B0102010109poṭṭhapādasuttaṃ(波圖經)c3.5s_

  1. Poṭṭhapādasuttaṃ

Poṭṭhapādaparibbājakavatthu

  1. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena poṭṭhapādo paribbājako samayappavādake tindukācīre ekasālake mallikāya ārāme paṭivasati mahatiyā paribbājakaparisāya saddhiṃ tiṃsamattehi paribbājakasatehi. Atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya sāvatthiṃ piṇḍāya pāvisi.

  2. Atha kho bhagavato etadahosi – 『『atippago kho tāva sāvatthiyaṃ piṇḍāya carituṃ. Yaṃnūnāhaṃ yena samayappavādako tindukācīro ekasālako mallikāya ārāmo, yena poṭṭhapādo paribbājako tenupasaṅkameyya』』nti. Atha kho bhagavā yena samayappavādako tindukācīro ekasālako mallikāya ārāmo tenupasaṅkami.

  3. Tena kho pana samayena poṭṭhapādo paribbājako mahatiyā paribbājakaparisāya saddhiṃ nisinno hoti unnādiniyā uccāsaddamahāsaddāya anekavihitaṃ tiracchānakathaṃ kathentiyā. Seyyathidaṃ – rājakathaṃ corakathaṃ mahāmattakathaṃ senākathaṃ bhayakathaṃ yuddhakathaṃ annakathaṃ pānakathaṃ vatthakathaṃ sayanakathaṃ mālākathaṃ gandhakathaṃ ñātikathaṃ yānakathaṃ gāmakathaṃ nigamakathaṃ nagarakathaṃ janapadakathaṃ itthikathaṃ sūrakathaṃ visikhākathaṃ kumbhaṭṭhānakathaṃ pubbapetakathaṃ nānattakathaṃ lokakkhāyikaṃ samuddakkhāyikaṃ itibhavābhavakathaṃ iti vā.

  4. Addasā kho poṭṭhapādo paribbājako bhagavantaṃ dūratova āgacchantaṃ; disvāna sakaṃ parisaṃ saṇṭhapesi – 『『appasaddā bhonto hontu, mā bhonto saddamakattha. Ayaṃ samaṇo gotamo āgacchati. Appasaddakāmo kho so āyasmā appasaddassa vaṇṇavādī. Appeva nāma appasaddaṃ parisaṃ viditvā upasaṅkamitabbaṃ maññeyyā』』ti. Evaṃ vutte te paribbājakā tuṇhī ahesuṃ.

  5. Atha kho bhagavā yena poṭṭhapādo paribbājako tenupasaṅkami. Atha kho poṭṭhapādo paribbājako bhagavantaṃ etadavoca – 『『etu kho, bhante, bhagavā. Svāgataṃ, bhante, bhagavato. Cirassaṃ kho, bhante, bhagavā imaṃ pariyāyamakāsi, yadidaṃ idhāgamanāya. Nisīdatu, bhante, bhagavā, idaṃ āsanaṃ paññatta』』nti.

Nisīdi bhagavā paññatte āsane. Poṭṭhapādopi kho paribbājako aññataraṃ nīcaṃ āsanaṃ gahetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho poṭṭhapādaṃ paribbājakaṃ bhagavā etadavoca – 『『kāya nuttha [kāya nottha (syā. ka.)], poṭṭhapāda, etarahi kathāya sannisinnā, kā ca pana vo antarākathā vippakatā』』ti?

Abhisaññānirodhakathā

這是我聽到的 - 有一次,世尊住在舍衛城(現今印度北方邦斯拉瓦斯蒂縣)祇樹給孤獨園。那時,布塔帕達遊行者與大約三百名遊行者一起住在辯論堂的單堂椴樹園中。 一天早晨,世尊穿好衣服,拿著缽和袈裟進入舍衛城乞食。世尊心想:"現在去舍衛城乞食還太早。不如我去辯論堂的單堂椴樹園,拜訪布塔帕達遊行者。"於是世尊就朝辯論堂的單堂椴樹園走去。 當時,布塔帕達遊行者正與一大群遊行者坐在一起,高聲喧譁,大聲談論各種無益的話題。比如:談論國王、盜賊、大臣、軍隊、恐懼、戰爭、食物、飲料、衣服、臥具、花環、香料、親戚、車乘、村莊、市鎮、城市、國家、婦女、英雄、街道、井邊、祖先、雜談、世界起源、海洋起源,以及有無等等。 布塔帕達遊行者遠遠看見世尊走來,就對自己的隨眾說:"諸位請安靜,不要出聲。這位沙門喬達摩來了。這位尊者喜歡安靜,讚美安靜。也許他看到我們安靜的集會,就會覺得值得走近。"聽后,那些遊行者都保持沉默。 世尊走到布塔帕達遊行者那裡。布塔帕達遊行者對世尊說:"請進,尊者。歡迎,尊者。尊者很久沒來這裡了。請坐,尊者,這裡有座位。" 世尊坐在準備好的座位上。布塔帕達遊行者也拿了一個低矮的座位,坐在一旁。世尊對坐在一旁的布塔帕達遊行者說:"布塔帕達,你們剛才聚在一起討論什麼?你們中斷的是什麼話題?" 關於滅想的討論

  1. Evaṃ vutte poṭṭhapādo paribbājako bhagavantaṃ etadavoca – 『『tiṭṭhatesā, bhante, kathā, yāya mayaṃ etarahi kathāya sannisinnā. Nesā, bhante, kathā bhagavato dullabhā bhavissati pacchāpi savanāya. Purimāni, bhante, divasāni purimatarāni, nānātitthiyānaṃ samaṇabrāhmaṇānaṃ kotūhalasālāya sannisinnānaṃ sannipatitānaṃ abhisaññānirodhe kathā udapādi – 『kathaṃ nu kho, bho, abhisaññānirodho hotī』ti? Tatrekacce evamāhaṃsu – 『ahetū appaccayā purisassa saññā uppajjantipi nirujjhantipi. Yasmiṃ samaye uppajjanti, saññī tasmiṃ samaye hoti. Yasmiṃ samaye nirujjhanti, asaññī tasmiṃ samaye hotī』ti. Ittheke abhisaññānirodhaṃ paññapenti.

『『Tamañño evamāha – 『na kho pana metaṃ [na kho nāmetaṃ (sī. pī.)], bho, evaṃ bhavissati. Saññā hi, bho, purisassa attā. Sā ca kho upetipi apetipi. Yasmiṃ samaye upeti, saññī tasmiṃ samaye hoti. Yasmiṃ samaye apeti, asaññī tasmiṃ samaye hotī』ti. Ittheke abhisaññānirodhaṃ paññapenti.

『『Tamañño evamāha – 『na kho pana metaṃ, bho, evaṃ bhavissati. Santi hi, bho, samaṇabrāhmaṇā mahiddhikā mahānubhāvā. Te imassa purisassa saññaṃ upakaḍḍhantipi apakaḍḍhantipi. Yasmiṃ samaye upakaḍḍhanti, saññī tasmiṃ samaye hoti. Yasmiṃ samaye apakaḍḍhanti, asaññī tasmiṃ samaye hotī』ti. Ittheke abhisaññānirodhaṃ paññapenti.

『『Tamañño evamāha – 『na kho pana metaṃ, bho, evaṃ bhavissati. Santi hi, bho, devatā mahiddhikā mahānubhāvā. Tā imassa purisassa saññaṃ upakaḍḍhantipi apakaḍḍhantipi. Yasmiṃ samaye upakaḍḍhanti, saññī tasmiṃ samaye hoti. Yasmiṃ samaye apakaḍḍhanti, asaññī tasmiṃ samaye hotī』ti. Ittheke abhisaññānirodhaṃ paññapenti.

『『Tassa mayhaṃ, bhante, bhagavantaṃyeva ārabbha sati udapādi – 『aho nūna bhagavā, aho nūna sugato, yo imesaṃ dhammānaṃ sukusalo』ti. Bhagavā, bhante, kusalo, bhagavā pakataññū abhisaññānirodhassa. Kathaṃ nu kho, bhante, abhisaññānirodho hotī』』ti?

Sahetukasaññuppādanirodhakathā

  1. 『『Tatra , poṭṭhapāda, ye te samaṇabrāhmaṇā evamāhaṃsu – 『ahetū appaccayā purisassa saññā uppajjantipi nirujjhantipī』ti, āditova tesaṃ aparaddhaṃ. Taṃ kissa hetu? Sahetū hi, poṭṭhapāda, sappaccayā purisassa saññā uppajjantipi nirujjhantipi. Sikkhā ekā saññā uppajjati, sikkhā ekā saññā nirujjhati』』.

聽到這話,布塔帕達**者對世尊說:"尊者,請不要在意我們剛才討論的話題。尊者以後隨時都可以聽到那個話題。尊者,前幾天,各種外道沙門婆羅門聚集在辯論堂,談論起滅想的問題:'諸位,滅想是如何發生的?'其中有些人這樣說:'一個人的想沒有因沒有緣就會生起和消失。當想生起時,他就有想;當想消失時,他就無想。'這樣一些人解釋滅想。 "另一些人則說:'諸位,事情不是這樣的。想是一個人的自我。它會來也會去。當它來時,他就有想;當它去時,他就無想。'這樣一些人解釋滅想。 "又有人說:'諸位,事情不是這樣的。有些沙門婆羅門有大神通大威力。他們能拉近或推遠這個人的想。當他們拉近時,他就有想;當他們推遠時,他就無想。'這樣一些人解釋滅想。 "還有人說:'諸位,事情不是這樣的。有些天神有大神通大威力。他們能拉近或推遠這個人的想。當他們拉近時,他就有想;當他們推遠時,他就無想。'這樣一些人解釋滅想。 "尊者,我想起了世尊,心裡想:'啊,愿世尊在這裡,愿善逝在這裡,他善於解釋這些法。'尊者,世尊精通這些,世尊深知滅想。尊者,滅想是如何發生的?" 有因有緣的想生起和滅盡的討論 "在這裡,布塔帕達,那些沙門婆羅門說'一個人的想沒有因沒有緣就會生起和消失',他們從一開始就錯了。為什麼呢?布塔帕達,一個人的想是有因有緣才生起和消失的。通過訓練,一種想生起;通過訓練,一種想消失。"

  1. 『『Kā ca sikkhā』』ti? Bhagavā avoca – 『『idha, poṭṭhapāda, tathāgato loke uppajjati arahaṃ, sammāsambuddho…pe… (yathā 190-212 anucchedesu, evaṃ vitthāretabbaṃ). Evaṃ kho, poṭṭhapāda, bhikkhu sīlasampanno hoti…pe… tassime pañcanīvaraṇe pahīne attani samanupassato pāmojjaṃ jāyati, pamuditassa pīti jāyati, pītimanassa kāyo passambhati, passaddhakāyo sukhaṃ vedeti, sukhino cittaṃ samādhiyati. So vivicceva kāmehi, vivicca akusalehi dhammehi, savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati. Tassa yā purimā kāmasaññā, sā nirujjhati. Vivekajapītisukhasukhumasaccasaññā tasmiṃ samaye hoti, vivekajapītisukhasukhuma-saccasaññīyeva tasmiṃ samaye hoti. Evampi sikkhā ekā saññā uppajjati, sikkhā ekā saññā nirujjhati. Ayaṃ sikkhā』』ti bhagavā avoca.

『『Puna caparaṃ, poṭṭhapāda, bhikkhu vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati. Tassa yā purimā vivekajapītisukhasukhumasaccasaññā, sā nirujjhati. Samādhijapītisukhasukhumasaccasaññā tasmiṃ samaye hoti , samādhijapītisukhasukhumasaccasaññīyeva tasmiṃ samaye hoti. Evampi sikkhā ekā saññā uppajjati, sikkhā ekā saññā nirujjhati. Ayampi sikkhā』』ti bhagavā avoca.

『『Puna caparaṃ, poṭṭhapāda, bhikkhu pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno, sukhañca kāyena paṭisaṃvedeti, yaṃ taṃ ariyā ācikkhanti – 『『upekkhako satimā sukhavihārī』』ti, tatiyaṃ jhānaṃ upasampajja viharati. Tassa yā purimā samādhijapītisukhasukhumasaccasaññā, sā nirujjhati. Upekkhāsukhasukhumasaccasaññā tasmiṃ samaye hoti, upekkhāsukhasukhumasaccasaññīyeva tasmiṃ samaye hoti. Evampi sikkhā ekā saññā uppajjati, sikkhā ekā saññā nirujjhati. Ayampi sikkhā』』ti bhagavā avoca.

『『Puna caparaṃ, poṭṭhapāda, bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati. Tassa yā purimā upekkhāsukhasukhumasaccasaññā, sā nirujjhati. Adukkhamasukhasukhumasaccasaññā tasmiṃ samaye hoti, adukkhamasukhasukhumasaccasaññīyeva tasmiṃ samaye hoti. Evampi sikkhā ekā saññā uppajjati, sikkhā ekā saññā nirujjhati. Ayampi sikkhā』』ti bhagavā avoca.

『『Puna caparaṃ, poṭṭhapāda, bhikkhu sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā 『ananto ākāso』ti ākāsānañcāyatanaṃ upasampajja viharati. Tassa yā purimā rūpasaññā [purimasaññā (ka.)], sā nirujjhati. Ākāsānañcāyatanasukhumasaccasaññā tasmiṃ samaye hoti, ākāsānañcāyatanasukhumasaccasaññīyeva tasmiṃ samaye hoti. Evampi sikkhā ekā saññā uppajjati, sikkhā ekā saññā nirujjhati. Ayampi sikkhā』』ti bhagavā avoca.

『『Puna caparaṃ, poṭṭhapāda, bhikkhu sabbaso ākāsānañcāyatanaṃ samatikkamma 『anantaṃ viññāṇa』nti viññāṇañcāyatanaṃ upasampajja viharati. Tassa yā purimā ākāsānañcāyatanasukhumasaccasaññā, sā nirujjhati. Viññāṇañcāyatanasukhumasaccasaññā tasmiṃ samaye hoti, viññāṇañcāyatanasukhumasaccasaññīyeva tasmiṃ samaye hoti. Evampi sikkhā ekā saññā uppajjati, sikkhā ekā saññā nirujjhati. Ayampi sikkhā』』ti bhagavā avoca.

『『Puna caparaṃ, poṭṭhapāda, bhikkhu sabbaso viññāṇañcāyatanaṃ samatikkamma 『natthi kiñcī』ti ākiñcaññāyatanaṃ upasampajja viharati. Tassa yā purimā viññāṇañcāyatanasukhumasaccasaññā, sā nirujjhati. Ākiñcaññāyatanasukhumasaccasaññā tasmiṃ samaye hoti, ākiñcaññāyatanasukhumasaccasaññīyeva tasmiṃ samaye hoti. Evampi sikkhā ekā saññā uppajjati, sikkhā ekā saññā nirujjhati. Ayampi sikkhā』』ti bhagavā avoca.

"什麼是訓練?"世尊說:"布塔帕達,如來出現於世,是阿羅漢,正等正覺...(應該像第190-212段那樣詳細解釋)。這樣,布塔帕達,比丘具足戒行...當他觀察到自己已經斷除了這五蓋,喜悅就生起;有了喜悅,喜就生起;心有喜,身體就輕安;身體輕安就感受到樂;有樂,心就得定。他離開慾望,離開不善法,有尋有伺,由離生喜樂,進入初禪而住。他先前的欲想消失了。在那時,有由離生喜樂的微細真實想,在那時他只有由離生喜樂的微細真實想。這樣,通過訓練一種想生起,通過訓練一種想消失。這就是訓練。"世尊說。 "再者,布塔帕達,比丘平息了尋伺,內心寧靜,心專一境性,無尋無伺,定生喜樂,進入第二禪而住。他先前的由離生喜樂的微細真實想消失了。在那時,有由定生喜樂的微細真實想,在那時他只有由定生喜樂的微細真實想。這樣,通過訓練一種想生起,通過訓練一種想消失。這也是訓練。"世尊說。 "再者,布塔帕達,比丘離喜而住,保持平等心,具念正知,以身感受樂,正如聖者們所說的'平等心、具念、住於樂',進入第三禪而住。他先前的由定生喜樂的微細真實想消失了。在那時,有舍樂的微細真實想,在那時他只有舍樂的微細真實想。這樣,通過訓練一種想生起,通過訓練一種想消失。這也是訓練。"世尊說。 "再者,布塔帕達,比丘舍樂斷苦,先前的喜憂已滅,不苦不樂,舍念清凈,進入第四禪而住。他先前的舍樂的微細真實想消失了。在那時,有不苦不樂的微細真實想,在那時他只有不苦不樂的微細真實想。這樣,通過訓練一種想生起,通過訓練一種想消失。這也是訓練。"世尊說。 "再者,布塔帕達,比丘完全超越色想,滅有對想,不作意種種想,認為'空間無邊',進入空無邊處而住。他先前的色想消失了。在那時,有空無邊處的微細真實想,在那時他只有空無邊處的微細真實想。這樣,通過訓練一種想生起,通過訓練一種想消失。這也是訓練。"世尊說。 "再者,布塔帕達,比丘完全超越空無邊處,認為'識無邊',進入識無邊處而住。他先前的空無邊處的微細真實想消失了。在那時,有識無邊處的微細真實想,在那時他只有識無邊處的微細真實想。這樣,通過訓練一種想生起,通過訓練一種想消失。這也是訓練。"世尊說。 "再者,布塔帕達,比丘完全超越識無邊處,認為'無所有',進入無所有處而住。他先前的識無邊處的微細真實想消失了。在那時,有無所有處的微細真實想,在那時他只有無所有處的微細真實想。這樣,通過訓練一種想生起,通過訓練一種想消失。這也是訓練。"世尊說。

  1. 『『Yato kho, poṭṭhapāda, bhikkhu idha sakasaññī hoti, so tato amutra tato amutra anupubbena saññaggaṃ phusati. Tassa saññagge ṭhitassa evaṃ hoti – 『cetayamānassa me pāpiyo, acetayamānassa me seyyo. Ahañceva kho pana ceteyyaṃ, abhisaṅkhareyyaṃ, imā ca me saññā nirujjheyyuṃ, aññā ca oḷārikā saññā uppajjeyyuṃ; yaṃnūnāhaṃ na ceva ceteyyaṃ na ca abhisaṅkhareyya』nti. So na ceva ceteti, na ca abhisaṅkharoti. Tassa acetayato anabhisaṅkharoto tā ceva saññā nirujjhanti, aññā ca oḷārikā saññā na uppajjanti. So nirodhaṃ phusati. Evaṃ kho, poṭṭhapāda, anupubbābhisaññānirodha-sampajāna-samāpatti hoti.

『『Taṃ kiṃ maññasi, poṭṭhapāda, api nu te ito pubbe evarūpā anupubbābhisaññānirodha-sampajāna-samāpatti sutapubbā』』ti? 『『No hetaṃ, bhante. Evaṃ kho ahaṃ , bhante, bhagavato bhāsitaṃ ājānāmi – 『yato kho, poṭṭhapāda, bhikkhu idha sakasaññī hoti, so tato amutra tato amutra anupubbena saññaggaṃ phusati, tassa saññagge ṭhitassa evaṃ hoti – 『『cetayamānassa me pāpiyo, acetayamānassa me seyyo. Ahañceva kho pana ceteyyaṃ abhisaṅkhareyyaṃ, imā ca me saññā nirujjheyyuṃ, aññā ca oḷārikā saññā uppajjeyyuṃ; yaṃnūnāhaṃ na ceva ceteyyaṃ, na ca abhisaṅkhareyya』』nti. So na ceva ceteti, na cābhisaṅkharoti, tassa acetayato anabhisaṅkharoto tā ceva saññā nirujjhanti, aññā ca oḷārikā saññā na uppajjanti . So nirodhaṃ phusati. Evaṃ kho, poṭṭhapāda, anupubbābhisaññānirodha-sampajāna-samāpatti hotī』』』ti. 『『Evaṃ, poṭṭhapādā』』ti.

  1. 『『Ekaññeva nu kho, bhante, bhagavā saññaggaṃ paññapeti, udāhu puthūpi saññagge paññapetī』』ti? 『『Ekampi kho ahaṃ, poṭṭhapāda, saññaggaṃ paññapemi, puthūpi saññagge paññapemī』』ti. 『『Yathā kathaṃ pana, bhante, bhagavā ekampi saññaggaṃ paññapeti, puthūpi saññagge paññapetī』』ti? 『『Yathā yathā kho, poṭṭhapāda, nirodhaṃ phusati, tathā tathāhaṃ saññaggaṃ paññapemi. Evaṃ kho ahaṃ, poṭṭhapāda, ekampi saññaggaṃ paññapemi, puthūpi saññagge paññapemī』』ti.

  2. 『『Saññā nu kho, bhante, paṭhamaṃ uppajjati, pacchā ñāṇaṃ, udāhu ñāṇaṃ paṭhamaṃ uppajjati, pacchā saññā, udāhu saññā ca ñāṇañca apubbaṃ acarimaṃ uppajjantī』』ti? 『『Saññā kho, poṭṭhapāda, paṭhamaṃ uppajjati, pacchā ñāṇaṃ, saññuppādā ca pana ñāṇuppādo hoti. So evaṃ pajānāti – 『idappaccayā kira me ñāṇaṃ udapādī』ti. Iminā kho etaṃ, poṭṭhapāda, pariyāyena veditabbaṃ – yathā saññā paṭhamaṃ uppajjati, pacchā ñāṇaṃ, saññuppādā ca pana ñāṇuppādo hotī』』ti.

Saññāattakathā

  1. 『『Saññā nu kho, bhante, purisassa attā, udāhu aññā saññā añño attā』』ti? 『『Kaṃ pana tvaṃ, poṭṭhapāda, attānaṃ paccesī』』ti ? 『『Oḷārikaṃ kho ahaṃ, bhante, attānaṃ paccemi rūpiṃ cātumahābhūtikaṃ kabaḷīkārāhārabhakkha』』nti [kabaḷīkārabhakkhanti (syā. ka.)]. 『『Oḷāriko ca hi te, poṭṭhapāda, attā abhavissa rūpī cātumahābhūtiko kabaḷīkārāhārabhakkho. Evaṃ santaṃ kho te, poṭṭhapāda, aññāva saññā bhavissati añño attā. Tadamināpetaṃ, poṭṭhapāda , pariyāyena veditabbaṃ yathā aññāva saññā bhavissati añño attā. Tiṭṭhateva sāyaṃ [tiṭṭhatevāyaṃ (sī. pī.)], poṭṭhapāda, oḷāriko attā rūpī cātumahābhūtiko kabaḷīkārāhārabhakkho, atha imassa purisassa aññā ca saññā uppajjanti, aññā ca saññā nirujjhanti. Iminā kho etaṃ, poṭṭhapāda, pariyāyena veditabbaṃ yathā aññāva saññā bhavissati añño attā』』ti.

  2. 『『Manomayaṃ kho ahaṃ, bhante, attānaṃ paccemi sabbaṅgapaccaṅgiṃ ahīnindriya』』nti. 『『Manomayo ca hi te, poṭṭhapāda, attā abhavissa sabbaṅgapaccaṅgī ahīnindriyo, evaṃ santampi kho te, poṭṭhapāda, aññāva saññā bhavissati añño attā. Tadamināpetaṃ, poṭṭhapāda, pariyāyena veditabbaṃ yathā aññāva saññā bhavissati añño attā. Tiṭṭhateva sāyaṃ, poṭṭhapāda, manomayo attā sabbaṅgapaccaṅgī ahīnindriyo, atha imassa purisassa aññā ca saññā uppajjanti, aññā ca saññā nirujjhanti. Imināpi kho etaṃ, poṭṭhapāda, pariyāyena veditabbaṃ yathā aññāva saññā bhavissati añño attā』』ti.

"布塔帕達,當比丘在這裡有自己的想時,他從這裡到那裡,逐漸達到想的頂點。當他住于想的頂點時,他這樣想:'我思考反而不好,不思考對我更好。如果我思考、造作,這些想就會消失,其他粗糙的想就會生起。我還是不思考、不造作吧。'於是他不思考,不造作。由於不思考、不造作,那些想就消失了,其他粗糙的想也不生起。他達到滅盡。布塔帕達,這就是逐步達到有意識的想滅盡定。 "你怎麼認為,布塔帕達,你以前聽說過這種逐步達到有意識的想滅盡定嗎?""沒有,尊者。我是這樣理解世尊所說的:'布塔帕達,當比丘在這裡有自己的想時,他從這裡到那裡,逐漸達到想的頂點。當他住于想的頂點時,他這樣想:"我思考反而不好,不思考對我更好。如果我思考、造作,這些想就會消失,其他粗糙的想就會生起。我還是不思考、不造作吧。"於是他不思考,不造作。由於不思考、不造作,那些想就消失了,其他粗糙的想也不生起。他達到滅盡。布塔帕達,這就是逐步達到有意識的想滅盡定。'""是的,布塔帕達。" "尊者,世尊說的是一個想頂點,還是多個想頂點?""布塔帕達,我說一個想頂點,也說多個想頂點。""尊者,世尊怎麼既說一個想頂點,又說多個想頂點呢?""布塔帕達,根據他達到滅盡的方式,我就說那樣的想頂點。這樣,布塔帕達,我既說一個想頂點,也說多個想頂點。" "尊者,是先生起想,後生起知,還是先生起知,後生起想,還是想和知同時生起?""布塔帕達,先生起想,後生起知,想的生起導致知的生起。他這樣了知:'由於這個緣故,我的知生起了。'布塔帕達,通過這個方法可以知道:先生起想,後生起知,想的生起導致知的生起。" 關於想是自我的討論 "尊者,想是一個人的自我,還是想是一回事,自我是另一回事?""布塔帕達,你認為什麼是自我?""尊者,我認為粗糙的、有形的、由四大組成的、以段食為食的是自我。""布塔帕達,如果你的自我是粗糙的、有形的、由四大組成的、以段食為食的,那麼想就是一回事,自我就是另一回事。布塔帕達,通過這個方法也可以知道:想是一回事,自我是另一回事。布塔帕達,即使這個粗糙的、有形的、由四大組成的、以段食為食的自我存在,這個人還是會有不同的想生起和消失。布塔帕達,通過這個方法可以知道:想是一回事,自我是另一回事。" "尊者,我認為意生的、具有一切大小肢節、諸根完具的是自我。""布塔帕達,如果你的自我是意生的、具有一切大小肢節、諸根完具的,那麼想還是一回事,自我還是另一回事。布塔帕達,通過這個方法也可以知道:想是一回事,自我是另一回事。布塔帕達,即使這個意生的、具有一切大小肢節、諸根完具的自我存在,這個人還是會有不同的想生起和消失。布塔帕達,通過這個方法也可以知道:想是一回事,自我是另一回事。"

  1. 『『Arūpiṃ kho ahaṃ, bhante, attānaṃ paccemi saññāmaya』』nti. 『『Arūpī ca hi te, poṭṭhapāda, attā abhavissa saññāmayo, evaṃ santampi kho te, poṭṭhapāda, aññāva saññā bhavissati añño attā. Tadamināpetaṃ, poṭṭhapāda, pariyāyena veditabbaṃ yathā aññāva saññā bhavissati añño attā. Tiṭṭhateva sāyaṃ, poṭṭhapāda, arūpī attā saññāmayo, atha imassa purisassa aññā ca saññā uppajjanti, aññā ca saññā nirujjhanti. Imināpi kho etaṃ, poṭṭhapāda, pariyāyena veditabbaṃ yathā aññāva saññā bhavissati añño attā』』ti.

  2. 『『Sakkā panetaṃ, bhante, mayā ñātuṃ – 『saññā purisassa attā』ti vā 『aññāva saññā añño attāti vā』ti? 『『Dujjānaṃ kho etaṃ [evaṃ (ka.)], poṭṭhapāda, tayā aññadiṭṭhikena aññakhantikena aññarucikena aññatrāyogena aññatrācariyakena – 『saññā purisassa attā』ti vā, 『aññāva saññā añño attāti vā』』』ti.

『『Sace taṃ, bhante, mayā dujjānaṃ aññadiṭṭhikena aññakhantikena aññarucikena aññatrāyogena aññatrācariyakena – 『saññā purisassa attā』ti vā, 『aññāva saññā añño attā』ti vā; 『kiṃ pana, bhante, sassato loko, idameva saccaṃ moghamañña』nti? Abyākataṃ kho etaṃ, poṭṭhapāda, mayā – 『sassato loko, idameva saccaṃ moghamañña』nti.

『『Kiṃ pana, bhante, 『asassato loko, idameva saccaṃ moghamañña』』』nti ? 『『Etampi kho, poṭṭhapāda, mayā abyākataṃ – 『asassato loko, idameva saccaṃ moghamañña』』』nti.

『『Kiṃ pana, bhante, 『antavā loko…pe… 『anantavā loko … 『taṃ jīvaṃ taṃ sarīraṃ… 『aññaṃ jīvaṃ aññaṃ sarīraṃ… 『hoti tathāgato paraṃ maraṇā… 『na hoti tathāgato paraṃ maraṇā… 『hoti ca na ca hoti tathāgato paraṃ maraṇā… 『neva hoti na na hoti tathāgato paraṃ maraṇā, idameva saccaṃ moghamañña』』』nti? 『『Etampi kho, poṭṭhapāda, mayā abyākataṃ – 『neva hoti na na hoti tathāgato paraṃ maraṇā, idameva saccaṃ moghamañña』』』nti.

『『Kasmā panetaṃ, bhante, bhagavatā abyākata』』nti? 『『Na hetaṃ, poṭṭhapāda, atthasaṃhitaṃ na dhammasaṃhitaṃ nādibrahmacariyakaṃ, na nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya saṃvattati, tasmā etaṃ mayā abyākata』』nti.

『『Kiṃ pana, bhante, bhagavatā byākata』』nti? 『『Idaṃ dukkhanti kho, poṭṭhapāda, mayā byākataṃ. Ayaṃ dukkhasamudayoti kho, poṭṭhapāda, mayā byākataṃ. Ayaṃ dukkhanirodhoti kho, poṭṭhapāda, mayā byākataṃ. Ayaṃ dukkhanirodhagāminī paṭipadāti kho, poṭṭhapāda, mayā byākata』』nti.

『『Kasmā panetaṃ, bhante, bhagavatā byākata』』nti? 『『Etañhi, poṭṭhapāda, atthasaṃhitaṃ, etaṃ dhammasaṃhitaṃ, etaṃ ādibrahmacariyakaṃ, etaṃ nibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattati; tasmā etaṃ mayā byākata』』nti. 『『Evametaṃ, bhagavā, evametaṃ, sugata . Yassadāni, bhante, bhagavā kālaṃ maññatī』』ti. Atha kho bhagavā uṭṭhāyāsanā pakkāmi.

"尊者,我認為無色的、由想組成的是自我。""布塔帕達,如果你的自我是無色的、由想組成的,那麼想還是一回事,自我還是另一回事。布塔帕達,通過這個方法也可以知道:想是一回事,自我是另一回事。布塔帕達,即使這個無色的、由想組成的自我存在,這個人還是會有不同的想生起和消失。布塔帕達,通過這個方法也可以知道:想是一回事,自我是另一回事。" "尊者,我能否知道'想是一個人的自我'或'想是一回事,自我是另一回事'?""布塔帕達,對於你這樣一個有不同見解、不同傾向、不同愛好、不同修行、不同老師的人來說,要知道'想是一個人的自我'或'想是一回事,自我是另一回事'是很困難的。" "尊者,如果對於我這樣一個有不同見解、不同傾向、不同愛好、不同修行、不同老師的人來說,要知道'想是一個人的自我'或'想是一回事,自我是另一回事'是很困難的;那麼,尊者,'世界是常恒的,只有這是真實的,其他都是虛妄的'嗎?"布塔帕達,我沒有解答'世界是常恒的,只有這是真實的,其他都是虛妄的'。" "那麼,尊者,'世界是非常恒的,只有這是真實的,其他都是虛妄的'嗎?""布塔帕達,我也沒有解答'世界是非常恒的,只有這是真實的,其他都是虛妄的'。" "那麼,尊者,'世界是有邊際的...世界是無邊際的...命即是身...命與身是不同的...如來死後存在...如來死後不存在...如來死後既存在又不存在...如來死後既非存在又非不存在,只有這是真實的,其他都是虛妄的'嗎?""布塔帕達,我也沒有解答'如來死後既非存在又非不存在,只有這是真實的,其他都是虛妄的'。" "尊者,為什麼世尊沒有解答這些問題?""布塔帕達,因為這些問題不與利益相關,不與法相關,不是梵行的基礎,不導向厭離、離欲、滅盡、寂靜、神通、正覺、涅槃。所以我沒有解答這些問題。" "那麼,尊者,世尊解答了什麼?""布塔帕達,我解答了'這是苦'。我解答了'這是苦的生起'。我解答了'這是苦的滅盡'。我解答了'這是導向苦滅盡的道路'。" "尊者,為什麼世尊解答了這些問題?""布塔帕達,因為這些問題與利益相關,與法相關,是梵行的基礎,導向厭離、離欲、滅盡、寂靜、神通、正覺、涅槃。所以我解答了這些問題。""確實如此,世尊,確實如此,善逝。尊者,現在請世尊自行決定時間。"於是世尊起座離去。

  1. Atha kho te paribbājakā acirapakkantassa bhagavato poṭṭhapādaṃ paribbājakaṃ samantato vācā [vācāya (syā. ka.)] sannitodakena sañjhabbharimakaṃsu – 『『evameva panāyaṃ bhavaṃ poṭṭhapādo yaññadeva samaṇo gotamo bhāsati, taṃ tadevassa abbhanumodati – 『evametaṃ bhagavā evametaṃ, sugatā』ti. Na kho pana mayaṃ kiñci [kañci (pī.)] samaṇassa gotamassa ekaṃsikaṃ dhammaṃ desitaṃ ājānāma – 『sassato loko』ti vā, 『asassato loko』ti vā, 『antavā loko』ti vā, 『anantavā loko』ti vā, 『taṃ jīvaṃ taṃ sarīra』nti vā, 『aññaṃ jīvaṃ aññaṃ sarīra』nti vā , 『hoti tathāgato paraṃ maraṇā』ti vā, 『na hoti tathāgato paraṃ maraṇā』ti vā, 『hoti ca na ca hoti tathāgato paraṃ maraṇā』ti vā, 『neva hoti na na hoti tathāgato paraṃ maraṇā』ti vā』』ti.

Evaṃ vutte poṭṭhapādo paribbājako te paribbājake etadavoca – 『『ahampi kho, bho, na kiñci samaṇassa gotamassa ekaṃsikaṃ dhammaṃ desitaṃ ājānāmi – 『sassato loko』ti vā, 『asassato loko』ti vā…pe… 『neva hoti na na hoti tathāgato paraṃ maraṇā』ti vā; api ca samaṇo gotamo bhūtaṃ tacchaṃ tathaṃ paṭipadaṃ paññapeti dhammaṭṭhitataṃ dhammaniyāmataṃ. Bhūtaṃ kho pana tacchaṃ tathaṃ paṭipadaṃ paññapentassa dhammaṭṭhitataṃ dhammaniyāmataṃ, kathañhi nāma mādiso viññū samaṇassa gotamassa subhāsitaṃ subhāsitato nābbhanumodeyyā』』ti?

Cittahatthisāriputtapoṭṭhapādavatthu

  1. Atha kho dvīhatīhassa accayena citto ca hatthisāriputto poṭṭhapādo ca paribbājako yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā citto hatthisāriputto bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Poṭṭhapādo pana paribbājako bhagavatā saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho poṭṭhapādo paribbājako bhagavantaṃ etadavoca – 『『tadā maṃ, bhante, te paribbājakā acirapakkantassa bhagavato samantato vācāsannitodakena sañjhabbharimakaṃsu – 『evameva panāyaṃ bhavaṃ poṭṭhapādo yaññadeva samaṇo gotamo bhāsati, taṃ tadevassa abbhanumodati – 『evametaṃ bhagavā evametaṃ sugatā』』ti. Na kho pana mayaṃ kiñci samaṇassa gotamassa ekaṃsikaṃ dhammaṃ desitaṃ ājānāma – 『『sassato loko』』ti vā, 『『asassato loko』』ti vā, 『『antavā loko』』ti vā, 『『anantavā loko』』ti vā, 『『taṃ jīvaṃ taṃ sarīra』』nti vā, 『『aññaṃ jīvaṃ aññaṃ sarīra』』nti vā, 『『hoti tathāgato paraṃ maraṇā』』ti vā, 『『na hoti tathāgato paraṃ maraṇā』』ti vā, 『『hoti ca na ca hoti tathāgato paraṃ maraṇā』』ti vā, 『『neva hoti na na hoti tathāgato paraṃ maraṇā』』ti vā』ti. Evaṃ vuttāhaṃ, bhante, te paribbājake etadavocaṃ – 『ahampi kho, bho, na kiñci samaṇassa gotamassa ekaṃsikaṃ dhammaṃ desitaṃ ājānāmi – 『『sassato loko』』ti vā, 『『asassato loko』』ti vā…pe… 『『neva hoti na na hoti tathāgato paraṃ maraṇā』』ti vā; api ca samaṇo gotamo bhūtaṃ tacchaṃ tathaṃ paṭipadaṃ paññapeti dhammaṭṭhitataṃ dhammaniyāmataṃ. Bhūtaṃ kho pana tacchaṃ tathaṃ paṭipadaṃ paññapentassa dhammaṭṭhitataṃ dhammaniyāmataṃ, kathañhi nāma mādiso viññū samaṇassa gotamassa subhāsitaṃ subhāsitato nābbhanumodeyyā』』ti?

世尊剛離開不久,那些遊行者就從四面八方用言語刺激布塔帕達遊行者說:"這位布塔帕達先生,無論沙門喬達摩說什麼,他都贊同:'確實如此,世尊,確實如此,善逝。'但是我們不知道沙門喬達摩曾經明確地教導過什麼法,'世界是常恒的'或'世界是非常恒的','世界是有邊際的'或'世界是無邊際的','命即是身'或'命與身是不同的','如來死後存在'或'如來死後不存在'或'如來死後既存在又不存在'或'如來死後既非存在又非不存在'。" 聽到這話,布塔帕達遊行者對那些遊行者說:"諸位,我也不知道沙門喬達摩曾經明確地教導過什麼法,'世界是常恒的'或'世界是非常恒的'...或'如來死後既非存在又非不存在'。但是,沙門喬達摩確實教導了真實、正確、如實的修行方法,教導了法的安住性和必然性。當他教導真實、正確、如實的修行方法,教導法的安住性和必然性時,像我這樣有智慧的人怎麼能不贊同沙門喬達摩所說的好話呢?" 關於車匠之子薩利普陀和布塔帕達的故事 兩三天後,車匠之子薩利普陀和布塔帕達遊行者來到世尊那裡。車匠之子薩利普陀向世尊禮拜後坐在一旁。布塔帕達遊行者則與世尊互相問候。寒暄完畢后,他也坐在一旁。坐下後,布塔帕達遊行者對世尊說:"尊者,您離開后不久,那些遊行者就從四面八方用言語刺激我說:'這位布塔帕達先生,無論沙門喬達摩說什麼,他都贊同:"確實如此,世尊,確實如此,善逝。"但是我們不知道沙門喬達摩曾經明確地教導過什麼法,"世界是常恒的"或"世界是非常恒的","世界是有邊際的"或"世界是無邊際的","命即是身"或"命與身是不同的","如來死後存在"或"如來死後不存在"或"如來死後既存在又不存在"或"如來死後既非存在又非不存在"。'尊者,聽到這話,我對那些遊行者說:'諸位,我也不知道沙門喬達摩曾經明確地教導過什麼法,"世界是常恒的"或"世界是非常恒的"...或"如來死後既非存在又非不存在"。但是,沙門喬達摩確實教導了真實、正確、如實的修行方法,教導了法的安住性和必然性。當他教導真實、正確、如實的修行方法,教導法的安住性和必然性時,像我這樣有智慧的人怎麼能不贊同沙門喬達摩所說的好話呢?'"

  1. 『『Sabbeva kho ete, poṭṭhapāda, paribbājakā andhā acakkhukā; tvaṃyeva nesaṃ eko cakkhumā. Ekaṃsikāpi hi kho, poṭṭhapāda, mayā dhammā desitā paññattā; anekaṃsikāpi hi kho , poṭṭhapāda, mayā dhammā desitā paññattā.

『『Katame ca te, poṭṭhapāda, mayā anekaṃsikā dhammā desitā paññattā? 『Sassato loko』ti [lokoti vā (sī. ka.)] kho, poṭṭhapāda, mayā anekaṃsiko dhammo desito paññatto; 『asassato loko』ti [lokoti vā (sī. ka.)] kho, poṭṭhapāda, mayā anekaṃsiko dhammo desito paññatto; 『antavā loko』ti [lokoti vā (sī. ka.)] kho poṭṭhapāda…pe… 『anantavā loko』ti [lokoti vā (sī. ka.)] kho poṭṭhapāda… 『taṃ jīvaṃ taṃ sarīra』nti kho poṭṭhapāda… 『aññaṃ jīvaṃ aññaṃ sarīra』nti kho poṭṭhapāda… 『hoti tathāgato paraṃ maraṇā』ti kho poṭṭhapāda… na hoti tathāgato paraṃ maraṇā』ti kho poṭṭhapāda… 『hoti ca na ca hoti tathāgato paraṃ maraṇā』ti kho poṭṭhapāda… 『neva hoti na na hoti tathāgato paraṃ maraṇā』ti kho, poṭṭhapāda, mayā anekaṃsiko dhammo desito paññatto.

『『Kasmā ca te, poṭṭhapāda, mayā anekaṃsikā dhammā desitā paññattā? Na hete, poṭṭhapāda, atthasaṃhitā na dhammasaṃhitā na ādibrahmacariyakā na nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya saṃvattanti. Tasmā te mayā anekaṃsikā dhammā desitā paññattā』』.

Ekaṃsikadhammo

  1. 『『Katame ca te, poṭṭhapāda, mayā ekaṃsikā dhammā desitā paññattā ? Idaṃ dukkhanti kho, poṭṭhapāda, mayā ekaṃsiko dhammo desito paññatto. Ayaṃ dukkhasamudayoti kho, poṭṭhapāda, mayā ekaṃsiko dhammo desito paññatto. Ayaṃ dukkhanirodhoti kho, poṭṭhapāda, mayā ekaṃsiko dhammo desito paññatto. Ayaṃ dukkhanirodhagāminī paṭipadāti kho, poṭṭhapāda, mayā ekaṃsiko dhammo desito paññatto.

『『Kasmā ca te, poṭṭhapāda, mayā ekaṃsikā dhammā desitā paññattā? Ete, poṭṭhapāda, atthasaṃhitā , ete dhammasaṃhitā, ete ādibrahmacariyakā ete nibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattanti. Tasmā te mayā ekaṃsikā dhammā desitā paññattā.

  1. 『『Santi, poṭṭhapāda, eke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino – 『ekantasukhī attā hoti arogo paraṃ maraṇā』ti. Tyāhaṃ upasaṅkamitvā evaṃ vadāmi – 『saccaṃ kira tumhe āyasmanto evaṃvādino evaṃdiṭṭhino – 『『ekantasukhī attā hoti arogo paraṃ maraṇā』ti? Te ce me evaṃ puṭṭhā 『āmā』ti paṭijānanti. Tyāhaṃ evaṃ vadāmi – 『api pana tumhe āyasmanto ekantasukhaṃ lokaṃ jānaṃ passaṃ viharathā』ti? Iti puṭṭhā 『no』ti vadanti.

『『Tyāhaṃ evaṃ vadāmi – 『api pana tumhe āyasmanto ekaṃ vā rattiṃ ekaṃ vā divasaṃ upaḍḍhaṃ vā rattiṃ upaḍḍhaṃ vā divasaṃ ekantasukhiṃ attānaṃ sañjānāthā』ti [sampajānāthāti (sī. syā. ka.)]? Iti puṭṭhā 『no』ti vadanti. Tyāhaṃ evaṃ vadāmi – 『api pana tumhe āyasmanto jānātha – 『『ayaṃ maggo ayaṃ paṭipadā ekantasukhassa lokassa sacchikiriyāyā』』』ti? Iti puṭṭhā 『no』ti vadanti.

『『Tyāhaṃ evaṃ vadāmi – 『api pana tumhe āyasmanto yā tā devatā ekantasukhaṃ lokaṃ upapannā, tāsaṃ bhāsamānānaṃ saddaṃ suṇātha – 『『suppaṭipannāttha, mārisā, ujuppaṭipannāttha, mārisā, ekantasukhassa lokassa sacchikiriyāya; mayampi hi, mārisā, evaṃpaṭipannā ekantasukhaṃ lokaṃ upapannā』ti ? Iti puṭṭhā 『no』ti vadanti.

『『Taṃ kiṃ maññasi, poṭṭhapāda, nanu evaṃ sante tesaṃ samaṇabrāhmaṇānaṃ appāṭihīrakataṃ bhāsitaṃ sampajjatī』』ti? 『『Addhā kho, bhante, evaṃ sante tesaṃ samaṇabrāhmaṇānaṃ appāṭihīrakataṃ bhāsitaṃ sampajjatī』』ti.

"布塔帕達,這些**者全都是盲人,沒有眼睛;只有你在他們中間是有眼睛的。布塔帕達,我確實教導並解釋了一些明確的法,也教導並解釋了一些不明確的法。 "布塔帕達,哪些是我教導並解釋的不明確的法?'世界是常恒的'是我教導並解釋的不明確的法;'世界是非常恒的'是我教導並解釋的不明確的法;'世界是有邊際的'是我教導並解釋的不明確的法;'世界是無邊際的'是我教導並解釋的不明確的法;'命即是身'是我教導並解釋的不明確的法;'命與身是不同的'是我教導並解釋的不明確的法;'如來死後存在'是我教導並解釋的不明確的法;'如來死後不存在'是我教導並解釋的不明確的法;'如來死後既存在又不存在'是我教導並解釋的不明確的法;'如來死後既非存在又非不存在'是我教導並解釋的不明確的法。 "布塔帕達,為什麼我教導並解釋這些不明確的法?因為這些法不與利益相關,不與法相關,不是梵行的基礎,不導向厭離、離欲、滅盡、寂靜、神通、正覺、涅槃。所以我教導並解釋這些不明確的法。" 明確的法 "布塔帕達,哪些是我教導並解釋的明確的法?'這是苦'是我教導並解釋的明確的法。'這是苦的生起'是我教導並解釋的明確的法。'這是苦的滅盡'是我教導並解釋的明確的法。'這是導向苦滅盡的道路'是我教導並解釋的明確的法。 "布塔帕達,為什麼我教導並解釋這些明確的法?因為這些法與利益相關,與法相關,是梵行的基礎,導向厭離、離欲、滅盡、寂靜、神通、正覺、涅槃。所以我教導並解釋這些明確的法。 "布塔帕達,有些沙門婆羅門持這樣的觀點,有這樣的見解:'自我死後是完全快樂的,沒有疾病。'我去見他們,這樣問他們:'聽說你們持這樣的觀點,有這樣的見解:"自我死後是完全快樂的,沒有疾病。"這是真的嗎?'如果他們回答'是的',我就這樣問他們:'那麼,你們知道並看到一個完全快樂的世界嗎?'他們回答'不'。 "我又這樣問他們:'那麼,你們是否曾經有一夜或一天或半夜或半天感受到完全快樂的自我?'他們回答'不'。我又這樣問他們:'那麼,你們知道通往實現完全快樂世界的道路和方法嗎?'他們回答'不'。 "我又這樣問他們:'那麼,你們是否聽到那些已經投生到完全快樂世界的天神們說:"你們修行得好,朋友們,你們修行得正直,朋友們,爲了實現完全快樂的世界;我們也是這樣修行,才投生到完全快樂的世界"?'他們回答'不'。 "布塔帕達,你怎麼看?在這種情況下,這些沙門婆羅門的話不是變得毫無說服力嗎?""確實如此,尊者,在這種情況下,這些沙門婆羅門的話變得毫無說服力。"

  1. 『『Seyyathāpi, poṭṭhapāda, puriso evaṃ vadeyya – 『ahaṃ yā imasmiṃ janapade janapadakalyāṇī, taṃ icchāmi taṃ kāmemī』ti. Tamenaṃ evaṃ vadeyyuṃ – 『ambho purisa, yaṃ tvaṃ janapadakalyāṇiṃ icchasi kāmesi, jānāsi taṃ janapadakalyāṇiṃ khattiyī vā brāhmaṇī vā vessī vā suddī vā』ti? Iti puṭṭho 『no』ti vadeyya. Tamenaṃ evaṃ vadeyyuṃ – 『ambho purisa , yaṃ tvaṃ janapadakalyāṇiṃ icchasi kāmesi, jānāsi taṃ janapadakalyāṇiṃ evaṃnāmā evaṃgottāti vā, dīghā vā rassā vā majjhimā vā kāḷī vā sāmā vā maṅguracchavī vāti, amukasmiṃ gāme vā nigame vā nagare vā』ti? Iti puṭṭho 『no』ti vadeyya. Tamenaṃ evaṃ vadeyyuṃ – 『ambho purisa, yaṃ tvaṃ na jānāsi na passasi, taṃ tvaṃ icchasi kāmesī』ti? Iti puṭṭho 『āmā』ti vadeyya.

『『Taṃ kiṃ maññasi , poṭṭhapāda, nanu evaṃ sante tassa purisassa appāṭihīrakataṃ bhāsitaṃ sampajjatī』』ti? 『『Addhā kho, bhante, evaṃ sante tassa purisassa appāṭihīrakataṃ bhāsitaṃ sampajjatī』』ti.

『『Evameva kho, poṭṭhapāda, ye te samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino – 『ekantasukhī attā hoti arogo paraṃ maraṇā』ti. Tyāhaṃ upasaṅkamitvā evaṃ vadāmi – 『saccaṃ kira tumhe āyasmanto evaṃvādino evaṃdiṭṭhino – 『『ekantasukhī attā hoti arogo paraṃ maraṇā』』』ti? Te ce me evaṃ puṭṭhā 『āmā』ti paṭijānanti. Tyāhaṃ evaṃ vadāmi – 『api pana tumhe āyasmanto ekantasukhaṃ lokaṃ jānaṃ passaṃ viharathā』ti? Iti puṭṭhā 『no』ti vadanti.

『『Tyāhaṃ evaṃ vadāmi – 『api pana tumhe āyasmanto ekaṃ vā rattiṃ ekaṃ vā divasaṃ upaḍḍhaṃ vā rattiṃ upaḍḍhaṃ vā divasaṃ ekantasukhiṃ attānaṃ sañjānāthā』ti? Iti puṭṭhā 『no』ti vadanti. Tyāhaṃ evaṃ vadāmi – 『api pana tumhe āyasmanto jānātha – 『『ayaṃ maggo ayaṃ paṭipadā ekantasukhassa lokassa sacchikiriyāyā』ti? Iti puṭṭhā 『no』ti vadanti.

『『Tyāhaṃ evaṃ vadāmi – 『api pana tumhe āyasmanto yā tā devatā ekantasukhaṃ lokaṃ upapannā, tāsaṃ bhāsamānānaṃ saddaṃ suṇātha – 『『suppaṭipannāttha, mārisā, ujuppaṭipannāttha, mārisā, ekantasukhassa lokassa sacchikiriyāya; mayampi hi, mārisā, evaṃpaṭipannā ekantasukhaṃ lokaṃ upapannā』』』ti? Iti puṭṭhā 『no』ti vadanti.

『『Taṃ kiṃ maññasi, poṭṭhapāda, nanu evaṃ sante tesaṃ samaṇabrāhmaṇānaṃ appāṭihīrakataṃ bhāsitaṃ sampajjatī』』ti? 『『Addhā kho, bhante, evaṃ sante tesaṃ samaṇabrāhmaṇānaṃ appāṭihīrakataṃ bhāsitaṃ sampajjatī』』ti.

"布塔帕達,就像一個人說:'我愛慕這個國家裡最美麗的女人,我渴望她。'人們會問他:'喂,朋友,你愛慕渴望的那個國中美女,你知道她是剎帝利種姓、婆羅門種姓、吠舍種姓還是首陀羅種姓嗎?'他回答說:'不知道。'人們又問他:'喂,朋友,你愛慕渴望的那個國中美女,你知道她叫什麼名字,屬於哪個家族嗎?她是高個子、矮個子還是中等身材?她是黑面板、褐色面板還是金黃色面板?她住在哪個村莊、市鎮或城市?'他回答說:'不知道。'人們又問他:'喂,朋友,你愛慕渴望的是你不知道也沒見過的人嗎?'他回答說:'是的。' "布塔帕達,你怎麼看?在這種情況下,這個人的話不是變得毫無說服力嗎?""確實如此,尊者,在這種情況下,這個人的話變得毫無說服力。" "同樣地,布塔帕達,那些持這樣觀點、有這樣見解的沙門婆羅門說:'自我死後是完全快樂的,沒有疾病。'我去見他們,這樣問他們:'聽說你們持這樣的觀點,有這樣的見解:"自我死後是完全快樂的,沒有疾病。"這是真的嗎?'如果他們回答'是的',我就這樣問他們:'那麼,你們知道並看到一個完全快樂的世界嗎?'他們回答'不'。 "我又這樣問他們:'那麼,你們是否曾經有一夜或一天或半夜或半天感受到完全快樂的自我?'他們回答'不'。我又這樣問他們:'那麼,你們知道通往實現完全快樂世界的道路和方法嗎?'他們回答'不'。 "我又這樣問他們:'那麼,你們是否聽到那些已經投生到完全快樂世界的天神們說:"你們修行得好,朋友們,你們修行得正直,朋友們,爲了實現完全快樂的世界;我們也是這樣修行,才投生到完全快樂的世界"?'他們回答'不'。 "布塔帕達,你怎麼看?在這種情況下,這些沙門婆羅門的話不是變得毫無說服力嗎?""確實如此,尊者,在這種情況下,這些沙門婆羅門的話變得毫無說服力。"

  1. 『『Seyyathāpi, poṭṭhapāda, puriso cātumahāpathe nisseṇiṃ kareyya pāsādassa ārohaṇāya. Tamenaṃ evaṃ vadeyyuṃ – 『ambho purisa, yassa tvaṃ [yaṃ tvaṃ (sī. ka.)] pāsādassa ārohaṇāya nisseṇiṃ karosi, jānāsi taṃ pāsādaṃ puratthimāya vā disāya dakkhiṇāya vā disāya pacchimāya vā disāya uttarāya vā disāya ucco vā nīco vā majjhimo vā』ti? Iti puṭṭho 『no』ti vadeyya. Tamenaṃ evaṃ vadeyyuṃ – 『ambho purisa, yaṃ tvaṃ na jānāsi na passasi, tassa tvaṃ pāsādassa ārohaṇāya nisseṇiṃ karosī』ti? Iti puṭṭho 『āmā』ti vadeyya.

『『Taṃ kiṃ maññasi, poṭṭhapāda, nanu evaṃ sante tassa purisassa appāṭihīrakataṃ bhāsitaṃ sampajjatī』』ti? 『『Addhā kho, bhante, evaṃ sante tassa purisassa appāṭihīrakataṃ bhāsitaṃ sampajjatī』』ti.

『『Evameva kho, poṭṭhapāda, ye te samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino – 『ekantasukhī attā hoti arogo paraṃ maraṇā』ti. Tyāhaṃ upasaṅkamitvā evaṃ vadāmi – 『saccaṃ kira tumhe āyasmanto evaṃvādino evaṃdiṭṭhino – 『『ekantasukhī attā hoti arogo paraṃ maraṇā』ti ? Te ce me evaṃ puṭṭhā 『āmā』ti paṭijānanti. Tyāhaṃ evaṃ vadāmi – 『api pana tumhe āyasmanto ekantasukhaṃ lokaṃ jānaṃ passaṃ viharathā』ti? Iti puṭṭhā 『no』ti vadanti.

『『Tyāhaṃ evaṃ vadāmi – 『api pana tumhe āyasmanto ekaṃ vā rattiṃ ekaṃ vā divasaṃ upaḍḍhaṃ vā rattiṃ upaḍḍhaṃ vā divasaṃ ekantasukhiṃ attānaṃ sañjānāthā』ti? Iti puṭṭhā 『no』ti vadanti. Tyāhaṃ evaṃ vadāmi – 『api pana tumhe āyasmanto jānātha ayaṃ maggo ayaṃ paṭipadā ekantasukhassa lokassa sacchikiriyāyā』ti? Iti puṭṭhā 『no』ti vadanti.

『『Tyāhaṃ evaṃ vadāmi – 『api pana tumhe āyasmanto yā tā devatā ekantasukhaṃ lokaṃ upapannā』 tāsaṃ devatānaṃ bhāsamānānaṃ saddaṃ suṇātha- 『『suppaṭipannāttha, mārisā, ujuppaṭipannāttha , mārisā, ekantasukhassa lokassa sacchikiriyāya; mayampi hi, mārisā, evaṃ paṭipannā ekantasukhaṃ lokaṃ upapannā』ti? Iti puṭṭhā 『『no』』ti vadanti.

『『Taṃ kiṃ maññasi, poṭṭhapāda, nanu evaṃ sante tesaṃ samaṇabrāhmaṇānaṃ appāṭihīrakataṃ bhāsitaṃ sampajjatī』』ti? 『『Addhā kho, bhante, evaṃ sante tesaṃ samaṇabrāhmaṇānaṃ appāṭihīrakataṃ bhāsitaṃ sampajjatī』』ti.

Tayo attapaṭilābhā

  1. 『『Tayo kho me, poṭṭhapāda, attapaṭilābhā – oḷāriko attapaṭilābho, manomayo attapaṭilābho, arūpo attapaṭilābho. Katamo ca, poṭṭhapāda, oḷāriko attapaṭilābho? Rūpī cātumahābhūtiko kabaḷīkārāhārabhakkho [kabaḷīkārabhakkho (syā. ka.)], ayaṃ oḷāriko attapaṭilābho. Katamo manomayo attapaṭilābho? Rūpī manomayo sabbaṅgapaccaṅgī ahīnindriyo, ayaṃ manomayo attapaṭilābho. Katamo arūpo attapaṭilābho? Arūpī saññāmayo, ayaṃ arūpo attapaṭilābho.

  2. 『『Oḷārikassapi kho ahaṃ, poṭṭhapāda, attapaṭilābhassa pahānāya dhammaṃ desemi – yathāpaṭipannānaṃ vo saṃkilesikā dhammā pahīyissanti, vodāniyā dhammā abhivaḍḍhissanti, paññāpāripūriṃ vepullattañca diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissathāti. Siyā kho pana te, poṭṭhapāda, evamassa – saṃkilesikā dhammā pahīyissanti, vodāniyā dhammā abhivaḍḍhissanti, paññāpāripūriṃ vepullattañca diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissati, dukkho ca kho vihāroti, na kho panetaṃ, poṭṭhapāda, evaṃ daṭṭhabbaṃ. Saṃkilesikā ceva dhammā pahīyissanti, vodāniyā ca dhammā abhivaḍḍhissanti, paññāpāripūriṃ vepullattañca diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissati, pāmujjaṃ ceva bhavissati pīti ca passaddhi ca sati ca sampajaññañca sukho ca vihāro.

"布塔帕達,就像一個人在十字路口搭梯子想要爬上一座高樓。人們會問他:'喂,朋友,你想爬的那座高樓,你知道它在東方、南方、西方還是北方嗎?它是高的、矮的還是中等高度的?'他回答說:'不知道。'人們又問他:'喂,朋友,你是在為一座你不知道也沒見過的高樓搭梯子嗎?'他回答說:'是的。' "布塔帕達,你怎麼看?在這種情況下,這個人的話不是變得毫無說服力嗎?""確實如此,尊者,在這種情況下,這個人的話變得毫無說服力。" "同樣地,布塔帕達,那些持這樣觀點、有這樣見解的沙門婆羅門說:'自我死後是完全快樂的,沒有疾病。'我去見他們,這樣問他們:'聽說你們持這樣的觀點,有這樣的見解:"自我死後是完全快樂的,沒有疾病。"這是真的嗎?'如果他們回答'是的',我就這樣問他們:'那麼,你們知道並看到一個完全快樂的世界嗎?'他們回答'不'。 "我又這樣問他們:'那麼,你們是否曾經有一夜或一天或半夜或半天感受到完全快樂的自我?'他們回答'不'。我又這樣問他們:'那麼,你們知道通往實現完全快樂世界的道路和方法嗎?'他們回答'不'。 "我又這樣問他們:'那麼,你們是否聽到那些已經投生到完全快樂世界的天神們說:"你們修行得好,朋友們,你們修行得正直,朋友們,爲了實現完全快樂的世界;我們也是這樣修行,才投生到完全快樂的世界"?'他們回答'不'。 "布塔帕達,你怎麼看?在這種情況下,這些沙門婆羅門的話不是變得毫無說服力嗎?""確實如此,尊者,在這種情況下,這些沙門婆羅門的話變得毫無說服力。" 三種獲得自我 "布塔帕達,我說有三種獲得自我:粗糙的獲得自我、意生的獲得自我和無色的獲得自我。布塔帕達,什麼是粗糙的獲得自我?有色的、由四大組成的、以段食為食的,這是粗糙的獲得自我。什麼是意生的獲得自我?有色的、意生的、具有一切大小肢節、諸根完具的,這是意生的獲得自我。什麼是無色的獲得自我?無色的、由想組成的,這是無色的獲得自我。 "布塔帕達,我教導斷除粗糙的獲得自我的法,如果你們按照這個方法修行,污染的法會被斷除,清凈的法會增長,你們將在現世中以自己的智慧證得圓滿廣大的智慧並安住其中。布塔帕達,你可能會這樣想:'污染的法會被斷除,清凈的法會增長,我們將在現世中以自己的智慧證得圓滿廣大的智慧並安住其中,但這樣的生活是痛苦的。'布塔帕達,不應該這樣看。污染的法會被斷除,清凈的法會增長,你們將在現世中以自己的智慧證得圓滿廣大的智慧並安住其中,會有喜悅、歡喜、輕安、正念、正知和快樂的生活。

  1. 『『Manomayassapi kho ahaṃ, poṭṭhapāda, attapaṭilābhassa pahānāya dhammaṃ desemi yathāpaṭipannānaṃ vo saṃkilesikā dhammā pahīyissanti, vodāniyā dhammā abhivaḍḍhissanti, paññāpāripūriṃ vepullattañca diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissathāti . Siyā kho pana te, poṭṭhapāda, evamassa – 『saṃkilesikā dhammā pahīyissanti, vodāniyā dhammā abhivaḍḍhissanti, paññāpāripūriṃ vepullattañca diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissati, dukkho ca kho vihāro』ti, na kho panetaṃ, poṭṭhapāda, evaṃ daṭṭhabbaṃ. Saṃkilesikā ceva dhammā pahīyissanti, vodāniyā ca dhammā abhivaḍḍhissanti , paññāpāripūriṃ vepullattañca diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissati, pāmujjaṃ ceva bhavissati pīti ca passaddhi ca sati ca sampajaññañca sukho ca vihāro.

  2. 『『Arūpassapi kho ahaṃ, poṭṭhapāda, attapaṭilābhassa pahānāya dhammaṃ desemi yathāpaṭipannānaṃ vo saṃkilesikā dhammā pahīyissanti, vodāniyā dhammā abhivaḍḍhissanti , paññāpāripūriṃ vepullattañca diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissathāti. Siyā kho pana te, poṭṭhapāda, evamassa – 『saṃkilesikā dhammā pahīyissanti, vodāniyā dhammā abhivaḍḍhissanti, paññāpāripūriṃ vepullattañca diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissati, dukkho ca kho vihāro』ti, na kho panetaṃ , poṭṭhapāda, evaṃ daṭṭhabbaṃ. Saṃkilesikā ceva dhammā pahīyissanti, vodāniyā ca dhammā abhivaḍḍhissanti, paññāpāripūriṃ vepullattañca diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissati, pāmujjaṃ ceva bhavissati pīti ca passaddhi ca sati ca sampajaññañca sukho ca vihāro.

  3. 『『Pare ce, poṭṭhapāda, amhe evaṃ puccheyyuṃ – 『katamo pana so, āvuso , oḷāriko attapaṭilābho, yassa tumhe pahānāya dhammaṃ desetha, yathāpaṭipannānaṃ vo saṃkilesikā dhammā pahīyissanti, vodāniyā dhammā abhivaḍḍhissanti, paññāpāripūriṃ vepullattañca diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissathā』ti, tesaṃ mayaṃ evaṃ puṭṭhā evaṃ byākareyyāma – 『ayaṃ vā so, āvuso, oḷāriko attapaṭilābho, yassa mayaṃ pahānāya dhammaṃ desema, yathāpaṭipannānaṃ vo saṃkilesikā dhammā pahīyissanti, vodāniyā dhammā abhivaḍḍhissanti, paññāpāripūriṃ vepullattañca diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissathā』ti.

  4. 『『Pare ce, poṭṭhapāda, amhe evaṃ puccheyyuṃ – 『katamo pana so, āvuso, manomayo attapaṭilābho, yassa tumhe pahānāya dhammaṃ desetha, yathāpaṭipannānaṃ vo saṃkilesikā dhammā pahīyissanti, vodāniyā dhammā abhivaḍḍhissanti, paññāpāripūriṃ vepullattañca diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissathā』ti? Tesaṃ mayaṃ evaṃ puṭṭhā evaṃ byākareyyāma – 『ayaṃ vā so, āvuso, manomayo attapaṭilābho yassa mayaṃ pahānāya dhammaṃ desema, yathāpaṭipannānaṃ vo saṃkilesikā dhammā pahīyissanti, vodāniyā dhammā abhivaḍḍhissanti , paññāpāripūriṃ vepullattañca diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissathā』ti.

  5. 『『Pare ce, poṭṭhapāda, amhe evaṃ puccheyyuṃ – 『katamo pana so, āvuso, arūpo attapaṭilābho, yassa tumhe pahānāya dhammaṃ desetha , yathāpaṭipannānaṃ vo saṃkilesikā dhammā pahīyissanti, vodāniyā dhammā abhivaḍḍhissanti, paññāpāripūriṃ vepullattañca diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissathā』ti, tesaṃ mayaṃ evaṃ puṭṭhā evaṃ byākareyyāma – 『ayaṃ vā so, āvuso, arūpo attapaṭilābho yassa mayaṃ pahānāya dhammaṃ desema, yathāpaṭipannānaṃ vo saṃkilesikā dhammā pahīyissanti, vodāniyā dhammā abhivaḍḍhissanti, paññāpāripūriṃ vepullattañca diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissathā』ti.

『『Taṃ kiṃ maññasi, poṭṭhapāda, nanu evaṃ sante sappāṭihīrakataṃ bhāsitaṃ sampajjatī』』ti? 『『Addhā kho, bhante, evaṃ sante sappāṭihīrakataṃ bhāsitaṃ sampajjatī』』ti.

"布塔帕達,我也教導斷除意生的獲得自我的法,如果你們按照這個方法修行,污染的法被斷除,清凈的法增長,你們將在現世中以自己的智慧證得圓滿廣大的智慧並安住其中。布塔帕達,你可能會這樣想:'污染的法被斷除,清凈的法增長,我們將在現世中以自己的智慧證得圓滿廣大的智慧並安住其中,但這樣的生活是痛苦的。'布塔帕達,不應該這樣看。污染的法被斷除,清凈的法增長,你們將在現世中以自己的智慧證得圓滿廣大的智慧並安住其中,會有喜悅、歡喜、輕安、正念、正知和快樂的生活。 "布塔帕達,我也教導斷除無色的獲得自我的法,如果你們按照這個方法修行,污染的法被斷除,清凈的法增長,你們將在現世中以自己的智慧證得圓滿廣大的智慧並安住其中。布塔帕達,你可能會這樣想:'污染的法被斷除,清凈的法增長,我們將在現世中以自己的智慧證得圓滿廣大的智慧並安住其中,但這樣的生活是痛苦的。'布塔帕達,不應該這樣看。污染的法被斷除,清凈的法增長,你們將在現世中以自己的智慧證得圓滿廣大的智慧並安住其中,會有喜悅、歡喜、輕安、正念、正知和快樂的生活。 "布塔帕達,如果別人這樣問我們:'朋友們,你們教導斷除哪種粗糙的獲得自我的法,如果按照這個方法修行,污染的法被斷除,清凈的法增長,你們將在現世中以自己的智慧證得圓滿廣大的智慧並安住其中?'我們會這樣回答他們:'朋友們,就是這種粗糙的獲得自我,我們教導斷除它的法,如果你們按照這個方法修行,污染的法被斷除,清凈的法增長,你們將在現世中以自己的智慧證得圓滿廣大的智慧並安住其中。' "布塔帕達,如果別人這樣問我們:'朋友們,你們教導斷除哪種意生的獲得自我的法,如果按照這個方法修行,污染的法被斷除,清凈的法增長,你們將在現世中以自己的智慧證得圓滿廣大的智慧並安住其中?'我們會這樣回答他們:'朋友們,就是這種意生的獲得自我,我們教導斷除它的法,如果你們按照這個方法修行,污染的法被斷除,清凈的法增長,你們將在現世中以自己的智慧證得圓滿廣大的智慧並安住其中。' "布塔帕達,如果別人這樣問我們:'朋友們,你們教導斷除哪種無色的獲得自我的法,如果按照這個方法修行,污染的法被斷除,清凈的法增長,你們將在現世中以自己的智慧證得圓滿廣大的智慧並安住其中?'我們會這樣回答他們:'朋友們,就是這種無色的獲得自我,我們教導斷除它的法,如果你們按照這個方法修行,污染的法被斷除,清凈的法增長,你們將在現世中以自己的智慧證得圓滿廣大的智慧並安住其中。' "布塔帕達,你怎麼看?在這種情況下,這些話不是變得有說服力嗎?""確實如此,尊者,在這種情況下,這些話變得有說服力。"

  1. 『『Seyyathāpi, poṭṭhapāda, puriso nisseṇiṃ kareyya pāsādassa ārohaṇāya tasseva pāsādassa heṭṭhā. Tamenaṃ evaṃ vadeyyuṃ – 『ambho purisa, yassa tvaṃ pāsādassa ārohaṇāya nisseṇiṃ karosi, jānāsi taṃ pāsādaṃ, puratthimāya vā disāya dakkhiṇāya vā disāya pacchimāya vā disāya uttarāya vā disāya ucco vā nīco vā majjhimo vā』ti? So evaṃ vadeyya – 『ayaṃ vā so, āvuso, pāsādo, yassāhaṃ ārohaṇāya nisseṇiṃ karomi, tasseva pāsādassa heṭṭhā』ti.

『『Taṃ kiṃ maññasi, poṭṭhapāda, nanu evaṃ sante tassa purisassa sappāṭihīrakataṃ bhāsitaṃ sampajjatī』』ti? 『『Addhā kho, bhante, evaṃ sante tassa purisassa sappāṭihīrakataṃ bhāsitaṃ sampajjatī』』ti.

  1. 『『Evameva kho, poṭṭhapāda, pare ce amhe evaṃ puccheyyuṃ – 『katamo pana so, āvuso, oḷāriko attapaṭilābho…pe… katamo pana so, āvuso, manomayo attapaṭilābho…pe… katamo pana so, āvuso, arūpo attapaṭilābho, yassa tumhe pahānāya dhammaṃ desetha, yathāpaṭipannānaṃ vo saṃkilesikā dhammā pahīyissanti, vodāniyā dhammā abhivaḍḍhissanti, paññāpāripūriṃ vepullattañca diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissathā』ti, tesaṃ mayaṃ evaṃ puṭṭhā evaṃ byākareyyāma – 『ayaṃ vā so, āvuso, arūpo attapaṭilābho, yassa mayaṃ pahānāya dhammaṃ desema, yathāpaṭipannānaṃ vo saṃkilesikā dhammā pahīyissanti, vodāniyā dhammā abhivaḍḍhissanti, paññāpāripūriṃ vepullattañca diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissathā』ti.

『『Taṃ kiṃ maññasi, poṭṭhapāda, nanu evaṃ sante sappāṭihīrakataṃ bhāsitaṃ sampajjatī』』ti? 『『Addhā kho, bhante, evaṃ sante sappāṭihīrakataṃ bhāsitaṃ sampajjatī』』ti.

  1. Evaṃ vutte citto hatthisāriputto bhagavantaṃ etadavoca – 『『yasmiṃ, bhante, samaye oḷāriko attapaṭilābho hoti, moghassa tasmiṃ samaye manomayo attapaṭilābho hoti, mogho arūpo attapaṭilābho hoti; oḷāriko vāssa attapaṭilābho tasmiṃ samaye sacco hoti. Yasmiṃ, bhante, samaye manomayo attapaṭilābho hoti, moghassa tasmiṃ samaye oḷāriko attapaṭilābho hoti, mogho arūpo attapaṭilābho hoti; manomayo vāssa attapaṭilābho tasmiṃ samaye sacco hoti. Yasmiṃ, bhante, samaye arūpo attapaṭilābho hoti, moghassa tasmiṃ samaye oḷāriko attapaṭilābho hoti, mogho manomayo attapaṭilābho hoti; arūpo vāssa attapaṭilābho tasmiṃ samaye sacco hotī』』ti.

『『Yasmiṃ, citta, samaye oḷāriko attapaṭilābho hoti, neva tasmiṃ samaye manomayo attapaṭilābhoti saṅkhaṃ gacchati, na arūpo attapaṭilābhoti saṅkhaṃ gacchati ; oḷāriko attapaṭilābhotveva tasmiṃ samaye saṅkhaṃ gacchati. Yasmiṃ, citta, samaye manomayo attapaṭilābho hoti, neva tasmiṃ samaye oḷāriko attapaṭilābhoti saṅkhaṃ gacchati, na arūpo attapaṭilābhoti saṅkhaṃ gacchati; manomayo attapaṭilābhotveva tasmiṃ samaye saṅkhaṃ gacchati. Yasmiṃ, citta, samaye arūpo attapaṭilābho hoti, neva tasmiṃ samaye oḷāriko attapaṭilābhoti saṅkhaṃ gacchati, na manomayo attapaṭilābhoti saṅkhaṃ gacchati; arūpo attapaṭilābhotveva tasmiṃ samaye saṅkhaṃ gacchati.

"波吒婆陀啊,就像一個人爲了登上宮殿而在宮殿下面造一座梯子。有人會這樣對他說:'喂,朋友,你爲了登上宮殿而造這座梯子,你知道那座宮殿是在東方、南方、西方還是北方嗎?是高的、低的還是中等的呢?'他會這樣回答:'朋友們,這就是我爲了登上而造梯子的那座宮殿,就在這梯子下面。' 波吒婆陀啊,你怎麼看?在這種情況下,那個人的話不是變得有道理了嗎?" "尊者,確實如此,在這種情況下,那個人的話變得有道理了。" "同樣地,波吒婆陀啊,如果別人這樣問我們:'朋友,什麼是粗大的自我獲得...什麼是意所成的自我獲得...什麼是無色的自我獲得,爲了斷除它你們宣說法,依此而行的人們將斷除污染法,增長清凈法,在現法中以自己的智慧證得並安住于智慧的圓滿與廣大?'我們被這樣問到時會這樣回答:'朋友,這就是無色的自我獲得,爲了斷除它我們宣說法,依此而行的人們將斷除污染法,增長清凈法,在現法中以自己的智慧證得並安住于智慧的圓滿與廣大。' 波吒婆陀啊,你怎麼看?在這種情況下,這話不是變得有道理了嗎?" "尊者,確實如此,在這種情況下,這話變得有道理了。" 當這樣說時,象御者之子質多對世尊說:"尊者,當粗大的自我獲得存在時,意所成的自我獲得和無色的自我獲得就是虛假的;在那時只有粗大的自我獲得是真實的。尊者,當意所成的自我獲得存在時,粗大的自我獲得和無色的自我獲得就是虛假的;在那時只有意所成的自我獲得是真實的。尊者,當無色的自我獲得存在時,粗大的自我獲得和意所成的自我獲得就是虛假的;在那時只有無色的自我獲得是真實的。" "質多啊,當粗大的自我獲得存在時,它既不被稱為意所成的自我獲得,也不被稱為無色的自我獲得;在那時它只被稱為粗大的自我獲得。質多啊,當意所成的自我獲得存在時,它既不被稱為粗大的自我獲得,也不被稱為無色的自我獲得;在那時它只被稱為意所成的自我獲得。質多啊,當無色的自我獲得存在時,它既不被稱為粗大的自我獲得,也不被稱為意所成的自我獲得;在那時它只被稱為無色的自我獲得。"

  1. 『『Sace taṃ, citta, evaṃ puccheyyuṃ – 『ahosi tvaṃ atītamaddhānaṃ, na tvaṃ nāhosi; bhavissasi tvaṃ anāgatamaddhānaṃ, na tvaṃ na bhavissasi; atthi tvaṃ etarahi, na tvaṃ natthī』ti, evaṃ puṭṭho tvaṃ, citta, kinti byākareyyāsī』』ti?

『『Sace maṃ, bhante, evaṃ puccheyyuṃ – 『ahosi tvaṃ atītamaddhānaṃ, na tvaṃ na ahosi; bhavissasi tvaṃ anāgatamaddhānaṃ, na tvaṃ na bhavissasi; atthi tvaṃ etarahi, na tvaṃ natthī』ti. Evaṃ puṭṭho ahaṃ, bhante, evaṃ byākareyyaṃ – 『ahosāhaṃ atītamaddhānaṃ, nāhaṃ na ahosiṃ; bhavissāmahaṃ anāgatamaddhānaṃ, nāhaṃ na bhavissāmi; atthāhaṃ etarahi, nāhaṃ natthī』ti. Evaṃ puṭṭho ahaṃ, bhante, evaṃ byākareyya』』nti.

『『Sace pana taṃ, citta, evaṃ puccheyyuṃ – 『yo te ahosi atīto attapaṭilābho, sova [sveva (sī. pī.), soyeva (syā.)] te attapaṭilābho sacco, mogho anāgato, mogho paccuppanno? Yo [yo vā (pī.)] te bhavissati anāgato attapaṭilābho, sova te attapaṭilābho sacco, mogho atīto, mogho paccuppanno? Yo [yo vā (pī.)] te etarahi paccuppanno attapaṭilābho, sova [so ca (ka.)] te attapaṭilābho sacco, mogho atīto, mogho anāgato』ti. Evaṃ puṭṭho tvaṃ, citta, kinti byākareyyāsī』』ti?

『『Sace pana maṃ, bhante, evaṃ puccheyyuṃ – 『yo te ahosi atīto attapaṭilābho, sova te attapaṭilābho sacco, mogho anāgato, mogho paccuppanno. Yo te bhavissati anāgato attapaṭilābho, sova te attapaṭilābho sacco, mogho atīto, mogho paccuppanno. Yo te etarahi paccuppanno attapaṭilābho, sova te attapaṭilābho sacco, mogho atīto, mogho anāgato』ti. Evaṃ puṭṭho ahaṃ, bhante, evaṃ byākareyyaṃ – 『yo me ahosi atīto attapaṭilābho, sova me attapaṭilābho tasmiṃ samaye sacco ahosi, mogho anāgato, mogho paccuppanno. Yo me bhavissati anāgato attapaṭilābho, sova me attapaṭilābho tasmiṃ samaye sacco bhavissati, mogho atīto, mogho paccuppanno. Yo me etarahi paccuppanno attapaṭilābho, sova me attapaṭilābho sacco, mogho atīto, mogho anāgato』ti. Evaṃ puṭṭho ahaṃ, bhante, evaṃ byākareyya』』nti.

  1. 『『Evameva kho, citta, yasmiṃ samaye oḷāriko attapaṭilābho hoti, neva tasmiṃ samaye manomayo attapaṭilābhoti saṅkhaṃ gacchati, na arūpo attapaṭilābhoti saṅkhaṃ gacchati. Oḷāriko attapaṭilābho tveva tasmiṃ samaye saṅkhaṃ gacchati. Yasmiṃ, citta, samaye manomayo attapaṭilābho hoti…pe… yasmiṃ, citta, samaye arūpo attapaṭilābho hoti, neva tasmiṃ samaye oḷāriko attapaṭilābhoti saṅkhaṃ gacchati, na manomayo attapaṭilābhoti saṅkhaṃ gacchati; arūpo attapaṭilābho tveva tasmiṃ samaye saṅkhaṃ gacchati.

  2. 『『Seyyathāpi, citta, gavā khīraṃ, khīramhā dadhi, dadhimhā navanītaṃ, navanītamhā sappi, sappimhā sappimaṇḍo. Yasmiṃ samaye khīraṃ hoti, neva tasmiṃ samaye dadhīti saṅkhaṃ gacchati, na navanītanti saṅkhaṃ gacchati, na sappīti saṅkhaṃ gacchati, na sappimaṇḍoti saṅkhaṃ gacchati; khīraṃ tveva tasmiṃ samaye saṅkhaṃ gacchati. Yasmiṃ samaye dadhi hoti…pe… navanītaṃ hoti… sappi hoti… sappimaṇḍo hoti, neva tasmiṃ samaye khīranti saṅkhaṃ gacchati, na dadhīti saṅkhaṃ gacchati, na navanītanti saṅkhaṃ gacchati, na sappīti saṅkhaṃ gacchati; sappimaṇḍo tveva tasmiṃ samaye saṅkhaṃ gacchati. Evameva kho, citta, yasmiṃ samaye oḷāriko attapaṭilābho hoti…pe… yasmiṃ, citta, samaye manomayo attapaṭilābho hoti…pe… yasmiṃ, citta, samaye arūpo attapaṭilābho hoti, neva tasmiṃ samaye oḷāriko attapaṭilābhoti saṅkhaṃ gacchati, na manomayo attapaṭilābhoti saṅkhaṃ gacchati; arūpo attapaṭilābho tveva tasmiṃ samaye saṅkhaṃ gacchati. Imā kho citta, lokasamaññā lokaniruttiyo lokavohārā lokapaññattiyo , yāhi tathāgato voharati aparāmasa』』nti.

"質多啊,如果有人這樣問你:'你在過去存在過,不是不存在;你將在未來存在,不是不存在;你現在存在,不是不存在'。質多啊,如果這樣問你,你會怎麼回答?" "尊者,如果有人這樣問我:'你在過去存在過,不是不存在;你將在未來存在,不是不存在;你現在存在,不是不存在'。尊者,我會這樣回答:'我在過去存在過,不是不存在;我將在未來存在,不是不存在;我現在存在,不是不存在'。尊者,我會這樣回答。" "質多啊,如果有人這樣問你:'你過去的自我獲得,只有那個是真實的,未來的是虛假的,現在的是虛假的嗎?你未來的自我獲得,只有那個是真實的,過去的是虛假的,現在的是虛假的嗎?你現在的自我獲得,只有那個是真實的,過去的是虛假的,未來的是虛假的嗎?'質多啊,如果這樣問你,你會怎麼回答?" "尊者,如果有人這樣問我:'你過去的自我獲得,只有那個是真實的,未來的是虛假的,現在的是虛假的嗎?你未來的自我獲得,只有那個是真實的,過去的是虛假的,現在的是虛假的嗎?你現在的自我獲得,只有那個是真實的,過去的是虛假的,未來的是虛假的嗎?'尊者,我會這樣回答:'我過去的自我獲得,在那時只有那個是真實的,未來的是虛假的,現在的是虛假的。我未來的自我獲得,在那時只有那個是真實的,過去的是虛假的,現在的是虛假的。我現在的自我獲得,只有那個是真實的,過去的是虛假的,未來的是虛假的。'尊者,我會這樣回答。" "質多啊,同樣地,當粗大的自我獲得存在時,它既不被稱為意所成的自我獲得,也不被稱為無色的自我獲得;在那時它只被稱為粗大的自我獲得。質多啊,當意所成的自我獲得存在時...質多啊,當無色的自我獲得存在時,它既不被稱為粗大的自我獲得,也不被稱為意所成的自我獲得;在那時它只被稱為無色的自我獲得。 "質多啊,就像從牛得到牛奶,從牛奶得到酸奶,從酸奶得到生酥,從生酥得到熟酥,從熟酥得到醍醐。當它是牛奶時,它既不被稱為酸奶,也不被稱為生酥,也不被稱為熟酥,也不被稱為醍醐;在那時它只被稱為牛奶。當它是酸奶時...當它是生酥時...當它是熟酥時...當它是醍醐時,它既不被稱為牛奶,也不被稱為酸奶,也不被稱為生酥,也不被稱為熟酥;在那時它只被稱為醍醐。同樣地,質多啊,當粗大的自我獲得存在時...質多啊,當意所成的自我獲得存在時...質多啊,當無色的自我獲得存在時,它既不被稱為粗大的自我獲得,也不被稱為意所成的自我獲得;在那時它只被稱為無色的自我獲得。質多啊,這些是世間的共同用語、世間的表達方式、世間的說法、世間的概念,如來使用這些而不執著。"

  1. Evaṃ vutte, poṭṭhapādo paribbājako bhagavantaṃ etadavoca – 『『abhikkantaṃ, bhante! Abhikkantaṃ, bhante, seyyathāpi, bhante, nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya – 『cakkhumanto rūpāni dakkhantī』ti. Evamevaṃ bhagavatā anekapariyāyena dhammo pakāsito. Esāhaṃ, bhante, bhagavantaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca. Upāsakaṃ maṃ bhagavā dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gata』』nti.

Cittahatthisāriputtaupasampadā

  1. Citto pana hatthisāriputto bhagavantaṃ etadavoca – 『『abhikkantaṃ, bhante; abhikkantaṃ, bhante! Seyyathāpi, bhante, nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya – 『cakkhumanto rūpāni dakkhantī』ti. Evamevaṃ bhagavatā anekapariyāyena dhammo pakāsito. Esāhaṃ, bhante, bhagavantaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca. Labheyyāhaṃ, bhante, bhagavato santike pabbajjaṃ, labheyyaṃ upasampada』』nti.

說完這些話后,遊行者波吒婆陀對世尊說:"太妙了,尊者!太妙了,尊者!就像有人扶起倒下的東西,揭開遮蔽的東西,為迷路者指明道路,在黑暗中舉起油燈,讓有眼之人得見色法。同樣地,世尊以種種方法闡明了法。尊者,我皈依世尊、法和比丘僧團。愿世尊接受我為優婆塞,從今天起終生皈依。" 象御者之子質多出家 而像御者之子質多對世尊說:"太妙了,尊者!太妙了,尊者!就像有人扶起倒下的東西,揭開遮蔽的東西,為迷路者指明道路,在黑暗中舉起油燈,讓有眼之人得見色法。同樣地,世尊以種種方法闡明了法。尊者,我皈依世尊、法和比丘僧團。尊者,愿我能在世尊座下出家,能夠受具足戒。"

  1. Alattha kho citto hatthisāriputto bhagavato santike pabbajjaṃ, alattha upasampadaṃ. Acirūpasampanno kho panāyasmā citto hatthisāriputto eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto na cirasseva – yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti, tadanuttaraṃ – brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihāsi. 『Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā』ti – abbhaññāsi. Aññataro kho panāyasmā citto hatthisāriputto arahataṃ ahosīti.

Poṭṭhapādasuttaṃ niṭṭhitaṃ navamaṃ.

象御者之子質多獲得了在世尊座下出家的機會,獲得了具足戒。受具足戒不久,尊者象御者之子質多獨處、遠離、不放逸、熱忱、專注地生活,不久就 - 爲了這個目的,善男子正確地從在家生活出家到無家生活 - 在現法中以自己的智慧證得、實現並安住于無上的梵行的終極目標。他了知:"生已盡,梵行已立,所作已辦,不受後有。"尊者象御者之子質多成為阿羅漢之一。 波吒婆陀經第九完。