B01030217khuddakavatthuvibhaṅgo(小部分解論)
-
Khuddakavatthuvibhaṅgo
-
Ekakamātikā
-
(1)Jātimado (2)gottamado (3)ārogyamado (4)yobbanamado (5)jīvitamado (6)lābhamado (7)sakkāramado (8) garukāramado (9) purekkhāramado (10) parivāramado (11) bhogamado (12) vaṇṇamado (13) sutamado (14) paṭibhānamado (15) rattaññumado (16) piṇḍapātikamado (17) anavaññātamado (18) iriyāpathamado (19) iddhimado (20) yasamado (21) sīlamado (22) jhānamado (23) sippamado (24) ārohamado (25) pariṇāhamado (26) saṇṭhānamado (27) pāripūrimado (28)mado (29) pamādo (30) thambho (31) sārambho (32) atricchatā (33)mahicchatā (34) pāpicchatā (35) siṅgaṃ (36) tintiṇaṃ (37) cāpalyaṃ (38)asabhāgavutti (39) arati (40) tandī (41) vijambhitā (42) bhattasammado (43) cetaso ca līnattaṃ [cetaso līnattaṃ (syā.)] (44) kuhanā (45) lapanā (46) nemittikatā (47)nippesikatā (48) lābhena lābhaṃ nijigīsanatā [nijigiṃsanatā (sī.), jigiṃsanatā (syā.)] (49) seyyohamasmīti māno (50) sadisohamasmīti māno (51) hīno hamasmīti māno (52) seyyassa seyyohamasmīti māno (53) seyyassa sadisohamasmīti māno (54) seyyassa hīnohamasmīti māno (55) sadisassa seyyohamasmīti māno (56) sadisassa sadisohamasmīti māno (57) sadisassa hīnohamasmīti māno (58) hīnassa seyyohamasmīti māno (59) hīnassa sadisohamasmīti māno (60) hīnassa hīnohamasmīti māno (61) māno (62) atimāno (63) mānātimāno (64) omāno (65)adhimāno (66) asmimāno (67) micchāmāno (68) ñātivitakko (69)janapadavitakko (70) amaravitakko (71) parānuddayatāpaṭisaṃyutto vitakko (72) lābhasakkārasilokapaṭisaṃyutto vitakko (73) anavaññattipaṭisaṃyutto vitakko
Ekakaṃ.
-
Dukamātikā
-
(1) Kodho ca upanāho ca (2) makkho ca paḷāso [palāso (sī. syā.)] ca (3) issā ca macchariyañca (4) māyā ca sāṭheyyañca (5) avijjā ca bhavataṇhā ca (6) bhavadiṭṭhi ca vibhavadiṭṭhi ca (7) sassatadiṭṭhi ca ucchedadiṭṭhi ca (8) antavādiṭṭhi ca anantavādiṭṭhi ca (9) pubbantānudiṭṭhi ca aparantānudiṭṭhi ca (10) ahirikañca anottappañca (11) dovacassatā ca pāpamittatā ca (12) anajjavo ca amaddavo ca (13) akkhanti ca asoraccañca (14) asākhalyañca appaṭisanthāro ca (15)indriyesu aguttadvāratā ca bhojane amattaññutā ca (16) muṭṭhassaccañca asampajaññañca (17) sīlavipatti ca diṭṭhivipatti ca (18) ajjhattasaṃyojanañca bahiddhāsaṃyojanañca
Dukaṃ.
-
Tikamātikā
-
小事分別
- 一法列舉 (1)出身傲慢 (2)家族傲慢 (3)健康傲慢 (4)青春傲慢 (5)生命傲慢 (6)利得傲慢 (7)尊敬傲慢 (8)崇敬傲慢 (9)優先傲慢 (10)隨從傲慢 (11)財富傲慢 (12)容貌傲慢 (13)學識傲慢 (14)才智傲慢 (15)資歷傲慢 (16)托缽傲慢 (17)不被輕視傲慢 (18)威儀傲慢 (19)神通傲慢 (20)名聲傲慢 (21)戒行傲慢 (22)禪定傲慢 (23)技藝傲慢 (24)身高傲慢 (25)體型傲慢 (26)外貌傲慢 (27)圓滿傲慢 (28)傲慢 (29)放逸 (30)固執 (31)爭執 (32)少欲 (33)大欲 (34)惡欲 (35)狡猾 (36)輕浮 (37)浮躁 (38)不合羣 (39)不樂 (40)懶惰 (41)伸懶腰 (42)飯後昏沉 (43)心的萎靡 (44)欺詐 (45)諂媚 (46)暗示 (47)強迫 (48)以利求利 (49)"我勝過"的慢 (50)"我相等"的慢 (51)"我不如"的慢 (52)對勝者"我勝過"的慢 (53)對勝者"我相等"的慢 (54)對勝者"我不如"的慢 (55)對等者"我勝過"的慢 (56)對等者"我相等"的慢 (57)對等者"我不如"的慢 (58)對劣者"我勝過"的慢 (59)對劣者"我相等"的慢 (60)對劣者"我不如"的慢 (61)慢 (62)過慢 (63)慢過慢 (64)卑慢 (65)增上慢 (66)我慢 (67)邪慢 (68)親屬尋思 (69)國土尋思 (70)不死尋思 (71)與憐憫他人相應的尋思 (72)與利養、恭敬、名聲相應的尋思 (73)與不被輕視相應的尋思 一法完。
- 二法列舉 (1)忿怒和怨恨 (2)覆藏和惱害 (3)嫉妒和慳吝 (4)欺詐和虛偽 (5)無明和有愛 (6)有見和無有見 (7)常見和斷見 (8)有邊見和無邊見 (9)前際見和后際見 (10)無慚和無愧 (11)難教導性和惡友 (12)不正直和不柔和 (13)不忍耐和不溫和 (14)不親切和不接納 (15)根門不防護和飲食不知量 (16)失念和不正知 (17)戒行敗壞和見解敗壞 (18)內結和外結 二法完。
-
三法列舉
-
(1) Tīṇi akusalamūlāni (2) tayo akusalavitakkā (3) tisso akusalasaññā (4) tisso akusaladhātuyo (5) tīṇi duccaritāni (6) tayo āsavā (7) tīṇi saṃyojanāni (8) tisso taṇhā (9) aparāpi tisso taṇhā (10) aparāpi tisso taṇhā (11) tisso esanā (12) tisso vidhā (13) tīṇi bhayāni (14)tīṇi tamāni (15) tīṇi titthāyatanāni (16) tayo kiñcanā (17) tīṇi aṅgaṇāni (18) tīṇi malāni (19) tīṇi visamāni (20) aparānipi tīṇi visamāni (21) tayo aggī (22) tayo kasāvā (23) aparepi tayo kasāvā (24)assādadiṭṭhi, attānudiṭṭhi, micchādiṭṭhi (25) arati, vihesā, adhammacariyā (26)dovacassatā, pāpamittatā, nānattasaññā (27) uddhaccaṃ, kosajjaṃ, pamādo (28) asantuṭṭhitā, asampajaññatā, mahicchatā (29) ahirikaṃ, anottappaṃ, pamādo (30)anādariyaṃ, dovacassatā, pāpamittatā (31) assaddhiyaṃ, avadaññutā, kosajjaṃ (32) uddhaccaṃ, asaṃvaro, dussīlyaṃ (33) ariyānaṃ adassanakamyatā, saddhammaṃ asotukamyatā, upārambhacittatā (34) muṭṭhassaccaṃ, asampajaññaṃ, cetaso vikkhepo (35)ayoniso manasikāro, kummaggasevanā, cetaso ca līnattaṃ
Tikaṃ.
-
Catukkamātikā
-
(1) Cattāro āsavā (2) cattāro ganthā (3) cattāro oghā (4) cattāro yogā (5) cattāri upādānāni (6) cattāro taṇhuppādā (7) cattāri agatigamanāni (8) cattāro vipariyāsā [vipariyesā (sī. syā. ka.)] (9) cattāro anariyavohārā (10) aparepi cattāro anariyavohārā (11) cattāri duccaritāni (12) aparānipi cattāri duccaritāni (13)cattāri bhayāni (14) aparānipi cattāri bhayāni (15) catasso diṭṭhiyo
Catukkaṃ.
-
Pañcakamātikā
-
(1) Pañcorambhāgiyāni saṃyojanāni (2) pañcuddhambhāgiyāni saṃyojanāni (3) pañca macchariyāni (4) pañca saṅgā (5) pañca sallā (6) pañca cetokhilā (7)pañca cetasovinibandhā [cetasovinibaddhā (ka.)] (8) pañca nīvaraṇāni (9) pañca kammāni ānantarikāni (10) pañca diṭṭhiyo (11) pañca verā (12) pañca byasanā (13) pañca akkhantiyā ādīnavā (14) pañca bhayāni (15) pañca diṭṭhadhammanibbānavādā
Pañcakaṃ.
-
Chakkamātikā
-
(1) Cha vivādamūlāni (2) cha chandarāgā (3) cha virodhavatthūni (4) cha taṇhākāyā (5) cha agāravā (6) cha parihāniyā dhammā (7) aparepi cha parihāniyā dhammā (8) cha somanassupavicārā (9) cha domanassupavicārā (10) cha upekkhupavicārā (11) cha gehasitāni somanassāni (12) cha gehasitāni domanassāni (13) cha gehasitā upekkhā (14) cha diṭṭhiyo
Chakkaṃ.
-
Sattakamātikā
-
(1) Satta anusayā (2) satta saṃyojanāni (3) satta pariyuṭṭhānāni (4)satta asaddhammā (5) satta duccaritāni (6) satta mānā (7) satta diṭṭhiyo
Sattakaṃ.
-
Aṭṭhakamātikā
-
(1) Aṭṭha kilesavatthūni (2) aṭṭha kusītavatthūni (3) aṭṭhasu lokadhammesu cittassa paṭighāto (4) aṭṭha anariyavohārā (5) aṭṭha micchattā (6) aṭṭha purisadosā (7) aṭṭha asaññivādā (8) aṭṭha nevasaññināsaññivādā
Aṭṭhakaṃ.
-
Navakamātikā
-
(1) Nava āghātavatthūni (2) nava purisamalāni (3) navavidhā mānā (4)nava taṇhāmūlakā dhammā (5) nava iñjitāni (6) nava maññitāni (7) nava phanditāni (8) nava papañcitāni (9) nava saṅkhatāni
Navakaṃ.
-
Dasakamātikā
-
(1)三不善根 (2)三不善尋 (3)三不善想 (4)三不善界 (5)三惡行 (6)三漏 (7)三結 (8)三愛 (9)另外三愛 (10)再另外三愛 (11)三尋求 (12)三增上 (13)三怖畏 (14)三黑暗 (15)三外道處 (16)三執著 (17)三垢穢 (18)三污垢 (19)三不平等 (20)另外三不平等 (21)三火 (22)三垢 (23)另外三垢 (24)味著見、我見、邪見 (25)不樂、惱害、非法行 (26)難教導性、惡友、種種想 (27)掉舉、懈怠、放逸 (28)不知足、不正知、大欲 (29)無慚、無愧、放逸 (30)不恭敬、難教導性、惡友 (31)不信、不慷慨、懈怠 (32)掉舉、不防護、破戒 (33)不欲見聖者、不欲聞正法、挑剔心 (34)失念、不正知、心散亂 (35)非如理作意、行邪道、心的萎靡 三法完。
- 四法列舉
- (1)四漏 (2)四系 (3)四暴流 (4)四軛 (5)四取 (6)四愛生 (7)四不正行 (8)四顛倒 (9)四非聖言說 (10)另外四非聖言說 (11)四惡行 (12)另外四惡行 (13)四怖畏 (14)另外四怖畏 (15)四見 四法完。
- 五法列舉
- (1)五下分結 (2)五上分結 (3)五慳吝 (4)五執著 (5)五箭 (6)五心的荒穢 (7)五心的束縛 (8)五蓋 (9)五無間業 (10)五見 (11)五怨 (12)五損失 (13)五不忍的過患 (14)五怖畏 (15)五現法涅槃論 五法完。
- 六法列舉
- (1)六諍根 (2)六貪慾 (3)六違逆事 (4)六愛身 (5)六不恭敬 (6)六退失法 (7)另外六退失法 (8)六喜俱行尋 (9)六憂俱行尋 (10)六舍俱行尋 (11)六居家喜 (12)六居家憂 (13)六居家舍 (14)六見 六法完。
- 七法列舉
- (1)七隨眠 (2)七結 (3)七纏 (4)七不善法 (5)七惡行 (6)七慢 (7)七見 七法完。
- 八法列舉
- (1)八煩惱事 (2)八懶惰事 (3)對八世間法心的牴觸 (4)八非聖言說 (5)八邪性 (6)八人過失 (7)八無想論 (8)八非想非非想論 八法完。
- 九法列舉
- (1)九嫌恨事 (2)九人垢 (3)九種慢 (4)九愛根法 (5)九動搖 (6)九思量 (7)九跳動 (8)九戲論 (9)九有為 九法完。
-
十法列舉
-
(1) Dasa kilesavatthūni (2) dasa āghātavatthūni (3) dasa akusalakammapathā (4) dasa saṃyojanāni (5) dasa micchattā (6) dasavatthukā micchādiṭṭhi (7) dasavatthukā antaggāhikā diṭṭhi
Dasakaṃ.
- Aṭṭhārasa taṇhāvicaritāni ajjhattikassa upādāya, aṭṭhārasa taṇhāvicaritāni bāhirassa upādāya, tadekajjhaṃ abhisaññūhitvā abhisaṅkhipitvā chattiṃsa taṇhāvicaritāni honti. Iti atītāni chattiṃsa taṇhāvicaritāni, anāgatāni chattiṃsa taṇhāvicaritāni, paccuppannāni chattiṃsa taṇhāvicaritāni, tadekajjhaṃ abhisaññūhitvā abhisaṅkhipitvā aṭṭha taṇhāvicaritasataṃ hoti. Yāni ca dvāsaṭṭhi diṭṭhigatāni brahmajāle veyyākaraṇe vuttāni bhagavatā.
Mātikā.
- Ekakaniddeso
(1) Jātimado
- Tattha katamo jātimado? Jātiṃ paṭicca mado majjanā majjitattaṃ māno maññanā maññitattaṃ unnati unnāmo [uṇṇati uṇṇāmo (syā. ka.) dha. sa. 1121] dhajo sampaggāho ketukamyatā cittassa – ayaṃ vuccati 『『jātimado』』.
(2-27) Gottamadādī
- Tattha katamo gottamado? Gottaṃ paṭicca…pe… ārogyaṃ paṭicca…pe… yobbanaṃ paṭicca…pe… jīvitaṃ paṭicca…pe… lābhaṃ paṭicca…pe… sakkāraṃ paṭicca…pe… garukāraṃ paṭicca…pe… purekkhāraṃ paṭicca…pe… parivāraṃ paṭicca…pe… bhogaṃ paṭicca…pe… vaṇṇaṃ paṭicca…pe… sutaṃ paṭicca…pe… paṭibhānaṃ paṭicca…pe… rattaññutaṃ paṭicca…pe… piṇḍapātikattaṃ paṭicca…pe… anavaññātaṃ paṭicca…pe… iriyāpathaṃ paṭicca…pe… iddhiṃ paṭicca…pe… yasaṃ paṭicca…pe… sīlaṃ paṭicca…pe… jhānaṃ paṭicca…pe… sippaṃ paṭicca…pe… ārohaṃ paṭicca…pe… pariṇāhaṃ paṭicca…pe… saṇṭhānaṃ paṭicca…pe… pāripūriṃ paṭicca mado majjanā majjitattaṃ māno maññanā maññitattaṃ unnati unnāmo dhajo sampaggāho ketukamyatā cittassa – ayaṃ vuccati 『『pāripūrimado』』.
(28) Mado
- Tattha katamo mado? Yo mado majjanā majjitattaṃ māno maññanā maññitattaṃ unnati unnāmo dhajo sampaggāho ketukamyatā cittassa – ayaṃ vuccati 『『mado』』.
(29) Pamādo
- Tattha katamo pamādo? Kāyaduccarite vā vacīduccarite vā manoduccarite vā pañcasu vā kāmaguṇesu cittassa vossaggo vossaggānuppadānaṃ kusalānaṃ vā dhammānaṃ bhāvanāya asakkaccakiriyatā asātaccakiriyatā anaṭṭhitakiriyatā olīnavuttitā nikkhittachandatā nikkhittadhuratā anāsevanā abhāvanā abahulīkammaṃ anadhiṭṭhānaṃ ananuyogo pamādo, yo evarūpo pamādo pamajjanā pamajjitattaṃ – ayaṃ vuccati 『『pamādo』』.
(30) Thambho
- Tattha katamo thambho? Yo thambho thambhanā thambhitattaṃ kakkhaḷiyaṃ phārusiyaṃ ujucittatā amudutā – ayaṃ vuccati 『『thambho』』.
(31) Sārambho
- Tattha katamo sārambho? Yo sārambho paṭisārambho sārambhanā paṭisārambhanā paṭisārambhitattaṃ – ayaṃ vuccati 『『sārambho』』.
(32) Atricchatā
- Tattha katamā atricchatā? Itarītaracīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārehi pañcahi vā kāmaguṇehi asantuṭṭhassa bhiyyokamyatā , yā evarūpā icchā icchāgatā atricchatā rāgo sārāgo cittassa sārāgo – ayaṃ vuccati 『『atricchatā』』.
(33) Mahicchatā
- (1)十煩惱事 (2)十嫌恨事 (3)十不善業道 (4)十結 (5)十邪性 (6)十事邪見 (7)十事邊執見 十法完。
- 依內在有十八愛行,依外在有十八愛行,合併總結為三十六愛行。如是,過去三十六愛行,未來三十六愛行,現在三十六愛行,合併總結為一百零八愛行。以及世尊在《梵網經》中所說的六十二見。 列舉完。
- 一法解說 (1)出身傲慢
- 其中,什麼是出身傲慢?依出身而有的傲慢、驕傲、驕傲狀態、慢、自負、自負狀態、高舉、高舉狀態、旗幟、執取、欲炫耀的心態 - 這稱為"出身傲慢"。 (2-27)家族傲慢等
- 其中,什麼是家族傲慢?依家族而有的...乃至...依健康而有的...乃至...依青春而有的...乃至...依生命而有的...乃至...依利得而有的...乃至...依尊敬而有的...乃至...依崇敬而有的...乃至...依優先而有的...乃至...依隨從而有的...乃至...依財富而有的...乃至...依容貌而有的...乃至...依學識而有的...乃至...依才智而有的...乃至...依資歷而有的...乃至...依託缽而有的...乃至...依不被輕視而有的...乃至...依威儀而有的...乃至...依神通而有的...乃至...依名聲而有的...乃至...依戒行而有的...乃至...依禪定而有的...乃至...依技藝而有的...乃至...依身高而有的...乃至...依體型而有的...乃至...依外貌而有的...乃至...依圓滿而有的傲慢、驕傲、驕傲狀態、慢、自負、自負狀態、高舉、高舉狀態、旗幟、執取、欲炫耀的心態 - 這稱為"圓滿傲慢"。 (28)傲慢
- 其中,什麼是傲慢?凡是傲慢、驕傲、驕傲狀態、慢、自負、自負狀態、高舉、高舉狀態、旗幟、執取、欲炫耀的心態 - 這稱為"傲慢"。 (29)放逸
- 其中,什麼是放逸?對身惡行或語惡行或意惡行,或對五種欲樂,心的放縱、持續放縱,對善法的修習不認真行、不持續行、不堅持行、鬆懈行為、放棄意願、放棄責任、不修習、不培育、不多作、不決意、不努力,放逸,凡是如此的放逸、放縱、放縱狀態 - 這稱為"放逸"。 (30)固執
- 其中,什麼是固執?凡是固執、頑固、頑固狀態、僵硬、粗暴、心直、不柔軟 - 這稱為"固執"。 (31)爭執
- 其中,什麼是爭執?凡是爭執、反爭執、爭執性、反爭執性、爭執狀態 - 這稱為"爭執"。 (32)少欲
-
其中,什麼是少欲?對種種衣服、食物、住處、病人用品和藥物,或對五種欲樂不知足者的更多欲求,凡是如此的欲求、欲求傾向、少欲、貪、強烈貪、心的強烈貪 - 這稱為"少欲"。 (33)大欲
-
Tattha katamā mahicchatā? Itarītaracīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārehi pañcahi vā kāmaguṇehi asantuṭṭhassa bhiyyokamyatā, yā evarūpā icchā icchāgatā mahicchatā rāgo sārāgo cittassa sārāgo – ayaṃ vuccati 『『mahicchatā』』.
(34) Pāpicchatā
- Tattha katamā pāpicchatā? Idhekacco assaddho samāno 『『saddhoti maṃ jano jānātū』』ti icchati, dussīlo samāno 『『sīlavāti maṃ jano jānātū』』ti icchati, appassuto samāno 『『bahussutoti maṃ jano jānātū』』ti icchati, saṅgaṇikārāmo samāno 『『pavivittoti maṃ jano jānātū』』ti icchati, kusīto samāno 『『āraddhavīriyoti maṃ jano jānātū』』ti icchati, muṭṭhassatī samāno 『『upaṭṭhitassatīti maṃ jano jānātū』』ti icchati, asamāhito samāno 『『samāhitoti maṃ jano jānātū』』ti icchati, duppañño samāno 『『paññavāti maṃ jano jānātū』』ti icchati, akhīṇāsavo samāno 『『khīṇāsavoti maṃ jano jānātū』』ti icchati – yā evarūpā icchā icchāgatā pāpicchatā rāgo sārāgo cittassa sārāgo – ayaṃ vuccati 『『pāpicchatā』』.
(35) Siṅgaṃ
- Tattha katamaṃ siṅgaṃ? Yaṃ siṅgaṃ siṅgāratā cāturatā cāturiyaṃ parikkhattatā pārikkhattiyaṃ – idaṃ vuccati 『『siṅgaṃ』』.
(36) Tintiṇaṃ
- Tattha katamaṃ tintiṇaṃ? Yaṃ tintiṇaṃ tintiṇāyanā tintiṇāyitattaṃ loluppaṃ loluppāyanā loluppāyitattaṃ pucchañjikatā sādhukamyatā – idaṃ vuccati 『『tintiṇaṃ』』.
(37) Cāpalyaṃ
- Tattha katamaṃ cāpalyaṃ? Cīvaramaṇḍanā pattamaṇḍanā senāsanamaṇḍanā imassa vā pūtikāyassa bāhirānaṃ vā parikkhārānaṃ maṇḍanā vibhūsanā keḷanā parikeḷanā giddhikatā giddhikattaṃ capalatā cāpalyaṃ – idaṃ vuccati 『『cāpalyaṃ』』.
(38) Asabhāgavutti
- Tattha katamaṃ asabhāgavutti? Mātari vā pitari vā jeṭṭhe vā bhātari vā ācariyesu vā upajjhāye vā buddhe vā sāvakesu vā aññataraññataresu garuṭṭhāniyesu vippaṭikūlaggāhitā vipaccanīkasātatā anādariyaṃ anādariyatā agāravatā appatissavatā – ayaṃ vuccati 『『asabhāgavutti』』.
(39) Arati
- Tattha katamā arati? Pantesu vā senāsanesu aññataraññataresu vā adhikusalesu dhammesu arati aratitā anabhirati anabhiramaṇā ukkaṇṭhitā paritassitā – ayaṃ vuccati 『『arati』』.
(40) Tandī
- Tattha katamā tandī? Yā tandī tandiyanā tandimanakatā ālasyaṃ ālasyāyanā ālasyāyitattaṃ – ayaṃ vuccati 『『tandī』』.
(41) Vijambhitā
- Tattha katamā vijambhitā? Yā kāyassa jambhanā vijambhanā ānamanā vinamanā sannamanā paṇamanā byādhiyakaṃ – ayaṃ vuccati 『『vijambhitā』』.
(42) Bhattasammado
- Tattha katamo bhattasammado? Yā bhuttāvissa bhattamucchā bhattakilamatho bhattapariḷāho kāyaduṭṭhullaṃ – ayaṃ vuccati 『『bhattasammado』』.
(43) Cetaso ca līnattaṃ
- Tattha katamaṃ cetaso ca līnattaṃ? Yā cittassa akalyatā akammaññatā olīyanā sallīyanā līnaṃ līyanā līyitattaṃ thinaṃ thīyanā thīyitattaṃ cittassa – idaṃ vuccati 『『cetaso ca līnattaṃ』』.
(44) Kuhanā
- 其中,什麼是大欲?對種種衣服、食物、住處、病人用品和藥物,或對五種欲樂不知足者的更多欲求,凡是如此的欲求、欲求傾向、大欲、貪、強烈貪、心的強烈貪 - 這稱為"大欲"。 (34)惡欲
- 其中,什麼是惡欲?這裡,有人雖無信仰卻欲求"愿人們知道我有信仰",雖破戒卻欲求"愿人們知道我持戒",雖少聞卻欲求"愿人們知道我多聞",雖喜群居卻欲求"愿人們知道我獨處",雖懶惰卻欲求"愿人們知道我精進",雖失念卻欲求"愿人們知道我念住",雖不定卻欲求"愿人們知道我入定",雖無慧卻欲求"愿人們知道我有慧",雖漏未盡卻欲求"愿人們知道我漏已盡" - 凡是如此的欲求、欲求傾向、惡欲、貪、強烈貪、心的強烈貪 - 這稱為"惡欲"。 (35)狡猾
- 其中,什麼是狡猾?凡是狡猾、狡猾性、機敏、機敏性、圓滑、圓滑性 - 這稱為"狡猾"。 (36)輕浮
- 其中,什麼是輕浮?凡是輕浮、輕浮性、輕浮狀態、貪婪、貪婪性、貪婪狀態、渴求、欲得 - 這稱為"輕浮"。 (37)浮躁
- 其中,什麼是浮躁?裝飾衣服、裝飾缽、裝飾住處,或裝飾這個腐爛的身體,或裝飾外在的用具,打扮、修飾、玩樂、嬉戲、貪著、貪著性、輕浮、浮躁 - 這稱為"浮躁"。 (38)不合羣
- 其中,什麼是不合羣?對母親或父親或長兄或老師或戒師或佛或弟子或任何其他應尊敬的人,採取相反態度、喜歡反對、不恭敬、不恭敬性、不尊重、不順從 - 這稱為"不合羣"。 (39)不樂
- 其中,什麼是不樂?對偏僻的住處或任何殊勝善法的不樂、不樂性、不歡喜、不歡喜性、厭倦、憂慮 - 這稱為"不樂"。 (40)懶惰
- 其中,什麼是懶惰?凡是懶惰、懶惰性、懶惰狀態、懈怠、懈怠性、懈怠狀態 - 這稱為"懶惰"。 (41)伸懶腰
- 其中,什麼是伸懶腰?凡是身體的伸展、舒展、前傾、後仰、彎曲、屈伸、疲勞徵兆 - 這稱為"伸懶腰"。 (42)飯後昏沉
- 其中,什麼是飯後昏沉?凡是飯後的昏沉、疲勞、熱惱、身體沉重 - 這稱為"飯後昏沉"。 (43)心的萎靡
-
其中,什麼是心的萎靡?凡是心的不適業、不堪任、退縮、畏縮、萎靡、萎靡性、萎靡狀態、昏沉、昏沉性、昏沉狀態 - 這稱為"心的萎靡"。 (44)欺詐
-
Tattha katamā kuhanā? Lābhasakkārasilokasannissitassa pāpicchassa icchāpakatassa paccayapaṭisevanasaṅkhātena [paccayapaṭisedhanasaṅkhātena (sī.)] vā sāmantajappitena vā iriyāpathassa vā aṭhapanā [āṭhapanā (ka.)] ṭhapanā saṇṭhapanā bhākuṭitā bhākuṭiyaṃ kuhanā kuhāyanā kuhitattaṃ – ayaṃ vuccati 『『kuhanā』』.
(45) Lapanā
- Tattha katamā lapanā? Lābhasakkārasilokasannissitassa pāpicchassa icchāpakatassa yā paresaṃ ālapanā lapanā sallapanā ullapanā samullapanā unnahanā samunnahanā ukkācanā samukkācanā anuppiyabhāṇitā cāṭukamyatā muggasūpyatā pāribhaṭayatā – ayaṃ vuccati 『『lapanā』』.
(46) Nemittikatā
- Tattha katamā nemittikatā? Lābhasakkārasilokasannissitassa pāpicchassa icchāpakatassa yaṃ paresaṃ nimittaṃ nimittakammaṃ obhāso obhāsakammaṃ sāmantajappā parikathā – ayaṃ vuccati 『『nemittikatā』』.
(47) Nippesikatā
- Tattha katamā nippesikatā? Lābhasakkārasilokasannissitassa pāpicchassa icchāpakatassa yā paresaṃ akkosanā vambhanā garahaṇā ukkhepanā samukkhepanā khipanā saṅkhipanā pāpanā sampāpanā avaṇṇahārikā parapiṭṭhimaṃsikatā – ayaṃ vuccati 『『nippesikatā』』.
(48) Lābhena lābhaṃ nijigīsanatā
- Tattha katamā lābhena lābhaṃ nijigīsanatā? Lābhasakkārasilokasannissito pāpiccho icchāpakato ito laddhaṃ āmisaṃ amutra harati amutra vā laddhaṃ āmisaṃ idha āharati, yā evarūpā āmisassa eṭṭhi gaveṭṭhi pariyeṭṭhi esanā gavesanā pariyesanā – ayaṃ vuccati 『『lābhena lābhaṃ nijigīsanatā』』.
(49) Seyyohamasmīti māno
- Tattha katamo seyyohamasmīti māno? Idhekacco jātiyā vā gottena vā kolaputtiyena vā vaṇṇapokkharatāya vā dhanena vā ajjhenena vā kammāyatanena vā sippāyatanena vā vijjāṭṭhānena [vijjaṭṭhānena (syā.)] vā sutena vā paṭibhānena vā aññataraññatarena vatthunā mānaṃ jappeti, yo evarūpo māno maññanā maññitattaṃ unnati unnāmo dhajo sampaggāho ketukamyatā cittassa – ayaṃ vuccati 『『seyyohamasmīti māno』』.
(50) Sadisohamasmīti māno
- Tattha katamo sadisohamasmīti māno? Idhekacco jātiyā vā gottena vā kolaputtiyena vā vaṇṇapokkharatāya vā dhanena vā ajjhenena vā kammāyatanena vā sippāyatanena vā vijjāṭṭhānena vā sutena vā paṭibhānena vā aññataraññatarena vatthunā mānaṃ jappeti, yo evarūpo māno maññanā maññitattaṃ unnati unnāmo dhajo sampaggāho ketukamyatā cittassa – ayaṃ vuccati 『『sadisohamasmīti māno』』.
(51) Hīnohamasmīti māno
- Tattha katamo hīnohamasmīti māno? Idhekacco jātiyā vā gottena vā kolaputtiyena vā vaṇṇapokkharatāya vā dhanena vā ajjhenena vā kammāyatanena vā sippāyatanena vā vijjāṭṭhānena vā sutena vā paṭibhānena vā aññataraññatarena vatthunā omānaṃ jappeti, yo evarūpo omāno omaññanā omaññitattaṃ hīḷanā ohīḷanā ohīḷitattaṃ attuññā attavaññā attaparibhavo – ayaṃ vuccati 『『hīnohamasmīti māno』』.
(52) Seyyassa seyyohamasmīti māno
- 其中,什麼是欺詐?依戀利養、恭敬、名聲,惡欲者、慾望主導者,以拒絕必需品或暗示或威儀的安排、建立、確立、皺眉、皺眉狀態而欺騙、欺詐、欺詐性 - 這稱為"欺詐"。 (45)諂媚
- 其中,什麼是諂媚?依戀利養、恭敬、名聲,惡欲者、慾望主導者,對他人的稱呼、交談、閑聊、恭維、讚美、抬舉、高舉、吹捧、奉承、說好話、討好、阿諛、奉承 - 這稱為"諂媚"。 (46)暗示
- 其中,什麼是暗示?依戀利養、恭敬、名聲,惡欲者、慾望主導者,對他人的暗示、暗示行為、暗示、暗示行為、旁敲側擊、間接談論 - 這稱為"暗示"。 (47)強迫
- 其中,什麼是強迫?依戀利養、恭敬、名聲,惡欲者、慾望主導者,對他人的辱罵、誹謗、責備、輕視、蔑視、嘲笑、譏諷、貶低、詆譭、說壞話、背後中傷 - 這稱為"強迫"。 (48)以利求利
- 其中,什麼是以利求利?依戀利養、恭敬、名聲,惡欲者、慾望主導者,將從這裡獲得的利益帶到那裡,或將從那裡獲得的利益帶到這裡,凡是如此對利益的尋求、探尋、搜尋、追求、探求、尋覓 - 這稱為"以利求利"。 (49)"我勝過"的慢
- 其中,什麼是"我勝過"的慢?這裡,有人因出身或家族或良家子弟身份或容貌或財富或學問或工作領域或技藝領域或學問領域或多聞或才智或任何其他事物而生起慢,凡是如此的慢、自負、自負狀態、高舉、高舉狀態、旗幟、執取、欲炫耀的心態 - 這稱為"我勝過"的慢。 (50)"我相等"的慢
- 其中,什麼是"我相等"的慢?這裡,有人因出身或家族或良家子弟身份或容貌或財富或學問或工作領域或技藝領域或學問領域或多聞或才智或任何其他事物而生起慢,凡是如此的慢、自負、自負狀態、高舉、高舉狀態、旗幟、執取、欲炫耀的心態 - 這稱為"我相等"的慢。 (51)"我不如"的慢
-
其中,什麼是"我不如"的慢?這裡,有人因出身或家族或良家子弟身份或容貌或財富或學問或工作領域或技藝領域或學問領域或多聞或才智或任何其他事物而生起卑慢,凡是如此的卑慢、自卑、自卑狀態、輕視、蔑視、蔑視狀態、自輕、自賤、自貶 - 這稱為"我不如"的慢。 (52)對勝者"我勝過"的慢
-
Tattha katamo seyyassa seyyohamasmīti māno? Idhekacco seyyo hoti jātiyā vā gottena vā kolaputtiyena vā vaṇṇapokkharatāya vā dhanena vā ajjhenena vā kammāyatanena vā sippāyatanena vā vijjāṭṭhānena vā sutena vā paṭibhānena vā aññataraññatarena vatthunā parehi seyyaṃ attānaṃ dahati; so taṃ nissāya mānaṃ jappeti. Yo evarūpo māno maññanā maññitattaṃ unnati unnāmo dhajo sampaggāho ketukamyatā cittassa – ayaṃ vuccati 『『seyyassa seyyohamasmīti māno』』.
(53) Seyyassa sadisohamasmīti māno
- Tattha katamo seyyassa sadisohamasmīti māno? Idhekacco seyyo hoti jātiyā vā gottena vā kolaputtiyena vā vaṇṇapokkharatāya vā dhanena vā ajjhenena vā kammāyatanena vā sippāyatanena vā vijjāṭṭhānena vā sutena vā paṭibhānena vā aññataraññatarena vatthunā parehi sadisaṃ attānaṃ dahati; so taṃ nissāya mānaṃ jappeti. Yo evarūpo māno maññanā maññitattaṃ unnati unnāmo dhajo sampaggāho ketukamyatā cittassa – ayaṃ vuccati 『『seyyassa sadisohamasmīti māno』』.
(54) Seyyassa hīnohamasmīti māno
- Tattha katamo seyyassa hīnohamasmīti māno? Idhekacco seyyo hoti jātiyā vā gottena vā kolaputtiyena vā vaṇṇapokkharatāya vā dhanena vā ajjhenena vā kammāyatanena vā sippāyatanena vā vijjāṭṭhānena vā sutena vā paṭibhānena vā aññataraññatarena vatthunā parehi hīnaṃ attānaṃ dahati; so taṃ nissāya omānaṃ jappeti. Yo evarūpo omāno omaññanā omaññitattaṃ hīḷanā ohīḷanā ohīḷitattaṃ attuññā attavaññā attaparibhavo – ayaṃ vuccati 『『seyyassa hīnohamasmīti māno』』.
(55) Sadisassa seyyohamasmīti māno
- Tattha katamo sadisassa seyyohamasmīti māno? Idhekacco sadiso hoti jātiyā vā gottena vā kolaputtiyena vā…pe… aññataraññatarena vatthunā parehi seyyaṃ attānaṃ dahati; so taṃ nissāya mānaṃ jappeti. Yo evarūpo māno maññanā maññitattaṃ…pe… ketukamyatā cittassa – ayaṃ vuccati 『『sadisassa seyyohamasmīti māno』』.
(56) Sadisassa sadisohamasmīti māno
- Tattha katamo sadisassa sadisohamasmīti māno? Idhekacco sadiso hoti jātiyā vā gottena vā kolaputtiyena vā…pe… aññataraññatarena vatthunā parehi sadisaṃ attānaṃ dahati; so taṃ nissāya mānaṃ jappeti. Yo evarūpo māno maññanā maññitattaṃ unnati unnāmo dhajo sampaggāho ketukamyatā cittassa – ayaṃ vuccati 『『sadisassa sadisohamasmīti māno』』.
(57) Sadisassa hīnohamasmīti māno
- Tattha katamo sadisassa hīnohamasmīti māno? Idhekacco sadiso hoti jātiyā vā gottena vā kolaputtiyena vā…pe… aññataraññatarena vatthunā parehi hīnaṃ attānaṃ dahati; so taṃ nissāya omānaṃ jappeti. Yo evarūpo omāno omaññanā omaññitattaṃ hīḷanā ohīḷanā ohīḷitattaṃ attuññā attavaññā attaparibhavo – ayaṃ vuccati 『『sadisassa hīnohamasmīti māno』』.
(58) Hīnassa seyyohamasmīti māno
- Tattha katamo hīnassa seyyohamasmīti māno? Idhekacco hīno hoti jātiyā vā gottena vā kolaputtiyena vā…pe… aññataraññatarena vatthunā parehi seyyaṃ attānaṃ dahati; so taṃ nissāya mānaṃ jappeti. Yo evarūpo māno maññanā maññitattaṃ unnati unnāmo dhajo sampaggāho ketukamyatā cittassa – ayaṃ vuccati 『『hīnassa seyyohamasmīti māno』』.
(59) Hīnassa sadisohamasmīti māno
- 其中,什麼是對勝者"我勝過"的慢?這裡,有人在出身或家族或良家子弟身份或容貌或財富或學問或工作領域或技藝領域或學問領域或多聞或才智或任何其他事物上勝過他人,他認為自己勝過其他勝者;他依此而生起慢。凡是如此的慢、自負、自負狀態、高舉、高舉狀態、旗幟、執取、欲炫耀的心態 - 這稱為對勝者"我勝過"的慢。 (53)對勝者"我相等"的慢
- 其中,什麼是對勝者"我相等"的慢?這裡,有人在出身或家族或良家子弟身份或容貌或財富或學問或工作領域或技藝領域或學問領域或多聞或才智或任何其他事物上勝過他人,他認為自己與其他勝者相等;他依此而生起慢。凡是如此的慢、自負、自負狀態、高舉、高舉狀態、旗幟、執取、欲炫耀的心態 - 這稱為對勝者"我相等"的慢。 (54)對勝者"我不如"的慢
- 其中,什麼是對勝者"我不如"的慢?這裡,有人在出身或家族或良家子弟身份或容貌或財富或學問或工作領域或技藝領域或學問領域或多聞或才智或任何其他事物上勝過他人,他認為自己不如其他勝者;他依此而生起卑慢。凡是如此的卑慢、自卑、自卑狀態、輕視、蔑視、蔑視狀態、自輕、自賤、自貶 - 這稱為對勝者"我不如"的慢。 (55)對等者"我勝過"的慢
- 其中,什麼是對等者"我勝過"的慢?這裡,有人在出身或家族或良家子弟身份或...乃至...任何其他事物上與他人相等,他認為自己勝過其他等者;他依此而生起慢。凡是如此的慢、自負、自負狀態...乃至...欲炫耀的心態 - 這稱為對等者"我勝過"的慢。 (56)對等者"我相等"的慢
- 其中,什麼是對等者"我相等"的慢?這裡,有人在出身或家族或良家子弟身份或...乃至...任何其他事物上與他人相等,他認為自己與其他等者相等;他依此而生起慢。凡是如此的慢、自負、自負狀態、高舉、高舉狀態、旗幟、執取、欲炫耀的心態 - 這稱為對等者"我相等"的慢。 (57)對等者"我不如"的慢
- 其中,什麼是對等者"我不如"的慢?這裡,有人在出身或家族或良家子弟身份或...乃至...任何其他事物上與他人相等,他認為自己不如其他等者;他依此而生起卑慢。凡是如此的卑慢、自卑、自卑狀態、輕視、蔑視、蔑視狀態、自輕、自賤、自貶 - 這稱為對等者"我不如"的慢。 (58)對劣者"我勝過"的慢
-
其中,什麼是對劣者"我勝過"的慢?這裡,有人在出身或家族或良家子弟身份或...乃至...任何其他事物上不如他人,他認為自己勝過其他劣者;他依此而生起慢。凡是如此的慢、自負、自負狀態、高舉、高舉狀態、旗幟、執取、欲炫耀的心態 - 這稱為對劣者"我勝過"的慢。 (59)對劣者"我相等"的慢
-
Tattha katamo hīnassa sadisohamasmīti māno? Idhekacco hīno hoti jātiyā vā gottena vā kolaputtiyena vā…pe… aññataraññatarena vatthunā parehi sadisaṃ attānaṃ dahati; so taṃ nissāya mānaṃ jappeti. Yo evarūpo māno maññanā maññitattaṃ unnati unnāmo dhajo sampaggāho ketukamyatā cittassa – ayaṃ vuccati 『『hīnassa sadisohamasmīti māno』』.
(60) Hīnassa hīnohamasmīti māno
- Tattha katamo hīnassa hīnohamasmīti māno? Idhekacco hīno hoti jātiyā vā gottena vā kolaputtiyena vā…pe… aññataraññatarena vatthunā parehi sadisaṃ attānaṃ dahati; so taṃ nissāya omānaṃ jappeti. Yo evarūpo omāno omaññanā omaññitattaṃ hīḷanā ohīḷanā ohīḷitattaṃ attuññā attavaññā attaparibhavo – ayaṃ vuccati 『『hīnassa hīnohamasmīti māno』』.
(61) Māno
- Tattha katamo māno? Yo māno maññanā maññitattaṃ unnati unnāmo dhajo sampaggāho ketukamyatā cittassa – ayaṃ vuccati 『『māno』』.
(62) Atimāno
- Tattha katamo atimāno? Idhekacco jātiyā vā gottena vā kolaputtiyena vā…pe… aññataraññatarena vatthunā parehi attānaṃ atimaññati. Yo evarūpo māno maññanā maññitattaṃ unnati unnāmo dhajo sampaggāho ketukamyatā cittassa – ayaṃ vuccati 『『atimāno』』.
(63) Mānātimāno
- Tattha katamo mānātimāno? Idhekacco jātiyā vā gottena vā kolaputtiyena vā…pe… aññataraññatarena vatthunā pubbakālaṃ parehi sadisaṃ attānaṃ dahati, aparakālaṃ attānaṃ seyyaṃ dahati. Yo evarūpo māno maññanā maññitattaṃ unnati unnāmo dhajo sampaggāho ketukamyatā cittassa – ayaṃ vuccati 『『mānātimāno』』.
(64) Omāno
- Tattha katamo omāno? Idhekacco jātiyā vā gottena vā kolaputtiyena vā vaṇṇapokkharatāya vā dhanena vā ajjhenena vā kammāyatanena vā sippāyatanena vā vijjāṭṭhānena vā sutena vā paṭibhānena vā aññataraññatarena vatthunā omānaṃ jappeti. Yo evarūpo omāno omaññanā omaññitattaṃ hīḷanā ohīḷanā ohīḷitattaṃ attuññā attavaññā attaparibhavo – ayaṃ vuccati 『『omāno』』.
(65) Adhimāno
- Tattha katamo adhimāno? Appatte pattasaññitā, akate katasaññitā, anadhigate adhigatasaññitā, asacchikate sacchikatasaññitā, yo evarūpo māno maññanā maññitattaṃ unnati unnāmo dhajo sampaggāho ketukamyatā cittassa – ayaṃ vuccati 『『adhimāno』』.
(66) Asmimāno
- Tattha katamo asmimāno? Rūpaṃ asmīti māno, asmīti chando , asmīti anusayo, vedanā…pe… saññā…pe… saṅkhārā…pe… viññāṇaṃ asmīti māno, asmīti chando, asmīti anusayo, yo evarūpo māno maññanā maññitattaṃ unnati unnāmo dhajo sampaggāho ketukamyatā cittassa – ayaṃ vuccati 『『asmimāno』』.
(67) Micchāmāno
- Tattha katamo micchāmāno? Idhekacco pāpakena vā kammāyatanena pāpakena vā sippāyatanena pāpakena vā vijjāṭṭhānena pāpakena vā sutena pāpakena vā paṭibhānena pāpakena vā sīlena pāpakena vā vatena pāpakena vā sīlabbatena pāpikāya vā diṭṭhiyā aññataraññatarena vatthunā mānaṃ jappeti, yo evarūpo māno maññanā maññitattaṃ unnati unnāmo dhajo sampaggāho ketukamyatā cittassa – ayaṃ vuccati 『『micchāmāno』』.
(68) Ñātivitakko
- Tattha katamo ñātivitakko? Ñātake ārabbha gehasito takko vitakko micchāsaṅkappo – ayaṃ vuccati 『『ñātivitakko』』.
(69) Janapadavitakko
- 其中,什麼是對劣者"我相等"的慢?這裡,有人在出身或家族或良家子弟身份或…乃至…任何其他事物上與他人相等,他認為自己與其他劣者相等;他依此而生起慢。凡是如此的慢、自負、自負狀態、高舉、高舉狀態、旗幟、執取、欲炫耀的心態 - 這稱為對劣者"我相等"的慢。 (60)對劣者"我不如"的慢
- 其中,什麼是對劣者"我不如"的慢?這裡,有人在出身或家族或良家子弟身份或…乃至…任何其他事物上與他人相等,他認為自己不如其他劣者;他依此而生起卑慢。凡是如此的卑慢、自卑、自卑狀態、輕視、蔑視、蔑視狀態、自輕、自賤、自貶 - 這稱為對劣者"我不如"的慢。 (61)慢
- 其中,什麼是慢?凡是慢、自負、自負狀態、高舉、高舉狀態、旗幟、執取、欲炫耀的心態 - 這稱為"慢"。 (62)過度的慢
- 其中,什麼是過度的慢?這裡,有人在出身或家族或良家子弟身份或…乃至…任何其他事物上自我誇大。凡是如此的慢、自負、自負狀態、高舉、高舉狀態、旗幟、執取、欲炫耀的心態 - 這稱為"過度的慢"。 (63)慢中的過度
- 其中,什麼是慢中的過度?這裡,有人在出身或家族或良家子弟身份或…乃至…任何其他事物上在過去與他人相等,而在未來認為自己勝過他人;他依此而生起慢。凡是如此的慢、自負、自負狀態、高舉、高舉狀態、旗幟、執取、欲炫耀的心態 - 這稱為"慢中的過度"。 (64)卑慢
- 其中,什麼是卑慢?這裡,有人在出身或家族或良家子弟身份或…乃至…任何其他事物上生起卑慢;他依此而生起慢。凡是如此的卑慢、自卑、自卑狀態、輕視、蔑視、蔑視狀態、自輕、自賤、自貶 - 這稱為"卑慢"。 (65)堅定的慢
- 其中,什麼是堅定的慢?對微小的獲得有自覺,對已成的事物有自覺,對未獲得的事物有自覺,對真實的事物有自覺;凡是如此的慢、自負、自負狀態、高舉、高舉狀態、旗幟、執取、欲炫耀的心態 - 這稱為"堅定的慢"。 (66)自我慢
- 其中,什麼是自我慢?對色相的自我認同,對慾望的自我認同,對執著的自我認同,對感覺的自我認同...乃至...對意識的自我認同;凡是如此的慢、自負、自負狀態、高舉、高舉狀態、旗幟、執取、欲炫耀的心態 - 這稱為"自我慢"。 (67)錯誤的慢
- 其中,什麼是錯誤的慢?這裡,有人因惡行或工作領域的惡行、技藝領域的惡行、學問領域的惡行、多聞的惡行、言辭的惡行、戒律的惡行、儀式的惡行或因錯誤的見解而生起慢;凡是如此的慢、自負、自負狀態、高舉、高舉狀態、旗幟、執取、欲炫耀的心態 - 這稱為"錯誤的慢"。 (68)親屬的思維
-
其中,什麼是親屬的思維?以親屬為基礎的家庭內思維、思考、錯誤的意圖 - 這稱為"親屬的思維"。 (69)國土的思維
-
Tattha katamo janapadavitakko? Janapadaṃ ārabbha gehasito takko vitakko micchāsaṅkappo – ayaṃ vuccati 『『janapadavitakko』』.
(70) Amaravitakko
- Tattha katamo amaravitakko? Dukkarakāritāpaṭisaṃyutto vā diṭṭhigatapaṭisaṃyutto vā gehasito takko vitakko micchāsaṅkappo – ayaṃ vuccati 『『amaravitakko』』.
(71) Parānuddayatāpaṭisaṃyutto vitakko
- Tattha katamo parānuddayatāpaṭisaṃyutto vitakko? Idhekacco gihīhi saṃsaṭṭho viharati sahanandī sahasokī, sukhitesu sukhito, dukkhitesu dukkhito, uppannesu kiccakaraṇīyesu attanā vā yogaṃ āpajjati. Yo tattha gehasito takko vitakko micchāsaṅkappo – ayaṃ vuccati 『『parānuddayatāpaṭisaṃyutto vitakko』』.
(72) Lābhādipaṭisaṃyutto vitakko
- Tattha katamo lābhasakkārasilokapaṭisaṃyutto vitakko? Lābhasakkārasilokaṃ ārabbha gehasito takko vitakko micchāsaṅkappo – ayaṃ vuccati 『『lābhasakkārasilokapaṭisaṃyutto vitakko』』.
(73) Anavaññattipaṭisaṃyutto vitakko
- Tattha katamo anavaññattipaṭisaṃyutto vitakko? Idhekacco jātiyā vā gottena vā kolaputtiyena vā vaṇṇapokkharatāya vā dhanena vā ajjhenena vā kammāyatanena vā sippāyatanena vā vijjāṭṭhānena vā sutena vā paṭibhānena vā aññataraññatarena vatthunā mā maṃ pare avajāniṃsūti. Yo tattha gehasito takko vitakko micchāsaṅkappo – ayaṃ vuccati 『『anavaññattipaṭisaṃyutto vitakko』』.
Ekakaṃ.
- Dukaniddeso
(1) Kodho ca upanāho ca
- (Ka) tattha katamo kodho? Yo kodho kujjhanā kujjhitattaṃ doso dussanā dussitattaṃ byāpatti byāpajjanā byāpajjitattaṃ virodho paṭivirodho caṇḍikkaṃ asuropo anattamanatā cittassa – ayaṃ vuccati 『『kodho』』.
(Kha) tattha katamo upanāho? Pubbakālaṃ kodho, aparakālaṃ upanāho. Yo evarūpo upanāho upanayhanā upanayhitattaṃ aṭṭhapanā ṭhapanā saṇṭhapanā anusaṃsandanā anuppabandhanā daḷhīkammaṃ kodhassa – ayaṃ vuccati 『『upanāho』』.
(2) Makkho ca paḷāso ca
- (Ka) tattha katamo makkho? Yo makkho makkhāyanā makkhāyitattaṃ [makkhiyanā makkhiyitattaṃ (sī. ka.)] niṭṭhuriyaṃ niṭṭhuriyakammaṃ – ayaṃ vuccati 『『makkho』』.
(Kha) tattha katamo paḷāso? Yo paḷāso paḷāsāyanā [palāsāyanā palāsāyitattaṃ (syā.)] paḷāsāhāro vivādaṭṭhānaṃ yugaggāho appaṭinissaggo – ayaṃ vuccati 『『paḷāso』』.
(3) Issā ca macchariyañca
- (Ka) tattha katamā issā? Yā paralābhasakkāragarukāramānanavandanapūjanāsu issā issāyanā issāyitattaṃ usūyā usūyanā usūyitattaṃ – ayaṃ vuccati 『『issā』』.
(Kha) tattha katamaṃ macchariyaṃ? Pañca macchariyāni – āvāsamacchariyaṃ, kulamacchariyaṃ, lābhamacchariyaṃ, vaṇṇamacchariyaṃ, dhammamacchariyaṃ. Yaṃ evarūpaṃ maccheraṃ maccharāyanā maccharāyitattaṃ vevicchaṃ kadariyaṃ kaṭukañcukatā aggahitattaṃ [paggahitattaṃ (sī. ka.) dha. sa. 1127] cittassa – idaṃ vuccati 『『macchariyaṃ』』.
(4) Māyā ca sāṭheyyañca
- 其中,什麼是國土的思維?以國土為基礎的家庭內思維、思考、錯誤的意圖 - 這稱為"國土的思維"。 (70)不死的思維
- 其中,什麼是不死的思維?與艱難的行為或觀點相結合的家庭內思維、思考、錯誤的意圖 - 這稱為"不死的思維"。 (71)憐憫的思維
- 其中,什麼是憐憫的思維?這裡,有些人在家庭中生活,心中有快樂或痛苦,在快樂中快樂,在痛苦中痛苦,因而在出現的情況下,自己也會參與其中。凡是如此的家庭內思維、思考、錯誤的意圖 - 這稱為"憐憫的思維"。 (72)利益的思維
- 其中,什麼是利益的思維?以利益和恭敬為基礎的家庭內思維、思考、錯誤的意圖 - 這稱為"利益的思維"。 (73)不可貶低的思維
- 其中,什麼是不可貶低的思維?這裡,有人因出身或家族或良家子弟身份或容貌或財富或學問或工作領域或技藝領域或學問領域或多聞或才智或任何其他事物而認為自己被他人貶低。凡是如此的家庭內思維、思考、錯誤的意圖 - 這稱為"不可貶低的思維"。 單獨。 二重說明 (1)憤怒與敵意
- (甲)其中,什麼是憤怒?憤怒是憤怒、憤怒的狀態、過錯、過錯的狀態、痛苦、痛苦的狀態、對立、對立的狀態、兇狠、惡毒、無所顧忌的心態 - 這稱為"憤怒"。 (乙)其中,什麼是敵意?早期的憤怒,後期的敵意。凡是如此的敵意、敵意的狀態、堅持、建立、維持、相互聯繫、緊密結合的憤怒 - 這稱為"敵意"。 (2)嫉妒與貪婪
- (甲)其中,什麼是嫉妒?嫉妒是對他人獲得利益、恭敬、名聲、讚美、崇拜的嫉妒、嫉妒的狀態 - 這稱為"嫉妒"。 (乙)其中,什麼是貪婪?貪婪有五種 - 住處的貪婪、家族的貪婪、利益的貪婪、容貌的貪婪、法的貪婪。凡是如此的貪婪、貪婪的狀態、貪婪的性質、吝嗇、尖酸刻薄、惡劣的心態 - 這稱為"貪婪"。 (3)嫉妒與吝嗇
-
(甲)其中,什麼是嫉妒?對他人獲得利益、恭敬、名聲、讚美、崇拜的嫉妒、嫉妒的狀態 - 這稱為"嫉妒"。 (乙)其中,什麼是吝嗇?吝嗇有五種 - 住處的吝嗇、家族的吝嗇、利益的吝嗇、容貌的吝嗇、法的吝嗇。凡是如此的吝嗇、吝嗇的狀態、吝嗇的性質、惡劣的心態 - 這稱為"吝嗇"。 (4)幻影與欺騙
-
(Ka) tattha katamā māyā? Idhekacco kāyena duccaritaṃ caritvā, vācāya duccaritaṃ caritvā, manasā duccaritaṃ caritvā tassa paṭicchādanahetuṃ pāpikaṃ icchaṃ paṇidahati. 『『Mā maṃ jaññā』』ti icchati. 『『Mā maṃ jaññā』』ti saṅkappeti. 『『Mā maṃ jaññā』』ti vācaṃ bhāsati. 『『Mā maṃ jaññā』』ti kāyena parakkamati. Yā evarūpā māyā māyāvitā accāsarā vañcanā nikati vikiraṇā pariharaṇā gūhanā parigūhanā chādanā paṭicchādanā anuttānīkammaṃ anāvikammaṃ vocchādanā pāpakiriyā – ayaṃ vuccati 『『māyā』』.
(Kha) tattha katamaṃ sāṭheyyaṃ? Idhekacco saṭho hoti parisaṭho. Yaṃ tattha saṭhaṃ saṭhatā sāṭheyyaṃ kakkaratā kakkariyaṃ [kakkhaḷatā kakkhaḷiyaṃ (syā.)] parikkhattatā pārikkhattiyaṃ – idaṃ vuccati 『『sāṭheyyaṃ』』.
(5) Avijjā ca bhavataṇhā ca
- (Ka) tattha katamā avijjā? Yaṃ aññāṇaṃ adassanaṃ…pe… avijjālaṅgī moho akusalamūlaṃ – ayaṃ vuccati 『『avijjā』』.
(Kha) tattha katamā bhavataṇhā? Yo bhavesu bhavacchando bhavarāgo bhavanandī bhavataṇhā bhavasineho bhavapariḷāho bhavamucchā bhavajjhosānaṃ – ayaṃ vuccati 『『bhavataṇhā』』.
(6) Bhavadiṭṭhi ca vibhavadiṭṭhi ca
- (Ka) tattha katamā bhavadiṭṭhi? 『『Bhavissati attā ca loko cā』』ti – yā evarūpā diṭṭhi diṭṭhigataṃ…pe… vipariyāsaggāho – ayaṃ vuccati 『『bhavadiṭṭhi』』.
(Kha) tattha katamā vibhavadiṭṭhi? 『『Na bhavissati attā ca loko cā』』ti – yā evarūpā diṭṭhi diṭṭhigataṃ…pe… vipariyāsaggāho – ayaṃ vuccati vibhavadiṭṭhi.
(7) Sassatadiṭṭhi ca ucchedadiṭṭhi ca
- (Ka) tattha katamā sassatadiṭṭhi? 『『Sassato attā ca loko cā』』ti – yā evarūpā diṭṭhi diṭṭhigataṃ…pe… vipariyāsaggāho – ayaṃ vuccati 『『sassatadiṭṭhi』』.
(Kha) tattha katamā ucchedadiṭṭhi? 『『Ucchijjissati attā ca loko cā』』ti – yā evarūpā diṭṭhi diṭṭhigataṃ…pe… vipariyāsaggāho – ayaṃ vuccati 『『ucchedadiṭṭhi』』.
(8) Antavādiṭṭhi ca anantavādiṭṭhi ca
- (Ka) tattha katamā antavādiṭṭhi? 『『Antavā attā ca loko cā』』ti – yā evarūpā diṭṭhi diṭṭhigataṃ…pe… vipariyāsaggāho – ayaṃ vuccati 『『antavādiṭṭhi』』.
(Kha) tattha katamā anantavādiṭṭhi? 『『Anantavā attā ca loko cā』』ti – yā evarūpā diṭṭhi diṭṭhigataṃ…pe… vipariyāsaggāho – ayaṃ vuccati 『『anantavādiṭṭhi』』.
(9) Pubbantānudiṭṭhi ca aparantānudiṭṭhi ca
- (Ka) tattha katamā pubbantānudiṭṭhi? Pubbantaṃ ārabbha yā uppajjati diṭṭhi diṭṭhigataṃ…pe… vipariyāsaggāho – ayaṃ vuccati 『『pubbantānudiṭṭhi』』.
(Kha) tattha katamā aparantānudiṭṭhi? Aparantaṃ ārabbha yā uppajjati diṭṭhi diṭṭhigataṃ…pe… vipariyāsaggāho – ayaṃ vuccati 『『aparantānudiṭṭhi』』.
(10) Ahirikañca anottappañca
- (Ka) tattha katamaṃ ahirikaṃ? Yaṃ na hirīyati hiriyitabbena, na hirīyati pāpakānaṃ akusalānaṃ dhammānaṃ samāpattiyā – idaṃ vuccati 『『ahirikaṃ』』.
(Kha) tattha katamaṃ anottappaṃ? Yaṃ na ottappati ottappitabbena na ottappati pāpakānaṃ akusalānaṃ dhammānaṃ samāpattiyā – idaṃ vuccati 『『anottappaṃ』』.
(11) Dovacassatā ca pāpamittatā ca
- (甲)其中,什麼是幻影?這裡,有人以身行惡,以語行惡,以意行惡,爲了隱藏這些而生起邪惡的慾望。他希望"愿人們不知道我",他思考"愿人們不知道我",他說"愿人們不知道我",他以身體努力"愿人們不知道我"。凡是如此的幻影、幻影性、欺騙、欺詐、詭計、隱藏、掩飾、遮蔽、掩蓋、不坦白、不公開、隱瞞、作惡 - 這稱為"幻影"。 (乙)其中,什麼是欺騙?這裡,有人是欺騙者,是極度欺騙者。凡是如此的欺騙、欺騙性、欺騙狀態、狡猾、狡猾性、圓滑、圓滑性 - 這稱為"欺騙"。 (5)無明與有愛
- (甲)其中,什麼是無明?凡是無知、不見...乃至...無明的障礙、愚癡、不善根 - 這稱為"無明"。 (乙)其中,什麼是有愛?凡是對有的慾望、對有的貪愛、對有的喜悅、對有的渴愛、對有的執著、對有的熱惱、對有的迷戀、對有的執取 - 這稱為"有愛"。 (6)有見與無有見
-
(甲)其中,什麼是有見?"我與世界將存在"- 凡是如此的見解、見解的執著...乃至...顛倒執取 - 這稱為"有見"。 (乙)其中,什麼是無有見?"我與世界將不存在"- 凡是如此的見解、見解的執著...乃至...顛倒執取發生錯誤:terminated
-
(Ka) tattha katamā dovacassatā? Sahadhammike vuccamāne dovacassāyaṃ dovacassiyaṃ dovacassatā vippaṭikulaggāhitā vipaccanīkasātatā anādariyaṃ anādaratā agāravatā appatissavatā – ayaṃ vuccati 『『dovacassatā』』.
(Kha) tattha katamā pāpamittatā? Ye te puggalā assaddhā dussīlā appassutā maccharino duppaññā, yā tesaṃ sevanā nisevanā saṃsevanā bhajanā sambhajanā bhatti sambhatti sampavaṅkatā – ayaṃ vuccati 『『pāpamittatā』』.
(12) Anajjavo ca amaddavo ca
- (Ka) tattha katamo anajjavo? Yo anajjavo anajjavatā jimhatā vaṅkatā kuṭilatā – ayaṃ vuccati 『『anajjavo』』.
(Kha) tattha katamo amaddavo ? Yā amudutā amaddavatā kakkhaḷiyaṃ phārusiyaṃ kakkhaḷatā kaṭhinatā [kathinatā (syā. ka.)] ujucittatā amudutā – ayaṃ vuccati 『『amaddavo』』.
(13) Akkhanti ca asoraccañca
- (Ka) tattha katamā akkhanti? Yā akkhanti akkhamanatā anadhivāsanatā caṇḍikkaṃ asuropo anattamanatā cittassa – ayaṃ vuccati 『『akkhanti』』.
(Kha) tattha katamaṃ asoraccaṃ? Kāyiko vītikkamo vācasiko vītikkamo kāyikavācasiko vītikkamo – idaṃ vuccati 『『asoraccaṃ』』. Sabbampi dussīlyaṃ asoraccaṃ.
(14) Asākhalyañca appaṭisanthāro ca
- (Ka) tattha katamaṃ asākhalyaṃ? Yā sā vācā kaṇḍakā kakkasā parakaṭukā parābhisajjanī kodhasāmantā asamādhisaṃvattanikā tathārūpiṃ vācaṃ bhāsitā hoti. Yā tattha asaṇhavācatā asakhilavācatā pharusavācatā – idaṃ vuccati 『『asākhalyaṃ』』.
(Kha) tattha katamo appaṭisanthāro [appaṭisandhāro (ka.)]? Dve paṭisanthārā – āmisapaṭisanthāro ca dhammapaṭisanthāro ca. Idhekacco appaṭisanthārako hoti āmisapaṭisanthārena vā dhammapaṭisanthārena vā – ayaṃ vuccati 『『appaṭisanthāro』』.
(15) Indriyesu aguttadvāratā ca bhojane amattaññutā ca
- (Ka) tattha katamā indriyesu aguttadvāratā? Idhekacco cakkhunā rūpaṃ disvā nimittaggāhī hoti anubyañjanaggāhī. Yatvādhikaraṇamenaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati cakkhundriyaṃ, cakkhundriye na saṃvaraṃ āpajjati. Sotena saddaṃ sutvā…pe… ghānena gandhaṃ ghāyitvā…pe… jivhāya rasaṃ sāyitvā…pe… kāyena phoṭṭhabbaṃ phusitvā…pe… manasā dhammaṃ viññāya nimittaggāhī hoti anubyañjanaggāhī. Yatvādhikaraṇamenaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati manindriyaṃ, manindriye na saṃvaraṃ āpajjati . Yā imesaṃ channaṃ indriyānaṃ agutti agopanā anārakkho asaṃvaro – ayaṃ vuccati 『『indriyesu aguttadvāratā』』.
(Kha) tattha katamā bhojane amattaññutā? Idhekacco appaṭisaṅkhā ayoniso āhāraṃ āhāreti davāya madāya maṇḍanāya vibhūsanāya. Yā tattha asantuṭṭhitā amattaññutā appaṭisaṅkhā bhojane – ayaṃ vuccati 『『bhojane amattaññutā.』』
(16) Muṭṭhassaccañca asampajaññañca
- (甲)其中,什麼是難教性?當被同法者告誡時,難教性、難教狀態、難教、採取相反態度、喜歡反對、不恭敬、不恭敬性、不尊重、不順從 - 這稱為"難教性"。 (乙)其中,什麼是惡友性?那些無信仰、破戒、少聞、吝嗇、愚癡的人,與他們交往、親近、結交、親善、親密、信任、完全信任、隨從 - 這稱為"惡友性"。 (12)不正直與不柔和
- (甲)其中,什麼是不正直?不正直、不正直性、彎曲、扭曲、歪斜 - 這稱為"不正直"。 (乙)其中,什麼是不柔和?不柔軟、不柔和、粗糙、粗暴、堅硬、僵化、不柔軟 - 這稱為"不柔和"。 (13)不忍耐與不溫和
- (甲)其中,什麼是不忍耐?不忍耐、不容忍、不接受、兇狠、惡毒、無所顧忌的心態 - 這稱為"不忍耐"。 (乙)其中,什麼是不溫和?身體的越軌、語言的越軌、身語的越軌 - 這稱為"不溫和"。一切破戒也是不溫和。 (14)不親切與不熱情
- (甲)其中,什麼是不親切?那些刺耳、粗糙、傷人、冒犯他人、近於憤怒、不導向定的言語。凡是如此的不溫和語、不親切語、粗暴語 - 這稱為"不親切"。 (乙)其中,什麼是不熱情?有兩種熱情 - 物質上的熱情和法上的熱情。這裡,有人在物質上或法上不熱情 - 這稱為"不熱情"。 (15)根門不防護與飲食不知量
-
(甲)其中,什麼是根門不防護?這裡,有人以眼見色后,執取相,執取細相。由於眼根不防護而住,貪憂等惡不善法會流入,他不實行防護,不守護眼根,不在眼根上實行防護。以耳聞聲后...以鼻嗅香后...以舌嘗味后...以身觸所觸后...以意識法后,執取相,執取細相。由於意根不防護而住,貪憂等惡不善法會流入,他不實行防護,不守護意根,不在意根上實行防護。對這六根的不守護、不保護、不防衛、不防護 - 這稱為"根門不防護"。 (乙)其中,什麼是飲食不知量?這裡,有人不如理思惟而食用食物,爲了玩樂、陶醉、裝飾、美化。凡是如此的不知足、不知量、不如理思惟飲食 - 這稱為"飲食不知量"。 (16)失念與不正知
-
(Ka) tattha katamaṃ muṭṭhassaccaṃ? Yā assati ananussati appaṭissati assati assaraṇatā adhāraṇatā pilāpanatā sammusanatā – idaṃ vuccati 『『muṭṭhassaccaṃ』』.
(Kha) tattha katamaṃ asampajaññaṃ? Yaṃ aññāṇaṃ adassanaṃ…pe… avijjālaṅgī moho akusalamūlaṃ – idaṃ vuccati 『『asampajaññaṃ』』.
(17) Sīlavipatti ca diṭṭhivipatti ca
- (Ka) tattha katamā sīlavipatti? Yo kāyiko vītikkamo vācasiko vītikkamo kāyikavācasiko vītikkamo – ayaṃ vuccati 『『sīlavipatti』』. Sabbampi dussīlyaṃ sīlavipatti.
(Kha) tattha katamā diṭṭhivipatti? 『『Natthi dinnaṃ, natthi yiṭṭhaṃ…pe… ye imañca lokaṃ parañca lokaṃ sayaṃ abhiññā sacchikatvā pavedentī』』ti – yā evarūpā diṭṭhi diṭṭhigataṃ…pe… vipariyāsaggāho – ayaṃ vuccati 『『diṭṭhivipatti』』. Sabbāpi micchādiṭṭhi diṭṭhivipatti.
(18) Ajjhattasaṃyojanañca bahiddhāsaṃyojanañca
- (Ka) tattha katamaṃ ajjhattasaṃyojanaṃ? Pañcorambhāgiyāni saṃyojanāni – ajjhattasaṃyojanaṃ. (Kha) pañcuddhambhāgiyāni saṃyojanāni – bahiddhāsaṃyojanaṃ.
Dukaṃ.
- Tikaniddeso
(1) Tīṇi akusalamūlāni
- (甲)其中,什麼是失念?凡是不念、不隨念、不憶念、不念、不憶念性、不持續性、忘失、混亂 - 這稱為"失念"。 (乙)其中,什麼是不正知?凡是無知、不見...乃至...無明的障礙、愚癡、不善根 - 這稱為"不正知"。 (17)戒的破壞與見的破壞
- (甲)其中,什麼是戒的破壞?身體的越軌、語言的越軌、身語的越軌 - 這稱為"戒的破壞"。一切破戒也是戒的破壞。 (乙)其中,什麼是見的破壞?"沒有佈施,沒有供養...乃至...那些憑自己的智慧證知此世他世並宣說的人"- 凡是如此的見解、見解的執著...乃至...顛倒執取 - 這稱為"見的破壞"。一切邪見也是見的破壞。 (18)內結與外結
-
(甲)其中,什麼是內結?五下分結 - 這是內結。(乙)五上分結 - 這是外結。 二法。 三法說明 (1)三不善根
-
Tattha katamāni tīṇi akusalamūlāni? Lobho, doso, moho.
(Ka) tattha katamo lobho? Yo rāgo sārāgo anunayo anurodho nandī nandirāgo cittassa sārāgo icchā mucchā ajjhosānaṃ gedho parigedho saṅgo paṅko ejā māyā janikā sañjananī sibbinī jālinī saritā visattikā sotaṃ visaṭā [visadā (sī. ka.) dha. sa. 1141] āyūhanī [āyūhinī (ka.)] dutiyā paṇidhi bhavanetti vanaṃ vanatho santhavo [sandhavo (ka.)] sineho apekkhā paṭibandhu āsā āsīsanā āsīsitattaṃ [āsiṃsanā āsiṃsitattaṃ (sī. syā.)] rūpāsā saddāsā gandhāsā rasāsā phoṭṭhabbāsā lābhāsā dhanāsā puttāsā jīvitāsā jappā abhijappā jappanā jappitattaṃ loluppaṃ loluppāyanā loluppāyitattaṃ pucchañjikatā sādhukamyatā adhammarāgo visamalobho nikanti nikāmanā patthanā pihanā sampatthanā kāmataṇhā bhavataṇhā vibhavataṇhā rūpataṇhā arūpataṇhā nirodhataṇhā saddataṇhā rūpataṇhā gandhataṇhā rasataṇhā phoṭṭhabbataṇhā dhammataṇhā ogho yogo gantho upādānaṃ āvaraṇaṃ nīvaraṇaṃ chadanaṃ bandhanaṃ upakkileso anusayo pariyuṭṭhānaṃ latā vevicchaṃ dukkhamūlaṃ dukkhanidānaṃ dukkhappabhavo mārapāso mārabaḷisaṃ māravisayo taṇhānadī taṇhājālaṃ taṇhāgaddulaṃ taṇhāsamuddo abhijjhā lobho akusalamūlaṃ – ayaṃ vuccati 『『lobho』』.
(Kha) tattha katamo doso? 『『Anatthaṃ me acarī』』ti āghāto jāyati, 『『anatthaṃ me caratī』』ti āghāto jāyati, 『『anatthaṃ me carissatī』』ti āghāto jāyati, 『『piyassa me manāpassa anatthaṃ acari』』…pe… anatthaṃ carati…pe… 『『anatthaṃ carissatī』』ti āghāto jāyati, 『『appiyassa me amanāpassa atthaṃ acari』』…pe… atthaṃ carati…pe… 『『atthaṃ carissatī』』ti āghāto jāyati, aṭṭhāne vā pana āghāto jāyati. Yo evarūpo cittassa āghāto paṭighāto paṭighaṃ paṭivirodho kopo pakopo sampakopo doso padoso sampadoso cittassa byāpatti manopadoso kodho kujjhanā kujjhitattaṃ doso dussanā dussitattaṃ byāpatti byāpajjanā byāpajjitattaṃ virodho paṭivirodho caṇḍikkaṃ asuropo anattamanatā cittassa – ayaṃ vuccati 『『doso』』.
(Ga) tattha katamo moho? Dukkhe aññāṇaṃ, dukkhasamudaye aññāṇaṃ, dukkhanirodhe aññāṇaṃ, dukkhanirodhagāminiyā paṭipadāya aññāṇaṃ, pubbante aññāṇaṃ, aparante aññāṇaṃ, pubbantāparante aññāṇaṃ, idappaccayatā paṭiccasamuppannesu dhammesu aññāṇaṃ, yaṃ evarūpaṃ aññāṇaṃ adassanaṃ…pe… avijjālaṅgī moho akusalamūlaṃ – ayaṃ vuccati 『『moho』』. Imāni tīṇi akusalamūlāni.
(2) Tayo akusalavitakkā
- Tattha katame tayo akusalavitakkā? Kāmavitakko, byāpādavitakko, vihiṃsāvitakko.
(Ka) tattha katamo kāmavitakko? Kāmapaṭisaṃyutto takko vitakko micchāsaṅkappo – ayaṃ vuccati 『『kāmavitakko』』.
(Kha) tattha katamo byāpādavitakko? Byāpādapaṭisaṃyutto takko vitakko micchāsaṅkappo – ayaṃ vuccati 『『byāpādavitakko』』.
(Ga) tattha katamo vihiṃsāvitakko? Vihiṃsāpaṭisaṃyutto takko vitakko micchāsaṅkappo – ayaṃ vuccati 『『vihiṃsāvitakko』』. Ime tayo akusalavitakkā.
(3) Tisso akusalasaññā
- 其中,什麼是三不善根?貪、嗔、癡。 (甲)其中,什麼是貪?凡是貪慾、強烈貪慾、隨順、隨從、喜愛、喜愛貪慾、心的貪慾、慾望、迷戀、執著、貪婪、強烈貪婪、執取、泥潭、動搖、幻想、生起、產生、縫合、網、流、執著、流動、散佈、積累、第二、願望、有的導引、林、叢林、親密、親密關係、愛戀、期待、束縛、希望、希冀、希冀狀態、對色的希望、對聲的希望、對香的希望、對味的希望、對觸的希望、對得到的希望、對財富的希望、對子女的希望、對生命的希望、喃喃自語、強烈喃喃自語、喃喃自語狀態、喃喃自語性、貪婪、貪婪性、貪婪狀態、乞求、渴望善事、非法貪慾、不正當貪慾、欲求、慾望、祈願、羨慕、強烈祈願、欲愛、有愛、無有愛、色愛、無色愛、滅愛、聲愛、色愛、香愛、味愛、觸愛、法愛、暴流、軛、繫縛、取著、遮蔽、障礙、覆蓋、束縛、污染、隨眠、纏縛、蔓藤、吝嗇、苦的根源、苦的起因、苦的來源、魔羅的陷阱、魔羅的鉤、魔羅的境界、愛慾之河、愛慾之網、愛慾之繩、愛慾之海、貪婪、貪慾、不善根 - 這稱為"貪"。 (乙)其中,什麼是嗔?"他對我做了不利的事"而生惱怒,"他對我正在做不利的事"而生惱怒,"他將對我做不利的事"而生惱怒,"他對我所愛所喜歡的人做了不利的事"...乃至..."正在做不利的事"...乃至..."將做不利的事"而生惱怒,"他對我所不愛所不喜歡的人做了有利的事"...乃至..."正在做有利的事"...乃至..."將做有利的事"而生惱怒,或在不適當的場合生惱怒。凡是如此的心的惱怒、反感、敵意、對抗、忿怒、激怒、強烈忿怒、嗔恨、嗔惱、強烈嗔惱、心的乖戾、意的嗔惱、憤怒、發怒、憤怒狀態、嗔恨、嗔惱、嗔惱狀態、乖戾、乖戾狀態、敵意、對抗、兇暴、惡毒、無所顧忌的心態 - 這稱為"嗔"。 (丙)其中,什麼是癡?對苦的無知,對苦集的無知,對苦滅的無知,對導向苦滅之道的無知,對過去的無知,對未來的無知,對過去未來的無知,對緣起法的無知,凡是如此的無知、不見...乃至...無明的障礙、愚癡、不善根 - 這稱為"癡"。這些是三不善根。 (2)三不善尋
-
其中,什麼是三不善尋?欲尋、嗔恨尋、傷害尋。 (甲)其中,什麼是欲尋?與欲相應的思考、尋思、邪思惟 - 這稱為"欲尋"。 (乙)其中,什麼是嗔恨尋?與嗔恨相應的思考、尋思、邪思惟 - 這稱為"嗔恨尋"。 (丙)其中,什麼是傷害尋?與傷害相應的思考、尋思、邪思惟 - 這稱為"傷害尋"。這些是三不善尋。 (3)三不善想
-
Tattha katamā tisso akusalasaññā? Kāmasaññā, byāpādasaññā, vihiṃsāsaññā.
(Ka) tattha katamā kāmasaññā? Kāmapaṭisaṃyuttā saññā sañjānanā sañjānitattaṃ – ayaṃ vuccati 『『kāmasaññā』』.
(Kha) tattha katamā byāpādasaññā? Byāpādapaṭisaṃyuttā saññā sañjānanā sañjānitattaṃ – ayaṃ vuccati 『『byāpādasaññā』』.
(Ga) tattha katamā vihiṃsāsaññā? Vihiṃsāpaṭisaṃyuttā saññā sañjānanā sañjānitattaṃ – ayaṃ vuccati 『『vihiṃsāsaññā』』. Imā tisso akusalasaññā.
(4) Tisso akusaladhātuyo
- Tattha katamā tisso akusaladhātuyo? Kāmadhātu, byāpādadhātu, vihiṃsādhātu.
Tattha katamā kāmadhātu? Kāmavitakko kāmadhātu. Byāpādavitakko byāpādadhātu. Vihiṃsāvitakko vihiṃsādhātu.
(Ka) tattha katamo kāmavitakko? Kāmapaṭisaṃyutto takko vitakko micchāsaṅkappo – ayaṃ vuccati 『『kāmavitakko』』.
(Kha) tattha katamo byāpādavitakko ? Byāpādapaṭisaṃyutto takko vitakko micchāsaṅkappo – ayaṃ vuccati 『『byāpādavitakko』』.
(Ga) tattha katamo vihiṃsāvitakko? Vihiṃsāpaṭisaṃyutto takko vitakko micchāsaṅkappo – ayaṃ vuccati 『『vihiṃsāvitakko』』. Imā tisso akusaladhātuyo.
(5) Tīṇi duccaritāni
- Tattha katamāni tīṇi duccaritāni? Kāyaduccaritaṃ, vacīduccaritaṃ, manoduccaritaṃ.
(Ka) tattha katamaṃ kāyaduccaritaṃ? Pāṇātipāto, adinnādānaṃ, kāmesumicchācāro – idaṃ vuccati 『『kāyaduccaritaṃ』』.
(Kha) tattha katamaṃ vacīduccaritaṃ? Musāvādo, pisuṇā vācā, pharusā vācā, samphappalāpo – idaṃ vuccati 『『vacīduccaritaṃ』』.
(Ga) tattha katamaṃ manoduccaritaṃ? Abhijjhā , byāpādo, micchādiṭṭhi – idaṃ vuccati 『『manoduccaritaṃ』』.
(Ka-ga) tattha katamaṃ kāyaduccaritaṃ? Akusalaṃ kāyakammaṃ kāyaduccaritaṃ, akusalaṃ vacīkammaṃ vacīduccaritaṃ, akusalaṃ manokammaṃ manoduccaritaṃ.
Tattha katamaṃ akusalaṃ kāyakammaṃ? Akusalā kāyasañcetanā akusalaṃ kāyakammaṃ, akusalā vacīsañcetanā akusalaṃ vacīkammaṃ, akusalā manosañcetanā akusalaṃ manokammaṃ. Imāni tīṇi duccaritāni.
(6) Tayo āsavā
- Tattha katame tayo āsavā? Kāmāsavo, bhavāsavo, avijjāsavo.
(Ka) tattha katamo kāmāsavo? Yo kāmesu kāmacchando kāmarāgo kāmanandī kāmataṇhā kāmasineho kāmapariḷāho kāmamucchā kāmajjhosānaṃ – ayaṃ vuccati 『『kāmāsavo』』.
(Kha) tattha katamo bhavāsavo? Yo bhavesu bhavacchando…pe… bhavajjhosānaṃ – ayaṃ vuccati 『『bhavāsavo』』.
(Ga) tattha katamo avijjāsavo? Dukkhe aññāṇaṃ…pe… avijjālaṅgī moho akusalamūlaṃ – ayaṃ vuccati 『『avijjāsavo』』. Ime tayo āsavā.
(7) Tīṇi saṃyojanāni
- 其中,什麼是三不善想?欲想、嗔恨想、傷害想。 (甲)其中,什麼是欲想?與欲相應的想、認知、認知狀態 - 這稱為"欲想"。 (乙)其中,什麼是嗔恨想?與嗔恨相應的想、認知、認知狀態 - 這稱為"嗔恨想"。 (丙)其中,什麼是傷害想?與傷害相應的想、認知、認知狀態 - 這稱為"傷害想"。這些是三不善想。 (4)三不善界
- 其中,什麼是三不善界?欲界、嗔恨界、傷害界。 其中,什麼是欲界?欲尋是欲界。嗔恨尋是嗔恨界。傷害尋是傷害界。 (甲)其中,什麼是欲尋?與欲相應的思考、尋思、邪思惟 - 這稱為"欲尋"。 (乙)其中,什麼是嗔恨尋?與嗔恨相應的思考、尋思、邪思惟 - 這稱為"嗔恨尋"。 (丙)其中,什麼是傷害尋?與傷害相應的思考、尋思、邪思惟 - 這稱為"傷害尋"。這些是三不善界。 (5)三惡行
- 其中,什麼是三惡行?身惡行、語惡行、意惡行。 (甲)其中,什麼是身惡行?殺生、不與取、欲邪行 - 這稱為"身惡行"。 (乙)其中,什麼是語惡行?妄語、兩舌、惡口、綺語 - 這稱為"語惡行"。 (丙)其中,什麼是意惡行?貪婪、嗔恨、邪見 - 這稱為"意惡行"。 (甲-丙)其中,什麼是身惡行?不善的身業是身惡行,不善的語業是語惡行,不善的意業是意惡行。 其中,什麼是不善的身業?不善的身思是不善的身業,不善的語思是不善的語業,不善的意思是不善的意業。這些是三惡行。 (6)三漏
-
其中,什麼是三漏?欲漏、有漏、無明漏。 (甲)其中,什麼是欲漏?對欲的慾望、貪慾、喜愛、渴愛、愛戀、熱惱、迷戀、執著 - 這稱為"欲漏"。 (乙)其中,什麼是有漏?對有的慾望...乃至...執著 - 這稱為"有漏"。 (丙)其中,什麼是無明漏?對苦的無知...乃至...無明的障礙、愚癡、不善根 - 這稱為"無明漏"。這些是三漏。 (7)三結
-
Tattha katamāni tīṇi saṃyojanāni? Sakkāyadiṭṭhi, vicikicchā, sīlabbataparāmāso.
(Ka) tattha katamā sakkāyadiṭṭhi? Idha assutavā puthujjano ariyānaṃ adassāvī ariyadhammassa akovido ariyadhamme avinīto, sappurisānaṃ adassāvī sappurisadhammassa akovido sappurisadhamme avinīto – rūpaṃ attato samanupassati rūpavantaṃ vā attānaṃ attani vā rūpaṃ rūpasmiṃ vā attānaṃ. Vedanaṃ…pe… saññaṃ…pe… saṅkhāre…pe… viññāṇaṃ attato samanupassati viññāṇavantaṃ vā attānaṃ attani vā viññāṇaṃ viññāṇasmiṃ vā attānaṃ. Yā evarūpā diṭṭhi diṭṭhigataṃ…pe… vipariyāsaggāho – ayaṃ vuccati 『『sakkāyadiṭṭhi』』.
(Kha) tattha katamā vicikicchā? Satthari kaṅkhati vicikicchati, dhamme kaṅkhati vicikicchati, saṅghe kaṅkhati vicikicchati, sikkhāya kaṅkhati vicikicchati, pubbante kaṅkhati vicikicchati, aparante kaṅkhati vicikicchati, pubbantāparante kaṅkhati vicikicchati , idappaccayatāpaṭiccasamuppannesu dhammesu kaṅkhati vicikicchati. Yā evarūpā kaṅkhā kaṅkhāyanā kaṅkhāyitattaṃ thambhitattaṃ cittassa manovilekho – ayaṃ vuccati 『『vicikicchā』』.
(Ga) tattha katamo sīlabbataparāmāso? 『『Ito bahiddhā samaṇabrāhmaṇānaṃ sīlena suddhi vatena suddhi sīlabbatena suddhī』』ti – yā evarūpā diṭṭhi diṭṭhigataṃ…pe… vipariyāsaggāho – ayaṃ vuccati 『『sīlabbataparāmāso』』. Imāni tīṇi saṃyojanāni.
(8) Tisso taṇhā
- Tattha katamā tisso taṇhā? Kāmataṇhā, bhavataṇhā, vibhavataṇhā.
Tattha katamā bhavataṇhā? Bhavadiṭṭhisahagato rāgo sārāgo cittassa sārāgo – ayaṃ vuccati 『『bhavataṇhā』』.
Tattha katamā vibhavataṇhā? Ucchedadiṭṭhisahagato rāgo sārāgo cittassa sārāgo – ayaṃ vuccati 『『vibhavataṇhā』』. Avasesā taṇhā kāmataṇhā.
Tattha katamā kāmataṇhā? Kāmadhātupaṭisaṃyutto rāgo sārāgo cittassa sārāgo – ayaṃ vuccati 『『kāmataṇhā』』.
( ) [(tattha katamā bhavataṇhā)] Rūpadhātuarūpadhātupaṭisaṃyutto rāgo sārāgo cittassa sārāgo – ayaṃ vuccati 『『bhavataṇhā』』.
( ) [(tattha katamā vibhavataṇhā) (?)] Ucchedadiṭṭhisahagato rāgo sārāgo cittassa sārāgo – ayaṃ vuccati 『『vibhavataṇhā』』. Imā tisso taṇhā.
(9) Aparāpi tisso taṇhā
- Tattha katamā aparāpi tisso taṇhā? Kāmataṇhā, rūpataṇhā, arūpataṇhā.
(Ka) tattha katamā kāmataṇhā? Kāmadhātupaṭisaṃyutto rāgo sārāgo cittassa sārāgo – ayaṃ vuccati 『『kāmataṇhā』』.
(Kha) tattha katamā rūpataṇhā? Rūpadhātupaṭisaṃyutto rāgo sārāgo cittassa sārāgo – ayaṃ vuccati 『『rūpataṇhā』』.
(Ga) tattha katamā arūpataṇhā? Arūpadhātupaṭisaṃyutto rāgo sārāgo cittassa sārāgo – ayaṃ vuccati 『『arūpataṇhā』』. Imā tisso taṇhā.
(10) Aparāpi tisso taṇhā
- Tattha katamā aparāpi tisso taṇhā? Rūpataṇhā, arūpataṇhā, nirodhataṇhā.
(Ka) tattha katamā rūpataṇhā? Rūpadhātupaṭisaṃyutto rāgo sārāgo cittassa sārāgo – ayaṃ vuccati 『『rūpataṇhā』』.
(Kha) tattha katamā arūpataṇhā? Arūpadhātupaṭisaṃyutto rāgo sārāgo cittassa sārāgo – ayaṃ vuccati 『『arūpataṇhā』』.
(Ga) tattha katamā nirodhataṇhā? Ucchedadiṭṭhisahagato rāgo sārāgo cittassa sārāgo – ayaṃ vuccati 『『nirodhataṇhā』』. Imā tisso taṇhā.
(11) Tisso esanā
- 其中,什麼是三結?有身見、疑、戒禁取。 (甲)其中,什麼是有身見?這裡,未聽聞的凡夫不見聖者,不知聖法,不善巧聖法,不訓練于聖法,不見善人,不知善人法,不訓練于善人法 - 他認為色是我,或我擁有色,或色在我中,或我在色中。他認為受...想...行...識是我,或我擁有識,或識在我中,或我在識中。凡是如此的見解、見解的執著...乃至...顛倒執取 - 這稱為"有身見"。 (乙)其中,什麼是疑?對導師懷疑猶豫,對法懷疑猶豫,對僧懷疑猶豫,對學處懷疑猶豫,對過去懷疑猶豫,對未來懷疑猶豫,對過去未來懷疑猶豫,對緣起法懷疑猶豫。凡是如此的懷疑、懷疑性、懷疑狀態、心的僵硬、意的困惑 - 這稱為"疑"。 (丙)其中,什麼是戒禁取?"通過外在沙門婆羅門的戒得清凈,通過禁戒得清凈,通過戒和禁戒得清凈"- 凡是如此的見解、見解的執著...乃至...顛倒執取 - 這稱為"戒禁取"。這些是三結。 (8)三愛
- 其中,什麼是三愛?欲愛、有愛、無有愛。 其中,什麼是有愛?與有見相應的貪慾、強烈貪慾、心的貪慾 - 這稱為"有愛"。 其中,什麼是無有愛?與斷見相應的貪慾、強烈貪慾、心的貪慾 - 這稱為"無有愛"。其餘的愛是欲愛。 其中,什麼是欲愛?與欲界相應的貪慾、強烈貪慾、心的貪慾 - 這稱為"欲愛"。 [(其中,什麼是有愛)]與色界無色界相應的貪慾、強烈貪慾、心的貪慾 - 這稱為"有愛"。 [(其中,什麼是無有愛)(?)]與斷見相應的貪慾、強烈貪慾、心的貪慾 - 這稱為"無有愛"。這些是三愛。 (9)另外三愛
- 其中,什麼是另外三愛?欲愛、色愛、無色愛。 (甲)其中,什麼是欲愛?與欲界相應的貪慾、強烈貪慾、心的貪慾 - 這稱為"欲愛"。 (乙)其中,什麼是色愛?與色界相應的貪慾、強烈貪慾、心的貪慾 - 這稱為"色愛"。 (丙)其中,什麼是無色愛?與無色界相應的貪慾、強烈貪慾、心的貪慾 - 這稱為"無色愛"。這些是三愛。 (10)另外三愛
-
其中,什麼是另外三愛?色愛、無色愛、滅愛。 (甲)其中,什麼是色愛?與色界相應的貪慾、強烈貪慾、心的貪慾 - 這稱為"色愛"。 (乙)其中,什麼是無色愛?與無色界相應的貪慾、強烈貪慾、心的貪慾 - 這稱為"無色愛"。 (丙)其中,什麼是滅愛?與斷見相應的貪慾、強烈貪慾、心的貪慾 - 這稱為"滅愛"。這些是三愛。 (11)三尋求
-
Tattha katamā tisso esanā? Kāmesanā, bhavesanā, brahmacariyesanā.
(Ka) tattha katamā kāmesanā? Yo kāmesu kāmacchando…pe… kāmajjhosānaṃ – ayaṃ vuccati 『『kāmesanā』』.
(Kha) tattha katamā bhavesanā? Yo bhavesu bhavacchando…pe… bhavajjhosānaṃ – ayaṃ vuccati 『『bhavesanā』』.
(Ga) tattha katamā brahmacariyesanā? 『『Sassato loko』』ti vā, 『『asassato loko』』ti – vā…pe… 『『neva hoti na na hoti tathāgato paraṃ maraṇā』』ti vā yā evarūpā diṭṭhi diṭṭhigataṃ…pe… vipariyāsaggāho – ayaṃ vuccati 『『brahmacariyesanā』』.
(Ka) tattha katamā kāmesanā, kāmarāgo, tadekaṭṭhaṃ akusalaṃ kāyakammaṃ vacīkammaṃ manokammaṃ – ayaṃ vuccati 『『kāmesanā』』.
(Kha) tattha katamā bhavesanā, bhavarāgo tadekaṭṭhaṃ akusalaṃ kāyakammaṃ vacīkammaṃ manokammaṃ – ayaṃ vuccati 『『bhavesanā』』.
(Ga) tattha katamā brahmacariyesanā, antaggāhikā diṭṭhi tadekaṭṭhaṃ akusalaṃ kāyakammaṃ vacīkammaṃ manokammaṃ – ayaṃ vuccati 『『brahmacariyesanā』』. Imā tisso esanā.
(12) Tisso vidhā
- Tattha katamā tisso vidhā? 『『Seyyohamasmī』』ti vidhā, 『『sadisohamasmī』』ti vidhā, 『『hīnohamasmī』』ti vidhā – imā tisso vidhā.
(13) Tīṇi bhayāni
- Tattha katamāni tīṇi bhayāni? Jātibhayaṃ, jarābhayaṃ, maraṇabhayaṃ.
(Ka) tattha katamaṃ jātibhayaṃ? Jātiṃ paṭicca bhayaṃ bhayānakaṃ chambhitattaṃ lomahaṃso cetaso utrāso – idaṃ vuccati 『『jātibhayaṃ』』.
(Kha) tattha katamaṃ jarābhayaṃ? Jaraṃ paṭicca bhayaṃ bhayānakaṃ chambhitattaṃ lomahaṃso cetaso utrāso – idaṃ vuccati 『『jarābhayaṃ』』.
(Ga) tattha katamaṃ maraṇabhayaṃ? Maraṇaṃ paṭicca bhayaṃ bhayānakaṃ chambhitattaṃ lomahaṃso cetaso utrāso – idaṃ vuccati 『『maraṇabhayaṃ』』. Imāni tīṇi bhayāni.
(14) Tīṇi tamāni
- Tattha katamāni tīṇi tamāni? Atītaṃ vā addhānaṃ ārabbha kaṅkhati vicikicchati nādhimuccati na sampasīdati, anāgataṃ vā addhānaṃ ārabbha kaṅkhati vicikicchati nādhimuccati na sampasīdati, etarahi vā paccuppannaṃ addhānaṃ ārabbha kaṅkhati vicikicchati nādhimuccati na sampasīdati – imāni tīṇi tamāni.
(15) Tīṇi titthāyatanāni
- Tattha katamāni tīṇi titthāyatanāni? Idhekacco samaṇo vā brāhmaṇo vā evaṃvādī hoti evaṃdiṭṭhī – 『『yaṃ kiñcāyaṃ purisapuggalo paṭisaṃvedeti sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā, sabbaṃ taṃ pubbe katahetū』』ti; idha panekacco samaṇo vā brāhmaṇo vā evaṃvādī hoti evaṃdiṭṭhī – 『『yaṃ kiñcāyaṃ purisapuggalo paṭisaṃvedeti sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā, sabbaṃ taṃ issaranimmānahetū』』ti; idha panekacco samaṇo vā brāhmaṇo vā evaṃvādī hoti evaṃdiṭṭhī – 『『yaṃ kiñcāyaṃ purisapuggalo paṭisaṃvedeti sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā, sabbaṃ taṃ ahetu appaccayā』』ti – imāni tīṇi titthāyatanāni.
(16) Tayo kiñcanā
-
Tattha katame tayo kiñcanā [katamāni tīṇi kiñcanāni (?) dī. ni.
-
其中,什麼是三尋求?欲尋求、有尋求、梵行尋求。 (甲)其中,什麼是欲尋求?對欲的慾望...乃至...執著 - 這稱為"欲尋求"。 (乙)其中,什麼是有尋求?對有的慾望...乃至...執著 - 這稱為"有尋求"。 (丙)其中,什麼是梵行尋求?"世界是常"或"世界是無常"...乃至..."如來死後既非有也非無" - 凡是如此的見解、見解的執著...乃至...顛倒執取 - 這稱為"梵行尋求"。 (甲)其中,什麼是欲尋求?欲貪,與之相應的不善身業、語業、意業 - 這稱為"欲尋求"。 (乙)其中,什麼是有尋求?有貪,與之相應的不善身業、語業、意業 - 這稱為"有尋求"。 (丙)其中,什麼是梵行尋求?執取邊見,與之相應的不善身業、語業、意業 - 這稱為"梵行尋求"。這些是三尋求。 (12)三慢
- 其中,什麼是三慢?"我勝"的慢,"我等"的慢,"我劣"的慢 - 這些是三慢。 (13)三怖畏
- 其中,什麼是三怖畏?生怖畏、老怖畏、死怖畏。 (甲)其中,什麼是生怖畏?緣生而生的恐懼、可怕、戰慄、毛骨悚然、心的驚恐 - 這稱為"生怖畏"。 (乙)其中,什麼是老怖畏?緣老而生的恐懼、可怕、戰慄、毛骨悚然、心的驚恐 - 這稱為"老怖畏"。 (丙)其中,什麼是死怖畏?緣死而生的恐懼、可怕、戰慄、毛骨悚然、心的驚恐 - 這稱為"死怖畏"。這些是三怖畏。 (14)三暗
- 其中,什麼是三暗?對過去懷疑猶豫不決定不清凈,對未來懷疑猶豫不決定不清凈,對現在懷疑猶豫不決定不清凈 - 這些是三暗。 (15)三外道處
- 其中,什麼是三外道處?這裡,某些沙門或婆羅門持這樣的見解 - "這個人所感受的樂或苦或不苦不樂,一切都是因過去所作";這裡,某些沙門或婆羅門持這樣的見解 - "這個人所感受的樂或苦或不苦不樂,一切都是因大自在天的創造";這裡,某些沙門或婆羅門持這樣的見解 - "這個人所感受的樂或苦或不苦不樂,一切都是無因無緣" - 這些是三外道處。 (16)三執著
- 其中,什麼是三執著[什麼是三執著(?)]
3.305]? Rāgo kiñcanaṃ, doso kiñcanaṃ, moho kiñcanaṃ – ime tayo kiñcanā.
(17) Tīṇi aṅgaṇāni
Tattha katamāni tīṇi aṅgaṇāni? Rāgo aṅgaṇaṃ, doso aṅgaṇaṃ, moho aṅgaṇaṃ – imāni tīṇi aṅgaṇāni.
(18) Tīṇi malāni
Tattha katamāni tīṇi malāni? Rāgo malaṃ, doso malaṃ, moho malaṃ – imāni tīṇi malāni.
(19) Tīṇi visamāni
Tattha katamāni tīṇi visamāni? Rāgo visamaṃ, doso visamaṃ, moho visamaṃ – imāni tīṇi visamāni.
(20) Aparānipi tīṇi visamāni
Tattha katamāni aparānipi tīṇi visamāni? Kāyavisamaṃ, vacīvisamaṃ, manovisamaṃ – imāni tīṇi visamāni.
(21) Tayo aggī
Tattha katame tayo aggī? Rāgaggi, dosaggi, mohaggi – ime tayo aggī.
(22) Tayo kasāvā
Tattha katame tayo kasāvā? Rāgakasāvo, dosakasāvo, mohakasāvo – ime tayo kasāvā.
(23) Aparepi tayo kasāvā
Tattha katame aparepi tayo kasāvā? Kāyakasāvo, vacīkasāvo, manokasāvo – ime tayo kasāvā.
(24. Ka) assādadiṭṭhi
- Tattha katamā assādadiṭṭhi? Idhekacco samaṇo vā brāhmaṇo vā evaṃvādī hoti evaṃdiṭṭhī – 『『natthi kāmesu doso』』ti. So kāmesu pātabyataṃ āpajjati. Ayaṃ vuccati 『『assādadiṭṭhi』』.
(Kha) attānudiṭṭhi
Tattha katamā attānudiṭṭhi? Idha assutavā puthujjano ariyānaṃ adassāvī ariyadhammassa akovido ariyadhamme avinīto, sappurisānaṃ adassāvī sappurisadhammassa akovido sappurisadhamme avinīto – rūpaṃ attato samanupassati rūpavantaṃ vā attānaṃ attani vā rūpaṃ rūpasmiṃ vā attānaṃ. Vedanaṃ…pe… saññaṃ…pe… saṅkhāre…pe… viññāṇaṃ attato samanupassati viññāṇavantaṃ vā attānaṃ attani vā viññāṇaṃ viññāṇasmiṃ vā attānaṃ. Yā evarūpā diṭṭhi diṭṭhigataṃ…pe… vipariyāsaggāho – ayaṃ vuccati 『『attānudiṭṭhi』』.
(Ga) micchādiṭṭhi
Tattha katamā micchādiṭṭhi? 『『Natthi dinnaṃ, natthi yiṭṭhaṃ…pe… ye imañca lokaṃ parañca lokaṃ sayaṃ abhiññā sacchikatvā pavedentī』』ti – yā evarūpā diṭṭhi diṭṭhigataṃ…pe… vipariyāsaggāho – ayaṃ vuccati 『『micchādiṭṭhi』』. Sassatadiṭṭhi assādadiṭṭhi, sakkāyadiṭṭhi attānudiṭṭhi, ucchedadiṭṭhi micchādiṭṭhi.
(25. Ka) arati
- Tattha katamā arati? Pantesu vā senāsanesu aññataraññataresu vā adhikusalesu dhammesu arati aratitā anabhirati anabhiramaṇā ukkaṇṭhitā paritassitā – ayaṃ vuccati 『『arati』』.
(Kha) vihesā
Tattha katamā vihesā? Idhekacco pāṇinā vā leḍḍunā vā daṇḍena vā satthena vā rajjuyā vā aññataraññatarena satte viheṭheti, yā evarūpā heṭhanā viheṭhanā hiṃsanā vihiṃsanā rosanā virosanā parūpaghāto – ayaṃ vuccati 『『vihesā』』.
(Ga) adhammacariyā
Tattha katamā adhammacariyā? Kāyena adhammacariyāvisamacariyā, vācāya adhammacariyāvisamacariyā, manasā adhammacariyāvisamacariyā – ayaṃ vuccati 『『adhammacariyā』』.
(26. Ka) dovacassatā
?貪是執著,嗔是執著,癡是執著 - 這些是三執著。 (17)三垢穢 其中,什麼是三垢穢?貪是垢穢,嗔是垢穢,癡是垢穢 - 這些是三垢穢。 (18)三污垢 其中,什麼是三污垢?貪是污垢,嗔是污垢,癡是污垢 - 這些是三污垢。 (19)三不平等 其中,什麼是三不平等?貪是不平等,嗔是不平等,癡是不平等 - 這些是三不平等。 (20)另外三不平等 其中,什麼是另外三不平等?身不平等,語不平等,意不平等 - 這些是三不平等。 (21)三火 其中,什麼是三火?貪火,嗔火,癡火 - 這些是三火。 (22)三垢 其中,什麼是三垢?貪垢,嗔垢,癡垢 - 這些是三垢。 (23)另外三垢 其中,什麼是另外三垢?身垢,語垢,意垢 - 這些是三垢。 (24.甲)味著見 925. 其中,什麼是味著見?這裡,某些沙門或婆羅門持這樣的見解 - "欲沒有過患"。他陷入欲的享受。這稱為"味著見"。 (乙)我見 其中,什麼是我見?這裡,未聽聞的凡夫不見聖者,不知聖法,不善巧聖法,不訓練于聖法,不見善人,不知善人法,不訓練于善人法 - 他認為色是我,或我擁有色,或色在我中,或我在色中。他認為受...想...行...識是我,或我擁有識,或識在我中,或我在識中。凡是如此的見解、見解的執著...乃至...顛倒執取 - 這稱為"我見"。 (丙)邪見 其中,什麼是邪見?"沒有佈施,沒有供養...乃至...那些憑自己的智慧證知此世他世並宣說的人"- 凡是如此的見解、見解的執著...乃至...顛倒執取 - 這稱為"邪見"。常見是味著見,有身見是我見,斷見是邪見。 (25.甲)不樂 926. 其中,什麼是不樂?對邊遠的住處或某些殊勝善法的不樂、不樂性、不歡喜、不歡喜性、厭倦、憂慮 - 這稱為"不樂"。 (乙)傷害 其中,什麼是傷害?這裡,某人用手或土塊或棍棒或刀或繩或其他方式傷害眾生,凡是如此的傷害、強烈傷害、損害、強烈損害、惱怒、強烈惱怒、加害他人 - 這稱為"傷害"。 (丙)非法行 其中,什麼是非法行?身的非法行不正行,語的非法行不正行,意的非法行不正行 - 這稱為"非法行"。 (26.甲)難教性
- Tattha katamā dovacassatā? Sahadhammike vuccamāne dovacassāyaṃ dovacassiyaṃ dovacassatā vippaṭikulaggāhitā vipaccanīkasātatā anādariyaṃ anādaratā agāravatā appatissavatā – ayaṃ vuccati 『『dovacassatā』』.
(Kha) pāpamittatā
Tattha katamā pāpamittatā? Ye te puggalā assaddhā dussīlā appassutā maccharino duppaññā, yā tesaṃ sevanā nisevanā saṃsevanā bhajanā sambhajanā bhatti sambhatti taṃsampavaṅkatā – ayaṃ vuccati 『『pāpamittatā』』.
(Ga) nānattasaññā
Tattha katamā nānattasaññā? Kāmasaññā, byāpādasaññā, vihiṃsāsaññā – ayaṃ vuccati 『『nānattasaññā』』. Sabbāpi akusalā saññā nānattasaññā.
(27. Ka) uddhaccaṃ
- Tattha katamaṃ uddhaccaṃ? Yaṃ cittassa uddhaccaṃ avūpasamo cetaso vikkhepo bhantattaṃ cittassa – idaṃ vuccati 『『uddhaccaṃ』』.
(Kha) kosajjaṃ
Tattha katamaṃ kosajjaṃ? Kāyaduccarite vā vacīduccarite vā manoduccarite vā pañcasu vā kāmaguṇesu cittassa vossaggo vossaggānuppadānaṃ kusalānaṃ dhammānaṃ bhāvanāya asakkaccakiriyatā asātaccakiriyatā anaṭṭhitakiriyatā olīnavuttitā nikkhittachandatā nikkhittadhuratā anāsevanā abhāvanā abahulīkammaṃ anadhiṭṭhānaṃ ananuyogo pamādo – idaṃ vuccati 『『kosajjaṃ』』.
(Ga) pamādo
Tattha katamo pamādo? Kāyaduccarite vā vacīduccarite vā manoduccarite vā pañcasu vā kāmaguṇesu cittassa vossaggo vossaggānuppadānaṃ kusalānaṃ dhammānaṃ bhāvanāya asakkaccakiriyatā asātaccakiriyatā anaṭṭhitakiriyatā olīnavuttitā nikkhittachandatā nikkhittadhuratā anāsevanā abhāvanā abahulīkammaṃ anadhiṭṭhānaṃ ananuyogo pamādo, yo evarūpo pamādo pamajjanā pamajjitattaṃ – ayaṃ vuccati 『『pamādo』』.
(28. Ka) asantuṭṭhitā
- Tattha katamā asantuṭṭhitā? Itarītaracīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārehi pañcahi vā kāmaguṇehi asantuṭṭhassa bhiyyokamyatā, yā evarūpā icchā icchāgatā asantuṭṭhitā rāgo sārāgo cittassa sārāgo – ayaṃ vuccati 『『asantuṭṭhitā』』.
(Kha) asampajaññatā
Tattha katamā asampajaññatā? Yaṃ aññāṇaṃ adassanaṃ…pe… avijjālaṅgī moho akusalamūlaṃ – ayaṃ vuccati 『『asampajaññatā』』.
(Ga) mahicchatā
Tattha katamā mahicchatā? Itarītaracīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārehi pañcahi vā kāmaguṇehi asantuṭṭhassa bhiyyokamyatā, yā evarūpā icchā icchāgatā mahicchatā rāgo sārāgo cittassa sārāgo – ayaṃ vuccati 『『mahicchatā』』.
(29. Ka) ahirikaṃ
- Tattha katamaṃ ahirikaṃ? Yaṃ na hirīyati hirīyitabbena, na hirīyati pāpakānaṃ akusalānaṃ dhammānaṃ samāpattiyā – idaṃ vuccati 『『ahirikaṃ』』.
(Kha) anottappaṃ
Tattha katamaṃ anottappaṃ? Yaṃ na ottappati ottappitabbena, na ottappati pāpakānaṃ akusalānaṃ dhammānaṃ samāpattiyā – idaṃ vuccati 『『anottappaṃ』』.
(Ga) pamādo
Tattha katamo pamādo? Kāyaduccarite vā vacīduccarite vā manoduccarite vā pañcasu vā kāmaguṇesu cittassa vossaggo vossaggānuppadānaṃ kusalānaṃ dhammānaṃ bhāvanāya asakkaccakiriyatā asātaccakiriyatā anaṭṭhitakiriyatā olīnavuttitā nikkhittachandatā nikkhittadhuratā anāsevanā abhāvanā abahulīkammaṃ anadhiṭṭhānaṃ ananuyogo pamādo, yo evarūpo pamādo pamajjanā pamajjitattaṃ – ayaṃ vuccati 『『pamādo』』.
(30. Ka) anādariyaṃ
- 其中,什麼是難教性?當被如法勸告時的難教性、難教狀態、難教、反對執取、喜歡反對、不尊重、不尊重性、不恭敬、不順從 - 這稱為"難教性"。 (乙)惡友性 其中,什麼是惡友性?那些無信、破戒、少聞、慳吝、愚癡的人,親近他們、頻繁親近、交往、結交、親密、親密交往、傾向於他們 - 這稱為"惡友性"。 (丙)種種想 其中,什麼是種種想?欲想、嗔恨想、傷害想 - 這稱為"種種想"。一切不善想都是種種想。 (27.甲)掉舉
- 其中,什麼是掉舉?心的掉舉、不寂靜、心的散亂、心的動搖 - 這稱為"掉舉"。 (乙)懈怠 其中,什麼是懈怠?對身惡行或語惡行或意惡行或五種欲樂,心的放縱、持續放縱,對善法的修習不認真行、不持續行、不堅固行,退縮的行為,放棄意欲,放棄責任,不修習、不培育、不多作、不確立、不努力、放逸 - 這稱為"懈怠"。 (丙)放逸 其中,什麼是放逸?對身惡行或語惡行或意惡行或五種欲樂,心的放縱、持續放縱,對善法的修習不認真行、不持續行、不堅固行,退縮的行為,放棄意欲,放棄責任,不修習、不培育、不多作、不確立、不努力、放逸,凡是如此的放逸、放逸性、放逸狀態 - 這稱為"放逸"。 (28.甲)不知足
- 其中,什麼是不知足?對衣服、飲食、住處、醫藥等資具或五種欲樂不知足而想要更多,凡是如此的欲求、欲求性、不知足、貪慾、強烈貪慾、心的貪慾 - 這稱為"不知足"。 (乙)不正知 其中,什麼是不正知?凡是無知、不見...乃至...無明的障礙、愚癡、不善根 - 這稱為"不正知"。 (丙)大欲 其中,什麼是大欲?對衣服、飲食、住處、醫藥等資具或五種欲樂不知足而想要更多,凡是如此的欲求、欲求性、大欲、貪慾、強烈貪慾、心的貪慾 - 這稱為"大欲"。 (29.甲)無慚
-
其中,什麼是無慚?對應慚愧的事不慚愧,對惡不善法的獲得不慚愧 - 這稱為"無慚"。 (乙)無愧 其中,什麼是無愧?對應畏懼的事不畏懼,對惡不善法的獲得不畏懼 - 這稱為"無愧"。 (丙)放逸 其中,什麼是放逸?對身惡行或語惡行或意惡行或五種欲樂,心的放縱、持續放縱,對善法的修習不認真行、不持續行、不堅固行,退縮的行為,放棄意欲,放棄責任,不修習、不培育、不多作、不確立、不努力、放逸,凡是如此的放逸、放逸性、放逸狀態 - 這稱為"放逸"。 (30.甲)不恭敬
-
Tattha katamaṃ anādariyaṃ? Yaṃ anādariyaṃ anādaratā agāravatā appatissavatā anaddā anaddāyanā anaddāyitattaṃ [anādā anādāyanā anādāyitattaṃ (syā.)] asīlyaṃ acittīkāro – idaṃ vuccati 『『anādariyaṃ』』.
(Kha) dovacassatā
Tattha katamā dovacassatā? Sahadhammike vuccamāne dovacassāyaṃ dovacassiyaṃ dovacassatā vippaṭikulaggāhitā vipaccanīkasātatā anādariyaṃ anādaratā agāravatā appatissavatā – ayaṃ vuccati 『『dovacassatā』』.
(Ga) pāpamittatā
Tattha katamā pāpamittatā? Ye te puggalā assaddhā dussīlā appassutā maccharino duppaññā, yā tesaṃ sevanā nisevanā saṃsevanā paṭisevanā bhajanā sambhajanā bhatti sambhatti taṃsampavaṅkatā – ayaṃ vuccati 『『pāpamittatā』』.
(31. Ka) assaddhiyaṃ
- Tattha katamaṃ assaddhiyaṃ? Idhekacco assaddho hoti, na saddahati buddhaṃ vā dhammaṃ vā saṅghaṃ vā, yaṃ evarūpaṃ assaddhiyaṃ assaddahanā anokappanā anabhippasādo – idaṃ vuccati 『『assaddhiyaṃ』』.
(Kha) avadaññutā
Tattha katamā avadaññutā? Pañca macchariyāni – āvāsamacchariyaṃ, kulamacchariyaṃ, lābhamacchariyaṃ, vaṇṇamacchariyaṃ, dhammamacchariyaṃ. Yaṃ evarūpaṃ maccheraṃ maccharāyanā maccharāyitattaṃ vevicchaṃ kadariyaṃ kaṭukañcukatā aggahitattaṃ cittassa – ayaṃ vuccati 『『avadaññutā』』.
(Ga) kosajjaṃ
Tattha katamaṃ kosajjaṃ? Kāyaduccarite vā vacīduccarite vā manoduccarite vā pañcasu vā kāmaguṇesu cittassa vossaggo, vossaggānuppadānaṃ kusalānaṃ dhammānaṃ, bhāvanāya asakkaccakiriyatā asātaccakiriyatā anaṭṭhitakiriyatā olīnavuttitā nikkhittachandatā nikkhittadhuratā anāsevanā abhāvanā abahulīkammaṃ anadhiṭṭhānaṃ ananuyogo pamādo – idaṃ vuccati 『『kosajjaṃ』』.
(32. Ka) uddhaccaṃ
- Tattha katamaṃ uddhaccaṃ? Yaṃ cittassa uddhaccaṃ avūpasamo cetaso vikkhepo bhavantattaṃ cittassa – idaṃ vuccati 『『uddhaccaṃ』』.
(Kha) asaṃvaro
Tattha katamo asaṃvaro? Idhekacco cakkhunā rūpaṃ disvā nimittaggāhī hoti anubyañjanaggāhī. Yatvādhikaraṇamenaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati cakkhundriyaṃ, cakkhundriye na saṃvaraṃ āpajjati. Sotena saddaṃ sutvā…pe… ghānena gandhaṃ ghāyitvā…pe… jivhāya rasaṃ sāyitvā…pe… kāyena phoṭṭhabbaṃ phusitvā…pe… manasā dhammaṃ viññāya nimittaggāhī hoti anubyañjanaggāhī. Yatvādhikaraṇamenaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati manindriyaṃ, manindriye na saṃvaraṃ āpajjati – ayaṃ vuccati 『『asaṃvaro』』.
(Ga) dussīlyaṃ
Tattha katamaṃ dussīlyaṃ? Kāyiko vītikkamo, vācasiko vītikkamo, kāyikavācasiko vītikkamo – idaṃ vuccati 『『dussīlyaṃ』』.
(33. Ka) ariyānaṃ adassanakamyatā
- 其中,什麼是不恭敬?不恭敬、不恭敬性、不尊重、不順從、不尊敬、不尊敬性、不尊敬狀態、無禮、不尊重 - 這稱為"不恭敬"。 (乙)難教性 其中,什麼是難教性?當被如法勸告時的難教性、難教狀態、難教、反對執取、喜歡反對、不尊重、不尊重性、不恭敬、不順從 - 這稱為"難教性"。 (丙)惡友性 其中,什麼是惡友性?那些無信、破戒、少聞、慳吝、愚癡的人,親近他們、頻繁親近、交往、結交、親密、親密交往、傾向於他們 - 這稱為"惡友性"。 (31.甲)無信
- 其中,什麼是無信?這裡,某人無信,不信仰佛、法、僧,凡是如此的無信、不信仰、不確信、不凈信 - 這稱為"無信"。 (乙)慳吝 其中,什麼是慳吝?五種慳吝 - 住處慳吝、家族慳吝、利養慳吝、美名慳吝、法慳吝。凡是如此的慳吝、慳吝性、慳吝狀態、吝嗇、吝嗇性、心的不捨 - 這稱為"慳吝"。 (丙)懈怠 其中,什麼是懈怠?對身惡行或語惡行或意惡行或五種欲樂,心的放縱、持續放縱,對善法的修習不認真行、不持續行、不堅固行,退縮的行為,放棄意欲,放棄責任,不修習、不培育、不多作、不確立、不努力、放逸 - 這稱為"懈怠"。 (32.甲)掉舉
-
其中,什麼是掉舉?心的掉舉、不寂靜、心的散亂、心的動搖 - 這稱為"掉舉"。 (乙)不防護 其中,什麼是不防護?這裡,某人以眼見色后,取相、取隨相。由於他住于眼根不防護,貪憂等惡不善法會流入,他不實行防護,不守護眼根,不在眼根上實行防護。以耳聞聲后...以鼻嗅香后...以舌嘗味后...以身觸觸后...以意知法后,取相、取隨相。由於他住于意根不防護,貪憂等惡不善法會流入,他不實行防護,不守護意根,不在意根上實行防護 - 這稱為"不防護"。 (丙)破戒 其中,什麼是破戒?身的違犯、語的違犯、身語的違犯 - 這稱為"破戒"。 (33.甲)不欲見聖者
-
Tattha katamā ariyānaṃ adassanakamyatā? Tattha katame ariyā? Ariyā vuccanti buddhā ca buddhasāvakā ca. Yā imesaṃ ariyānaṃ adassanakamyatā adaṭṭhukamyatā asametukamyatā asamāgantukamyatā – ayaṃ vuccati 『『ariyānaṃ adassanakamyatā』』.
(Kha) saddhammaṃ asotukamyatā
Tattha katamā saddhammaṃ asotukamyatā? Tattha katamo saddhammo? Cattāro satipaṭṭhānā, cattāro sammappadhānā, cattāro iddhipādā, pañcindriyāni, pañca balāni, satta bojjhaṅgā, ariyo aṭṭhaṅgiko maggo – ayaṃ vuccati 『『saddhammo』』. Yā imassa saddhammassa asotukamyatā asavanakamyatā anuggahetukamyatā adhāretukamyatā – ayaṃ vuccati 『『saddhammaṃ asotukamyatā』』.
(Ga) upārambhacittatā
Tattha katamā upārambhacittatā? Tattha katamo upārambho? Yo upārambho anupārambho upārambhanā anupārambhanā anupārambhitattaṃ uññā avaññā paribhavo randhagavesitā – ayaṃ vuccati 『『upārambhacittatā』』.
(34. Ka) muṭṭhassaccaṃ
- Tattha katamaṃ muṭṭhassaccaṃ? Yā assati ananussati appaṭissati assati assaraṇatā adhāraṇatā pilāpanatā sammusanatā – idaṃ vuccati 『『muṭṭhassaccaṃ』』.
(Kha) asampajaññaṃ
Tattha katamaṃ asampajaññaṃ? Yaṃ aññāṇaṃ adassanaṃ …pe… avijjālaṅgī moho akusalamūlaṃ – idaṃ vuccati 『『asampajaññaṃ』』.
(Ga) cetaso vikkhepo
Tattha katamo cetaso vikkhepo? Yaṃ cittassa uddhaccaṃ avūpasamo cetaso vikkhepo bhantattaṃ cittassa – ayaṃ vuccati 『『cetaso vikkhepo』』.
(35. Ka) ayoniso manasikāro
- Tattha katamo ayoniso manasikāro? Anicce 『『nicca』』nti ayoniso manasikāro, dukkhe 『『sukha』』nti ayoniso manasikāro, anattani 『『attā』』ti ayoniso manasikāro, asubhe 『『subha』』nti ayoniso manasikāro, saccavippaṭikulena vā cittassa āvaṭṭanā anāvaṭṭanā ābhogo samannāhāro manasikāro – ayaṃ vuccati 『『ayoniso manasikāro』』.
(Kha) kummaggasevanā
Tattha katamā kummaggasevanā? Tattha katamo kummaggo? Micchādiṭṭhi, micchāsaṅkappo, micchāvācā, micchākammanto, micchāājīvo, micchāvāyāmo, micchāsati, micchāsamādhi – ayaṃ vuccati 『『kummaggo』』. Yā imassa kummaggassa sevanā nisevanā saṃsevanā bhajanā sambhajanā bhatti sambhatti taṃsampavaṅkatā – ayaṃ vuccati 『『kummaggasevanā』』.
(Ga) cetaso ca līnattaṃ
Tattha katamaṃ cetaso ca līnattaṃ? Yā cittassa akalyatā akammaññatā olīyanā sallīyanā līnaṃ līyanā līyitattaṃ thinaṃ thiyanā thiyitattaṃ cittassa – idaṃ vuccati 『『cetaso ca līnattaṃ』』.
Tikaṃ.
- Catukkaniddeso
(1) Cattāro āsavā
- 其中,什麼是對聖者的不欲見?什麼是聖者?聖者是指佛和佛的弟子。對於這些聖者的不欲見、不見欲、不可見欲、不可接觸欲 - 這稱為"對聖者的不欲見"。 (乙)對正法的不聽聞 其中,什麼是對正法的不聽聞?什麼是正法?四個念處、四個正勤、四個神通、五根、五力、七覺支、八正道 - 這稱為"正法"。對於這個正法的不聽聞、不聞欲、不願接受、不願保持 - 這稱為"對正法的不聽聞"。 (丙)心的干擾 其中,什麼是心的干擾?什麼是干擾?心的掉舉、不寂靜、心的散亂、心的動搖 - 這稱為"心的干擾"。 (34.甲)無記
- 其中,什麼是無記?存在而不記得、少記得、存在而不確立、支撐不住、無法維持、無法保持 - 這稱為"無記"。 (乙)不正知 其中,什麼是不正知?無知、不見...乃至...無明的障礙、愚癡、不善根 - 這稱為"不正知"。 (丙)心的散亂 其中,什麼是心的散亂?心的掉舉、不寂靜、心的散亂、心的動搖 - 這稱為"心的散亂"。 (35.甲)不正思維
-
其中,什麼是不正思維?對無常的認為是常,對苦的認為是樂,對無我認為是我,對不善的認為是善,心的轉向、轉向的錯誤、心的傾斜、傾斜的狀態 - 這稱為"不正思維"。 (乙)邪道的追隨 其中,什麼是邪道的追隨?什麼是邪道?邪見、邪思、邪語、邪業、邪命、邪精進、邪念、邪定 - 這稱為"邪道"。對於這個邪道的追隨、不追隨、交往、結交、親密、親密交往、傾向於它 - 這稱為"邪道的追隨"。 (丙)心的懈怠 其中,什麼是心的懈怠?心的不善、不精進、懈怠、懈怠的狀態、昏沉、沉悶的狀態 - 這稱為"心的懈怠"。 三。 四種煩惱的說明 (1) 四種煩惱
-
Tattha katame cattāro āsavā? Kāmāsavo, bhavāsavo, diṭṭhāsavo, avijjāsavo.
(Ka) kāmāsavo
Tattha katamo kāmāsavo? Yo kāmesu kāmacchando kāmarāgo kāmanandī kāmataṇhā kāmasineho kāmapariḷāho kāmamucchā kāmajjhosānaṃ – ayaṃ vuccati 『『kāmāsavo』』.
(Kha) bhavāsavo
Tattha katamo bhavāsavo? Yo bhavesu bhavacchando…pe… bhavajjhosānaṃ – ayaṃ vuccati 『『bhavāsavo』』.
(Ga) diṭṭhāsavo
Tattha katamo diṭṭhāsavo? 『『Sassato loko』』ti vā, 『『asassato loko』』ti vā, 『『antavā loko』』ti vā, 『『anantavā loko』』ti vā, 『『taṃ jīvaṃ taṃ sarīra』』nti vā, 『『aññaṃ jīvaṃ aññaṃ sarīra』』nti vā, 『『hoti tathāgato paraṃ maraṇā』』ti vā, 『『na hoti tathāgato paraṃ maraṇā』』ti vā, 『『hoti ca na ca hoti tathāgato paraṃ maraṇā』』ti vā, 『『neva hoti na na hoti tathāgato paraṃ maraṇā』』ti vā. Yā evarūpā diṭṭhi diṭṭhigataṃ…pe… vipariyāsaggāho – ayaṃ vuccati 『『diṭṭhāsavo』』. Sabbāpi micchādiṭṭhi diṭṭhāsavo.
(Gha) avijjāsavo
Tattha katamo avijjāsavo? Dukkhe aññāṇaṃ, dukkhasamudaye aññāṇaṃ , dukkhanirodhe aññāṇaṃ, dukkhanirodhagāminiyā paṭipadāya aññāṇaṃ, pubbante aññāṇaṃ, aparante aññāṇaṃ, pubbantāparante aññāṇaṃ, idappaccayatā paṭiccasamuppannesu dhammesu aññāṇaṃ. Yaṃ evarūpaṃ aññāṇaṃ adassanaṃ…pe… avijjālaṅgī moho akusalamūlaṃ – ayaṃ vuccati 『『avijjāsavo』』. Ime cattāro āsavā.
(2-5) Cattāro ganthādī
- Tattha katame cattāro ganthā …pe… cattāro oghā…pe… cattāro yogā…pe… cattāri upādānāni? Kāmupādānaṃ, diṭṭhupādānaṃ, sīlabbatupādānaṃ, attavādupādānaṃ.
(Ka) kāmupādānaṃ
Tattha katamaṃ kāmupādānaṃ? Yo kāmesu kāmacchando…pe… kāmajjhosānaṃ – idaṃ vuccati 『『kāmupādānaṃ』』.
(Kha) diṭṭhupādānaṃ
Tattha katamaṃ diṭṭhupādānaṃ? 『『Natthi dinnaṃ, natthi yiṭṭhaṃ…pe… ye imañca lokaṃ parañca lokaṃ sayaṃ abhiññā sacchikatvā pavedentī』』ti. Yā evarūpā diṭṭhi diṭṭhigataṃ…pe… vipariyāsaggāho – idaṃ vuccati 『『diṭṭhupādānaṃ』』. Ṭhapetvā sīlabbatupādānañca attavādupādānañca sabbāpi micchādiṭṭhi diṭṭhupādānaṃ.
(Ga) sīlabbatupādānaṃ
Tattha katamaṃ sīlabbatupādānaṃ? Ito bahiddhā samaṇabrāhmaṇānaṃ sīlena suddhi vatena suddhi sīlabbatena suddhīti. Yā evarūpā diṭṭhi diṭṭhigataṃ…pe… vipariyāsaggāho – idaṃ vuccati 『『sīlabbatupādānaṃ』』.
(Gha) attavādupādānaṃ
Tattha katamaṃ attavādupādānaṃ? Idha assutavā puthujjano ariyānaṃ adassāvī ariyadhammassa akovido ariyadhamme avinīto, sappurisānaṃ adassāvī sappurisadhammassa akovido sappurisadhamme avinīto – rūpaṃ attato samanupassati rūpavantaṃ vā attānaṃ attani vā rūpaṃ rūpasmiṃ vā attānaṃ. Vedanaṃ…pe… saññaṃ…pe… saṅkhāre…pe… viññāṇaṃ attato samanupassati viññāṇavantaṃ vā attānaṃ attani vā viññāṇaṃ viññāṇasmiṃ vā attānaṃ. Yā evarūpā diṭṭhi diṭṭhigataṃ…pe… vipariyāsaggāho – idaṃ vuccati 『『attavādupādānaṃ』』. Imāni cattāri upādānāni.
(6) Cattāro taṇhuppādā
- 其中,什麼是四種煩惱?欲漏、有漏、見漏、無明漏。 (甲)欲漏 其中,什麼是欲漏?對欲的慾望、欲貪、欲喜、欲愛、欲戀、欲熱惱、欲迷醉、欲執著 - 這稱為"欲漏"。 (乙)有漏 其中,什麼是有漏?對有的慾望...乃至...執著 - 這稱為"有漏"。 (丙)見漏 其中,什麼是見漏?"世界是常"或"世界是無常",或"世界有邊"或"世界無邊",或"命即是身"或"命異身異",或"如來死後存在"或"如來死後不存在"或"如來死後亦存在亦不存在"或"如來死後非存在非不存在"。凡是如此的見解、見解的執著...乃至...顛倒執取 - 這稱為"見漏"。一切邪見都是見漏。 (丁)無明漏 其中,什麼是無明漏?對苦的無知,對苦集的無知,對苦滅的無知,對趣向苦滅之道的無知,對過去的無知,對未來的無知,對過去未來的無知,對緣起法的無知。凡是如此的無知、不見...乃至...無明的障礙、愚癡、不善根 - 這稱為"無明漏"。這些是四種煩惱。 (2-5)四系等
-
其中,什麼是四系...乃至...四暴流...乃至...四軛...乃至...四取?欲取、見取、戒禁取、我語取。 (甲)欲取 其中,什麼是欲取?對欲的慾望...乃至...執著 - 這稱為"欲取"。 (乙)見取 其中,什麼是見取?"沒有佈施,沒有供養...乃至...那些憑自己的智慧證知此世他世並宣說的人"。凡是如此的見解、見解的執著...乃至...顛倒執取 - 這稱為"見取"。除了戒禁取和我語取之外,一切邪見都是見取。 (丙)戒禁取 其中,什麼是戒禁取?外道沙門婆羅門認為"通過戒得清凈,通過禁戒得清凈,通過戒和禁戒得清凈"。凡是如此的見解、見解的執著...乃至...顛倒執取 - 這稱為"戒禁取"。 (丁)我語取 其中,什麼是我語取?這裡,未聽聞的凡夫不見聖者,不知聖法,不善巧聖法,不訓練于聖法,不見善人,不知善人法,不訓練于善人法 - 他認為色是我,或我擁有色,或色在我中,或我在色中。他認為受...想...行...識是我,或我擁有識,或識在我中,或我在識中。凡是如此的見解、見解的執著...乃至...顛倒執取 - 這稱為"我語取"。這些是四取。 (6)四愛生起
-
Tattha katame cattāro taṇhuppādā? Cīvarahetu vā bhikkhuno taṇhā uppajjamānā uppajjati, piṇḍapātahetu vā bhikkhuno taṇhā uppajjamānā uppajjati, senāsanahetu vā bhikkhuno taṇhā uppajjamānā uppajjati, itibhavābhavahetu vā bhikkhuno taṇhā uppajjamānā uppajjati – ime cattāro taṇhuppādā.
(7) Cattāri agatigamanāni
Tattha katamāni cattāri agatigamanāni? Chandāgatiṃ gacchati, dosāgatiṃ gacchati, mohāgatiṃ gacchati, bhayāgatiṃ gacchati. Yā evarūpā agati agatigamanaṃ chandagamanaṃ vaggagamanaṃ vārigamanaṃ – imāni cattāri agatigamanāni.
(8) Cattāro vipariyāsā
Tattha katame cattāro vipariyāsā? Anicce 『『nicca』』nti saññāvipariyāso cittavipariyāso diṭṭhivipariyāso, dukkhe 『『sukha』』nti saññāvipariyāso cittavipariyāso diṭṭhivipariyāso, anattani 『『attā』』ti saññāvipariyāso cittavipariyāso diṭṭhivipariyāso, asubhe 『『subha』』nti saññāvipariyāso cittavipariyāso diṭṭhivipariyāso – ime cattāro vipariyāsā.
(9) Cattāro anariyavohārā
Tattha katame cattāro anariyavohārā? Adiṭṭhe diṭṭhavāditā, assute sutavāditā, amute mutavāditā, aviññāte viññātavāditā – ime cattāro anariyavohārā.
(10) Aparepi cattāro anariyavohārā
Tattha katame aparepi cattāro anariyavohārā? Diṭṭhe adiṭṭhavāditā, sute assutavāditā, mute amutavāditā, viññāte aviññātavāditā – ime cattāro anariyavohārā.
(11) Cattāri duccaritāni
Tattha katamāni cattāri duccaritāni? Pāṇātipāto, adinnādānaṃ, kāmesumicchācāro, musāvādo – imāni cattāri duccaritāni.
(12) Aparānipi cattāri duccaritāni
Tattha katamāni aparānipi cattāri duccaritāni? Musāvādo, pisuṇā vācā, pharusā vācā, samphappalāpo – imāni cattāri duccaritāni.
(13) Cattāri bhayāni
Tattha katamāni cattāri bhayāni? Jātibhayaṃ, jarābhayaṃ, byādhibhayaṃ, maraṇabhayaṃ – imāni cattāri bhayāni.
(14) Aparānipi cattāri bhayāni
Tattha katamāni aparānipi cattāri bhayāni? Rājabhayaṃ, corabhayaṃ, aggibhayaṃ, udakabhayaṃ – imāni cattāri bhayāni.
Tattha katamāni aparānipi cattāri bhayāni? Ūmibhayaṃ, kumbhīlabhayaṃ [kumbhīrabhayaṃ, kumbhīḷabhayaṃ (?) (kumbha + īra + a = bhaya)], āvaṭṭabhayaṃ, susukābhayaṃ – imāni cattāri bhayāni.
Tattha katamāni aparānipi cattāri bhayāni? Attānuvādabhayaṃ, parānuvādabhayaṃ, daṇḍabhayaṃ, duggatibhayaṃ – imāni cattāri bhayāni.
(15) Catasso diṭṭhiyo
Tattha katamā catasso diṭṭhiyo? 『『Sayaṅkataṃ sukhadukkha』』nti saccato thetato diṭṭhi uppajjati, 『『paraṅkataṃ sukhadukkha』』nti saccato thetato diṭṭhi uppajjati, 『『sayaṅkatañca paraṅkatañca sukhadukkha』』nti saccato thetato diṭṭhi uppajjati, 『『asayaṅkāraṃ aparaṅkāraṃ adhiccasamuppannaṃ sukhadukkha』』nti saccato thetato diṭṭhi uppajjati – imā catasso diṭṭhiyo.
Catukkaṃ.
- Pañcakaniddeso
(1) Pañcorambhāgiyāni saṃyojanāni
-
其中,什麼是四愛生起?比丘因衣服而生起愛,因飲食而生起愛,因住處而生起愛,因有無而生起愛 - 這些是四愛生起。 (7)四不正行 其中,什麼是四不正行?隨欲而行,隨嗔而行,隨癡而行,隨怖而行。凡是如此的不正行、隨欲而行、隨黨派而行、隨阻礙而行 - 這些是四不正行。 (8)四顛倒 其中,什麼是四顛倒?對無常認為是常的想顛倒、心顛倒、見顛倒,對苦認為是樂的想顛倒、心顛倒、見顛倒,對無我認為是我的想顛倒、心顛倒、見顛倒,對不凈認為是凈的想顛倒、心顛倒、見顛倒 - 這些是四顛倒。 (9)四非聖言 其中,什麼是四非聖言?未見而說見,未聞而說聞,未覺而說覺,未知而說知 - 這些是四非聖言。 (10)另外四非聖言 其中,什麼是另外四非聖言?見而說未見,聞而說未聞,覺而說未覺,知而說未知 - 這些是四非聖言。 (11)四惡行 其中,什麼是四惡行?殺生、不與取、欲邪行、妄語 - 這些是四惡行。 (12)另外四惡行 其中,什麼是另外四惡行?妄語、兩舌、惡口、綺語 - 這些是四惡行。 (13)四怖畏 其中,什麼是四怖畏?生怖畏、老怖畏、病怖畏、死怖畏 - 這些是四怖畏。 (14)另外四怖畏 其中,什麼是另外四怖畏?王怖畏、賊怖畏、火怖畏、水怖畏 - 這些是四怖畏。 其中,什麼是另外四怖畏?波浪怖畏、鱷魚怖畏、漩渦怖畏、鯊魚怖畏 - 這些是四怖畏。 其中,什麼是另外四怖畏?自責怖畏、他責怖畏、刑罰怖畏、惡趣怖畏 - 這些是四怖畏。 (15)四見 其中,什麼是四見?認為"苦樂是自作"的見解生起,認為"苦樂是他作"的見解生起,認為"苦樂是自作他作"的見解生起,認為"苦樂非自作非他作,是無因生"的見解生起 - 這些是四見。 四。 五種的說明 (1)五下分結
-
Tattha katamāni pañcorambhāgiyāni saṃyojanāni? Sakkāyadiṭṭhi, vicikicchā, sīlabbataparāmāso, kāmacchando, byāpādo – imāni pañcorambhāgiyāni saṃyojanāni.
(2) Pañcuddhambhāgiyāni saṃyojanāni
Tattha katamāni pañcuddhambhāgiyāni saṃyojanāni? Rūparāgo, arūparāgo, māno, uddhaccaṃ, avijjā – imāni pañcuddhambhāgiyāni saṃyojanāni.
(3) Pañca macchariyāni
Tattha katamāni pañca macchariyāni? Āvāsamacchariyaṃ, kulamacchariyaṃ, lābhamacchariyaṃ, vaṇṇamacchariyaṃ, dhammamacchariyaṃ – imāni pañca macchariyāni.
(4) Pañca saṅgā
Tattha katame pañca saṅgā? Rāgasaṅgo, dosasaṅgo, mohasaṅgo, mānasaṅgo, diṭṭhisaṅgo – ime pañca saṅgā.
(5) Pañca sallā
Tattha katame pañca sallā? Rāgasallaṃ, dosasallaṃ, mohasallaṃ, mānasallaṃ, diṭṭhisallaṃ – ime pañca sallā.
(6) Pañca cetokhilā
- Tattha katame pañca cetokhilā? Satthari kaṅkhati vicikicchati nādhimuccati na sampasīdati, dhamme kaṅkhati vicikicchati nādhimuccati na sampasīdati, saṅghe kaṅkhati vicikicchati nādhimuccati na sampasīdati, sikkhāya kaṅkhati vicikicchati nādhimuccati na sampasīdati, sabrahmacārīsu kupito hoti anattamano āhatacitto khilajāto – ime pañca cetokhilā.
(7) Pañca cetaso vinibandhā
Tattha katame pañca cetaso vinibandhā? Kāme avītarāgo hoti avigatacchando avigatapemo avigatapipāso avigatapariḷāho avigatataṇho; kāye avītarāgo hoti… rūpe avītarāgo hoti… yāvadatthaṃ udarāvadehakaṃ bhuñjitvā seyyasukhaṃ passasukhaṃ middhasukhaṃ anuyutto viharati; aññataraṃ devanikāyaṃ paṇidhāya brahmacariyaṃ carati – 『『imināhaṃ sīlena vā vatena vā tapena vā brahmacariyena vā devo vā bhavissāmi devaññataro vā』』ti – ime pañca cetasovinibandhā.
(8) Pañca nīvaraṇāni
Tattha katamāni pañca nīvaraṇāni? Kāmacchandanīvaraṇaṃ, byāpādanīvaraṇaṃ, thinamiddhanīvaraṇaṃ, uddhaccakukkuccanīvaraṇaṃ, vicikicchānīvaraṇaṃ – imāni pañca nīvaraṇāni.
(9) Pañca kammāni ānantarikāni
Tattha katamāni pañca kammāni ānantarikāni? Mātā jīvitā voropitā hoti, pitā jīvitā voropito hoti, arahanto jīvitā voropito hoti, duṭṭhena cittena tathāgatassa lohitaṃ uppāditaṃ hoti , saṅgho bhinno hoti – imāni pañca kammāni ānantarikāni.
(10) Pañca diṭṭhiyo
Tattha katamā pañca diṭṭhiyo? 『『Saññī attā hoti arogo paraṃ maraṇā』』ti ittheke abhivadanti, 『『asaññī attā hoti arogo paraṃ maraṇā』』ti ittheke abhivadanti, 『『nevasaññīnāsaññī attā hoti arogo paraṃ maraṇā』』ti ittheke abhivadanti, sato vā pana sattassa ucchedaṃ vināsaṃ vibhavaṃ paññāpenti, diṭṭhadhammanibbānaṃ vā paneke abhivadanti – imā pañca diṭṭhiyo.
(11) Pañca verā
- 其中,什麼是五下分結?有身見、疑、戒禁取、欲貪、嗔恚 - 這些是五下分結。 (2)五上分結 其中,什麼是五上分結?色貪、無色貪、慢、掉舉、無明 - 這些是五上分結。 (3)五慳吝 其中,什麼是五慳吝?住處慳吝、家族慳吝、利養慳吝、美名慳吝、法慳吝 - 這些是五慳吝。 (4)五執著 其中,什麼是五執著?貪執著、嗔執著、癡執著、慢執著、見執著 - 這些是五執著。 (5)五箭 其中,什麼是五箭?貪箭、嗔箭、癡箭、慢箭、見箭 - 這些是五箭。 (6)五心荒蕪
-
其中,什麼是五心荒蕪?對師懷疑、猶豫、不確信、不凈信,對法懷疑、猶豫、不確信、不凈信,對僧懷疑、猶豫、不確信、不凈信,對學處懷疑、猶豫、不確信、不凈信,對同梵行者生氣、不滿、心受傷害、變得頑固 - 這些是五心荒蕪。 (7)五心束縛 其中,什麼是五心束縛?對欲未離貪、未離欲、未離愛、未離渴、未離熱惱、未離渴愛;對身未離貪...對色未離貪...飽食后專注于臥樂、倚樂、睡眠樂;為生某天界而修梵行 - "以此戒或禁戒或苦行或梵行,我將成為天或某種天" - 這些是五心束縛。 (8)五蓋 其中,什麼是五蓋?欲貪蓋、嗔恚蓋、昏沉睡眠蓋、掉舉惡作蓋、疑蓋 - 這些是五蓋。 (9)五無間業 其中,什麼是五無間業?殺母、殺父、殺阿羅漢、惡意出佛身血、破和合僧 - 這些是五無間業。 (10)五見 其中,什麼是五見?"我死後有想而存在"有人這樣說,"我死後無想而存在"有人這樣說,"我死後非有想非無想而存在"有人這樣說,有人主張有情的斷滅、毀壞、不存在,有人主張現法涅槃 - 這些是五見。 (11)五怨
-
Tattha katame pañca verā? Pāṇātipāto, adinnādānaṃ, kāmesumicchācāro, musāvādo, surāmerayamajjapamādaṭṭhānā – ime pañca verā.
(12) Pañca byasanā
Tattha katame pañca byasanā? Ñātibyasanaṃ, bhogabyasanaṃ, rogabyasanaṃ, sīlabyasanaṃ, diṭṭhibyasanaṃ – ime pañca byasanā.
(13) Pañca akkhantiyā ādīnavā
Tattha katame pañca akkhantiyā ādīnavā? Bahuno janassa appiyo hoti amanāpo, verabahulo ca hoti, vajjabahulo ca, sammūḷho kālaṅkaroti, kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati – ime pañca akkhantiyā ādīnavā.
(14) Pañca bhayāni
Tattha katamāni pañca bhayāni? Ājīvakabhayaṃ, asilokabhayaṃ, parisasārajjabhayaṃ, maraṇabhayaṃ, duggatibhayaṃ – imāni pañca bhayāni.
(15) Pañca diṭṭhadhammanibbānavādā
-
其中,什麼是五怨?殺生、不與取、欲邪行、妄語、飲酒放逸處 - 這些是五怨。 (12)五衰敗 其中,什麼是五衰敗?親屬衰敗、財富衰敗、疾病衰敗、戒衰敗、見衰敗 - 這些是五衰敗。 (13)不忍耐的五過患 其中,什麼是不忍耐的五過患?為眾人所不喜愛、不喜歡,有很多敵人,有很多過失,迷惑而死,身壞命終後生于惡趣、惡道、墮處、地獄 - 這些是不忍耐的五過患。 (14)五怖畏 其中,什麼是五怖畏?活命怖畏、惡名怖畏、眾中怯場怖畏、死怖畏、惡趣怖畏 - 這些是五怖畏。 (15)五現法涅槃論
-
Tattha katame pañca diṭṭhadhammanibbānavādā?
(Ka) idhekacco samaṇo vā brāhmaṇo vā evaṃvādī hoti evaṃdiṭṭhi [evaṃdiṭṭhi (syā.)] – 『『yato kho, bho , ayaṃ attā pañcahi kāmaguṇehi samappito samaṅgībhūto paricāreti, ettāvatā kho, bho, ayaṃ attā paramadiṭṭhadhammanibbānappatto hotī』』ti. Ittheke sato sattassa paramadiṭṭhadhammanibbānaṃ paññapenti.
(Kha) tamañño evamāha – 『『atthi kho, bho, eso attā yaṃ tvaṃ vadesi neso natthīti vadāmi. No ca kho, bho, ayaṃ attā ettāvatā paramadiṭṭhadhammanibbānappatto hoti. Taṃ kissa hetu? Kāmā hi, bho, aniccā dukkhā vipariṇāmadhammā. Tesaṃ vipariṇāmaññathābhāvā uppajjanti sokaparidevadukkhadomanassupāyāsā. Yato kho, bho, ayaṃ attā vivicceva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati, ettāvatā kho, bho, ayaṃ attā paramadiṭṭhadhammanibbānappatto hotī』』ti. Ittheke sato sattassa paramadiṭṭhadhammanibbānaṃ paññapenti.
(Ga) tamañño evamāha – 『『atthi kho, bho, eso attā yaṃ tvaṃ vadesi. Neso natthīti vadāmi. No ca kho, bho, ayaṃ attā ettāvatā paramadiṭṭhadhammanibbānappatto hoti. Taṃ kissa hetu? Yadeva tattha vitakkitaṃ vicāritaṃ etena etaṃ oḷārikaṃ akkhāyati. Yato kho, bho, ayaṃ attā vitakkavicārānaṃ vūpasamā…pe… dutiyaṃ jhānaṃ upasampajja viharati, ettāvatā kho, bho, ayaṃ attā paramadiṭṭhadhammanibbānappatto hotī』』ti. Ittheke sato sattassa paramadiṭṭhadhammanibbānaṃ paññapenti.
(Gha) tamañño evamāha – 『『atthi kho, bho, eso attā yaṃ tvaṃ vadesi. Neso natthīti vadāmi. No ca kho, bho, ayaṃ attā ettāvatā paramadiṭṭhadhammanibbānappatto hoti. Taṃ kissa hetu? Yadeva tattha pītigataṃ cetaso uppilāvitaṃ, etena etaṃ oḷārikaṃ akkhāyati. Yato kho, bho, ayaṃ attā pītiyā ca virāgā…pe… tatiyaṃ jhānaṃ upasampajja viharati, ettāvatā kho, bho, ayaṃ attā paramadiṭṭhadhammanibbānappatto hotī』』ti. Ittheke sato sattassa paramadiṭṭhadhammanibbānaṃ paññapenti.
(Ṅa) tamañño evamāha – 『『atthi kho, bho, eso attā yaṃ tvaṃ vadesi. Neso natthīti vadāmi. No ca kho, bho, ayaṃ attā ettāvatā paramadiṭṭhadhammanibbānappatto hoti. Taṃ kissa hetu? Yadeva tattha sukhapīti cetaso ābhogo, etena etaṃ oḷārikaṃ akkhāyati. Yato kho, bho, ayaṃ attā sukhassa ca pahānā…pe… catutthaṃ jhānaṃ upasampajja viharati, ettāvatā kho, bho, ayaṃ attā paramadiṭṭhadhammanibbānappatto hotī』』ti. Ittheke sato sattassa paramadiṭṭhadhammanibbānaṃ paññapenti. Ime pañca diṭṭhadhammanibbānavādā.
Pañcakaṃ.
- Chakkaniddeso
(1) Cha vivādamūlāni
-
其中,什麼是五種現法涅槃論? (甲)這裡,某些沙門或婆羅門持這樣的見解:"先生,當這個我完全具足五種欲樂並享受時,這個我就達到了最高的現法涅槃。"有人這樣為有情宣說最高的現法涅槃。 (乙)另一人這樣說:"先生,你所說的這個我確實存在,我不說它不存在。但是,先生,這個我不僅僅如此就達到最高的現法涅槃。為什麼?因為欲樂是無常的、苦的、變易法。由於它們的變易和變異,會生起憂悲苦惱。先生,當這個我遠離欲樂...乃至...進入並安住于初禪時,這個我就達到了最高的現法涅槃。"有人這樣為有情宣說最高的現法涅槃。 (丙)另一人這樣說:"先生,你所說的這個我確實存在,我不說它不存在。但是,先生,這個我不僅僅如此就達到最高的現法涅槃。為什麼?因為其中的尋伺被認為是粗糙的。先生,當這個我平息尋伺...乃至...進入並安住于第二禪時,這個我就達到了最高的現法涅槃。"有人這樣為有情宣說最高的現法涅槃。 (丁)另一人這樣說:"先生,你所說的這個我確實存在,我不說它不存在。但是,先生,這個我不僅僅如此就達到最高的現法涅槃。為什麼?因為其中的喜和心的興奮被認為是粗糙的。先生,當這個我離喜...乃至...進入並安住于第三禪時,這個我就達到了最高的現法涅槃。"有人這樣為有情宣說最高的現法涅槃。 (戊)另一人這樣說:"先生,你所說的這個我確實存在,我不說它不存在。但是,先生,這個我不僅僅如此就達到最高的現法涅槃。為什麼?因為其中對樂的注意被認為是粗糙的。先生,當這個我舍離樂...乃至...進入並安住于第四禪時,這個我就達到了最高的現法涅槃。"有人這樣為有情宣說最高的現法涅槃。這些是五種現法涅槃論。 五。 六種的說明 (1)六諍根
-
Tattha katamāni cha vivādamūlāni? Kodho, makkho, issā, sāṭheyyaṃ, pāpicchatā, sandiṭṭhiparāmāsitā – imāni cha vivādamūlāni.
(2) Cha chandarāgā
Tattha katame cha chandarāgā? Chandarāgā gehasitā dhammā. Manāpiyesu rūpesu gehasito rāgo sārāgo cittassa sārāgo, manāpiyesu saddesu…pe… manāpiyesu gandhesu…pe… manāpiyesu rasesu…pe… manāpiyesu phoṭṭhabbesu…pe… manāpiyesu dhammesu gehasito rāgo sārāgo cittassa sārāgo – ime cha chandarāgā.
(3) Cha virodhavatthūni
Tattha katamāni cha virodhavatthūni? Amanāpiyesu rūpesu cittassa āghāto paṭighāto caṇḍikkaṃ asuropo anattamanatā cittassa, amanāpiyesu saddesu…pe… amanāpiyesu gandhesu…pe… amanāpiyesu rasesu…pe… amanāpiyesu phoṭṭhabbesu…pe… amanāpiyesu dhammesu cittassa āghāto paṭighāto caṇḍikkaṃ asuropo anattamanatā cittassa – imāni cha virodhavatthūni.
(4) Cha taṇhākāyā
Tattha katame cha taṇhākāyā? Rūpataṇhā, saddataṇhā, gandhataṇhā, rasataṇhā, phoṭṭhabbataṇhā, dhammataṇhā – ime cha taṇhākāyā.
(5) Cha agāravā
- Tattha katame cha agāravā? Satthari agāravo viharati appatisso, dhamme agāravo viharati appatisso, saṅghe agāravo viharati appatisso, sikkhāya agāravo viharati appatisso, appamāde agāravo viharati appatisso, paṭisanthāre agāravo viharati appatisso – ime cha agāravā.
(6) Cha parihāniyā dhammā
Tattha katame cha parihāniyā dhammā? Kammārāmatā, bhassārāmatā, niddārāmatā, saṅgaṇikārāmatā, saṃsaggārāmatā, papañcārāmatā – ime cha parihāniyā dhammā.
(7) Aparepi cha parihāniyā dhammā
- Tattha katame aparepi cha parihāniyā dhammā? Kammārāmatā, bhassārāmatā, niddārāmatā, saṅgaṇikārāmatā, dovacassatā, pāpamittatā – ime cha parihāniyā dhammā.
(8) Cha somanassupavicārā
Tattha katame cha somanassupavicārā? Cakkhunā rūpaṃ disvā somanassaṭṭhāniyaṃ rūpaṃ upavicarati, sotena saddaṃ sutvā…pe… ghānena gandhaṃ ghāyitvā…pe… jivhāya rasaṃ sāyitvā…pe… kāyena phoṭṭhabbaṃ phusitvā…pe… manasā dhammaṃ viññāya somanassaṭṭhāniyaṃ dhammaṃ upavicarati – ime cha somanassupavicārā.
(9) Cha domanassupavicārā
Tattha katame cha domanassupavicārā? Cakkhunā rūpaṃ disvā domanassaṭṭhāniyaṃ rūpaṃ upavicarati, sotena saddaṃ sutvā…pe… ghānena gandhaṃ ghāyitvā…pe… jivhāya rasaṃ sāyitvā …pe… kāyena phoṭṭhabbaṃ phusitvā…pe… manasā dhammaṃ viññāya domanassaṭṭhāniyaṃ dhammaṃ upavicarati – ime cha domanassupavicārā.
(10) Cha upekkhupavicārā
Tattha katame cha upekkhupavicārā? Cakkhunā rūpaṃ disvā upekkhāṭṭhāniyaṃ rūpaṃ upavicarati, sotena saddaṃ sutvā…pe… ghānena gandhaṃ ghāyitvā…pe… jivhāya rasaṃ sāyitvā…pe… kāyena phoṭṭhabbaṃ phusitvā…pe… manasā dhammaṃ viññāya upekkhāṭṭhāniyaṃ dhammaṃ upavicarati – ime cha upekkhupavicārā.
(11) Cha gehasitāni somanassāni
- 其中,什麼是六種爭論根源?嗔恚、嫉妒、羨慕、惡意、邪見、對見的執著 - 這些是六種爭論根源。 (2)六種欲樂 其中,什麼是六種欲樂?對可愛的色法的欲樂。對可愛的色法的欲樂是心的欲樂,對可愛的聲法…乃至…對可愛的香法…乃至…對可愛的味法…乃至…對可愛的觸法…乃至…對可愛的法的欲樂是心的欲樂 - 這些是六種欲樂。 (3)六種對立法 其中,什麼是六種對立法?對不可愛的色法的心的牴觸、反擊、憤怒、非人、無我心 - 對不可愛的聲法…乃至…對不可愛的香法…乃至…對不可愛的味法…乃至…對不可愛的觸法…乃至…對不可愛的法的心的牴觸、反擊、憤怒、非人、無我心 - 這些是六種對立法。 (4)六種渴望 其中,什麼是六種渴望?色渴望、聲渴望、香渴望、味渴望、觸渴望、法渴望 - 這些是六種渴望。 (5)六種無家者
- 其中,什麼是六種無家者?在師處無家而住、在法中無家而住、在僧中無家而住、在學處中無家而住、在不放逸中無家而住、在交際中無家而住 - 這些是六種無家者。 (6)六種損失法 其中,什麼是六種損失法?對行為的貪戀、對言語的貪戀、對睡眠的貪戀、對聚會的貪戀、對交往的貪戀、對言辭的貪戀 - 這些是六種損失法。 (7)另六種損失法
-
其中,什麼是另六種損失法?對行為的貪戀、對言語的貪戀、對睡眠的貪戀、對聚會的貪戀、對說話的貪戀、對惡友的貪戀 - 這些是六種損失法。 (8)六種快樂思維 其中,什麼是六種快樂思維?用眼睛見到色法時,快樂的心思維色法,耳朵聽到聲法時…乃至…鼻子嗅到香法時…乃至…舌頭嚐到味法時…乃至…身體觸到觸法時…乃至…心識到法時,快樂的心思維法 - 這些是六種快樂思維。 (9)六種痛苦思維 其中,什麼是六種痛苦思維?用眼睛見到色法時,痛苦的心思維色法,耳朵聽到聲法時…乃至…鼻子嗅到香法時…乃至…舌頭嚐到味法時…乃至…身體觸到觸法時…乃至…心識到法時,痛苦的心思維法 - 這些是六種痛苦思維。 (10)六種平等思維 其中,什麼是六種平等思維?用眼睛見到色法時,平等的心思維色法,耳朵聽到聲法時…乃至…鼻子嗅到香法時…乃至…舌頭嚐到味法時…乃至…身體觸到觸法時…乃至…心識到法時,平等的心思維法 - 這些是六種平等思維。 (11)六種可愛的快樂
-
Tattha katamāni cha gehasitāni somanassāni? Manāpiyesu rūpesu gehasitaṃ cetasikaṃ sātaṃ cetasikaṃ sukhaṃ cetosamphassajaṃ sātaṃ sukhaṃ vedayitaṃ cetosamphassajā sātā sukhā vedanā, manāpiyesu saddesu…pe… manāpiyesu gandhesu…pe… manāpiyesu rasesu…pe… manāpiyesu phoṭṭhabbesu…pe… manāpiyesu dhammesu gehasitaṃ cetasikaṃ sātaṃ cetasikaṃ sukhaṃ cetosamphassajaṃ sātaṃ sukhaṃ vedayitaṃ cetosamphassajā sātā sukhā vedanā – imāni cha gehasitāni somanassāni.
(12) Cha gehasitāni domanassāni
Tattha katamāni cha gehasitāni domanassāni? Amanāpiyesu rūpesu gehasitaṃ cetasikaṃ asātaṃ cetasikaṃ dukkhaṃ cetosamphassajaṃ asātaṃ dukkhaṃ vedayitaṃ cetosamphassajā asātā dukkhā vedanā, amanāpiyesu saddesu…pe… amanāpiyesu gandhesu…pe… amanāpiyesu rasesu…pe… amanāpiyesu phoṭṭhabbesu…pe… amanāpiyesu dhammesu gehasitaṃ cetasikaṃ asātaṃ cetasikaṃ dukkhaṃ cetosamphassajaṃ asātaṃ dukkhaṃ vedayitaṃ cetosamphassajā asātā dukkhā vedanā – imāni cha gehasitāni domanassāni.
(13) Cha gehasitā upekkhā
Tattha katamā cha gehasitā upekkhā? Upekkhāṭṭhāniyesu rūpesu gehasitaṃ cetasikaṃ neva sātaṃ nāsātaṃ cetosamphassajaṃ adukkhamasukhaṃ vedayitaṃ cetosamphassajā adukkhamasukhā vedanā, upekkhāṭṭhāniyesu saddesu…pe… upekkhāṭṭhāniyesu gandhesu…pe… upekkhāṭṭhāniyesu rasesu…pe… upekkhāṭṭhāniyesu phoṭṭhabbesu…pe… upekkhāṭṭhāniyesu dhammesu gehasitaṃ cetasikaṃ neva sātaṃ nāsātaṃ cetosamphassajaṃ adukkhamasukhaṃ vedayitaṃ cetosamphassajā adukkhamasukhā vedanā – imā cha gehasitā upekkhā.
(14) Cha diṭṭhiyo
- Tattha katamā cha diṭṭhiyo? 『『Atthi me attā』』ti vā assa saccato thetato diṭṭhi uppajjati, 『『natthi me attā』』ti vā assa saccato thetato diṭṭhi uppajjati, 『『attanā vā attānaṃ sañjānāmī』』ti vā assa saccato thetato diṭṭhi uppajjati, 『『attanā vā anattānaṃ sañjānāmī』』ti vā assa saccato thetato diṭṭhi uppajjati, 『『anattanā vā attānaṃ sañjānāmī』』ti vā assa saccato thetato diṭṭhi uppajjati; atha vā panassa evaṃdiṭṭhi hoti – 『『so me ayaṃ attā vado vedeyyo tatra tatra dīgharattaṃ kalyāṇapāpakānaṃ kammānaṃ vipākaṃ paccanubhoti. Na so jāto nāhosi, na so jāto na bhavissati, nicco dhuvo sassato avipariṇāmadhammo』』ti vā panassa saccato thetato diṭṭhi uppajjati. Imā cha diṭṭhiyo.
Chakkaṃ.
- Sattakaniddeso
(1) Sattānusayā
- Tattha katame sattānusayā? Kāmarāgānusayo, paṭighānusayo, mānānusayo, diṭṭhānusayo, vicikicchānusayo, bhavarāgānusayo, avijjānusayo – ime satta anusayā.
(2) Satta saṃyojanāni
Tattha katamāni satta saṃyojanāni? Kāmarāgasaṃyojanaṃ, paṭighasaṃyojanaṃ, mānasaṃyojanaṃ, diṭṭhisaṃyojanaṃ, vicikicchāsaṃyojanaṃ, bhavarāgasaṃyojanaṃ, avijjāsaṃyojanaṃ – imāni satta saṃyojanāni.
(3) Satta pariyuṭṭhānāni
Tattha katamāni satta pariyuṭṭhānāni? Kāmarāgapariyuṭṭhānaṃ, paṭighapariyuṭṭhānaṃ, mānapariyuṭṭhānaṃ, diṭṭhipariyuṭṭhānaṃ, vicikicchāpariyuṭṭhānaṃ, bhavarāgapariyuṭṭhānaṃ, avijjāpariyuṭṭhānaṃ – imāni satta pariyuṭṭhānāni.
(4) Satta asaddhammā
- 其中,什麼是六種可愛的快樂?對可愛的色法的可愛的心理愉悅、心理快樂、心觸所生的愉悅快樂感受、心觸所生的愉悅快樂受,對可愛的聲法…乃至…對可愛的香法…乃至…對可愛的味法…乃至…對可愛的觸法…乃至…對可愛的法的可愛的心理愉悅、心理快樂、心觸所生的愉悅快樂感受、心觸所生的愉悅快樂受 - 這些是六種可愛的快樂。 (12)六種可愛的痛苦 其中,什麼是六種可愛的痛苦?對不可愛的色法的可愛的心理不愉悅、心理痛苦、心觸所生的不愉悅痛苦感受、心觸所生的不愉悅痛苦受,對不可愛的聲法…乃至…對不可愛的香法…乃至…對不可愛的味法…乃至…對不可愛的觸法…乃至…對不可愛的法的可愛的心理不愉悅、心理痛苦、心觸所生的不愉悅痛苦感受、心觸所生的不愉悅痛苦受 - 這些是六種可愛的痛苦。 (13)六種可愛的舍 其中,什麼是六種可愛的舍?對舍處的色法的可愛的心理非愉悅非不愉悅、心觸所生的不苦不樂感受、心觸所生的不苦不樂受,對舍處的聲法…乃至…對舍處的香法…乃至…對舍處的味法…乃至…對舍處的觸法…乃至…對舍處的法的可愛的心理非愉悅非不愉悅、心觸所生的不苦不樂感受、心觸所生的不苦不樂受 - 這些是六種可愛的舍。 (14)六種見
- 其中,什麼是六種見?"我有我"的見解生起,"我無我"的見解生起,"我以我知我"的見解生起,"我以我知非我"的見解生起,"我以非我知我"的見解生起;或者他有這樣的見解:"這是我的我,能說能感受,在此處彼處長時間感受善惡業的果報。它不生不滅,常恒、堅固、永恒、不變易法"的見解生起。這些是六種見。 六。 七種的說明 (1)七隨眠
-
其中,什麼是七隨眠?欲貪隨眠、嗔恚隨眠、慢隨眠、見隨眠、疑隨眠、有貪隨眠、無明隨眠 - 這些是七隨眠。 (2)七結 其中,什麼是七結?欲貪結、嗔恚結、慢結、見結、疑結、有貪結、無明結 - 這些是七結。 (3)七纏 其中,什麼是七纏?欲貪纏、嗔恚纏、慢纏、見纏、疑纏、有貪纏、無明纏 - 這些是七纏。 (4)七不正法
-
Tattha katame satta asaddhammā? Assaddho hoti, ahiriko hoti, anottappī hoti, appassuto hoti, kusīto hoti, muṭṭhassatī hoti, duppañño hoti – ime satta asaddhammā.
(5) Satta duccaritāni
Tattha katamāni satta duccaritāni? Pāṇātipāto, adinnādānaṃ, kāmesumicchācāro, musāvādo, pisuṇā vācā, pharusā vācā, samphappalāpo – imāni satta duccaritāni.
(6) Satta mānā
Tattha katame satta mānā? Māno, atimāno, mānātimāno, omāno, adhimāno, asmimāno, micchāmāno – ime satta mānā.
(7) Satta diṭṭhiyo
-
其中,什麼是七種不善法?不信、無羞恥、無愧疚、少聞、懶惰、迷失、無智 - 這些是七種不善法。 (5)七種惡行 其中,什麼是七種惡行?殺生、偷盜、淫亂、妄語、惡口、粗口、無益閑談 - 這些是七種惡行。 (6)七種傲慢 其中,什麼是七種傲慢?傲慢、過傲、過於傲慢、輕視、執著自我、我執、邪見 - 這些是七種傲慢。 (7)七種見
-
(Ka) tattha katamā satta diṭṭhiyo? Idhekacco samaṇo vā brāhmaṇo vā evaṃvādī hoti evaṃdiṭṭhi – 『『yato kho, bho, ayaṃ attā rūpī cātumahābhūtiko [cātummahābhūtiko (sī. syā.)] mātāpettikasambhavo kāyassa bhedā ucchijjati vinassati na hoti paraṃ maraṇā, ettāvatā kho bho, ayaṃ attā sammā samucchinno hotī』』ti. Ittheke sato sattassa ucchedaṃ vināsaṃ vibhavaṃ paññapenti.
(Kha) tamañño evamāha – 『『atthi kho, bho, eso attā yaṃ tvaṃ vadesi. 『Neso natthī』ti vadāmi. No ca kho, bho, ayaṃ attā ettāvatā sammā samucchinno hoti. Atthi kho bho añño attā dibbo rūpī kāmāvacaro kabaḷīkārabhakkho. Taṃ tvaṃ na jānāsi na passasi. Tamahaṃ jānāmi passāmi. So kho, bho, attā yato kāyassa bhedā ucchijjati vinassati na hoti paraṃ maraṇā, ettāvatā kho, bho, ayaṃ attā sammāsamucchinno hotī』』ti. Ittheke sato sattassa ucchedaṃ vināsaṃ vibhavaṃ paññapenti.
(Ga) tamañño evamāha – 『『atthi kho, bho, eso attā yaṃ tvaṃ vadesi. 『Neso natthī』ti vadāmi. No ca kho, bho, ayaṃ attā ettāvatā sammā samucchinno hoti. Atthi kho, bho, añño attā dibbo rūpī manomayo sabbaṅgapaccaṅgī ahīnindriyo. Taṃ tvaṃ na jānāsi na passasi. Tamahaṃ jānāmi passāmi. So kho, bho, attā yato kāyassa bhedā ucchijjati vinassati na hoti paraṃ maraṇā, ettāvatā kho, bho, ayaṃ attā sammā samucchinno hotī』』ti. Ittheke sato sattassa ucchedaṃ vināsaṃ vibhavaṃ paññapenti.
(Gha) tamañño evamāha – 『『atthi kho, bho, eso attā yaṃ tvaṃ vadesi. 『Neso natthī』ti vadāmi. No ca kho, bho, ayaṃ attā ettāvatā sammā samucchinno hoti. Atthi kho, bho, añño attā sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā ananto ākāsoti ākāsānañcāyatanūpago. Taṃ tvaṃ na jānāsi na passasi. Tamahaṃ jānāmi passāmi. So kho, bho, attā yato kāyassa bhedā ucchijjati vinassati na hoti paraṃ maraṇā, ettāvatā kho, bho, ayaṃ attā sammā samucchinno hotī』』ti. Ittheke sato sattassa ucchedaṃ vināsaṃ vibhavaṃ paññapenti.
(Ṅa) tamañño evamāha – 『『atthi kho, bho, eso attā yaṃ tvaṃ vadesi. 『Neso natthī』ti vadāmi. No ca kho, bho, ayaṃ attā ettāvatā sammā samucchinno hoti. Atthi kho, bho, añño attā sabbaso ākāsānañcāyatanaṃ samatikkamma anantaṃ viññāṇanti viññāṇañcāyatanūpago. Taṃ tvaṃ na jānāsi na passasi. Tamahaṃ jānāmi passāmi. So kho, bho, attā yato kāyassa bhedā ucchijjati vinassati na hoti paraṃ maraṇā, ettāvatā kho, bho, ayaṃ attā sammā samucchinno hotī』』ti. Ittheke sato sattassa ucchedaṃ vināsaṃ vibhavaṃ paññapenti.
(Ca) tamañño evamāha – 『『atthi kho, bho, eso attā yaṃ tvaṃ vadesi. 『Neso natthī』ti vadāmi. No ca kho, bho, ayaṃ attā ettāvatā sammā samucchinno hoti. Atthi kho, bho, añño attā sabbaso viññāṇañcāyatanaṃ samatikkamma natthi kiñcīti ākiñcaññāyatanūpago. Taṃ tvaṃ na jānāsi na passasi. Tamahaṃ jānāmi passāmi. So kho, bho, attā yato kāyassa bhedā ucchijjati vinassati na hoti paraṃ maraṇā, ettāvatā kho, bho, ayaṃ attā sammā samucchinno hotī』』ti. Ittheke sato sattassa ucchedaṃ vināsaṃ vibhavaṃ paññapenti.
- (甲)其中,什麼是七種見?這裡,某些沙門或婆羅門持這樣的見解:"先生,當這個我有色、由四大種組成、父母所生,身壞命終時斷滅、消失、不存在於死後,這時這個我就完全斷滅了。"有人這樣為有情宣說斷滅、毀滅、不存在。 (乙)另一人這樣說:"先生,你所說的這個我確實存在,我不說它不存在。但是,先生,這個我不僅僅如此就完全斷滅。還有另一個我,是天界的、有色的、欲界的、食段食的。你不知道也不見到它,我知道也見到它。先生,當那個我身壞命終時斷滅、消失、不存在於死後,這時這個我就完全斷滅了。"有人這樣為有情宣說斷滅、毀滅、不存在。 (丙)另一人這樣說:"先生,你所說的這個我確實存在,我不說它不存在。但是,先生,這個我不僅僅如此就完全斷滅。還有另一個我,是天界的、有色的、意所成的、諸根具足的。你不知道也不見到它,我知道也見到它。先生,當那個我身壞命終時斷滅、消失、不存在於死後,這時這個我就完全斷滅了。"有人這樣為有情宣說斷滅、毀滅、不存在。 (丁)另一人這樣說:"先生,你所說的這個我確實存在,我不說它不存在。但是,先生,這個我不僅僅如此就完全斷滅。還有另一個我,完全超越色想,滅除有對想,不作意種種想,認為'空間是無邊的',達到空無邊處。你不知道也不見到它,我知道也見到它。先生,當那個我身壞命終時斷滅、消失、不存在於死後,這時這個我就完全斷滅了。"有人這樣為有情宣說斷滅、毀滅、不存在。 (戊)另一人這樣說:"先生,你所說的這個我確實存在,我不說它不存在。但是,先生,這個我不僅僅如此就完全斷滅。還有另一個我,完全超越空無邊處,認為'識是無邊的',達到識無邊處。你不知道也不見到它,我知道也見到它。先生,當那個我身壞命終時斷滅、消失、不存在於死後,這時這個我就完全斷滅了。"有人這樣為有情宣說斷滅、毀滅、不存在。 (己)另一人這樣說:"先生,你所說的這個我確實存在,我不說它不存在。但是,先生,這個我不僅僅如此就完全斷滅。還有另一個我,完全超越識無邊處,認為'無所有',達到無所有處。你不知道也不見到它,我知道也見到它。先生,當那個我身壞命終時斷滅、消失、不存在於死後,這時這個我就完全斷滅了。"有人這樣為有情宣說斷滅、毀滅、不存在。
(Cha) tamañño evamāha – 『『atthi kho pana eso attā yaṃ tvaṃ vadesi. 『Neso natthī』ti vadāmi. No ca kho, bho, ayaṃ attā ettāvatā sammā samucchinno hoti. Atthi kho, bho, añño attā sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanūpago. Taṃ tvaṃ na jānāsi na passasi. Tamahaṃ jānāmi passāmi. So kho, bho, attā yato kāyassa bhedā ucchijjati vinassati na hoti paraṃ maraṇā, ettāvatā kho, bho, ayaṃ attā sammā samucchinno hotī』』ti. Ittheke sato sattassa ucchedaṃ vināsaṃ vibhavaṃ paññapenti. Imā satta diṭṭhiyo.
Sattakaṃ.
- Aṭṭhakaniddeso
(1) Aṭṭha kilesavatthūni
- Tattha katamāni aṭṭha kilesavatthūni? Lobho, doso, moho, māno, diṭṭhi, vicikicchā, thinaṃ, uddhaccaṃ – imāni aṭṭha kilesavatthūni.
(2) Aṭṭha kusītavatthūni
(丙)另一人這樣說:「先生,你所說的這個我確實存在,我不說它不存在。但是,先生,這個我不僅僅如此就完全斷滅。還有另一個我,完全超越無所有處,到達非想非非想處。你不知道也不見到它,我知道也見到它。先生,當那個我身壞命終時斷滅、消失、不存在於死後,這時這個我就完全斷滅了。」有人這樣為有情宣說斷滅、毀滅、不存在。這些是七種見。 七。 八種煩惱的說明 (1)八種煩惱的對象 952. 其中,什麼是八種煩惱的對象?貪慾、嗔恚、愚癡、傲慢、見解、疑惑、懶惰、激動 - 這些是八種煩惱的對象。 (2)八種懶惰的對象
- Tattha katamāni aṭṭha kusītavatthūni?
(Ka) idha bhikkhunā kammaṃ kātabbaṃ hoti. Tassa evaṃ hoti – 『『kammaṃ kho me kātabbaṃ bhavissati. Kammaṃ kho pana me karontassa kāyo kilamissati. Handāhaṃ nipajjāmī』』ti. So nipajjati; na vīriyaṃ ārabhati appattassa pattiyā, anadhigatassa adhigamāya, asacchikatassa sacchikiriyāya. Idaṃ paṭhamaṃ kusītavatthu.
(Kha) puna caparaṃ bhikkhunā kammaṃ kataṃ hoti. Tassa evaṃ hoti – 『『ahaṃ kho kammaṃ akāsiṃ. Kammaṃ kho pana me karontassa kāyo kilanto. Handāhaṃ nipajjāmī』』ti. So nipajjati; na vīriyaṃ ārabhati appattassa pattiyā, anadhigatassa adhigamāya, asacchikatassa sacchikiriyāya. Idaṃ dutiyaṃ kusītavatthu.
(Ga) puna caparaṃ bhikkhunā maggo gantabbo hoti. Tassa evaṃ hoti – 『『maggo kho me gantabbo bhavissati. Maggaṃ kho pana me gacchantassa kāyo kilamissati. Handāhaṃ nipajjāmī』』ti. So nipajjati; na vīriyaṃ ārabhati appattassa pattiyā, anadhigatassa adhigamāya, asacchikatassa sacchikiriyāya. Idaṃ tatiyaṃ kusītavatthu.
(Gha) puna caparaṃ bhikkhunā maggo gato hoti. Tassa evaṃ hoti – 『『ahaṃ kho maggaṃ agamāsiṃ. Maggaṃ kho pana me gacchantassa kāyo kilanto. Handāhaṃ nipajjāmī』』ti. So nipajjati ; na vīriyaṃ ārabhati appattassa pattiyā, anadhigatassa adhigamāya, asacchikatassa sacchikiriyāya. Idaṃ catutthaṃ kusītavatthu.
(Ṅa) puna caparaṃ bhikkhu gāmaṃ vā nigamaṃ vā piṇḍāya caranto na labhati lūkhassa vā paṇītassa vā bhojanassa yāvadatthaṃ pāripūriṃ. Tassa evaṃ hoti – 『『ahaṃ kho gāmaṃ vā nigamaṃ vā piṇḍāya caranto nālatthaṃ lūkhassa vā paṇītassa vā bhojanassa yāvadatthaṃ pāripūriṃ. Tassa me kāyo kilanto akammañño. Handāhaṃ nipajjāmī』』ti. So nipajjati; na vīriyaṃ ārabhati appattassa pattiyā, anadhigatassa adhigamāya, asacchikatassa sacchikiriyāya. Idaṃ pañcamaṃ kusītavatthu.
(Ca) puna caparaṃ bhikkhu gāmaṃ vā nigamaṃ vā piṇḍāya caranto labhati lūkhassa vā paṇītassa vā bhojanassa yāvadatthaṃ pāripūriṃ. Tassa evaṃ hoti – 『『ahaṃ kho gāmaṃ vā nigamaṃ vā piṇḍāya caranto alatthaṃ lūkhassa vā paṇītassa vā bhojanassa yāvadatthaṃ pāripūriṃ. Tassa me kāyo kilanto akammañño māsācitaṃ maññe. Handāhaṃ nipajjāmī』』ti. So nipajjati; na vīriyaṃ ārabhati appattassa pattiyā, anadhigatassa adhigamāya, asacchikatassa sacchikiriyāya. Idaṃ chaṭṭhaṃ kusītavatthu.
(Cha) puna caparaṃ bhikkhuno uppanno hoti appamattako ābādho. Tassa evaṃ hoti – 『『uppanno kho me ayaṃ appamattako ābādho. Atthi kappo nipajjituṃ . Handāhaṃ nipajjāmī』』ti. So nipajjati; na vīriyaṃ ārabhati appattassa pattiyā, anadhigatassa adhigamāya, asacchikatassa sacchikiriyāya. Idaṃ sattamaṃ kusītavatthu.
(Ja) puna caparaṃ bhikkhu gilānā vuṭṭhito [gilānavuṭṭhito (saddanībhi) a. ni. 6.16 pāḷiyā ṭīkā passitabbā] hoti aciravuṭṭhito gelaññā. Tassa evaṃ hoti – 『『ahaṃ kho gilānā vuṭṭhito aciravuṭṭhito gelaññā. Tassa me kāyo dubbalo akammañño. Handāhaṃ nipajjāmī』』ti. So nipajjati; na vīriyaṃ ārabhati appattassa pattiyā, anadhigatassa adhigamāya, asacchikatassa sacchikiriyāya. Idaṃ aṭṭhamaṃ kusītavatthu. Imāni aṭṭha kusītavatthūni.
(3) Aṭṭhasu lokadhammesu cittassa paṭighāto
-
其中,什麼是八種懶惰的對象? (甲)這裡,比丘有工作要做。他這樣想:"我將要做工作。但做工作時我的身體會疲勞。那麼我躺下吧。"他就躺下;不為未得而求得,不為未證而證得,不為未實現而實現而精進。這是第一種懶惰的對象。 (乙)再者,比丘已經做了工作。他這樣想:"我做了工作。做工作時我的身體疲勞了。那麼我躺下吧。"他就躺下;不為未得而求得,不為未證而證得,不為未實現而實現而精進。這是第二種懶惰的對象。 (丙)再者,比丘要走路。他這樣想:"我將要走路。但走路時我的身體會疲勞。那麼我躺下吧。"他就躺下;不為未得而求得,不為未證而證得,不為未實現而實現而精進。這是第三種懶惰的對象。 (丁)再者,比丘已經走了路。他這樣想:"我走了路。走路時我的身體疲勞了。那麼我躺下吧。"他就躺下;不為未得而求得,不為未證而證得,不為未實現而實現而精進。這是第四種懶惰的對象。 (戊)再者,比丘在村鎮中乞食,沒有得到足夠的粗食或精食。他這樣想:"我在村鎮中乞食,沒有得到足夠的粗食或精食。我的身體疲勞無力。那麼我躺下吧。"他就躺下;不為未得而求得,不為未證而證得,不為未實現而實現而精進。這是第五種懶惰的對象。 (己)再者,比丘在村鎮中乞食,得到足夠的粗食或精食。他這樣想:"我在村鎮中乞食,得到足夠的粗食或精食。我的身體疲勞無力,好像吃了一個月似的。那麼我躺下吧。"他就躺下;不為未得而求得,不為未證而證得,不為未實現而實現而精進。這是第六種懶惰的對象。 (庚)再者,比丘生了一點小病。他這樣想:"我生了這點小病。有理由躺下。那麼我躺下吧。"他就躺下;不為未得而求得,不為未證而證得,不為未實現而實現而精進。這是第七種懶惰的對象。 (辛)再者,比丘剛從病中康復。他這樣想:"我剛從病中康復。我的身體虛弱無力。那麼我躺下吧。"他就躺下;不為未得而求得,不為未證而證得,不為未實現而實現而精進。這是第八種懶惰的對象。這些是八種懶惰的對象。 (3)對八種世間法的心的牴觸
-
Tattha katamesu aṭṭhasu lokadhammesu cittassa paṭighāto? Lābhe sārāgo, alābhe paṭivirodho, yase sārāgo, ayase paṭivirodho, pasaṃsāya sārāgo, nindāya paṭivirodho, sukhe sārāgo, dukkhe paṭivirodho – imesu aṭṭhasu lokadhammesu cittassa paṭighāto.
(4) Aṭṭhaanariyavohārā
- Tattha katame aṭṭha anariyavohārā? Adiṭṭhe diṭṭhavāditā, assute sutavāditā, amute mutavāditā, aviññāte viññātavāditā, diṭṭhe adiṭṭhavāditā, sute assutavāditā, mute amutavāditā, viññāte aviññātavāditā – ime aṭṭha anariyavohārā.
(5) Aṭṭha micchattā
- Tattha katame aṭṭha micchattā? Micchādiṭṭhi, micchāsaṅkappo, micchāvācā, micchākammanto, micchāājīvo, micchāvāyāmo, micchāsati, micchāsamādhi – ime aṭṭha micchattā.
(6) Aṭṭha purisadosā
- Tattha katame aṭṭha purisadosā? (Ka) idha bhikkhū bhikkhuṃ āpattiyā codenti. So bhikkhu bhikkhūhi āpattiyā codiyamāno [codiyamāno (sī. syā.) a. ni. 8.14] 『『na sarāmi na sarāmī』』ti assatiyāva nibbeṭheti. Ayaṃ paṭhamo purisadoso.
(Kha) puna caparaṃ bhikkhū bhikkhuṃ āpattiyā codenti. So bhikkhu bhikkhūhi āpattiyā codiyamāno codakaṃyeva paṭippharati – 『『kiṃ nu kho tuyhaṃ bālassa abyattassa bhaṇitena! Tvampi nāma maṃ bhaṇitabbaṃ maññasī』』ti! Ayaṃ dutiyo purisadoso.
(Ga) puna caparaṃ bhikkhū bhikkhuṃ āpattiyā codenti. So bhikkhu bhikkhūhi āpattiyā codiyamāno codakaṃyeva [codakasseva (syā.) a. ni. 8.14] paccāropeti – 『『tvampi khosi itthannāmaṃ āpattiṃ āpanno. Tvaṃ tāva paṭhamaṃ paṭikarohī』』ti. Ayaṃ tatiyo purisadoso.
(Gha) puna caparaṃ bhikkhū bhikkhuṃ āpattiyā codenti. So bhikkhu bhikkhūhi āpattiyā codiyamāno aññenāññaṃ paṭicarati, bahiddhā kathaṃ apanāmeti, kopañca dosañca appaccayañca pātukaroti. Ayaṃ catuttho purisadoso.
(Ṅa) puna caparaṃ bhikkhū bhikkhuṃ āpattiyā codenti. So bhikkhu bhikkhūhi āpattiyā codiyamāno saṅghamajjhe bāhāvikkhepakaṃ bhaṇati. Ayaṃ pañcamo purisadoso.
(Ca) puna caparaṃ bhikkhū bhikkhuṃ āpattiyā codenti. So bhikkhu bhikkhūhi āpattiyā codiyamāno anādiyitvā saṅghaṃ, anādiyitvā codakaṃ, sāpattikova [āpattikova (ka.) a. ni. 8.14] yenakāmaṃ pakkamati. Ayaṃ chaṭṭho purisadoso.
(Cha) puna caparaṃ bhikkhū bhikkhuṃ āpattiyā codenti. So bhikkhu bhikkhūhi āpattiyā codiyamāno 『『nevāhaṃ āpannomhi, na panāhaṃ anāpannomhī』』ti tuṇhībhūto saṅghaṃ viheseti. Ayaṃ sattamo purisadoso.
(Ja) puna caparaṃ bhikkhū bhikkhuṃ āpattiyā codenti. So bhikkhu bhikkhūhi āpattiyā codiyamāno evamāha – 『『kiṃ nu kho tumhe āyasmanto atibāḷhaṃ mayi byāvaṭā. Idānāhaṃ sikkhaṃ paccakkhāya hīnāyāvattissāmī』』ti. So sikkhaṃ paccakkhāya hīnāyāvattitvā evamāha – 『『idāni kho tumhe āyasmanto attamanā hothā』』ti. Ayaṃ aṭṭhamo purisadoso. Ime aṭṭha purisadosā.
(7) Aṭṭha asaññīvādā
- 其中,對哪八種世間法的心的牴觸?對得到的貪著,對失去的牴觸,對名聲的貪著,對無名的牴觸,對稱讚的貪著,對責備的牴觸,對快樂的貪著,對痛苦的牴觸 - 這些是對八種世間法的心的牴觸。 (4)八種非聖者的言說
- 其中,什麼是八種非聖者的言說?未見言見,未聞言聞,未覺言覺,未知言知,見言未見,聞言未聞,覺言未覺,知言未知 - 這些是八種非聖者的言說。 (5)八種邪性
- 其中,什麼是八種邪性?邪見、邪思維、邪語、邪業、邪命、邪精進、邪念、邪定 - 這些是八種邪性。 (6)八種人的過失
-
其中,什麼是八種人的過失?(甲)這裡,比丘們指責一位比丘犯戒。那位比丘被比丘們指責犯戒時,以"不記得,不記得"來否認。這是第一種人的過失。 (乙)再者,比丘們指責一位比丘犯戒。那位比丘被比丘們指責犯戒時,反而責罵指責者說:"你這個愚蠢無知的人說什麼!你也認為可以對我說話嗎?"這是第二種人的過失。 (丙)再者,比丘們指責一位比丘犯戒。那位比丘被比丘們指責犯戒時,反而指責指責者說:"你也犯了某某戒。你先懺悔吧。"這是第三種人的過失。 (丁)再者,比丘們指責一位比丘犯戒。那位比丘被比丘們指責犯戒時,以此事迴避彼事,轉移話題到外面去,表現出憤怒、憎恨和不滿。這是第四種人的過失。 (戊)再者,比丘們指責一位比丘犯戒。那位比丘被比丘們指責犯戒時,在僧團中間揮舞手臂說話。這是第五種人的過失。 (己)再者,比丘們指責一位比丘犯戒。那位比丘被比丘們指責犯戒時,不理會僧團,不理會指責者,帶著罪過隨意離去。這是第六種人的過失。 (庚)再者,比丘們指責一位比丘犯戒。那位比丘被比丘們指責犯戒時,說"我既沒有犯戒,也沒有不犯戒",保持沉默使僧團煩惱。這是第七種人的過失。 (辛)再者,比丘們指責一位比丘犯戒。那位比丘被比丘們指責犯戒時,這樣說:"你們尊者們為什麼對我如此關心?現在我要舍戒還俗了。"他舍戒還俗后又說:"現在你們尊者們滿意了吧。"這是第八種人的過失。這些是八種人的過失。 (7)八種無想論
-
Tattha katame aṭṭha asaññīvādā? 『『Rūpī attā hoti arogo paraṃ maraṇā』』ti – asaññīti naṃ paññapenti; arūpī attā…pe… rūpī ca arūpī ca…pe… nevarūpīnārūpī…pe… 『『antavā attā hoti arogo paraṃ maraṇā』』ti – asaññīti naṃ paññapenti; 『『anantavā attā hoti arogo paraṃ maraṇā』』ti – asaññīti naṃ paññapenti; 『『antavā ca anantavā ca attā hoti arogo paraṃ maraṇā』』ti – asaññīti naṃ paññapenti; 『『nevantavā nānantavā attā hoti arogo paraṃ maraṇā』』ti – asaññīti naṃ paññapenti. Ime aṭṭha asaññīvādā.
(8) Aṭṭha nevasaññīnāsaññīvādā
- Tattha katame aṭṭha nevasaññīnāsaññīvādā? 『『Rūpī attā hoti arogo paraṃ maraṇā』』ti – nevasaññīnāsaññīti naṃ paññapenti; 『『arūpī attā hoti arogo paraṃ maraṇā』』ti – nevasaññīnāsaññīti naṃ paññapenti; 『『rūpī ca arūpī ca attā hoti arogo paraṃ maraṇā』』ti – nevasaññīnāsaññīti naṃ paññapenti; 『『nevarūpīnārūpī attā hoti arogo paraṃ maraṇā』』ti – nevasaññīnāsaññīti naṃ paññapenti; 『『antavā attā hoti arogo paraṃ maraṇā』』ti – nevasaññīnāsaññīti naṃ paññapenti; 『『anantavā attā hoti arogo paraṃ maraṇā』』ti – nevasaññīnāsaññīti naṃ paññapenti; 『『antavā ca anantavā ca attā hoti arogo paraṃ maraṇā』』ti – nevasaññīnāsaññīti naṃ paññapenti; 『『nevantavā nānantavā attā hoti arogo paraṃ maraṇā』』ti – nevasaññīnāsaññīti naṃ paññapenti. Ime aṭṭha nevasaññīnāsaññīvādā.
Aṭṭhakaṃ.
- Navakaniddeso
(1) Nava āghātavatthūni
- Tattha katamāni nava āghātavatthūni? 『『Anatthaṃ me acarī』』ti āghāto jāyati ; 『『anatthaṃ me caratī』』ti āghāto jāyati; 『『anatthaṃ me carissatī』』ti āghāto jāyati; 『『piyassa me manāpassa anatthaṃ acari』』…pe… anatthaṃ carati…pe… anatthaṃ carissatīti āghāto jāyati; appiyassa me amanāpassa atthaṃ acari…pe… atthaṃ carati…pe… atthaṃ carissatīti āghāto jāyati. Imāni nava āghātavatthūni.
(2) Nava purisamalāni
- Tattha katamāni nava purisamalāni? Kodho, makkho, issā, macchariyaṃ, māyā, sāṭheyyaṃ, musāvādo, pāpicchatā, micchādiṭṭhi – imāni nava purisamalāni.
(3) Navavidhā mānā
- Tattha katame navavidhā mānā? 『『Seyyassa seyyohamasmī』』ti māno, 『『seyyassa sadisohamasmī』』ti māno, 『『seyyassa hīnohamasmī』』ti māno, 『『sadisassa seyyohamasmī』』ti māno, 『『sadisassa sadisohamasmī』』ti māno, 『『sadisassa hīnohamasmī』』ti māno, 『『hīnassa seyyohamasmī』』ti māno, 『『hīnassa sadisohamasmī』』ti māno, 『『hīnassa hīnohamasmī』』ti māno – ime navavidhā mānā.
(4) Nava taṇhāmūlakā dhammā
- Tattha katame nava taṇhāmūlakā dhammā? Taṇhaṃ paṭicca pariyesanā, pariyesanaṃ paṭicca lābho, lābhaṃ paṭicca vinicchayo, vinicchayaṃ paṭicca chandarāgo, chandarāgaṃ paṭicca ajjhosānaṃ, ajjhosānaṃ paṭicca pariggaho, pariggahaṃ paṭicca macchariyaṃ, macchariyaṃ paṭicca ārakkho, ārakkhādhikaraṇaṃ daṇḍādāna-satthādāna-kalaha-viggahavivāda-tuvaṃtuvaṃ-pesuñña-musāvādā aneke pāpakā akusalā dhammā sambhavanti – ime nava taṇhāmūlakā dhammā.
(5) Nava iñjitāni
- 其中,什麼是八種無想論? "有形的我存在,在死後是健康的" - 這被稱為無想論; "無形的我存在,在死後是健康的" - 這被稱為無想論; "有形與無形的我存在,在死後是健康的" - 這被稱為無想論; "既沒有有形也沒有無形的我存在,在死後是健康的" - 這被稱為無想論; "有限的我存在,在死後是健康的" - 這被稱為無想論; "無限的我存在,在死後是健康的" - 這被稱為無想論; "有限與無限的我存在,在死後是健康的" - 這被稱為無想論; "既不是有限也不是無限的我存在,在死後是健康的" - 這被稱為無想論。這些是八種無想論。 (8)八種無想無知論
- 其中,什麼是八種無想無知論? "有形的我存在,在死後是健康的" - 這被稱為無想無知論; "無形的我存在,在死後是健康的" - 這被稱為無想無知論; "有形與無形的我存在,在死後是健康的" - 這被稱為無想無知論; "既沒有有形也沒有無形的我存在,在死後是健康的" - 這被稱為無想無知論; "有限的我存在,在死後是健康的" - 這被稱為無想無知論; "無限的我存在,在死後是健康的" - 這被稱為無想無知論; "有限與無限的我存在,在死後是健康的" - 這被稱為無想無知論; "既不是有限也不是無限的我存在,在死後是健康的" - 這被稱為無想無知論。這些是八種無想無知論。 八。 九種說明 (1)九種傷害的對象
- 其中,什麼是九種傷害的對象? "我沒有做壞事" - 產生傷害; "我正在做壞事" - 產生傷害; "我將要做壞事" - 產生傷害; "我親近的人做了壞事"……等…… "我正在做壞事"……等…… "我將要做壞事" - 產生傷害; "我不喜歡的人做了好事"……等…… "我正在做好事"……等…… "我將要做好事" - 產生傷害。這些是九種傷害的對象。 (2)九種人之惡
- 其中,什麼是九種人之惡?憤怒、嫉妒、怨恨、吝嗇、欺騙、狡詐、謊言、惡行、邪見 - 這些是九種人之惡。 (3)九種自我觀念
- 其中,什麼是九種自我觀念? "我比他好"的觀念, "我與他相同"的觀念, "我比他差"的觀念, "與他相同的我比他好"的觀念, "與他相同的我與他相同"的觀念, "與他相同的我比他差"的觀念, "我比他差"的觀念, "我與他相同"的觀念, "我比他差"的觀念 - 這些是九種自我觀念。 (4)九種慾望根源的法
-
其中,什麼是九種慾望根源的法?因慾望而尋求,因尋求而得到,因得到而判斷,因判斷而貪戀,因貪戀而執著,因執著而擁有,因擁有而吝嗇,因吝嗇而保護,因保護而生出多種惡法 - 這些是九種慾望根源的法。 (5)九種意念
-
Tattha katamāni nava iñjitāni? 『『Asmī』』ti iñjitametaṃ, 『『ahamasmī』』ti iñjitametaṃ , 『『ayamahamasmī』』ti iñjitametaṃ 『『bhavissa』』nti iñjitametaṃ, 『『rūpī bhavissa』』nti iñjitametaṃ, 『『arūpī bhavissa』』nti iñjitametaṃ, 『『saññī bhavissa』』nti iñjitametaṃ, 『『asaññī bhavissa』』nti iñjitametaṃ, 『『nevasaññīnāsaññī bhavissa』』nti iñjitametaṃ – imāni nava iñjitāni.
(6-9) Nava maññitādīni
- Tattha katamāni nava maññitāni… nava phanditāni… nava papañcitāni… nava saṅkhatāni? 『『Asmī』』ti saṅkhatametaṃ, 『『ahamasmī』』ti saṅkhatametaṃ , 『『ayamahamasmī』』ti saṅkhatametaṃ, 『『bhavissa』』nti saṅkhatametaṃ, 『『rūpī bhavissa』』nti saṅkhatametaṃ, 『『arūpī bhavissa』』nti saṅkhatametaṃ, 『『saññī bhavissa』』nti saṅkhatametaṃ , 『『asaññī bhavissa』』nti saṅkhatametaṃ, 『『nevasaññīnāsaññī bhavissa』』nti saṅkhatametaṃ – imāni nava saṅkhatāni.
Navakaṃ.
- Dasakaniddeso
(1) Dasa kilesavatthūni
- Tattha katamāni dasa kilesavatthūni? Lobho, doso, moho, māno, diṭṭhi, vicikicchā, thinaṃ, uddhaccaṃ, ahirikaṃ, anottappaṃ – imāni dasa kilesavatthūni.
(2) Dasa āghātavatthūni
- Tattha katamāni dasa āghātavatthūni? 『『Anatthaṃ me acarī』』ti āghāto jāyati, 『『anatthaṃ me caratī』』ti āghāto jāyati, 『『anatthaṃ me carissatī』』ti āghāto jāyati, 『『piyassa me manāpassa anatthaṃ acari』』…pe… anatthaṃ carati…pe… anatthaṃ carissatīti āghāto jāyati, appiyassa me amanāpassa atthaṃ acari…pe… atthaṃ carati…pe… atthaṃ carissatīti āghāto jāyati, aṭṭhāne vā pana āghāto jāyati – imāni dasa āghātavatthūni.
(3) Dasa akusalakammapathā
- Tattha katame dasa akusalakammapathā? Pāṇātipāto, adinnādānaṃ, kāmesumicchācāro, musāvādo, pisuṇā vācā, pharusā vācā, samphappalāpo, abhijjhā, byāpādo, micchādiṭṭhi – ime dasa akusalakammapathā.
(4) Dasa saṃyojanāni
- Tattha katamāni dasa saṃyojanāni? Kāmarāgasaṃyojanaṃ, paṭighasaṃyojanaṃ , mānasaṃyojanaṃ, diṭṭhisaṃyojanaṃ, vicikicchāsaṃyojanaṃ, sīlabbataparāmāsasaṃyojanaṃ, bhavarāgasaṃyojanaṃ, issāsaṃyojanaṃ, macchariyasaṃyojanaṃ, avijjāsaṃyojanaṃ – imāni dasa saṃyojanāni.
(5) Dasa micchattā
- Tattha katame dasa micchattā? Micchādiṭṭhi, micchāsaṅkappo, micchāvācā, micchākammanto, micchāājīvo, micchāvāyāmo, micchāsati, micchāsamādhi , micchāñāṇaṃ, micchāvimutti – ime dasa micchattā.
(6) Dasavatthukā micchādiṭṭhi
- Tattha katamā dasavatthukā micchādiṭṭhi? Natthi dinnaṃ, natthi yiṭṭhaṃ, natthi hutaṃ, natthi sukatadukkaṭānaṃ kammānaṃ phalaṃ vipāko, natthi ayaṃ loko, natthi paro loko, natthi mātā, natthi pitā, natthi sattā opapātikā, natthi loke samaṇabrāhmaṇā sammaggatā [samaggatā (ka.)] sammā paṭipannā ye imañca lokaṃ parañca lokaṃ sayaṃ abhiññā sacchikatvā pavedentīti – ayaṃ dasavatthukā micchādiṭṭhi.
(7) Dasavatthukā antaggāhikā diṭṭhi
- 其中,什麼是九種意念? "我存在"是一種意念,"我是"是一種意念,"我是這個"是一種意念,"我將存在"是一種意念,"我將有形"是一種意念,"我將無形"是一種意念,"我將有想"是一種意念,"我將無想"是一種意念,"我將非有想非無想"是一種意念 - 這些是九種意念。 (6-9)九種思維等
- 其中,什麼是九種思維……九種動搖……九種障礙……九種造作? "我存在"是一種造作,"我是"是一種造作,"我是這個"是一種造作,"我將存在"是一種造作,"我將有形"是一種造作,"我將無形"是一種造作,"我將有想"是一種造作,"我將無想"是一種造作,"我將非有想非無想"是一種造作 - 這些是九種造作。 九。 十種說明 (1)十種煩惱的對象
- 其中,什麼是十種煩惱的對象?貪慾、嗔恚、愚癡、我慢、邪見、疑惑、昏沉、掉舉、無慚、無愧 - 這些是十種煩惱的對象。 (2)十種傷害的對象
- 其中,什麼是十種傷害的對象?"他傷害了我"而生傷害,"他正在傷害我"而生傷害,"他將要傷害我"而生傷害,"他傷害了我所親愛的人"……等……"他正在傷害"……等……"他將要傷害"而生傷害,對不喜歡的人"他做了好事"……等……"他正在做好事"……等……"他將要做好事"而生傷害,或在不適當的場合生傷害 - 這些是十種傷害的對象。 (3)十種不善業道
- 其中,什麼是十種不善業道?殺生、偷盜、邪淫、妄語、兩舌、惡口、綺語、貪婪、嗔恚、邪見 - 這些是十種不善業道。 (4)十種結
- 其中,什麼是十種結?欲貪結、嗔恚結、我慢結、邪見結、疑結、戒禁取結、有貪結、嫉妒結、慳吝結、無明結 - 這些是十種結。 (5)十種邪性
- 其中,什麼是十種邪性?邪見、邪思維、邪語、邪業、邪命、邪精進、邪念、邪定、邪智、邪解脫 - 這些是十種邪性。 (6)十種邪見
-
其中,什麼是十種邪見?無佈施,無供養,無祭祀,無善惡業的果報,無此世,無他世,無母,無父,無化生有情,世間無沙門婆羅門正行正道、依自己的智慧證悟此世他世並宣說 - 這是十種邪見。 (7)十種邊見
-
Tattha katamā dasavatthukā antaggāhikā diṭṭhi? Sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato paraṃ maraṇāti vā, na hoti tathāgato paraṃ maraṇāti vā, hoti ca na ca hoti tathāgato paraṃ maraṇāti vā, neva hoti na na hoti tathāgato paraṃ maraṇāti vā – ayaṃ dasavatthukā antaggāhikā diṭṭhi.
Dasakaṃ.
- Taṇhāvicaritaniddeso
(1) Ajjhattikassa upādāya
-
Tattha katamāni aṭṭhārasa taṇhāvicaritāni ajjhattikassa upādāya? Asmīti hoti, itthasmīti hoti, evasmīti hoti, aññathāsmīti hoti, bhavissanti hoti, itthaṃ bhavissanti hoti, evaṃ bhavissanti hoti, aññathā bhavissanti hoti, asasmīti hoti, sātasmīti hoti, siyanti hoti, itthaṃ siyanti hoti, evaṃ siyanti hoti, aññathā siyanti hoti, apāhaṃ siyanti hoti, apāhaṃ itthaṃ siyanti hoti, apāhaṃ evaṃ siyanti hoti, apāhaṃ aññathā siyanti hoti.
-
其中,什麼是十種邊見? "永恒的世界"或"非永恒的世界"或"有限的世界"或"無限的世界"或"這個生命這個身體"或"另一個生命另一個身體"或"如來在死後存在"或"如來在死後不存在"或"如來在死後既存在又不存在"或"如來在死後既不存在也不存在" - 這是十種邊見。 十。 慾望的思維說明 (1) 內心的依賴
-
其中,什麼是十八種慾望的思維依賴? "我存在"是,"是女性"是,"是這樣的"是,"是其他的"是,"將會存在"是,"將會是這樣的"是,"將會如此"是,"將會是其他的"是,"不是這樣的"是,"是這樣的"是,"存在"是,"將會是這樣的"是,"將會如此"是,"將會是其他的"是,"我將不再存在"是,"我將不再是這樣的"是,"我將不再如此"是,"我將不再是其他的"是。
-
Kathañca asmīti hoti? Kañci dhammaṃ anavakāriṃ [anavakārī (sī. ka.)] karitvā rūpaṃ…pe… vedanaṃ… saññaṃ… saṅkhāre… viññāṇaṃ asmīti chandaṃ paṭilabhati, asmīti mānaṃ paṭilabhati , asmīti diṭṭhiṃ paṭilabhati. Tasmiṃ sati imāni papañcitāni honti – itthasmīti vā evasmīti vā aññathāsmīti vā.
(2) Kathañca itthasmīti hoti? Khattiyosmīti vā, brāhmaṇosmīti vā, vessosmīti vā, suddosmīti vā, gahaṭṭhosmīti vā, pabbajitosmīti vā, devosmīti vā, manussosmīti vā, rūpīsmīti vā, arūpīsmīti vā, saññīsmīti vā, asaññīsmīti vā, nevasaññīnāsaññīsmīti vā – evaṃ itthasmīti hoti.
(3) Kathañca evasmīti hoti? Parapuggalaṃ [paraṃ puggalaṃ (syā.)] upanidhāya yathā so khattiyo tathāhaṃ khattiyosmīti vā, yathā so brāhmaṇo tathāhaṃ brāhmaṇosmīti vā, yathā so vesso tathāhaṃ vessosmīti vā yathā so suddo tathāhaṃ suddosmīti vā, yathā so gahaṭṭho tathāhaṃ gahaṭṭhosmīti vā, yathā so pabbajito tathāhaṃ pabbajitosmīti vā, yathā so devo tathāhaṃ devosmīti vā, yathā so manusso tathāhaṃ manussosmīti vā, yathā so rūpī tathāhaṃ rūpīsmīti vā, yathā so arūpī tathāhaṃ arūpīsmīti vā, yathā so saññī tathāhaṃ saññīsmīti vā, yathā so asaññī tathāhaṃ asaññīsmīti vā, yathā so nevasaññīnāsaññī tathāhaṃ nevasaññīnāsaññīsmīti vā – evaṃ evasmīti hoti.
(4) Kathañca aññathāsmīti hoti? Parapuggalaṃ upanidhāya yathā so khattiyo nāhaṃ tathā khattiyosmīti vā yathā so brāhmaṇo nāhaṃ tathā brāhmaṇosmīti vā, yathā so vesso nāhaṃ tathā vessosmīti vā, yathā so suddo nāhaṃ tathā suddosmīti vā, yathā so gahaṭṭho nāhaṃ tathā gahaṭṭhosmīti vā, yathā so pabbajito nāhaṃ tathā pabbajitosmīti vā, yathā so devo nāhaṃ tathā devosmīti vā, yathā so manusso nāhaṃ tathā manussosmīti vā, yathā so rūpī nāhaṃ tathā rūpīsmīti vā, yathā so arūpī nāhaṃ tathā arūpīsmīti vā, yathā so saññī nāhaṃ tathā saññīsmīti vā, yathā so asaññī nāhaṃ tathā asaññīsmīti vā, yathā so nevasaññīnāsaññī nāhaṃ tathā nevasaññīnāsaññīsmīti vā – evaṃ aññathāsmīti hoti.
(5) Kathañca bhavissanti hoti? Kañci dhammaṃ anavakāriṃ karitvā rūpaṃ…pe… vedanaṃ… saññaṃ… saṅkhāre… viññāṇaṃ bhavissanti chandaṃ paṭilabhati, bhavissanti mānaṃ paṭilabhati , bhavissanti diṭṭhiṃ paṭilabhati. Tasmiṃ sati imāni papañcitāni honti – itthaṃ bhavissanti vā, evaṃ bhavissanti vā, aññathā bhavissanti vā.
(6) Kathañca itthaṃ bhavissanti hoti? Khattiyo bhavissanti vā, brāhmaṇo bhavissanti vā, vesso bhavissanti vā, suddo bhavissanti vā, gahaṭṭho bhavissanti vā, pabbajito bhavissanti vā, devo bhavissanti vā, manusso bhavissanti vā, rūpī bhavissanti vā, arūpī bhavissanti vā, saññī bhavissanti vā, asaññī bhavissanti vā, nevasaññīnāsaññī bhavissanti vā – evaṃ itthaṃ bhavissanti hoti.
(7) Kathañca evaṃ bhavissanti hoti? Parapuggalaṃ upanidhāya yathā so khattiyo tathāhaṃ khattiyo bhavissanti vā, yathā so brāhmaṇo tathāhaṃ brāhmaṇo bhavissanti vā…pe… yathā so nevasaññīnāsaññī tathāhaṃ nevasaññīnāsaññī bhavissanti vā – evaṃ bhavissanti hoti.
- 如何是"我存在"?對任何法不作分別,認為色……受……想……行……識是"我存在",獲得"我存在"的慾望,獲得"我存在"的慢心,獲得"我存在"的見解。有了這個,就會有這些障礙 - "我是這樣的"或"我是這樣"或"我是其他的"。 (2)如何是"我是這樣的"?我是剎帝利,或我是婆羅門,或我是吠舍,或我是首陀羅,或我是在家人,或我是出家人,或我是天人,或我是人,或我是有色的,或我是無色的,或我是有想的,或我是無想的,或我是非想非非想的 - 這就是"我是這樣的"。 (3)如何是"我是這樣"?與他人相比,如他是剎帝利我也是剎帝利,如他是婆羅門我也是婆羅門,如他是吠舍我也是吠舍,如他是首陀羅我也是首陀羅,如他是在家人我也是在家人,如他是出家人我也是出家人,如他是天人我也是天人,如他是人我也是人,如他是有色的我也是有色的,如他是無色的我也是無色的,如他是有想的我也是有想的,如他是無想的我也是無想的,如他是非想非非想的我也是非想非非想的 - 這就是"我是這樣"。 (4)如何是"我是其他的"?與他人相比,如他是剎帝利我不是那樣的剎帝利,如他是婆羅門我不是那樣的婆羅門,如他是吠舍我不是那樣的吠舍,如他是首陀羅我不是那樣的首陀羅,如他是在家人我不是那樣的在家人,如他是出家人我不是那樣的出家人,如他是天人我不是那樣的天人,如他是人我不是那樣的人,如他是有色的我不是那樣的有色的,如他是無色的我不是那樣的無色的,如他是有想的我不是那樣的有想的,如他是無想的我不是那樣的無想的,如他是非想非非想的我不是那樣的非想非非想的 - 這就是"我是其他的"。 (5)如何是"我將存在"?對任何法不作分別,認為色……受……想……行……識是"我將存在",獲得"我將存在"的慾望,獲得"我將存在"的慢心,獲得"我將存在"的見解。有了這個,就會有這些障礙 - "我將是這樣的"或"我將是這樣"或"我將是其他的"。 (6)如何是"我將是這樣的"?我將是剎帝利,或我將是婆羅門,或我將是吠舍,或我將是首陀羅,或我將是在家人,或我將是出家人,或我將是天人,或我將是人,或我將是有色的,或我將是無色的,或我將是有想的,或我將是無想的,或我將是非想非非想的 - 這就是"我將是這樣的"。 (7)如何是"我將是這樣"?與他人相比,如他是剎帝利我也將是剎帝利,如他是婆羅門我也將是婆羅門……如他是非想非非想的我也將是非想非非想的 - 這就是"我將是這樣"。
(8) Kathañca aññathā bhavissanti hoti? Parapuggalaṃ upanidhāya yathā so khattiyo nāhaṃ tathā khattiyo bhavissanti vā, yathā so brāhmaṇo nāhaṃ tathā brāhmaṇo bhavissanti vā…pe… yathā so nevasaññīnāsaññī nāhaṃ tathā nevasaññīnāsaññī bhavissanti vā – evaṃ aññathā bhavissanti hoti.
(9) Kathañca asasmīti hoti? Kañci dhammaṃ anavakāriṃ karitvā rūpaṃ…pe… vedanaṃ… saññaṃ… saṅkhāre… viññāṇaṃ niccosmi dhuvosmi sassatosmi avipariṇāmadhammosmīti – evaṃ asasmīti hoti.
(10) Kathañca sātasmīti hoti? Kañci dhammaṃ anavakāriṃ karitvā rūpaṃ…pe… vedanaṃ… saññaṃ… saṅkhāre… viññāṇaṃ ucchijjissāmi vinassissāmi na bhavissāmīti – evaṃ sātasmīti hoti.
(11) Kathañca siyanti hoti? Kañci dhammaṃ anavakāriṃ karitvā rūpaṃ…pe… vedanaṃ… saññaṃ… saṅkhāre… viññāṇaṃ siyanti chandaṃ paṭilabhati, siyanti mānaṃ paṭilabhati , siyanti diṭṭhiṃ paṭilabhati. Tasmiṃ sati imāni papañcitāni honti – itthaṃ siyanti vā, evaṃ siyanti vā, aññathā siyanti vā.
(12) Kathañca itthaṃ siyanti hoti? Khattiyo siyanti vā, brāhmaṇo siyanti vā, vesso siyanti vā, suddo siyanti vā, gahaṭṭho siyanti vā, pabbajito siyanti vā, devo siyanti vā, manusso siyanti vā, rūpī siyanti vā, arūpī siyanti vā, saññī siyanti vā, asaññī siyanti vā, nevasaññīnāsaññī siyanti vā – evaṃ itthaṃ siyanti hoti.
(13) Kathañca evaṃ siyanti hoti? Parapuggalaṃ upanidhāya yathā so khattiyo tathāhaṃ khattiyo siyanti vā, yathā so brāhmaṇo tathāhaṃ brāhmaṇo siyanti vā…pe… yathā so nevasaññīnāsaññī tathāhaṃ nevasaññīnāsaññī siyanti vā – evaṃ evaṃ siyanti hoti.
(14) Kathañca aññathā siyanti hoti? Parapuggalaṃ upanidhāya yathā so khattiyo nāhaṃ tathā khattiyo siyanti vā, yathā so brāhmaṇo nāhaṃ tathā brāhmaṇo siyanti vā…pe… yathā so nevasaññīnāsaññī nāhaṃ tathā nevasaññīnāsaññī siyanti vā – evaṃ aññathā siyanti hoti.
(15) Kathañca apāhaṃ siyanti hoti? Kañci dhammaṃ anavakāriṃ karitvā rūpaṃ… vedanaṃ… saññaṃ… saṅkhāre… viññāṇaṃ apāhaṃ siyanti chandaṃ paṭilabhati, apāhaṃ siyanti mānaṃ paṭilabhati, apāhaṃ siyanti diṭṭhiṃ paṭilabhati. Tasmiṃ sati imāni papañcitāni honti – apāhaṃ itthaṃ siyanti vā, apāhaṃ evaṃ siyanti vā, apāhaṃ aññathā siyanti vā.
(16) Kathañca apāhaṃ itthaṃ siyanti hoti? Apāhaṃ khattiyo siyanti vā, apāhaṃ brāhmaṇo siyanti vā, apāhaṃ vesso siyanti vā, apāhaṃ suddo siyanti vā, apāhaṃ gahaṭṭho siyanti vā, apāhaṃ pabbajito siyanti vā, apāhaṃ devo siyanti vā, apāhaṃ manusso siyanti vā, apāhaṃ rūpī siyanti vā, apāhaṃ arūpī siyanti vā, apāhaṃ saññī siyanti vā, apāhaṃ asaññī siyanti vā, apāhaṃ nevasaññīnāsaññī siyanti vā – evaṃ apāhaṃ itthaṃ siyanti hoti. (17) Kathañca apāhaṃ evaṃ siyanti hoti? Parapuggalaṃ upanidhāya yathā so khattiyo apāhaṃ tathā khattiyo siyanti vā, yathā so brāhmaṇo apāhaṃ tathā brāhmaṇo siyanti vā…pe… yathā so nevasaññīnāsaññī apāhaṃ tathā nevasaññīnāsaññī siyanti vā – evaṃ apāhaṃ evaṃ siyanti hoti.
(8)如何是"我將是其他的"?與他人相比,如他是剎帝利我將不是那樣的剎帝利,如他是婆羅門我將不是那樣的婆羅門……如他是非想非非想的我將不是那樣的非想非非想的 - 這就是"我將是其他的"。 (9)如何是"我是永恒的"?對任何法不作分別,認為色……受……想……行……識是"我是常住的、穩固的、永恒的、不變的" - 這就是"我是永恒的"。 (10)如何是"我將斷滅"?對任何法不作分別,認為色……受……想……行……識是"我將被斷滅、毀滅、不再存在" - 這就是"我將斷滅"。 (11)如何是"我可能存在"?對任何法不作分別,認為色……受……想……行……識是"我可能存在",獲得"我可能存在"的慾望,獲得"我可能存在"的慢心,獲得"我可能存在"的見解。有了這個,就會有這些障礙 - "我可能是這樣的"或"我可能是這樣"或"我可能是其他的"。 (12)如何是"我可能是這樣的"?我可能是剎帝利,或我可能是婆羅門,或我可能是吠舍,或我可能是首陀羅,或我可能是在家人,或我可能是出家人,或我可能是天人,或我可能是人,或我可能是有色的,或我可能是無色的,或我可能是有想的,或我可能是無想的,或我可能是非想非非想的 - 這就是"我可能是這樣的"。 (13)如何是"我可能是這樣"?與他人相比,如他是剎帝利我可能也是剎帝利,如他是婆羅門我可能也是婆羅門……如他是非想非非想的我可能也是非想非非想的 - 這就是"我可能是這樣"。 (14)如何是"我可能是其他的"?與他人相比,如他是剎帝利我可能不是那樣的剎帝利,如他是婆羅門我可能不是那樣的婆羅門……如他是非想非非想的我可能不是那樣的非想非非想的 - 這就是"我可能是其他的"。 (15)如何是"我可能不存在"?對任何法不作分別,認為色……受……想……行……識是"我可能不存在",獲得"我可能不存在"的慾望,獲得"我可能不存在"的慢心,獲得"我可能不存在"的見解。有了這個,就會有這些障礙 - "我可能不是這樣的"或"我可能不是這樣"或"我可能不是其他的"。 (16)如何是"我可能不是這樣的"?我可能不是剎帝利,或我可能不是婆羅門,或我可能不是吠舍,或我可能不是首陀羅,或我可能不是在家人,或我可能不是出家人,或我可能不是天人,或我可能不是人,或我可能不是有色的,或我可能不是無色的,或我可能不是有想的,或我可能不是無想的,或我可能不是非想非非想的 - 這就是"我可能不是這樣的"。 (17)如何是"我可能不是這樣"?與他人相比,如他是剎帝利我可能不是那樣的剎帝利,如他是婆羅門我可能不是那樣的婆羅門……如他是非想非非想的我可能不是那樣的非想非非想的 - 這就是"我可能不是這樣"。
(18) Kathañca apāhaṃ aññathā siyanti hoti? Parapuggalaṃ upanidhāya yathā so khattiyo apāhaṃ na tathā khattiyo siyanti vā, yathā so brāhmaṇo apāhaṃ na tathā brāhmaṇo siyanti vā…pe… yathā so nevasaññīnāsaññī apāhaṃ na tathā nevasaññīnāsaññī siyanti vā – evaṃ apāhaṃ aññathā siyanti hoti.
Imāni aṭṭhārasa taṇhāvicaritāni ajjhattikassa upādāya.
(2) Bāhirassa upādāya
- Tattha katamāni aṭṭhārasa taṇhāvicaritāni bāhirassa upādāya? Iminā asmīti hoti, iminā itthasmīti hoti, iminā evasmīti hoti, iminā aññathāsmīti hoti, iminā bhavissanti hoti, iminā itthaṃ bhavissanti hoti, iminā evaṃ bhavissanti hoti, iminā aññathā bhavissanti hoti, iminā asasmīti hoti, iminā sātasmīti hoti, iminā siyanti hoti, iminā itthaṃ siyanti hoti, iminā evaṃ siyanti hoti, iminā aññathā siyanti hoti, iminā apāhaṃ siyanti hoti, iminā apāhaṃ itthaṃ siyanti hoti, iminā apāhaṃ evaṃ siyanti hoti, iminā apāhaṃ aññathā siyanti hoti.
(18)如何是"我可能不是其他的"?與他人相比,如他是剎帝利我可能不是不同於那樣的剎帝利,如他是婆羅門我可能不是不同於那樣的婆羅門……如他是非想非非想的我可能不是不同於那樣的非想非非想的 - 這就是"我可能不是其他的"。 這些是十八種依內在的慾望思維。 (2)依外在的 975. 其中,什麼是十八種依外在的慾望思維?因此"我存在",因此"我是這樣的",因此"我是這樣",因此"我是其他的",因此"我將存在",因此"我將是這樣的",因此"我將是這樣",因此"我將是其他的",因此"我是永恒的",因此"我將斷滅",因此"我可能存在",因此"我可能是這樣的",因此"我可能是這樣",因此"我可能是其他的",因此"我可能不存在",因此"我可能不是這樣的",因此"我可能不是這樣",因此"我可能不是其他的"。
- (1) Kathañca iminā asmīti hoti? Kañci dhammaṃ avakāriṃ karitvā rūpaṃ… vedanaṃ… saññaṃ… saṅkhāre… viññāṇaṃ iminā asmīti chandaṃ paṭilabhati , iminā asmīti mānaṃ paṭilabhati, iminā asmīti diṭṭhiṃ paṭilabhati. Tasmiṃ sati imāni papañcitāni honti – iminā itthasmīti vā, iminā evasmīti vā, iminā aññathāsmīti vā.
(2) Kathañca iminā itthasmīti hoti? Iminā khattiyosmīti vā, iminā brāhmaṇosmīti vā, iminā vessosmīti vā, iminā suddosmīti vā, iminā gahaṭṭhosmīti vā, iminā pabbajitosmīti vā, iminā devosmīti vā, iminā manussosmīti vā, iminā rūpīsmīti vā, iminā arūpīsmīti vā, iminā saññīsmīti vā, iminā asaññīsmīti vā, iminā nevasaññīnāsaññīsmīti vā – evaṃ iminā itthasmīti hoti.
(3) Kathañca iminā evasmīti hoti? Parapuggalaṃ upanidhāya yathā so khattiyo iminā tathāhaṃ khattiyosmīti vā, yathā so brāhmaṇo iminā tathāhaṃ brāhmaṇosmīti vā…pe… yathā so nevasaññīnāsaññī iminā tathāhaṃ nevasaññīnāsaññīsmīti vā – evaṃ iminā evasmīti hoti.
(4) Kathañca iminā aññathāsmīti hoti? Parapuggalaṃ upanidhāya yathā so khattiyo iminā nāhaṃ tathā khattiyosmīti vā, yathā so brāhmaṇo iminā nāhaṃ tathā brāhmaṇosmīti vā…pe… yathā so nevasaññīnāsaññī iminā nāhaṃ tathā nevasaññīnāsaññīsmīti vā – evaṃ iminā aññathāsmīti hoti.
(5) Kathañca iminā bhavissanti hoti? Kañci dhammaṃ avakāriṃ karitvā rūpaṃ… vedanaṃ… saññaṃ… saṅkhāre… viññāṇaṃ iminā bhavissanti chandaṃ paṭilabhati, iminā bhavissanti mānaṃ paṭilabhati, iminā bhavissanti diṭṭhiṃ paṭilabhati. Tasmiṃ sati imāni papañcitāni honti – iminā itthaṃ bhavissanti vā, iminā evaṃ bhavissanti vā, iminā aññathā bhavissanti vā.
(6) Kathañca iminā itthaṃ bhavissanti hoti? Iminā khattiyo bhavissanti vā…pe… iminā arūpī bhavissanti vā, iminā saññī bhavissanti vā, iminā asaññī bhavissanti vā, iminā nevasaññīnāsaññī bhavissanti vā – evaṃ iminā itthaṃ bhavissanti hoti.
(7) Kathañca iminā evaṃ bhavissanti hoti? Parapuggalaṃ upanidhāya yathā so khattiyo iminā tathāhaṃ khattiyo bhavissanti vā, yathā so brāhmaṇo iminā tathāhaṃ brāhmaṇo bhavissanti vā…pe… yathā so nevasaññīnāsaññī iminā tathāhaṃ nevasaññīnāsaññī bhavissanti vā – evaṃ iminā evaṃ bhavissanti hoti.
(8) Kathañca iminā aññathā bhavissanti hoti? Parapuggalaṃ upanidhāya yathā so khattiyo iminā nāhaṃ tathā khattiyo bhavissanti vā, yathā so brāhmaṇo iminā nāhaṃ tathā brāhmaṇo bhavissanti vā…pe… yathā so nevasaññīnāsaññī iminā nāhaṃ tathā nevasaññīnāsaññī bhavissanti vā – evaṃ iminā aññathā bhavissanti hoti.
(9) Kathañca iminā asasmīti hoti? Kañci dhammaṃ avakāriṃ [avakārī (sī.)] karitvā rūpaṃ…pe… vedanaṃ… saññaṃ… saṅkhāre… viññāṇaṃ iminā niccosmi dhuvosmi sassatosmi avipariṇāmadhammosmīti – evaṃ iminā asasmīti hoti.
(10) Kathañca iminā sātasmīti hoti? Kañci dhammaṃ avakāriṃ karitvā rūpaṃ…pe… vedanaṃ… saññaṃ… saṅkhāre… viññāṇaṃ iminā ucchijjissāmi vinassissāmi na bhavissāmīti – evaṃ iminā sātasmīti hoti.
- (1)如何是因此"我存在"?對任何法作分別,認為色……受……想……行……識是因此"我存在",獲得因此"我存在"的慾望,獲得因此"我存在"的慢心,獲得因此"我存在"的見解。有了這個,就會有這些障礙 - 因此"我是這樣的"或因此"我是這樣"或因此"我是其他的"。 (2)如何是因此"我是這樣的"?因此我是剎帝利,或因此我是婆羅門,或因此我是吠舍,或因此我是首陀羅,或因此我是在家人,或因此我是出家人,或因此我是天人,或因此我是人,或因此我是有色的,或因此我是無色的,或因此我是有想的,或因此我是無想的,或因此我是非想非非想的 - 這就是因此"我是這樣的"。 (3)如何是因此"我是這樣"?與他人相比,如他是剎帝利因此我也是剎帝利,如他是婆羅門因此我也是婆羅門……如他是非想非非想的因此我也是非想非非想的 - 這就是因此"我是這樣"。 (4)如何是因此"我是其他的"?與他人相比,如他是剎帝利因此我不是那樣的剎帝利,如他是婆羅門因此我不是那樣的婆羅門……如他是非想非非想的因此我不是那樣的非想非非想的 - 這就是因此"我是其他的"。 (5)如何是因此"我將存在"?對任何法作分別,認為色……受……想……行……識是因此"我將存在",獲得因此"我將存在"的慾望,獲得因此"我將存在"的慢心,獲得因此"我將存在"的見解。有了這個,就會有這些障礙 - 因此"我將是這樣的"或因此"我將是這樣"或因此"我將是其他的"。 (6)如何是因此"我將是這樣的"?因此我將是剎帝利……因此我將是無色的,因此我將是有想的,因此我將是無想的,因此我將是非想非非想的 - 這就是因此"我將是這樣的"。 (7)如何是因此"我將是這樣"?與他人相比,如他是剎帝利因此我也將是剎帝利,如他是婆羅門因此我也將是婆羅門……如他是非想非非想的因此我也將是非想非非想的 - 這就是因此"我將是這樣"。 (8)如何是因此"我將是其他的"?與他人相比,如他是剎帝利因此我將不是那樣的剎帝利,如他是婆羅門因此我將不是那樣的婆羅門……如他是非想非非想的因此我將不是那樣的非想非非想的 - 這就是因此"我將是其他的"。 (9)如何是因此"我是永恒的"?對任何法作分別,認為色……受……想……行……識是因此"我是常住的、穩固的、永恒的、不變的" - 這就是因此"我是永恒的"。 (10)如何是因此"我將斷滅"?對任何法作分別,認為色……受……想……行……識是因此"我將被斷滅、毀滅、不再存在" - 這就是因此"我將斷滅"。
(11) Kathañca iminā siyanti hoti? Kañci dhammaṃ avakāriṃ karitvā rūpaṃ…pe… vedanaṃ… saññaṃ… saṅkhāre… viññāṇaṃ iminā siyanti chandaṃ paṭilabhati, iminā siyanti mānaṃ paṭilabhati, iminā siyanti diṭṭhiṃ paṭilabhati. Tasmiṃ sati imāni papañcitāni honti – iminā itthaṃ siyanti vā, iminā evaṃ siyanti vā, iminā aññathā siyanti vā.
(12) Kathañca iminā itthaṃ siyanti hoti? Iminā khattiyo siyanti vā, iminā brāhmaṇo siyanti vā, iminā vesso siyanti vā, iminā suddo siyanti vā, iminā gahaṭṭho siyanti vā, iminā pabbajito siyanti vā, iminā devo siyanti vā, iminā manusso siyanti vā, iminā rūpī siyanti vā, iminā arūpī siyanti vā, iminā saññī siyanti vā, iminā asaññī siyanti vā, iminā nevasaññīnāsaññī siyanti vā – evaṃ iminā itthaṃ siyanti hoti.
(13) Kathañca iminā evaṃ siyanti hoti? Parapuggalaṃ upanidhāya yathā so khattiyo iminā tathāhaṃ khattiyo siyanti vā, yathā so brāhmaṇo iminā tathāhaṃ brāhmaṇo siyanti vā…pe… yathā so nevasaññīnāsaññī iminā tathāhaṃ nevasaññīnāsaññī siyanti vā – evaṃ iminā evaṃ siyanti hoti.
(14) Kathañca iminā aññathā siyanti hoti? Parapuggalaṃ upanidhāya yathā so khattiyo iminā nāhaṃ tathā khattiyo siyanti vā, yathā so brāhmaṇo iminā nāhaṃ tathā brāhmaṇo siyanti vā…pe… yathā so nevasaññīnāsaññī iminā nāhaṃ tathā nevasaññīnāsaññī siyanti vā – evaṃ iminā aññathā siyanti hoti.
(15) Kathañca iminā apāhaṃ siyanti hoti? Kañci dhammaṃ avakāriṃ karitvā rūpaṃ…pe… vedanaṃ… saññaṃ… saṅkhāre… viññāṇaṃ iminā apāhaṃ siyanti chandaṃ paṭilabhati, iminā apāhaṃ siyanti mānaṃ paṭilabhati, iminā apāhaṃ siyanti diṭṭhiṃ paṭilabhati. Tasmiṃ sati imāni papañcitāni honti – iminā apāhaṃ itthaṃ siyanti vā, iminā apāhaṃ evaṃ siyanti vā, iminā apāhaṃ aññathā siyanti vā.
(16) Kathañca iminā apāhaṃ itthaṃ siyanti hoti? Iminā apāhaṃ khattiyo siyanti vā, iminā apāhaṃ brāhmaṇo siyanti vā, iminā apāhaṃ vesso siyanti vā, iminā apāhaṃ suddo siyanti vā, iminā apāhaṃ gahaṭṭho siyanti vā, iminā apāhaṃ pabbajito siyanti vā, iminā apāhaṃ devo siyanti vā, iminā apāhaṃ manusso siyanti vā, iminā apāhaṃ rūpī siyanti vā, iminā apāhaṃ arūpī siyanti vā, iminā apāhaṃ saññī siyanti vā, iminā apāhaṃ asaññī siyanti vā, iminā apāhaṃ nevasaññīnāsaññī siyanti vā – evaṃ iminā apāhaṃ itthaṃ siyanti hoti.
(17) Kathañca iminā apāhaṃ evaṃ siyanti hoti? Parapuggalaṃ upanidhāya yathā so khattiyo iminā apāhaṃ tathā khattiyo siyanti vā, yathā so brāhmaṇo iminā apāhaṃ tathā brāhmaṇo siyanti vā…pe… yathā so nevasaññīnāsaññī iminā apāhaṃ tathā nevasaññīnāsaññī siyanti vā – evaṃ iminā apāhaṃ evaṃ siyanti hoti.
(18) Kathañca iminā apāhaṃ aññathā siyanti hoti? Parapuggalaṃ upanidhāya yathā so khattiyo iminā apāhaṃ na tathā khattiyo siyanti vā, yathā so brāhmaṇo iminā apāhaṃ na tathā brāhmaṇo siyanti vā…pe… yathā so nevasaññīnāsaññī iminā apāhaṃ na tathā nevasaññīnāsaññī siyanti vā – evaṃ iminā apāhaṃ aññathā siyanti hoti.
Imāni aṭṭhārasa taṇhāvicaritāni bāhirassa upādāya.
(11)如何是因此"我可能存在"?對任何法作分別,認為色……受……想……行……識是因此"我可能存在",獲得因此"我可能存在"的慾望,獲得因此"我可能存在"的慢心,獲得因此"我可能存在"的見解。有了這個,就會有這些障礙 - 因此"我可能是這樣的"或因此"我可能是這樣"或因此"我可能是其他的"。 (12)如何是因此"我可能是這樣的"?因此我可能是剎帝利,或因此我可能是婆羅門,或因此我可能是吠舍,或因此我可能是首陀羅,或因此我可能是在家人,或因此我可能是出家人,或因此我可能是天人,或因此我可能是人,或因此我可能是有色的,或因此我可能是無色的,或因此我可能是有想的,或因此我可能是無想的,或因此我可能是非想非非想的 - 這就是因此"我可能是這樣的"。 (13)如何是因此"我可能是這樣"?與他人相比,如他是剎帝利因此我可能也是剎帝利,如他是婆羅門因此我可能也是婆羅門……如他是非想非非想的因此我可能也是非想非非想的 - 這就是因此"我可能是這樣"。 (14)如何是因此"我可能是其他的"?與他人相比,如他是剎帝利因此我可能不是那樣的剎帝利,如他是婆羅門因此我可能不是那樣的婆羅門……如他是非想非非想的因此我可能不是那樣的非想非非想的 - 這就是因此"我可能是其他的"。 (15)如何是因此"我可能不存在"?對任何法作分別,認為色……受……想……行……識是因此"我可能不存在",獲得因此"我可能不存在"的慾望,獲得因此"我可能不存在"的慢心,獲得因此"我可能不存在"的見解。有了這個,就會有這些障礙 - 因此"我可能不是這樣的"或因此"我可能不是這樣"或因此"我可能不是其他的"。 (16)如何是因此"我可能不是這樣的"?因此我可能不是剎帝利,或因此我可能不是婆羅門,或因此我可能不是吠舍,或因此我可能不是首陀羅,或因此我可能不是在家人,或因此我可能不是出家人,或因此我可能不是天人,或因此我可能不是人,或因此我可能不是有色的,或因此我可能不是無色的,或因此我可能不是有想的,或因此我可能不是無想的,或因此我可能不是非想非非想的 - 這就是因此"我可能不是這樣的"。 (17)如何是因此"我可能不是這樣"?與他人相比,如他是剎帝利因此我可能不是那樣的剎帝利,如他是婆羅門因此我可能不是那樣的婆羅門……如他是非想非非想的因此我可能不是那樣的非想非非想的 - 這就是因此"我可能不是這樣"。 (18)如何是因此"我可能不是其他的"?與他人相比,如他是剎帝利因此我可能不是不同於那樣的剎帝利,如他是婆羅門因此我可能不是不同於那樣的婆羅門……如他是非想非非想的因此我可能不是不同於那樣的非想非非想的 - 這就是因此"我可能不是其他的"。 這些是十八種依外在的慾望思維。
Iti imāni aṭṭhārasa taṇhāvicaritāni ajjhattikassa upādāya, imāni aṭṭhārasa taṇhāvicaritāni bāhirassa upādāya, tadekajjhaṃ abhisaññūhitvā abhisaṅkhipitvā chattiṃsa taṇhāvicaritāni honti. Iti evarūpāni atītāni chattiṃsa taṇhāvicaritāni, anāgatāni chattiṃsa taṇhāvicaritāni, paccuppannāni chattiṃsa taṇhāvicaritāni, tadekajjhaṃ abhisaññūhitvā abhisaṅkhipitvā aṭṭhataṇhāvicaritasataṃ hoti.
如是,這十八種依內在的慾望思維,這十八種依外在的慾望思維,將它們合併概括起來,就有三十六種慾望思維。如是,有三十六種過去的慾望思維,三十六種未來的慾望思維,三十六種現在的慾望思維,將它們合併概括起來,就有一百零八種慾望思維。
- Tattha katamāni dvāsaṭṭhi diṭṭhigatāni brahmajāle veyyākaraṇe vuttāni bhagavatā? Cattāro sassatavādā, cattāro ekaccasassatikā, cattāro antānantikā, cattāro amarāvikkhepikā, dve adhiccasamuppannikā, soḷasa saññīvādā, aṭṭha asaññīvādā, aṭṭha nevasaññīnāsaññīvādā, satta ucchedavādā, pañca diṭṭhadhammanibbānavādā – imāni dvāsaṭṭhi diṭṭhigatāni brahmajāle veyyākaraṇe vuttāni bhagavatāti.
Khuddakavatthuvibhaṅgo niṭṭhito.
- 其中,什麼是世尊在《梵網經》的解說中所說的六十二種邪見?四種常見論,四種一分常見論,四種有邊無邊論,四種詭辯論,兩種偶然生起論,十六種有想論,八種無想論,八種非有想非無想論,七種斷滅論,五種現法涅槃論 - 這些是世尊在《梵網經》的解說中所說的六十二種邪見。 小事分別已結束。