B01030528vīsatimavaggo(第二十部)
- Vīsatimavaggo
(194) 1. Asañciccakathā
- Asañcicca mātaraṃ jīvitā voropetvā ānantariko hotīti? Āmantā. Asañcicca pāṇaṃ hantvā pāṇātipātī hotīti? Na hevaṃ vattabbe…pe… asañcicca mātaraṃ jīvitā voropetvā ānantariko hotīti? Āmantā. Asañcicca adinnaṃ ādiyitvā…pe… musā bhaṇitvā musāvādī hotīti? Na hevaṃ vattabbe…pe….
Asañcicca pāṇaṃ hantvā pāṇātipātī na hotīti? Āmantā. Asañcicca mātaraṃ jīvitā voropetvā ānantariko na hotīti? Na hevaṃ vattabbe…pe… asañcicca adinnaṃ ādiyitvā…pe… musā bhaṇitvā musāvādī na hotīti? Āmantā. Asañcicca mātaraṃ jīvitā voropetvā ānantariko na hotīti? Na hevaṃ vattabbe…pe….
-
Asañcicca mātaraṃ jīvitā voropetvā ānantariko hotīti? Āmantā. 『『Asañcicca mātaraṃ jīvitā voropetvā ānantariko hotī』』ti – attheva suttantoti? Natthi. 『『Sañcicca mātaraṃ jīvitā voropetvā ānantariko hotī』』ti – attheva suttantoti? Āmantā. Hañci 『『sañcicca mātaraṃ jīvitā voropetvā ānantariko hotī』』ti – attheva suttanto, no ca vata re vattabbe – 『『asañcicca mātaraṃ jīvitā voropetvā ānantariko hotī』』ti.
-
Na vattabbaṃ – 『『mātughātako ānantariko』』ti? Āmantā. Nanu mātā jīvitā voropitāti? Āmantā. Hañci mātā jīvitā voropitā, tena vata re vattabbe – 『『mātughātako ānantariko』』ti.
Na vattabbaṃ – 『『pitughātako ānantariko』』ti? Āmantā . Nanu pitā jīvitā voropitoti? Āmantā. Hañci pitā jīvitā voropito, tena vata re vattabbe – 『『pitughātako ānantariko』』ti.
Na vattabbaṃ – 『『arahantaghātako ānantariko』』ti? Āmantā. Nanu arahā jīvitā voropitoti? Āmantā. Hañci arahā jīvitā voropito, tena vata re vattabbe – 『『arahantaghātako ānantariko』』ti.
Na vattabbaṃ – 『『ruhiruppādako ānantariko』』ti? Āmantā. Nanu tathāgatassa lohitaṃ uppāditanti? Āmantā. Hañci tathāgatassa lohitaṃ uppāditaṃ, tena vata re vattabbe – 『『ruhiruppādako ānantariko』』ti.
-
Saṅghabhedako ānantarikoti? Āmantā. Sabbe saṅghabhedakā ānantarikāti? Na hevaṃ vattabbe…pe… sabbe saṅghabhedakā ānantarikāti? Āmantā. Dhammasaññī saṅghabhedako ānantarikoti? Na hevaṃ vattabbe…pe….
-
Dhammasaññī saṅghabhedako ānantarikoti? Āmantā. Nanu vuttaṃ bhagavatā – 『『atthupāli, saṅghabhedako āpāyiko nerayiko kappaṭṭho atekiccho; atthupāli, saṅghabhedako na āpāyiko na nerayiko na kappaṭṭho na atekiccho』』ti! Attheva suttantoti? Āmantā . Tena hi na vattabbaṃ – 『『dhammasaññī saṅghabhedako ānantariko』』ti.
-
Na vattabbaṃ – 『『dhammasaññī saṅghabhedako ānantariko』』ti? Āmantā . Nanu vuttaṃ bhagavatā –
『『Āpāyiko nerayiko, kappaṭṭho saṅghabhedako;
Vaggarato adhammaṭṭho, yogakkhemā padhaṃsati;
Saṅghaṃ samaggaṃ bhetvāna, kappaṃ nirayamhi paccatī』』ti [cūḷava. 354; a. ni. 10.39; itivu. 18].
Attheva suttantoti? Āmantā. Tena hi saṅghabhedako ānantarikoti.
Asañciccakathā niṭṭhitā.
- Vīsatimavaggo
(195) 2. Ñāṇakathā
以下是簡體中文直譯: 20. 第二十品 (194) 1. 非故意論 非故意殺害母親而喪失生命,是無間罪嗎?是的。非故意殺生,是殺生罪嗎?不應如此說...非故意殺害母親而喪失生命,是無間罪嗎?是的。非故意偷盜...虛妄語,是虛妄語罪嗎?不應如此說... 非故意殺生,不是殺生罪嗎?是的。非故意殺害母親而喪失生命,不是無間罪嗎?不應如此說...非故意偷盜...虛妄語,不是虛妄語罪嗎?是的。非故意殺害母親而喪失生命,不是無間罪嗎?不應如此說... 非故意殺害母親而喪失生命,是無間罪嗎?是的。"非故意殺害母親而喪失生命,是無間罪"——有這樣的經文嗎?沒有。"故意殺害母親而喪失生命,是無間罪"——有這樣的經文嗎?是的。如果"故意殺害母親而喪失生命,是無間罪"——有這樣的經文,那麼就不應該說"非故意殺害母親而喪失生命,是無間罪"。 不應該說"殺母者是無間罪"嗎?是的。難道母親沒有被殺害喪失生命嗎?是的。如果母親被殺害喪失生命,那麼就應該說"殺母者是無間罪"。 不應該說"殺父者是無間罪"嗎?是的。難道父親沒有被殺害喪失生命嗎?是的。如果父親被殺害喪失生命,那麼就應該說"殺父者是無間罪"。 不應該說"殺阿羅漢者是無間罪"嗎?是的。難道阿羅漢沒有被殺害喪失生命嗎?是的。如果阿羅漢被殺害喪失生命,那麼就應該說"殺阿羅漢者是無間罪"。 不應該說"出佛身血者是無間罪"嗎?是的。難道如來的血沒有被流出嗎?是的。如果如來的血被流出,那麼就應該說"出佛身血者是無間罪"。 破和合僧者是無間罪嗎?是的。所有破和合僧者都是無間罪嗎?不應如此說...所有破和合僧者都是無間罪嗎?是的。認為是正法而破和合僧者是無間罪嗎?不應如此說... 認為是正法而破和合僧者是無間罪嗎?是的。難道世尊沒有說過:"優波離,破和合僧者是墮落者、地獄眾生、住一劫、不可救藥;優波離,破和合僧者不是墮落者、不是地獄眾生、不住一劫、不是不可救藥"嗎?有這樣的經文嗎?是的。那麼就不應該說"認為是正法而破和合僧者是無間罪"。 不應該說"認為是正法而破和合僧者是無間罪"嗎?是的。難道世尊沒有說過: "破和合僧者是墮落者、地獄眾生、住一劫; 喜歡分裂、不住正法、破壞安穩; 破壞和合的僧團,一劫在地獄中受苦"嗎? 有這樣的經文嗎?是的。那麼破和合僧者就是無間罪。 非故意論結束。 20. 第二十品 (195) 2. 智論
-
Natthi puthujjanassa ñāṇanti? Āmantā. Natthi puthujjanassa paññā pajānanā vicayo pavicayo dhammavicayo sallakkhaṇā upalakkhaṇā paccupalakkhaṇāti? Na hevaṃ vattabbe…pe… nanu atthi puthujjanassa paññā pajānanā vicayo…pe… paccupalakkhaṇāti? Āmantā. Hañci atthi puthujjanassa paññā pajānanā vicayo…pe… paccupalakkhaṇā, no ca vata re vattabbe – 『『natthi puthujjanassa ñāṇa』』nti.
-
Natthi puthujjanassa ñāṇanti? Āmantā. Puthujjano paṭhamaṃ jhānaṃ samāpajjeyyāti? Āmantā. Hañci puthujjano paṭhamaṃ jhānaṃ samāpajjeyya, no ca vata re vattabbe – 『『natthi puthujjanassa ñāṇa』』nti.
Puthujjano dutiyaṃ jhānaṃ…pe… tatiyaṃ jhānaṃ…pe… catutthaṃ jhānaṃ…pe… ākāsānañcāyatanaṃ samāpajjeyya, viññāṇañcāyatanaṃ ākiñcaññāyatanaṃ nevasaññānāsaññāyatanaṃ samāpajjeyya, puthujjano dānaṃ dadeyya …pe… cīvaraṃ dadeyya, piṇḍapātaṃ dadeyya, senāsanaṃ dadeyya, gilānapaccayabhesajjaparikkhāraṃ dadeyyāti? Āmantā. Hañci puthujjano gilānapaccayabhesajjaparikkhāraṃ dadeyya, no ca vata re vattabbe – natthi puthujjanassa ñāṇa』』nti.
- Atthi puthujjanassa ñāṇanti? Āmantā. Puthujjano tena ñāṇena dukkhaṃ parijānāti , samudayaṃ pajahati, nirodhaṃ sacchikaroti, maggaṃ bhāvetīti? Na hevaṃ vattabbe…pe….
Ñāṇakathā niṭṭhitā.
- Vīsatimavaggo
(196) 3. Nirayapālakathā
- Natthi nirayesu nirayapālāti? Āmantā. Natthi nirayesu kammakāraṇāti? Na hevaṃ vattabbe…pe… atthi nirayesu kammakāraṇāti? Āmantā. Atthi nirayesu nirayapālāti? Na hevaṃ vattabbe…pe….
Atthi manussesu kammakāraṇā, atthi ca kāraṇikāti? Āmantā. Atthi nirayesu kammakāraṇā, atthi ca kāraṇikāti? Na hevaṃ vattabbe…pe… atthi nirayesu kammakāraṇā, natthi ca kāraṇikāti? Āmantā. Atthi manussesu kammakāraṇā, natthi ca kāraṇikāti? Na hevaṃ vattabbe…pe….
- Atthi nirayesu nirayapālāti? Āmantā. Nanu vuttaṃ bhagavatā –
『『Na vessabhū nopi ca pettirājā,
Somo yamo vessavaṇo ca rājā;
Sakāni kammāni hananti tattha, ito paṇunnaṃ [paṇuṇṇaṃ (syā. ka.), panunnaṃ (sī.)] paralokapatta』』nti.
Attheva suttantoti? Āmantā. Tena hi natthi nirayesu nirayapālāti.
- Natthi nirayesu nirayapālāti? Āmantā. Nanu vuttaṃ bhagavatā – 『『tamenaṃ, bhikkhave , nirayapālā pañcavidhabandhanaṃ nāma kāraṇaṃ kārenti [karonti (ma. ni. 3.250; a. ni. 3.36)] – tattaṃ ayokhīlaṃ hatthe gamenti, tattaṃ ayokhīlaṃ dutiye hatthe gamenti, tattaṃ ayokhīlaṃ pāde gamenti, tattaṃ ayokhīlaṃ dutiye pāde gamenti, tattaṃ ayokhīlaṃ majjheurasmiṃ gamenti; so tattha dukkhā tibbā kaṭukā vedanā vedeti; na ca tāva kālaṃ karoti yāva na taṃ pāpakammaṃ byantīhotī』』ti [ma. ni. 3.250; a. ni.
以下是簡體中文直譯: 863. 凡夫沒有智嗎?是的。凡夫沒有慧、了知、考察、遍考察、擇法、觀察、洞察、反覆觀察嗎?不應如此說...難道凡夫沒有慧、了知、考察...反覆觀察嗎?是的。如果凡夫有慧、了知、考察...反覆觀察,那麼就不應該說"凡夫沒有智"。 864. 凡夫沒有智嗎?是的。凡夫能入初禪嗎?是的。如果凡夫能入初禪,那麼就不應該說"凡夫沒有智"。 凡夫能入第二禪...第三禪...第四禪...空無邊處定、識無邊處定、無所有處定、非想非非想處定,凡夫能佈施...能施衣、能施食、能施住處、能施醫藥資具嗎?是的。如果凡夫能施醫藥資具,那麼就不應該說"凡夫沒有智"。 865. 凡夫有智嗎?是的。凡夫以那智慧遍知苦、斷集、證滅、修道嗎?不應如此說... 智論結束。 20. 第二十品 (196) 3. 地獄守衛論 866. 地獄中沒有地獄守衛嗎?是的。地獄中沒有刑罰嗎?不應如此說...地獄中有刑罰嗎?是的。地獄中有地獄守衛嗎?不應如此說... 人間有刑罰,也有行刑者嗎?是的。地獄中有刑罰,也有行刑者嗎?不應如此說...地獄中有刑罰,但沒有行刑者嗎?是的。人間有刑罰,但沒有行刑者嗎?不應如此說... 867. 地獄中有地獄守衛嗎?是的。難道世尊沒有說過: "不是毗沙門天王,也不是閻羅王, 不是月神、閻魔、毗沙門王; 在那裡,自己的業在懲罰, 從此世被驅逐到他世"嗎? 有這樣的經典嗎?是的。那麼地獄中就沒有地獄守衛。 868. 地獄中沒有地獄守衛嗎?是的。難道世尊沒有說過:"比丘們,那時地獄守衛對他實行名為五種捆綁的刑罰 - 把燒紅的鐵釘釘入一隻手,把燒紅的鐵釘釘入另一隻手,把燒紅的鐵釘釘入一隻腳,把燒紅的鐵釘釘入另一隻腳,把燒紅的鐵釘釘入胸部中央。他在那裡感受劇烈、強烈、猛烈的痛苦;但只要那惡業沒有窮盡,他就不會死"嗎?
3.36]! Attheva suttantoti? Āmantā. Tena hi atthi nirayesu nirayapālāti.
Natthi nirayesu nirayapālāti? Āmantā. Nanu vuttaṃ bhagavatā – 『『tamenaṃ, bhikkhave, nirayapālā saṃvesetvā kuṭhārīhi [kudhārīhi (sabbattha)] tacchanti…pe… tamenaṃ, bhikkhave, nirayapālā uddhampādaṃ adhosiraṃ ṭhapetvā vāsīhi tacchanti…pe… tamenaṃ , bhikkhave, nirayapālā rathe yojetvā ādittāya pathaviyā sampajjalitāya sajotibhūtāya [sañjotibhūtāya (syā.)] sārentipi paccāsārentipi…pe… tamenaṃ, bhikkhave, nirayapālā mahantaṃ aṅgārapabbataṃ ādittaṃ sampajjalitaṃ sajotibhūtaṃ āropentipi oropentipi…pe… tamenaṃ, bhikkhave, nirayapālā uddhampādaṃ adhosiraṃ gahetvā tattāya lohakumbhiyā pakkhipanti ādittāya sampajjalitāya sajotibhūtāya. So tattha pheṇuddehakaṃ paccati, so tattha pheṇuddehakaṃ paccamāno sakimpi uddhaṃ gacchati, sakimpi adho gacchati, sakimpi tiriyaṃ gacchati. So tattha dukkhā tibbā kaṭukā vedanā vedayati, na ca tāva kālaṃ karoti yāva na taṃ pāpakammaṃ byantīhoti. Tamenaṃ, bhikkhave, nirayapālā mahāniraye pakkhipanti! So kho pana, bhikkhave, mahānirayo –
『『Catukkaṇṇo catudvāro, vibhatto bhāgaso mito;
Ayopākārapariyanto, ayasā paṭikujjito.
『『Tassa ayomayā bhūmi, jalitā tejasā yutā;
Samantā yojanasataṃ, pharitvā tiṭṭhati sabbadā』』ti [ma. ni. 3.250; a. ni. 3.36; pe. va. 71].
Attheva suttantoti? Āmantā. Tena hi atthi nirayesu nirayapālāti.
Nirayapālakathā niṭṭhitā.
- Vīsatimavaggo
(197) 4. Tiracchānakathā
-
Atthi devesu tiracchānagatāti? Āmantā. Atthi tiracchānagatesu devāti? Na hevaṃ vattabbe…pe… atthi devesu tiracchānagatāti? Āmantā . Devaloko tiracchānayonīti? Na hevaṃ vattabbe…pe… atthi devesu tiracchānagatāti? Āmantā. Atthi tattha kīṭā paṭaṅgā makasā makkhikā ahī vicchikā satapadī gaṇḍuppādāti [gaṇḍupādāti (syā. kaṃ. pī.)]? Na hevaṃ vattabbe…pe….
-
Natthi devesu tiracchānagatāti? Āmantā. Nanu atthi tattha erāvaṇo nāma hatthināgo sahassayuttaṃ dibbaṃ yānanti? Āmantā. Hañci atthi tattha erāvaṇo nāma hatthināgo sahassayuttaṃ dibbaṃ yānaṃ, tena vata re vattabbe – 『『atthi devesu tiracchānagatā』』ti.
-
Atthi devesu tiracchānagatāti? Āmantā. Atthi tattha hatthibandhā assabandhā [hatthibhaṇḍā assabhaṇḍā (?)] yāvasikā kāraṇikā bhattakārakāti? Na hevaṃ vattabbe. Tena hi natthi devesu tiracchānagatāti.
Tiracchānakathā niṭṭhitā.
- Vīsatimavaggo
(198) 5. Maggakathā
- Pañcaṅgiko maggoti? Āmantā. Nanu aṭṭhaṅgiko maggo vutto bhagavatā, seyyathidaṃ – sammādiṭṭhi…pe… sammāsamādhīti? Āmantā. Hañci aṭṭhaṅgiko maggo vutto bhagavatā , seyyathidaṃ – sammādiṭṭhi …pe… sammāsamādhi, no ca vata re vattabbe – 『『pañcaṅgiko maggo』』ti.
Pañcaṅgiko maggoti? Āmantā. Nanu vuttaṃ bhagavatā –
『『Maggānaṃ aṭṭhaṅgiko seṭṭho, saccānaṃ caturo padā;
Virāgo seṭṭho dhammānaṃ, dvipadānañca cakkhumā』』ti [dha. pa. 273 dhammapade].
Attheva suttantoti? Āmantā. Tena hi aṭṭhaṅgiko maggoti.
以下是簡體中文直譯: 有這樣的經典嗎?是的。那麼地獄中就有地獄守衛。 地獄中沒有地獄守衛嗎?是的。難道世尊沒有說過:"比丘們,那時地獄守衛把他放倒,用斧頭砍他...比丘們,那時地獄守衛把他倒立,用斧頭砍他...比丘們,那時地獄守衛把他套在車上,在燃燒、熾熱、發光的大地上來回驅趕...比丘們,那時地獄守衛讓他上下攀爬一座巨大的、燃燒、熾熱、發光的炭火山...比丘們,那時地獄守衛把他倒立抓住,投入燃燒、熾熱、發光的鐵鍋中。他在那裡沸騰翻滾,有時上浮,有時下沉,有時橫漂。他在那裡感受劇烈、強烈、猛烈的痛苦;但只要那惡業沒有窮盡,他就不會死。比丘們,那時地獄守衛把他投入大地獄!比丘們,那大地獄 - '四角四門,分割槽劃界, 鐵墻圍繞,鐵蓋覆頂。 地面鐵造,烈火燃燒, 四面百里,永恒熾熱。'" 有這樣的經典嗎?是的。那麼地獄中就有地獄守衛。 地獄守衛論結束。 20. 第二十品 (197) 4. 畜生論 869. 天界有畜生嗎?是的。畜生界有天神嗎?不應如此說...天界有畜生嗎?是的。天界是畜生界嗎?不應如此說...天界有畜生嗎?是的。那裡有蟲子、蝴蝶、蚊子、蒼蠅、蛇、蝎子、蜈蚣、蚰蜒嗎?不應如此說... 870. 天界沒有畜生嗎?是的。難道那裡沒有名叫伊羅婆那的千乘天像嗎?是的。如果那裡有名叫伊羅婆那的千乘天象,那麼就應該說"天界有畜生"。 871. 天界有畜生嗎?是的。那裡有馴象師、馴馬師、草夫、劊子手、廚師嗎?不應如此說。那麼天界就沒有畜生。 畜生論結束。 20. 第二十品 (198) 5. 道論 872. 道是五支嗎?是的。難道世尊沒有說過八支道,即:正見...正定嗎?是的。如果世尊說過八支道,即:正見...正定,那麼就不應該說"道是五支"。 道是五支嗎?是的。難道世尊沒有說過: "諸道中八支最勝,諸諦中四諦最勝, 諸法中離欲最勝,二足中具眼者最勝"嗎? 有這樣的經典嗎?是的。那麼道就是八支。
- Sammāvācā maggaṅgaṃ, sā ca na maggoti? Āmantā. Sammādiṭṭhi maggaṅgaṃ, sā ca na maggoti? Na hevaṃ vattabbe…pe… sammāvācā maggaṅgaṃ, sā ca na maggoti? Āmantā. Sammāsaṅkappo…pe… sammāvāyāmo…pe… sammāsati…pe… sammāsamādhi maggaṅgaṃ, so ca na maggoti? Na hevaṃ vattabbe…pe….
Sammākammanto…pe… sammāājīvo maggaṅgaṃ, so ca na maggoti? Āmantā. Sammādiṭṭhi…pe… sammāsamādhi maggaṅgaṃ, so ca na maggoti? Na hevaṃ vattabbe…pe….
Sammādiṭṭhi maggaṅgaṃ, sā ca maggoti? Āmantā. Sammāvācā maggaṅgaṃ, sā ca maggoti? Na hevaṃ vattabbe…pe… sammādiṭṭhi maggaṅgaṃ, sā ca maggoti? Āmantā. Sammākammanto…pe… sammāājīvo maggaṅgaṃ, so ca maggoti? Na hevaṃ vattabbe…pe….
Sammāsaṅkappo…pe… sammāvāyāmo…pe… sammāsati…pe… sammāsamādhi maggaṅgaṃ, so ca maggoti? Āmantā. Sammāvācā…pe… sammākammanto…pe… sammāājīvo maggaṅgaṃ, so ca maggoti? Na hevaṃ vattabbe…pe….
-
Ariyo aṭṭhaṅgiko maggoti? Āmantā. Nanu vuttaṃ bhagavatā – 『『pubbeva kho panassa kāyakammaṃ vacīkammaṃ ājīvo suparisuddho hoti; evamassāyaṃ ariyo aṭṭhaṅgiko maggo bhāvanāpāripūriṃ gacchatī』』ti [ma. ni. 3.431]! Attheva suttantoti? Āmantā. Tena hi pañcaṅgiko maggoti.
-
Pañcaṅgiko maggoti? Āmantā. Nanu vuttaṃ bhagavatā – 『『yasmiṃ kho, subhadda, dhammavinaye ariyo aṭṭhaṅgiko maggo na upalabbhati, samaṇopi tattha na upalabbhati, dutiyopi tattha samaṇo na upalabbhati, tatiyopi tattha samaṇo na upalabbhati, catutthopi tattha samaṇo na upalabbhati. Yasmiñca kho, subhadda, dhammavinaye ariyo aṭṭhaṅgiko maggo upalabbhati, samaṇopi tattha upalabbhati, dutiyopi…pe… tatiyopi…pe… catutthopi tattha samaṇo upalabbhati. Imasmiṃ kho, subhadda, dhammavinaye ariyo aṭṭhaṅgiko maggo upalabbhati. Idheva, subhadda , samaṇo, idha dutiyo samaṇo, idha tatiyo samaṇo, idha catuttho samaṇo. Suññā parappavādā samaṇebhi aññehī』』ti [dī. ni. 2.214]! Attheva suttantoti? Āmantā. Tena hi aṭṭhaṅgiko maggoti.
Maggakathā niṭṭhitā.
- Vīsatimavaggo
(199) 6. Ñāṇakathā
- Dvādasavatthukaṃ ñāṇaṃ lokuttaranti? Āmantā. Dvādasa lokuttarañāṇānīti? Na hevaṃ vattabbe…pe… dvādasa lokuttarañāṇānīti? Āmantā. Dvādasa sotāpattimaggāti? Na hevaṃ vattabbe…pe… dvādasa sotāpattimaggāti? Āmantā. Dvādasa sotāpattiphalānīti? Na hevaṃ vattabbe…pe… dvādasa sakadāgāmimaggā…pe… anāgāmimaggā…pe… arahattamaggāti? Na hevaṃ vattabbe…pe… dvādasa arahattamaggāti? Āmantā. Dvādasa arahattaphalānīti? Na hevaṃ vattabbe…pe….
以下是簡體中文直譯: 873. 正語是道支,但它不是道嗎?是的。正見是道支,但它不是道嗎?不應如此說...正語是道支,但它不是道嗎?是的。正思惟...正精進...正念...正定是道支,但它不是道嗎?不應如此說... 正業...正命是道支,但它不是道嗎?是的。正見...正定是道支,但它不是道嗎?不應如此說... 正見是道支,它也是道嗎?是的。正語是道支,它也是道嗎?不應如此說...正見是道支,它也是道嗎?是的。正業...正命是道支,它也是道嗎?不應如此說... 正思惟...正精進...正念...正定是道支,它也是道嗎?是的。正語...正業...正命是道支,它也是道嗎?不應如此說... 874. 道是八支嗎?是的。難道世尊沒有說過:"在此之前,他的身業、語業、命已經完全清凈;如此,他的這八支聖道得到圓滿修習"嗎?有這樣的經典嗎?是的。那麼道就是五支。 875. 道是五支嗎?是的。難道世尊沒有對須跋陀說過:"須跋陀啊,在任何法律中,如果沒有八支聖道,就沒有沙門,也沒有第二沙門、第三沙門、第四沙門。須跋陀啊,在任何法律中,如果有八支聖道,就有沙門,也有第二沙門...第三沙門...第四沙門。須跋陀啊,在這法律中有八支聖道。須跋陀啊,只有在這裡有沙門,在這裡有第二沙門,在這裡有第三沙門,在這裡有第四沙門。其他外道的教說都是空洞的,沒有沙門"嗎?有這樣的經典嗎?是的。那麼道就是八支。 道論結束。 20. 第二十品 (199) 6. 智論 876. 十二事智是出世間的嗎?是的。有十二種出世間智嗎?不應如此說...有十二種出世間智嗎?是的。有十二種預流道嗎?不應如此說...有十二種預流道嗎?是的。有十二種預流果嗎?不應如此說...有十二種一來道...不還道...阿羅漢道嗎?不應如此說...有十二種阿羅漢道嗎?是的。有十二種阿羅漢果嗎?不應如此說...
- Na vattabbaṃ – 『『dvādasavatthukaṃ ñāṇaṃ lokuttara』』nti? Āmantā. Nanu vuttaṃ bhagavatā – 『『idaṃ dukkhaṃ ariyasacca』』nti me, bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi. 『Taṃ kho panidaṃ dukkhaṃ ariyasaccaṃ pariññeyya』nti me, bhikkhave…pe… pariññātanti me, bhikkhave…pe… 『idaṃ dukkhasamudayaṃ [dukkhasamudayo (syā. kaṃ. pī.)] ariyasacca』nti me, bhikkhave…pe… 『taṃ kho panidaṃ dukkhasamudayaṃ ariyasaccaṃ pahātabba』nti me, bhikkhave…pe… pahīnanti me, bhikkhave…pe… 『idaṃ dukkhanirodhaṃ [dukkhanirodhā (syā. kaṃ. pī.)] ariyasacca』nti me, bhikkhave…pe… 『taṃ kho panidaṃ dukkhanirodhaṃ ariyasaccaṃ sacchikātabba』nti me, bhikkhave…pe… sacchikatanti me, bhikkhave…pe… 『idaṃ dukkhanirodhagāminī paṭipadā ariyasacca』nti me, bhikkhave…pe… 『taṃ kho panidaṃ dukkhanirodhagāminī paṭipadā ariyasaccaṃ bhāvetabba』nti me, bhikkhave…pe… bhāvitanti me, bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi…pe… āloko udapādī』』ti [mahāva. 15; saṃ. ni. 5.1081; paṭi. ma.
以下是簡體中文直譯: 877. 不應該說"十二事智是出世間的"嗎?是的。難道世尊沒有說過:"比丘們,對於'這是苦聖諦'這以前未曾聽聞的法,我生起了眼、生起了智、生起了慧、生起了明、生起了光。比丘們,對於'這苦聖諦應當遍知'...比丘們,對於'這苦聖諦已遍知'...比丘們,對於'這是苦集聖諦'...比丘們,對於'這苦集聖諦應當斷'...比丘們,對於'這苦集聖諦已斷'...比丘們,對於'這是苦滅聖諦'...比丘們,對於'這苦滅聖諦應當證'...比丘們,對於'這苦滅聖諦已證'...比丘們,對於'這是趣向苦滅之道聖諦'...比丘們,對於'這趣向苦滅之道聖諦應當修'...比丘們,對於'這趣向苦滅之道聖諦已修',這以前未曾聽聞的法,我生起了眼...生起了光"嗎?
2.30]! Attheva suttantoti? Āmantā. Tena hi dvādasavatthukaṃ ñāṇaṃ lokuttaranti.
Ñāṇakathā niṭṭhitā.
Vīsatimavaggo.
Tassuddānaṃ –
Mātughātako ānantariko pitughātako ānantariko arahantaghātako ānantariko ruhiruppādako ānantariko saṅghabhedako ānantariko, natthi puthujjanassa ñāṇaṃ, natthi nirayesu nirayapālā, atthi devesu tiracchānagatā, pañcaṅgiko maggo, dvādasavatthukaṃ ñāṇaṃ lokuttaranti.
Catuttho paṇṇāsako.
Tassuddānaṃ –
Niggaho, puññasañcayo, aṭṭhāsi, atītena ca mātughātako.
以下是簡體中文直譯: 有這樣的經典嗎?是的。那麼十二事智就是出世間的。 智論結束。 第二十品結束。 其摘要如下: 殺母者是無間罪,殺父者是無間罪,殺阿羅漢者是無間罪,出佛身血者是無間罪,破和合僧者是無間罪,凡夫沒有智,地獄中沒有地獄守衛,天界有畜生,道是五支,十二事智是出世間的。 第四個五十篇結束。 其摘要如下: 詰難、積累功德、八支、過去和殺母者。