B0102030109vanasaṃyuttaṃ(森林相應經)c3.5s
-
Vanasaṃyuttaṃ
-
Vivekasuttaṃ
-
Evaṃ me sutaṃ – ekaṃ samayaṃ aññataro bhikkhu kosalesu viharati aññatarasmiṃ vanasaṇḍe. Tena kho pana samayena so bhikkhu divāvihāragato pāpake akusale vitakke vitakketi gehanissite. Atha kho yā tasmiṃ vanasaṇḍe adhivatthā devatā tassa bhikkhuno anukampikā atthakāmā taṃ bhikkhuṃ saṃvejetukāmā yena so bhikkhu tenupasaṅkami; upasaṅkamitvā taṃ bhikkhuṃ gāthāhi ajjhabhāsi –
『『Vivekakāmosi vanaṃ paviṭṭho,
Atha te mano niccharatī bahiddhā;
Jano janasmiṃ vinayassu chandaṃ,
Tato sukhī hohisi vītarāgo.
『『Aratiṃ pajahāsi sato, bhavāsi sataṃ taṃ sārayāmase;
Pātālarajo hi duttaro, mā taṃ kāmarajo avāhari.
『『Sakuṇo yathā paṃsukunthito [paṃsukuṇṭhito (ka.), paṃsukuṇḍito (sī. syā. kaṃ. pī.)], vidhunaṃ pātayati sitaṃ rajaṃ;
Evaṃ bhikkhu padhānavā satimā, vidhunaṃ pātayati sitaṃ raja』』nti.
Atha kho so bhikkhu tāya devatāya saṃvejito saṃvegamāpādīti.
-
Upaṭṭhānasuttaṃ
-
Ekaṃ samayaṃ aññataro bhikkhu kosalesu viharati aññatarasmiṃ vanasaṇḍe. Tena kho pana samayena so bhikkhu divāvihāragato supati. Atha kho yā tasmiṃ vanasaṇḍe adhivatthā devatā tassa bhikkhuno anukampikā atthakāmā taṃ bhikkhuṃ saṃvejetukāmā yena so bhikkhu tenupasaṅkami; upasaṅkamitvā taṃ bhikkhuṃ gāthāhi ajjhabhāsi –
『『Uṭṭhehi bhikkhu kiṃ sesi, ko attho supitena [supinena (sī.)] te;
Āturassa hi kā niddā, sallaviddhassa ruppato.
『『Yāya saddhāya pabbajito [yāya saddhāpabbajito (sī. syā. kaṃ.)], agārasmānagāriyaṃ;
Tameva saddhaṃ brūhehi, mā niddāya vasaṃ gamī』』ti.
『『Aniccā addhuvā kāmā, yesu mandova mucchito;
Baddhesu [khandhesu (sī.)] muttaṃ asitaṃ, kasmā pabbajitaṃ tape.
『『Chandarāgassa vinayā, avijjāsamatikkamā;
Taṃ ñāṇaṃ paramodānaṃ [pariyodātaṃ (sī. pī.), paramodātaṃ (syā. kaṃ.), paramavodānaṃ (sī. aṭṭha.)], kasmā pabbajitaṃ tape.
『『Chetvā [bhetvā (sī. syā. kaṃ. pī.)] avijjaṃ vijjāya, āsavānaṃ parikkhayā;
Asokaṃ anupāyāsaṃ, kasmā pabbajitaṃ tape.
『『Āraddhavīriyaṃ pahitattaṃ, niccaṃ daḷhaparakkamaṃ;
Nibbānaṃ abhikaṅkhantaṃ, kasmā pabbajitaṃ tape』』ti.
-
Kassapagottasuttaṃ
-
Ekaṃ samayaṃ āyasmā kassapagotto kosalesu viharati aññatarasmiṃ vanasaṇḍe. Tena kho pana samayena āyasmā kassapagotto divāvihāragato aññataraṃ chetaṃ ovadati. Atha kho yā tasmiṃ vanasaṇḍe adhivatthā devatā āyasmantaṃ kassapagottaṃ saṃvejetukāmā yenāyasmā kassapagotto tenupasaṅkami; upasaṅkamitvā āyasmantaṃ kassapagottaṃ gāthāhi ajjhabhāsi –
『『Giriduggacaraṃ chetaṃ, appapaññaṃ acetasaṃ;
Akāle ovadaṃ bhikkhu, mandova paṭibhāti maṃ.
『『Suṇāti na vijānāti, āloketi na passati;
Dhammasmiṃ bhaññamānasmiṃ, atthaṃ bālo na bujjhati.
『『Sacepi dasa pajjote, dhārayissasi kassapa;
Neva dakkhati rūpāni, cakkhu hissa na vijjatī』』ti.
Atha kho āyasmā kassapagotto tāya devatāya saṃvejito saṃvegamāpādīti.
-
Sambahulasuttaṃ
-
Ekaṃ samayaṃ sambahulā bhikkhū kosalesu viharanti aññatarasmiṃ vanasaṇḍe. Atha kho te bhikkhū vassaṃvuṭṭhā [vassaṃvutthā (sī. syā. kaṃ. pī.)] temāsaccayena cārikaṃ pakkamiṃsu. Atha kho yā tasmiṃ vanasaṇḍe adhivatthā devatā te bhikkhū apassantī paridevamānā tāyaṃ velāyaṃ imaṃ gāthaṃ abhāsi –
『『Arati viya mejja khāyati,
Bahuke disvāna vivitte āsane;
Te cittakathā bahussutā,
Kome gotamasāvakā gatā』』ti.
Evaṃ vutte, aññatarā devatā taṃ devataṃ gāthāya paccabhāsi –
『『Māgadhaṃ gatā kosalaṃ gatā, ekacciyā pana vajjibhūmiyā;
Magā viya asaṅgacārino, aniketā viharanti bhikkhavo』』ti.
- Ānandasuttaṃ
這是《相應部》中的《林相應》(Vanasaṃyuttaṃ)的開頭部分。以下是完整的直譯: 9. 林相應 1. 獨處經 如是我聞。一時,有一位比丘住在拘薩羅國(Kosala,現在的北印度)的某片森林中。那時,那位比丘在午休時生起了與俗家有關的惡不善念。於是住在那片森林裡的一位天神,出於對那位比丘的同情和善意,想要警醒那位比丘,就來到那位比丘所在之處。來到后,用偈頌對那位比丘說道: "你渴望獨處而進入森林, 然而你的心卻向外遊蕩; 你應當調伏對世人的慾望, 如此你將快樂無慾。 你應當正念地捨棄不樂,我們提醒你要成為智者; 欲塵如深淵難以超越,不要讓欲塵帶走你。 如同鳥兒抖落身上的塵土,振翅抖落附著的灰塵; 同樣精進而具唸的比丘,也能抖落附著的塵埃。" 於是那位比丘受到那位天神的警醒而生起警惕。 2. 侍奉經 一時,有一位比丘住在拘薩羅國的某片森林中。那時,那位比丘在午休時睡著了。於是住在那片森林裡的一位天神,出於對那位比丘的同情和善意,想要警醒那位比丘,就來到那位比丘所在之處。來到后,用偈頌對那位比丘說道: "比丘啊,起來吧!為何還在睡? 睡眠對你有什麼好處? 對於受苦的人來說,睡眠有什麼用? 對於被箭射中而痛苦的人來說,睡眠有什麼用? 你以何等信心出家, 從在家到無家的生活? 你應當增長那份信心, 不要屈服於睡眠的力量。" "欲樂無常且不穩定,愚人對此卻迷戀不已; 從束縛中解脫的人,為何還要折磨出家人? 爲了調伏貪慾, 爲了超越無明, 這是最高的智慧,為何還要折磨出家人? 以明斷除無明, 滅盡一切煩惱, 無憂無惱,為何還要折磨出家人? 精進勇猛,專注自己, 常常堅定地精進, 渴望涅槃,為何還要折磨出家人?" 3. 迦葉氏經 一時,尊者迦葉氏住在拘薩羅國的某片森林中。那時,尊者迦葉氏在午休時教導一位僕人。於是住在那片森林裡的一位天神,想要警醒尊者迦葉氏,就來到尊者迦葉氏所在之處。來到后,用偈頌對尊者迦葉氏說道: "這個在山間險地行走的僕人, 智慧淺薄,沒有思慮, 比丘啊,你在不適當的時候教導他, 在我看來你就像個愚人。 他聽而不解,看而不見, 當法被宣說時, 愚人不能理解其意。 迦葉啊,即使你舉起十盞燈, 他也看不見色相, 因為他沒有眼睛。" 於是尊者迦葉氏受到那位天神的警醒而生起警惕。 4. 眾多比丘經 一時,眾多比丘住在拘薩羅國的某片森林中。那時,那些比丘結束了三個月的雨安居后就出發雲遊。於是住在那片森林裡的一位天神看不到那些比丘,悲傷地在那時念誦了這首偈頌: "今天我感到不快樂, 看到許多空座位; 那些多聞善言的人, 喬達摩的弟子們去了哪裡?" 這麼說時,另一位天神用偈頌回答那位天神說: "有的去了摩揭陀(Magadha,現在的比哈爾邦南部),有的去了拘薩羅, 還有一些去了跋耆地(Vajji,現在的比哈爾邦北部); 像野鹿一樣自由遊行, 比丘們無家而住。" 5. 阿難經
- Ekaṃ samayaṃ āyasmā ānando kosalesu viharati aññatarasmiṃ vanasaṇḍe. Tena kho pana samayena āyasmā ānando ativelaṃ gihisaññattibahulo viharati. Atha kho yā tasmiṃ vanasaṇḍe adhivatthā devatā āyasmato ānandassa anukampikā atthakāmā āyasmantaṃ ānandaṃ saṃvejetukāmā yenāyasmā ānando tenupasaṅkami; upasaṅkamitvā āyasmantaṃ ānandaṃ gāthāya ajjhabhāsi –
『『Rukkhamūlagahanaṃ pasakkiya, nibbānaṃ hadayasmiṃ opiya;
Jhā gotama mā pamādo [mā ca pamādo (sī. pī.)], kiṃ te biḷibiḷikā karissatī』』ti.
Atha kho āyasmā ānando tāya devatāya saṃvejito saṃvegamāpādīti.
-
Anuruddhasuttaṃ
-
Ekaṃ samayaṃ āyasmā anuruddho kosalesu viharati aññatarasmiṃ vanasaṇḍe. Atha kho aññatarā tāvatiṃsakāyikā devatā jālinī nāma āyasmato anuruddhassa purāṇadutiyikā yenāyasmā anuruddho tenupasaṅkami; upasaṅkamitvā āyasmantaṃ anuruddhaṃ gāthāya ajjhabhāsi –
『『Tattha cittaṃ paṇidhehi, yattha te vusitaṃ pure;
Tāvatiṃsesu devesu, sabbakāmasamiddhisu;
Purakkhato parivuto, devakaññāhi sobhasī』』ti.
『『Duggatā devakaññāyo, sakkāyasmiṃ patiṭṭhitā;
Te cāpi duggatā sattā, devakaññāhi patthitā』』ti.
『『Na te sukhaṃ pajānanti, ye na passanti nandanaṃ;
Āvāsaṃ naradevānaṃ, tidasānaṃ yasassina』』nti.
『『Na tvaṃ bāle vijānāsi, yathā arahataṃ vaco;
Aniccā sabbasaṅkhārā, uppādavayadhammino;
Uppajjitvā nirujjhanti, tesaṃ vūpasamo sukho.
『『Natthi dāni punāvāso, devakāyasmi jālini;
Vikkhīṇo jātisaṃsāro, natthi dāni punabbhavo』』ti.
-
Nāgadattasuttaṃ
-
Ekaṃ samayaṃ āyasmā nāgadatto kosalesu viharati aññatarasmiṃ vanasaṇḍe. Tena kho pana samayena āyasmā nāgadatto atikālena gāmaṃ pavisati, atidivā paṭikkamati. Atha kho yā tasmiṃ vanasaṇḍe adhivatthā devatā āyasmato nāgadattassa anukampikā atthakāmā āyasmantaṃ nāgadattaṃ saṃvejetukāmā yenāyasmā nāgadatto tenupasaṅkami; upasaṅkamitvā āyasmantaṃ nāgadattaṃ gāthāhi ajjhabhāsi –
『『Kāle pavisa nāgadatta, divā ca āgantvā ativelacārī;
Saṃsaṭṭho gahaṭṭhehi, samānasukhadukkho.
『『Bhāyāmi nāgadattaṃ suppagabbhaṃ, kulesu vinibaddhaṃ;
Mā heva maccurañño balavato, antakassa vasaṃ upesī』』ti [vasameyyāti (sī. pī.), vasamesīti (syā. kaṃ.)].
Atha kho āyasmā nāgadatto tāya devatāya saṃvejito saṃvegamāpādīti.
-
Kulagharaṇīsuttaṃ
-
Ekaṃ samayaṃ aññataro bhikkhu kosalesu viharati aññatarasmiṃ vanasaṇḍe. Tena kho pana samayena so bhikkhu aññatarasmiṃ kule ativelaṃ ajjhogāḷhappatto viharati. Atha kho yā tasmiṃ vanasaṇḍe adhivatthā devatā tassa bhikkhuno anukampikā atthakāmā taṃ bhikkhuṃ saṃvejetukāmā yā tasmiṃ kule kulagharaṇī, tassā vaṇṇaṃ abhinimminitvā yena so bhikkhu tenupasaṅkami; upasaṅkamitvā taṃ bhikkhuṃ gāthāya ajjhabhāsi –
『『Nadītīresu saṇṭhāne, sabhāsu rathiyāsu ca;
Janā saṅgamma mantenti, mañca tañca [tvañca (ka.)] kimantara』』nti.
『『Bahūhi saddā paccūhā, khamitabbā tapassinā;
Na tena maṅku hotabbaṃ, na hi tena kilissati.
『『Yo ca saddaparittāsī, vane vātamigo yathā;
Lahucittoti taṃ āhu, nāssa sampajjate vata』』nti.
-
Vajjiputtasuttaṃ
-
Ekaṃ samayaṃ aññataro vajjiputtako bhikkhu vesāliyaṃ viharati aññatarasmiṃ vanasaṇḍe. Tena kho pana samayena vesāliyaṃ vajjiputtako sabbaratticāro hoti. Atha kho so bhikkhu vesāliyā tūriya-tāḷita-vādita-nigghosasaddaṃ sutvā paridevamāno tāyaṃ velāyaṃ imaṃ gāthaṃ abhāsi –
『『Ekakā mayaṃ araññe viharāma,
Apaviddhaṃva [apaviṭṭhaṃva (syā. kaṃ.)] vanasmiṃ dārukaṃ;
Etādisikāya rattiyā,
Ko su nāmamhehi [nāma amhehi (sī. pī.)] pāpiyo』』ti.
Atha kho yā tasmiṃ vanasaṇḍe adhivatthā devatā tassa bhikkhuno anukampikā atthakāmā taṃ bhikkhuṃ saṃvejetukāmā yena so bhikkhu tenupasaṅkami; upasaṅkamitvā taṃ bhikkhuṃ gāthāya ajjhabhāsi –
『『Ekakova tvaṃ araññe viharasi, apaviddhaṃva vanasmiṃ dārukaṃ;
Tassa te bahukā pihayanti, nerayikā viya saggagāmina』』nti.
Atha kho so bhikkhu tāya devatāya saṃvejito saṃvegamāpādīti.
-
Sajjhāyasuttaṃ
-
阿難經 一時,尊者阿難住在拘薩羅國的某片森林中。那時,尊者阿難過多地與在家人交往。於是住在那片森林裡的一位天神,出於對尊者阿難的同情和善意,想要警醒尊者阿難,就來到尊者阿難所在之處。來到后,用偈頌對尊者阿難說道: "進入樹下密林,將涅槃置於心中; 喬達摩啊,禪修吧,不要放逸, 你的喋喋不休有什麼用呢?" 於是尊者阿難受到那位天神的警醒而生起警惕。
- 阿那律經 一時,尊者阿那律住在拘薩羅國的某片森林中。這時,一位名叫賈利尼的三十三天天神,是尊者阿那律前世的妻子,來到尊者阿那律所在之處。來到后,用偈頌對尊者阿那律說道: "請將你的心安置在那裡,你以前曾經住過的地方; 在三十三天中,一切慾望都得到滿足; 你將被眾人尊敬,被天女環繞,光彩照人。" "天女們處境悲慘,執著于有身見; 那些渴望天女的眾生,也同樣處境悲慘。" "那些看不見歡喜園的人, 不知道什麼是快樂, 那是人天眾生的住處,是三十三天的榮耀。" "愚人啊,你不瞭解阿羅漢的教導; 一切有為法無常,是生滅之法; 生起后必然滅去,它們的止息才是快樂。 賈利尼啊,現在我不會再生天界, 輪迴已經終結,不會再有來生。"
- 那伽達多經 一時,尊者那伽達多住在拘薩羅國的某片森林中。那時,尊者那伽達多過早進入村莊,過晚才回來。於是住在那片森林裡的一位天神,出於對尊者那伽達多的同情和善意,想要警醒尊者那伽達多,就來到尊者那伽達多所在之處。來到后,用偈頌對尊者那伽達多說道: "那伽達多啊,應當適時入村,白天回來,不要過久逗留; 與在家人過於親近,會與他們同甘共苦。 我擔心那伽達多太過自信,與俗家糾纏不清; 不要落入強大的死神,終結者的掌控之中。" 於是尊者那伽達多受到那位天神的警醒而生起警惕。
- 俗家主婦經 一時,有一位比丘住在拘薩羅國的某片森林中。那時,那位比丘與某個家庭過於親近。於是住在那片森林裡的一位天神,出於對那位比丘的同情和善意,想要警醒那位比丘,就化現成那個家庭的主婦的樣子,來到那位比丘所在之處。來到后,用偈頌對那位比丘說道: "在河邊、集會處、廣場和街道上, 人們聚在一起議論,我和你有什麼不同?" "苦行者應當忍受許多聲音的干擾, 不應因此而沮喪,因為這不會污染他。 如果有人害怕聲音,就像林中的野鹿, 人們會說他心性輕浮,他的修行不會成功。"
- 跋耆子經 一時,有一位跋耆族的比丘住在毗舍離(Vesālī,現在的比哈爾邦)的某片森林中。那時,毗舍離整夜都在歡慶。於是那位比丘聽到毗舍離的音樂、鼓聲、歌聲和喧鬧聲,悲傷地在那時念誦了這首偈頌: "我們獨自住在森林裡, 如同被丟棄在林中的木頭; 在這樣的夜晚, 誰會比我們更加可憐?" 於是住在那片森林裡的一位天神,出於對那位比丘的同情和善意,想要警醒那位比丘,就來到那位比丘所在之處。來到后,用偈頌對那位比丘說道: "你獨自住在森林裡,如同被丟棄在林中的木頭; 但有許多人羨慕你,就像地獄眾生羨慕往生天界的人。" 於是那位比丘受到那位天神的警醒而生起警惕。
-
誦經經
-
Ekaṃ samayaṃ aññataro bhikkhu kosalesu viharati aññatarasmiṃ vanasaṇḍe. Tena kho pana samayena so bhikkhu yaṃ sudaṃ pubbe ativelaṃ sajjhāyabahulo viharati so aparena samayena appossukko tuṇhībhūto saṅkasāyati. Atha kho yā tasmiṃ vanasaṇḍe adhivatthā devatā tassa bhikkhuno dhammaṃ asuṇantī yena so bhikkhu tenupasaṅkami; upasaṅkamitvā taṃ bhikkhuṃ gāthāya ajjhabhāsi –
『『Kasmā tuvaṃ dhammapadāni bhikkhu, nādhīyasi bhikkhūhi saṃvasanto;
Sutvāna dhammaṃ labhatippasādaṃ, diṭṭheva dhamme labhatippasaṃsa』』nti.
『『Ahu pure dhammapadesu chando, yāva virāgena samāgamimha;
Yato virāgena samāgamimha, yaṃ kiñci diṭṭhaṃva sutaṃ mutaṃ vā;
Aññāya nikkhepanamāhu santo』』ti.
-
Akusalavitakkasuttaṃ
-
Ekaṃ samayaṃ aññataro bhikkhu kosalesu viharati aññatarasmiṃ vanasaṇḍe. Tena kho pana samayena so bhikkhu divāvihāragato pāpake akusale vitakke vitakketi, seyyathidaṃ – kāmavitakkaṃ, byāpādavitakkaṃ, vihiṃsāvitakkaṃ. Atha kho yā tasmiṃ vanasaṇḍe adhivatthā devatā tassa bhikkhuno anukampikā atthakāmā taṃ bhikkhuṃ saṃvejetukāmā yena so bhikkhu tenupasaṅkami; upasaṅkamitvā taṃ bhikkhuṃ gāthāhi ajjhabhāsi –
『『Ayoniso manasikārā, so vitakkehi khajjasi;
Ayoniso [ayoniṃ (pī. ka.)] paṭinissajja, yoniso anucintaya.
『『Satthāraṃ dhammamārabbha, saṅghaṃ sīlāni attano;
Adhigacchasi pāmojjaṃ, pītisukhamasaṃsayaṃ;
Tato pāmojjabahulo, dukkhassantaṃ karissasī』』ti.
Atha kho so bhikkhu tāya devatāya saṃvejito saṃvegamāpādīti.
-
Majjhanhikasuttaṃ
-
Ekaṃ samayaṃ aññataro bhikkhu kosalesu viharati aññatarasmiṃ vanasaṇḍe. Atha kho tasmiṃ vanasaṇḍe adhivatthā devatā yena so bhikkhu tenupasaṅkami; upasaṅkamitvā tassa bhikkhuno santike imaṃ gāthaṃ abhāsi –
『『Ṭhite majjhanhike kāle, sannisīvesu [sannisinnesu (syā. kaṃ. pī.)] pakkhisu;
Saṇateva brahāraññaṃ, taṃ bhayaṃ paṭibhāti maṃ.
『『Ṭhite majjhanhike kāle, sannisīvesu pakkhisu;
Saṇateva brahāraññaṃ, sā rati paṭibhāti ma』』nti.
-
Pākatindriyasuttaṃ
-
Ekaṃ samayaṃ sambahulā bhikkhū kosalesu viharanti aññatarasmiṃ vanasaṇḍe uddhatā unnaḷā capalā mukharā vikiṇṇavācā muṭṭhassatino asampajānā asamāhitā vibbhantacittā pākatindriyā. Atha kho yā tasmiṃ vanasaṇḍe adhivatthā devatā tesaṃ bhikkhūnaṃ anukampikā atthakāmā te bhikkhū saṃvejetukāmā yena te bhikkhū tenupasaṅkami; upasaṅkamitvā te bhikkhū gāthāhi ajjhabhāsi –
『『Sukhajīvino pure āsuṃ, bhikkhū gotamasāvakā;
Anicchā piṇḍamesanā, anicchā sayanāsanaṃ;
Loke aniccataṃ ñatvā, dukkhassantaṃ akaṃsu te.
『『Dupposaṃ katvā attānaṃ, gāme gāmaṇikā viya;
Bhutvā bhutvā nipajjanti, parāgāresu mucchitā.
『『Saṅghassa añjaliṃ katvā, idhekacce vadāmahaṃ;
Apaviddhā [apaviṭṭhā (syā. kaṃ.)] anāthā te, yathā petā tatheva te.
『『Ye kho pamattā viharanti, te me sandhāya bhāsitaṃ;
Ye appamattā viharanti, namo tesaṃ karomaha』』nti.
Atha kho te bhikkhū tāya devatāya saṃvejitā saṃvegamāpādunti.
-
Gandhatthenasuttaṃ
-
誦經經 一時,有一位比丘住在拘薩羅國的某片森林中。那時,這位比丘以前常常過多地誦經,但後來卻變得無所事事,沉默不語。於是住在那片森林裡的一位天神,因為聽不到那位比丘誦經,就來到那位比丘所在之處。來到后,用偈頌對那位比丘說道: "比丘啊,你為何不誦讀法句,與其他比丘一起生活? 聽聞佛法能獲得信心,現世就能獲得讚譽。" "我以前對法句很有興趣,直到我們遇到離欲; 自從我們遇到離欲,一切所見所聞所覺, 智者說應當捨棄。"
- 不善尋經 一時,有一位比丘住在拘薩羅國的某片森林中。那時,那位比丘在午休時生起了惡不善念,即:慾念、嗔念、害念。於是住在那片森林裡的一位天神,出於對那位比丘的同情和善意,想要警醒那位比丘,就來到那位比丘所在之處。來到后,用偈頌對那位比丘說道: "由於不如理作意,你被這些念頭所吞噬; 捨棄不如理作意,如理地思維。 緣于佛、法、僧和自己的戒行, 你將獲得歡喜,無疑會得到喜樂; 從此充滿歡喜,你將終結痛苦。" 於是那位比丘受到那位天神的警醒而生起警惕。
- 正午經 一時,有一位比丘住在拘薩羅國的某片森林中。這時,住在那片森林裡的一位天神來到那位比丘所在之處。來到后,在那位比丘面前唸誦了這首偈頌: "正午時分,鳥兒都安靜下來, 廣大的森林發出沙沙聲,這讓我感到恐懼。" "正午時分,鳥兒都安靜下來, 廣大的森林發出沙沙聲,這讓我感到喜悅。"
- 放縱諸根經 一時,眾多比丘住在拘薩羅國的某片森林中,他們輕浮、傲慢、浮躁、多言、散亂、失念、不正知、心不專一、心散亂、諸根放縱。於是住在那片森林裡的一位天神,出於對那些比丘的同情和善意,想要警醒那些比丘,就來到那些比丘所在之處。來到后,用偈頌對那些比丘說道: "從前喬達摩的弟子比丘們生活快樂, 不貪求托缽食,不貪求臥具, 了知世間無常,他們終結了痛苦。 現在卻使自己難以養活,如同村中的地主, 吃了又吃,躺臥在他人家中,貪戀不已。 我向僧團合掌,這裡我要對某些人說: 他們被拋棄無依,如同餓鬼一般。 我所說的是那些放逸生活的人, 對於那些不放逸生活的人,我們向他們致敬。" 於是那些比丘受到那位天神的警醒而生起警惕。
-
偷香經
-
Ekaṃ samayaṃ aññataro bhikkhu kosalesu viharati aññatarasmiṃ vanasaṇḍe. Tena kho pana samayena so bhikkhu pacchābhattaṃ piṇḍapātapaṭikkanto pokkharaṇiṃ ogāhetvā padumaṃ upasiṅghati. Atha kho yā tasmiṃ vanasaṇḍe adhivatthā devatā tassa bhikkhuno anukampikā atthakāmā taṃ bhikkhuṃ saṃvejetukāmā yena so bhikkhu tenupasaṅkami; upasaṅkamitvā taṃ bhikkhuṃ gāthāya ajjhabhāsi –
『『Yametaṃ vārijaṃ pupphaṃ, adinnaṃ upasiṅghasi;
Ekaṅgametaṃ theyyānaṃ, gandhatthenosi mārisā』』ti.
『『Na harāmi na bhañjāmi, ārā siṅghāmi vārijaṃ;
Atha kena nu vaṇṇena, gandhatthenoti vuccati.
『『Yvāyaṃ bhisāni khanati, puṇḍarīkāni bhañjati;
Evaṃ ākiṇṇakammanto, kasmā eso na vuccatī』』ti.
『『Ākiṇṇaluddo puriso, dhāticelaṃva makkhito;
Tasmiṃ me vacanaṃ natthi, tvañcārahāmi vattave.
『『Anaṅgaṇassa posassa, niccaṃ sucigavesino;
Vālaggamattaṃ pāpassa, abbhāmattaṃva khāyatī』』ti.
『『Addhā maṃ yakkha jānāsi, atho me anukampasi;
Punapi yakkha vajjāsi, yadā passasi edisa』』nti.
『『Neva taṃ upajīvāma, napi te bhatakāmhase;
Tvameva bhikkhu jāneyya, yena gaccheyya suggati』』nti.
Atha kho so bhikkhu tāya devatāya saṃvejito saṃvegamāpādīti.
Vanasaṃyuttaṃ samattaṃ.
Tassuddānaṃ –
Vivekaṃ upaṭṭhānañca, kassapagottena sambahulā;
Ānando anuruddho ca, nāgadattañca kulagharaṇī.
- 偷香經 一時,有一位比丘住在拘薩羅國的某片森林中。那時,那位比丘在午餐后托缽回來,進入蓮池,聞嗅蓮花。於是住在那片森林裡的一位天神,出於對那位比丘的同情和善意,想要警醒那位比丘,就來到那位比丘所在之處。來到后,用偈頌對那位比丘說道: "你聞嗅這朵水生花,但它並未給予; 這是偷盜的一種形式,先生,你是個偷香賊。" "我既不摘取也不折斷,我只是遠遠地聞嗅這水生花; 那麼為什麼說我是偷香賊呢? 那個挖掘蓮藕、折斷白蓮花的人, 行為如此粗暴,為什麼不說他呢?" "那個粗暴的人滿身污穢,如同沾滿糞便的尿布; 我對他無話可說,但你我應當告誡。 對於無瑕疵、常求清凈的人來說, 即使如毛髮尖端大小的惡行,也會顯得如雲彩般巨大。" "夜叉啊,你確實瞭解我,而且對我懷有同情; 夜叉啊,請再次告誡我,當你看到類似的事情時。" "我們不是靠你生活,也不是你的僕人; 比丘啊,你應當自己知道如何走向善趣。" 於是那位比丘受到那位天神的警醒而生起警惕。 林相應完。 其摘要如下: 獨處、侍奉、迦葉氏、眾多比丘、 阿難、阿那律、那伽達多、俗家主婦。
Vajjiputto ca vesālī, sajjhāyena ayoniso;
Majjhanhikālamhi pākatindriya, padumapupphena cuddasa bhaveti.
跋耆子和毗舍離、誦經、不如理、 正午時分和放縱諸根、蓮花,共十四經。