpattimaggaṃ nibbatteti, so maggakkhaṇe dhammānusārī nāma hoti. Phalakkhaṇe pana paññāvimutto nāma hutvā ekabījiādibhedena dvādasabhedova hoti. Evaṃ dve maggaṭṭhā phalakkhaṇe catuvīsati sotāpannā hontīti.

Tipiṭakatissatthero kira 『『tīṇi piṭakāni sodhessāmī』』ti paratīraṃ gato. Taṃ eko kuṭumbiko catūhi paccayehi upaṭṭhāsi, thero āgamanakāle 『『gacchāmi upāsakā』』ti āha. 『『Kahaṃ bhante』』ti? 『『Amhākaṃ ācariyupajjhāyānaṃ santika』』nti. 『『Na sakkā, bhante, mayā gantuṃ, bhaddantaṃ pana nissāya mayā sāsanassa guṇo ñāto, tumhākaṃ parammukhā kīdisaṃ bhikkhuṃ upasaṅkamāmī』』ti? Atha naṃ thero āha – 『『yo bhikkhu catuvīsati sotāpanne dvādasa sakadāgāmī aṭṭhacattālīsa anāgāmī dvādasa arahante dassetvā dhammakathaṃ kathetuṃ sakkoti, evarūpaṃ bhikkhuṃ upaṭṭhātuṃ vaṭṭatī』』ti. Imasmiṃ sutte vipassanā kathitāti.

5-10. Suddhakasuttādivaṇṇanā

495-500. Pañcame cakkhu ca taṃ cakkhudvāre nibbattānaṃ dhammānaṃ ādhipateyyasaṅkhātena indaṭṭhena indriyañcāti cakkhundriyaṃ. Sotindriyādīsupi eseva nayo. Sesaṃ sabbattha uttānameva. Imasmiṃ vagge paṭhamasuttañceva chaṭṭhādīni ca pañcāti cha suttāni catusaccavasena kathitānīti.

Chaḷindriyavaggo tatiyo.

  1. Sukhindriyavaggo

1-5. Suddhikasuttādivaṇṇanā

501-505. Catutthavaggassa paṭhame sukhañca taṃ sahajātānaṃ ādhipateyyasaṅkhātena indaṭṭhena indriyañcāti sukhindriyaṃ. Dukkhindriyādīsupi eseva nayo. Ettha ca sukhindriyadukkhindriyadomanassindriyāni kāmāvacarāneva, somanassindriyaṃ ṭhapetvā arūpāvacaraṃ sesaṃ tebhūmakaṃ, upekkhindriyaṃ catubhūmakaṃ. Dutiyādīni cattāri catusaccavaseneva kathitāni.

  1. Paṭhamavibhaṅgasuttavaṇṇanā

  2. Chaṭṭhe kāyikanti kāyapasādavatthukaṃ. Sukhanti ayamassa sarūpaniddeso. Sātanti tasseva vevacanaṃ, madhuranti vuttaṃ hoti. Kāyasamphassajanti kāyasamphassato jātaṃ. Sukhaṃ sātanti vuttanayameva. Vedayitanti ayamassa sabbavedanāsādhāraṇo aññadhammavisiṭṭho sabhāvaniddeso. Iminā nayena sesesupi attho veditabbo. Kāyikaṃ vā cetasikaṃ vāti ettha pana cakkhādayo cattāro pasādakāye vatthuṃ katvā uppattivasena kāyikanti vuttaṃ. Kāyapasādavatthukaṃ pana adukkhamasukhaṃ nāma natthi.

  3. Kaṭṭhopamasuttavaṇṇanā

  4. Navame dvinnaṃ kaṭṭhānanti dvinnaṃ araṇīnaṃ. Saṅghaṭṭanasamodhānāti saṅghaṭṭanena ceva samodhānena ca. Usmāti usumākāro. Tejoti aggidhūmo. Ettha ca adharāraṇī viya vatthārammaṇaṃ, uttarāraṇī viya phasso, saṅghaṭṭo viya phassasaṅghaṭṭanaṃ, aggi viya vedanā daṭṭhabbā. Vatthārammaṇaṃ vā uttarāraṇī viya, phasso adharāraṇī viya daṭṭhabbo.

  5. Uppaṭipāṭikasuttavaṇṇanā

  6. Dasamaṃ yathādhammarasena paṭipāṭiyā vuttampi imasmiṃ indriyavibhaṅge sesasuttāni viya adesitattā uppaṭipāṭikasuttaṃ nāmāti veditabbaṃ. Tattha nimittantiādīni sabbāni paccayavevacanāneva. Dukkhindriyañca pajānātīti dukkhasaccavaseneva pajānāti. Dukkhindriyasamudayanti kaṇṭakena vā viddhassa maṅkulena vā daṭṭhassa paccattharaṇe vā valiyā phuṭṭhassa dukkhasahagataṃ kāyaviññāṇaṃ uppajjati, taṃ etassa samudayoti pajānāti.

Parato domanassindriyasamudayantiādīsupi tesaṃ tesaṃ kāraṇavaseneva samudayo veditabbo. Pattacīvarādīnaṃ vā hi saṅkhārānaṃ saddhivihārikādīnaṃ vā sattānaṃ vināsena domanassindriyaṃ uppajjatīti tesaṃ vināsaṃ tassa samudayoti pajānāti. Subhojanaṃ bhuñjitvā varasayane nipannassa hatthapādasambāhanatālavaṇṭavātādisamphassena sukhindriyaṃ uppajjati, taṃ phassaṃ tassa samudayoti pajānāti. Vuttappakārānaṃ pana sattasaṅkhārānaṃ manāpānaṃ paṭilābhavasena somanassindriyaṃ uppajjati, taṃ paṭilābhaṃ tassa samudayoti pajānāti. Majjhattākārena pana upekkhindriyaṃ uppajjati, taṃ sattasaṅkhāresu majjhattākāraṃ tassa samudayoti pajānāti.

Kattha cuppannaṃ dukkhindriyaṃ aparisesaṃ nirujjhati, idha, bhikkhave, bhikkhu vivicceva kāmehītiādīsu pana ayaṃ ekatova vinicchayakathā – dukkhindriyañhi paṭhamajjhānassa upacārakkhaṇeyeva nirujjhati pahīnaṃ hoti, domanassādīni dutiyajjhānādīnaṃ. Evaṃ santepi tesaṃ atisayanirodhattā ayaṃ jhānesuyeva nirodho vutto. Atisayanirodho hi tesaṃ paṭhamajjhānādīsu, na nirodhoyeva, nirodhoyeva pana upacārakkhaṇe, nātisayanirodho. Tathā hi nānāvajjane paṭhamajjhānupacāre niruddhassāpi dukkhindriyassa ḍaṃsamakasādisamphassena vā visamāsanupatāpena vā siyā uppatti, na tveva antoappanāyaṃ. Upacāre vā niruddhampetaṃ na suṭṭhu niruddhaṃ hoti paṭipakkhena avihatattā. Antoappanāyaṃ pana pītipharaṇena sabbo kāyo sukhokkanto hoti, sukhokkantakāyassa ca suṭṭhu niruddhaṃ hoti dukkhindriyaṃ paṭipakkhena vihatattā. Nānāvajjaneyeva ca dutiyajjhānupacāre pahīnassa domanassindriyassa yasmā etaṃ vitakkavicārapaccayepi kāyakilamathe cittupaghāte ca sati uppajjati, vitakkavicārābhāve neva uppajjati. Yattha pana uppajjati, tattha vitakkavicārabhāve, appahīnā eva ca dutiyajjhānupacāre vitakkavicārāti tatthassa siyā uppatti. Na tveva dutiyajjhāne pahīnapaccayattā. Tathā tatiyajjhānupacāre pahīnassāpi sukhindriyassa pītisamuṭṭhānapaṇītarūpaphuṭṭhakāyassa siyā uppatti, na tveva tatiyajjhāne. Tatiyajjhāne hi sukhassa paccayabhūtā pīti sabbaso niruddhā. Tathā catutthajjhānupacāre pahīnassāpi somanassindriyassa āsannattā appanāppattāya upekkhāya abhāvena sammā anatikkantattā ca siyā uppatti, na tveva catutthajjhāne. Tasmā 『『ettha cuppannaṃ dukkhindriyaṃ aparisesaṃ nirujjhatī』』ti tattha tattha aparisesaggahaṇaṃ kataṃ.

Yaṃ panettha tadatthāya cittaṃ upasaṃharatīti vuttaṃ, tattha alābhī samāno uppādanatthāya cittaṃ upasaṃharati, lābhī samāno samāpajjanatthāyāti evamattho veditabbo. Imesu dvīsupi suttesu sammasanavārova kathitoti.

Sukhindriyavaggo catuttho.

  1. Jarāvaggo

  2. Jarādhammasuttavaṇṇanā

  3. Pañcamavaggassa paṭhame pacchātapeti pāsādacchāyāya puratthimadisaṃ paṭicchannattā pāsādassa pacchimadisābhāge ātapo hoti, tasmiṃ ṭhāne paññattavarabuddhāsane nisinnoti attho . Piṭṭhiṃ otāpayamānoti yasmā sammāsambuddhassapi upādinnakasarīre uṇhakāle uṇhaṃ hoti, sītakāle sītaṃ, ayañca himapātasītasamayo. Tasmā mahācīvaraṃ otāretvā sūriyarasmīhi piṭṭhiṃ otāpayamāno nisīdi.

Kiṃ pana buddharasmiyo madditvā sūriyarasmi anto pavisituṃ sakkotīti? Na sakkoti. Evaṃ sante kiṃ tāpetīti? Rasmitejaṃ. Yatheva hi ṭhitamajjhanhike parimaṇḍalāya chāyāya rukkhamūle nisinnassa kiñcāpi sūriyarasmiyo sarīraṃ na phusanti, sabbadisāsu pana tejo pharati, aggijālāhi parikkhitto viya hoti, evaṃ sūriyarasmīsu buddharasmiyo madditvā anto pavisituṃ asakkuṇantīsupi satthā tejaṃ tāpento nisinnoti veditabbo.

Anomajjantoti piṭṭhiparikammakaraṇavasena anumajjanto. Acchariyaṃ bhanteti thero bhagavato piṭṭhito mahācīvaraṃ otāretvā nisinnassa dvinnaṃ aṃsakūṭānaṃ antare suvaṇṇāvaṭṭaṃ viya kesaggappamāṇaṃ valiyāvaṭṭaṃ disvā – 『『evarūpepi nāma sarīre jarā paññāyatī』』ti sañjātasaṃvego jaraṃ garahanto evamāha. Garahanacchariyaṃ nāma kiretaṃ.

Na cevaṃ dāni, bhante, bhagavato tāva parisuddhoti yathā pakatiyā chavivaṇṇo parisuddho, na evametarahīti dīpento evamāha. Tathāgatassa hi daharakāle saṅkusatasamabbhāhataṃ usabhacammaṃ viya vihatavaliko kāyo hoti, tasmiṃ ṭhapito hattho bhassateva, na santiṭṭhati, telapuñchanākārappatto viya hoti. Mahallakakāle pana sirājālā milāyanti, sandhipabbāni sithilāni honti, maṃsaṃ aṭṭhito muccitvā sithilabhāvaṃ āpajjitvā tattha tattha olambati. Buddhānaṃ pana evarūpaṃ na hoti. Aññesaṃ apākaṭaṃ, santikāvacarattā ānandattherasseva pākaṭaṃ hoti, tasmā evamāha.

Sithilāni ca gattānīti aññesaṃ mukhe aṃsakūṭantarehi tesu tesu ṭhānesu valiyo santiṭṭhanti, satthu panetaṃ natthi, thero ca dvinnaṃ aṃsakūṭānaṃ antare valiyāvaṭṭakaṃ disvā evamāha. Sabbāni valiyajātānīti idampi attano pākaṭavasena evamāha – satthu pana aññesaṃ viya valiyo nāma natthi. Purato pabbhāro ca kāyoti satthā brahmujugatto, devanagare samussitasuvaṇṇatoraṇaṃ viyassa kāyo ujukameva uggato. Mahallakakāle pana kāyo purato vaṅko hoti, svāyaṃ aññesaṃ apākaṭo, santikāvacarattā pana therasseva pākaṭo, tasmā evamāha. Dissati ca indriyānaṃ aññathattanti indriyāni nāma na cakkhuviññeyyāni. Yato pana pakatiyā parisuddho chavivaṇṇo, idāni na tathā parisuddho, aṃsakūṭantare vali paññāyati , brahmujukāyo purato vaṅko, imināva kāraṇena cakkhādīnañca indriyānaṃ aññathattena bhavitabbanti nayaggāhato evamāha. Dhī taṃ jammi jare atthūti lāmake jare dhī taṃ tuyhaṃ hotu, dhikkāro taṃ phusatu. Bimbanti attabhāvo.

  1. Uṇṇābhabrāhmaṇasuttavaṇṇanā

  2. Dutiye gocaravisayanti gocarabhūtaṃ visayaṃ. Aññamaññassāti cakkhu sotassa, sotaṃ vā cakkhussāti evaṃ ekaṃ ekassa gocaravisayaṃ na paccanubhoti. Sace hi nīlādibhedaṃ rūpārammaṇaṃ samodhānetvā sotindriyassa upaneyya – 『『iṅgha tvaṃ tāva naṃ vavatthapehi vibhāvehi 『kinnāmetaṃ ārammaṇa』』』nti. Cakkhuviññāṇaṃ vināpi mukhena attano dhammatāya evaṃ vadeyya – 『『are, andhabāla, vassasatampi vassasahassampi vassasatasahassampi paridhāvamāno aññatra mayā kuhiṃ etassa jānanakaṃ labhissasi, taṃ āhara, cakkhupasāde upanehi, ahametaṃ ārammaṇaṃ jānissāmi – yadi vā nīlaṃ, yadi vā pītakaṃ. Na hi eso aññassa visayo, mayhameveso visayo』』ti. Sesadvāresupi eseva nayo. Evametāni aññamaññassa gocaravisayaṃ na paccanubhonti nāma.

Kiṃ paṭisaraṇanti etesaṃ kiṃ paṭisaraṇaṃ, kiṃ etāni paṭisarantīti pucchati. Mano paṭisaraṇanti javanamano paṭisaraṇaṃ. Manova nesanti manodvārikajavanamanova etesaṃ gocaravisayaṃ rajjanādivasena anubhoti. Cakkhuviññāṇañhi rūpadassanamattameva, ettha rajjanaṃ vā dussanaṃ vā muyhanaṃ vā natthi. Ekasmiṃ pana dvāre javanaṃ rajjati vā dussati vā muyhati vā. Sotaviññāṇādīsupi eseva nayo.

Tatrāyaṃ upamā – pañca kira dubbalabhojakā rājānaṃ sevitvā kicchena kasirena ekasmiṃ pañcakulike gāme parittakaṃ āyaṃ labhiṃsu. Tesaṃ tattha macchabhāgo maṃsabhāgo, addukahāpaṇo vā yottakahāpaṇo vā māsakahāpaṇo vā aṭṭhakahāpaṇo vā soḷasakahāpaṇo vā catusaṭṭhikahāpaṇo vā daṇḍoti ettakamattameva pāpuṇāti, satavatthukaṃ pañcasatavatthukaṃ sahassavatthukaṃ mahābaliṃ rājāva gaṇhāti.

Tattha pañcakulikagāmā viya pañcapasādā daṭṭhabbā, pañca dubbalabhojakā viya pañcaviññāṇāni; rājā viya javanaṃ, dubbalabhojakānaṃ parittakaāyapāpuṇanaṃ viya cakkhuviññāṇādīnaṃ rūpadassanādimattaṃ, rajjanādi pana etesu natthi . Rañño mahābaliggahaṇaṃ viya tesu dvāresu javanassa rajjanādīni veditabbāni. Evamettha manoti kusalākusalajavanaṃ vuttaṃ.

Sati paṭisaraṇanti maggasati paṭisaraṇaṃ. Javanamano hi maggasatiṃ paṭisarati. Vimuttīti phalavimutti. Paṭisaraṇanti phalavimuttiyā nibbānaṃ paṭisaraṇaṃ. Tañhi sā paṭisarati. Nāsakkhi pañhassa pariyantaṃ gahetunti pañhassa paricchedaṃ pamāṇaṃ gahetuṃ nāsakkhi, appaṭisaraṇaṃ dhammaṃ 『『sappaṭisaraṇa』』nti pucchi. Nibbānaṃ nāmetaṃ appaṭisaraṇaṃ, na kiñci paṭisarati. Nibbānogadhanti nibbānabbhantaraṃ nibbānaṃ anupaviṭṭhaṃ. Brahmacariyanti maggabrahmacariyaṃ. Nibbānaparāyaṇanti nibbānaṃ paraṃ ayanamassa parā gati, na tato paraṃ gacchatīti attho. Nibbānaṃ pariyosānaṃ avasānaṃ assāti nibbānapariyosānaṃ.

Mūlajātā patiṭṭhitāti maggena āgatasaddhā vuccati. Imamhi ce, bhikkhave, samayeti kiṃ sandhāyāha? Jhānaanāgāmitaṃ. Tasmiñhi samaye brāhmaṇassa paṭhamamaggena pañca akusalacittāni pahīnāni, paṭhamajjhānena pañca nīvaraṇānīti jhānaanāgāmiṭṭhāne ṭhito. So aparihīnajjhāno kālaṃ katvā tattheva parinibbāyeyya. Sace panassa puttadāraṃ anusāsantassa kammante vicārentassa jhānaṃ nassati, naṭṭhe jhāne gati anibaddhā hoti, anaṭṭhe pana nibaddhāti imaṃ jhānaanāgāmitaṃ sandhāya evamāha.

  1. Sāketasuttavaṇṇanā

  2. Tatiye añjanavaneti añjanavaṇṇapupphānaṃ rukkhānaṃ ropitavane. Yaṃ, bhikkhave, saddhindriyaṃ, taṃ saddhābalanti tañhi adhimokkhalakkhaṇe indaṭṭhena saddhindriyaṃ, assaddhiye akampanena saddhābalaṃ. Itaresaṃ paggahaupaṭṭhānaavikkhepapajānanalakkhaṇesu indaṭṭhena indriyabhāvo, kosajjamuṭṭhasaccavikkhepāvijjāsu akampanena balabhāvo veditabbo. Evameva khoti tassā nadiyā ekasotaṃ viya saddhāvīriyasatisamādhipaññāvasena etesaṃ ninnānākaraṇaṃ veditabbaṃ, dve sotāni viya indaṭṭhaakampanaṭṭhehi indriyabalavasena nānākaraṇaṃ veditabbaṃ.

  3. Pubbakoṭṭhakasuttavaṇṇanā

  4. Catutthe amatogadhanti amatabbhantaraṃ. Amataparāyaṇanti amatanibbattikaṃ. Amatapariyosānanti amataniṭṭhaṃ. Sādhu sādhūti therassa byākaraṇaṃ pasaṃsanto sādhukāraṃ deti.

  5. Paṭhamapubbārāmasuttavaṇṇanā

  6. Pañcame tadanvayāti taṃ anugacchamānā, anuvattamānāti attho. Pubbakoṭṭhakaṃ ādiṃ katvā paṭipāṭiyā chasu suttesu phalindriyāneva kathitāni.

  7. Āpaṇasuttavaṇṇanā

  8. Dasame ime kho te dhammāti upari saha vipassanāya tayo maggā. Ye me pubbe sutāva ahesunti ye dhammā mayā pubbe 『『arahattaphalindriyaṃ nāma atthī』』ti kathentānaṃyeva sutā ahesuṃ. Kāyena ca phusitvāti nāmakāyena ca phusitvā paṭilabhitvā. Paññāya ca ativijjha passāmīti paccavekkhaṇapaññāya ca ativijjhitvā passāmi. Yā hissa, bhante, saddhāti ayaṃ katarasaddhā? Catūhi indriyehi sampayuttā saddhā heṭṭhā kathitāva, ayaṃ pana paccavekkhaṇasaddhā. Sampayuttasaddhā hi missakā, paccavekkhaṇasaddhā lokiyāva. Sesaṃ sabbattha uttānamevāti.

Jarāvaggo pañcamo.

  1. Sūkarakhatavaggo

  2. Sālasuttavaṇṇanā

  3. Chaṭṭhavaggassa paṭhame sūrenāti sūrabhāvena. Bodhāyāti bujjhanatthāya.

  4. Mallikasuttavaṇṇanā

  5. Dutiye mallesūti evaṃnāmake janapade. Imasmiṃ sutte cattāri indriyāni missakāni, ariyañāṇaṃ lokuttaraṃ. Tampi pana catukkindriyanissitaṃ katvā missakanti bhājetuṃ vaṭṭati.

  6. Sekhasuttavaṇṇanā

  7. Tatiye na heva kho kāyena phusitvā viharatīti na nāmakāyena phusitvā paṭilabhitvā viharati, phusituṃ paṭilabhituṃ na sakkoti. Paññāya ca ativijjha passatīti paccavekkhaṇapaññāya pana 『『upari arahattaphalindriyaṃ nāma atthī』』ti pajānāti. Asekhabhūmiyaṃ phusitvā viharatīti paṭilabhitvā viharati. Paññāyāti paccavekkhaṇapaññāya 『『arahattaphalindriyaṃ nāma atthī』』ti pajānāti. Na kuhiñci kismiñcīti dvepi aññamaññavevacanāneva, kismiñci bhave na uppajjissantīti attho. Imasmiṃ sutte pañcindriyāni lokuttarāni, cha lokikāni vaṭṭanissitāneva kathitāni.

4-5. Padasuttādivaṇṇanā

524-525. Catutthe yāni kānici padāni bodhāya saṃvattantīti yāni kānici dhammapadāni, ye keci dhammakoṭṭhāsā, bujjhanatthāya saṃvattanti. Pañcamaṃ uttānameva.

6-7. Patiṭṭhitasuttādivaṇṇanā

526-527. Chaṭṭhe cittaṃ rakkhati āsavesu ca sāsavesu ca dhammesūti tebhūmakadhamme ārabbha āsavuppattiṃ vārento āsavesu ca sāsavesu ca dhammesu cittaṃ rakkhati nāma. Sattamaṃ uttānameva.

  1. Sūkarakhatasuttavaṇṇanā

  2. Aṭṭhame sūkarakhatāyanti sūkarakhataleṇe. Kassapabuddhakāle kira taṃ leṇaṃ ekasmiṃ buddhantare pathaviyā vaḍḍhamānāya antobhūmigataṃ jātaṃ. Athekadivasaṃ eko sūkaro tassa chadanapariyantasamīpe paṃsuṃ khaṇi. Deve vuṭṭhe paṃsu dhotā, chadanapariyanto pākaṭo ahosi. Eko vanacarako disvā 『『pubbe sīlavantehi paribhuttaṭṭhānena bhavitabbaṃ, paṭijaggissāmi na』』nti samantato paṃsuṃ apanetvā leṇaṃ sodhetvā kuṭiparikkhepaṃ katvā dvāravātapānaṃ yojetvā supariniṭṭhitasudhākammacittakammaṃ rajatapaṭṭasadisāya vālikāya santharitaṃ pariveṇaṃ katvā mañcapīṭhaṃ paññāpetvā bhagavato vasanatthāya adāsi, leṇaṃ gambhīraṃ ahosi otaritvā āruhitabbaṃ. Taṃ sandhāyetaṃ vuttaṃ. Paramanipaccakāranti bhāvanapuṃsakaṃ, paramanipaccakārī hutvā pavattamāno pavattatīti vuttaṃ hoti. Anuttaraṃ yogakkhemanti arahattaṃ. Sappatissoti sajeṭṭhako. Sesaṃ sabbattha uttānatthamevāti.

Sūkarakhatavaggo chaṭṭho.

  1. Bodhipakkhiyavaggo

531-650. Sattamavagge satta phalāni pubbabhāgāni, tesaṃ heṭṭhā dve phalāni ādiṃ katvā missakāni. Sesamettha ito parañca sabbaṃ uttānamevāti.

Indriyasaṃyuttavaṇṇanā niṭṭhitā.

  1. Sammappadhānasaṃyuttavaṇṇanā

651-704. Sammappadhānasaṃyutte sakalepi pubbabhāgavipassanāva kathitāti.

Sammappadhānasaṃyuttavaṇṇanā niṭṭhitā.

  1. Balasaṃyuttavaṇṇanā

705-812. Balasaṃyutte balāni missakāneva kathitāni. Sesaṃ sabbattha uttānamevāti.

Balasaṃyuttavaṇṇanā niṭṭhitā.

  1. Iddhipādasaṃyuttaṃ

  2. Cāpālavaggo

  3. Apārasuttavaṇṇanā

  4. Iddhipādasaṃyuttassa paṭhame chandaṃ nissāya pavatto samādhi chandasamādhi. Padhānabhūtā saṅkhārā padhānasaṅkhārā. Samannāgatanti tehi dhammehi upetaṃ. Iddhiyā pādaṃ, iddhibhūtaṃ vā pādanti iddhipādaṃ. Sesesupi eseva nayo. Ayamettha saṅkhepo, vitthāro pana iddhipādavibhaṅge (vibha. 431 ādayo) āgatova. Visuddhimagge (visuddhi. 2.3.69 ādayo) panassa attho dīpito. Tathā maggabojjhaṅgasatipaṭṭhānasaṃyuttesu ceva idha ca ekaparicchedova.

  5. Iddhipadesasuttavaṇṇanā

  6. Pañcame iddhipadesanti tayo ca magge tīṇi ca phalāni.

  7. Samattasuttavaṇṇanā

  8. Chaṭṭhe samattaṃ iddhinti arahattaphalameva. Ādito paṭṭhāya pana navasupi suttesu vivaṭṭapādakā eva iddhipādā kathitā.

  9. Cetiyasuttavaṇṇanā

  10. Dasame nisīdananti cammakhaṇḍaṃ adhippetaṃ. Udenaṃ cetiyanti udenayakkhassa cetiyaṭṭhāne katavihāro vuccati. Gotamakādīsupi eseva nayo. Bhāvitāti vaḍḍhitā. Bahulīkatāti punappunaṃ katā. Yānīkatāti yuttayānaṃ viya katā. Vatthukatāti patiṭṭhānaṭṭhena vatthu viya katā. Anuṭṭhitāti adhiṭṭhitā. Paricitāti samantato citā suvaḍḍhitā. Susamāraddhāti suṭṭhu samāraddhā.

Iti aniyamena kathetvā puna niyametvā dassento tathāgatassa khotiādimāha. Ettha ca kappanti āyukappaṃ, tasmiṃ tasmiṃ kāle yaṃ manussānaṃ āyuppamāṇaṃ, taṃ paripuṇṇaṃ karonto tiṭṭheyya. Kappāvasesaṃ vāti 『『appaṃ vā bhiyyo』』ti vuttavassasatato atirekaṃ vā. Mahāsīvatthero panāha 『『buddhānaṃ aṭṭhāne gajjitaṃ nāma natthi. Yatheva hi veḷuvagāmake uppannaṃ māraṇantikavedanaṃ dasa māse vikkhambhesi, evaṃ punappunaṃ taṃ samāpattiṃ samāpajjitvā dasa dasa māsepi vikkhambhento imaṃ bhaddakappameva tiṭṭheyyā』』ti.

Kasmā pana na ṭhitoti? Upādiṇṇakasarīraṃ nāma khaṇḍiccādīhi abhibhuyyati, buddhā nāma khaṇḍiccādibhāvaṃ apatvāva pañcame āyukoṭṭhāse bahujanassa piyamanāpakāleyeva parinibbāyanti. Buddhānubuddhesu ca mahāsāvakesu parinibbutesu ekakena khāṇukena viya ṭhātabbaṃ hoti, daharasāmaṇeraparivāritena vā, tato – 『『aho buddhānaṃ parisā』』ti hīḷetabbataṃ āpajjeyya, tasmā na ṭhitoti. Evaṃ vuttepi so pana na ruccati, 『『āyukappo』』ti idameva aṭṭhakathāyaṃ niyamitaṃ.

Yathā taṃ mārena pariyuṭṭhitacittoti ettha tanti nipātamattaṃ. Yathā mārena pariyuṭṭhitacitto ajjhotthaṭacitto aññopi koci puthujjano paṭivijjhituṃ na sakkuṇeyya, evameva nāsakkhi paṭivijjhitunti attho. Māro hi yassa sabbena sabbaṃ dvādasa vipallāsā appahīnā, tassa cittaṃ pariyuṭṭhāti. Therassa ca cattāro vipallāsā appahīnā, tenassa māro cittaṃ pariyuṭṭhāsi. So pana cittapariyuṭṭhānaṃ karonto kiṃ karotīti? Bheravaṃ rūpārammaṇaṃ vā dasseti, saddārammaṇaṃ vā sāveti, tato sattā taṃ disvā vā sutvā vā satiṃ vissajjetvā vivaṭamukhā honti, tesaṃ mukhena hatthaṃ pavesetvā hadayaṃ maddati, te visaññī hutvā tiṭṭhanti. Therassa panesa mukhe hatthaṃ pavesetuṃ kiṃ sakkhissati? Bheravārammaṇaṃ pana dasseti, taṃ disvā thero nimittobhāsaṃ na paṭivijjhi. Jānantoyeva bhagavā kimatthaṃ yāvatatiyakaṃ āmantesīti. Parato 『『tiṭṭhatu, bhante, bhagavā』』ti yācite 『『tuyhevetaṃ dukkaṭaṃ, tuyhevetaṃ aparaddha』』nti dosāropanena sokatanukaraṇatthaṃ.

Māro pāpimāti ettha satte anatthe niyojento māretīti māro. Pāpimāti tasseva vevacanaṃ. So hi pāpadhammasamannāgatattā 『『pāpimā』』ti vuccati. Kaṇho, antako, namuci, pamattabandhūtipi tasseva nāmāni. Bhāsitā kho panesāti ayañhi bhagavato sambodhipattiyā aṭṭhame sattāhe bodhimaṇḍaṃyeva āgantvā – 『『bhagavā yadatthaṃ tumhehi pāramiyo pūritā, so vo attho anuppatto, paṭividdhaṃ sabbaññutaññāṇaṃ, kiṃ vo lokavicaraṇenā』』ti vatvā yathā ajja, evameva – 『『parinibbātu dāni, bhante, bhagavā, parinibbātu, sugato,』』ti yāci. Bhagavā cassa 『『na tāvāha』』ntiādīni vatvā paṭikkhipi. Taṃ sandhāya 『『bhāsitā kho panesā, bhante,』』tiādimāha.

Tattha viyattāti maggavasena byattā. Tatheva vinītā. Tathā visāradā. Bahussutāti tepiṭakavasena bahu sutametesanti bahussutā. Tadeva dhammaṃ dhārentīti dhammadharā. Atha vā pariyattibahussutā ceva paṭivedhabahussutā ca, pariyattipaṭivedhadhammānaṃyeva dhāraṇato dhammadharāti evamettha attho daṭṭhabbo. Dhammānudhammappaṭipannāti ariyadhammassa anudhammabhūtaṃ vipassanādhammaṃ paṭipannā. Sāmīcippaṭipannāti anucchavikapaṭipadaṃ paṭipannā. Anudhammacārinoti anudhammacaraṇasīlā. Sakaṃ ācariyakanti attano ācariyavādaṃ. Ācikkhissantītiādīni sabbāni aññamaññasseva vevacanāni. Sahadhammenāti sahetukena sakāraṇena vacanena. Sappāṭihāriyanti yāva niyyānikaṃ katvā dhammaṃ desessanti.

Brahmacariyanti sikkhattayasaṅgahitaṃ sakalaṃ sāsanabrahmacariyaṃ. Iddhanti samiddhaṃ jhānassādavasena. Phītanti vuḍḍhipattaṃ sabbapāliphullaṃ viya abhiññāsampattivasena. Vitthārikanti vitthataṃ tasmiṃ tasmiṃ disābhāge patiṭṭhitavasena. Bāhujaññanti bahūhi ñātaṃ paṭividdhaṃ mahājanābhisamayavasena. Puthubhūtanti sabbākārena puthulabhāvapattaṃ. Kathaṃ? Yāva devamanussehi suppakāsitaṃ, yattakā viññujātikā devā ceva manussā ca atthi, sabbehi suṭṭhu pakāsitanti attho.

Appossukkoti nirālayo. Tvañhi pāpima aṭṭhamasattāhato paṭṭhāya 『『parinibbātu dāni, bhante, bhagavā, parinibbātu sugato』』ti viravanto āhiṇḍittha, ajja dāni paṭṭhāya vigatussāho hohi, mā mayhaṃ parinibbānatthaṃ vāyāmaṃ karohīti vadati.

Satosampajāno āyusaṅkhāraṃ ossajīti satiṃ sūpaṭṭhitaṃ katvā ñāṇena paricchinditvā āyusaṅkhāraṃ vissaji pajahi. Tattha na bhagavā hatthena leḍḍuṃ viya āyusaṅkhāraṃ ossaji, temāsamattameva pana phalasamāpattiṃ samāpajjitvā tato paraṃ na samāpajjissāmīti cittaṃ uppādesi. Taṃ sandhāya vuttaṃ 『『ossajī』』ti. Ussajītipi pāṭho. Mahābhūmicāloti mahanto pathavikampo. Tadā kira dasasahassilokadhātu akampittha. Bhiṃsanakoti bhayajanako . Devadundubhiyo ca phaliṃsūti devabheriyo phaliṃsu, devo sukkhagajjitaṃ gajji, akālavijjulatā nicchariṃsu, khaṇikavassaṃ vassīti vuttaṃ hoti.

Udānaṃ udānesīti kasmā udānesi? Koci nāma vadeyya 『『bhagavā pacchato pacchato anubandhitvā – 『parinibbāyatha, bhante, parinibbāyatha, bhante』ti upadduto bhayena āyusaṅkhāraṃ vissajjesī』』ti. Tassokāso mā hotūti. Bhītassa hi udānaṃ nāma natthīti pītivegavissaṭṭhaṃ udānesi.

Tattha sabbesaṃ soṇasiṅgālādīnampi paccakkhabhāvato tulitaṃ paricchinnanti tulaṃ. Kiṃ taṃ? Kāmāvacarakammaṃ. Na tulaṃ, na vā tulaṃ sadisamassa aññaṃ lokiyakammaṃ atthīti atulaṃ. Kiṃ taṃ? Mahaggatakammaṃ. Atha vā kāmāvacaraṃ rūpāvacarañca tulaṃ, arūpāvacaraṃ atulaṃ. Appavipākaṃ tulaṃ, bahuvipākaṃ atulaṃ. Sambhavanti sambhavahetubhūtaṃ, piṇḍakārakaṃ rāsikārakanti attho. Bhavasaṅkhāranti punabbhavassa saṅkhāraṃ. Avassajīti vissajjesi. Munīti buddhamuni. Ajjhattaratoti niyakajjhattarato. Samāhitoti upacārappanāsamādhivasena samāhito. Abhindi kavacamivāti kavacaṃ viya abhindi. Attasambhavanti attani jātakilesaṃ. Idaṃ vuttaṃ hoti – savipākaṭṭhena sambhavaṃ bhavābhisaṅkhaṇaṭṭhena bhavasaṅkhāranti ca laddhanāmaṃ tulātulasaṅkhātaṃ lokiyakammañca ossaji, saṅgāmasīse mahāyodho kavacaṃ viya attasambhavaṃ kilesañca ajjhattarato samāhito hutvā abhindīti.

Atha vā tulanti tulento tīrento. Atulañca sambhavanti nibbānañceva bhavañca. Bhavasaṅkhāranti bhavagāmikammaṃ. Avassaji munīti 『『pañcakkhandhā aniccā, pañcannaṃ khandhānaṃ nirodho nibbānaṃ nicca』』ntiādinā nayena tulayanto buddhamuni bhave ādīnavaṃ nibbāne cānisaṃsaṃ disvā taṃ khandhānaṃ mūlabhūtaṃ bhavasaṅkhāraṃ 『『kammakkhayāya saṃvattatī』』ti evaṃ vuttena kammakkhayakarena ariyamaggena avassaji. Kathaṃ? Ajjhattarato samāhito abhindi kavacamivattasambhavaṃ. So hi vipassanāvasena ajjhattarato, samathavasena samāhitoti evaṃ pubbabhāgato paṭṭhāya samathavipassanābalena kavacamiva attabhāvaṃ pariyonandhitvā ṭhitaṃ, attani sambhavattā attasambhavanti laddhanāmaṃ sabbaṃ kilesajātaṃ abhindi. Kilesābhāvena ca kammaṃ appaṭisandhikattā avassaṭṭhaṃ nāma hotīti evaṃ kilesappahānena kammaṃ jahi. Pahīnakilesassa bhayaṃ nāma natthi. Tasmā abhītova āyusaṅkhāraṃ ossaji. Abhītabhāvañāpanatthañca udānaṃ udānesīti veditabbo.

Cāpālavaggo paṭhamo.

  1. Pāsādakampanavaggo

1-2. Pubbasuttādivaṇṇanā

823-824. Dutiyavaggassa paṭhame na ca atilīnotiādīni parato āvi bhavissanti. Imasmiṃ sutte chaabhiññāpādakā iddhipādā kathitā, tathā dutiye ca.

  1. Chandasamādhisuttavaṇṇanā

  2. Tatiye chandanti kattukamyatāchandaṃ. Nissāyāti nissayaṃ katvā, adhipatiṃ katvāti attho. Padhānasaṅkhārāti padhānabhūtā saṅkhārā, catukiccasādhakasammappadhānavīriyassetaṃ adhivacanaṃ. Iti ayañca chandotiādīsu chando chandasamādhinā ceva padhānasaṅkhārehi ca, chandasamādhi chandena ceva padhānasaṅkhārehi ca, padhānasaṅkhārāpi chandena ceva chandasamādhinā ca samannāgatā . Tasmā sabbe te dhamme ekato katvā ayaṃ vuccati, bhikkhave, chandasamādhippadhānasaṅkhārasamannāgato iddhipādoti vuttaṃ. Iddhipādavibhaṅge (vibha. 437) pana 『『yo tathābhūtassa vedanākkhandho tiādinā nayena imehi dhammehi samannāgatā sesaarūpino dhammā iddhipādāti vuttā.

Apica imepi tayo dhammā iddhīpi honti iddhipādāpi. Kathaṃ? Chandañhi bhāvayato chando iddhi nāma hoti, samādhippadhānasaṅkhārā chandiddhipādo nāma. Samādhiṃ bhāventassa samādhi iddhi nāma hoti, chandappadhānasaṅkhārā samādhiddhiyā pādo nāma. Padhānasaṅkhāre bhāventassa padhānasaṅkhārā iddhi nāma hoti, chandasamādhi padhānasaṅkhāriddhiyā pādo nāma, sampayuttadhammesu hi ekasmiṃ ijjhamāne sesāpi ijjhantiyeva.

Apica tesaṃ tesaṃ dhammānaṃ pubbabhāgavasenāpi etesaṃ iddhipādatā veditabbā. Paṭhamajjhānañhi iddhi nāma, paṭhamajjhānassa pubbabhāgaparikammasampayuttā chandādayo iddhipādo nāma. Etenupāyena yāva nevasaññānāsaññāyatanā, iddhividhaṃ ādiṃ katvā yāva dibbacakkhuabhiññā, sotāpattimaggaṃ ādiṃ katvā yāva arahattamaggā nayo netabbo. Sesiddhipādesupi eseva nayo.

Keci pana 『『anibbatto chando iddhipādo』』ti vadanti. Idha tesaṃ vādamaddanatthāya abhidhamme uttaracūḷavāro nāma āgato –

『『Cattāro iddhipādā – chandiddhipādo, vīriyiddhipādo, cittiddhipādo, vīmaṃsiddhipādo. Tattha katamo chandiddhipādo? Idha, bhikkhu, yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati dukkhāpaṭipadaṃ dandhābhiññaṃ, yo tasmiṃ samaye chando chandikatā kattukamyatā kusalo dhammacchando, ayaṃ vuccati chandiddhipādo. Avasesā dhammā chandiddhipādasampayuttā』』ti (vibha. 457-458).

Ime pana lokuttaravaseneva āgatā.

Tattha raṭṭhapālatthero chandaṃ dhuraṃ katvā lokuttaradhammaṃ nibbattesi. Soṇatthero vīriyaṃ dhuraṃ katvā; sambhutatthero cittaṃ dhuraṃ katvā, āyasmā mogharājā vīmaṃsaṃ dhuraṃ katvāti. Tattha yathā catūsu amaccaputtesu ṭhānantaraṃ patthetvā rājānaṃ upanissāya viharantesu eko upaṭṭhāne chandajāto rañño ajjhāsayañca ruciñca ñatvā divā ca ratto ca upaṭṭhahanto rājānaṃ ārādhetvā ṭhānantaraṃ pāpuṇi. Evaṃ chandadhurena lokuttaradhammanibbattako veditabbo.

Eko pana – 『『divase divase upaṭṭhātuṃ na sakkomi, uppanne kicce parakkamena ārādhessāmī』』ti kupite paccante raññā pahito parakkamena sattumaddanaṃ katvā pāpuṇi. Yathā so, evaṃ vīriyadhurena lokuttaradhammanibbattako veditabbo. Eko 『『divase divase upaṭṭhānampi urena sattisarasampaṭicchanampi bhāroyeva, mantabalena ārādhessāmī』』ti khattavijjāya kataparicayattā mantasaṃvidhānena rājānaṃ ārādhetvā pāpuṇi. Yathā so, evaṃ cittadhurena lokuttaradhammanibbattako veditabbo.

Aparo – 『『kiṃ imehi upaṭṭhānādīhi, rājāno nāma jātisampannassa ṭhānantaraṃ denti, tādisassa dento mayhaṃ dassatī』』ti jātisampattimeva nissāya ṭhānantaraṃ pāpuṇi. Yathā so, evaṃ suparisuddhaṃ vīmaṃsaṃ nissāya vīmaṃsadhurena lokuttaradhammanibbattako veditabboti. Imasmiṃ sutte vivaṭṭapādakaiddhi kathitā.

  1. Moggallānasuttavaṇṇanā

  2. Catutthe uddhatāti uddhaccapakatikā vipphandamānacittā. Uddhaccena hi ekārammaṇe cittaṃ vipphandati dhajayaṭṭhiyaṃ vātena pahatadhajo viya. Unnaḷāti uggatanaḷā, uṭṭhitatucchamānāti vuttaṃ hoti. Capalāti pattacīvaramaṇḍanādicāpallena yuttā. Mukharāti mukhakharā, kharavacanāti vuttaṃ hoti. Vikiṇṇavācāti asaṃyatavacanā divasampi niratthakavacanappalāpino. Muṭṭhassatīti naṭṭhassatino. Asampajānāti paññārahitā. Asamāhitāti upacārappanāsamādhivirahitā. Bhantacittāti ubbhantacittā samādhivirahena laddhokāsena uddhaccena . Pākatindriyāti asaṃvutindriyā. Iddhābhisaṅkhāranti āpokasiṇaṃ samāpajjitvā vuṭṭhāya pāsādapatiṭṭhitaṃ pathavibhāgaṃ 『『udaka』』nti adhiṭṭhāya, udakapiṭṭhe ṭhitapāsādaṃ vehāsaṃ abbhuggantvā aṅguṭṭhakena pahari. Gambhīranemoti gambhīraāvāṭo, gambhīrabhūmibhāgaṃ anupaviṭṭhoti attho . Sunikhātoti suṭṭhu nikhāto, koṭṭetvā suṭṭhu ṭhapito. Idha abhiññāpādakiddhi kathitā.

  3. Uṇṇābhabrāhmaṇasuttavaṇṇanā

  4. Pañcame chandappahānatthanti taṇhāchandassa pahānatthaṃ. Idhāpi vivaṭṭapādakiddhi kathitā.

  5. Iddhādidesanāsuttavaṇṇanā

  6. Navame yo so bhikkhave maggoti abhiññāpādakaṃ catutthajjhānaṃ adhippetaṃ.

  7. Vibhaṅgasuttavaṇṇanā

  8. Dasame kosajjasahagatoti idha bhikkhu chandaṃ uppādetvā kammaṭṭhānaṃ manasikaronto nisīdati. Athassa citte līnākāro okkamati, so 『『līnākāro me okkanto』』ti ñatvā apāyabhayena cittaṃ tajjetvā puna chandaṃ uppādetvā kammaṭṭhānaṃ manasi karoti. Athassa puna līnākāro okkamati. So puna apāyabhayena cittaṃ tajjetvā chandaṃ uppādetvā kammaṭṭhānaṃ manasi karotīti evamassa kosajjena vokiṇṇattā chando kosajjasahagato nāma hoti. Kosajjasampayuttoti tasseva vevacanaṃ.

Uddhaccasahagatoti idha bhikkhu chandaṃ uppādetvā kammaṭṭhānaṃ manasikaronto nisīdati. Athassa cittaṃ uddhacce patati. So buddhadhammasaṅghaguṇe āvajjetvā cittaṃ hāsetvā tosetvā kammaniyaṃ katvā puna chandaṃ uppādetvā kammaṭṭhānaṃ manasi karoti. Athassa puna cittaṃ uddhacce patati. So puna buddhadhammasaṅghaguṇe āvajjetvā cittaṃ hāsetvā tosetvā kammaniyaṃ katvā chandaṃ uppādetvā kammaṭṭhānaṃ manasi karotīti evamassa uddhaccena vokiṇṇattā chando uddhaccasahagato nāma hoti.

Thinamiddhasahagatoti idha bhikkhu chandaṃ uppādetvā kammaṭṭhānaṃ manasikaronto nisīdati. Athassa thinamiddhaṃ uppajjati. So 『『uppannaṃ me thinamiddha』』nti ñatvā udakena mukhaṃ puñchitvā, kaṇṇe ākaḍḍhitvā paguṇaṃ dhammaṃ sajjhāyitvā divā gahitaṃ vā ālokasaññaṃ manasikaritvā thinamiddhaṃ vinodetvā puna chandaṃ uppādetvā kammaṭṭhānaṃ manasi karoti. Athassa puna thinamiddhaṃ uppajjati. So vuttanayeneva puna thinamiddhaṃ vinodetvā chandaṃ uppādetvā kammaṭṭhānaṃ manasi karotīti evamassa thinamiddhena vokiṇṇattā chando thinamiddhasahagato nāma hoti.

Anuvikkhittoti idha bhikkhu chandaṃ uppādetvā kammaṭṭhānaṃ manasikaronto nisīdati. Athassa kāmaguṇārammaṇe cittaṃ vikkhipati. So 『『bahiddhā vikkhittaṃ me citta』』nti ñatvā anamatagga (saṃ. ni. 2.124-125) devadūta- (ma. ni. 3.261) celopama (saṃ. ni. 5.1104) anāgatabhayasuttādīni (a. ni. 5.77) āvajjento suttadaṇḍena cittaṃ tajjetvā kammaniyaṃ katvā puna chandaṃ uppādetvā kammaṭṭhānaṃ manasi karoti. Athassa puna cittaṃ vikkhipati. So puna suttadaṇḍena cittaṃ kammaniyaṃ katvā chandaṃ uppādetvā kammaṭṭhānaṃ manasi karotīti evamassa kāmavitakkavokiṇṇattā chando bahiddhā pañca kāmaguṇe ārabbha anuvikkhitto anuvisaṭo hoti.

Yathā pure tathā pacchāti kammaṭṭhānavasenapi desanāvasenapi purimapacchimatā veditabbā. Kathaṃ? Kammaṭṭhāne tāva kammaṭṭhānassa abhiniveso pure nāma, arahattaṃ pacchā nāma. Tattha yo bhikkhu mūlakammaṭṭhāne abhinivisitvā atilīnādīsu catūsu ṭhānesu cittassa okkamanaṃ paṭisedhetvā, duṭṭhagoṇe yojetvā sārento viya caturassaghaṭikaṃ otārento viya catunnaṃ ṭhānānaṃ ekaṭṭhānepi asajjanto saṅkhāre sammasitvā arahattaṃ pāpuṇāti. Ayampi yathā pure tathā pacchā viharati nāma. Ayaṃ kammaṭṭhānavasena purimapacchimatā. Desanāvasena pana kesā pure nāma, matthaluṅgaṃ pacchā nāma. Tattha yo bhikkhu kesesu abhinivisitvā vaṇṇasaṇṭhānādivasena kesādayo pariggaṇhanto catūsu ṭhānesu asajjanto yāva matthaluṅgā bhāvanaṃ pāpeti, ayampi yathā pure tathā pacchā viharati nāma. Evaṃ desanāvasena purimapacchimatā veditabbā. Yathā pacchā tathā pureti idaṃ purimasseva vevacanaṃ.

Yathā adho tathā uddhanti idaṃ sarīravasena veditabbaṃ. Tenevāha 『『uddhaṃ pādatalā adho kesamatthakā』』ti. Tattha yo bhikkhu pādatalato paṭṭhāya yāva kesamatthakā dvattiṃsākāravasena vā pādaṅguliaggapabbaṭṭhito yāva sīsakaṭāhaṃ, sīsakaṭāhato yāva pādaṅgulīnaṃ aggapabbaṭṭhīni , tāva aṭṭhivasena vā bhāvanaṃ pāpeti catūsu ṭhānesu ekaṭṭhānepi asajjanto. Ayaṃ yathā uddhaṃ tathā adho, yathā adho tathā uddhaṃ viharati nāma.

Yehi ākārehīti yehi koṭṭhāsehi. Yehi liṅgehīti yehi saṇṭhānehi. Yehi nimittehīti yehi upaṭṭhānehi. Ālokasaññā suggahitā hotīti yo bhikkhu aṅgaṇe nisīditvā ālokasaññaṃ manasi karoti, kālena nimīleti, kālena ummīleti. Athassa yadā nimīlentassāpi ummīletvā olokentassa viya ekasadisameva upaṭṭhāti, tadā ālokasaññā jātā nāma hoti. 『『Divāsaññā』』tipi tasseva nāmaṃ. Sā ca pana rattiṃ uppajjamānā suggahitā nāma hoti. Svādhiṭṭhitātipi tasseva vevacanaṃ. Suṭṭhu adhiṭṭhitā suṭṭhu ṭhapitā svādhiṭṭhitā nāma vuccati. Sā atthato suggahitāyeva. Yo vā ālokena thinamiddhaṃ vinodetvā chandaṃ uppādetvā kammaṭṭhānaṃ manasi karoti, tassa divāpi ālokasaññā suggahitā svādhiṭṭhitā nāma. Ratti vā hotu divā vā yena ālokena thinamiddhaṃ vinodetvā kammaṭṭhānaṃ manasi karoti, tasmiṃ thinamiddhavinodane āloke uppannā saññā suggahitāyeva nāma. Vīriyādīsupi eseva nayo. Imasmiṃ sutte channaṃ abhiññānaṃ pādakiddhi kathitā.

Pāsādakampanavaggo dutiyo.

  1. Ayoguḷavaggo

  2. Ayoguḷasuttavaṇṇanā

  3. Tatiyavaggassa dutiye iminā cātumahābhūtikenāti iminā catumahābhūtamayena evaṃ bhārikena garukena samānenāpi. Omātīti pahoti sakkoti, idaṃ tepiṭake buddhavacane asambhinnapadaṃ. Kāyampicitte samodahatīti kāyaṃ gahetvā citte āropeti, cittasannissitaṃ karoti, cittagatiyā peseti. Cittaṃ nāma mahaggatacittaṃ, cittagatigamanaṃ lahukaṃ hoti. Cittampi kāye samodahatīti cittaṃ gahetvā kāye āropeti, kāyasannissitaṃ karoti, kāyagatiyā peseti, kāyo nāma karajakāyo, kāyagatigamanaṃ dandhaṃ hoti. Sukhasaññañca lahusaññañcāti abhiññācittasahajātasaññā. Sā hi santasukhasamannāgatattā sukhasaññā nāma hoti, kilesadandhāyitattassa ca abhāvā lahusaññā nāma.

Ayoguḷo divasaṃ santatto lahutaro ceva hotīti so hi dvīhi tīhi janehi ukkhipitvā kammāruddhane pakkhittopi divasaṃ paccamāno vivarānupaviṭṭhena tejena ceva vāyena ca vāyosahagato ca usmāsahagato ca tejosahagato ca hutvā evaṃ lahuko hoti, yathā naṃ kammāro mahāsaṇḍāsena gahetvā ekato parivatteti ukkhipati bahi nīharati. Evaṃ pana mudu ca hoti kammaniyo ca. Yathā naṃ so khaṇḍaṃ khaṇḍaṃ vicchindati, kūṭena hananto dīghacaturassādibhedaṃ karoti. Imasmiṃ sutte vikubbaniddhi kathitā.

3-10. Bhikkhusuttādivaṇṇanā

835-842. Tatiye vivaṭṭapādakiddhi kathitā, tathā catutthe. Apica dve phalāni ādiṃ katvā heṭṭhā missakiddhipādā kathitā, sattasu phalesu pubbabhāgā. Sattamādīni cattāri heṭṭhā kathitanayāneva.

11-12. Moggallānasuttādivaṇṇanā

843-844. Ekādasamadvādasamesu cha abhiññā kathitā. Sesaṃ sabbattha uttānatthamevāti.

Iddhipādasaṃyuttavaṇṇanā niṭṭhitā.

  1. Anuruddhasaṃyuttaṃ

  2. Rahogatavaggo

1-2. Paṭhamarahogatasuttādivaṇṇanā

899-900. Anuruddhasaṃyuttassa paṭhame āraddhāti paripuṇṇā. Saṅkhepato panettha chattiṃsāya ṭhānesu arahattaṃ pāpetvā vipassanā kathitā, dutiye dvādasasu ṭhānesu arahattaṃ pāpetvā vipassanā kathitā.

  1. Sutanusuttavaṇṇanā

  2. Tatiye mahābhiññatanti chaabhiññābhāvaṃ. Hīnaṃ dhammantiādīsu imāya pāḷiyā attho veditabbo –

『『Katame dhammā hīnā? Dvādasa akusalacittuppādā, ime dhammā hīnā. Katame dhammā majjhimā? Tīsu bhūmīsu kusalaṃ, tīsu bhūmīsu vipāko, tīsu bhūmīsu kiriyābyākataṃ sabbañca rūpaṃ, ime dhammā majjhimā. Katame dhammā paṇītā? Cattāro maggā apariyāpannā, cattāri ca sāmaññaphalāni nibbānañca, ime dhammā paṇītā』』ti (dha. sa. 1423-1425).

4-7. Paṭhamakaṇḍakīsuttādivaṇṇanā

902-905. Catutthe kaṇḍakīvaneti mahākaramandavane. Chaṭṭhe sahassaṃ lokanti iminā therassa satata vihāro dassito. Thero hi pātova mukhaṃ dhovitvā atītānāgate kappasahassaṃ anussarati. Paccuppanne pana dasacakkavāḷasahassaṃ ekāvajjanassa āpāthamāgacchati. Sattamaṃ uttānameva.

  1. Salaḷāgārasuttavaṇṇanā

  2. Aṭṭhame salaḷāgāreti salaḷarukkhamayāya paṇṇasālāya, salaḷarukkhassa vā dvāre ṭhitattā evaṃnāmake agāre. Imasmiṃ sutte vipassanāya saddhiṃ vipassakapuggalo kathito.

  3. Ambapālivanasuttavaṇṇanā

  4. Navame āsabhiṃ vācanti attano arahattabhāvadīpakaṃ uttamavācaṃ. Sesaṃ sabbattha uttānatthamevāti.

Rahogatavaggo paṭhamo.

  1. Dutiyavaggavaṇṇanā

909-922. Dutiyavagge ṭhānañca ṭhānatotiādīhi thero dasabalañāṇaṃ paṭijānāti. Kimpanetaṃ sāvakānaṃ hotīti? Ekadesena hoti, sabbaññubuddhānaṃ panetaṃ nippadesaṃ sabbākāraparipūranti.

Anuruddhasaṃyuttavaṇṇanā niṭṭhitā.

  1. Jhānasaṃyuttavaṇṇanā

  2. Jhānasaṃyuttaṃ uttānatthameva.

Jhānasaṃyuttavaṇṇanā niṭṭhitā.

  1. Ānāpānasaṃyuttaṃ

  2. Ekadhammavaggo

  3. Ekadhammasuttavaṇṇanā

  4. Ānāpānasaṃyuttassa paṭhame ekadhammoti eko dhammo. Sesamettha yaṃ vattabbaṃ siyā, taṃ sabbaṃ sabbākārena visuddhimagge (visuddhi. 1.215) ānāpānassatikammaṭṭhānaniddese vuttameva.

  5. Ariṭṭhasuttavaṇṇanā

  6. Chaṭṭhe bhāvetha noti bhāvetha nu. Kāmacchandoti pañcakāmaguṇikarāgo. Ajjhattaṃ bahiddhā ca dhammesūti ajjhattikabāhiresu dvādasasu āyatanadhammesu . Paṭighasaññā suppaṭivinītāti paṭighasampayuttasaññā suṭṭhu paṭivinītā, samucchinnāti attho. Iminā attano anāgāmimaggaṃ katheti. Idāni arahattamaggassa vipassanaṃ dassento so satova assasissāmītiādimāha.

  7. Mahākappinasuttavaṇṇanā

  8. Sattame iñjitattaṃ vā phanditattaṃ vāti ubhayenapi calanameva kathitaṃ.

  9. Padīpopamasuttavaṇṇanā

  10. Aṭṭhame neva kāyopi kilamati na cakkhūnīti aññesu hi kammaṭṭhānesu kammaṃ karontassa kāyopi kilamati, cakkhūnipi vihaññanti. Dhātukammaṭṭhānasmiñhi kammaṃ karontassa kāyo kilamati, yante pakkhipitvā pīḷanākārappatto viya hoti. Kasiṇakammaṭṭhāne kammaṃ karontassa cakkhūni phandanti kilamanti, nikkhamitvā patanākārappattāni viya honti. Imasmiṃ pana kammaṭṭhāne kammaṃ karontassa neva kāyo kilamati, na akkhīni vihaññanti. Tasmā evamāha.

Sabbasorūpasaññānantiādi kasmā vuttaṃ, kiṃ ānāpāne kasiṇugghāṭanaṃ labbhatīti? Tipiṭakacūḷābhayatthero panāha – 『『yasmā ānāpānanimittaṃ tārakarūpamuttāvalikādisadisaṃ hutvā paññāyati, tasmā tattha kasiṇugghāṭanaṃ labbhatī』』ti. Tipiṭakacūḷanāgatthero 『『na labbhatevā』』ti āha. Alabbhante ayaṃ ariyiddhiādiko pabhedo kasmā gahitoti? Ānisaṃsadassanatthaṃ. Ariyaṃ vā hi iddhiṃ cattāri vā rūpāvacarajjhānāni catasso vā arūpasamāpattiyo nirodhasamāpattiṃ vā patthayamānena bhikkhunā ayaṃ ānāpānassatisamādhi sādhukaṃ manasikātabbo. Yathā hi nagare laddhe yaṃ catūsu disāsu uṭṭhānakabhaṇḍaṃ, taṃ catūhi dvārehi nagarameva pavisatīti, janapado laddho ca hoti. Nagarasseva heso ānisaṃso. Evaṃ ānāpānassatisamādhibhāvanāya ānisaṃso esa ariyiddhiādiko pabhedo, sabbākārena bhāvite ānāpānassatisamādhismiṃ sabbametaṃ yogino nipphajjatīti ānisaṃsadassanatthaṃ vuttaṃ. Sukhañceti ettha soti kasmā na vuttaṃ? Yasmā bhikkhūti imasmiṃ vāre nāgataṃ.

  1. Vesālīsuttavaṇṇanā

  2. Navame vesāliyanti evaṃnāmake itthiliṅgavasena pavattavohāre nagare. Tañhi nagaraṃ tikkhattuṃ pākāraparikkhepavaḍḍhanena visālībhūtattā vesālīti vuccati. Idampi ca nagaraṃ sabbaññutaṃ patteyeva sammāsambuddhe sabbākāravepullataṃ pattanti veditabbaṃ. Evaṃ gocaragāmaṃ dassetvā nivāsaṭṭhānamāha mahāvane kūṭāgārasālāyanti. Tattha mahāvanaṃ nāma sayaṃjātaṃ aropimaṃ saparicchedaṃ mahantaṃ vanaṃ. Kapilavatthusāmantā pana mahāvanaṃ himavantena saha ekābaddhaṃ aparicchedaṃ hutvā mahāsamuddaṃ āhacca ṭhitaṃ. Idaṃ tādisaṃ na hoti, saparicchedaṃ mahantaṃ vananti mahāvanaṃ. Kūṭāgārasālā pana mahāvanaṃ nissāya kate ārāme kūṭāgāraṃ antokatvā haṃsavaṭṭakacchannena katā sabbākārasampannā buddhassa bhagavato gandhakuṭīti veditabbā.

Anekapariyāyena asubhakathaṃ kathetīti anekehi kāraṇehi asubhākārasandassanappavattaṃ kāyavicchandanīyakathaṃ katheti. Seyyathidaṃ – atthi imasmiṃ kāye kesā lomā nakhā dantā…pe… muttanti. Kiṃ vuttaṃ hoti? Bhikkhave, imasmiṃ byāmamatte kaḷevare sabbākārenapi vicinanto na koci kiñci muttaṃ vā maṇiṃ vā veḷuriyaṃ vā agaruṃ vā candanaṃ vā kuṅkumaṃ vā kappuraṃ vā vāsacuṇṇādiṃ vā aṇumattampi sucibhāvaṃ passati, atha kho paramaduggandhaṃ jegucchaassirikadassanaṃ kesalomādinānappakāraṃ asucimeva passati, tasmā na ettha chando vā rāgo vā karaṇīyo. Yepi uttamaṅge sirasi jātā kesā nāma, tepi asubhā ceva asucino ca paṭikūlā ca. So ca nesaṃ asubhāsucipaṭikūlabhāvo vaṇṇatopi saṇṭhānatopi gandhatopi āsayatopi okāsatopīti pañcahākārehi veditabbo. Evaṃ lomādīnampīti ayamettha saṅkhepo, vitthāro pana visuddhimagge (visuddhi. 1.307) vuttanayeneva veditabbo. Iti bhagavā ekamekasmiṃ koṭṭhāse pañcapañcappabhedena anekapariyāyena asubhakathaṃ katheti.

Asubhāya vaṇṇaṃ bhāsatīti uddhumātakādivasena asubhamātikaṃ nikkhipitvā padabhājanīyena taṃ vibhajanto vaṇṇento asubhāya vaṇṇaṃ bhāsati. Asubhabhāvanāya vaṇṇaṃ bhāsatīti yā ayaṃ kesādīsu vā uddhumātakādīsu vā ajjhattabahiddhāvatthūsu asubhākāraṃ gahetvā pavattassa cittassa bhāvanā vaḍḍhanā phātikammaṃ, tassā asubhabhāvanāya ānisaṃsaṃ dassento vaṇṇaṃ bhāsati, guṇaṃ parikitteti. Seyyathidaṃ – 『『asubhabhāvanābhiyutto, bhikkhave, bhikkhu kesādīsu vā vatthūsu uddhumātakādīsu vā pañcaṅgavippahīnaṃ pañcaṅgasamannāgataṃ tividhakalyāṇaṃ dasalakkhaṇasampannaṃ paṭhamajjhānaṃ paṭilabhati. So taṃ paṭhamajjhānasaṅkhātaṃ cittamañjūsaṃ nissāya vipassanaṃ vaḍḍhetvā uttamatthaṃ arahattaṃ pāpuṇātī』』ti.

Icchāmahaṃ, bhikkhave, aḍḍhamāsaṃ paṭisallīyitunti ahaṃ, bhikkhave, ekaṃ aḍḍhamāsaṃ paṭisallīyituṃ nilīyituṃ ekakova hutvā viharituṃ icchāmīti attho. Nāmhi kenaci upasaṅkamitabbo aññatra ekena piṇḍapātanīhārakenāti yo attanā payuttavācaṃ akatvā mamatthāya saddhesu kulesu paṭiyattapiṇḍapātaṃ nīharitvā mayhaṃ upanāmeti, taṃ piṇḍapātanīhārakaṃ ekaṃ bhikkhuṃ ṭhapetvā nāmhi aññena kenaci bhikkhunā vā gahaṭṭhena vā upasaṅkamitabboti.

Kasmā pana evamāhāti? Atīte kira pañcasatā migaluddakā mahatīhi daṇḍavāgurādīhi araññaṃ parikkhipitvā haṭṭhatuṭṭhā ekatoyeva yāvajīvaṃ migapakkhighātakammena jīvikaṃ kappetvā niraye uppannā. Te tattha paccitvā pubbe katena kenacideva kusalakammena manussesu uppannā kalyāṇūpanissayavasena sabbepi bhagavato santike pabbajjañca upasampadañca labhiṃsu. Tesaṃ tato mūlākusalakammato avipakkavipākā aparāparacetanā tasmiṃ aḍḍhamāsabbhantare attūpakkamena ca parūpakkamena ca jīvitūpacchedāya okāsamakāsi. Taṃ bhagavā addasa. Kammavipāko ca nāma na sakkā kenaci paṭibāhituṃ. Tesu ca bhikkhūsu puthujjanāpi atthi, sotāpannasakadāgāmianāgāmikhīṇāsavāpi. Tattha khīṇāsavā appaṭisandhikā, itare ariyasāvakā niyatagatikā sugatiparāyaṇā, puthujjanānaṃ gati aniyatā.

Atha bhagavā cintesi – 『『ime attabhāve chandarāgena maraṇabhayabhītā na sakkhissanti gatiṃ visodhetuṃ, handa nesaṃ chandarāgappahānāya asubhakathaṃ kathemi. Taṃ sutvā attabhāve vigatacchandarāgatāya gativisodhanaṃ katvā sagge paṭisandhiṃ gaṇhissanti, evaṃ tesaṃ mama santike pabbajjā sātthikā bhavissatī』』ti. Tato tesaṃ anuggahāya asubhakathaṃ kathesi kammaṭṭhānasīsena, no maraṇavaṇṇasaṃvaṇṇanādhippāyena. Kathetvā ca panassa etadahosi – 『『sace imaṃ aḍḍhamāsaṃ maṃ bhikkhū passissanti, 『ajja eko bhikkhu mato, ajja dve…pe… ajja dasā』ti āgantvā ārocessanti, ayañca kammavipāko na sakkā mayā vā aññena vā paṭibāhituṃ, svāhaṃ taṃ sutvāpi kiṃ karissāmi, kiṃ me anatthakena anayabyasanena sutena, handāhaṃ bhikkhūnaṃ adassanaṃ upagacchāmī』』ti. Tasmā evamāha – 『『icchāmahaṃ, bhikkhave, aḍḍhamāsaṃ paṭisallīyituṃ, nāmhi kenaci upasaṅkamitabbo aññatra ekena piṇḍapātanīhārakenā』』ti.

Apare panāhu – 『『parūpavādavivajjanatthaṃ evaṃ vatvā paṭisallīno』』ti. Pare kira bhagavantaṃ upavadissanti – 『『ayaṃ 『sabbaññū ahaṃ saddhammavaracakkavattī』ti paṭijānamāno attanopi sāvake aññamaññaṃ ghātente nivāretuṃ na sakkoti, kiṃ aññaṃ sakkhissatī』』ti? Tatra paṇḍitā vakkhanti – 『『bhagavā paṭisallānamanuyutto na imaṃ pavattiṃ jānāti, kocissa ārocayitāpi natthi , sace jāneyya addhā nivāreyyā』』ti. Idaṃ pana icchāmattaṃ, paṭhamamevettha kāraṇaṃ. Nāssudhāti ettha assudhāti padapūraṇamatte avadhāraṇatthe vā nipāto, neva koci bhagavantaṃ upasaṅkamīti attho.

Anekehi vaṇṇasaṇṭhānādīhi kāraṇehi vokāro assāti anekākāravokāro. Anekākāravokiṇṇo anekākārena sammissoti vuttaṃ hoti. Ko so? Asubhabhāvanānuyogo, taṃ anekākāravokāraṃ. Asubhabhāvanānuyogamanuyuttā viharantīti yuttappayuttā viharanti. Aṭṭīyamānāti tena kāyena aṭṭā dukkhitā honti. Harāyamānāti lajjamānā. Jigucchamānāti jigucchaṃ uppādayamānā. Satthahārakaṃ pariyesantīti jīvitaharaṇakasatthaṃ pariyesanti. Na kevalañca te satthaṃ pariyesitvā attanā vā attānaṃ jīvitā voropenti, migalaṇḍikampi pana samaṇakuttakaṃ upasaṅkamitvā, 『『sādhu no, āvuso, jīvitā voropehī』』ti vadanti. Ettha ca ariyā neva pāṇātipātaṃ kariṃsu, na samādapesuṃ, na samanuññā ahesuṃ. Puthujjanā pana sabbamakaṃsu.

Paṭisallānā vuṭṭhitoti tesaṃ pañcannaṃ bhikkhusatānaṃ jīvitakkhayappattabhāvaṃ ñatvā tato ekībhāvato vuṭṭhito jānantopi ajānanto viya kathāsamuṭṭhāpanatthaṃ āyasmantaṃ ānandaṃ āmantesi. Kiṃ nu kho, ānanda, tanubhūto viya bhikkhusaṅghoti ito, ānanda, pubbe bahū bhikkhū ekato upaṭṭhānaṃ āgacchanti, uddesaṃ paripucchaṃ gaṇhanti, sajjhāyanti, ekapajjoto viya ārāmo dissati. Idāni pana aḍḍhamāsamattassa accayena tanubhūto viya tanuko mando appako viraḷo viya jāto bhikkhusaṅgho. Kiṃ nu kho kāraṇaṃ? Kiṃ disāsu pakkantā bhikkhūti?

Athāyasmā ānando kammavipākena tesaṃ jīvitakkhayappattiṃ asallakkhento asubhakammaṭṭhānānuyogapaccayā pana sallakkhento tathā hi pana, bhante bhagavātiādiṃ vatvā bhikkhūnaṃ arahattappattiyā aññaṃ kammaṭṭhānaṃ yācanto, sādhu, bhante, bhagavātiādimāha. Tassattho – sādhu, bhante, bhagavā aññaṃ kāraṇaṃ ācikkhatu, yena bhikkhusaṅgho arahatte patiṭṭhaheyya . Mahāsamuddaṃ orohaṇatitthāni viya aññānipi dasānussati, dasakasiṇa, catudhātuvavatthāna, brahmavihāra, ānāpānassatipabhedāni bahūni nibbānorohaṇakammaṭṭhānāni santi, tesu bhagavā bhikkhū samassāsetvā aññataraṃ kammaṭṭhānaṃ ācikkhatūti adhippāyo.

Atha bhagavā tathā kātukāmo theraṃ uyyojento tenahānandātiādimāha. Tattha vesāliṃ upanissāyāti vesāliyaṃ upanissāya samantā gāvutepi aḍḍhayojanepi yāvatikā viharanti, te sabbe sannipātehīti attho. Sabbe upaṭṭhānasālāyaṃ sannipātetvāti attanā gantuṃ yuttaṭṭhānaṃ sayaṃ gantvā aññattha daharabhikkhū pahiṇitvā muhutteneva anavasese bhikkhū upaṭṭhānasālāyaṃ samūhaṃ katvā. Yassadāni, bhante, bhagavā kālaṃ maññatīti ettha ayamadhippāyo – bhagavā bhikkhusaṅgho sannipatito, esa kālo bhikkhūnaṃ dhammakathaṃ kātuṃ, anusāsaniṃ dātuṃ, idāni yassa tumhe kālaṃ jānātha, taṃ kātabbanti.

Atha kho bhagavā bhikkhū āmantesi, ayampi kho, bhikkhaveti. Āmantetvā ca pana bhikkhūnaṃ arahattappattiyā pubbe ācikkhitaasubhakammaṭṭhānato aññaṃ pariyāyaṃ ācikkhanto ānāpānassatisamādhītiādimāha. Tattha ānāpānassatisamādhīti ānāpānapariggāhikāya satiyā saddhiṃ sampayutto samādhi, ānāpānassatiyaṃ vā samādhi, ānāpānassatisamādhi. Bhāvitoti uppādito vaḍḍhito vā. Bahulīkatoti punappunaṃ kato. Santo ceva paṇīto cāti santo ceva paṇīto ceva. Ubhayattha evasaddena niyamo veditabbo. Kiṃ vuttaṃ hoti? Ayañhi yathā asubhakammaṭṭhānaṃ kevalaṃ paṭivedhavasena santañca paṇītañca, oḷārikārammaṇattā pana paṭikūlārammaṇattā ca ārammaṇavasena neva santaṃ na paṇītaṃ, na evaṃ kenaci pariyāyena asanto vā appaṇīto vā, apica kho ārammaṇasantatāyapi santo vūpasanto nibbuto, paṭivedhasaṅkhātāya aṅgasantatāyapi, ārammaṇapaṇītatāya paṇīto atittikaro, aṅgapaṇītatāyapīti. Tena vuttaṃ 『『santo ceva paṇīto cā』』ti.

Asecanakoca sukho ca vihāroti ettha pana nāssa secananti asecanako, anāsittako abbokiṇṇo pāṭiyekko āveṇiko, natthi ettha parikammena vā upacārena vā santatā, ādisamannāhārato pabhuti attano sabhāveneva santo ca paṇīto cāti attho. Keci 『『asecanako』』ti anāsittako ojavanto, sabhāveneva madhuro』』ti vadanti. Evamayaṃ asecanako ca appitappitakkhaṇe kāyikacetasikasukhappaṭilābhāya saṃvattanato sukho ca vihāroti veditabbo.

Uppannuppanneti avikkhambhite. Pāpaketi lāmake. Akusale dhammeti akosallasambhūte dhamme. Ṭhānaso antaradhāpetīti khaṇeneva antaradhāpeti vikkhambheti. Vūpasametīti suṭṭhu upasameti, nibbedhabhāgiyattā anupubbena ariyamaggavuddhippatto samucchindati, paṭippassambhetīti vuttaṃ hoti. Gimhānaṃ pacchime māseti āsāḷhamāse. Ūhataṃ rajojallanti aṭṭha māse vātātapasukkhāya gomahiṃsādipādappahārasambhinnāya pathaviyā uddhaṃ hataṃ ūhataṃ ākāse samuṭṭhitaṃ rajañca reṇuñca. Mahā akālameghoti sabbaṃ nabhaṃ ajjhottharitvā uṭṭhito āsāḷhajuṇhapakkhe sakalaṃ aḍḍhamāsaṃ vassanakamegho. So hi asampatte vassakāle uppannattā akālameghoti idha adhippeto. Ṭhānaso antarādhāpeti vūpasametīti khaṇeneva adassanaṃ neti pathaviyaṃ sannisīdāpeti. Evameva khoti opammanidassanametaṃ. Tato paraṃ vuttanayameva.

  1. Kimilasuttavaṇṇanā

  2. Dasame kimilāyanti evaṃnāmake nagare. Etadavocāti thero kira cintesi – 『『ayaṃ desanā na yathānusandhikā katā, yathānusandhiṃ gamessāmī』』ti desanānusandhiṃ ghaṭento etaṃ avoca. Kāyaññataranti pathavīādīsu kāyesu aññataraṃ vadāmi vāyokāyaṃ vadāmīti attho. Atha vā cakkhāyatanaṃ…pe… kabaḷīkāro āhāroti pañcavīsati rūpakoṭṭhāsā rūpakāyo nāma, tesu ānāpānaṃ phoṭṭhabbāyatane saṅgahitattā kāyaññataraṃ hoti, tasmāpi evamāha. Tasmātihāti yasmā catūsu kāyesu aññataraṃ vāyokāyaṃ, pañcavīsati koṭṭhāse vā rūpakāye aññataraṃ ānāpānaṃ anupassati, tasmā kāye kāyānupassīti attho. Evaṃ sabbattha attho veditabbo. Vedanāññataranti tīsu vedanāsu aññataraṃ, sukhavedanaṃ sandhāyetaṃ vuttaṃ.

Sādhukaṃ manasikāranti pītipaṭisaṃveditādivasena uppannaṃ sundaraṃ manasikāraṃ. Kiṃ pana manasikāro sukhā vedanā hotīti? Na hoti, desanāsīsaṃ panetaṃ. Yatheva hi 『『aniccasaññābhāvanānuyogamanuyuttā』』ti (ma. ni. 3.147) ettha saññānāmena paññā vuttā, evamidhāpi manasikāranāmena jhānavedanā vuttāti veditabbā. Etasmiñhi catukke paṭhamapade pītisīsena vedanā vuttā, dutiyapade sukhanti sarūpeneva vuttā. Cittasaṅkhārapadadvaye 『『saññā ca vedanā ca cetasikā ete dhammā cittappaṭibaddhā cittasaṅkhārā』』ti (paṭi. ma. 1.174) vacanato 『『vitakkavicāre ṭhapetvā sabbepi cittasampayuttakā dhammā cittasaṅkhāre saṅgahitā』』ti vacanato cittasaṅkhāranāmena vedanā vuttā. Taṃ sabbaṃ manasikāranāmena saṅgahetvā idha 『『sādhukaṃ manasikāra』』nti āha.

Evaṃ santepi yasmā esā vedanā ārammaṇaṃ na hoti, tasmā vedanānupassanā na yujjatīti. No na yujjati, mahāsatipaṭṭhānādīsupi hi taṃ taṃ sukhādīnaṃ vatthuṃ ārammaṇaṃ katvā vedanā vedayati, taṃ pana vedanāpavattiṃ upādāya 『『ahaṃ vedayāmī』』ti vohāramattaṃ hoti, taṃ sandhāya 『『sukhaṃ vedanaṃ vedayamāno sukhaṃ vedanaṃ vedayāmī』』tiādi vuttaṃ. Apica 『『pītippaṭisaṃvedī』』tiādīnaṃ atthavaṇṇanāyametassa parihāro vuttoyeva. Vuttañhetaṃ visuddhimagge –

『『Dvīhākārehi pīti paṭisaṃviditā hoti – ārammaṇato ca asammohato ca. Kathaṃ ārammaṇato pīti paṭisaṃviditā hoti? Sappītike dve jhāne samāpajjati, tassa samāpattikkhaṇe jhānapaṭilābhena ārammaṇato pīti paṭisaṃviditā hoti ārammaṇassa paṭisaṃviditattā. Kathaṃ asammohato pīti paṭisaṃviditā hoti? Sappītike dve jhāne samāpajjitvā vuṭṭhāya jhānasampayuttapītiṃ khayato vayato sammasati, tassa vipassanākkhaṇe lakkhaṇappaṭivedhena asammohato pīti paṭisaṃviditā hoti. Vuttañhetaṃ paṭisambhidāyaṃ (paṭi. ma. 1.172) 『『『dīghaṃ assāsavasena cittassa ekaggataṃ avikkhepaṃ pajānato sati upaṭṭhitā hoti, tāya satiyā tena ñāṇena sā pīti paṭisaṃviditā hotī』ti. Eteneva nayena avasesapadānipi atthato veditabbānī』』ti.

Iti yatheva jhānapaṭilābhena ārammaṇato pītisukhacittasaṅkhārā paṭisaṃviditā honti, evaṃ imināpi jhānasampayuttena vedanāsaṅkhātamanasikārapaṭilābhena ārammaṇato vedanā paṭisaṃviditā hoti. Tasmā suvuttametaṃ 『『vedanāsu vedanānupassī bhikkhu tasmiṃ samaye viharatī』』ti.

Nāhaṃ, ānanda, muṭṭhassatissa asampajānassāti ettha ayamadhippāyo – yasmā 『『cittapaṭisaṃvedī assāsissāmī』』tiādinā nayena pavatto bhikkhu kiñcāpi assāsapassāsanimittamārammaṇaṃ karoti, tassa pana cittassa ārammaṇe satiñca sampajaññañca upaṭṭhāpetvā pavattanato citte cittānupassīyeva nāmesa hoti. Na hi muṭṭhassatissa asampajānassa ānāpānassatisamādhibhāvanā atthi, tasmā ārammaṇato cittapaṭisaṃviditavasena 『『citte cittānupassī bhikkhu tasmiṃ samaye viharatī』』ti.

So yaṃ taṃ hoti abhijjhādomanassānaṃ pahānaṃ, taṃ paññāya disvā sādhukaṃ ajjhupekkhitā hotīti ettha abhijjhā kāmacchandanīvaraṇameva, domanassavasena byāpādanīvaraṇaṃ dassitaṃ. Idañhi catukkaṃ vipassanāvaseneva vuttaṃ, dhammānupassanā ca nīvaraṇapabbādivasena pañcavidhā hoti, tassā nīvaraṇapabbaṃ ādi, tassāpi idaṃ nīvaraṇadvayaṃ ādi. Iti dhammānupassanāya ādiṃ dassetuṃ abhijjhādomanassānanti āha. Pahānanti aniccānupassanāya niccasaññaṃ pajahatīti evaṃ pahānakarañāṇaṃ adhippetaṃ. Taṃ paññāya disvāti taṃ aniccavirāganirodhapaṭinissaggañāṇasaṅkhātaṃ pahānañāṇaṃ aparāya vipassanāpaññāya, tampi aparāyāti evaṃ vipassanāparamparaṃ dasseti . Ajjhupekkhitā hotīti yañcassa pathapaṭipannaṃ ajjhupekkhati, yañca ekato upaṭṭhānaṃ ajjhupekkhatīti dvidhā ajjhupekkhati nāma. Tattha sahajātānampiajjhupekkhanā hoti ārammaṇassāpi ajjhupekkhanā. Idha ārammaṇa ajjhupekkhanā adhippetā. Tasmātihānandāti yasmā 『『aniccānupassī assāsissāmī』』tiādinā nayena pavatto na kevalaṃ nīvaraṇādidhamme, abhijjhādomanassasīsena pana vuttānaṃ dhammānaṃ pahānakarañāṇampi paññāya disvā ajjhupekkhitā hoti, tasmā dhammesu dhammānupassī bhikkhu tasmiṃ samaye viharatīti veditabbo.

Evameva khoti ettha catumahāpatho viya cha āyatanāni daṭṭhabbāni. Tasmiṃ paṃsupuñjo viya chasu āyatanesu kilesā. Catūhi disāhi āgacchantā sakaṭarathā viya catūsu ārammaṇesu pavattā cattāro satipaṭṭhānā. Ekena sakaṭena vā rathena vā paṃsupuñjassa upahananaṃ viya kāyānupassanādīhi pāpakānaṃ akusalānaṃ dhammānaṃ upaghāto veditabboti.

Ekadhammavaggo paṭhamo.

  1. Dutiyavaggo

1-2. Icchānaṅgalasuttādivaṇṇanā

987-988. Dutiyavaggassa paṭhame evaṃ byākareyyāthāti kasmā attano vihārasamāpattiṃ ācikkhati? Upārambhamocanatthaṃ. Sace hi te 『『na jānāmā』』ti vadeyyuṃ, atha nesaṃ titthiyā 『『tumhe 『asukasamāpattiyā nāma no satthā temāsaṃ vihāsī』tipi na jānātha, atha kasmā naṃ upaṭṭhahantā viharathā』』ti upārambhaṃ āropeyyuṃ, tato mocanatthaṃ evamāha.

Atha kasmā yathā aññattha 『『satova assasati, dīghaṃ vā assasanto』』ti (dī. ni. 2.374; ma. ni. 1.107; saṃ. ni. 5.977) eva-vākāro vutto. Evaṃ idha na vuttoti? Ekantasantattā. Aññesañhi assāso vā pākaṭo hoti passāso vā, bhagavato ubhayampetaṃ pākaṭameva niccaṃ upaṭṭhitassatitāyāti ekantasantattā na vutto. Atha 『『sikkhāmī』』ti avatvā kasmā 『『assasāmī』』ti ettakameva vuttanti? Sikkhitabbābhāvā. Satta hi sekhā sikkhitabbabhāvā sekhā nāma, khīṇāsavā sikkhitabbābhāvā asekhā nāma, tathāgatā asikkhitabbā asekkhā nāma natthi tesaṃ sikkhitabbakiccanti sikkhitabbābhāvā na vuttaṃ. Dutiyaṃ uttānameva.

3-10. Paṭhamaānandasuttādivaṇṇanā

989-996. Tatiye pavicinatīti aniccādivasena pavicinati. Itaraṃ padadvayaṃ etasseva vevacanaṃ. Nirāmisāti nikkilesā kāyikacetasikadarathapaṭipassaddhiyā kāyopi cittampi passambhati. Samādhiyatīti sammā ṭhapiyati, appanācittaṃ viya hoti. Ajjhupekkhitā hotīti sahajātaajjhupekkhanāya ajjhupekkhitā hoti.

Evaṃ cuddasavidhena kāyapariggāhakassa bhikkhuno tasmiṃ kāye sati satisambojjhaṅgo, tāya satiyā sampayuttañāṇaṃ dhammavicayasambojjhaṅgo, taṃsampayuttameva kāyikacetasikavīriyaṃ vīriyasambojjhaṅgo, pītipassaddhicittekaggatā pītipassaddhisamādhisambojjhaṅgā, imesaṃ channaṃ bojjhaṅgānaṃ anosakkanaanativattanasaṅkhāto majjhattākāro upekkhāsambojjhaṅgo. Yatheva hi samappavattesu assesu sārathino 『『ayaṃ olīyatī』』ti tudanaṃ vā, 『『ayaṃ atidhāvatī』』ti ākaḍḍhanaṃ vā natthi, kevalaṃ evaṃ passamānassa ṭhitākārova hoti, evameva imesaṃ channaṃ bojjhaṅgānaṃ anosakkanaanativattanasaṅkhāto majjhattākāro upekkhāsambojjhaṅgo nāma hoti. Ettāvatā kiṃ kathitaṃ? Ekacittakkhaṇikā nānāsarasalakkhaṇā vipassanābojjhaṅgā nāma kathitā.

Vivekanissitantiādīni vuttatthāneva. Ettha pana soḷasakkhattukā ānāpānassati missakā kathitā, ānāpānamūlakā satipaṭṭhānā pubbabhāgā , tesaṃ mūlabhūtā ānāpānassati pubbabhāgā. Bojjhaṅgamūlakā satipaṭṭhānā pubbabhāgā, tepi bojjhaṅgā pubbabhāgāva. Vijjāvimuttipūrakā pana bojjhaṅgā nibbattitalokuttarā, vijjāvimuttiyo ariyaphalasampayuttā. Vijjā vā catutthamaggasampayuttā, vimutti phalasampayuttāti. Catutthapañcamachaṭṭhānipi imināva samānaparicchedāni. Sesaṃ sabbattha uttānamevāti.

Ānāpānasaṃyuttavaṇṇanā niṭṭhitā.

  1. Sotāpattisaṃyuttaṃ

  2. Veḷudvāravaggo

  3. Cakkavattirājasuttavaṇṇanā

  4. Sotāpattisaṃyuttassa paṭhame kiñcāpīti anuggahagarahaṇesu nipāto. Catunnañhi mahādīpānaṃ issariyādhipaccaṃ rajjaṃ anuggaṇhanto catunnañca apāyānaṃ appahīnabhāvaṃ garahanto satthā 『『kiñcāpi, bhikkhave, rājā cakkavattī』』tiādimāha. Tattha catunnaṃ dīpānanti dvisahassadīpaparivārānaṃ catunnaṃ mahādīpānaṃ. Issariyādhipaccanti issarabhāvo issariyaṃ, adhipatibhāvo ādhipaccaṃ, issariyaṃ ādhipaccaṃ etasmiṃ rajje, na chedanabhedananti issariyādhipaccaṃ. Kāretvāti evarūpaṃ rajjaṃ pavattāpetvā. Kiñcāpi, bhikkhave, ariyasāvakoti ettha anuggahapasaṃsāsu nipāto. Piṇḍiyālopena hi yāpanaṃ anuggahanto catunnañca apāyānaṃ pahīnabhāvaṃ pasaṃsanto satthā 『『kiñcāpi, bhikkhave, ariyasāvako』』tiādimāha. Tattha nantakānīti anantakāni. Terasahatthopi hi vatthasāṭako dasacchedanato paṭṭhāya nantakanteva saṅkhaṃ gacchati.

Aveccappasādenāti acalappasādena. So panāyaṃ pasādo kiṃ eko, anekoti? Ekova, so maggena āgatappasādo. Yesu pana vatthūsu apubbaṃ acarimaṃ ruhati, tesaṃ vasena 『『buddhe aveccappasādenā』』tiādinā nayena tidhā vutto. Yasmā ca eko, tasmāva ninnānākaraṇo hoti. Ariyasāvakassa hi buddheyeva pasādo ca pemañca gāravañca mahantaṃ, na dhamme vā saṅghe vā, dhammeyeva vā mahantaṃ , na buddhe vā saṅghe vā, saṅgheyeva vā mahantaṃ, na buddhe vā dhamme vāti etaṃ natthi. Itipi so bhagavātiādīni visuddhimagge vitthāritāneva.

Ariyakantehīti ariyānaṃ kantehi piyehi manāpehi. Pañca hi sīlāni bhavantaragatāpi ariyā na kopenti, evaṃ tesaṃ piyāni. Tāni sandhāyetaṃ vuttaṃ. Akhaṇḍehītiādi sadisavasena vuttaṃ. Mukhavaṭṭiyañhi chinnekadesā pāti khaṇḍāti vuccati, majjhe bhinnā chiddāti, ekasmiṃ padese visabhāgavaṇṇā gāvī sabalāti, nānābinducittā kammāsāti, evameva paṭipāṭiyā ādimhi vā ante vā bhinnaṃ sīlaṃ khaṇḍaṃ nāma, majjhe bhinnaṃ chiddaṃ, yattha katthaci dvinnaṃ vā tiṇṇaṃ vā paṭipāṭiyā bhinnattā sabalaṃ, ekantaraṃ bhinnaṃ kammāsaṃ. Tesaṃ dosānaṃ abhāvena akhaṇḍāditā veditabbā. Bhujissehīti bhujissabhāvakarehi. Viññuppasatthehīti buddhādīhi viññūhi pasaṃsitehi. Aparāmaṭṭhehīti 『『idaṃ nāma tayā kataṃ, idaṃ vītikkanta』』nti evaṃ parāmasituṃ asakkuṇeyyehi. Samādhisaṃvattanikehīti appanāsamādhiṃ upacārasamādhiṃ vā saṃvattetuṃ samatthehi.

  1. Brahmacariyogadhasuttavaṇṇanā

  2. Dutiye yesaṃ saddhāti padena buddhe pasādo gahito. Sīlanti padena ariyakantāni sīlāni gahitāni. Pasādoti padena saṅghe pasādo gahito. Dhammadassananti padena dhamme pasādo gahitoti evaṃ cattāri sotāpattiyaṅgāni vuttāni. Kālena paccentīti kālena pāpuṇanti. Brahmacariyogadhaṃ sukhanti brahmacariyaṃ ogāhitvā ṭhitaṃ uparimaggattayasampayuttaṃ sukhaṃ. Yo panesa gāthāya āgato pasādo, so katarapasādo hotīti. Tipiṭakacūḷābhayatthero tāva 『『maggapasādo』』ti āha, tipiṭakacūḷanāgatthero 『『āgatamaggassa paccavekkhaṇappasādo』』ti. Ubhopi therā paṇḍitā bahussutā, ubhinnaṃ subhāsitaṃ. Missakappasādo esoti.

  3. Dīghāvuupāsakasuttavaṇṇanā

  4. Tatiye tasmāti yasmā catūsu sotāpattiyaṅgesu sandissasi, tasmā. Vijjābhāgiyeti vijjākoṭṭhāsike. Sabbasaṅkhāresūti sabbesu tebhūmakasaṅkhāresu. Evamassa upari tiṇṇaṃ maggānaṃ vipassanā kathitā. Vighātanti dukkhaṃ.

4-5. Paṭhamasāriputtasuttādivaṇṇanā

1000-1001. Catuttha uttānameva. Pañcame sotāpattiyaṅganti sotāpattiyā pubbabhāgapaṭilābhaṅgaṃ. Buddhe aveccappasādādayo pana paṭiladdhaguṇā sotāpannassa aṅgā nāma, tepi pana sotāpattiyaṅganti āgatā. Tatrāyaṃ dvinnampi vacanattho – sappurise sevanto bhajanto payirupāsanto dhammaṃ suṇanto yoniso manasikaronto dhammānudhammaṃ pubbabhāgapaṭipadaṃ paṭipajjanto sotāpattiṃ paṭilabhatīti sappurisasaṃsevādayo sotāpattiatthāya aṅganti sotāpattiyaṅgaṃ nāma, itare paṭhamamaggasaṅkhātāya sotāpattiyā aṅgantipi sotāpattiyaṅgaṃ, paṭividdhasotāpattimaggassa sotāpattimaggo aṅgantipi sotāpattiyaṅgaṃ.

  1. Thapatisuttavaṇṇanā

  2. Chaṭṭhe sādhuke paṭivasantīti sādhukanāmake attano bhogagāmake vasanti. Tesu isidatto sakadāgāmī, purāṇo sotāpanno sadārasantuṭṭho. Magge purisaṃ ṭhapesunti tesaṃ kira gāmadvārena bhagavato gamanamaggo. Tasmā 『『bhagavā kāle vā akāle vā amhākaṃ suttānaṃ vā pamattānaṃ vā gaccheyya, atha passituṃ na labheyyāmā』』ti maggamajjhe purisaṃ ṭhapesuṃ.

Anubandhiṃsūti na dūratova piṭṭhito piṭṭhito anubandhiṃsu, bhagavā pana sakaṭamaggassa majjhe jaṅghamaggena agamāsi, itare ubhosu passesu anugacchantā agamaṃsu. Maggā okkammāti buddhānañhi kenaci saddhiṃ gacchantānaṃyeva paṭisanthāraṃ kātuṃ vaṭṭati kenaci saddhiṃ ṭhitakānaṃ , kenaci saddhiṃ divasabhāgaṃ nisinnānaṃ. Tasmā bhagavā cintesi – 『『imehi me saddhiṃ gacchantassa paṭisanthāraṃ kātuṃ ayuttaṃ, ṭhitakenapi kātuṃ na yuttaṃ, ime hi mayhaṃ sāsane sāmino āgataphalā. Imehi saddhiṃ nisīditvāva divasabhāgaṃ paṭisanthāraṃ karissāmī』』ti maggā okkamma yena aññataraṃ rukkhamūlaṃ tenupasaṅkami.

Paññatte āsane nisīdīti te kira chattupāhanaṃ kattaradaṇḍaṃ pādabbhañjanatelādīni ceva aṭṭhavidhañca pānakaṃ sarabhapādapallaṅkañca gāhāpetvā agamaṃsu, ābhataṃ pallaṅkampi paññāpetvā adaṃsu , satthā tasmiṃ nisīdi. Ekamantaṃ nisīdiṃsūti sesāni chattupāhanādīni bhikkhusaṅghassa dethāti vatvā sayampi bhagavantaṃ vanditvā ekamantaṃ nisīdiṃsu.

Sāvatthiyākosalesu cārikaṃ pakkamissatītiādi sabbaṃ majjhimapadesavasenava vuttaṃ. Kasmā? Niyatattā. Bhagavato hi cārikācaraṇampi aruṇuṭṭhāpanampi niyataṃ, majjhimapadeseyeva cārikaṃ carati, majjhimadese aruṇaṃ uṭṭhapetīti niyatattā majjhimadesavasena vuttaṃ. Āsanne no bhagavā bhavissatīti ettha na kevalaṃ āsannattāyeva tesaṃ somanassaṃ hoti, atha kho 『『idāni dānaṃ dātuṃ gandhamālādīhi pūjaṃ kātuṃ dhammaṃ sotuṃ pañhaṃ pucchituṃ labhissāmā』』ti tesaṃ somanassaṃ hoti.

Tasmātiha thapatayo sambādho gharāvāsoti thapatayo yasmā tumhākaṃ mayi dūrībhūte anappakaṃ domanassaṃ, āsanne anappakaṃ somanassaṃ hoti, tasmāpi veditabbametaṃ 『『sambādho gharāvāso』』ti. Gharāvāsassa hi dosena tumhākaṃ evaṃ hoti. Sace pana gharāvāsaṃ pahāya pabbajitā, atha evaṃ vo mayā saddhiṃyeva gacchantānañca āgacchantānañca taṃ na bhaveyyāti imamatthaṃ dīpento evamāha. Tattha sakiñcanasapalibodhaṭṭhena sambādhatā veditabbā. Mahāvāse vasantassapi hi sakiñcanasapalibodhaṭṭhena gharāvāso sambādhova. Rajāpathoti rāgadosamoharajānaṃ āpatho, āgamanaṭṭhānanti attho. Abbhokāsopabbajjāti pabbajjā pana akiñcanaapalibodhaṭṭhena abbhokāso. Caturatanikepi hi gabbhe dvinnaṃ bhikkhūnaṃ pallaṅkena pallaṅkaṃ ghaṭetvā nisinnānampi akiñcanaapalibodhaṭṭhena pabbajjā abbhokāso nāma hoti. Alañca pana vo thapatayo appamādāyāti evaṃ sambādhe gharāvāse vasantānaṃ tumhākaṃ appamādameva kātuṃ yuttanti attho.

Ekaṃ purato ekaṃ pacchato nisīdāpemāti te kira dvepi janā sabbālaṅkārapaṭimaṇḍitesu dvīsu nāgesu tā itthiyo evaṃ nisīdāpetvā rañño nāgaṃ majjhe katvā ubhosu passesu gacchanti, tasmā evamāhaṃsu. Nāgopi rakkhitabboti yathā kiñci visevitaṃ na karoti, evaṃ rakkhitabbo hoti. Tāpi bhaginiyoti yathā pamādaṃ nāpajjanti, evaṃ rakkhitabbā honti. Attāpīti sitahasitakathitavipekkhitādīni akarontehi attāpi rakkhitabbo hoti. (Tehi tathā karontehi na attāpi rakkhitabbo hoti). Tathā karonto hi 『『sāmidubbho eso』』ti niggahetabbo hoti. Tasmātiha thapatayoti yasmā tumhe rājā niccaṃ rājabhaṇḍaṃ paṭicchāpeti, tasmāpi sambādho gharāvāso rajāpatho. Yasmā pana paṃsukūlikabhikkhuṃ evaṃ paṭicchāpento natthi, tasmā abbhokāso pabbajjā. Evaṃ sabbatthāpi alañca pana vo thapatayo appamādāya appamādameva karothāti dasseti.

Muttacāgoti vissaṭṭhacāgo. Payatapāṇīti āgatāgatānaṃ dānatthāya dhotahattho. Vossaggaratoti vossaggasaṅkhāte cāge rato. Yācayogoti yācitabbakayutto. Dānasaṃvibhāgaratoti dānena ceva appamattakampi kiñci laddhā tatopi saṃvibhāge rato. Appaṭivibhattanti 『『idaṃ amhākaṃ bhavissati, idaṃ bhikkhūna』』nti evaṃ akatavibhāgaṃ, sabbaṃ dātabbameva hutvā ṭhitanti attho.

  1. Veḷudvāreyyasuttavaṇṇanā

  2. Sattame veḷudvāranti gāmadvāre paveṇiāgatassa veḷugacchassa atthitāya evaṃladdhanāmo gāmo. Attupanāyikanti attani upanetabbaṃ. Samphabhāsenāti amantabhāsena. Samphappalāpabhāsenāti samphappalāpasambhāsena niratthakena aññāṇavacanenāti attho.

8-9. Paṭhamagiñjakāvasathasuttādivaṇṇanā

1004-5. Aṭṭhame ñātiketi ekaṃ taḷākaṃ nissāya dvinnaṃ cūḷapitimahāpitiputtānaṃ dve gāmā, tesu ekasmiṃ gāmake. Giñjakāvasatheti iṭṭhakāmaye āvasathe. Orambhāgiyānanti heṭṭhābhāgiyānaṃ, kāmabhaveyeva paṭisandhiggāhāpakānanti attho. Oranti laddhanāmehi vā tīhi maggehi pahātabbānītipi orambhāgiyāni. Tattha kāmacchando byāpādoti imāni dve samāpattiyā vā avikkhambhitāni maggena vā asamucchinnāni nibbattivasena uddhaṃ bhāgaṃ rūpabhavaṃ arūpabhavaṃ vā gantuṃ na denti. Sakkāyadiṭṭhiādīni tīṇi tattha nibbattampi ānetvā puna idheva nibbattāpentīti sabbānipi orambhāgiyāneva. Anāvattidhammoti paṭisandhivasena anāgamanasabhāvo.

Rāgadosamohānaṃtanuttāti ettha kadāci uppattiyā ca pariyuṭṭhānamandatāya cāti dvedhāpi tanubhāvo veditabbo. Sakadāgāmissa hi puthujjanānaṃ viya abhiṇhaṃ rāgādayo na uppajjanti, kadāci karahaci uppajjanti. Uppajjamānā ca na puthujjanānaṃ viya bahalabahalā uppajjanti, makkhipattaṃ viya tanukā uppajjanti. Dīghabhāṇakatipiṭakamahāsīvatthero panāha – 『『yasmā sakadāgāmissa puttadhītaro honti, orodhā ca honti, tasmā bahalā kilesā. Idaṃ pana bhavatanukavasena kathita』』nti. Taṃ aṭṭhakathāyaṃ 『『sotāpannassa satta bhave ṭhapetvā aṭṭhame bhave bhavatanukaṃ natthi, sakadāgāmissa dve bhave ṭhapetvā pañcasu bhavesu bhavatanukaṃ natthi, anāgāmissa rūpārūpabhavaṃ ṭhapetvā kāmabhave bhavatanukaṃ natthi, khīṇāsavassa kismiñci bhave bhavatanukaṃ natthī』』ti vuttattā paṭikkhittaṃ hoti.

Imaṃlokanti imaṃ kāmāvacaralokaṃ sandhāya vuttaṃ. Ayañhettha adhippāyo – sace hi manussesu sakadāgāmiphalaṃ patto devesu nibbattitvā arahattaṃ sacchikaroti, iccetaṃ kusalaṃ. Asakkonto pana avassaṃ manussalokaṃ āgantvā sacchikaroti. Devesu sakadāgāmiphalaṃ pattopi sace manussesu nibbattitvā arahattaṃ sacchikaroti, iccetaṃ kusalaṃ. Asakkonto pana avassaṃ devalokaṃ gantvā sacchikarotīti.

Vinipatanaṃ vinipāto, nāssa vinipāto dhammoti avinipātadhammo, catūsu apāyesu avinipātanasabhāvoti attho. Niyatoti dhammaniyāmena niyato. Sambodhiparāyaṇoti uparimaggattayasaṅkhātā sambodhi paraṃ ayanaṃ assa gati paṭisaraṇaṃ avassaṃ pattabbāti sambodhiparāyaṇo. Vihesāvesāti tesaṃ tesaṃ ñāṇagatiṃ ñāṇūpapattiṃ ñāṇābhisamparāyaṃ olokentassa kāyakilamathova esa, ānanda, tathāgatassāti dīpeti. Cittavihesā pana buddhānaṃ natthi.

Dhammādāsanti dhammamayaṃ ādāsaṃ. Yenāti yena dhammādāsena samannāgato. Khīṇāpāyaduggativinipātoti idaṃ nirayādīnaṃyeva vevacanavaseneva vuttaṃ. Nirayādayo hi vaḍḍhisaṅkhātato ayato apetattā apāyo, dukkhassa gati paṭisaraṇanti. Duggati, dukkaṭakārino ettha vivasā nipatantīti vinipāto. Navamaṃ uttānameva.

  1. Tatiyagiñjakāvasathasuttavaṇṇanā

  2. Dasame paropaññāsāti atirekapaññāsa. Sādhikanavutīti atirekanavuti. Chātirekānīti chahi adhikāni. So kira gāmo kiñcāpi nātimahā ahosi, ariyasāvakā panettha bahū. Tattha tattha ahivātarogena ekappahāreneva catuvīsati pāṇasatasahassāni kālamakaṃsu, tesu ariyasāvakā ettakā nāma ahesuṃ. Sesaṃ sabbattha uttānamevāti.

Veḷudvāravaggo paṭhamo.

  1. Rājakārāmavaggo

  2. Sahassabhikkhunisaṅghasuttavaṇṇanā

  3. Dutiyassa paṭhame rājakārāmeti raññā kāritattā evaṃ laddhanāme ārāme, taṃ raññā pasenadikosalena kataṃ. Paṭhamabodhiyaṃ kira lābhaggayasaggapattaṃ satthāraṃ disvā titthiyā cintayiṃsu – 『『samaṇo gotamo lābhaggayasaggapatto, na kho panesa aññaṃ kiñci sīlaṃ vā samādhiṃ vā nissāya evaṃ lābhaggayasaggapatto. Bhūmisīsaṃ pana tena gahitaṃ, sace mayampi jetavanasamīpe ārāmaṃ kārāpetuṃ sakkuṇeyyāma, lābhaggayasaggapattā bhaveyyāmā』』ti. Te attano attano upaṭṭhāke samādapetvā satasahassamatte kahāpaṇe labhitvā te ādāya rañño santikaṃ agamaṃsu. Rājā 『『kiṃ eta』』nti? Pucchi. Mayaṃ jetavanasamīpe titthiyārāmaṃ karoma, sace samaṇo gotamo vā samaṇassa gotamassa sāvakā vā āgantvā vāressanti, vāretuṃ mā adatthāti lañjaṃ adaṃsu. Rājā lañjaṃ gahetvā 『『gacchatha kārethā』』ti āha.

Te gantvā, attano upaṭṭhākehi dabbasambhāre āharāpetvā, thambhussāpanādīni karontā, uccāsaddā mahāsaddā ekakolāhalaṃ akaṃsu. Satthā gandhakuṭito nikkhamma pamukhe ṭhatvā 『『ke pana te, ānanda, uccāsaddā mahāsaddā kevaṭṭā maññe macchavilope』』ti?, Pucchi. Titthiyā, bhante , jetavanasamīpe titthiyārāmaṃ karontīti. Ānanda, ime sāsanena paṭiviruddhā bhikkhusaṅghassa aphāsuvihāraṃ karissanti, rañño ārocetvā vārāpehīti.

Thero bhikkhusaṅghena saddhiṃ gantvā rājadvāre aṭṭhāsi. Rañño 『『therā, deva, āgatā』』ti nivedayiṃsu. Rājā lañjassa gahitattā na nikkhami. Therā gantvā satthu ārocayiṃsu. Satthā sāriputtamoggallāne pesesi. Rājā tesampi dassanaṃ na adāsi. Te āgantvā satthu ārocayiṃsu 『『na, bhante, rājā nikkhanto』』ti. Satthā taṅkhaṇaṃyeva byākāsi – 『『attano rajje ṭhatvā kālaṃ kātuṃ na labhissatī』』ti.

Dutiyadivase ca sāmaṃyeva bhikkhusaṅghaparivāro gantvā rājadvāre aṭṭhāsi. Rājā 『『satthā āgato』』ti sutvā nikkhamitvā, nivesanaṃ pavesetvā, sārapallaṅke nisīdāpetvā, yāgukhajjakaṃ adāsi. Satthā paribhuttayāgukhādanīyo 『『yāva bhattaṃ niṭṭhāti, tāva satthu santike nisīdissāmī』』ti āgantvā nisinnaṃ rājānaṃ 『『tayā, mahārāja, idaṃ nāma kata』』nti avatvā, 『『kāraṇeneva naṃ saññāpessāmī』』ti idaṃ atītakāraṇaṃ āhari – mahārāja, pabbajite nāma aññamaññaṃ yujjhāpetuṃ na vaṭṭati. Atītepi isayo aññamaññaṃ yujjhāpetvā saha raṭṭhena rājā samuddaṃ paviṭṭhoti. Kadā bhagavāti?

Atīte, mahārāja, bharuraṭṭhe bharurājā nāma rajjaṃ kāreti. Pañcasatā pañcasatā dve isigaṇā pabbatapādato loṇambilasevanatthāya bharunagaraṃ gantvā nagarassa avidūre dve rukkhā atthi, paṭhamaṃ āgato isigaṇo ekassa rukkhassa mūle nisīdi, pacchāgatopi ekassāti. Te yathābhirantaṃ viharitvā pabbatapādaṃ eva agamaṃsu. Te puna āgacchantāpi attano rukkhamūleyeva nisīdanti. Addhāne gacchante eko rukkho sukkhi, tasmiṃ sukkhe āgatā tāpasā 『『ayaṃ rukkho mahā, amhākampi tesampi pahossatī』』ti itaresaṃ rukkhamūlassa ekapadese nisīdiṃsu. Te pacchā āgacchantā rukkhamūlaṃ apavisitvā bahi ṭhitāva 『『kasmā tumhe ettha nisīdathā』』ti āhaṃsu. Ācariyā amhākaṃ rukkho sukkho, ayaṃ rukkho mahā, tumhepi pavisatha, tumhākampi amhākampi pahossatīti. Te 『『na mayaṃ pavisāma, nikkhamatha tumhe』』ti kathaṃ vaḍḍhetvā 『『na tumhe attanova manena nikkhamissathā』』ti hatthādīsu gahetvā nikkaḍḍhiṃsu. Te 『『hotu sikkhāpessāma ne』』ti iddhiyā sovaṇṇamayāni dve cakkāni rajatamayañca akkhaṃ māpetvā pavaṭṭentā rājadvāraṃ agamiṃsu. Rañño 『『evarūpaṃ, deva, tāpasā paṇṇākāraṃ gahetvā ṭhitā』』ti nivedayiṃsu. Rājā tuṭṭho 『『pakkosathā』』ti te pakkosāpetvā 『『mahākammaṃ tumhehi kataṃ, atthi vo kiñci mayā kattabba』』nti āha. Āma, mahārāja, amhākaṃ nisinnaṭṭhānaṃ ekarukkhamūlaṃ atthi, taṃ aññehi isīhi gahitaṃ, taṃ no dāpehīti. Rājā purise pesetvā tāpase nikkaḍḍhāpesi.

Te bahi ṭhitā 『『kiṃ nu kho datvā labhiṃsū』』ti olokayamānā 『『idaṃ nāmā』』ti disvā 『『mayampi lañjaṃ datvā puna gaṇhissāmā』』ti iddhiyā sovaṇṇamayaṃ rathapañjaraṃ māpetvā ādāya agamaṃsu. Rājā disvā tuṭṭho – 『『kiṃ, bhante, kātabba』』nti?, Āha. Mahārāja amhākaṃ rukkhamūle añño isigaṇo nisinno, taṃ no rukkhamūlaṃ dāpehīti. Rājā purise pesetvā te nikkaḍḍhāpesi. Tāpasā aññamaññaṃ kalahaṃ katvā, 『『ananucchavikaṃ amhehi kata』』nti vippaṭisārino hutvā pabbatapādameva agamaṃsu. Tato devatā 『『ayaṃ rājā dvinnaṃ isigaṇānaṃ hatthato lañjaṃ gahetvā aññamaññaṃ kalahaṃ kārāpesī』』ti kujjhitvā mahāsamuddaṃ ubbaṭṭetvā tassa rañño vijitaṃ yojanasahassamattaṭṭhānaṃ samuddameva akaṃsūti.

『『Isīnamantaraṃ katvā, bharurājāti me sutaṃ;

Ucchinno saha raṭṭhehi, sa rājā vibhavaṅgato』』ti. (jā. 1.2.125) –

Evaṃ bhagavatā imasmiṃ atīte dassite yasmā buddhānaṃ nāma kathā okappaniyā hoti, 『『tasmā rājā attano kiriyaṃ sallakkhetvā anupadhāretvā mayā akattabbaṃ kammaṃ kata』』nti 『『gacchatha, bhaṇe, titthiye nikkaḍḍhathā』』ti nikkaḍḍhāpetvā cintesi – 『『mayā kārito vihāro nāma natthi, tasmiṃyeva ṭhāne vihāraṃ kāressāmī』』ti tesaṃ dabbasambhārepi adatvā vihāraṃ kāresi. Taṃ sandhāyetaṃ vuttaṃ.

2-3. Brāhmaṇasuttādivaṇṇanā

1008-9. Dutiye udayagāmininti attano samaye vaḍḍhigāminiṃ. Maraṇaṃ āgameyyāsīti maraṇaṃ iccheyyāsi, pattheyyāsi vā. Tatiyaṃ uttānameva.

  1. Duggatibhayasuttavaṇṇanā

  2. Catutthe sabbaduggatibhayaṃ samatikkantoti manussadobhaggaṃ paṭikkhittaṃ.

  3. Duggativinipātabhayasuttavaṇṇanā

  4. Pañcame sabbaduggativinipātabhayaṃ samatikkantoti manussadobhaggena saddhiṃ cattāro apāyā paṭikkhittā.

  5. Paṭhamamittāmaccasuttavaṇṇanā

  6. Chaṭṭhe mittāti aññamaññassa gehe āmisaparibhogavasena vohāramittā. Amaccāti āmantanapaṭimantanairiyāpathādīsu ekato pavattakiccā. Ñātīti sassusasurapakkhikā. Sālohitāti samānalohitā bhātibhaginimātulādayo.

  7. Dutiyamittāmaccasuttavaṇṇanā

  8. Sattame aññathattaṃ nāma pasādaññathattaṃ bhāvaññathattaṃ gatiaññathattaṃ lakkhaṇaññathattaṃ vipariṇāmaññathattanti anekavidhaṃ. Tattha mahābhūtesu bhāvaññathattaṃ adhippetaṃ. Suvaṇṇādibhāvena hi ghanasaṇṭhitāya pathavidhātuyā vilīyitvā udakabhāvaṃ āpajjamānāya purimabhāvo vigacchati, bhāvaññathattaṃ paññāyati. Lakkhaṇaṃ pana na vigacchati, kakkhaḷalakkhaṇāva hoti. Ucchurasādibhāvena ca yūsākārasaṇṭhitāya āpodhātuyā sussitvā ghanapathavibhāvaṃ āpajjamānāya purimabhāvo vigacchati, bhāvaññathattaṃ paññāyati. Lakkhaṇaṃ pana na vigacchati, ābandhanalakkhaṇāva hoti. Tatridaṃ aññathattanti ettha pana gatiaññathattaṃ adhippetaṃ, tañhi ariyasāvakassa natthi. Pasādaññathattampi natthiyeva, idha pana pasādaphalaṃ pakāsetuṃ gatiaññathattameva dassitaṃ. Sesaṃ sabbattha uttānamevāti.

Rājakārāmavaggo dutiyo.

  1. Saraṇānivaggo

1-2. Paṭhamamahānāmasuttādivaṇṇanā

1017-18. Tatiyassa paṭhame iddhanti telamadhuphāṇitādīhi samiddhaṃ. Phītanti hatthūpagasīsūpagagīvūpagādialaṅkāravasena supupphitaṃ. Ākiṇṇamanussanti nirantaramanussaṃ. Sambādhabyūhanti byūhā vuccanti avinibbiddharacchāyo, yā paviṭṭhamaggeneva niggacchanti, tā sambādhā byūhā bahukā etthāti sambādhabyūhaṃ. Imināpi nagarassa ghanavāsameva dīpeti. Bhantenāti ito cito ca paribbhamantena uddhatacārinā. Dutiyaṃ uttānameva.

  1. Godhasakkasuttavaṇṇanā

  2. Tatiye bhagavāva etaṃ jāneyya etehi dhammehi samannāgataṃ vā asamannāgataṃ vāti idaṃ so sakko tīhi dhammehi samannāgatassa puggalassa sotāpannabhāvaṃ, catūhi vā dhammehi samannāgatassa sotāpannabhāvaṃ bhagavāva jānātīti adhippāyena āha.

Kocideva dhammasamuppādo uppajjeyyāti kiñcideva kāraṇaṃ uppajjeyya. Ekato assa bhagavā, ekato bhikkhusaṅghoti yasmiṃ kāraṇe uppanne bhagavā bhikkhusaṅghena nānāladdhiko hutvā ekaṃ vādaṃ vadanto ekato assa, bhikkhusaṅghopi ekaṃ vadanto ekatoti attho. Tenevāhanti yaṃ vādaṃ tumhe vadetha, tamevāhaṃ gaṇheyyanti. Nanu ca ariyasāvakassa ratanattaye pasādanānattaṃ natthi, atha kasmā esa evamāhāti? Bhagavato sabbaññutāya. Evañhissa hoti 『『bhikkhusaṅgho attano asabbaññutāya ajānitvāpi katheyya, satthu pana aññāṇaṃ nāma natthī』』ti. Tasmā evamāha. Aññatra kalyāṇā aññatra kusalāti kalyāṇameva kusalameva vadāmi, na kalyāṇakusalavimuttanti. Apicassa anavajjanadoso esoti.

  1. Paṭhamasaraṇānisakkasuttavaṇṇanā

  2. Catutthe idha mahānāma ekacco puggaloti idaṃ na kevalaṃ saraṇāni eva apāyato mutto, imepi puggalā muttāti dassetuṃ āraddhaṃ. Mattaso nijjhānaṃ khamantīti pamāṇena ca olokanaṃ khamanti. Iminā dhammānusārimaggaṭṭhapuggalaṃ dasseti. Agantā nirayanti maggaṭṭhapuggalo hi apāyato parimuttoti vā parimuccissatīti vā vattuṃ na vaṭṭati, parimuccatīti pana vattuṃ vaṭṭati. Yasmā ca parimuccati, tasmā gantā nāma na hotīti, 『『agantā』』ti vutto, na gacchatīti attho. Saddhāmattaṃ pemamattanti iminā saddhānusārimaggaṭṭhapuggalaṃ dasseti. Mahāsālāti samīpe ṭhiteva cattāro mahāsārarukkhe dassento āha. Maraṇakāle sikkhaṃ samādiyīti maraṇasamaye tīsu sikkhāsu paripūrakārī ahosīti dasseti.

  3. Dutiyasaraṇānisakkasuttavaṇṇanā

  4. Pañcame dukkhettanti visamakhettaṃ. Dubbhūmanti ūsarabhūmiṃ loṇūpahataṃ. Khaṇḍānīti paribhinnāni. Pūtīnīti udakena temetvā pūtibhāvaṃ āpannāni. Vātātapahatānīti vātātapena hatattā nirojabhāvaṃ gatāni. Asārādānīti anādinnasārāni agahitasārāni. Asukhasayitānīti na koṭṭhādīsu pakkhipitvā suṭṭhu ṭhapitāni. Sukhasayitānīti ṭhapitaṭṭhānato cattāro māse acalitāni.

  5. Paṭhamaanāthapiṇḍikasuttavaṇṇanā

  6. Chaṭṭhe ṭhānaso vedanā paṭippassambheyyāti khaṇena vedanā paṭippassambheyya. Micchāñāṇenāti micchāpaccavekkhaṇena micchāvimuttiyāti aniyyānikavimuttiyā. Tasmā saddhañca sīlañcāti gāthā vuttatthā eva. Yatra hi nāmāti yo nāma.

  7. Dutiyaanāthapiṇḍikasuttavaṇṇanā

  8. Sattame samparāyikaṃ maraṇabhayanti samparāyahetukaṃ maraṇabhayaṃ gihisāmīcikānīti gihīnaṃ anucchavikāni. Sesaṃ sabbattha uttānamevāti.

Saraṇānivaggo tatiyo.

  1. Puññābhisandavaggo

  2. Paṭhamapuññābhisandasuttavaṇṇanā

  3. Catutthassa paṭhame puññābhisandā kusalābhisandāti puññanadiyo kusalanadiyo. Sukhassāhārāti sukhassa paccayā.

  4. Paṭhamadevapadasuttavaṇṇanā

  5. Catutthe devapadānīti devānaṃ ñāṇena, devassa vā ñāṇena akkantapadāni. Visuddhiyāti visujjhanatthāya. Pariyodapanāyāti puriyodapanatthāya jotanatthāya. Imasmiṃ sutte cattāropi phalaṭṭhapuggalā visuddhaṭṭhena devā nāma jātā.

  6. Vassasuttavaṇṇanā

  7. Aṭṭhame pāraṃgantvāti pāraṃ vuccati nibbānaṃ, taṃ patvāti attho. Āsavānaṃ khayāya saṃvattantīti na paṭhamaṃ nibbānaṃ gantvā pacchā saṃvattanti, gacchamānā eva saṃvattanti. Desanā pana evaṃ katā.

  8. Nandiyasakkasuttavaṇṇanā

  9. Dasame divā pavivekāya rattiṃ paṭisallānāyāti divā pavivekatthāya rattiṃ paṭisallānatthāya . Dhammā na pātubhavantīti samathavipassanā dhammā na uppajjanti. Sesaṃ sabbattha uttānamevāti.

Puññābhisandavaggo catuttho.

  1. Sagāthakapuññābhisandavaggo

  2. Paṭhamaabhiasandasuttavaṇṇanā

  3. Pañcamassa paṭhame asaṅkhyeyyoti āḷhakagaṇanāya asaṅkhyeyyo, yojanavasena panassa saṅkhyā atthi. Bahubheravanti saviññāṇakaaviññāṇakānaṃ bheravārammaṇānaṃ vasena bahubheravaṃ. Puthūti bahu. Savantīti sandamānā. Upayantīti upagacchanti.

  4. Dutiyaabhisandasuttavaṇṇanā

  5. Dutiye yatthimā mahānadiyo saṃsandanti samentīti yasmiṃ saṃbhajje etā mahānadiyo ekībhavanti, nirantarā bhavantīti attho.

  6. Tatiyaabhisandasuttavaṇṇanā

  7. Tatiye puññakāmoti puññatthiko. Kusale patiṭṭhitoti maggakusale patiṭṭhito. Bhāveti maggaṃ amatassa pattiyāti nibbānassa pāpuṇanatthaṃ arahattamaggaṃ bhāveti. Dhammasārādhigamoti dhammasāro vuccati ariyaphalaṃ dhammasāro, adhigamo assāti dhammasārādhigamo, adhigataphaloti attho. Khaye ratoti kilesakkhaye rato.

  8. Paṭhamamahaddhanasuttavaṇṇanā

  9. Catutthe aḍḍho mahaddhanoti sattavidhena ariyadhanena aḍḍho ceva mahaddhano ca. Teneva bhogena mahābhogo. Sesaṃ sabbattha uttānamevāti.

Sagāthakapuññābhisandavaggo pañcamo.

  1. Sappaññavaggo

  2. Vassaṃvuttasuttavaṇṇanā

  3. Chaṭṭhassa dutiye ayamadhippāyo – sotāpanno bhikkhu ettakena vosānaṃ anāpajjitvā tāneva indriyabalabojjhaṅgāni samodhānetvā vipassanaṃ vaḍḍhetvā sakadāgāmimaggaṃ pāpuṇissati, sakadāgāmī anāgāmimaggaṃ, anāgāmī arahattamagganti imamatthaṃ sandhāya bhagavatā imasmiṃ sutte sāsane tanti paveṇī kathitāti.

  4. Dhammadinnasuttavaṇṇanā

  5. Tatiye dhammadinnoti sattasu janesu eko. Buddhakālasmiñhi dhammadinno upāsako, visākho upāsako, uggo gahapati, citto gahapati, hatthako āḷavako, cūḷaanāthapiṇḍiko, mahāanāthapiṇḍikoti ime satta janā pañcasataupāsakaparivārā ahesuṃ. Etesu esa aññataro.

Gambhīrāti dhammagambhīrā sallasuttādayo. Gambhīratthāti atthagambhīrā cetanāsuttantādayo. Lokuttarāti lokuttaratthadīpakā asaṅkhatasaṃyuttādayo. Suññatappaṭisaṃyuttāti sattasuññatādīpakā khajjanikasuttantādayo. Upasampajja viharissāmāti paṭilabhitvā viharissāma. Evañhi vo, dhammadinna, sikkhitabbanti evaṃ tumhehi candopamapaṭipadaṃ rathavinītapaṭipadaṃ moneyyapaṭipadaṃ mahāariyavaṃsapaṭipadaṃ pūrentehi sikkhitabbaṃ. Iti satthā imesaṃ upāsakānaṃ asayhabhāraṃ āropesi. Kasmā ? Ete kira na attano bhūmiyaṃ ṭhatvā ovādaṃ yāciṃsu, avisesena pana sabbabhāraṃ ukkhipituṃ samatthā viya 『『ovadatu no, bhante, bhagavā』』ti yāciṃsu. Tena tesaṃ satthā asayhabhāraṃ āropento evamāha. Na kho netanti na kho etaṃ. Nakāro panettha byañjanasandhimattamevāti veditabbo. Tasmāti yasmā idāni attano bhūmiyaṃ ṭhatvā ovādaṃ yācatha, tasmā.

  1. Gilānasuttavaṇṇanā

  2. Catutthe na kho panetanti na kho amhehi etaṃ. Sappañño upāsakoti sotāpanno adhippeto. Assāsanīyehi dhammehīti assāsakarehi dhammehi. Assāsatāyasmāti assāsatu āyasmā. Mārisoti maraṇapaṭibaddho. Maraṇadhammoti maraṇasabhāvo. Adhimocehīti ṭhapehi. Adhimocitanti ṭhapitaṃ. Evaṃvimuttacittassāti evaṃ arahattaphalavimuttiyā vimuttacittassa. Yadidaṃ vimuttiyā vimuttanti yaṃ idaṃ vimuttiṃ ārabbha vimuttiyā nānākaraṇaṃ vattabbaṃ siyā, na taṃ vadāmi. Bhikkhusaṅghassa hi cetiyaṅgaṇabodhiyaṅgaṇavattesu ceva asītikkhandhakavattesu cāti āgamanīyaguṇesu pamāṇaṃ nāma natthi, paṭividdhe pana magge vā phale vā upāsakānañca bhikkhūnañca nānākaraṇaṃ natthi.

  3. Paññāpaṭilābhasuttavaṇṇanā

  4. Navame paññāpaṭilābhāya saṃvattantīti ettha satta sekkhā paññaṃ paṭilabhanti nāma, khīṇāsavo paṭiladdhapañño nāmāti veditabbo. Parato paññābuddhiyātiādīsupi eseva nayo. Sesaṃ sabbattha uttānamevāti.

Sappaññavaggo chaṭṭho.

  1. Mahāpaññavaggo

  2. Mahāpaññāsuttavaṇṇanā

  3. Sattame mahāpaññatāya saṃvattantītiādīsu 『『mahante atthe pariggaṇhātīti mahāpaññā』』tiādinā paṭisambhidāyaṃ (paṭi. ma. 2.4) vuttanayeneva sabbattha sabbapadesu attho veditabbo. Sesaṃ sabbattha uttānamevāti.

Sotāpattisaṃyuttavaṇṇanā niṭṭhitā.

  1. Saccasaṃyuttaṃ

  2. Samādhivaggo

  3. Samādhisuttavaṇṇanā

  4. Saccasaṃyuttassa paṭhame samādhiṃ, bhikkhaveti te kira bhikkhū cittekaggatāya parihāyanti, atha nesaṃ satthā – 『『evamete cittekaggataṃ labhitvā, kammaṭṭhānaṃ vaḍḍhetvā, visesaṃ pāpuṇissantī』』ti imaṃ desanaṃ ārabhi. Tasmātiha, bhikkhave, 『『idaṃ dukkha』』nti yogo karaṇīyoti ettha yathābhūtādivasena kāraṇacchedo veditabbo. Idañhi vuttaṃ hoti – bhikkhave, yasmā samāhito bhikkhu cattāri saccāni yathābhūtaṃ pajānāti, tasmā tumhehi ca samāhitehi catunnaṃ saccānaṃ yathābhūtaṃ pajānanatthāya 『『idaṃ dukkha』』nti yogo karaṇīyo. Tathā yasmā cattāri saccāni tathāgatasseva pātubhāvā pākaṭāni honti, yasmā ca tathāgatena suvibhattāni, yasmā ca tesu aparimāṇā vaṇṇā aparimāṇāni padabyañjanāni, yasmā ca tesaṃ appaṭividdhattā vaṭṭaṃ vaḍḍhati, tesaṃ paṭividdhakālato paṭṭhāya na vaḍḍhati, tasmā 『『evaṃ no vaṭṭaṃ na vaḍḍhissatī』』ti tumhehi 『『idaṃ dukkha』』nti yogo karaṇīyo.

  5. Paṭisallānasuttavaṇṇanā

  6. Dutiyaṃ kāyavivekavikalānaṃ kāyavivekapaṭilābhatthāya vuttaṃ.

  7. Paṭhamakulaputtasuttādivaṇṇanā

1073-75. Tatiye abhisamayāyāti abhisamayatthāya. Samaṇabrāhmaṇāti cettha sāsanāvacarā adhippetā. Tathā catutthapañcamesu, tena tena abhilāpena bujjhanakānaṃ pana ajjhāsayenetāni vuttāni.

  1. Dutiyasamaṇabrāhmaṇasuttavaṇṇanā

  2. Chaṭṭhe abhisambuddhaṃ pakāsesunti abhisambuddho ahanti evaṃ attānaṃ abhisambuddhaṃ pakāsayiṃsu. Imasmiñhi sutte sabbaññubuddhā ca samaṇagahaṇena gahitā.

  3. Tiracchānakathāsuttavaṇṇanā

  4. Dasame anekavihitanti anekavidhaṃ. Tiracchānakathanti aniyyānikattā saggamokkhamaggānaṃ tiracchānabhūtaṃ kathaṃ. Rājakathantiādīsu rājānaṃ ārabbha 『『mahāsammato mandhātā dhammāsoko evaṃ mahānubhāvo』』tiādinā nayena pavattakathā rājakathā. Esa nayo corakathādīsu. Tesu 『『asuko rājā abhirūpo dassanīyo』』tiādinā nayena gehasitakathāva tiracchānakathā hoti. 『『Sopi nāma evaṃ mahānubhāvo khayaṃ gato』』ti evaṃ pavattā pana kammaṭṭhānabhāve tiṭṭhati. Coresupi 『『mūladevo evaṃ mahānubhāvo meghamālo evaṃ mahānubhāvo』』ti tesaṃ kammaṃ paṭicca 『『aho sūrā』』ti gehasitakathāva tiracchānakathā. Yuddhepi bhāratayuddhādīsu 『『asukena asuko evaṃ mārito evaṃ viddho』』ti kāmassādavaseneva kathā tiracchānakathā, 『『tepi nāma khayaṃ gatā』』ti evaṃ pavattā pana sabbattha kammaṭṭhānameva hoti. Apica annādīsu 『『evaṃ vaṇṇavantaṃ gandhavantaṃ rasavantaṃ phassasampannaṃ khādimha bhuñjimha pivimha paribhuñjimhā』』ti kāmassādavasena kathetuṃ na vaṭṭati. Sātthakaṃ pana katvā 『『pubbe evaṃ vaṇṇādisampannaṃ annaṃ pānaṃ vatthaṃ sayanaṃ mālaṃ gandhaṃ vilepanaṃ sīlavantānaṃ adamha, cetiye pūjaṃ akarimhā』』ti kathetuṃ vaṭṭati.

Ñātikathādīsupi 『『amhākaṃ ñātakā sūrā samatthā』』ti vā, 『『pubbe mayaṃ evaṃ vicitrehi yānehi vicarimhā』』ti vā assādavasena vattuṃ na vaṭṭati. Sātthakaṃ pana katvā 『『tepi no ñātakā khayaṃ gatā』』ti vā, 『『pubbe mayaṃ evarūpā upāhanā saṅghassa adamhā』』ti vā kathetabbā. Gāmakathādīsupi suniviṭṭhadunniviṭṭhasubhikkhadubbhikkhādivasena vā 『『asukagāmavāsino sūrā samatthā』』ti vā evaṃ assādavasena vattuṃ na vaṭṭati, sātthakaṃ pana katvā 『『saddhā pasannā』』ti vā, 『『khayaṃ gatā』』ti vā vattuṃ vaṭṭati. Nigamanagarajanapadakathāsupi eseva nayo.

Itthikathāpi vaṇṇasaṇṭhānādīni paṭicca assādavasena vattuṃ na vaṭṭati, 『『saddhā pasannā khayaṃ gatā』』ti evameva vaṭṭati. Sūrakathāpi 『『nandimitto nāma yodho sūro ahosī』』ti assādavasena vattuṃ na vaṭṭati, 『『saddho pasanno ahosi, khayaṃ gato』』ti evameva vaṭṭati. Surākathātipi pāṭho. Sāpi cesā surākathā 『『evarūpā nāma surā pītā ratijananī hotī』』ti assādavaseneva na vaṭṭati, ādīnavavasena pana 『『ummattakasaṃvattanikā』』tiādinā nayena vaṭṭati. Visikhākathāpi 『『asukavisikhā suniviṭṭhā dunniviṭṭhā』』ti vā, 『『asukavisikhāya vāsino sūrā samatthā』』ti vā assādavaseneva vattuṃ na vaṭṭati, 『『saddhā pasannā khayaṃ gatā』』ti eccevaṃ vaṭṭati. Kumbhaṭṭhānakathāti udakatitthakathā vuccati, kumbhadāsikathā vā. Sāpi 『『pāsādikā naccituṃ gāyituṃ chekā』』ti assādavasena na vaṭṭati, 『『saddhā pasannā』』tiādinā nayeneva vaṭṭati.

Pubbapetakathāti atītañātikathā. Tattha vattamānañātikathāsadisova vinicchayo. Nānattakathāti purimapacchimakathāhi vimuttā avasesā nānāsabhāvā niratthakakathā. Lokakkhāyikāti 『『ayaṃ loko kena nimmito, asukena nāma nimmito, kāko seto aṭṭhīnaṃ setattā, balākā rattā lohitassa rattattā』』ti evamādikā lokāyatavitaṇḍasallāpakathā. Samuddakkhāyikā nāma 『『kasmā samuddo sāgaro, sāgaradevena khanitattā sāgaro, khato meti hatthamuddāya niveditattā samuddo』』ti evamādikā niratthakasamuddakkhāyikakathā. Iti bhavo iti abhavoti yaṃ vā taṃ vā niratthakakāraṇaṃ vatvā pavattitakathā itibhavābhavakathā. Ettha ca bhavoti sassataṃ, abhavoti ucchedaṃ. Bhavoti vuddhi, abhavoti hāni. Bhavoti kāmasukhaṃ, abhavoti attakilamatho. Iti imāya chabbidhāya itibhavābhavakathāya saddhiṃ bāttiṃsa tiracchānakathā nāma honti. Sesaṃ sabbattha uttānatthamevāti.

Paṭhamo vaggo.

  1. Dhammacakkappavattanavaggo

  2. Dhammacakkappavattanasuttavaṇṇanā

  3. Dutiyassa paṭhame bārāṇasiyanti evaṃnāmake nagare. Isipatane migadāyeti isīnaṃ patanuppatanavasena evaṃladdhanāme migānaṃ abhayadānavasena dinnattā migadāyasaṅkhāte ārāme. Ettha hi uppannuppannā sabbaññuisayo patanti, dhammacakkappavattanatthaṃ nisīdantīti attho. Nandamūlakapabbhārato sattāhaccayena nirodhasamāpattito vuṭṭhitā anotattadahe katamukhadhovanādikiccā ākāsena āgantvā paccekabuddhaisayopettha otaraṇavasena patanti, uposathatthañca anuposathatthañca sannipatanti, gandhamādanaṃ paṭigacchantāpi tatova uppatantīti iminā isīnaṃ patanuppatanavasena taṃ 『『isipatana』』nti vuccati.

Āmantesīti dīpaṅkarapādamūle katābhinīhārato paṭṭhāya pāramiyo pūrento anupubbena pacchimabhave katābhinikkhamano anupubbena bodhimaṇḍaṃ patvā tattha aparājitapallaṅke nisinno mārabalaṃ bhinditvā paṭhamayāme pubbenivāsaṃ anussaritvā majjhimayāme dibbacakkhuṃ visodhetvā pacchimayāmāvasāne dasasahassilokadhātuṃ unnādento sabbaññutaṃ patvā satta sattāhāni bodhimaṇḍe vītināmetvā mahābrahmunā āyācitadhammadesano buddhacakkhunā lokaṃ voloketvā lokānuggahena bārāṇasiṃ gantvā pañcavaggiye saññāpetvā dhammacakkaṃ pavattetukāmo āmantesi.

Dveme, bhikkhave, antāti dve ime, bhikkhave, koṭṭhāsā. Imassa pana padassa saha samudāhārena samudāhāranigghoso heṭṭhā avīciṃ upari bhavaggaṃ patvā dasasahassilokadhātuṃ pattharitvā aṭṭhāsi. Tasmiṃyeva samaye aṭṭhārasakoṭisaṅkhā brahmāno samāgacchiṃsu, pacchimadisāya sūriyo atthameti, pācīnadisāya āsāḷhanakkhattena yutto puṇṇacando uggacchati. Tasmiṃ samaye bhagavā imaṃ dhammacakkappavattanasuttaṃ ārabhanto 『『dveme, bhikkhave, antā』』tiādimāha.

Tattha pabbajitenāti gihisaṃyojanaṃ chinditvā pabbajjupagatena. Na sevitabbāti na vaḷañjetabbā . Yo cāyaṃ kāmesu kāmasukhallikānuyogoti yo ca ayaṃ vatthukāmesu kilesakāmasukhassa anuyogo. Hīnoti lāmako. Gammoti gāmavāsīnaṃ santako. Pothujjanikoti andhabālajanena āciṇṇo. Anariyoti na ariyo na visuddho na uttamo na vā ariyānaṃ santako. Anatthasaṃhitoti na atthasaṃhito, hitasukhāvahakāraṇaṃ anissitoti attho. Attakilamathānuyogoti attano kilamathassa anuyogo, attano dukkhakaraṇanti attho. Dukkhoti kaṇṭakāpassayaseyyādīhi attamāraṇehi dukkhāvaho.

Paññācakkhuṃ karotīti cakkhukaraṇī. Dutiyapadaṃ tasseva vevacanaṃ. Upasamāyāti kilesūpasamatthāya. Abhiññāyāti catunnaṃ saccānaṃ abhijānanatthāya. Sambodhāyāti tesaṃyeva sambujjhanatthāya. Nibbānāyāti nibbānasacchikiriyāya. Sesamettha yaṃ vattabbaṃ siyā, taṃ heṭṭhā tattha tattha vuttameva. Saccakathāpi sabbākāreneva visuddhimagge (visuddhi. 2.529) vitthāritā.

Tiparivaṭṭanti saccañāṇakiccañāṇakatañāṇasaṅkhātānaṃ tiṇṇaṃ parivaṭṭānaṃ vasena tiparivaṭṭaṃ. Ettha hi 『『idaṃ dukkhaṃ ariyasaccaṃ, idaṃ dukkhasamudaya』』nti evaṃ catūsu saccesu yathābhūtaṃ ñāṇaṃ saccañāṇaṃ nāma. Tesuyeva 『『pariññeyyaṃ pahātabba』』nti evaṃ kattabbakiccajānanañāṇaṃ kiccañāṇaṃ nāma. 『『Pariññātaṃ pahīna』』nti evaṃ tassa tassa kiccassa katabhāvajānanañāṇaṃ katañāṇaṃ nāma. Dvādasākāranti tesaṃyeva ekekasmiṃ sacce tiṇṇaṃ tiṇṇaṃ ākārānaṃ vasena dvādasākāraṃ. Ñāṇadassananti etesaṃ tiparivaṭṭānaṃ dvādasannaṃ ākārānaṃ vasena uppannañāṇasaṅkhātaṃ dassanaṃ. Dhammacakkhunti aññattha tayo maggā tīṇi ca phalāni dhammacakkhu nāma honti, idha paṭhamamaggova.

Dhammacakketi paṭivedhañāṇe ceva desanāñāṇe ca. Bodhipallaṅke nisinnassa hi catūsu saccesu uppannaṃ dvādasākāraṃ paṭivedhañāṇampi, isipatane nisinnassa dvādasākārāya saccadesanāya pavattitaṃ desanāñāṇampi dhammacakkaṃ nāma. Ubhayampi hetaṃ dasabalassa ure pavattañāṇameva. Imāya desanāya pakāsentena bhagavatā dhammacakkaṃ pavattitaṃ nāma. Taṃ panetaṃ dhammacakkaṃ yāva aññāsikoṇḍaññatthero aṭṭhārasahi brahmakoṭīhi saddhiṃ sotāpattiphale patiṭṭhāti , tāva naṃ bhagavā pavatteti nāma, patiṭṭhite ca pavattitaṃ nāma. Taṃ sandhāya pavattite ca pana bhagavatā dhammacakke bhummā devā saddamanussāvesuntiādi vuttaṃ.

Tattha bhummāti bhūmaṭṭhakadevatā. Saddamanussāvesunti ekappahāreneva sādhukāraṃ datvā – 『『etaṃ bhagavatā』』tiādīni vadantā anusāvayiṃsu. Obhāsoti sabbaññutaññāṇobhāso. So hi tadā devānaṃ devānubhāvaṃ atikkamitvā virocittha. Aññāsi vata, bho, koṇḍaññoti imassapi udānassa udāhāranigghoso dasasahassilokadhātuṃ pharitvā aṭṭhāsi.

  1. Saṅkāsanasuttavaṇṇanā

  2. Navame aparimāṇā vaṇṇāti appamāṇāni akkharāni. Byañjanāti tesaṃyeva vevacanaṃ, vaṇṇānaṃ vā ekadesā yadidaṃ byañjanā nāma. Saṅkāsanāti vibhattiyo. Ekamekasmiñhi sacce sabbākārena vitthāriyamāne vaṇṇādīnaṃ anto nāma natthi. Tasmā evamāha.

  3. Tathasuttavaṇṇanā

  4. Dasame sabhāvāvijahanaṭṭhena tathaṃ. Dukkhañhi dukkhameva vuttaṃ. Sabhāvassa amoghatāya avitathaṃ. Na hi dukkhaṃ adukkhaṃ nāma hoti. Aññabhāvānupagamena anaññathaṃ. Na hi dukkhaṃ samudayādibhāvaṃ upagacchati. Samudayādīsupi eseva nayoti.

Dhammacakkappavattanavaggo dutiyo.

  1. Koṭigāmavaggo

  2. Koṭigāmasuttavaṇṇanā

  3. Tatiyassa paṭhame ananubodhāti ananubujjhanena. Appaṭivedhāti appaṭivijjhanena.

  4. Dutiyakoṭigāmasuttavaṇṇanā

  5. Dutiye cetovimutti paññāvimuttīti phalasamāpattiphalapaññānaṃ nāmaṃ.

  6. Tathasuttavaṇṇanā

  7. Sattame tasmā ariyasaccānīti yasmā tathāni avitathāni anaññathāni, tasmā ariyānaṃ saccānīti vuccanti. Na hi vitathāni ariyā ariyasaccato paṭivijjhanti.

  8. Lokasuttavaṇṇanā

  9. Aṭṭhame tathāgato ariyo, tasmā 『『ariyasaccānī』』ti yasmā ariyena tathāgatena paṭividdhattā desitattā ca tāni ariyasantakāni honti, tasmā ariyassa saccattā ariyasaccānīti attho.

  10. Gavampatisuttavaṇṇanā

  11. Dasame sahañcaniketi sahañcaniyanagare. Yo, bhikkhave, dukkhaṃ passati, dukkhasamudayampi so passatītiādi ekapaṭivedhavasena vuttaṃ, imasmiñhi sutte ekapaṭivedhova kathito.

Koṭigāmavaggo tatiyo.

  1. Sīsapāvanavaggo

  2. Sīsapāvanasuttavaṇṇanā

  3. Catutthassa paṭhame yadidaṃ uparīti yāni imāni upari. Sīsapāvaneti sīsapārukkhe.

  4. Khadirapattasuttavaṇṇanā

  5. Dutiye anabhisameccāti ñāṇena anabhisamāgantvā, appaṭivijjhitvāti attho.

  6. Daṇḍasuttavaṇṇanā

  7. Tatiye asmā lokā paraṃ lokanti imamhā manussalokā paraṃ nirayampi, tiracchānayonimpi, pettivisayampi, manussalokampi, devalokampi, gacchanti, punappunaṃ vaṭṭasmiṃyeva nibbattantīti attho.

  8. Sattisatasuttavaṇṇanā

  9. Pañcame evañcetaṃ, bhikkhave, assāti, bhikkhave, evaṃ ce etaṃ bhaveyya, nirantaraṃ sattisatehi haññamānassa dukkhadomanassehi sahevesa saccābhisamayo bhaveyya ceti attho.

  10. Indakhīlasuttavaṇṇanā

  11. Navame mukhaṃ olokentīti ajjhāsayaṃ olokenti. Ajjhāsayo idha mukhanti adhippeto.

  12. Vādatthikasuttavaṇṇanā

  13. Dasame silāyūpoti silāthambho. Soḷasakukkukoti soḷasahattho. Soḷasakukkūtipi pāṭho. Heṭṭhā nemaṅgamāti heṭṭhā āvāṭaṃ paviṭṭhā. Aṭṭha kukku uparinemassāti aṭṭha hatthā āvāṭassa upari uggantvā ṭhitā bhaveyyuṃ. Bhusāti balavatī. Sesaṃ sabbattha uttānamevāti.

Sīsapāvanavaggo catuttho.

  1. Papātavaggo

  2. Lokacintāsuttavaṇṇanā

  3. Pañcamassa paṭhame sumāgadhāya pokkharaṇiyāti evaṃnāmikāya pokkharaṇiyā. Lokacintaṃ cintentoti, 『『kena nu kho candimasūriyā katā, kena mahāpathavī, kena mahāsamuddo, kena sattā uppāditā, kena pabbatā, kena ambatālanāḷikerādayo』』ti evarūpaṃ lokacintaṃ cintento nisīdi.

Vicetoti vigatacitto vikkhittacitto vā. Bhūtaṃyeva addasāti te kira asurā sambarimāyaṃ samparivattetvā yathā ne so puriso hatthiassādīsu āruhante ukkhipitvā, bhisamuḷālacchiddehi pavisante passati, evaṃ adhiṭṭhahiṃsu. Taṃ sandhāya satthā 『『bhūtaṃyeva addasā』』ti āha. Devānaṃyeva mohayamānāti devānaṃ cittaṃ mohayantā. Tasmāti yasmā lokacintaṃ cintento ummattakopi hoti, tasmā.

2-3. Papātasuttādivaṇṇanā

1112-13. Dutiye paṭibhānakūṭoti eko mahanto pabbatasadiso mariyādapāsāṇo. Tatiye aniṭṭharūpanti aniṭṭhasabhāvaṃ.

  1. Kūṭāgārasuttavaṇṇanā

  2. Catutthe heṭṭhimaṃ gharaṃ akaritvāti thambhabhittipādussāpanādinā gharassa heṭṭhimabhāgaṃ akatvā.

  3. Vālasuttavaṇṇanā

  4. Pañcame santhāgāreti sippuggaṇhanasālāyaṃ. Upāsanaṃ karonteti kaṇḍakhipanasippaṃ karonte. Asanaṃ atipātenteti kaṇḍaṃ atikkamente. Poṅkhānupoṅkhanti ekaṃ kaṇḍaṃ khipitvā yathā assa sarassa poṅkhaṃ vijjhati, aparaṃ anupoṅkhaṃ nāma dutiyassa poṅkhaṃ, puna aparaṃ tassa poṅkhanti evaṃ atipātente addasa. Yatra hi nāmāti ye nāma. Durabhisambhavataranti dukkarataraṃ. Sattadhā bhinnassa vālassa koṭiyā koṭiṃ paṭivijjheyyāti ekaṃ vālaṃ sattadhā bhinditvā, tassa ekaṃ bhedaṃ gahetvā, vātiṅgaṇamajjhe bandhitvā, aparaṃ bhedaṃ kaṇḍassa aggakoṭiyaṃ bandhitvā, usabhamatte ṭhito kaṇḍabaddhāya koṭiyā taṃ vātiṅgaṇabaddhakoṭiṃ paṭivijjheyyāti attho. Tasmāti yasmā evaṃ duppaṭivijjhāni cattāri saccāni, tasmā.

  5. Paṭhamachiggaḷayugasuttavaṇṇanā

  6. Sattame aññamaññakhādikāti aññamaññaṃ khādanaṃ. Dubbalakhādikāti balavantehi macchādīhi dubbalānaṃ macchādīnaṃ khādanaṃ.

  7. Dutiyachiggaḷayugasuttavaṇṇanā

  8. Aṭṭhame mahāpathavīti cakkavāḷagabbhantarā mahāpathavī. Adhiccamidaṃ, bhanteti idaṃ adhiccuppattikaṃ sace taṃ yugaṃ na pūti bhaveyya, samudde udakaṃ na susseyya, so ca kacchapo na mareyya, api nāma yadicchāvasena siyāti attho.

Evaṃ adhiccamidaṃ, bhikkhaveti ettha mahāsīvatthero cattāri yugāni dasseti – puratthimacakkavāḷamukhavaṭṭiyaṃ ṭhitena purisena pakkhittayugassa hi chiggaḷena tassa andhakacchapassa gīvāya pavesanaṃ viya manussapaṭilābho adhiccapaṭilābhī. Dakkhiṇacakkavāḷamukhavaṭṭiyaṃ ṭhitena pakkhittassa pana paribbhamantassa purimayugaṃ patvā chiggaḷena chiggaḷupari āruḷhassa chiggaḷena gīvappavesanaṃ viya tathāgatuppādo adhiccatarasambhavo. Pacchimacakkavāḷamukhavaṭṭiyaṃ ṭhitena pakkhittassa pana paribbhamantassa purimayugadvayaṃ patvā chiggaḷena chiggaḷupari āruḷhassa chiggaḷena gīvappavesanaṃ viya tathāgatappaveditassa dhammavinayassa dīpanaṃ adhiccatarasambhavaṃ. Uttaracakkavāḷamukhavaṭṭiyaṃ ṭhitena pakkhittassa pana paribbhamantassa purimayugattayaṃ patvā chiggaḷena chiggaḷupari āruḷhassa chiggaḷena gīvappavesanaṃ viya catusaccapaṭivedho ativiya adhiccatarasambhavo veditabbo. Navamādīni abhisamayasaṃyutte vuttanayānevāti.

Papātavaggo pañcamo.

  1. Abhisamayavaggavaṇṇanā

  2. Abhisamayavaggo nidānavagge abhisamayasaṃyutte vitthāritova.

  3. Paṭhamaāmakadhaññapeyyālavaggo

  4. Paññāsuttavaṇṇanā

  5. Āmakadhaññapeyyāle ariyena paññācakkhunāti vipassanaṃ ādiṃ katvā lokiyalokuttarena ñāṇacakkhunā.

  6. Surāmerayasuttavaṇṇanā

1134.Surāmerayamajjappamādaṭṭhānā paṭiviratāti ettha surā nāma piṭṭhasurā, odanasurā, pūvasurā, kiṇṇapakkhittā, sambhārasaṃyuttāti pañcavidhā. Merayaṃ nāma pupphāsavo, phalāsavoti, evaṃ vutto yo koci āsavo. Majjanti tadeva ubhayaṃ, yaṃ vā panaññampi surāsavavinimuttaṃ madanīyaṃ. Yāya cetanāya taṃ pivanti, sā pamādassa kāraṇattā pamādaṭṭhānaṃ nāma, tato paṭiviratāti attho.

6-7. Matteyyasuttādivaṇṇanā

1136-37.Matteyyāti mātuhitā, mātari sammāpaṭipannāti attho. Petteyyādīsu pituhitā petteyyā.

8-9. Sāmaññasuttādivaṇṇanā

1138-39. Samaṇānaṃ hitā sāmaññā. Brāhmaṇānaṃ hitā brahmaññā. Tesu tesu sammā paṭipannānaṃyevetaṃ adhivacanaṃ.

  1. Pacāyikasuttavaṇṇanā

1140.Kule jeṭṭhāpacāyinoti kule jeṭṭhānaṃ apacāyino, nīcavuttinoti attho.

  1. Dutiyaāmakadhaññapeyyālavaggo

  2. Bījagāmasuttavaṇṇanā

1148.Bījagāmabhūtagāmasamārambhāti mūlabījaṃ, khandhabījaṃ, phaḷubījaṃ, aggabījaṃ, bījabījanti pañcavidhassa bījagāmassa ceva yassa kassaci nīlatiṇarukkhādikassa bhūtagāmassa ca samārambhā, chedanapacanādibhāvena vikopanā paṭiviratāti attho.

  1. Vikālabhojanasuttavaṇṇanā

1149.Vikālabhojanāti kālātikkantabhojanā, majjhanhikātikkamato paṭṭhāya yāvakālikaparibhogāti attho.

  1. Gandhavilepanasuttavaṇṇanā

  2. Mālādīsu mālāti yaṃ kiñci pupphaṃ. Gandhanti yaṃ kiñci gandhajātaṃ. Vilepananti chavirāgakaraṇaṃ. Tattha piḷandhantā dhārenti nāma, ūnaṭṭhānaṃ pūrentā maṇḍenti nāma, gandhavasena chavirāgavasena ca sādiyantā vibhūsenti nāma. Ṭhānaṃ vuccati kāraṇaṃ. Tasmā yāya dussīlyacetanāya tāni mālādhāraṇādīni mahājano karoti, tato paṭiviratāti attho.

  3. Tatiyaāmakadhaññapeyyālavaggo

  4. Naccagītasuttavaṇṇanā

  5. Sāsanassa ananulomattā visūkaṃ paṭāṇībhūtaṃ dassananti visūkadassanaṃ. Attanā naccananaccāpanādivasena naccā ca gītā ca vāditā ca antamaso mayūranaccādivasenāpi pavattānaṃ naccādīnaṃ visūkabhūtā dassanā cāti naccagītavāditavisūkadassanā. Naccādīni hi attanā payojetuṃ vā parehi payojāpetuṃ vā payuttāni passituṃ vā neva bhikkhūnaṃ, na bhikkhunīnaṃ vaṭṭanti.

  6. Uccāsayanasuttavaṇṇanā

1152.Uccāsayanaṃ vuccati pamāṇātikkantaṃ. Mahāsayanaṃ akappiyattharaṇaṃ, tato paṭiviratāti attho.

  1. Jātarūpasuttavaṇṇanā

1153.Jātarūpanti suvaṇṇaṃ. Rajatanti kahāpaṇo – lohamāsako, jatumāsako, dārumāsakoti ye vohāraṃ gacchanti, tassa ubhayassāpi paṭiggahaṇā paṭiviratā. Neva naṃ uggaṇhanti na uggaṇhāpenti, na upanikkhittaṃ sādiyantīti attho.

  1. Āmakadhaññasuttavaṇṇanā

  2. Āmakadhaññapaṭiggahaṇāti sāli-vīhi-yava-godhuma-kaṅgu-varaka-kudrūsakasaṅkhātassa sattavidhassāpi āmakadhaññassa paṭiggahaṇā. Na kevalañca etesaṃ paṭiggahaṇameva, āmasanampi bhikkhūnaṃ na vaṭṭatiyeva.

  3. Āmakamaṃsasuttavaṇṇanā

1155.Āmakamaṃsapaṭiggahaṇāti ettha aññatra uddissa anuññātā āmakamaṃsamacchānaṃ paṭiggahaṇameva bhikkhūnaṃ na vaṭṭati, no āmasanaṃ.

  1. Kumārikasuttavaṇṇanā

1156.Itthikumārikapaṭiggahaṇāti ettha itthīti purisantaragatā, itarā kumārikā nāma. Tāsaṃ paṭiggahaṇampi āmasanampi akappiyameva.

  1. Dāsidāsasuttavaṇṇanā

1157.Dāsidāsapaṭiggahaṇāti ettha dāsidāsavaseneva tesaṃ paṭiggahaṇaṃ na vaṭṭati, 『『kappiyakārakaṃ dammi, ārāmikaṃ dammī』』ti evaṃ vutte pana vaṭṭati.

  1. Catutthaāmakadhaññapeyyālavaggo

  2. Khettavatthusuttavaṇṇanā

1161.Ajeḷakādīsu khettavatthupariyosānesu kappiyākappiyanayo vinayavasena upaparikkhitabbo . Tattha khettaṃ nāma yasmiṃ pubbaṇṇaṃ ruhati. Vatthu nāma yasmiṃ aparaṇṇaṃ ruhati. Yattha vā ubhayaṃ ruhati, taṃ khettaṃ. Tadatthāya akatabhūmibhāgo vatthu. Khettavatthusīsena cettha vāpitaḷākādīnipi saṅgahitāneva.

2-3. Kayavikkayasuttādivaṇṇanā

1162-63.Kayavikkayāti kayā ca vikkayā ca. Dūteyyaṃ vuccati dūtakammaṃ, gihīnaṃ paṇṇaṃ vā sāsanaṃ vā gahetvā tattha tattha gamanaṃ. Pahiṇagamanaṃ vuccati gharā gharaṃ pesitassa khuddakagamanaṃ. Anuyogo nāma tadubhayakaraṇaṃ. Tasmā dūteyyapahiṇagamanānuyogāti evamettha attho veditabbo.

  1. Tulākūṭasuttavaṇṇanā

  2. Tulākūṭādīsu kūṭanti vañcanaṃ. Tattha tulākūṭaṃ tāva rūpakūṭaṃ, aṅgakūṭaṃ, gahaṇakūṭaṃ, paṭicchannakūṭanti catubbidhaṃ hoti. Tattha rūpakūṭaṃ nāma dve tulā samarūpā katvā gaṇhanto mahatiyā gaṇhāti, dadanto khuddikāya deti. Aṅgakūṭaṃ nāma gaṇhanto pacchābhāge hatthena tulaṃ akkamati, dadanto pubbabhāge. Gahaṇakūṭaṃ nāma gaṇhanto mūle rajjuṃ gaṇhāti, dadanto agge. Paṭicchannakūṭaṃ nāma tulaṃ susiraṃ katvā anto ayacuṇṇaṃ pakkhipitvā gaṇhanto taṃ pacchābhāge karoti, dadanto aggabhāge.

Kaṃso vuccati suvaṇṇapāti, tāya vañcanaṃ kaṃsakūṭaṃ. Kathaṃ? Ekaṃ suvaṇṇapātiṃ katvā aññā dve tisso lohapātiyo suvaṇṇavaṇṇā karonti. Tato janapadaṃ gantvā, kiñcideva aḍḍhakulaṃ pavisitvā, 『『suvaṇṇabhājanāni kiṇathā』』ti vatvā, agghe pucchite samagghataraṃ dātukāmā honti, tato tehi 『『kathaṃ imesaṃ suvaṇṇabhāvo jānitabbo』』ti vutte 『『vīmaṃsitvā gaṇhathā』』ti suvaṇṇapātiṃ pāsāṇe ghaṃsitvā sabbapātiyo datvā gacchanti.

Mānakūṭaṃ hadayabheda-sikhābheda-rajjubhedavasena tividhaṃ hoti. Tattha hadayabhedo sappitelādiminanakāle labbhati . Tāni hi gaṇhanto heṭṭhāchiddena mānena 『『saṇikaṃ āsiñcā』』ti vatvā antobhājane bahuṃ paggharāpetvā gaṇhāti, dadanto chiddaṃ pidhāya sīghaṃ pūretvā deti. Sikhābhedo tilataṇḍulādiminanakāle labbhati. Tāni hi gaṇhanto saṇikaṃ sikhaṃ ussāpetvā gaṇhāti, dadanto vegena sikhaṃ bhindanto deti. Rajjubhedo khettavatthuminanakāle labbhati. Lañjaṃ alabhantā hi khettaṃ amahantaṃ mahantaṃ katvā minanti.

  1. Ukkoṭanasuttavaṇṇanā

1165.Ukkoṭanādīsu ukkoṭananti sāmike assāmike kātuṃ lañjaggahaṇaṃ. Vañcananti tehi tehi upāyehi paresaṃ vañcanaṃ. Tatridamekaṃvatthu – eko kira luddako migañca migapotakañca gahetvā āgacchati. Tameko dhutto 『『kiṃ, bho, migo agghati, kiṃ migapotako』』ti?, Āha. 『『Migo dve kahāpaṇe, migapotako eka』』nti ca vutte kahāpaṇaṃ datvā, migapotakaṃ gahetvā thokaṃ gantvā nivatto 『『na me, bho, migapotakena attho, migaṃ me dehī』』ti āha. Tena hi dve kahāpaṇe dehīti. Nanu, bho, mayā paṭhamaṃ eko kahāpaṇo dinnoti. Āma dinnoti. Imampi migapotakaṃ gaṇha, evaṃ so ca kahāpaṇo, ayañca kahāpaṇagghanako migapotakoti dve kahāpaṇā bhavissantīti. So 『『kāraṇaṃ vadatī』』ti sallakkhetvā migapotakaṃ gahetvā migaṃ adāsīti.

Nikatīti yogavasena vā māyāvasena vā apāmaṅgaṃ pāmaṅganti amaṇiṃ maṇinti, asuvaṇṇaṃ suvaṇṇanti katvā patirūpakena vañcanaṃ. Sāciyogoti kuṭilayogo. Etesaṃyeva ukkoṭanādīnametaṃ nāmaṃ. Tasmā ukkoṭanasāciyogā vañcanasāciyogā nikatisāciyogāti evamettha attho daṭṭhabbo. Keci aññaṃ dassetvā aññassa parivattanaṃ sāciyogoti vadanti. Taṃ pana vañcaneneva saṅgahitaṃ.

6-11. Chedanasuttādivaṇṇanā

1166-71.Chedanādīsu chedananti hatthacchedanādi. Vadhoti maraṇaṃ. Bandhoti rajjubandhanādīhi bandhanaṃ. Viparāmosoti himaviparāmoso, gumbaviparāmosoti duvidho. Yaṃ himapātasamaye himena paṭicchannā hutvā maggapaṭipannaṃ janaṃ musanti, ayaṃ himaviparāmoso. Yaṃ gumbādipaṭicchannā musanti, ayaṃ gumbaviparāmoso.

Ālopo vuccati gāmanigamādīnaṃ vilopakaraṇaṃ. Sahasākāroti sāhasakiriyā, gehaṃ pavisitvā, manussānaṃ ure satthaṃ ṭhapetvā, icchitabhaṇḍaggahaṇaṃ. Evametasmā chedanavadhabandhanaviparāmosaālopasahasākārā paṭiviratā. Sesaṃ sabbattha uttānatthamevāti.

Āmakadhaññapeyyālavaṇṇanā niṭṭhitā.

Iti sāratthappakāsiniyā saṃyuttanikāya-aṭṭhakathāya

Mahāvaggavaṇṇanā niṭṭhitā.

Nigamanakathā

Ettāvatā hi –

『『Bahukārassa yatīnaṃ vipassanācāranipuṇabuddhīnaṃ,

Saṃyuttavaranikāyassa atthasaṃvaṇṇanaṃ kātuṃ.

『『Saddhammassa ciraṭṭhitimāsisamānena yā mayā;

Nipuṇā aṭṭhakathā āraddhā sāratthapakāsinī nāma.

『『Sā hi mahāaṭṭhakathāya sāramādāya niṭṭhitā esā;

Aṭṭhasattatimattāya pāḷiyā bhāṇavārehi.

『『Ekūnasaṭṭhimatto visuddhimaggopi bhāṇavārehi;

Atthappakāsanatthāya āgamānaṃ kato yasmā.

『『Tasmā tena sahāyaṃ aṭṭhakathā bhāṇavāragaṇanāya;

Thokena aparipūraṃ sattatiṃsasataṃ hoti.

『『Sattatiṃsādhikasata-parimāṇaṃ bhāṇavārato evaṃ;

Samayaṃ pakāsayantiṃ mahāvihārādhivāsīnaṃ.

『『Mūlaṭṭhakathāya sāramādāya mayā imaṃ karontena;

Yaṃ puññamupacitaṃ tena hotu sabbo sukhī loko.

『『Etissā karaṇatthaṃ therena bhadantajotipālena;

Sucisīlena subhāsitassa pakāsayantañāṇena.

『『Sāsanavibhūtikāmena yācamānena maṃ subhaguṇena;

Yaṃ samadhigataṃ puññaṃ tenāpi jano sukhī bhavatū』』ti.

Paramavisuddhasaddhābuddhivīriyappaṭimaṇḍitena sīlācārajjavamaddavādiguṇasamudayasamuditena sakasamayasamayantaragahanajjhogāhaṇasamatthena paññāveyyattiyasamannāgatena tipiṭakapariyattippabhede sāṭṭhakathe satthusāsane appaṭihatañāṇappabhāvena mahāveyyākaraṇena karaṇasampattijanitasukhaviniggatamadhurodāravacanalāvaṇṇayuttena yuttamuttavādinā vādīvarena mahākavinā pabhinnapaṭisambhidāparivāre chaḷabhiññādippabhedaguṇappaṭimaṇḍite uttarimanussadhamme suppatiṭṭhitabuddhīnaṃ theravaṃsappadīpānaṃ therānaṃ mahāvihāravāsīnaṃ vaṃsālaṅkārabhūtena vipulavisuddhabuddhinā buddhaghosoti garūhi gahitanāmadheyyena therena katā ayaṃ sāratthappakāsinī nāma saṃyuttanikāyaṭṭhakathā.

『『Tāva tiṭṭhatu lokasmiṃ, lokanittharaṇesinaṃ;

Dassentī kulaputtānaṃ, nayaṃ sīlavisuddhiyā.

『『Yāva buddhoti nāmampi, suddhacittassa tādino;

Lokamhi lokajeṭṭhassa, pavattati mahesino』』ti.

Sāratthappakāsinī nāma

Saṃyuttanikāya-aṭṭhakathā sabbākārena niṭṭhitā.