B01031019atītārammaṇattikaṃ(過去的目標)
-
Atītārammaṇattikaṃ
-
Paṭiccavāro
-
Paccayānulomaṃ
-
Vibhaṅgavāro
Hetupaccayo
-
Atītārammaṇaṃ dhammaṃ paṭicca atītārammaṇo dhammo uppajjati hetupaccayā – atītārammaṇaṃ ekaṃ khandhaṃ paṭicca tayo khandhā…pe… dve khandhe paṭicca dve khandhā. Paṭisandhikkhaṇe atītārammaṇaṃ ekaṃ khandhaṃ paṭicca tayo khandhā…pe… dve khandhe paṭicca dve khandhā. (1)
-
Anāgatārammaṇaṃ dhammaṃ paṭicca anāgatārammaṇo dhammo uppajjati hetupaccayā – anāgatārammaṇaṃ ekaṃ khandhaṃ paṭicca tayo khandhā…pe… dve khandhā. (1)
-
Paccuppannārammaṇaṃ dhammaṃ paṭicca paccuppannārammaṇo dhammo uppajjati hetupaccayā – paccuppannārammaṇaṃ ekaṃ khandhaṃ paṭicca tayo khandhā…pe… dve khandhā. Paṭisandhikkhaṇe paccuppannārammaṇaṃ ekaṃ khandhaṃ paṭicca tayo khandhā…pe… dve khandhā. (1)
Ārammaṇapaccayādi
-
Atītārammaṇaṃ dhammaṃ paṭicca atītārammaṇo dhammo uppajjati ārammaṇapaccayā… adhipatipaccayā (adhipatiyā paṭisandhi natthi)… anantarapaccayā… samanantarapaccayā… sahajātapaccayā… aññamaññapaccayā… nissayapaccayā… upanissayapaccayā… purejātapaccayā… āsevanapaccayā (purejātepi āsevanepi paṭisandhi natthi)… kammapaccayā… vipākapaccayā (vipākaṃ atītārammaṇaṃ ekaṃ khandhaṃ, tissopi pañhā paripuṇṇā. Pavattipaṭisandhi kātabbā)… āhārapaccayā… indriyapaccayā… jhānapaccayā… maggapaccayā… sampayuttapaccayā… vippayuttapaccayā… atthipaccayā… natthipaccayā… vigatapaccayā… avigatapaccayā.
-
Paccayānulomaṃ
-
Saṅkhyāvāro
-
Hetuyā tīṇi, ārammaṇe tīṇi, adhipatiyā tīṇi…pe… (sabbattha tīṇi), vigate tīṇi, avigate tīṇi (evaṃ gaṇetabbaṃ).
Anulomaṃ.
-
Paccayapaccanīyaṃ
-
Vibhaṅgavāro
Nahetupaccayo
-
Atītārammaṇaṃ dhammaṃ paṭicca atītārammaṇo dhammo uppajjati nahetupaccayā – ahetukaṃ atītārammaṇaṃ ekaṃ khandhaṃ paṭicca tayo khandhā…pe… dve khandhe…pe… ahetukapaṭisandhikkhaṇe …pe… vicikicchāsahagate uddhaccasahagate khandhe paṭicca vicikicchāsahagato uddhaccasahagato moho. (1)
-
Anāgatārammaṇaṃ dhammaṃ paṭicca anāgatārammaṇo dhammo uppajjati nahetupaccayā – ahetukaṃ anāgatārammaṇaṃ ekaṃ khandhaṃ paṭicca tayo khandhā…pe… dve khandhe…pe… vicikicchāsahagate uddhaccasahagate khandhe paṭicca vicikicchāsahagato uddhaccasahagato moho. (1)
-
Paccuppannārammaṇaṃ dhammaṃ paṭicca paccuppannārammaṇo dhammo uppajjati nahetupaccayā – ahetukaṃ paccuppannārammaṇaṃ ekaṃ khandhaṃ paṭicca tayo khandhā…pe… dve khandhe…pe… ahetukapaṭisandhikkhaṇe…pe… vicikicchāsahagate uddhaccasahagate khandhe paṭicca vicikicchāsahagato uddhaccasahagato moho. (1)
Naadhipatipaccayo
- Atītārammaṇaṃ dhammaṃ paṭicca atītārammaṇo dhammo uppajjati naadhipatipaccayā (anulomasahajātasadisaṃ).
Napurejātapaccayo
過去所緣三法 緣起分 順緣法 分別分 因緣 1. 緣過去所緣法,過去所緣法生起,由因緣——緣過去所緣一蘊,三蘊生起……乃至……緣二蘊,二蘊生起。結生剎那,緣過去所緣一蘊,三蘊生起……乃至……緣二蘊,二蘊生起。(1) 2. 緣未來所緣法,未來所緣法生起,由因緣——緣未來所緣一蘊,三蘊生起……乃至……二蘊。(1) 3. 緣現在所緣法,現在所緣法生起,由因緣——緣現在所緣一蘊,三蘊生起……乃至……二蘊。結生剎那,緣現在所緣一蘊,三蘊生起……乃至……二蘊。(1) 所緣緣等 4. 緣過去所緣法,過去所緣法生起,由所緣緣……增上緣(增上無結生)……無間緣……等無間緣……俱生緣……相互緣……依止緣……親依止緣……前生緣……重複緣(前生和重複無結生)……業緣……異熟緣(異熟過去所緣一蘊,三問題圓滿。應作轉起結生)……食緣……根緣……禪緣……道緣……相應緣……不相應緣……有緣……無有緣……離去緣……不離去緣。 順緣法 數目分 5. 因三,所緣三,增上三……乃至……(一切處三),離去三,不離去三(應如是計算)。 順。 逆緣法 分別分 非因緣 6. 緣過去所緣法,過去所緣法生起,由非因緣——緣無因過去所緣一蘊,三蘊生起……乃至……二蘊……乃至……無因結生剎那……乃至……緣疑相應、掉舉相應諸蘊,疑相應、掉舉相應癡生起。(1) 7. 緣未來所緣法,未來所緣法生起,由非因緣——緣無因未來所緣一蘊,三蘊生起……乃至……二蘊……乃至……緣疑相應、掉舉相應諸蘊,疑相應、掉舉相應癡生起。(1) 8. 緣現在所緣法,現在所緣法生起,由非因緣——緣無因現在所緣一蘊,三蘊生起……乃至……二蘊……乃至……無因結生剎那……乃至……緣疑相應、掉舉相應諸蘊,疑相應、掉舉相應癡生起。(1) 非增上緣 9. 緣過去所緣法,過去所緣法生起,由非增上緣(如順俱生相同)。 非前生緣
- Atītārammaṇaṃ dhammaṃ paṭicca atītārammaṇo dhammo uppajjati napurejātapaccayā – arūpe atītārammaṇaṃ ekaṃ khandhaṃ paṭicca…pe… dve khandhe…pe… paṭisandhikkhaṇe…pe…. (1)
Anāgatārammaṇaṃ dhammaṃ paṭicca anāgatārammaṇo dhammo uppajjati napurejātapaccayā – arūpe anāgatārammaṇaṃ ekaṃ khandhaṃ paṭicca tayo khandhā…pe… dve khandhe…pe…. (1)
Paccuppannārammaṇaṃ dhammaṃ paṭicca paccuppannārammaṇo dhammo uppajjati napurejātapaccayā – paṭisandhikkhaṇe paccuppannārammaṇaṃ ekaṃ khandhaṃ paṭicca…pe… dve khandhe…pe…. (1)
Napacchājātapaccayādi
- Atītārammaṇaṃ dhammaṃ paṭicca atītārammaṇo dhammo uppajjati napacchājātapaccayā… naāsevanapaccayā (naadhipatisadisā)… nakammapaccayā – atītārammaṇe khandhe paṭicca atītārammaṇā cetanā. (1)
Anāgatārammaṇaṃ dhammaṃ paṭicca anāgatārammaṇo dhammo uppajjati nakammapaccayā – anāgatārammaṇe khandhe paṭicca anāgatārammaṇā cetanā. (1)
Paccuppannārammaṇaṃ dhammaṃ paṭicca paccuppannārammaṇo dhammo uppajjati nakammapaccayā – paccuppannārammaṇe khandhe paṭicca paccuppannārammaṇā cetanā. (1)
Navipākapaccayo
- Atītārammaṇaṃ dhammaṃ paṭicca atītārammaṇo dhammo uppajjati navipākapaccayā…pe… (navipāke paṭisandhi natthi).
Najhānapaccayo
- Paccuppannārammaṇaṃ dhammaṃ paṭicca paccuppannārammaṇo dhammo uppajjati najhānapaccayā – pañcaviññāṇasahagataṃ ekaṃ khandhaṃ paṭicca tayo khandhā…pe… dve khandhe…pe…. (1)
Namaggapaccayo
- Atītārammaṇaṃ dhammaṃ paṭicca atītārammaṇo dhammo uppajjati namaggapaccayā – ahetukaṃ atītārammaṇaṃ ekaṃ khandhaṃ paṭicca tayo khandhā…pe… (nahetusadisā tisso pañhā, moho natthi ).
Navippayuttapaccayo
- Atītārammaṇaṃ dhammaṃ paṭicca atītārammaṇo dhammo uppajjati navippayuttapaccayā – arūpe atītārammaṇaṃ ekaṃ khandhaṃ paṭicca tayo khandhā…pe… dve khandhe…pe…. (1)
Anāgatārammaṇaṃ dhammaṃ paṭicca anāgatārammaṇo dhammo uppajjati navippayuttapaccayā – arūpe anāgatārammaṇaṃ ekaṃ khandhaṃ paṭicca tayo khandhā…pe… dve khandhe…pe…. (1)
-
Paccayapaccanīyaṃ
-
Saṅkhyāvāro
-
Nahetuyā tīṇi, naadhipatiyā napurejāte napacchājāte naāsevane nakamme navipāke tīṇi, najhāne ekaṃ, namagge tīṇi, navippayutte dve (evaṃ gaṇetabbaṃ).
Paccanīyaṃ.
- Paccayānulomapaccanīyaṃ
Hetudukaṃ
- Hetupaccayā naadhipatiyā tīṇi, napurejāte napacchājāte naāsevane nakamme navipāke tīṇi, navippayutte dve (evaṃ gaṇetabbaṃ).
Anulomapaccanīyaṃ.
-
Paccayapaccanīyānulomaṃ
-
Nahetupaccayā ārammaṇe tīṇi…pe… (sabbattha tīṇi) avigate tīṇi (evaṃ gaṇetabbaṃ).
Paccanīyānulomaṃ.
Paṭiccavāro.
2-6. Sahajāta-paccaya-nissaya-saṃsaṭṭha-sampayuttavāro
(Sahajātavāropi paccayavāropi nissayavāropi saṃsaṭṭhavāropi sampayuttavāropi paṭiccavārasadisā.)
-
Pañhāvāro
-
Paccayānulomaṃ
-
Vibhaṅgavāro
Hetupaccayo
- 緣過去所緣法,過去所緣法生起,由非前生緣——在無色界,緣過去所緣一蘊……乃至……二蘊……乃至……結生剎那……乃至……。(1) 緣未來所緣法,未來所緣法生起,由非前生緣——在無色界,緣未來所緣一蘊,三蘊生起……乃至……二蘊……乃至……。(1) 緣現在所緣法,現在所緣法生起,由非前生緣——結生剎那,緣現在所緣一蘊……乃至……二蘊……乃至……。(1) 非後生緣等
- 緣過去所緣法,過去所緣法生起,由非後生緣……非重複緣(如非增上相同)……非業緣——緣過去所緣諸蘊,過去所緣思生起。(1) 緣未來所緣法,未來所緣法生起,由非業緣——緣未來所緣諸蘊,未來所緣思生起。(1) 緣現在所緣法,現在所緣法生起,由非業緣——緣現在所緣諸蘊,現在所緣思生起。(1) 非異熟緣
- 緣過去所緣法,過去所緣法生起,由非異熟緣……乃至……(非異熟無結生)。 非禪緣
- 緣現在所緣法,現在所緣法生起,由非禪緣——緣五識相應一蘊,三蘊生起……乃至……二蘊……乃至……。(1) 非道緣
- 緣過去所緣法,過去所緣法生起,由非道緣——緣無因過去所緣一蘊,三蘊生起……乃至……(如非因相同三問,無癡)。 非不相應緣
- 緣過去所緣法,過去所緣法生起,由非不相應緣——在無色界,緣過去所緣一蘊,三蘊生起……乃至……二蘊……乃至……。(1) 緣未來所緣法,未來所緣法生起,由非不相應緣——在無色界,緣未來所緣一蘊,三蘊生起……乃至……二蘊……乃至……。(1) 逆緣法 數目分
- 非因三,非增上、非前生、非後生、非重複、非業、非異熟三,非禪一,非道三,非不相應二(應如是計算)。 逆。 順逆緣法 因二法
- 因緣,非增上三,非前生、非後生、非重複、非業、非異熟三,非不相應二(應如是計算)。 順逆。 逆順緣法
-
非因緣,所緣三……乃至……(一切處三)不離去三(應如是計算)。 逆順。 緣起分。 2-6. 俱生、緣、依止、相應、相應分 (俱生分、緣分、依止分、相應分、相應分皆如緣起分相同。) 問分 順緣法 分別分 因緣
-
Atītārammaṇo dhammo atītārammaṇassa dhammassa hetupaccayena paccayo – atītārammaṇā hetū sampayuttakānaṃ khandhānaṃ hetupaccayena paccayo. Paṭisandhikkhaṇe atītārammaṇā hetū sampayuttakānaṃ khandhānaṃ hetupaccayena paccayo. (1)
Anāgatārammaṇo dhammo anāgatārammaṇassa dhammassa hetupaccayena paccayo – anāgatārammaṇā hetū sampayuttakānaṃ khandhānaṃ hetupaccayena paccayo. (1)
Paccuppannārammaṇo dhammo paccuppannārammaṇassa dhammassa hetupaccayena paccayo – paccuppannārammaṇā hetū sampayuttakānaṃ khandhānaṃ hetupaccayena paccayo. Paṭisandhikkhaṇe paccuppannārammaṇā hetū sampayuttakānaṃ khandhānaṃ hetupaccayena paccayo. (1)
Ārammaṇapaccayo
- Atītārammaṇo dhammo atītārammaṇassa dhammassa ārammaṇapaccayena paccayo – atītaṃ viññāṇañcāyatanaṃ paccavekkhati, nevasaññānāsaññāyatanaṃ paccavekkhati. Atītārammaṇaṃ atītaṃ iddhividhañāṇaṃ paccavekkhati, cetopariyañāṇaṃ… pubbenivāsānussatiñāṇaṃ… yathākammūpagañāṇaṃ paccavekkhati. Ariyā atītārammaṇe pahīne kilese paccavekkhanti, vikkhambhite kilese paccavekkhanti, pubbe samudāciṇṇe kilese jānanti. Atītārammaṇe atīte khandhe aniccato dukkhato anattato vipassati, assādeti abhinandati; taṃ ārabbha atītārammaṇo rāgo uppajjati, diṭṭhi…pe… vicikicchā…pe… uddhaccaṃ…pe… domanassaṃ uppajjati. Atītārammaṇā atītā khandhā cetopariyañāṇassa, pubbenivāsānussatiñāṇassa, yathākammūpagañāṇassa, āvajjanāya ārammaṇapaccayena paccayo. (1)
Atītārammaṇo dhammo anāgatārammaṇassa dhammassa ārammaṇapaccayena paccayo – anāgataṃ viññāṇañcāyatanaṃ paccavekkhati, nevasaññānāsaññāyatanaṃ paccavekkhati. Atītārammaṇaṃ anāgataṃ iddhividhañāṇaṃ paccavekkhati, cetopariyañāṇaṃ…pe… pubbenivāsānussatiñāṇaṃ…pe… yathākammūpagañāṇaṃ paccavekkhati. Atītārammaṇe anāgate khandhe aniccato…pe… vipassati, assādeti abhinandati; taṃ ārabbha anāgatārammaṇo rāgo uppajjati…pe… domanassaṃ uppajjati. Atītārammaṇā anāgatā khandhā cetopariyañāṇassa, anāgataṃsañāṇassa, āvajjanāya ārammaṇapaccayena paccayo. (2)
Atītārammaṇo dhammo paccuppannārammaṇassa dhammassa ārammaṇapaccayena paccayo – cetopariyañāṇena atītārammaṇapaccuppannacittasamaṅgissa cittaṃ jānāti. Atītārammaṇā paccuppannā khandhā cetopariyañāṇassa, āvajjanāya ārammaṇapaccayena paccayo. (3)
- 過去所緣法是過去所緣法的因緣——過去所緣諸因對相應諸蘊是因緣。結生剎那,過去所緣諸因對相應諸蘊是因緣。(1) 未來所緣法是未來所緣法的因緣——未來所緣諸因對相應諸蘊是因緣。(1) 現在所緣法是現在所緣法的因緣——現在所緣諸因對相應諸蘊是因緣。結生剎那,現在所緣諸因對相應諸蘊是因緣。(1) 所緣緣
-
過去所緣法是過去所緣法的所緣緣——省察過去識無邊處,省察非想非非想處。省察過去所緣過去神通智,他心智……宿住隨念智……業報智。聖者省察過去所緣已斷煩惱,省察已鎮伏煩惱,了知過去生起的煩惱。以無常、苦、無我觀過去所緣過去諸蘊,喜悅、歡喜;緣此,過去所緣貪生起,見……乃至……疑……乃至……掉舉……乃至……憂生起。過去所緣過去諸蘊對他心智、宿住隨念智、業報智、轉向是所緣緣。(1) 過去所緣法是未來所緣法的所緣緣——省察未來識無邊處,省察非想非非想處。省察過去所緣未來神通智,他心智……乃至……宿住隨念智……乃至……業報智。以無常……乃至……觀過去所緣未來諸蘊,喜悅、歡喜;緣此,未來所緣貪生起……乃至……憂生起。過去所緣未來諸蘊對他心智、未來分智、轉向是所緣緣。(2) 過去所緣法是現在所緣法的所緣緣——以他心智知過去所緣現在心俱者的心。過去所緣現在諸蘊對他心智、轉向是所緣緣。(3)
-
Anāgatārammaṇo dhammo anāgatārammaṇassa dhammassa ārammaṇapaccayena paccayo – anāgatārammaṇaṃ anāgataṃ iddhividhañāṇaṃ paccavekkhati, cetopariyañāṇaṃ…pe… anāgataṃsañāṇaṃ…pe… anāgatārammaṇe anāgate khandhe aniccato…pe… vipassati, assādeti abhinandati; taṃ ārabbha anāgatārammaṇo rāgo uppajjati…pe… domanassaṃ uppajjati. Anāgatārammaṇā anāgatā khandhā cetopariyañāṇassa, anāgataṃsañāṇassa, āvajjanāya ārammaṇapaccayena paccayo. (1)
Anāgatārammaṇo dhammo atītārammaṇassa dhammassa ārammaṇapaccayena paccayo – anāgatārammaṇaṃ atītaṃ iddhividhañāṇaṃ paccavekkhati, cetopariyañāṇaṃ… anāgataṃsañāṇaṃ…pe… ariyā anāgatārammaṇe pahīne kilese paccavekkhanti, vikkhambhite kilese paccavekkhanti. Pubbe samudāciṇṇe kilese jānanti. Anāgatārammaṇe atīte khandhe aniccato…pe… vipassati , assādeti abhinandati; taṃ ārabbha atītārammaṇo rāgo uppajjati…pe… domanassaṃ uppajjati. Anāgatārammaṇā atītā khandhā cetopariyañāṇassa, pubbenivāsānussatiñāṇassa, yathākammūpagañāṇassa, āvajjanāya ārammaṇapaccayena paccayo. (2)
Anāgatārammaṇo dhammo paccuppannārammaṇassa dhammassa ārammaṇapaccayena paccayo – cetopariyañāṇena anāgatārammaṇapaccuppannacittasamaṅgissa cittaṃ jānāti. Anāgatārammaṇā paccuppannā khandhā cetopariyañāṇassa, āvajjanāya ārammaṇapaccayena paccayo. (3)
- Paccuppannārammaṇo dhammo paccuppannārammaṇassa dhammassa ārammaṇapaccayena paccayo – cetopariyañāṇena paccuppannārammaṇapaccuppannacittasamaṅgissa cittaṃ jānāti. Paccuppannārammaṇā paccuppannā khandhā cetopariyañāṇassa, āvajjanāya ārammaṇapaccayena paccayo. (1)
Paccuppannārammaṇo dhammo atītārammaṇassa dhammassa ārammaṇapaccayena paccayo – atītaṃ dibbaṃ cakkhuṃ paccavekkhati, dibbaṃ sotadhātuṃ paccavekkhati, paccuppannārammaṇaṃ atītaṃ iddhividhañāṇaṃ paccavekkhati, cetopariyañāṇaṃ paccavekkhati. Ariyā paccuppannārammaṇe pahīne kilese paccavekkhanti, vikkhambhite kilese paccavekkhanti, pubbe samudāciṇṇe kilese jānanti . Paccuppannārammaṇe atīte khandhe aniccato…pe… vipassati, assādeti abhinandati ; taṃ ārabbha atītārammaṇo rāgo uppajjati…pe… domanassaṃ uppajjati. Paccuppannārammaṇā atītā khandhā cetopariyañāṇassa, pubbenivāsānussatiñāṇassa, yathākammūpagañāṇassa, āvajjanāya ārammaṇapaccayena paccayo. (2)
Paccuppannārammaṇo dhammo anāgatārammaṇassa dhammassa ārammaṇapaccayena paccayo – anāgataṃ dibbaṃ cakkhuṃ paccavekkhati, dibbaṃ sotadhātuṃ paccavekkhati, paccuppannārammaṇaṃ anāgataṃ iddhividhañāṇaṃ paccavekkhati, cetopariyañāṇaṃ…pe… paccuppannārammaṇe anāgate khandhe aniccato…pe… vipassati…pe… taṃ ārabbha anāgatārammaṇo rāgo uppajjati…pe… domanassaṃ uppajjati. Paccuppannārammaṇā anāgatā khandhā cetopariyañāṇassa, anāgataṃsañāṇassa, āvajjanāya ārammaṇapaccayena paccayo. (3)
Adhipatipaccayo
- 未來所緣法是未來所緣法的所緣緣——省察未來所緣未來神通智,他心智……乃至……未來分智……乃至……以無常……乃至……觀未來所緣未來諸蘊,喜悅、歡喜;緣此,未來所緣貪生起……乃至……憂生起。未來所緣未來諸蘊對他心智、未來分智、轉向是所緣緣。(1) 未來所緣法是過去所緣法的所緣緣——省察未來所緣過去神通智,他心智……未來分智……乃至……聖者省察未來所緣已斷煩惱,省察已鎮伏煩惱。了知過去生起的煩惱。以無常……乃至……觀未來所緣過去諸蘊,喜悅、歡喜;緣此,過去所緣貪生起……乃至……憂生起。未來所緣過去諸蘊對他心智、宿住隨念智、業報智、轉向是所緣緣。(2) 未來所緣法是現在所緣法的所緣緣——以他心智知未來所緣現在心俱者的心。未來所緣現在諸蘊對他心智、轉向是所緣緣。(3)
-
現在所緣法是現在所緣法的所緣緣——以他心智知現在所緣現在心俱者的心。現在所緣現在諸蘊對他心智、轉向是所緣緣。(1) 現在所緣法是過去所緣法的所緣緣——省察過去天眼,省察天耳界,省察現在所緣過去神通智,省察他心智。聖者省察現在所緣已斷煩惱,省察已鎮伏煩惱,了知過去生起的煩惱。以無常……乃至……觀現在所緣過去諸蘊,喜悅、歡喜;緣此,過去所緣貪生起……乃至……憂生起。現在所緣過去諸蘊對他心智、宿住隨念智、業報智、轉向是所緣緣。(2) 現在所緣法是未來所緣法的所緣緣——省察未來天眼,省察天耳界,省察現在所緣未來神通智,他心智……乃至……以無常……乃至……觀現在所緣未來諸蘊……乃至……緣此,未來所緣貪生起……乃至……憂生起。現在所緣未來諸蘊對他心智、未來分智、轉向是所緣緣。(3) 增上緣
-
Atītārammaṇo dhammo atītārammaṇassa dhammassa adhipatipaccayena paccayo – ārammaṇādhipati, sahajātādhipati. Ārammaṇādhipati – atītaṃ viññāṇañcāyatanaṃ garuṃ katvā paccavekkhati, nevasaññānāsaññāyatanaṃ garuṃ katvā paccavekkhati. Atītārammaṇaṃ atītaṃ iddhividhañāṇaṃ garuṃ katvā paccavekkhati, cetopariyañāṇaṃ…pe… pubbenivāsānussatiñāṇaṃ…pe… yathākammūpagañāṇaṃ garuṃ katvā paccavekkhati. Atītārammaṇe atīte khandhe garuṃ katvā assādeti abhinandati, taṃ garuṃ katvā atītārammaṇo rāgo uppajjati, diṭṭhi uppajjati . Sahajātādhipati – atītārammaṇādhipati sampayuttakānaṃ khandhānaṃ adhipatipaccayena paccayo. (1)
Atītārammaṇo dhammo anāgatārammaṇassa dhammassa adhipatipaccayena paccayo. Ārammaṇādhipati – anāgataṃ viññāṇañcāyatanaṃ garuṃ katvā…pe… nevasaññānāsaññāyatanaṃ …pe… atītārammaṇaṃ anāgataṃ iddhividhañāṇaṃ garuṃ katvā…pe… cetopariyañāṇaṃ…pe… pubbenivāsānussatiñāṇaṃ…pe… yathākammūpagañāṇaṃ…pe… atītārammaṇe anāgate khandhe garuṃ katvā assādeti abhinandati; taṃ garuṃ katvā anāgatārammaṇo rāgo uppajjati, diṭṭhi uppajjati. (2)
- Anāgatārammaṇo dhammo anāgatārammaṇassa dhammassa adhipatipaccayena paccayo – ārammaṇādhipati, sahajātādhipati. Ārammaṇādhipati – anāgatārammaṇaṃ anāgataṃ iddhividhañāṇaṃ garuṃ katvā…pe… cetopariyañāṇaṃ…pe… anāgataṃsañāṇaṃ garuṃ katvā paccavekkhati. Anāgatārammaṇe anāgate khandhe garuṃ katvā assādeti abhinandati; taṃ garuṃ katvā anāgatārammaṇo rāgo uppajjati, diṭṭhi uppajjati. Sahajātādhipati – anāgatārammaṇādhipati sampayuttakānaṃ khandhānaṃ adhipatipaccayena paccayo. (1)
Anāgatārammaṇo dhammo atītārammaṇassa dhammassa adhipatipaccayena paccayo. Ārammaṇādhipati – anāgatārammaṇaṃ atītaṃ iddhividhañāṇaṃ garuṃ katvā…pe… cetopariyañāṇaṃ…pe… anāgataṃsañāṇaṃ garuṃ katvā…pe… anāgatārammaṇe atīte khandhe garuṃ katvā assādeti abhinandati; taṃ garuṃ katvā atītārammaṇo rāgo uppajjati, diṭṭhi uppajjati. (2)
- Paccuppannārammaṇo dhammo paccuppannārammaṇassa dhammassa adhipatipaccayena paccayo. Sahajātādhipati – paccuppannārammaṇādhipati sampayuttakānaṃ khandhānaṃ adhipatipaccayena paccayo. (1)
Paccuppannārammaṇo dhammo atītārammaṇassa dhammassa adhipatipaccayena paccayo. Ārammaṇādhipati – atītaṃ dibbaṃ cakkhuṃ garuṃ katvā paccavekkhati, dibbaṃ sotadhātuṃ garuṃ katvā paccavekkhati, paccuppannārammaṇaṃ atītaṃ iddhividhañāṇaṃ garuṃ katvā…pe… cetopariyañāṇaṃ garuṃ katvā…pe… paccuppannārammaṇe atīte khandhe garuṃ katvā assādeti abhinandati; taṃ garuṃ katvā atītārammaṇo rāgo uppajjati, diṭṭhi uppajjati. (2)
Paccuppannārammaṇo dhammo anāgatārammaṇassa dhammassa adhipatipaccayena paccayo. Ārammaṇādhipati – anāgataṃ dibbaṃ cakkhuṃ garuṃ katvā paccavekkhati, dibbaṃ sotadhātuṃ garuṃ katvā …pe… paccuppannārammaṇaṃ anāgataṃ iddhividhañāṇaṃ garuṃ katvā…pe… cetopariyañāṇaṃ garuṃ katvā…pe… paccuppannārammaṇe anāgate khandhe garuṃ katvā assādeti abhinandati; taṃ garuṃ katvā anāgatārammaṇo rāgo uppajjati, diṭṭhi uppajjati. (3)
Anantarapaccayo
- 過去所緣法是過去所緣法的增上緣——所緣增上,俱生增上。所緣增上——重視過去識無邊處而省察,重視非想非非想處而省察。重視過去所緣過去神通智而省察,他心智……乃至……宿住隨念智……乃至……重視業報智而省察。重視過去所緣過去諸蘊而喜悅、歡喜,重視此而過去所緣貪生起,見生起。俱生增上——過去所緣增上對相應諸蘊是增上緣。(1) 過去所緣法是未來所緣法的增上緣。所緣增上——重視未來識無邊處……乃至……非想非非想處……乃至……重視過去所緣未來神通智……乃至……他心智……乃至……宿住隨念智……乃至……業報智……乃至……重視過去所緣未來諸蘊而喜悅、歡喜;重視此而未來所緣貪生起,見生起。(2)
- 未來所緣法是未來所緣法的增上緣——所緣增上,俱生增上。所緣增上——重視未來所緣未來神通智……乃至……他心智……乃至……重視未來分智而省察。重視未來所緣未來諸蘊而喜悅、歡喜;重視此而未來所緣貪生起,見生起。俱生增上——未來所緣增上對相應諸蘊是增上緣。(1) 未來所緣法是過去所緣法的增上緣。所緣增上——重視未來所緣過去神通智……乃至……他心智……乃至……重視未來分智……乃至……重視未來所緣過去諸蘊而喜悅、歡喜;重視此而過去所緣貪生起,見生起。(2)
-
現在所緣法是現在所緣法的增上緣。俱生增上——現在所緣增上對相應諸蘊是增上緣。(1) 現在所緣法是過去所緣法的增上緣。所緣增上——重視過去天眼而省察,重視天耳界而省察,重視現在所緣過去神通智……乃至……重視他心智……乃至……重視現在所緣過去諸蘊而喜悅、歡喜;重視此而過去所緣貪生起,見生起。(2) 現在所緣法是未來所緣法的增上緣。所緣增上——重視未來天眼而省察,重視天耳界……乃至……重視現在所緣未來神通智……乃至……重視他心智……乃至……重視現在所緣未來諸蘊而喜悅、歡喜;重視此而未來所緣貪生起,見生起。(3) 無間緣
-
Atītārammaṇo dhammo atītārammaṇassa dhammassa anantarapaccayena paccayo – purimā purimā atītārammaṇā khandhā pacchimānaṃ pacchimānaṃ atītārammaṇānaṃ khandhānaṃ anantarapaccayena paccayo. (1)
Atītārammaṇo dhammo anāgatārammaṇassa dhammassa anantarapaccayena paccayo – atītārammaṇaṃ bhavaṅgaṃ anāgatārammaṇāya āvajjanāya anantarapaccayena paccayo. (2)
Atītārammaṇo dhammo paccuppannārammaṇassa dhammassa anantarapaccayena paccayo – atītārammaṇaṃ cuticittaṃ paccuppannārammaṇassa paṭisandhicittassa anantarapaccayena paccayo. Atītārammaṇaṃ bhavaṅgaṃ paccuppannārammaṇāya āvajjanāya anantarapaccayena paccayo. (3)
- Anāgatārammaṇo dhammo anāgatārammaṇassa dhammassa anantarapaccayena paccayo – purimā purimā anāgatārammaṇā khandhā pacchimānaṃ pacchimānaṃ anāgatārammaṇānaṃ khandhānaṃ anantarapaccayena paccayo. (1)
Anāgatārammaṇo dhammo atītārammaṇassa dhammassa anantarapaccayena paccayo – anāgatārammaṇaṃ iddhividhañāṇaṃ atītārammaṇassa vuṭṭhānassa…pe… cetopariyañāṇaṃ atītārammaṇassa vuṭṭhānassa…pe… anāgataṃsañāṇaṃ atītārammaṇassa vuṭṭhānassa…pe… anāgatārammaṇā khandhā atītārammaṇassa vuṭṭhānassa anantarapaccayena paccayo. (2)
- Paccuppannārammaṇo dhammo paccuppannārammaṇassa dhammassa anantarapaccayena paccayo – purimā purimā paccuppannārammaṇā khandhā pacchimānaṃ pacchimānaṃ paccuppannārammaṇānaṃ khandhānaṃ anantarapaccayena paccayo. Paccuppannārammaṇaṃ paṭisandhicittaṃ paccuppannārammaṇassa bhavaṅgassa…pe… paccuppannārammaṇaṃ bhavaṅgaṃ paccuppannārammaṇassa bhavaṅgassa anantarapaccayena paccayo. (1)
Paccuppannārammaṇo dhammo atītārammaṇassa dhammassa anantarapaccayena paccayo – paccuppannārammaṇaṃ paṭisandhicittaṃ atītārammaṇassa bhavaṅgassa…pe… paccuppannārammaṇaṃ bhavaṅgaṃ atītārammaṇassa bhavaṅgassa…pe… paccuppannārammaṇā khandhā atītārammaṇassa vuṭṭhānassa anantarapaccayena paccayo. (2)
Samanantarapaccayo
- Atītārammaṇo dhammo atītārammaṇassa dhammassa samanantarapaccayena paccayo (anantarasadisaṃ).
Sahajātapaccayādi
- Atītārammaṇo dhammo atītārammaṇassa dhammassa sahajātapaccayena paccayo… aññamaññapaccayena paccayo… nissayapaccayena paccayo…(tayopi paccayā paṭiccavārasadisā).
Upanissayapaccayo
- 過去所緣法是過去所緣法的無間緣——前前過去所緣諸蘊對後後過去所緣諸蘊是無間緣。(1) 過去所緣法是未來所緣法的無間緣——過去所緣有分對未來所緣轉向是無間緣。(2) 過去所緣法是現在所緣法的無間緣——過去所緣死心對現在所緣結生心是無間緣。過去所緣有分對現在所緣轉向是無間緣。(3)
- 未來所緣法是未來所緣法的無間緣——前前未來所緣諸蘊對後後未來所緣諸蘊是無間緣。(1) 未來所緣法是過去所緣法的無間緣——未來所緣神通智對過去所緣出起……乃至……他心智對過去所緣出起……乃至……未來分智對過去所緣出起……乃至……未來所緣諸蘊對過去所緣出起是無間緣。(2)
- 現在所緣法是現在所緣法的無間緣——前前現在所緣諸蘊對後後現在所緣諸蘊是無間緣。現在所緣結生心對現在所緣有分……乃至……現在所緣有分對現在所緣有分是無間緣。(1) 現在所緣法是過去所緣法的無間緣——現在所緣結生心對過去所緣有分……乃至……現在所緣有分對過去所緣有分……乃至……現在所緣諸蘊對過去所緣出起是無間緣。(2) 等無間緣
- 過去所緣法是過去所緣法的等無間緣(如無間相同)。 俱生緣等
-
過去所緣法是過去所緣法的俱生緣……相互緣……依止緣……(三種緣如緣起分相同)。 親依止緣
-
Atītārammaṇo dhammo atītārammaṇassa dhammassa upanissayapaccayena paccayo – ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo – atītārammaṇā aniccānupassanā, dukkhānupassanā, anattānupassanā atītārammaṇāya aniccānupassanāya, dukkhānupassanāya, anattānupassanāya upanissayapaccayena paccayo. (1)
Atītārammaṇo dhammo anāgatārammaṇassa dhammassa upanissayapaccayena paccayo – ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo – atītārammaṇā aniccānupassanā, dukkhānupassanā, anattānupassanā anāgatārammaṇāya aniccānupassanāya, dukkhānupassanāya, anattānupassanāya upanissayapaccayena paccayo. (2)
Atītārammaṇo dhammo paccuppannārammaṇassa dhammassa upanissayapaccayena paccayo – anantarūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo – atītārammaṇā aniccānupassanā, dukkhānupassanā, anattānupassanā paccuppannārammaṇāya aniccānupassanāya, dukkhānupassanāya, anattānupassanāya upanissayapaccayena paccayo. (3)
- Anāgatārammaṇo dhammo anāgatārammaṇassa dhammassa upanissayapaccayena paccayo – ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo – anāgatārammaṇā aniccānupassanā, dukkhānupassanā, anattānupassanā anāgatārammaṇāya aniccānupassanāya, dukkhānupassanāya, anattānupassanāya upanissayapaccayena paccayo. (1)
Anāgatārammaṇo dhammo atītārammaṇassa dhammassa upanissayapaccayena paccayo – ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo – anāgatārammaṇā aniccānupassanā, dukkhānupassanā, anattānupassanā atītārammaṇāya aniccānupassanāya , dukkhānupassanāya, anattānupassanāya upanissayapaccayena paccayo. (2)
Anāgatārammaṇo dhammo paccuppannārammaṇassa dhammassa upanissayapaccayena paccayo. Pakatūpanissayo – anāgatārammaṇā aniccānupassanā, dukkhānupassanā, anattānupassanā paccuppannārammaṇāya aniccānupassanāya, dukkhānupassanāya, anattānupassanāya upanissayapaccayena paccayo. (3)
- Paccuppannārammaṇo dhammo paccuppannārammaṇassa dhammassa upanissayapaccayena paccayo – anantarūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo – paccuppannārammaṇā aniccānupassanā, dukkhānupassanā, anattānupassanā paccuppannārammaṇāya aniccānupassanāya, dukkhānupassanāya, anattānupassanāya upanissayapaccayena paccayo. (1)
Paccuppannārammaṇo dhammo atītārammaṇassa dhammassa upanissayapaccayena paccayo – ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo – paccuppannārammaṇā aniccānupassanā, dukkhānupassanā, anattānupassanā atītārammaṇāya aniccānupassanāya, dukkhānupassanāya, anattānupassanāya upanissayapaccayena paccayo. (2)
Paccuppannārammaṇo dhammo anāgatārammaṇassa dhammassa upanissayapaccayena paccayo – ārammaṇūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo – paccuppannārammaṇā aniccānupassanā, dukkhānupassanā, anattānupassanā anāgatārammaṇāya aniccānupassanāya, dukkhānupassanāya, anattānupassanāya upanissayapaccayena paccayo. (3)
Āsevanapaccayo
- 過去所緣法是過去所緣法的親依止緣——所緣親依止,無間親依止,自然親依止……乃至……。自然親依止——過去所緣無常隨觀、苦隨觀、無我隨觀對過去所緣無常隨觀、苦隨觀、無我隨觀是親依止緣。(1) 過去所緣法是未來所緣法的親依止緣——所緣親依止,無間親依止,自然親依止……乃至……。自然親依止——過去所緣無常隨觀、苦隨觀、無我隨觀對未來所緣無常隨觀、苦隨觀、無我隨觀是親依止緣。(2) 過去所緣法是現在所緣法的親依止緣——無間親依止,自然親依止……乃至……。自然親依止——過去所緣無常隨觀、苦隨觀、無我隨觀對現在所緣無常隨觀、苦隨觀、無我隨觀是親依止緣。(3)
- 未來所緣法是未來所緣法的親依止緣——所緣親依止,無間親依止,自然親依止……乃至……。自然親依止——未來所緣無常隨觀、苦隨觀、無我隨觀對未來所緣無常隨觀、苦隨觀、無我隨觀是親依止緣。(1) 未來所緣法是過去所緣法的親依止緣——所緣親依止,無間親依止,自然親依止……乃至……。自然親依止——未來所緣無常隨觀、苦隨觀、無我隨觀對過去所緣無常隨觀、苦隨觀、無我隨觀是親依止緣。(2) 未來所緣法是現在所緣法的親依止緣。自然親依止——未來所緣無常隨觀、苦隨觀、無我隨觀對現在所緣無常隨觀、苦隨觀、無我隨觀是親依止緣。(3)
-
現在所緣法是現在所緣法的親依止緣——無間親依止,自然親依止……乃至……。自然親依止——現在所緣無常隨觀、苦隨觀、無我隨觀對現在所緣無常隨觀、苦隨觀、無我隨觀是親依止緣。(1) 現在所緣法是過去所緣法的親依止緣——所緣親依止,無間親依止,自然親依止……乃至……。自然親依止——現在所緣無常隨觀、苦隨觀、無我隨觀對過去所緣無常隨觀、苦隨觀、無我隨觀是親依止緣。(2) 現在所緣法是未來所緣法的親依止緣——所緣親依止,自然親依止……乃至……。自然親依止——現在所緣無常隨觀、苦隨觀、無我隨觀對未來所緣無常隨觀、苦隨觀、無我隨觀是親依止緣。(3) 重複緣
-
Atītārammaṇo dhammo atītārammaṇassa dhammassa āsevanapaccayena paccayo – purimā purimā atītārammaṇā khandhā pacchimānaṃ pacchimānaṃ atītārammaṇānaṃ khandhānaṃ āsevanapaccayena paccayo. (1)
Anāgatārammaṇo dhammo anāgatārammaṇassa dhammassa āsevanapaccayena paccayo – purimā purimā anāgatārammaṇā khandhā pacchimānaṃ pacchimānaṃ anāgatārammaṇānaṃ khandhānaṃ āsevanapaccayena paccayo. (1)
Paccuppannārammaṇo dhammo paccuppannārammaṇassa dhammassa āsevanapaccayena paccayo – purimā purimā paccuppannārammaṇā khandhā pacchimānaṃ pacchimānaṃ paccuppannārammaṇānaṃ khandhānaṃ āsevanapaccayena paccayo. (1)
Kammapaccayo
- Atītārammaṇo dhammo atītārammaṇassa dhammassa kammapaccayena paccayo – sahajātā, nānākkhaṇikā. Sahajātā – atītārammaṇā cetanā sampayuttakānaṃ khandhānaṃ kammapaccayena paccayo. Paṭisandhikkhaṇe…pe…. Nānākkhaṇikā – atītārammaṇā cetanā vipākānaṃ atītārammaṇānaṃ khandhānaṃ kammapaccayena paccayo. (1)
Atītārammaṇo dhammo anāgatārammaṇassa dhammassa kammapaccayena paccayo. Nānākkhaṇikā – atītārammaṇā cetanā vipākānaṃ anāgatārammaṇānaṃ khandhānaṃ kammapaccayena paccayo. (2)
Atītārammaṇo dhammo paccuppannārammaṇassa dhammassa kammapaccayena paccayo. Nānākkhaṇikā – atītārammaṇā cetanā vipākānaṃ paccuppannārammaṇānaṃ khandhānaṃ kammapaccayena paccayo. (3)
- Anāgatārammaṇo dhammo anāgatārammaṇassa dhammassa kammapaccayena paccayo – sahajātā, nānākkhaṇikā. Sahajātā – anāgatārammaṇā cetanā sampayuttakānaṃ khandhānaṃ kammapaccayena paccayo. Nānākkhaṇikā – anāgatārammaṇā cetanā vipākānaṃ anāgatārammaṇānaṃ khandhānaṃ kammapaccayena paccayo. (1)
Anāgatārammaṇo dhammo atītārammaṇassa dhammassa kammapaccayena paccayo. Nānākkhaṇikā – anāgatārammaṇā cetanā vipākānaṃ atītārammaṇānaṃ khandhānaṃ kammapaccayena paccayo. (2)
Anāgatārammaṇo dhammo paccuppannārammaṇassa dhammassa kammapaccayena paccayo. Nānākkhaṇikā – anāgatārammaṇā cetanā vipākānaṃ paccuppannārammaṇānaṃ khandhānaṃ kammapaccayena paccayo. (3)
- Paccuppannārammaṇo dhammo paccuppannārammaṇassa dhammassa kammapaccayena paccayo – sahajātā, nānākkhaṇikā. Sahajātā – paccuppannārammaṇā cetanā sampayuttakānaṃ khandhānaṃ kammapaccayena paccayo. Paṭisandhikkhaṇe…pe… nānākkhaṇikā – paccuppannārammaṇā cetanā vipākānaṃ paccuppannārammaṇānaṃ khandhānaṃ kammapaccayena paccayo. (1)
Paccuppannārammaṇo dhammo atītārammaṇassa dhammassa kammapaccayena paccayo. Nānākkhaṇikā – paccuppannārammaṇā cetanā vipākānaṃ atītārammaṇānaṃ khandhānaṃ kammapaccayena paccayo. (2)
Paccuppannārammaṇo dhammo anāgatārammaṇassa dhammassa kammapaccayena paccayo. Nānākkhaṇikā – paccuppannārammaṇā cetanā vipākānaṃ anāgatārammaṇānaṃ khandhānaṃ kammapaccayena paccayo. (3)
Vipākapaccayādi
-
Atītārammaṇo dhammo atītārammaṇassa dhammassa vipākapaccayena paccayo… āhārapaccayena paccayo… indriyapaccayena paccayo… jhānapaccayena paccayo… maggapaccayena paccayo… sampayuttapaccayena paccayo… atthipaccayena paccayo… natthipaccayena paccayo… vigatapaccayena paccayo… avigatapaccayena paccayo.
-
Paccayānulomaṃ
-
過去所緣法是過去所緣法的重複緣——前前過去所緣諸蘊對後後過去所緣諸蘊是重複緣。(1) 未來所緣法是未來所緣法的重複緣——前前未來所緣諸蘊對後後未來所緣諸蘊是重複緣。(1) 現在所緣法是現在所緣法的重複緣——前前現在所緣諸蘊對後後現在所緣諸蘊是重複緣。(1) 業緣
- 過去所緣法是過去所緣法的業緣——俱生,異時。俱生——過去所緣思對相應諸蘊是業緣。結生剎那……乃至……。異時——過去所緣思對過去所緣異熟諸蘊是業緣。(1) 過去所緣法是未來所緣法的業緣。異時——過去所緣思對未來所緣異熟諸蘊是業緣。(2) 過去所緣法是現在所緣法的業緣。異時——過去所緣思對現在所緣異熟諸蘊是業緣。(3)
- 未來所緣法是未來所緣法的業緣——俱生,異時。俱生——未來所緣思對相應諸蘊是業緣。異時——未來所緣思對未來所緣異熟諸蘊是業緣。(1) 未來所緣法是過去所緣法的業緣。異時——未來所緣思對過去所緣異熟諸蘊是業緣。(2) 未來所緣法是現在所緣法的業緣。異時——未來所緣思對現在所緣異熟諸蘊是業緣。(3)
- 現在所緣法是現在所緣法的業緣——俱生,異時。俱生——現在所緣思對相應諸蘊是業緣。結生剎那……乃至……異時——現在所緣思對現在所緣異熟諸蘊是業緣。(1) 現在所緣法是過去所緣法的業緣。異時——現在所緣思對過去所緣異熟諸蘊是業緣。(2) 現在所緣法是未來所緣法的業緣。異時——現在所緣思對未來所緣異熟諸蘊是業緣。(3) 異熟緣等
-
過去所緣法是過去所緣法的異熟緣……食緣……根緣……禪緣……道緣……相應緣……有緣……無有緣……離去緣……不離去緣。 順緣法
-
Saṅkhyāvāro
Suddhaṃ
- Hetuyā tīṇi, ārammaṇe nava, adhipatiyā satta, anantare satta, samanantare satta, sahajāte aññamaññe nissaye tīṇi, upanissaye nava, āsevane tīṇi, kamme nava, vipāke tīṇi, āhāre tīṇi, indriye jhāne magge sampayutte tīṇi, atthiyā tīṇi, natthiyā satta, vigate satta, avigate tīṇi (evaṃ gaṇetabbaṃ).
Anulomaṃ.
Paccanīyuddhāro
- Atītārammaṇo dhammo atītārammaṇassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo… kammapaccayena paccayo. (1)
Atītārammaṇo dhammo anāgatārammaṇassa dhammassa ārammaṇapaccayena paccayo… upanissayapaccayena paccayo… kammapaccayena paccayo. (2)
Atītārammaṇo dhammo paccuppannārammaṇassa dhammassa ārammaṇapaccayena paccayo… upanissayapaccayena paccayo… kammapaccayena paccayo. (3)
- Anāgatārammaṇo dhammo anāgatārammaṇassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo… kammapaccayena paccayo. (1)
Anāgatārammaṇo dhammo atītārammaṇassa dhammassa ārammaṇapaccayena paccayo… upanissayapaccayena paccayo… kammapaccayena paccayo. (2)
Anāgatārammaṇo dhammo paccuppannārammaṇassa dhammassa ārammaṇapaccayena paccayo… upanissayapaccayena paccayo… kammapaccayena paccayo. (3)
- Paccuppannārammaṇo dhammo paccuppannārammaṇassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo… kammapaccayena paccayo. (1)
Paccuppannārammaṇo dhammo atītārammaṇassa dhammassa ārammaṇapaccayena paccayo… upanissayapaccayena paccayo… kammapaccayena paccayo. (2)
Paccuppannārammaṇo dhammo anāgatārammaṇassa dhammassa ārammaṇapaccayena paccayo… upanissayapaccayena paccayo… kammapaccayena paccayo. (3)
-
Paccayapaccanīyaṃ
-
Saṅkhyāvāro
-
Nahetuyā nava, naārammaṇe nava, naadhipatiyā nava, naanantare nava, nasamanantare nava (saṃkhittaṃ, sabbattha nava), novigate nava, noavigate nava (evaṃ gaṇetabbaṃ).
Paccanīyaṃ.
- Paccayānulomapaccanīyaṃ
Hetudukaṃ
- Hetupaccayā naārammaṇe tīṇi, naadhipatiyā naanantare nasamanantare naupanissaye napurejāte napacchājāte naāsevane nakamme navipāke tīṇi (sabbattha tīṇi, saṃkhittaṃ), nonatthiyā novigate tīṇi (evaṃ gaṇetabbaṃ).
Anulomapaccanīyaṃ.
- Paccayapaccanīyānulomaṃ
Nahetudukaṃ
- 數目 純凈
- 因三,所緣九,增上七,無間七,等無間七,俱生相互依止三,親依止九,重複三,業九,異熟三,食三,根禪道相應三,有三,無有七,離去七,不離去三(應如是計算)。 順 逆攝
- 過去所緣法是過去所緣法的所緣緣……俱生緣……親依止緣……業緣。(1) 過去所緣法是未來所緣法的所緣緣……親依止緣……業緣。(2) 過去所緣法是現在所緣法的所緣緣……親依止緣……業緣。(3)
- 未來所緣法是未來所緣法的所緣緣……俱生緣……親依止緣……業緣。(1) 未來所緣法是過去所緣法的所緣緣……親依止緣……業緣。(2) 未來所緣法是現在所緣法的所緣緣……親依止緣……業緣。(3)
- 現在所緣法是現在所緣法的所緣緣……俱生緣……親依止緣……業緣。(1) 現在所緣法是過去所緣法的所緣緣……親依止緣……業緣。(2) 現在所緣法是未來所緣法的所緣緣……親依止緣……業緣。(3)
- 緣逆法
- 數目
- 非因九,非所緣九,非增上九,非無間九,非等無間九(略,一切九),非離去九,非不離去九(應如是計算)。 逆
- 緣順逆法 因二法
- 因緣,非所緣三,非增上非無間非等無間非親依止非前生非後生非重複非業非異熟三(一切三,略),非無有非離去三(應如是計算)。 順逆
-
緣逆順法 非因二法
-
Nahetupaccayā ārammaṇe nava, adhipatiyā satta, anantare satta, samanantare satta, sahajāte tīṇi, aññamaññe tīṇi, nissaye tīṇi, upanissaye nava, āsevane tīṇi, kamme nava, vipāke tīṇi , āhāre indriye jhāne magge sampayutte atthiyā tīṇi, natthiyā satta, vigate satta, avigate tīṇi (evaṃ gaṇetabbaṃ).
Paccanīyānulomaṃ.
Pañhāvāro.
Atītārammaṇattikaṃ niṭṭhitaṃ.
- 非因緣在所緣上九,在增上上七,在無間上七,在等無間上七,在俱生上三,相互依止上三,在依止上三,在親依止上九,在重複上三,在業上九,在異熟上三,在食、根、禪、道相應上有三,在無上七,在離去上七,在不離去上三(應如是計算)。 逆順法。 問法。 過去所緣的總結已完成。