B0102051410dasakanipāto(十品)
-
Dasakanipāto
-
Catudvārajātakaṃ (1)
1.
Catudvāramidaṃ nagaraṃ, āyasaṃ daḷhapākāraṃ;
Oruddhapaṭiruddhosmi, kiṃ pāpaṃ pakataṃ mayā.
2.
Sabbe apihitā dvārā, oruddhosmi yathā dijo;
Kimādhikaraṇaṃ yakkha, cakkābhinihato ahaṃ.
3.
Laddhā satasahassāni, atirekāni vīsati;
Anukampakānaṃ ñātīnaṃ, vacanaṃ samma nākari.
4.
Laṅghiṃ samuddaṃ pakkhandi, sāgaraṃ appasiddhikaṃ;
Catubbhi aṭṭhajjhagamā, aṭṭhāhipi ca soḷasa.
5.
Soḷasāhi ca bāttiṃsa, atricchaṃ cakkamāsado;
Icchāhatassa posassa, cakkaṃ bhamati matthake.
6.
Uparivisālā duppūrā, icchā visaṭagāminī [visaṭagāminiṃ (pī. ka.)];
Ye ca taṃ anugijjhanti, te honti cakkadhārino.
7.
Bahubhaṇḍaṃ [bahuṃ bhaṇḍaṃ (sī. pī.)] avahāya, maggaṃ appaṭivekkhiya;
Yesañcetaṃ asaṅkhātaṃ, te honti cakkadhārino.
8.
Kammaṃ samekkhe vipulañca bhogaṃ, icchaṃ na seveyya anatthasaṃhitaṃ;
Kareyya vākyaṃ anukampakānaṃ, taṃ tādisaṃ nātivatteyya cakkaṃ.
9.
Kīvaciraṃ nu me yakkha, cakkaṃ sirasi ṭhassati;
Kati vassasahassāni, taṃ me akkhāhi pucchito.
10.
Atisaro paccasaro [accasaro (sī. syā. pī.)], mittavinda suṇohi me;
Cakkaṃ te sirasi [sirasmi (syā.)] māviddhaṃ, na taṃ jīvaṃ pamokkhasīti.
Catudvārajātakaṃ paṭhamaṃ.
- Kaṇhajātakaṃ (2)
11.
Kaṇho vatāyaṃ puriso, kaṇhaṃ bhuñjati bhojanaṃ;
Kaṇhe bhūmipadesasmiṃ, na mayhaṃ manaso piyo.
12.
Na kaṇho tacasā hoti, antosāro hi brāhmaṇo;
Yasmiṃ pāpāni kammāni, sa ve kaṇho sujampati.
13.
Etasmiṃ te sulapite, patirūpe subhāsite;
Varaṃ brāhmaṇa te dammi, yaṃ kiñci manasicchasi.
14.
Varañce me ado sakka, sabbabhūtānamissara;
Sunikkodhaṃ suniddosaṃ, nillobhaṃ vuttimattano;
Nisnehamabhikaṅkhāmi, ete me caturo vare.
15.
Kiṃ nu kodhe vā [kodheva (sī. pī.)] dose vā, lobhe snehe ca brāhmaṇa;
Ādīnavaṃ tvaṃ passasi [sampassasi (sī. pī.)], taṃ me akkhāhi pucchito.
16.
Appo hutvā bahu hoti, vaḍḍhate so akhantijo;
Āsaṅgī bahupāyāso, tasmā kodhaṃ na rocaye.
17.
Duṭṭhassa pharusā [paṭhamā (pī. sī. niyya)] vācā, parāmāso anantarā;
Tato pāṇi tato daṇḍo, satthassa paramā gati [parāmasati (ka.)];
Doso kodhasamuṭṭhāno, tasmā dosaṃ na rocaye.
18.
Ālopasāhasākārā [sahasākārā (sī. syā. pī.)], nikatī vañcanāni ca;
Dissanti lobhadhammesu, tasmā lobhaṃ na rocaye.
19.
Snehasaṅgathitā [saṅgadhitā (ka.), saṅgantitā (syā.)] ganthā, senti manomayā puthū;
Te bhusaṃ upatāpenti, tasmā snehaṃ na rocaye.
20.
Etasmiṃ te sulapite, patirūpe subhāsite;
Varaṃ brāhmaṇa te dammi, yaṃ kiñci manasicchasi.
21.
Varañce me ado sakka, sabbabhūtānamissara;
Araññe me viharato, niccaṃ ekavihārino;
Ābādhā mā [na (syā. pī.)] uppajjeyyuṃ, antarāyakarā bhusā.
22.
Etasmiṃ te sulapite, patirūpe subhāsite;
Varaṃ brāhmaṇa te dammi, yaṃ kiñci manasicchasi.
23.
Varañce me ado sakka, sabbabhūtānamissara;
Na mano vā sarīraṃ vā, maṃ-kate sakka kassaci;
Kadāci upahaññetha, etaṃ sakka varaṃ vareti.
Kaṇhajātakaṃ dutiyaṃ.
- Catuposathiyajātakaṃ (3)
我很樂意幫您翻譯這段巴利文經文。下面是完整的中文直譯: 10. 十集 439. 四門本生故事 (第1章) 1. 這座城市有四道門, 鐵製的堅固城墻; 我被圍困禁錮, 我究竟造了什麼惡業。 2. 所有門都被關閉, 我如同鳥兒被困; 夜叉啊,什麼緣故, 我被車輪壓在頭上。 3. 已得十二萬(錢財), 還要更多二十萬; 親朋好友善意相勸, 我卻沒有聽從其言。 4. 跨越大海衝入海洋, 在這未成之海中; 由四得八之數, 由八又得十六。 5. 由十六得三十二, 貪慾無厭遭車輪; 對於為貪慾所害者, 車輪在頭頂上旋轉。 6. 上方廣大難以填滿, 慾望如毒蛇蔓延; 那些隨之貪求者, 他們都成為負輪者。 7. 帶走眾多財物, 不觀察思量道路; 對此未加思考者, 他們都成為負輪者。 8. 應當觀察業報與廣大財富, 不應追求無義相應的慾望; 應當聽從善意勸告的話語, 如此則不會遭受車輪之苦。 9. 夜叉啊,這車輪要在 我頭上停留多久; 要經過幾千年, 請告訴我所問。 10. 過分貪求與反覆貪求, 彌勒文達請聽我言; 車輪釘在你頭上, 生前不得解脫。 四門本生故事第一完。 440. 黑者本生故事 (第2章) 11. 這個人真是黑暗, 食用黑暗的食物; 在黑暗的地方, 不為我心所喜。 12. 不因膚色為黑, 內在才是婆羅門; 若人造作惡業, 他才真是黑暗,天主啊。 13. 你所說這些話, 恰當且善言; 婆羅門我給你恩惠, 隨你內心所愿。 14. 帝釋天主若賜我恩惠, 一切眾生之主; 善除忿怒善除過失, 無貪求于生計; 我願無有愛著, 這四種恩惠我求。 15. 婆羅門啊,于忿怒過失, 貪慾與愛著之中; 你見到什麼過患, 請告訴我所問。 16. 從小變得更大, 不能忍者增長; 執著帶來諸多憂苦, 因此我不喜忿怒。 17. 惡者說粗惡語, 接著便起觸犯; 而後用手用棍, 最後動用兵刃; 過失從忿怒而生, 因此我不喜過失。 18. 搶奪財物暴力行為, 欺詐與種種騙術; 在貪慾法中可見, 因此我不喜貪慾。 19. 愛著繫縛諸多結, 眾多意生而住; 它們帶來劇烈苦惱, 因此我不喜愛著。 20. 你所說這些話, 恰當且善言; 婆羅門我給你恩惠, 隨你內心所愿。 21. 帝釋天主若賜我恩惠, 一切眾生之主; 當我住在林野, 常常獨自安居; 愿無有疾病生起, 造作劇烈障礙。 22. 你所說這些話, 恰當且善言; 婆羅門我給你恩惠, 隨你內心所愿。 23. 帝釋天主若賜我恩惠, 一切眾生之主; 愿他人的心或身, 帝釋天主啊,因我緣故; 永不受到傷害, 帝釋天主這是我所求恩惠。 黑者本生故事第二完。 441. 四布薩本生故事 (第3章)
24.
Yo kopaneyye na karoti kopaṃ, na kujjhati sappuriso kadāci;
Kuddhopi so nāvikaroti kopaṃ, taṃ ve naraṃ samaṇamāhu [samaṇaṃ āhu (sī.)] loke.
25.
Ūnūdaro yo sahate jighacchaṃ, danto tapassī mitapānabhojano;
Āhārahetu na karoti pāpaṃ, taṃ ve naraṃ samaṇamāhu loke.
26.
Khiḍḍaṃ ratiṃ vippajahitvāna sabbaṃ, na cālikaṃ bhāsasi kiñci loke;
Vibhūsaṭṭhānā virato methunasmā, taṃ ve naraṃ samaṇamāhu loke.
27.
Pariggahaṃ lobhadhammañca sabbaṃ, yo ve pariññāya pariccajeti;
Dantaṃ ṭhitattaṃ amamaṃ nirāsaṃ, taṃ ve naraṃ samaṇamāhu loke.
28.
Pucchāma kattāramanomapaññaṃ [manomapañña (syā. ka.)], kathāsu no viggaho atthi jāto;
Chindajja kaṅkhaṃ vicikicchitāni, tadajja [tayājja (sī.)] kaṅkhaṃ vitaremu sabbe.
29.
Ye paṇḍitā atthadasā bhavanti, bhāsanti te yoniso tattha kāle;
Kathaṃ nu kathānaṃ abhāsitānaṃ, atthaṃ nayeyyuṃ kusalā janindā.
30.
Kathaṃ have bhāsati nāgarājā, garuḷo pana venateyyo kimāha;
Gandhabbarājā pana kiṃ vadesi, kathaṃ pana kurūnaṃ rājaseṭṭho.
31.
Khantiṃ have bhāsati nāgarājā, appāhāraṃ garuḷo venateyyo;
Gandhabbarājā rativippahānaṃ, akiñcanaṃ kurūnaṃ rājaseṭṭho.
32.
Sabbāni etāni subhāsitāni, na hettha dubbhāsitamatthi kiñci;
Yasmiñca etāni patiṭṭhitāni, arāva nābhyā susamohitāni;
Catubbhi dhammehi samaṅgibhūtaṃ, taṃ ve naraṃ samaṇamāhu loke.
33.
Tuvañhi [tuvaṃ nu (sī. pī.)] seṭṭho tvamanuttarosi, tvaṃ dhammagū dhammavidū sumedho;
Paññāya pañhaṃ samadhiggahetvā, acchecchi dhīro vicikicchitāni;
Acchecchi kaṅkhaṃ vicikicchitāni, cundo yathā nāgadantaṃ kharena.
34.
Nīluppalābhaṃ vimalaṃ anagghaṃ, vatthaṃ idaṃ dhūmasamānavaṇṇaṃ;
Pañhassa veyyākaraṇena tuṭṭho, dadāmi te dhammapūjāya dhīra.
35.
Suvaṇṇamālaṃ satapattaphullitaṃ, sakesaraṃ ratnasahassamaṇḍitaṃ;
Pañhassa veyyākaraṇena tuṭṭho, dadāmi te dhammapūjāya dhīra.
36.
Maṇiṃ anagghaṃ ruciraṃ pabhassaraṃ, kaṇṭhāvasattaṃ [vasitaṃ (ka.)] maṇibhūsitaṃ me;
Pañhassa veyyākaraṇena tuṭṭho, dadāmi te dhammapūjāya dhīra.
37.
Gavaṃ sahassaṃ usabhañca nāgaṃ, ājaññayutte ca rathe dasa ime;
Pañhassa veyyākaraṇena tuṭṭho, dadāmi te gāmavarāni soḷasa.
38.
Sāriputto tadā nāgo, supaṇṇo pana kolito;
Gandhabbarājā anuruddho, rājā ānanda paṇḍito;
Vidhuro bodhisatto ca, evaṃ dhāretha jātakanti.
Catuposathiyajātakaṃ tatiyaṃ.
- Saṅkhajātakaṃ (4)
39.
Bahussuto sutadhammosi saṅkha, diṭṭhā tayā samaṇabrāhmaṇā ca;
Athakkhaṇe dassayase vilāpaṃ, añño nu ko te paṭimantako mayā.
40.
Subbhū [subbhā (syā.), sumbhā, subhmā (ka.)] subhā suppaṭimukkakambu, paggayha sovaṇṇamayāya pātiyā;
『『Bhuñjassu bhattaṃ』』 iti maṃ vadeti, saddhāvittā [saddhācittā (sī. pī. ka.)], tamahaṃ noti brūmi.
41.
Etādisaṃ brāhmaṇa disvāna [disva (sī. pī.)] yakkhaṃ, puccheyya poso sukhamāsisāno [sukhamāsasāno (syā.), sukhamāsisamāno (ka.)];
Uṭṭhehi naṃ pañjalikābhipuccha, devī nusi tvaṃ uda mānusī nu.
42.
Yaṃ tvaṃ sukhenābhisamekkhase maṃ, bhuñjassu bhattaṃ iti maṃ vadesi;
Pucchāmi taṃ nāri mahānubhāve, devī nusi tvaṃ uda mānusī nu.
24. 對該生氣者不生氣,善人從不起忿怒; 即使被激怒也不顯露憤怒,世間稱此人為沙門。 25. 雖腹饑能忍受飢餓,調御自己修苦行少食少飲; 為食不造作惡業,世間稱此人為沙門。 26. 捨棄一切遊戲歡樂,世間不說任何虛妄; 遠離裝飾與淫慾,世間稱此人為沙門。 27. 一切執取與貪法,徹底了知而舍離; 調御安住無我無求,世間稱此人為沙門。 28. 我們請問具無上智慧者,我們之間生起議論; 今斷疑惑與猶豫,愿我們今日都度脫疑惑。 29. 那些智者見義利,適時如理而發言; 未說之言論,賢能人王如何理解其義。 30. 龍王究竟說什麼,迦樓羅金翅鳥又說什麼; 乾闥婆王你又說什麼,俱盧國最勝王又如何說。 31. 龍王實說忍辱,金翅鳥說少食; 乾闥婆王說離欲樂,俱盧王說無所有。 32. 這一切都是善說,其中沒有任何惡說; 若人具足這些法,如車輪圍繞車軸; 具足此四種法者,世間稱此人為沙門。 33. 你確實最勝無上,你通達法知法具慧; 以智慧理解問題,智者斷除諸猶豫; 斷除疑惑與猶豫,如匠人以銼磨象牙。 34. 如青蓮般清凈無價,此衣如煙霧般顏色; 因你解答問題歡喜,智者我為法供養贈予你。 35. 黃金花環百瓣盛開,具有花蕊飾以千寶; 因你解答問題歡喜,智者我為法供養贈予你。 36. 無價寶珠美麗光明,掛在我頸飾以珠寶; 因你解答問題歡喜,智者我為法供養贈予你。 37. 千頭牛與最上公牛,十輛良馬拉的車乘; 因你解答問題歡喜,贈予你十六上等村莊。 38. 舍利弗即是龍王,目犍連是金翅鳥; 阿那律是乾闥婆王,阿難是智慧國王; 毗頭羅是菩薩,如是持此本生。 四布薩本生故事第三完。 442. 貝殼本生故事 (第4章) 39. 貝殼啊你多聞知法,見過沙門與婆羅門; 此時顯露悲嘆,除我之外誰能為你咒愿。 40. 美眉美麗戴著金鐲,捧著金製的缽; 對我說"請食用飯食",雖具信心我回答說不。 41. 婆羅門見到如此夜叉,欲求安樂者應詢問; 起身合掌向她問道,你是天女還是人間女子。 42. 你以安詳註視我,對我說"請食用飯食"; 我問你大威力女子,你是天女還是人間女子。
43.
Devī ahaṃ saṅkha mahānubhāvā, idhāgatā sāgaravārimajjhe;
Anukampikā no ca paduṭṭhacittā, taveva atthāya idhāgatāsmi.
44.
Idhannapānaṃ sayanāsanañca, yānāni nānāvividhāni saṅkha;
Sabbassa tyāhaṃ paṭipādayāmi, yaṃ kiñci tuyhaṃ manasābhipatthitaṃ.
45.
Yaṃ kiñci yiṭṭhañca hutañca [yiṭṭhaṃva hutaṃva (sī. pī.)] mayhaṃ, sabbassa no issarā tvaṃ sugatte;
Susoṇi subbhamu [subbhu (sī.), subbhā (syā.)] suvilaggamajjhe [suvilākamajjhe (syā. pī. sī. aṭṭha.), suvilātamajjhe (ka.)], kissa me kammassa ayaṃ vipāko.
46.
Ghamme pathe brāhmaṇa ekabhikkhuṃ, ugghaṭṭapādaṃ tasitaṃ kilantaṃ;
Paṭipādayī saṅkha upāhanāni [upāhanāhi (sī. pī.)], sā dakkhiṇā kāmaduhā tavajja.
47.
Sā hotu nāvā phalakūpapannā, anavassutā erakavātayuttā;
Aññassa yānassa na hettha [na hatthi (pī.)] bhūmi, ajjeva maṃ moḷiniṃ pāpayassu.
48.
Sā tattha vittā sumanā patītā, nāvaṃ sucittaṃ abhinimminitvā;
Ādāya saṅkhaṃ purisena saddhiṃ, upānayī nagaraṃ sādhurammanti.
Saṅkhajātakaṃ catutthaṃ.
- Cūḷabodhijātakaṃ (5)
49.
Yo te imaṃ visālakkhiṃ, piyaṃ samhitabhāsiniṃ [sammillabhāsiniṃ (sī. pī.), sammillahāsiniṃ (syā.)];
Ādāya balā gaccheyya, kiṃ nu kayirāsi brāhmaṇa.
50.
Uppajje [uppajja (sī. pī.)] me na mucceyya, na me mucceyya jīvato;
Rajaṃva vipulā vuṭṭhi, khippameva nivāraye [nivārayiṃ (ka.)].
51.
Yaṃ nu pubbe vikatthittho [vikatthito (ka. sī. syā. ka.)], balamhiva apassito;
Svajja tuṇhikato [tuṇhikato (sī.), tuṇhikkhako (pī.)] dāni, saṅghāṭiṃ sibbamacchasi.
52.
Uppajji me na muccittha, na me muccittha jīvato;
Rajaṃva vipulā vuṭṭhi, khippameva nivārayiṃ.
53.
Kiṃ te uppajji no mucci, kiṃ te na mucci jīvato;
Rajaṃva vipulā vuṭṭhi, katamaṃ tvaṃ nivārayi.
54.
Yamhi jāte na passati, ajāte sādhu passati;
So me uppajji no mucci, kodho dummedhagocaro.
55.
Yena jātena nandanti, amittā dukkhamesino;
So me uppajji no mucci, kodho dummedhagocaro.
56.
Yasmiñca jāyamānamhi, sadatthaṃ nāvabujjhati;
So me uppajji no mucci, kodho dummedhagocaro.
57.
Yenābhibhūto kusalaṃ jahāti, parakkare vipulañcāpi atthaṃ;
Sa bhīmaseno balavā pamaddī, kodho mahārāja na me amuccatha.
58.
Kaṭṭhasmiṃ matthamānasmiṃ [manthamānasmiṃ (pī.), maddamānasmiṃ (ka.)], pāvako nāma jāyati;
Tameva kaṭṭhaṃ ḍahati, yasmā so jāyate gini.
59.
Evaṃ mandassa posassa, bālassa avijānato;
Sārambhā [sārabbhā (ka.)] jāyate kodho, sopi teneva ḍayhati.
60.
Aggīva tiṇakaṭṭhasmiṃ, kodho yassa pavaḍḍhati;
Nihīyati tassa yaso, kāḷapakkheva candimā.
61.
Anedho [anindho (sī. ka.), anindo (syā.)] dhūmaketūva, kodho yassūpasammati;
Āpūrati tassa yaso, sukkapakkheva candimāti.
Cūḷabodhijātakaṃ pañcamaṃ.
- Kaṇhadīpāyanajātakaṃ (6)
62.
Sattāhamevāhaṃ pasannacitto, puññatthiko ācariṃ [acariṃ (sī. syā. pī.)] brahmacariyaṃ;
Athāparaṃ yaṃ caritaṃ mamedaṃ [mama yidaṃ (syā.), mamāyidaṃ (pī.)], vassāni paññāsa samādhikāni;
Akāmako vāpi [vāhi (pī. ka.)] ahaṃ carāmi, etena saccena suvatthi hotu;
Hataṃ visaṃ jīvatu yaññadatto.
43. 貝殼啊,我是大威力天女,來到此海水之中; 充滿慈悲無惡意,爲了你的利益而來此。 44. 這裡有食物飲料臥具,貝殼啊還有種種車乘; 我將這一切贈予你,凡是你心中所愿之物。 45. 我所有供養與祭祀,美體者你是一切之主; 美臀美眉細腰者,此是我何業之果報。 46. 在炎熱道路上有一比丘,腳已疲憊乾渴疲乏; 貝殼你施予他鞋子,此佈施今日為你生天。 47. 愿有船具足木板,無漏配備草纖繩索; 此處無其他交通工具,今日就送我到摩利尼。 48. 她在那裡歡喜滿意,化現一艘裝飾精美的船; 攜帶貝殼與其僕人,送他至美好的城市。 貝殼本生故事第四完。 443. 小菩提本生故事 (第5章) 49. 若有人用強力帶走,你這位廣目可愛語甜美的人; 你將如何處理,婆羅門啊。 50. 若生起(忿怒)我不會放過,活著時我不會放過; 如大雨中的灰塵,我將迅速制止。 51. 你以前常自誇,似乎依靠力量; 今日為何沉默,只顧縫補僧衣。 52. 生起的我沒放過,活著時我沒放過; 如大雨中的灰塵,我迅速制止了。 53. 什麼生起你沒放過,活著時你沒放過什麼; 如大雨中的灰塵,你制止了什麼。 54. 生起時人看不見,未生時善能見; 它生起我沒放過,愚者境界的忿怒。 55. 它生起時使敵人,求苦者生歡喜; 它生起我沒放過,愚者境界的忿怒。 56. 當它正在生起時,不能覺知自利; 它生起我沒放過,愚者境界的忿怒。 57. 被它征服失善法,遠離廣大利益; 它力大如毗摩森那能摧毀,大王啊忿怒我沒放過它。 58. 當木頭相互摩擦,名為火的東西生起; 它燒燬同樣的木頭,火從木頭而生。 59. 如是對愚鈍之人,不知事理的愚者; 從激動生忿怒,也被忿怒所燒。 60. 如火在草木中,誰的忿怒增長; 他的聲譽減損,如月虧黑分。 61. 如無火的煙標,誰的忿怒平息; 他的聲譽增長,如月盈白分。 小菩提本生故事第五完。 444. 黑天仙本生故事 (第6章) 62. 我僅七日以凈信心,為求福德修習梵行; 此後我所修行的,超過五十年; 雖不情願我仍修行,以此真實愿平安; 愿毒消除耶若達多活命。
63.
Yasmā dānaṃ nābhinandiṃ kadāci, disvānahaṃ atithiṃ vāsakāle;
Na cāpi me appiyataṃ aveduṃ, bahussutā samaṇabrāhmaṇā ca.
Akāmako vāpi ahaṃ dadāmi, etena saccena suvatthi hotu;
Hataṃ visaṃ jīvatu yaññadatto.
64.
Āsīviso tāta pahūtatejo, yo taṃ adaṃsī [aḍaṃsī (syā.)] sacarā [bilarā (sī.), piḷārā (syā.), patarā (pī.)] udicca;
Tasmiñca me appiyatāya ajja, pitari ca te natthi koci viseso;
Etena saccena suvatthi hotu, hataṃ visaṃ jīvatu yaññadatto.
65.
Santā dantāyeva [dantā santā ye ca (syā. ka.)] paribbajanti, aññatra kaṇhā natthākāmarūpā [anakāmarūpā (sī. syā. pī.)];
Dīpāyana kissa jigucchamāno, akāmako carasi brahmacariyaṃ.
66.
Saddhāya nikkhamma punaṃ nivatto, so eḷamūgova bālo [eḷamūgo capalo (syā. ka.)] vatāyaṃ;
Etassa vādassa jigucchamāno, akāmako carāmi brahmacariyaṃ;
Viññuppasatthañca satañca ṭhānaṃ [viññūpasatthaṃ vasitaṃ ca ṭhānaṃ (ka.)], evampahaṃ puññakaro bhavāmi.
67.
Samaṇe tuvaṃ brāhmaṇe addhike ca, santappayāsi annapānena bhikkhaṃ;
Opānabhūtaṃva gharaṃ tava yidaṃ, annena pānena upetarūpaṃ;
Atha kissa vādassa jigucchamāno, akāmako dānamimaṃ dadāsi.
68.
Pitaro ca me āsuṃ pitāmahā ca, saddhā ahuṃ dānapatī vadaññū;
Taṃ kullavattaṃ anuvattamāno, māhaṃ kule antimagandhano [gandhino (syā. pī. ka.), gandhinī (sī.)] ahuṃ;
Etassa vādassa jigucchamāno, akāmako dānamimaṃ dadāmi.
69.
Dahariṃ kumāriṃ asamatthapaññaṃ, yaṃ tānayiṃ ñātikulā sugatte;
Na cāpi me appiyataṃ avedi, aññatra kāmā paricārayantā [paricārayantī (sī. pī.)];
Atha kena vaṇṇena mayā te bhoti, saṃvāsadhammo ahu evarūpo.
70.
Ārā dūre nayidha kadāci atthi, paramparā nāma kule imasmiṃ;
Taṃ kullavattaṃ anuvattamānā, māhaṃ kule antimagandhinī ahuṃ;
Etassa vādassa jigucchamānā, akāmikā paddhacarāmhi [paṭṭhacarāmhi (syā. ka.)] tuyhaṃ.
71.
Maṇḍabya bhāsiṃ yamabhāsaneyyaṃ [bhāsissaṃ abhāsaneyyaṃ (sī. syā. pī.), bhāsissa』mabhāsaneyyaṃ (?)], taṃ khamyataṃ puttakahetu majja;
Puttapemā na idha paratthi kiñci, so no ayaṃ jīvati yaññadattoti.
Kaṇhadīpāyanajātakaṃ [maṇḍabyajātakaṃ (syā. ka.)] chaṭṭhaṃ.
- Nigrodhajātakaṃ (7)
72.
Na vāhametaṃ [na cāhametaṃ (sī.)] jānāmi, ko vāyaṃ kassa vāti vā [cāti vā (sī.)];
Yathā sākho cari [vadī (sī. syā. pī.)] evaṃ, nigrodha kinti maññasi.
73.
Tato galavinītena, purisā nīhariṃsu maṃ;
Datvā mukhapahārāni, sākhassa vacanaṃkarā.
74.
Etādisaṃ dummatinā, akataññuna dubbhinā;
Kataṃ anariyaṃ sākhena, sakhinā te janādhipa.
75.
Na vāhametaṃ jānāmi, napi me koci saṃsati;
Yaṃ me tvaṃ samma akkhāsi, sākhena kāraṇaṃ [kaḍḍhanaṃ (sī. syā.)] kataṃ.
76.
Sakhīnaṃ sājīvakaro, mama sākhassa cūbhayaṃ;
Tvaṃ nosissariyaṃ dātā, manussesu mahantataṃ;
Tayāmā labbhitā iddhī, ettha me natthi saṃsayo.
77.
Yathāpi bījamaggimhi, ḍayhati na virūhati;
Evaṃ kataṃ asappurise, nassati na virūhati.
78.
Kataññumhi ca posamhi, sīlavante ariyavuttine;
Sukhette viya bījāni, kataṃ tamhi na nassati.
79.
Imaṃ jammaṃ nekatikaṃ, asappurisacintakaṃ;
Hanantu sākhaṃ sattīhi, nāssa icchāmi jīvitaṃ.
63. 因為我從不歡喜佈施,見到傍晚時分的客人; 多聞的沙門婆羅門,也未曾感受我的不喜。 雖不情願我仍佈施,以此真實愿平安; 愿毒消除耶若達多活命。 64. 孩子啊那劇毒大力毒蛇,從洞穴出來咬傷了你; 今日對它與對你父親,我心中沒有任何區別; 以此真實愿平安,愿毒消除耶若達多活命。 65. 寂靜調伏者遊行,除了黑天仙無不欲行色; 提帕耶那為何厭惡,不願修習梵行。 66. 以信出家又返回,如啞巴愚者這般; 因厭惡這種說法,我不願修習梵行; 智者稱讚善人之處,如是我成為作福者。 67. 你對沙門婆羅門與行路人,以食物飲料滿足乞求; 你的家如同水井,具足食物飲料; 那麼你為何厭惡何種說法,不情願而作此佈施。 68. 我的父親與祖父們,有信仰樂施善言; 我隨順此家族傳統,不願成為家族最後一人; 因厭惡這種說法,我不情願而作此佈施。 69. 年輕少女智慧未成熟,美體者我從親族中迎娶; 她從未顯露不喜,除了欲樂相伴時; 那麼夫人啊由於何種因緣,我們有如此同居法。 70. 遠離此處從未有,在這家族代代相傳; 我隨順此家族傳統,不願成為家族最後一人; 因厭惡這種說法,我不情願而隨侍於你。 71. 曼達比亞我說不該說的話,請爲了兒子原諒我; 此世間無比兒子之愛,愿我們的耶若達多活命。 黑天仙本生故事第六完。 445. 尼拘律本生故事 (第7章) 72. 我確實不知道這事,這是誰或屬於誰; 沙卡如何所行,尼拘律你怎麼想。 73. 然後他們用繩索,把我拖了出去; 打我的臉,按照沙卡的命令。 74. 如此愚昧無知,忘恩負義背叛者; 沙卡對你這朋友,做了不善之事,人中之主。 75. 我確實不知道這事,也無人告訴我; 朋友啊你對我說,沙卡所作之事。 76. 我是朋友們的生計來源,對我和沙卡兩者都是; 你將給予我們統治權,在人間的崇高地位; 我們從你得到這榮華,對此我毫無懷疑。 77. 如種子投入火中,焚燒而不發芽; 如是對非善人所作,消失而不生長。 78. 對知恩之人,持戒行善者; 如種子在良田,所作不會消失。 79. 這卑劣欺詐者,心思不善之人; 用矛刺殺沙卡,我不願他活命。
80.
Khamatassa mahārāja, pāṇā na paṭiānayā [duppaṭiānayā (sī. syā. pī.)];
Khama deva asappurisassa, nāssa icchāmahaṃ vadhaṃ.
81.
Nigrodhameva seveyya, na sākhamupasaṃvase;
Nigrodhasmiṃ mataṃ seyyo, yañce sākhasmi jīvitanti.
Nigrodhajātakaṃ sattamaṃ.
- Takkalajātakaṃ (8)
82.
Na takkalā santi na āluvāni [ālupāni (sī. syā. pī.)], na biḷāliyo na kaḷambāni tāta;
Eko araññamhi susānamajjhe, kimatthiko tāta khaṇāsi kāsuṃ.
83.
Pitāmaho tāta sudubbalo te, anekabyādhīhi dukhena phuṭṭho;
Tamajjahaṃ nikhaṇissāmi sobbhe, na hissa taṃ jīvitaṃ rocayāmi.
84.
Saṅkappametaṃ paṭiladdha pāpakaṃ, accāhitaṃ kamma karosi luddaṃ;
Mayāpi tāta paṭilacchase tuvaṃ, etādisaṃ kamma jarūpanīto;
Taṃ kullavattaṃ anuvattamāno, ahampi taṃ nikhaṇissāmi sobbhe.
85.
Pharusāhi vācāhi pakubbamāno, āsajja maṃ tvaṃ vadase kumāra;
Putto mamaṃ orasako samāno, ahitānukampī mama tvaṃsi putta.
86.
Na tāhaṃ [tyāhaṃ (syā.)] tāta ahitānukampī, hitānukampī te ahampi [ahañhi (syā.)] tāta;
Pāpañca taṃ kamma pakubbamānaṃ, arahāmi no vārayituṃ tato.
87.
Yo mātaraṃ vā pitaraṃ saviṭṭha [mātaraṃ pitaraṃ vā vasiṭṭha (sī. pī.)], adūsake hiṃsati pāpadhammo;
Kāyassa bhedā abhisamparāyaṃ, asaṃsayaṃ so nirayaṃ upeti [pareti (sī. pī.)].
88.
Yo mātaraṃ vā pitaraṃ saviṭṭha, annena pānena upaṭṭhahāti;
Kāyassa bhedā abhisamparāyaṃ, asaṃsayaṃ so sugatiṃ upeti.
89.
Na me tvaṃ putta ahitānukampī, hitānukampī me [mama (?)] tvaṃsi putta;
Ahañca taṃ mātarā vuccamāno, etādisaṃ kamma karomi luddaṃ.
90.
Yā te sā bhariyā anariyarūpā, mātā mamesā sakiyā janetti;
Niddhāpaye [niddhāmase (pī.)] tañca sakā agārā, aññampi te sā dukhamāvaheyya.
91.
Yā te sā bhariyā anariyarūpā, mātā mamesā sakiyā janetti;
Dantā kareṇūva vasūpanītā, sā pāpadhammā punarāvajātūti.
Takkalajātakaṃ aṭṭhamaṃ.
- Mahādhammapālajātakaṃ (9)
92.
Kiṃ te vataṃ kiṃ pana brahmacariyaṃ, kissa suciṇṇassa ayaṃ vipāko;
Akkhāhi me brāhmaṇa etamatthaṃ, kasmā nu tumhaṃ daharā na miyyare [mīyare (sī. pī.)].
93.
Dhammaṃ carāma na musā bhaṇāma, pāpāni kammāni parivajjayāma [vivajjayāma (sī. syā. pī.)];
Anariyaṃ parivajjemu sabbaṃ, tasmā hi amhaṃ daharā na miyyare.
94.
Suṇoma dhammaṃ asataṃ satañca, na cāpi dhammaṃ asataṃ rocayāma;
Hitvā asante na jahāma sante, tasmā hi amhaṃ daharā na miyyare.
95.
Pubbeva dānā sumanā bhavāma, dadampi ve attamanā bhavāma;
Datvāpi ve nānutappāma pacchā, tasmā hi amhaṃ daharā na miyyare.
96.
Samaṇe mayaṃ brāhmaṇe addhike ca, vanibbake yācanake dalidde;
Annena pānena abhitappayāma, tasmā hi amhaṃ daharā na miyyare.
97.
Mayañca bhariyaṃ nātikkamāma, amhe ca bhariyā nātikkamanti;
Aññatra tāhi brahmacariyaṃ carāma, tasmā hi amhaṃ daharā na miyyare.
98.
Pāṇātipātā viramāma sabbe, loke adinnaṃ parivajjayāma;
Amajjapā nopi musā bhaṇāma, tasmā hi amhaṃ daharā na miyyare.
99.
Etāsu ve jāyare suttamāsu, medhāvino honti pahūtapaññā;
Bahussutā vedaguno [vedaguṇā (syā. ka.)] ca honti, tasmā hi amhaṃ daharā na miyyare.
80. 大王請饒恕他,生命不可重得; 天王請饒恕這非善人,我不願他被殺。 81. 應當親近尼拘律樹,不應依附沙卡; 寧死於尼拘律樹下,勝過活在沙卡處。 尼拘律本生故事第七完。 445. 德卡拉本生故事 (第8章) 82. 這裡沒有德卡拉根也沒有芋頭,沒有貓糧也沒有卡蘭巴,孩子啊; 獨自在荒野墓地中,孩子啊你挖坑為何事。 83. 孩子啊你祖父很虛弱,被多種疾病所苦; 今日我要將他埋入坑中,我不喜歡他的生命。 84. 你獲得這邪惡想法,做極其殘忍的行為; 孩子啊當你衰老時也將,從我得到如此對待; 我將隨循此家族傳統,把你也埋入坑中。 85. 用粗暴言語對待,冒犯我說話青年; 你是我親生兒子,卻對我懷有惡意孩子。 86. 父親啊我不是懷有惡意,我是為你著想父親; 當你做這邪惡行為時,我有責任阻止你。 87. 婆西達啊若人對無過錯的,父母行惡害是惡法; 身壞命終往生時,必定墮入地獄中。 88. 婆西達啊若人對父母,以食物飲料奉養; 身壞命終往生時,必定往生善趣中。 89. 孩子你不是對我懷有惡意,你是為我著想的孩子; 我因你母親的話語,才做這殘忍行為。 90. 你那非聖者形相的妻子,是我的母親親生養育; 應當把她從家中驅逐,否則她會給你帶來更多痛苦。 91. 你那非聖者形相的妻子,是我的母親親生養育; 如馴服的母象被帶走,讓那惡法者重來。 德卡拉本生故事第八完。 447. 大法護本生故事 (第9章) 92. 你的誓願是什麼修習何種梵行,是何善行的果報; 請告訴我這事婆羅門,為何你們年輕人不死。 93. 我們修習正法不說妄語,遠離一切惡業; 我們遠離一切非聖行,因此我們年輕人不死。 94. 我們聽聞非善人與善人之法,但不喜歡非善人之法; 捨棄非善人不離善人,因此我們年輕人不死。 95. 佈施之前我們心意歡喜,佈施時我們心意滿足; 佈施后我們不後悔,因此我們年輕人不死。 96. 對沙門婆羅門行路人,乞丐乞求者貧窮者; 以食物飲料滿足他們,因此我們年輕人不死。 97. 我們不背叛妻子,我們的妻子也不背叛我們; 除此之外我們修梵行,因此我們年輕人不死。 98. 我們都遠離殺生,世間不取不與之物我們遠離; 我們不飲酒也不妄語,因此我們年輕人不死。 99. 在這些善法中出生,成為具有廣大智慧者; 成為多聞通達吠陀者,因此我們年輕人不死。
100.
Mātā pitā ca [mātā ca pitā (ka.), mātāpitarā (syā.)] bhaginī bhātaro ca, puttā ca dārā ca mayañca sabbe;
Dhammaṃ carāma paralokahetu, tasmā hi amhaṃ daharā na miyyare.
101.
Dāsā ca dāsyo [dāsso (sī. pī.), dāsī (syā.)] anujīvino ca, paricārakā kammakarā ca sabbe;
Dhammaṃ caranti paralokahetu, tasmā hi amhaṃ daharā na miyyare.
102.
Dhammo have rakkhati dhammacāriṃ, dhammo suciṇṇo sukhamāvahāti;
Esānisaṃso dhamme suciṇṇe, na duggatiṃ gacchati dhammacārī.
103.
Dhammo have rakkhati dhammacāriṃ, chattaṃ mahantaṃ viya vassakāle;
Dhammena gutto mama dhammapālo, aññassa aṭṭhīni sukhī kumāroti.
Mahādhammapālajātakaṃ navamaṃ.
- Kukkuṭajātakaṃ (10)
104.
Nāsmase katapāpamhi, nāsmase alikavādine;
Nāsmase attatthapaññamhi, atisantepi nāsmase.
105.
Bhavanti heke purisā, gopipāsikajātikā [gopipāsakajātikā (sī. syā. pī.)];
Ghasanti maññe mittāni, vācāya na ca kammunā.
106.
Sukkhañjalipaggahitā, vācāya paliguṇṭhitā;
Manussapheggū nāsīde, yasmiṃ natthi kataññutā.
107.
Na hi aññaññacittānaṃ, itthīnaṃ purisāna vā;
Nānāvikatvā [nānāva katvā (sī. pī.)] saṃsaggaṃ, tādisampi ca nāsmase [tādisampi na vissase (syā.)].
108.
Anariyakammamokkantaṃ , athetaṃ [atthetaṃ (sī. syā. pī.)] sabbaghātinaṃ;
Nisitaṃva paṭicchannaṃ, tādisampi ca nāsmase.
109.
Mittarūpenidhekacce, sākhalyena acetasā;
Vividhehi upāyanti, tādisampi ca nāsmase.
110.
Āmisaṃ vā dhanaṃ vāpi, yattha passati tādiso;
Dubbhiṃ karoti dummedho, tañca hantvāna [jhātvāna (sī. pī.), hitvāna (syā.)] gacchati.
111.
Mittarūpena bahavo, channā sevanti sattavo;
Jahe kāpurise hete, kukkuṭo viya senakaṃ.
112.
Yo ca [yodha (jā. 1.8.25 sulasājātake)] uppatitaṃ atthaṃ, na khippamanubujjhati;
Amittavasamanveti, pacchā ca anutappati.
113.
Yo ca uppatitaṃ atthaṃ, khippameva nibodhati;
Muccate sattusambādhā, kukkuṭo viya senakā;
114.
Taṃ tādisaṃ kūṭamivoḍḍitaṃ vane, adhammikaṃ niccavidhaṃsakārinaṃ;
Ārā vivajjeyya naro vicakkhaṇo, senaṃ yathā kukkuṭo vaṃsakānaneti.
Kukkuṭajātakaṃ dasamaṃ.
- Maṭṭhakuṇḍalījātakaṃ (11)
115.
Alaṅkato maṭṭhakuṇḍalī [maṭṭakuṇḍalī (sī. pī.)], māladhārī [mālabhārī (sī. pī.)] haricandanussado;
Bāhā paggayha kandasi, vanamajjhe kiṃ dukkhito tuvaṃ.
116.
Sovaṇṇamayo pabhassaro, uppanno rathapañjaro mama;
Tassa cakkayugaṃ na vindāmi, tena dukkhena jahāmi jīvitaṃ.
117.
Sovaṇṇamayaṃ maṇīmayaṃ, lohamayaṃ atha rūpiyāmayaṃ;
[ācikkha me bhaddamāṇava (vi. va. 1209)] Pāvada rathaṃ karissāmi [kārayāmi (sī. pī.)] te [ācikkha me bhaddamāṇava (vi. va. 1209)], cakkayugaṃ paṭipādayāmi taṃ.
118.
So [atha (syā.)] māṇavo tassa pāvadi, candimasūriyā [candimasūriyā (syā.)] ubhayettha bhātaro [dissare (vi. va. 1210)];
Sovaṇṇamayo ratho mama, tena cakkayugena sobhati.
119.
Bālo kho tvaṃsi māṇava, yo tvaṃ patthayase apatthiyaṃ;
Maññāmi tuvaṃ marissasi, na hi tvaṃ lacchasi candasūriye.
120.
Gamanāgamanampi dissati, vaṇṇadhātu ubhayettha vīthiyo;
Peto pana neva dissati, ko nu kho [ko nidha (vi. va. 1212)] kandataṃ bālyataro.
100. 母親父親姐妹兄弟,兒子妻子和我們全體; 爲了來世修習正法,因此我們年輕人不死。 101. 男僕女僕和隨從者,所有侍者和工人; 爲了來世修習正法,因此我們年輕人不死。 102. 正法必定守護行法者,善修正法必帶來安樂; 這是善修正法的功德,行法者不往惡趣去。 103. 正法必定守護行法者,如雨季時的大傘; 我的達摩帕拉受法護佑,他人骨化灰他安樂少年。 大護法本生故事第九完。 448. 雞本生故事 (第10章) 104. 不信任作惡者,不信任說謊者; 不信任自私者,太安靜也不信任。 105. 有些人生性,如牧牛者般口渴; 我想他們只在言語上是朋友,行為上並非如此。 106. 舉手合掌恭敬,用言語所包裹; 莫親近無知恩義,這樣人性空虛者。 107. 對心意不專一的,無論女人或男人; 造作種種親近,也不該信任此類人。 108. 陷入非聖者行為,這樣殘殺一切者; 如隱藏的利刃,也不該信任此類人。 109. 有些人以朋友形象,親切卻無真誠; 用種種方法接近,也不該信任此類人。 110. 在看到食物或財物處,這樣的人就會; 愚者作背叛之事,殺害后離去。 111. 許多敵人以朋友形象,隱藏著親近; 應當捨棄這些劣人,如雞遠離鷹。 112. 若對已生起的事,不能快速瞭解; 將落入敵人掌控,之後會後悔。 113. 若對已生起的事,能夠快速了知; 將脫離敵人圍困,如雞脫離鷹。 114. 如森林中設定的陷阱,非法常作毀壞; 聰明人應遠遠避開,如雞避開竹林中的鷹。 雞本生故事第十完。 449. 磨光耳環本生故事 (第11章) 115. 裝飾磨光耳環,戴花涂旃檀香; 舉臂悲泣,林中你為何憂愁。 116. 我有一輛黃金製成發光,出現的車架; 我找不到它的車輪,因這憂愁我捨棄生命。 117. 黃金製的寶石製的,銅製的或銀製的; 告訴我吧貴子,我將為你造車,為你安上車輪。 118. 那青年對他說,這裡月亮太陽兩兄弟; 我的車是黃金製的,用那對車輪會很美。 119. 青年你真是愚蠢,你希求不該希求的; 我想你將會死去,你決得不到日月。 120. 日月的往來可見,兩者在軌道上執行; 死者卻不可見,誰比哭泣者更愚蠢。
121.
Saccaṃ kho vadesi māṇava, ahameva kandataṃ bālyataro;
Candaṃ viya dārako rudaṃ, petaṃ kālakatābhipatthaye.
122.
Ādittaṃ vata maṃ santaṃ, ghatasittaṃva pāvakaṃ;
Vārinā viya osiñcaṃ, sabbaṃ nibbāpaye daraṃ.
123.
Abbahī [abbuhi (syā.), abbhuḷhaṃ (ka.)] vata me sallaṃ, yamāsi hadayassitaṃ [sokaṃ hadayanissitaṃ (vi. va. 1215)];
Yo me sokaparetassa, puttasokaṃ apānudi.
124.
Sohaṃ abbūḷhasallosmi, vītasoko anāvilo;
Na socāmi na rodāmi, tava sutvāna māṇavāti.
Maṭṭhakuṇḍalījātakaṃ ekādasamaṃ.
- Bilārakosiyajātakaṃ (12)
125.
Apacantāpi dicchanti, santo laddhāna bhojanaṃ;
Kimeva tvaṃ pacamāno, yaṃ na dajjā na taṃ samaṃ.
126.
Maccherā ca pamādā ca, evaṃ dānaṃ na diyyati;
Puññaṃ ākaṅkhamānena, deyyaṃ hoti vijānatā.
127.
Yasseva bhīto na dadāti maccharī, tadevādadato bhayaṃ;
Jighacchā ca pipāsā ca, yassa bhāyati maccharī;
Tameva bālaṃ phusati, asmiṃ loke paramhi ca.
128.
Tasmā vineyya maccheraṃ, dajjā dānaṃ malābhibhū;
Puññāni paralokasmiṃ, patiṭṭhā honti pāṇinaṃ.
129.
Duddadaṃ dadamānānaṃ, dukkaraṃ kamma kubbataṃ;
Asanto nānukubbanti, sataṃ dhammo durannayo.
130.
Tasmā satañca asataṃ [asatañca (sī. syā. pī.)], nānā hoti ito gati;
Asanto nirayaṃ yanti, santo saggaparāyanā.
131.
Appasmeke [appampeke (syā.)] pavecchanti, bahuneke na dicchare;
Appasmā dakkhiṇā dinnā, sahassena samaṃ mitā.
132.
Dhammaṃ care yopi samuñchakaṃ care, dārañca posaṃ dadamappakasmiṃ [dadaṃ appakasmipi (pī.)];
Sataṃ sahassānaṃ sahassayāginaṃ, kalampi nāgghanti tathāvidhassa te.
133.
Kenesa yañño vipulo mahagghato [mahaggato (saṃ. ni. 1.32)], samena dinnassa na agghameti;
Kathaṃ sataṃ sahassānaṃ [kathaṃ sahassānaṃ (sī. syā. pī.)] sahassayāginaṃ, kalampi nāgghanti tathāvidhassa te.
134.
Dadanti heke visame niviṭṭhā, chetvā [jhatvā (sī. pī.), ghatvā (syā.)] vadhitvā atha socayitvā;
Sā dakkhiṇā assumukhā sadaṇḍā, samena dinnassa na agghameti;
Evaṃ sataṃ sahassānaṃ [evaṃ sahassānaṃ (sī. syā. pī.)] sahassayāginaṃ, kalampi nāgghanti tathāvidhassa teti.
Bilārakosiyajātakaṃ dvādasamaṃ.
- Cakkavākajātakaṃ (13)
135.
Vaṇṇavā abhirūposi, ghano sañjātarohito;
Cakkavāka surūposi, vippasannamukhindriyo.
136.
Pāṭhīnaṃ pāvusaṃ macchaṃ, balajaṃ [vālajaṃ (sī. pī.), balajjaṃ (syā.)] muñjarohitaṃ;
Gaṅgāya tīre nisinno [gaṅgātīre nisinnosi (syā. ka.)], evaṃ bhuñjasi bhojanaṃ.
137.
Na vāhametaṃ [sabbatthapi samānaṃ] bhuñjāmi, jaṅgalānodakāni vā;
Aññatra sevālapaṇakā, etaṃ [aññaṃ (syā.)] me samma bhojanaṃ.
138.
Na vāhametaṃ saddahāmi, cakkavākassa bhojanaṃ;
Ahampi samma bhuñjāmi, gāme loṇiyateliyaṃ.
139.
Manussesu kataṃ bhattaṃ, suciṃ maṃsūpasecanaṃ;
Na ca me tādiso vaṇṇo, cakkavāka yathā tuvaṃ.
140.
Sampassaṃ attani veraṃ, hiṃsayaṃ [hiṃsāya (syā. pī. ka.)] mānusiṃ pajaṃ;
Utrasto ghasasī bhīto, tena vaṇṇo tavediso.
141.
Sabbalokaviruddhosi, dhaṅka pāpena kammunā;
Laddho piṇḍo na pīṇeti, tena vaṇṇo tavediso.
142.
Ahampi [ahañca (?)] samma bhuñjāmi, ahiṃsaṃ sabbapāṇinaṃ;
Appossukko nirāsaṅkī, asoko akutobhayo.
121. 青年你說的是真實,我比哭泣者更愚蠢; 如孩子哭求月亮,我渴望已死的亡者。 122. 我如被點燃,如被塗油的火; 你如澆水,熄滅一切憂愁。 123. 你拔出我心中,深深刺入的箭; 對陷入憂愁的我,去除了失子之痛。 124. 我已拔除此箭,無憂無擾; 聽了你的話青年,我不再憂愁哭泣。 磨光耳環本生故事第十一完。 450. 貓行者本生故事 (第12章) 125. 不煮食也愿佈施,善人得食時; 為何你煮食時,不願施捨這不合理。 126. 因為吝嗇與放逸,才不行佈施; 希求功德者,應以智慧佈施。 127. 吝嗇者因恐懼不施捨,不施者得此恐懼; 飢渴正是吝嗇者所懼怕,此愚者今世後世皆遭遇。 128. 因此應除去吝嗇,勝垢者應佈施; 功德在來世,是眾生依止。 129. 施難施之物者,作難作之事者; 非善人不能效仿,善人之法難隨學。 130. 因此善人與非善人,從此去處各不同; 非善人往地獄去,善人往生天界。 131. 有些人少量也施捨,有些人多也不願施; 少量所施的供養,等同千倍佈施。 132. 修習正法即使行乞,養妻雖施少量; 勝過千人千供養,他們不及其十六分之一。 133. 為何此廣大重要的供養,不及平等佈施的價值; 為何千人千供養,不及其十六分之一。 134. 有些人住于不平等中佈施,殺害折磨令人憂愁; 此供養伴隨淚水刑罰,不及平等佈施的價值; 如是千人千供養,不及其十六分之一。 貓行者本生故事第十二完。 451. 鵝本生故事 (第13章) 135. 你有美麗色澤且端莊,身軀豐滿生紅色; 赤鵝啊你如此美麗,面容清凈諸根明亮。 136. 巴提那魚雨季魚,巴拉加魚和紅色芒果魚; 你坐在恒河岸邊,如此享用食物。 137. 我不食這些,無論陸地水中物; 除了水藻青苔,朋友這是我的食物。 138. 我不相信這是,赤鵝的食物; 朋友我也享用,村中咸油食物。 139. 人們做的飯食,清凈加肉湯; 我卻沒有如你,赤鵝般的容色。 140. 看到對自己的傷害,傷害人類群眾; 恐懼中進食害怕,因此你有如此容色。 141. 烏鴉因惡業你,與整個世間為敵; 得到食物不滿足,因此你有如此容色。 142. 朋友我進食時,不傷害一切生命; 無憂無恐懼,無愁無畏懼。
143.
So karassu ānubhāvaṃ, vītivattassu sīliyaṃ;
Ahiṃsāya cara loke, piyo hohisi maṃmiva.
144.
Yo na hanti na ghāteti, na jināti na jāpaye;
Mettaṃso sabbabhūtesu, veraṃ tassa na kenacīti.
Cakkavākajātakaṃ terasamaṃ.
- Bhūripaññajātakaṃ (14)
145.
Saccaṃ kira tvaṃ api [tvampi (sī.), tuvampi (syā.), tvaṃ asi (ka.)] bhūripañña, yā tādisī sīri dhitī matī ca;
Na tāyatebhāvavasūpanitaṃ, yo yavakaṃ bhuñjasi appasūpaṃ.
146.
Sukhaṃ dukkhena paripācayanto, kālā kālaṃ vicinaṃ chandachanno;
Atthassa dvārāni avāpuranto, tenāhaṃ tussāmi yavodanena.
147.
Kālañca ñatvā abhijīhanāya, mantehi atthaṃ paripācayitvā;
Vijambhissaṃ sīhavijambhitāni, tāyiddhiyā dakkhasi maṃ punāpi.
148.
Sukhīpi heke [sukhī hi eke (sī.), sukhīti heke (?)] na karonti pāpaṃ, avaṇṇasaṃsaggabhayā puneke;
Pahū samāno vipulatthacintī, kiṃkāraṇā me na karosi dukkhaṃ.
149.
Na paṇḍitā attasukhassa hetu, pāpāni kammāni samācaranti;
Dukkhena phuṭṭhā khalitāpi santā, chandā ca dosā na jahanti dhammaṃ.
150.
Yena kenaci vaṇṇena, mudunā dāruṇena vā;
Uddhare dīnamattānaṃ, pacchā dhammaṃ samācare.
151.
Yassa rukkhassa chāyāya, nisīdeyya sayeyya vā;
Na tassa sākhaṃ bhañjeyya, mittadubbho hi pāpako.
152.
Yassāpi [yassa hi (sī. ka.)] dhammaṃ puriso [manujo (sī.)] vijaññā, ye cassa kaṅkhaṃ vinayanti santo;
Taṃ hissa dīpañca parāyanañca, na tena mettiṃ jarayetha pañño.
153.
Alaso gihī kāmabhogī na sādhu, asaññato pabbajito na sādhu;
Rājā na sādhu anisammakārī, yo paṇḍito kodhano taṃ na sādhu.
154.
Nisamma khattiyo kayirā, nānisamma disampati;
Nisammakārino rāja, yaso kitti ca vaḍḍhatīti.
Bhūripaññajātakaṃ cuddasamaṃ.
- Mahāmaṅgalajātakaṃ (15)
155.
Kiṃsu naro jappamadhiccakāle, kaṃ vā vijjaṃ katamaṃ vā sutānaṃ;
So macco asmiñca [asmiṃva (pī.)] paramhi loke, kathaṃ karo sotthānena gutto.
156.
Yassa devā pitaro ca sabbe, sarīsapā [siriṃsapā (sī. syā. pī.)] sabbabhūtāni cāpi;
Mettāya niccaṃ apacitāni honti, bhūtesu ve sotthānaṃ tadāhu.
157.
Yo sabbalokassa nivātavutti, itthīpumānaṃ sahadārakānaṃ;
Khantā duruttānamappaṭikūlavādī, adhivāsanaṃ sotthānaṃ tadāhu.
158.
Yo nāvajānāti sahāyamitte [sahāyamatte (sī. pī.)], sippena kulyāhi dhanena jaccā;
Rucipañño atthakāle matīmā [mutīmā (sī. pī.)], sahāyesu ve sotthānaṃ tadāhu.
159.
Mittāni ve yassa bhavanti santo, saṃvissatthā avisaṃvādakassa;
Na mittadubbhī saṃvibhāgī dhanena, mittesu ve sotthānaṃ tadāhu.
160.
Yassa bhariyā tulyavayā samaggā, anubbatā dhammakāmā pajātā [sajātā (ka.)];
Koliniyā sīlavatī patibbatā, dāresu ve sotthānaṃ tadāhu.
161.
Yassa rājā bhūtapati [bhūtapatī (sī. syā. pī.)] yasassī, jānāti soceyyaṃ parakkamañca;
Advejjhatā suhadayaṃ mamanti, rājūsu ve sotthānaṃ tadāhu.
162.
Annañca pānañca dadāti saddho, mālañca gandhañca vilepanañca;
Pasannacitto anumodamāno, saggesu ve sotthānaṃ tadāhu.
163.
Yamariyadhammena punanti vuddhā, ārādhitā samacariyāya santo;
Bahussutā isayo sīlavanto, arahantamajjhe sotthānaṃ tadāhu.
143.
So karassu ānubhāvaṃ, vītivattassu sīliyaṃ;
Ahiṃsāya cara loke, piyo hohisi maṃmiva.
144.
Yo na hanti na ghāteti, na jināti na jāpaye;
Mettaṃso sabbabhūtesu, veraṃ tassa na kenacīti.
Cakkavākajātakaṃ terasamaṃ.
- Bhūripaññajātakaṃ (14)
145.
Saccaṃ kira tvaṃ api [tvampi (sī.), tuvampi (syā.), tvaṃ asi (ka.)] bhūripañña, yā tādisī sīri dhitī matī ca;
Na tāyatebhāvavasūpanitaṃ, yo yavakaṃ bhuñjasi appasūpaṃ.
146.
Sukhaṃ dukkhena paripācayanto, kālā kālaṃ vicinaṃ chandachanno;
Atthassa dvārāni avāpuranto, tenāhaṃ tussāmi yavodanena.
147.
Kālañca ñatvā abhijīhanāya, mantehi atthaṃ paripācayitvā;
Vijambhissaṃ sīhavijambhitāni, tāyiddhiyā dakkhasi maṃ punāpi.
148.
Sukhīpi heke [sukhī hi eke (sī.), sukhīti heke (?)] na karonti pāpaṃ, avaṇṇasaṃsaggabhayā puneke;
Pahū samāno vipulatthacintī, kiṃkāraṇā me na karosi dukkhaṃ.
149.
Na paṇḍitā attasukhassa hetu, pāpāni kammāni samācaranti;
Dukkhena phuṭṭhā khalitāpi santā, chandā ca dosā na jahanti dhammaṃ.
150.
Yena kenaci vaṇṇena, mudunā dāruṇena vā;
Uddhare dīnamattānaṃ, pacchā dhammaṃ samācare.
151.
Yassa rukkhassa chāyāya, nisīdeyya sayeyya vā;
Na tassa sākhaṃ bhañjeyya, mittadubbho hi pāpako.
152.
Yassāpi [yassa hi (sī. ka.)] dhammaṃ puriso [manujo (sī.)] vijaññā, ye cassa kaṅkhaṃ vinayanti santo;
Taṃ hissa dīpañca parāyanañca, na tena mettiṃ jarayetha pañño.
153.
Alaso gihī kāmabhogī na sādhu, asaññato pabbajito na sādhu;
Rājā na sādhu anisammakārī, yo paṇḍito kodhano taṃ na sādhu.
154.
Nisamma khattiyo kayirā, nānisamma disampati;
Nisammakārino rāja, yaso kitti ca vaḍḍhatīti.
Bhūripaññajātakaṃ cuddasamaṃ.
- Mahāmaṅgalajātakaṃ (15)
155.
Kiṃsu naro jappamadhiccakāle, kaṃ vā vijjaṃ katamaṃ vā sutānaṃ;
So macco asmiñca [asmiṃva (pī.)] paramhi loke, kathaṃ karo sotthānena gutto.
156.
Yassa devā pitaro ca sabbe, sarīsapā [siriṃsapā (sī. syā. pī.)] sabbabhūtāni cāpi;
Mettāya niccaṃ apacitāni honti, bhūtesu ve sotthānaṃ tadāhu.
157.
Yo sabbalokassa nivātavutti, itthīpumānaṃ sahadārakānaṃ;
Khantā duruttānamappaṭikūlavādī, adhivāsanaṃ sotthānaṃ tadāhu.
158.
Yo nāvajānāti sahāyamitte [sahāyamatte (sī. pī.)], sippena kulyāhi dhanena jaccā;
Rucipañño atthakāle matīmā [mutīmā (sī. pī.)], sahāyesu ve sotthānaṃ tadāhu.
159.
Mittāni ve yassa bhavanti santo, saṃvissatthā avisaṃvādakassa;
Na mittadubbhī saṃvibhāgī dhanena, mittesu ve sotthānaṃ tadāhu.
160.
Yassa bhariyā tulyavayā samaggā, anubbatā dhammakāmā pajātā [sajātā (ka.)];
Koliniyā sīlavatī patibbatā, dāresu ve sotthānaṃ tadāhu.
161.
Yassa rājā bhūtapati [bhūtapatī (sī. syā. pī.)] yasassī, jānāti soceyyaṃ parakkamañca;
Advejjhatā suhadayaṃ mamanti, rājūsu ve sotthānaṃ tadāhu.
162.
Annañca pānañca dadāti saddho, mālañca gandhañca vilepanañca;
Pasannacitto anumodamāno, saggesu ve sotthānaṃ tadāhu.
163.
Yamariyadhammena punanti vuddhā, ārādhitā samacariyāya santo;
Bahussutā isayo sīlavanto, arahantamajjhe sotthānaṃ tadāhu.
我來為您翻譯這段巴利文經文成簡體中文: 143. 不要因為擁有權勢而輕慢他人, 要遵守戒律不違犯; 像我一樣在世間以不傷害而行, 你就會得到眾人愛戴。 144. 不殺生也不教唆他人殺生, 不掠奪也不教唆他人掠奪; 對一切眾生懷有慈心, 他便不會與任何人結怨。 鴛鴦本生故事第十三 452. 廣慧本生故事(14) 145. 據說你確實是位智慧廣博者, 你具有如此的福德、毅力與智慧; 但這些並不能救護你于現世, 你卻在吃著少湯的粗糙麥飯。 146. 我以苦行成就安樂,隨時觀察隱藏的慾望; 為打開利益之門, 因此我知足於麥飯。 147. 知曉時機后便會興起, 以智慧成熟其義; 我將如獅子般伸展舒適, 你將再次見到我以此神通。 148. 有些人即使快樂也不作惡, 還有些人是因為害怕惡名; 你既有能力又深思遠慮, 為何不加害於我? 149. 智者不會爲了自己的快樂, 而去造作惡業; 即使遭受痛苦或有過失, 賢者也不會因貪慾與嗔恨而違背正法。 150. 無論以何種方式, 或柔和或嚴厲; 應先救護困苦的自己, 之後再實踐正法。 151. 若在某棵樹的樹蔭下, 或坐或臥; 不應折斷它的樹枝, 背叛朋友是邪惡的。 152. 若人能了知某人的正法, 聖者們為他消除疑惑; 他就是自己的明燈與歸依, 智者不應損害與他的友誼。 153. 懶惰貪慾的在家人不善, 不持戒的出家人不善; 不經思考就行動的國王不善, 智者若易怒也不善。 154. 剎帝利應當審慎而為, 統治者不可不加思考; 大王啊!謹慎行事者, 名聲與聲望都會增長。 廣慧本生故事第十四 453. 大吉祥本生故事(15) 155. 人在適當時機應誦唸什麼, 或學習什麼明咒,聽聞什麼經典; 此人在今世與來世, 如何行事才能得到吉祥庇護。 156. 對一切天神、祖先、 爬行動物與眾生, 常以慈心恭敬對待, 諸賢者說這是眾生的吉祥。 157. 對整個世間謙遜, 對男女老幼, 忍受惡語不說反駁的話, 諸賢者說忍辱是吉祥。 158. 不輕視朋友與親近者, 無論是技藝、種姓、財富或出身; 明智者在適當時機運用智慧, 諸賢者說這在朋友間是吉祥。 159. 若人有德行的朋友, 能彼此信任不欺誑; 不背叛友誼且樂於分享財富, 諸賢者說這在朋友間是吉祥。 160. 若妻子年齡相當且和睦, 順從丈夫且喜好正法; 出身良好有德行且對丈夫忠貞, 諸賢者說這在家庭中是吉祥。 161. 若國王為眾生之主且有聲望, 瞭解他的清凈與精進; 忠誠且心地善良, 諸賢者說這在王者中是吉祥。 162. 具信心者佈施飲食, 以及花鬘、香料與涂香; 懷著歡喜心隨喜功德, 諸賢者說這在天界中是吉祥。 163. 長者以聖者之法凈化, 聖者們以正當行爲得到滿足; 多聞的仙人們持守戒律, 諸賢者說在阿羅漢中這是吉祥。
164.
Etāni kho sotthānāni loke, viññuppasatthāni sukhudrayāni [sukhindriyāni (pī.)];
Tānīdha sevetha naro sapañño, na hi maṅgale kiñcanamatthi saccanti.
Mahāmaṅgalajātakaṃ pannarasamaṃ.
- Ghaṭapaṇḍitajātakaṃ (16)
165.
Uṭṭhehi kaṇha kiṃ sesi, ko attho supanena te;
Yopi tuyhaṃ [tāyaṃ (pī.)] sako bhātā, hadayaṃ cakkhu ca [cakkhuṃva (pī.)] dakkhiṇaṃ;
Tassa vātā balīyanti, ghaṭo jappati [sasaṃ jappati (?)] kesava.
166.
Tassa taṃ vacanaṃ sutvā, rohiṇeyyassa kesavo;
Taramānarūpo vuṭṭhāsi, bhātusokena aṭṭito.
167.
Kiṃ nu ummattarūpova, kevalaṃ dvārakaṃ imaṃ;
Saso sasoti lapasi, ko nu te sasamāhari.
168.
Sovaṇṇamayaṃ maṇīmayaṃ, lohamayaṃ atha rūpiyāmayaṃ;
Saṅkhasilāpavāḷamayaṃ, kārayissāmi te sasaṃ.
169.
Santi aññepi sasakā, araññe vanagocarā;
Tepi te ānayissāmi, kīdisaṃ sasamicchasi.
170.
Na cāhamete [na cāhametaṃ (sī.), na vāhamete (syā.), na vāhametaṃ (pī.)] icchāmi, ye sasā pathavissitā [paṭhaviṃsitā (sī. syā. pī.)];
Candato sasamicchāmi, taṃ me ohara kesava.
171.
So nūna madhuraṃ ñāti, jīvitaṃ vijahissasi;
Apatthiyaṃ yo patthayasi, candato sasamicchasi.
172.
Evaṃ ce kaṇha jānāsi, yadaññamanusāsasi;
Kasmā pure mataṃ puttaṃ, ajjāpi manusocasi.
173.
Yaṃ na labbhā manussena, amanussena vā puna [pana (pe. va. 215)];
Jāto me mā marī putto, kuto labbhā alabbhiyaṃ.
174.
Na mantā mūlabhesajjā, osadhehi dhanena vā;
Sakkā ānayituṃ kaṇha, yaṃ petamanusocasi.
175.
Yassa etādisā assu, amaccā purisapaṇḍitā;
Yathā nijjhāpaye ajja, ghaṭo purisapaṇḍito.
176.
Ādittaṃ vata maṃ santaṃ, ghatasittaṃva pāvakaṃ;
Vārinā viya osiñcaṃ, sabbaṃ nibbāpaye daraṃ.
177.
Abbahī vata me sallaṃ, yamāsi hadayassitaṃ;
Yo me sokaparetassa, puttasokaṃ apānudi.
178.
Sohaṃ abbūḷhasallosmi, vītasoko anāvilo;
Na socāmi na rodāmi, tava sutvāna māṇava [bhātika (pe. va. 224)].
164. 這些就是世間的吉祥事, 為智者所讚歎能帶來安樂; 智者應當遵行這些, 因為除此之外別無真實吉祥。 大吉祥本生故事第十五 454. 賢者伽他本生故事(16) 165. 起來吧黑天(註:克里希納的別名),為何還在睡? 你睡眠有何意義? 你的親兄弟,如你的心臟和右眼, 他正為風所困擾,伽他在憂慮,凱沙瓦。 166. 聽到羅希尼之子這番話, 凱沙瓦急急忙忙地起身, 被兄弟的悲傷所折磨。 167. 你為何像個瘋子一樣, 在整個德瓦拉卡城裡, 不斷喊著"兔子兔子", 是誰給你帶來兔子? 168. 我會為你造一隻兔子, 用黃金、寶石製成, 或用銅、白銀打造, 或用貝殼、石頭、珊瑚製作。 169. 林中還有其他兔子, 以森林為家的野兔; 我也可以把它們帶來給你, 你想要什麼樣的兔子? 170. 我不要這些, 地上的兔子我都不要; 我要月亮里的兔子, 凱沙瓦啊,把它給我取來。 171. 親愛的人啊,你一定會, 失去可愛的生命; 你追求不可得之物, 渴望得到月中的兔子。 172. 黑天啊,如果你這樣明白, 還要教導他人; 為何直到今日, 還在為死去的兒子悲傷? 173. 人類或非人, 都無法得到的事: "愿我的兒子別死", 怎能得到不可得之事? 174. 黑天啊,既已逝去的人, 無論用咒語、根藥, 草藥或財富, 都無法帶回。 175. 若有這樣的大臣, 如伽他這般智者, 今日就能如此開導, 真是賢明之人。 176. 我如被點燃, 如油澆火般熾燃, 他如清涼之水澆灌, 熄滅了我所有的憂愁。 177. 他拔除了我心中, 深深紮根的悲傷之箭; 為我這悲傷之人, 驅散了對兒子的憂愁。 178. 我現在箭已拔除, 憂愁消失心不亂; 聽了你的話,年輕人啊, 我不再悲傷也不再哭泣。
179.
Evaṃ karonti sappaññā, ye honti anukampakā;
Nivattayanti sokamhā, ghaṭo jeṭṭhaṃva bhātaranti.
Ghaṭapaṇḍitajātakaṃ soḷasamaṃ.
Dasakanipātaṃ niṭṭhitaṃ.
Tassuddānaṃ –
Daḷha kaṇha dhanañjaya saṅkhavaro, raja sattaha kassa ca [sattāhasasākha (syā.)] takkalinā;
Dhammaṃ kukkuṭa kuṇḍali bhojanadā, cakkavāka subhūrisa sotthi ghaṭoti.
179. 智者們就是這樣行事, 他們富有同情心; 如同伽他對待長兄那樣, 把人從悲傷中解救出來。 賢者伽他本生故事第十六 十集經已結束 其提要如下: 堅強、黑天、財勝、 勝貝、王者、七日、 法、雞、昆達利、施食、 鴛鴦、廣慧、吉祥、伽他。