B0102040412(2)kesivaggo(頭髮品)
(12) 2. Kesivaggo
-
Kesisuttaṃ
-
Atha kho kesi assadammasārathi yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho kesiṃ assadammasārathiṃ bhagavā etadavoca – 『『tvaṃ khosi, kesi, paññāto assadammasārathīti [saññāto assadammasārathi (sī. syā. kaṃ. pī.)]. Kathaṃ pana tvaṃ, kesi, assadammaṃ vinesī』』ti? 『『Ahaṃ kho, bhante, assadammaṃ saṇhenapi vinemi, pharusenapi vinemi , saṇhapharusenapi vinemī』』ti. 『『Sace te, kesi, assadammo saṇhena vinayaṃ na upeti, pharusena vinayaṃ na upeti, saṇhapharusena vinayaṃ na upeti, kinti naṃ karosī』』ti? 『『Sace me, bhante, assadammo saṇhena vinayaṃ na upeti, pharusena vinayaṃ na upeti, saṇhapharusena vinayaṃ na upeti; hanāmi naṃ, bhante. Taṃ kissa hetu? Mā me ācariyakulassa avaṇṇo ahosī』』ti.
『『Bhagavā pana, bhante, anuttaro purisadammasārathi. Kathaṃ pana, bhante, bhagavā purisadammaṃ vinetī』』ti? 『『Ahaṃ kho, kesi, purisadammaṃ saṇhenapi vinemi, pharusenapi vinemi, saṇhapharusenapi vinemi. Tatridaṃ, kesi, saṇhasmiṃ – iti kāyasucaritaṃ iti kāyasucaritassa vipāko, iti vacīsucaritaṃ iti vacīsucaritassa vipāko, iti manosucaritaṃ iti manosucaritassa vipāko, iti devā, iti manussāti. Tatridaṃ, kesi, pharusasmiṃ – iti kāyaduccaritaṃ iti kāyaduccaritassa vipāko, iti vacīduccaritaṃ iti vacīduccaritassa vipāko, iti manoduccaritaṃ iti manoduccaritassa vipāko, iti nirayo, iti tiracchānayoni, iti pettivisayo』』ti.
『『Tatridaṃ, kesi, saṇhapharusasmiṃ – iti kāyasucaritaṃ iti kāyasucaritassa vipāko, iti kāyaduccaritaṃ iti kāyaduccaritassa vipāko, iti vacīsucaritaṃ iti vacīsucaritassa vipāko, iti vacīduccaritaṃ iti vacīduccaritassa vipāko, iti manosucaritaṃ iti manosucaritassa vipāko, iti manoduccaritaṃ iti manoduccaritassa vipāko, iti devā, iti manussā, iti nirayo, iti tiracchānayoni, iti pettivisayo』』ti.
『『Sace te, bhante, purisadammo saṇhena vinayaṃ na upeti, pharusena vinayaṃ na upeti, saṇhapharusena vinayaṃ na upeti, kinti naṃ bhagavā karotī』』ti? 『『Sace me, kesi, purisadammo saṇhena vinayaṃ na upeti, pharusena vinayaṃ na upeti, saṇhapharusena vinayaṃ na upeti, hanāmi naṃ, kesī』』ti. 『『Na kho, bhante, bhagavato pāṇātipāto kappati. Atha ca pana bhagavā evamāha – 『hanāmi, naṃ kesī』』』ti! 『『Saccaṃ, kesi! Na tathāgatassa pāṇātipāto kappati. Api ca yo purisadammo saṇhena vinayaṃ na upeti, pharusena vinayaṃ na upeti, saṇhapharusena vinayaṃ na upeti, na taṃ tathāgato vattabbaṃ anusāsitabbaṃ maññati, nāpi viññū sabrahmacārī vattabbaṃ anusāsitabbaṃ maññanti. Vadho heso, kesi, ariyassa vinaye – yaṃ na tathāgato vattabbaṃ anusāsitabbaṃ maññati, nāpi viññū sabrahmacārī vattabbaṃ anusāsitabbaṃ maññantī』』ti.
『『So hi nūna, bhante, suhato hoti – yaṃ na tathāgato vattabbaṃ anusāsitabbaṃ maññati, nāpi viññū sabrahmacārī vattabbaṃ anusāsitabbaṃ maññantīti. Abhikkantaṃ, bhante, abhikkantaṃ, bhante…pe… upāsakaṃ maṃ, bhante, bhagavā dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gata』』nti. Paṭhamaṃ.
-
Javasuttaṃ
-
『『Catūhi , bhikkhave, aṅgehi samannāgato rañño bhadro assājānīyo rājāraho hoti rājabhoggo, rañño aṅganteva saṅkhaṃ gacchati. Katamehi catūhi? Ajjavena, javena, khantiyā, soraccena – imehi kho, bhikkhave, catūhi aṅgehi samannāgato rañño bhadro assājānīyo rājāraho hoti, rājabhoggo, rañño aṅganteva saṅkhaṃ gacchati.
『『Evamevaṃ kho, bhikkhave, catūhi dhammehi samannāgato bhikkhu āhuneyyo hoti…pe… anuttaraṃ puññakkhettaṃ lokassa. Katamehi catūhi? Ajjavena, javena, khantiyā, soraccena – imehi kho, bhikkhave, catūhi dhammehi samannāgato bhikkhu āhuneyyo hoti…pe… anuttaraṃ puññakkhettaṃ lokassā』』ti. Dutiyaṃ.
- Patodasuttaṃ
以下是完整的直譯: (12) 2. 凱西品 1. 凱西經 當時,調馬師凱西來到世尊所在之處。來到后,向世尊致敬,然後坐在一旁。世尊對坐在一旁的調馬師凱西如是說:"凱西,你是有名的調馬師。那麼凱西,你是如何調教馬匹的呢?""尊者,我用溫和的方法調教馬匹,也用嚴厲的方法調教,還用溫和與嚴厲並用的方法調教。""凱西,如果一匹馬用溫和的方法不能調教,用嚴厲的方法不能調教,用溫和與嚴厲並用的方法也不能調教,你會怎麼做呢?""尊者,如果一匹馬用溫和的方法不能調教,用嚴厲的方法不能調教,用溫和與嚴厲並用的方法也不能調教,我就會殺死它,尊者。為什麼呢?爲了不讓我的師門蒙羞。" "尊者,世尊是無上的調教人的師傅。那麼尊者,世尊是如何調教人的呢?""凱西,我用溫和的方法調教人,也用嚴厲的方法調教,還用溫和與嚴厲並用的方法調教。凱西,在溫和的方法中有這些:這是身體的善行,這是身體善行的果報;這是語言的善行,這是語言善行的果報;這是意念的善行,這是意念善行的果報;這是天神,這是人類。凱西,在嚴厲的方法中有這些:這是身體的惡行,這是身體惡行的果報;這是語言的惡行,這是語言惡行的果報;這是意念的惡行,這是意念惡行的果報;這是地獄,這是畜生道,這是餓鬼道。" "凱西,在溫和與嚴厲並用的方法中有這些:這是身體的善行,這是身體善行的果報;這是身體的惡行,這是身體惡行的果報;這是語言的善行,這是語言善行的果報;這是語言的惡行,這是語言惡行的果報;這是意念的善行,這是意念善行的果報;這是意念的惡行,這是意念惡行的果報;這是天神,這是人類,這是地獄,這是畜生道,這是餓鬼道。" "尊者,如果一個人用溫和的方法不能調教,用嚴厲的方法不能調教,用溫和與嚴厲並用的方法也不能調教,世尊會怎麼做呢?""凱西,如果一個人用溫和的方法不能調教,用嚴厲的方法不能調教,用溫和與嚴厲並用的方法也不能調教,我就會殺死他,凱西。""尊者,世尊不應該殺生。然而世尊卻說'我會殺死他,凱西'!""凱西,你說得對!如來不應該殺生。但是,如果一個人用溫和的方法不能調教,用嚴厲的方法不能調教,用溫和與嚴厲並用的方法也不能調教,如來就不再認為應該對他說話或教導,有智慧的同修也不再認為應該對他說話或教導。凱西,在聖者的戒律中,如來不再認為應該對他說話或教導,有智慧的同修也不再認為應該對他說話或教導,這就是殺死。" "尊者,如來不再認為應該對他說話或教導,有智慧的同修也不再認為應該對他說話或教導,這個人確實是被徹底殺死了。太妙了,尊者,太妙了,尊者...請世尊接受我為優婆塞,從今天起終生皈依。"第一則。 2. 速度經 "比丘們,具備四種素質的國王的良馬,值得國王擁有,成為國王的財產,被視為國王的一部分。是哪四種素質?正直、速度、耐力和溫順。比丘們,具備這四種素質的國王的良馬,值得國王擁有,成為國王的財產,被視為國王的一部分。 同樣地,比丘們,具備四種法的比丘值得供養...是世間無上的福田。是哪四種法?正直、速度、耐力和溫順。比丘們,具備這四種法的比丘值得供養...是世間無上的福田。"第二則。 3. 刺棒經
- 『『Cattārome , bhikkhave, bhadrā assājānīyā santo saṃvijjamānā lokasmiṃ. Katame cattāro? Idha, bhikkhave, ekacco bhadro assājānīyo patodacchāyaṃ disvā saṃvijjati saṃvegaṃ āpajjati – 『kiṃ nu kho maṃ ajja assadammasārathi kāraṇaṃ kāressati, kimassāhaṃ [kathamassāhaṃ (ka.)] paṭikaromī』ti! Evarūpopi, bhikkhave, idhekacco bhadro assājānīyo hoti. Ayaṃ, bhikkhave, paṭhamo bhadro assājānīyo santo saṃvijjamāno lokasmiṃ.
『『Puna caparaṃ, bhikkhave, idhekacco bhadro assājānīyo na heva kho patodacchāyaṃ disvā saṃvijjati saṃvegaṃ āpajjati, api ca kho lomavedhaviddho saṃvijjati saṃvegaṃ āpajjati – 『kiṃ nu kho maṃ ajja assadammasārathi kāraṇaṃ kāressati, kimassāhaṃ paṭikaromī』ti! Evarūpopi, bhikkhave, idhekacco bhadro assājānīyo hoti. Ayaṃ, bhikkhave, dutiyo bhadro assājānīyo santo saṃvijjamāno lokasmiṃ.
『『Puna caparaṃ, bhikkhave, idhekacco bhadro assājānīyo na heva kho patodacchāyaṃ disvā saṃvijjati saṃvegaṃ āpajjati nāpi lomavedhaviddho saṃvijjati saṃvegaṃ āpajjati, api ca kho cammavedhaviddho saṃvijjati saṃvegaṃ āpajjati – 『kiṃ nu kho maṃ ajja assadammasārathi kāraṇaṃ kāressati, kimassāhaṃ paṭikaromī』ti! Evarūpopi, bhikkhave, idhekacco bhadro assājānīyo hoti. Ayaṃ, bhikkhave, tatiyo bhadro assājānīyo santo saṃvijjamāno lokasmiṃ.
『『Puna caparaṃ, bhikkhave, idhekacco bhadro assājānīyo na heva kho patodacchāyaṃ disvā saṃvijjati saṃvegaṃ āpajjati nāpi lomavedhaviddho saṃvijjati saṃvegaṃ āpajjati nāpi cammavedhaviddho saṃvijjati saṃvegaṃ āpajjati, api ca kho aṭṭhivedhaviddho saṃvijjati saṃvegaṃ āpajjati – 『kiṃ nu kho maṃ ajja assadammasārathi kāraṇaṃ kāressati, kimassāhaṃ paṭikaromī』ti ! Evarūpopi, bhikkhave, idhekacco bhadro assājānīyo hoti. Ayaṃ, bhikkhave, catuttho bhadro assājānīyo santo saṃvijjamāno lokasmiṃ. Ime kho, bhikkhave, cattāro bhadrā assājānīyā santo saṃvijjamānā lokasmiṃ.
『『Evamevaṃ kho, bhikkhave, cattārome bhadrā purisājānīyā santo saṃvijjamānā lokasmiṃ. Katame cattāro? Idha, bhikkhave, ekacco bhadro purisājānīyo suṇāti – 『amukasmiṃ nāma gāme vā nigame vā itthī vā puriso vā dukkhito vā kālaṅkato [kālakato (sī. syā. kaṃ. pī.)] vā』ti. So tena saṃvijjati, saṃvegaṃ āpajjati. Saṃviggo yoniso padahati. Pahitatto kāyena ceva paramasaccaṃ [paramatthasaccaṃ (ka.) ma. ni.
"比丘們,世間存在四種良馬。是哪四種?比丘們,這裡有一種良馬,看到鞭子的影子就會驚慌恐懼,想:'今天調馬師會讓我做什麼?我該如何應對?'比丘們,這就是世間存在的一種良馬。比丘們,這是世間存在的第一種良馬。 比丘們,再者,這裡有一種良馬,不是看到鞭子的影子就會驚慌恐懼,而是被刺到毛髮時會驚慌恐懼,想:'今天調馬師會讓我做什麼?我該如何應對?'比丘們,這就是世間存在的一種良馬。比丘們,這是世間存在的第二種良馬。 比丘們,再者,這裡有一種良馬,不是看到鞭子的影子就會驚慌恐懼,也不是被刺到毛髮時會驚慌恐懼,而是被刺到面板時會驚慌恐懼,想:'今天調馬師會讓我做什麼?我該如何應對?'比丘們,這就是世間存在的一種良馬。比丘們,這是世間存在的第三種良馬。 比丘們,再者,這裡有一種良馬,不是看到鞭子的影子就會驚慌恐懼,也不是被刺到毛髮時會驚慌恐懼,也不是被刺到面板時會驚慌恐懼,而是被刺到骨頭時會驚慌恐懼,想:'今天調馬師會讓我做什麼?我該如何應對?'比丘們,這就是世間存在的一種良馬。比丘們,這是世間存在的第四種良馬。比丘們,這就是世間存在的四種良馬。 同樣地,比丘們,世間存在四種良好的人。是哪四種?比丘們,這裡有一種良好的人,聽到'某村或某鎮有男子或女子生病或死亡'就會驚慌恐懼。他因此而精進修行。精進修行的人以身體和最高的真理
2.183 passitabbaṃ] sacchikaroti, paññāya ca ativijjha passati. Seyyathāpi so, bhikkhave, bhadro assājānīyo patodacchāyaṃ disvā saṃvijjati saṃvegaṃ āpajjati; tathūpamāhaṃ, bhikkhave, imaṃ bhadraṃ purisājānīyaṃ vadāmi. Evarūpopi, bhikkhave, idhekacco bhadro purisājānīyo hoti. Ayaṃ, bhikkhave, paṭhamo bhadro purisājānīyo santo saṃvijjamāno lokasmiṃ.
『『Puna caparaṃ, bhikkhave, idhekacco bhadro purisājānīyo na heva kho suṇāti – 『amukasmiṃ nāma gāme vā nigame vā itthī vā puriso vā dukkhito vā kālaṅkato vā』ti, api ca kho sāmaṃ passati itthiṃ vā purisaṃ vā dukkhitaṃ vā kālaṅkataṃ vā. So tena saṃvijjati, saṃvegaṃ āpajjati. Saṃviggo yoniso padahati. Pahitatto kāyena ceva paramasaccaṃ sacchikaroti, paññāya ca ativijjha passati. Seyyathāpi so, bhikkhave, bhadro assājānīyo lomavedhaviddho saṃvijjati saṃvegaṃ āpajjati; tathūpamāhaṃ, bhikkhave, imaṃ bhadraṃ purisājānīyaṃ vadāmi. Evarūpopi, bhikkhave, idhekacco bhadro purisājānīyo hoti. Ayaṃ, bhikkhave, dutiyo bhadro purisājānīyo santo saṃvijjamāno lokasmiṃ.
『『Puna caparaṃ, bhikkhave, idhekacco bhadro purisājānīyo na heva kho suṇāti – 『amukasmiṃ nāma gāme vā nigame vā itthī vā puriso vā dukkhito vā kālaṅkato vā』ti, nāpi sāmaṃ passati itthiṃ vā purisaṃ vā dukkhitaṃ vā kālaṅkataṃ vā, api ca khvassa ñāti vā sālohito vā dukkhito vā hoti kālaṅkato vā. So tena saṃvijjati, saṃvegaṃ āpajjati. Saṃviggo yoniso padahati. Pahitatto kāyena ceva paramasaccaṃ sacchikaroti, paññāya ca ativijjha passati. Seyyathāpi so, bhikkhave, bhadro assājānīyo cammavedhaviddho saṃvijjati saṃvegaṃ āpajjati; tathūpamāhaṃ, bhikkhave, imaṃ bhadraṃ purisājānīyaṃ vadāmi. Evarūpopi, bhikkhave, idhekacco bhadro purisājānīyo hoti. Ayaṃ, bhikkhave, tatiyo bhadro purisājānīyo santo saṃvijjamāno lokasmiṃ.
『『Puna caparaṃ, bhikkhave, idhekacco bhadro purisājānīyo na heva kho suṇāti – 『amukasmiṃ nāma gāme vā nigame vā itthī vā puriso vā dukkhito vā kālaṅkato vā』ti, nāpi sāmaṃ passati itthiṃ vā purisaṃ vā dukkhitaṃ vā kālaṅkataṃ vā, nāpissa ñāti vā sālohito vā dukkhito vā hoti kālaṅkato vā, api ca kho sāmaññeva phuṭṭho hoti sārīrikāhi vedanāhi dukkhāhi tibbāhi [tippāhi (sī. pī.)] kharāhi kaṭukāhi asātāhi amanāpāhi pāṇaharāhi. So tena saṃvijjati, saṃvegaṃ āpajjati. Saṃviggo yoniso padahati. Pahitatto kāyena ceva paramasaccaṃ sacchikaroti, paññāya ca ativijjha passati. Seyyathāpi so, bhikkhave, bhadro assājānīyo aṭṭhivedhaviddho saṃvijjati saṃvegaṃ āpajjati; tathūpamāhaṃ, bhikkhave, imaṃ bhadraṃ purisājānīyaṃ vadāmi. Evarūpopi, bhikkhave, idhekacco bhadro purisājānīyo hoti. Ayaṃ, bhikkhave, catuttho bhadro purisājānīyo santo saṃvijjamāno lokasmiṃ. Ime kho, bhikkhave, cattāro bhadrā purisājānīyā santo saṃvijjamānā lokasmi』』nti. Tatiyaṃ.
-
Nāgasuttaṃ
-
『『Catūhi, bhikkhave, aṅgehi samannāgato rañño nāgo rājāraho hoti rājabhoggo, rañño aṅganteva saṅkhaṃ gacchati. Katamehi catūhi? Idha, bhikkhave, rañño nāgo sotā ca hoti, hantā ca, khantā ca, gantā ca.
『『Kathañca, bhikkhave, rañño nāgo sotā hoti? Idha, bhikkhave, rañño nāgo yamenaṃ hatthidammasārathi kāraṇaṃ kāreti – yadi vā katapubbaṃ yadi vā akatapubbaṃ – taṃ aṭṭhiṃ katvā [aṭṭhikatvā (sī. syā. kaṃ. pī.) a. ni. 5.140] manasi katvā sabbacetasā [sabbaṃ cetaso (sabbattha)] samannāharitvā ohitasoto suṇāti. Evaṃ kho, bhikkhave, rañño nāgo sotā hoti.
『『Kathañca, bhikkhave, rañño nāgo hantā hoti? Idha, bhikkhave, rañño nāgo saṅgāmagato hatthimpi hanati, hatthāruhampi hanati, assampi hanati, assāruhampi hanati , rathampi hanati, rathikampi hanati, pattikampi hanati. Evaṃ kho, bhikkhave, rañño nāgo hantā hoti.
『『Kathañca, bhikkhave, rañño nāgo khantā hoti? Idha bhikkhave, rañño nāgo saṅgāmagato khamo hoti sattippahārānaṃ asippahārānaṃ usuppahārānaṃ pharasuppahārānaṃ [『『pharasuppahārāna』』nti idaṃ padaṃ syāmapotthake natthi. ma. ni.
親身體驗並以智慧洞察。比丘們,就像那匹良馬看到鞭子的影子就會驚慌恐懼;比丘們,我說這個良好的人也是如此。比丘們,這就是世間存在的一種良好的人。比丘們,這是世間存在的第一種良好的人。 比丘們,再者,這裡有一種良好的人,不是聽到'某村或某鎮有男子或女子生病或死亡'就會驚慌恐懼,而是親眼看到男子或女子生病或死亡就會驚慌恐懼。他因此而精進修行。精進修行的人以身體和最高的真理親身體驗並以智慧洞察。比丘們,就像那匹良馬被刺到毛髮時會驚慌恐懼;比丘們,我說這個良好的人也是如此。比丘們,這就是世間存在的一種良好的人。比丘們,這是世間存在的第二種良好的人。 比丘們,再者,這裡有一種良好的人,不是聽到'某村或某鎮有男子或女子生病或死亡'就會驚慌恐懼,也不是親眼看到男子或女子生病或死亡就會驚慌恐懼,而是自己的親戚或血親生病或死亡時會驚慌恐懼。他因此而精進修行。精進修行的人以身體和最高的真理親身體驗並以智慧洞察。比丘們,就像那匹良馬被刺到面板時會驚慌恐懼;比丘們,我說這個良好的人也是如此。比丘們,這就是世間存在的一種良好的人。比丘們,這是世間存在的第三種良好的人。 比丘們,再者,這裡有一種良好的人,不是聽到'某村或某鎮有男子或女子生病或死亡'就會驚慌恐懼,也不是親眼看到男子或女子生病或死亡就會驚慌恐懼,也不是自己的親戚或血親生病或死亡時會驚慌恐懼,而是自己遭受劇烈、強烈、粗暴、痛苦、不愉快、令人不快、致命的身體感受時會驚慌恐懼。他因此而精進修行。精進修行的人以身體和最高的真理親身體驗並以智慧洞察。比丘們,就像那匹良馬被刺到骨頭時會驚慌恐懼;比丘們,我說這個良好的人也是如此。比丘們,這就是世間存在的一種良好的人。比丘們,這是世間存在的第四種良好的人。比丘們,這就是世間存在的四種良好的人。"第三則。 4. 象經 "比丘們,具備四種素質的國王的象,值得國王擁有,成為國王的財產,被視為國王的一部分。是哪四種素質?比丘們,這裡國王的像是善於傾聽的、善於殺敵的、善於忍耐的、善於行走的。 比丘們,國王的象如何是善於傾聽的?比丘們,這裡國王的象,無論調象師讓它做什麼 - 無論是以前做過的還是沒做過的 - 它都專注、用心、全神貫注、豎起耳朵仔細聽。比丘們,國王的象就是這樣善於傾聽的。 比丘們,國王的象如何是善於殺敵的?比丘們,這裡國王的像在戰場上能殺死其他像,殺死騎象的人,殺死馬,殺死騎馬的人,殺死戰車,殺死戰車上的人,殺死步兵。比丘們,國王的象就是這樣善於殺敵的。 比丘們,國王的象如何是善於忍耐的?比丘們,這裡國王的像在戰場上能忍受矛的攻擊、劍的攻擊、箭的攻擊、斧頭的攻擊
3.217 passitabbaṃ] bheripaṇavasaṅkhatiṇavaninnādasaddānaṃ. Evaṃ kho, bhikkhave, rañño nāgo khantā hoti.
『『Kathañca, bhikkhave, rañño nāgo gantā hoti? Idha, bhikkhave, rañño nāgo yamenaṃ hatthidammasārathi disaṃ peseti – yadi vā gatapubbaṃ yadi vā agatapubbaṃ – taṃ khippameva gantā hoti. Evaṃ kho, bhikkhave, rañño nāgo gantā hoti. Imehi kho, bhikkhave, catūhi aṅgehi samannāgato rañño nāgo rājāraho hoti rājabhoggo, rañño aṅganteva saṅkhaṃ gacchati.
『『Evamevaṃ kho, bhikkhave, catūhi dhammehi samannāgato bhikkhu āhuneyyo hoti …pe… anuttaraṃ puññakkhettaṃ lokassa. Katamehi catūhi? Idha, bhikkhave, bhikkhu sotā ca hoti, hantā ca, khantā ca, gantā ca.
『『Kathañca, bhikkhave, bhikkhu sotā hoti? Idha, bhikkhave, bhikkhu tathāgatappavedite dhammavinaye desiyamāne aṭṭhiṃ katvā manasi katvā sabbacetasā samannāharitvā ohitasoto dhammaṃ suṇāti. Evaṃ kho, bhikkhave, bhikkhu sotā hoti.
『『Kathañca, bhikkhave, bhikkhu hantā hoti? Idha, bhikkhave, bhikkhu uppannaṃ kāmavitakkaṃ nādhivāseti pajahati vinodeti (hanati) [( ) natthi sī. syā. pī. potthakesu. a. ni. 4.164 paṭipadāvagge catutthasutte pana 『『sametī』』ti padaṃ sabbatthapi dissati] byantīkaroti anabhāvaṃ gameti, uppannaṃ byāpādavitakkaṃ…pe… uppannaṃ vihiṃsāvitakkaṃ…pe… uppannuppanne pāpake akusale dhamme nādhivāseti pajahati vinodeti hanati byantīkaroti anabhāvaṃ gameti. Evaṃ kho, bhikkhave, bhikkhu hantā hoti.
『『Kathañca, bhikkhave, bhikkhu khantā hoti? Idha, bhikkhave, bhikkhu khamo hoti sītassa uṇhassa jighacchāya pipāsāya, ḍaṃsamakasavātātapasarīsapasamphassānaṃ duruttānaṃ durāgatānaṃ vacanapathānaṃ uppannānaṃ sārīrikānaṃ vedanānaṃ dukkhānaṃ tibbānaṃ kharānaṃ kaṭukānaṃ asātānaṃ amanāpānaṃ pāṇaharānaṃ adhivāsakajātiko hoti. Evaṃ kho, bhikkhave, bhikkhu khantā hoti.
『『Kathañca, bhikkhave, bhikkhu gantā hoti? Idha, bhikkhave, bhikkhu yāyaṃ disā agatapubbā iminā dīghena addhunā yadidaṃ sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhākkhayo virāgo nirodho nibbānaṃ, taṃ khippaññeva gantā hoti. Evaṃ kho, bhikkhave, bhikkhu gantā hoti. Imehi kho, bhikkhave, catūhi dhammehi samannāgato bhikkhu āhuneyyo hoti…pe… anuttaraṃ puññakkhettaṃ lokassā』』ti. Catutthaṃ.
- Ṭhānasuttaṃ
以及鼓、小鼓、貝殼、竹笛等樂器的聲音。比丘們,國王的象就是這樣善於忍耐的。 比丘們,國王的象如何是善於行走的?比丘們,這裡國王的象,無論調象師讓它去哪個方向 - 無論是以前去過的還是沒去過的 - 它都能迅速到達。比丘們,國王的象就是這樣善於行走的。比丘們,具備這四種素質的國王的象,值得國王擁有,成為國王的財產,被視為國王的一部分。 同樣地,比丘們,具備四種法的比丘值得供養...是世間無上的福田。是哪四種法?比丘們,這裡比丘是善於傾聽的、善於殺敵的、善於忍耐的、善於行走的。 比丘們,比丘如何是善於傾聽的?比丘們,這裡比丘在如來所教導的法和律被宣說時,專注、用心、全神貫注、豎起耳朵仔細聽法。比丘們,比丘就是這樣善於傾聽的。 比丘們,比丘如何是善於殺敵的?比丘們,這裡比丘不容忍已生起的慾望念頭,而是捨棄、驅除、消滅、根除;不容忍已生起的嗔恨念頭...不容忍已生起的傷害念頭...不容忍任何已生起的惡不善法,而是捨棄、驅除、消滅、根除。比丘們,比丘就是這樣善於殺敵的。 比丘們,比丘如何是善於忍耐的?比丘們,這裡比丘能忍受寒冷、炎熱、飢餓、口渴,能忍受蚊蟲、風吹、日曬、爬蟲的接觸,能忍受惡語、惡意的言語,能忍受已生起的劇烈、強烈、粗暴、痛苦、不愉快、令人不快、致命的身體感受。比丘們,比丘就是這樣善於忍耐的。 比丘們,比丘如何是善於行走的?比丘們,這裡比丘能迅速到達他長久以來從未到達過的方向,也就是一切行的止息、一切執取的捨棄、愛慾的滅盡、離欲、滅、涅槃。比丘們,比丘就是這樣善於行走的。比丘們,具備這四種法的比丘值得供養...是世間無上的福田。"第四則。 5. 立場經
- 『『Cattārimāni, bhikkhave, ṭhānāni. Katamāni cattāri? Atthi, bhikkhave, ṭhānaṃ amanāpaṃ kātuṃ; tañca kayiramānaṃ anatthāya saṃvattati. Atthi, bhikkhave, ṭhānaṃ amanāpaṃ kātuṃ; tañca kayiramānaṃ atthāya saṃvattati. Atthi, bhikkhave, ṭhānaṃ manāpaṃ kātuṃ; tañca kayiramānaṃ anatthāya saṃvattati. Atthi, bhikkhave, ṭhānaṃ manāpaṃ kātuṃ; tañca kayiramānaṃ atthāya saṃvattati.
『『Tatra, bhikkhave, yamidaṃ [yadidaṃ (syā. kaṃ. ka.)] ṭhānaṃ amanāpaṃ kātuṃ; tañca kayiramānaṃ anatthāya saṃvattati – idaṃ, bhikkhave, ṭhānaṃ ubhayeneva na kattabbaṃ maññati [paññāyati (?)]. Yampidaṃ [yadidaṃ (ka.)] ṭhānaṃ amanāpaṃ kātuṃ; imināpi naṃ [taṃ (sī. pī.) syāmapotthake natthi] na kattabbaṃ maññati. Yampidaṃ ṭhānaṃ kayiramānaṃ anatthāya saṃvattati; imināpi naṃ [taṃ (pī.) sī. syā. potthakesu natthi] na kattabbaṃ maññati. Idaṃ, bhikkhave, ṭhānaṃ ubhayeneva na kattabbaṃ maññati.
『『Tatra, bhikkhave, yamidaṃ ṭhānaṃ amanāpaṃ kātuṃ; tañca kayiramānaṃ atthāya saṃvattati – imasmiṃ, bhikkhave, ṭhāne bālo ca paṇḍito ca veditabbo purisathāme purisavīriye purisaparakkame. Na, bhikkhave, bālo iti paṭisañcikkhati – 『kiñcāpi kho idaṃ ṭhānaṃ amanāpaṃ kātuṃ; atha carahidaṃ ṭhānaṃ kayiramānaṃ atthāya saṃvattatī』ti. So taṃ ṭhānaṃ na karoti. Tassa taṃ ṭhānaṃ akayiramānaṃ anatthāya saṃvattati. Paṇḍito ca kho, bhikkhave, iti paṭisañcikkhati – 『kiñcāpi kho idaṃ ṭhānaṃ amanāpaṃ kātuṃ; atha carahidaṃ ṭhānaṃ kayiramānaṃ atthāya saṃvattatī』ti. So taṃ ṭhānaṃ karoti. Tassa taṃ ṭhānaṃ kayiramānaṃ atthāya saṃvattati.
『『Tatra, bhikkhave, yamidaṃ [yadidaṃ (syā. kaṃ.)] ṭhānaṃ manāpaṃ kātuṃ; tañca kayiramānaṃ anatthāya saṃvattati – imasmimpi, bhikkhave, ṭhāne bālo ca paṇḍito ca veditabbo purisathāme purisavīriye purisaparakkame. Na, bhikkhave, bālo iti paṭisañcikkhati – 『kiñcāpi kho idaṃ ṭhānaṃ manāpaṃ kātuṃ; atha carahidaṃ ṭhānaṃ kayiramānaṃ anatthāya saṃvattatī』ti. So taṃ ṭhānaṃ karoti. Tassa taṃ ṭhānaṃ kayiramānaṃ anatthāya saṃvattati. Paṇḍito ca kho, bhikkhave, iti paṭisañcikkhati – 『kiñcāpi kho idaṃ ṭhānaṃ manāpaṃ kātuṃ; atha carahidaṃ ṭhānaṃ kayiramānaṃ anatthāya saṃvattatī』ti. So taṃ ṭhānaṃ na karoti. Tassa taṃ ṭhānaṃ akayiramānaṃ atthāya saṃvattati.
『『Tatra, bhikkhave, yamidaṃ ṭhānaṃ manāpaṃ kātuṃ, tañca kayiramānaṃ atthāya saṃvattati – idaṃ, bhikkhave, ṭhānaṃ ubhayeneva kattabbaṃ maññati. Yampidaṃ ṭhānaṃ manāpaṃ kātuṃ, imināpi naṃ kattabbaṃ maññati; yampidaṃ ṭhānaṃ kayiramānaṃ atthāya saṃvattati, imināpi naṃ kattabbaṃ maññati. Idaṃ, bhikkhave, ṭhānaṃ ubhayeneva kattabbaṃ maññati. Imāni kho, bhikkhave, cattāri ṭhānānī』』ti. Pañcamaṃ.
-
Appamādasuttaṃ
-
『『Catūhi, bhikkhave, ṭhānehi appamādo karaṇīyo. Katamehi catūhi? Kāyaduccaritaṃ, bhikkhave, pajahatha, kāyasucaritaṃ bhāvetha; tattha ca mā pamādattha. Vacīduccaritaṃ, bhikkhave, pajahatha, vacīsucaritaṃ bhāvetha; tattha ca mā pamādattha. Manoduccaritaṃ, bhikkhave, pajahatha, manosucaritaṃ bhāvetha; tattha ca mā pamādattha. Micchādiṭṭhiṃ, bhikkhave, pajahatha, sammādiṭṭhiṃ bhāvetha ; tattha ca mā pamādattha.
『『Yato kho, bhikkhave, bhikkhuno kāyaduccaritaṃ pahīnaṃ hoti kāyasucaritaṃ bhāvitaṃ, vacīduccaritaṃ pahīnaṃ hoti vacīsucaritaṃ bhāvitaṃ, manoduccaritaṃ pahīnaṃ hoti manosucaritaṃ bhāvitaṃ, micchādiṭṭhi pahīnā hoti sammādiṭṭhi bhāvitā, so na bhāyati samparāyikassa maraṇassā』』ti. Chaṭṭhaṃ.
- Ārakkhasuttaṃ
"比丘們,有四種立場。是哪四種?比丘們,有不愉快但有益的立場;有不愉快且無益的立場;有愉快但無益的立場;有愉快且有益的立場。 比丘們,對於不愉快且無益的立場,從兩個方面來看都不應該採取。因為它是不愉快的,所以不應該採取;因為它是無益的,所以不應該採取。比丘們,從這兩個方面來看,這種立場都不應該採取。 比丘們,對於不愉快但有益的立場,在這種情況下可以區分愚人和智者的勇氣、精進和努力。比丘們,愚人不會這樣思考:'雖然這個立場是不愉快的,但它是有益的。'他不會採取這個立場。由於不採取這個立場,對他來說是無益的。比丘們,而智者會這樣思考:'雖然這個立場是不愉快的,但它是有益的。'他會採取這個立場。由於採取這個立場,對他來說是有益的。 比丘們,對於愉快但無益的立場,在這種情況下也可以區分愚人和智者的勇氣、精進和努力。比丘們,愚人不會這樣思考:'雖然這個立場是愉快的,但它是無益的。'他會採取這個立場。由於採取這個立場,對他來說是無益的。比丘們,而智者會這樣思考:'雖然這個立場是愉快的,但它是無益的。'他不會採取這個立場。由於不採取這個立場,對他來說是有益的。 比丘們,對於愉快且有益的立場,從兩個方面來看都應該採取。因為它是愉快的,所以應該採取;因為它是有益的,所以應該採取。比丘們,從這兩個方面來看,這種立場都應該採取。比丘們,這就是四種立場。"第五則。 6. 不放逸經 "比丘們,在四個方面應該保持不放逸。哪四個方面?比丘們,應該捨棄身體的惡行,培養身體的善行;在這方面不要放逸。比丘們,應該捨棄語言的惡行,培養語言的善行;在這方面不要放逸。比丘們,應該捨棄意念的惡行,培養意念的善行;在這方面不要放逸。比丘們,應該捨棄邪見,培養正見;在這方面不要放逸。 比丘們,當比丘捨棄了身體的惡行,培養了身體的善行,捨棄了語言的惡行,培養了語言的善行,捨棄了意念的惡行,培養了意念的善行,捨棄了邪見,培養了正見,他就不會害怕未來的死亡。"第六則。 7. 守護經
- 『『Catūsu, bhikkhave, ṭhānesu attarūpena appamādo sati cetaso ārakkho karaṇīyo. Katamesu catūsu? 『Mā me rajanīyesu dhammesu cittaṃ rajjī』ti attarūpena appamādo sati cetaso ārakkho karaṇīyo; 『mā me dosanīyesu dhammesu cittaṃ dussī』ti attarūpena appamādo sati cetaso ārakkho karaṇīyo; 『mā me mohanīyesu dhammesu cittaṃ muyhī』ti attarūpena appamādo sati cetaso ārakkho karaṇīyo; 『mā me madanīyesu dhammesu cittaṃ majjī』ti attarūpena appamādo sati cetaso ārakkho karaṇīyo.
『『Yato kho, bhikkhave, bhikkhuno rajanīyesu dhammesu cittaṃ na rajjati vītarāgattā, dosanīyesu dhammesu cittaṃ na dussati vītadosattā, mohanīyesu dhammesu cittaṃ na muyhati vītamohattā, madanīyesu dhammesu cittaṃ na majjati vītamadattā, so na chambhati na kampati na vedhati na santāsaṃ āpajjati, na ca pana samaṇavacanahetupi gacchatī』』ti. Sattamaṃ.
-
Saṃvejanīyasuttaṃ
-
『『Cattārimāni, bhikkhave, saddhassa kulaputtassa dassanīyāni saṃvejanīyāni ṭhānāni. Katamāni cattāri? 『Idha tathāgato jāto』ti, bhikkhave, saddhassa kulaputtassa dassanīyaṃ saṃvejanīyaṃ ṭhānaṃ. 『Idha tathāgato anuttaraṃ sammāsambodhiṃ abhisambuddho』ti, bhikkhave, saddhassa kulaputtassa dassanīyaṃ saṃvejanīyaṃ ṭhānaṃ. 『Idha tathāgato anuttaraṃ dhammacakkaṃ pavattesī』ti, bhikkhave, saddhassa kulaputtassa dassanīyaṃ saṃvejanīyaṃ ṭhānaṃ. 『Idha tathāgato anupādisesāya nibbānadhātuyā parinibbuto』ti , bhikkhave, saddhassa kulaputtassa dassanīyaṃ saṃvejanīyaṃ ṭhānaṃ. Imāni kho, bhikkhave, cattāri saddhassa kulaputtassa dassanīyāni saṃvejanīyāni ṭhānānī』』ti. Aṭṭhamaṃ.
-
Paṭhamabhayasuttaṃ
-
『『Cattārimāni , bhikkhave, bhayāni. Katamāni cattāri? Jātibhayaṃ, jarābhayaṃ, byādhibhayaṃ, maraṇabhayaṃ – imāni kho, bhikkhave, cattāri bhayānī』』ti. Navamaṃ.
-
Dutiyabhayasuttaṃ
"比丘們,在四個方面應該以適當的方式保持不放逸,保持正念,守護心。哪四個方面?'不要讓我的心對可愛的事物產生貪愛',應該以適當的方式保持不放逸,保持正念,守護心;'不要讓我的心對可恨的事物產生嗔恨',應該以適當的方式保持不放逸,保持正念,守護心;'不要讓我的心對可迷惑的事物產生愚癡',應該以適當的方式保持不放逸,保持正念,守護心;'不要讓我的心對可醉人的事物產生沉迷',應該以適當的方式保持不放逸,保持正念,守護心。 比丘們,當比丘的心因為離貪而不對可愛的事物產生貪愛,因為離嗔而不對可恨的事物產生嗔恨,因為離癡而不對可迷惑的事物產生愚癡,因為離醉而不對可醉人的事物產生沉迷時,他就不會恐懼、不會顫抖、不會害怕、不會驚慌,也不會因為沙門的言語而動搖。"第七則。 8. 震撼經 "比丘們,對於有信仰的善男子來說,有四個應該去看、應該感到震撼的地方。哪四個?比丘們,'這裡是如來誕生的地方',這是有信仰的善男子應該去看、應該感到震撼的地方。比丘們,'這裡是如來證得無上正等正覺的地方',這是有信仰的善男子應該去看、應該感到震撼的地方。比丘們,'這裡是如來轉無上法輪的地方',這是有信仰的善男子應該去看、應該感到震撼的地方。比丘們,'這裡是如來入無餘涅槃的地方',這是有信仰的善男子應該去看、應該感到震撼的地方。比丘們,這就是對於有信仰的善男子來說,四個應該去看、應該感到震撼的地方。"第八則。 9. 第一恐懼經 "比丘們,有四種恐懼。哪四種?生的恐懼、老的恐懼、病的恐懼、死的恐懼。比丘們,這就是四種恐懼。"第九則。 10. 第二恐懼經
- 『『Cattārimāni, bhikkhave, bhayāni. Katamāni cattāri? Aggibhayaṃ, udakabhayaṃ, rājabhayaṃ, corabhayaṃ – imāni kho, bhikkhave, cattāri bhayānī』』ti. Dasamaṃ.
Kesivaggo dutiyo.
Tassuddānaṃ –
Kesi javo patodo ca, nāgo ṭhānena pañcamaṃ;
Appamādo ca ārakkho, saṃvejanīyañca dve bhayāti.
"比丘們,有四種恐懼。哪四種?火的恐懼、水的恐懼、國王的恐懼、盜賊的恐懼。比丘們,這就是四種恐懼。"第十則。 凱西品第二 其摘要如下: 凱西、速度、刺棒、 象、立場為第五; 不放逸與守護、 震撼和兩種恐懼。