B0102040307(2)mahāvaggo(大品)

(7) 2. Mahāvaggo

  1. Titthāyatanādisuttaṃ

以下是您要求的直譯: (7) 2. 大品 1. 外道處等經

  1. 『『Tīṇimāni , bhikkhave, titthāyatanāni yāni paṇḍitehi samanuyuñjiyamānāni [samanuggāhiyamānāni (syā. kaṃ. ka.)] samanugāhiyamānāni samanubhāsiyamānāni parampi gantvā akiriyāya saṇṭhahanti. Katamāni tīṇi? Santi, bhikkhave, eke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino – 『yaṃ kiñcāyaṃ purisapuggalo paṭisaṃvedeti sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā sabbaṃ taṃ pubbekatahetū』ti. Santi, bhikkhave, eke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino – 『yaṃ kiñcāyaṃ purisapuggalo paṭisaṃvedeti sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā sabbaṃ taṃ issaranimmānahetū』ti. Santi, bhikkhave, eke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino – 『yaṃ kiñcāyaṃ purisapuggalo paṭisaṃvedeti sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā sabbaṃ taṃ ahetuappaccayā』』』ti.

『『Tatra, bhikkhave, ye te samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino – 『yaṃ kiñcāyaṃ purisapuggalo paṭisaṃvedeti sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā sabbaṃ taṃ pubbekatahetū』ti, tyāhaṃ upasaṅkamitvā evaṃ vadāmi – 『saccaṃ kira tumhe āyasmanto evaṃvādino evaṃdiṭṭhino – yaṃ kiñcāyaṃ purisapuggalo paṭisaṃvedeti sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā sabbaṃ taṃ pubbekatahetū』ti ? Te ca me [te ce me (sī. syā. kaṃ. pī.)] evaṃ puṭṭhā 『āmā』ti [āmoti (sī.)] paṭijānanti. Tyāhaṃ evaṃ vadāmi – 『tenahāyasmanto pāṇātipātino bhavissanti pubbekatahetu, adinnādāyino bhavissanti pubbekatahetu, abrahmacārino bhavissanti pubbekatahetu, musāvādino bhavissanti pubbekatahetu, pisuṇavācā bhavissanti pubbekatahetu, pharusavācā bhavissanti pubbekatahetu, samphappalāpino bhavissanti pubbekatahetu, abhijjhāluno bhavissanti pubbekatahetu, byāpannacittā bhavissanti pubbekatahetu, micchādiṭṭhikā bhavissanti pubbekatahetu』』』.

『『Pubbekataṃ kho pana, bhikkhave, sārato paccāgacchataṃ na hoti chando vā vāyāmo vā idaṃ vā karaṇīyaṃ idaṃ vā akaraṇīyanti. Iti karaṇīyākaraṇīye kho pana saccato thetato anupalabbhiyamāne muṭṭhassatīnaṃ anārakkhānaṃ viharataṃ na hoti paccattaṃ sahadhammiko samaṇavādo . Ayaṃ kho me, bhikkhave, tesu samaṇabrāhmaṇesu evaṃvādīsu evaṃdiṭṭhīsu paṭhamo sahadhammiko niggaho hoti.

『『Tatra, bhikkhave, ye te samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino – 『yaṃ kiñcāyaṃ purisapuggalo paṭisaṃvedeti sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā sabbaṃ taṃ issaranimmānahetū』ti, tyāhaṃ upasaṅkamitvā evaṃ vadāmi – 『saccaṃ kira tumhe āyasmanto evaṃvādino evadiṭṭhino – yaṃ kiñcāyaṃ purisapuggalo paṭisaṃvedeti sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā sabbaṃ taṃ issaranimmānahetū』ti? Te ca me evaṃ puṭṭhā 『āmā』ti paṭijānanti. Tyāhaṃ evaṃ vadāmi – 『tenahāyasmanto pāṇātipātino bhavissanti issaranimmānahetu, adinnādāyino bhavissanti issaranimmānahetu, abrahmacārino bhavissanti issaranimmānahetu, musāvādino bhavissanti issaranimmānahetu, pisuṇavācā bhavissanti issaranimmānahetu, pharusavācā bhavissanti issaranimmānahetu, samphappalāpino bhavissanti issaranimmānahetu, abhijjhāluno bhavissanti issaranimmānahetu, byāpannacittā bhavissanti issaranimmānahetu, micchādiṭṭhikā bhavissanti issaranimmānahetu』』』.

『『Issaranimmānaṃ kho pana, bhikkhave, sārato paccāgacchataṃ na hoti chando vā vāyāmo vā idaṃ vā karaṇīyaṃ idaṃ vā akaraṇīyanti. Iti karaṇīyākaraṇīye kho pana saccato thetato anupalabbhiyamāne muṭṭhassatīnaṃ anārakkhānaṃ viharataṃ na hoti paccattaṃ sahadhammiko samaṇavādo. Ayaṃ kho me, bhikkhave, tesu samaṇabrāhmaṇesu evaṃvādīsu evaṃdiṭṭhīsu dutiyo sahadhammiko niggaho hoti.

以下是您要求的直譯: 62. "諸比丘,有三種外道處,當智者追問、深究、探討、辯論時,即使走到極端,也會停留在無作為上。哪三種?諸比丘,有些沙門婆羅門持這樣的論點、這樣的見解:'這個人所感受的一切,無論是樂、苦還是不苦不樂,全都是因為前世所作。'諸比丘,有些沙門婆羅門持這樣的論點、這樣的見解:'這個人所感受的一切,無論是樂、苦還是不苦不樂,全都是因為自在天的創造。'諸比丘,有些沙門婆羅門持這樣的論點、這樣的見解:'這個人所感受的一切,無論是樂、苦還是不苦不樂,全都是無因無緣的。'" "在這裡,諸比丘,那些持這樣論點、這樣見解的沙門婆羅門:'這個人所感受的一切,無論是樂、苦還是不苦不樂,全都是因為前世所作',我去接近他們並這樣說:'尊者們,你們真的持這樣的論點、這樣的見解:這個人所感受的一切,無論是樂、苦還是不苦不樂,全都是因為前世所作嗎?'如果他們被我這樣問到,承認說'是的'。我就這樣對他們說:'那麼,尊者們,你們將因為前世所作而成為殺生者,將因為前世所作而成為不與取者,將因為前世所作而成為非梵行者,將因為前世所作而成為妄語者,將因為前世所作而成為離間語者,將因為前世所作而成為粗惡語者,將因為前世所作而成為綺語者,將因為前世所作而成為貪婪者,將因為前世所作而成為瞋恨心者,將因為前世所作而成為邪見者。'" "諸比丘,對於那些認為前世所作為實質的人來說,就沒有意願或努力去做這個或不做那個。因此,對於應做和不應做的事,當無法確定其真實性和可靠性時,這些失念不防護而住的人,就沒有個別的、符合法的沙門論。諸比丘,這是我對那些持這種論點、這種見解的沙門婆羅門的第一個符合法的駁斥。" "在這裡,諸比丘,那些持這樣論點、這樣見解的沙門婆羅門:'這個人所感受的一切,無論是樂、苦還是不苦不樂,全都是因為自在天的創造',我去接近他們並這樣說:'尊者們,你們真的持這樣的論點、這樣的見解:這個人所感受的一切,無論是樂、苦還是不苦不樂,全都是因為自在天的創造嗎?'如果他們被我這樣問到,承認說'是的'。我就這樣對他們說:'那麼,尊者們,你們將因為自在天的創造而成為殺生者,將因為自在天的創造而成為不與取者,將因為自在天的創造而成為非梵行者,將因為自在天的創造而成為妄語者,將因為自在天的創造而成為離間語者,將因為自在天的創造而成為粗惡語者,將因為自在天的創造而成為綺語者,將因為自在天的創造而成為貪婪者,將因為自在天的創造而成為瞋恨心者,將因為自在天的創造而成為邪見者。'" "諸比丘,對於那些認為自在天的創造為實質的人來說,就沒有意願或努力去做這個或不做那個。因此,對於應做和不應做的事,當無法確定其真實性和可靠性時,這些失念不防護而住的人,就沒有個別的、符合法的沙門論。諸比丘,這是我對那些持這種論點、這種見解的沙門婆羅門的第二個符合法的駁斥。"

『『Tatra , bhikkhave, ye te samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino – 『yaṃ kiṃ cāyaṃ purisapuggalo paṭisaṃvedeti sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā sabbaṃ taṃ ahetuappaccayā』ti, tyāhaṃ upasaṅkamitvā evaṃ vadāmi – 『saccaṃ kira tumhe āyasmanto evaṃvādino evaṃdiṭṭhino – yaṃ kiṃ cāyaṃ purisapuggalo paṭisaṃvedeti sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā sabbaṃ taṃ ahetuappaccayā』ti? Te ca me evaṃ puṭṭhā 『āmā』ti paṭijānanti . Tyāhaṃ evaṃ vadāmi – 『tenahāyasmanto pāṇātipātino bhavissanti ahetuappaccayā…pe… micchādiṭṭhikā bhavissanti ahetuappaccayā』』』.

『『Ahetuappaccayaṃ [ahetuṃ (sī.), ahetu (syā. kaṃ.), ahetuappaccayā (pī.), ahetuṃ appaccayaṃ (ka.)] kho pana, bhikkhave, sārato paccāgacchataṃ na hoti chando vā vāyāmo vā idaṃ vā karaṇīyaṃ idaṃ vā akaraṇīyanti. Iti karaṇīyākaraṇīye kho pana saccato thetato anupalabbhiyamāne muṭṭhassatīnaṃ anārakkhānaṃ viharataṃ na hoti paccattaṃ sahadhammiko samaṇavādo. Ayaṃ kho me, bhikkhave, tesu samaṇabrāhmaṇesu evaṃvādīsu evaṃdiṭṭhīsu tatiyo sahadhammiko niggaho hoti.

『『Imāni kho, bhikkhave, tīṇi titthāyatanāni yāni paṇḍitehi samanuyuñjiyamānāni samanugāhiyamānāni samanubhāsiyamānāni parampi gantvā akiriyāya saṇṭhahanti.

『『Ayaṃ kho pana, bhikkhave, mayā dhammo desito aniggahito asaṃkiliṭṭho anupavajjo appaṭikuṭṭho samaṇehi brāhmaṇehi viññūhi. Katamo ca, bhikkhave, mayā dhammo desito aniggahito asaṃkiliṭṭho anupavajjo appaṭikuṭṭho samaṇehi brāhmaṇehi viññūhi? Imā cha dhātuyoti, bhikkhave, mayā dhammo desito aniggahito asaṃkiliṭṭho anupavajjo appaṭikuṭṭho samaṇehi brāhmaṇehi viññūhi. Imāni cha phassāyatanānīti, bhikkhave, mayā dhammo desito aniggahito asaṃkiliṭṭho anupavajjo appaṭikuṭṭho samaṇehi brāhmaṇehi viññūhi. Ime aṭṭhārasa manopavicārāti, bhikkhave, mayā dhammo desito aniggahito asaṃkiliṭṭho anupavajjo appaṭikuṭṭho samaṇehi brāhmaṇehi viññūhi. Imāni cattāri ariyasaccānīti, bhikkhave, mayā dhammo desito aniggahito asaṃkiliṭṭho anupavajjo appaṭikuṭṭho samaṇehi brāhmaṇehi viññūhi.

『『Imā cha dhātuyoti, bhikkhave, mayā dhammo desito aniggahito asaṃkiliṭṭho anupavajjo appaṭikuṭṭho samaṇehi brāhmaṇehi viññūhīti. Iti kho panetaṃ vuttaṃ. Kiñcetaṃ paṭicca vuttaṃ? Chayimā, bhikkhave , dhātuyo – pathavīdhātu, āpodhātu, tejodhātu, vāyodhātu, ākāsadhātu, viññāṇadhātu. Imā cha dhātuyoti, bhikkhave, mayā dhammo desito aniggahito asaṃkiliṭṭho anupavajjo appaṭikuṭṭho samaṇehi brāhmaṇehi viññūhīti. Iti yaṃ taṃ vuttaṃ, idametaṃ paṭicca vuttaṃ.

『『Imāni cha phassāyatanānīti, bhikkhave, mayā dhammo desito aniggahito asaṃkiliṭṭho anupavajjo appaṭikuṭṭho samaṇehi brāhmaṇehi viññūhīti. Iti kho panetaṃ vuttaṃ. Kiñcetaṃ paṭicca vuttaṃ? Chayimāni, bhikkhave, phassāyatanāni – cakkhu phassāyatanaṃ, sotaṃ phassāyatanaṃ, ghānaṃ phassāyatanaṃ, jivhā phassāyatanaṃ, kāyo phassāyatanaṃ, mano phassāyatanaṃ. Imāni cha phassāyatanānīti, bhikkhave, mayā dhammo desito aniggahito asaṃkiliṭṭho anupavajjo appaṭikuṭṭho samaṇehi brāhmaṇehi viññūhīti. Iti yaṃ taṃ vuttaṃ, idametaṃ paṭicca vuttaṃ.

『『Ime aṭṭhārasa manopavicārāti, bhikkhave, mayā dhammo desito aniggahito asaṃkiliṭṭho anupavajjo appaṭikuṭṭho samaṇehi brāhmaṇehi viññūhīti. Iti kho panetaṃ vuttaṃ. Kiñcetaṃ paṭicca vuttaṃ? Cakkhunā rūpaṃ disvā somanassaṭṭhāniyaṃ rūpaṃ upavicarati domanassaṭṭhāniyaṃ rūpaṃ upavicarati upekkhāṭṭhāniyaṃ rūpaṃ upavicarati, sotena saddaṃ sutvā… ghānena gandhaṃ ghāyitvā… jivhāya rasaṃ sāyitvā… kāyena phoṭṭhabbaṃ phusitvā… manasā dhammaṃ viññāya somanassaṭṭhāniyaṃ dhammaṃ upavicarati domanassaṭṭhāniyaṃ dhammaṃ upavicarati upekkhāṭṭhāniyaṃ dhammaṃ upavicarati. Ime aṭṭhārasa manopavicārāti, bhikkhave, mayā dhammo desito aniggahito asaṃkiliṭṭho anupavajjo appaṭikuṭṭho samaṇehi brāhmaṇehi viññūhīti. Iti yaṃ taṃ vuttaṃ, idametaṃ paṭicca vuttaṃ.

以下是您要求的直譯: "在這裡,諸比丘,那些持這樣論點、這樣見解的沙門婆羅門:'這個人所感受的一切,無論是樂、苦還是不苦不樂,全都是無因無緣的',我去接近他們並這樣說:'尊者們,你們真的持這樣的論點、這樣的見解:這個人所感受的一切,無論是樂、苦還是不苦不樂,全都是無因無緣的嗎?'如果他們被我這樣問到,承認說'是的'。我就這樣對他們說:'那麼,尊者們,你們將無因無緣地成為殺生者...乃至...將無因無緣地成為邪見者。'" "諸比丘,對於那些認為無因無緣為實質的人來說,就沒有意願或努力去做這個或不做那個。因此,對於應做和不應做的事,當無法確定其真實性和可靠性時,這些失念不防護而住的人,就沒有個別的、符合法的沙門論。諸比丘,這是我對那些持這種論點、這種見解的沙門婆羅門的第三個符合法的駁斥。" "諸比丘,這就是那三種外道處,當智者追問、深究、探討時,即使走到極端,也會停留在無作為上。" "諸比丘,我所教導的法是不可駁斥的、無污染的、無可指責的、不被智者沙門婆羅門所批評的。諸比丘,什麼是我所教導的不可駁斥的、無污染的、無可指責的、不被智者沙門婆羅門所批評的法?諸比丘,'這六界'是我所教導的不可駁斥的、無污染的、無可指責的、不被智者沙門婆羅門所批評的法。諸比丘,'這六觸處'是我所教導的不可駁斥的、無污染的、無可指責的、不被智者沙門婆羅門所批評的法。諸比丘,'這十八意行'是我所教導的不可駁斥的、無污染的、無可指責的、不被智者沙門婆羅門所批評的法。諸比丘,'這四聖諦'是我所教導的不可駁斥的、無污染的、無可指責的、不被智者沙門婆羅門所批評的法。" "諸比丘,我說'這六界'是不可駁斥的、無污染的、無可指責的、不被智者沙門婆羅門所批評的法。這是什麼原因呢?諸比丘,有這六界:地界、水界、火界、風界、空界、識界。諸比丘,我說'這六界'是不可駁斥的、無污染的、無可指責的、不被智者沙門婆羅門所批評的法。這就是所說的原因。" "諸比丘,我說'這六觸處'是不可駁斥的、無污染的、無可指責的、不被智者沙門婆羅門所批評的法。這是什麼原因呢?諸比丘,有這六觸處:眼觸處、耳觸處、鼻觸處、舌觸處、身觸處、意觸處。諸比丘,我說'這六觸處'是不可駁斥的、無污染的、無可指責的、不被智者沙門婆羅門所批評的法。這就是所說的原因。" "諸比丘,我說'這十八意行'是不可駁斥的、無污染的、無可指責的、不被智者沙門婆羅門所批評的法。這是什麼原因呢?以眼見色后,思維可引生喜的色、可引生憂的色、可引生舍的色;以耳聞聲后...以鼻嗅香后...以舌嘗味后...以身觸所觸后...以意識法后,思維可引生喜的法、可引生憂的法、可引生舍的法。諸比丘,我說'這十八意行'是不可駁斥的、無污染的、無可指責的、不被智者沙門婆羅門所批評的法。這就是所說的原因。"

『『Imāni cattāri ariyasaccānīti, bhikkhave, mayā dhammo desito aniggahito asaṃkiliṭṭho anupavajjo appaṭikuṭṭho samaṇehi brāhmaṇehi viññūhīti. Iti kho panetaṃ vuttaṃ. Kiñcetaṃ paṭicca vuttaṃ? Channaṃ, bhikkhave, dhātūnaṃ upādāya gabbhassāvakkanti hoti; okkantiyā sati nāmarūpaṃ, nāmarūpapaccayā saḷāyatanaṃ, saḷāyatanapaccayā phasso, phassapaccayā vedanā. Vediyamānassa kho panāhaṃ, bhikkhave, idaṃ dukkhanti paññapemi, ayaṃ dukkhasamudayoti paññapemi, ayaṃ dukkhanirodhoti paññapemi, ayaṃ dukkhanirodhagāminī paṭipadāti paññapemi.

『『Katamañca, bhikkhave, dukkhaṃ ariyasaccaṃ? Jātipi dukkhā, jarāpi dukkhā , ( ) [(byādhipi dukkho) (sī. pī. ka.) aṭṭhakathāya saṃsandetabbaṃ visuddhi. 2.537] maraṇampi dukkhaṃ , sokaparidevadukkhadomanassupāyāsāpi dukkhā, (appiyehi sampayogo dukkho, piyehi vippayogo dukkho,) [(natthi katthaci)] yampicchaṃ na labhati tampi dukkhaṃ. Saṃkhittena pañcupādānakkhandhā dukkhā. Idaṃ vuccati, bhikkhave, dukkhaṃ ariyasaccaṃ.

『『Katamañca, bhikkhave, dukkhasamudayaṃ [dukkhasamudayo (syā. kaṃ.)] ariyasaccaṃ? Avijjāpaccayā saṅkhārā, saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmarūpaṃ, nāmarūpapaccayā saḷāyatanaṃ, saḷāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā taṇhā, taṇhāpaccayā upādānaṃ, upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti. Idaṃ vuccati, bhikkhave, dukkhasamudayaṃ ariyasaccaṃ.

『『Katamañca, bhikkhave, dukkhanirodhaṃ [dukkhanirodho (syā. kaṃ.)] ariyasaccaṃ? Avijjāya tveva asesavirāganirodhā saṅkhāranirodho, saṅkhāranirodhā viññāṇanirodho, viññāṇanirodhā nāmarūpanirodho, nāmarūpanirodhā saḷāyatananirodho, saḷāyatananirodhā phassanirodho, phassanirodhā vedanānirodho, vedanānirodhā taṇhānirodho, taṇhānirodhā upādānanirodho, upādānanirodhā bhavanirodho, bhavanirodhā jātinirodho, jātinirodhā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hoti. Idaṃ vuccati, bhikkhave, dukkhanirodhaṃ ariyasaccaṃ.

『『Katamañca, bhikkhave, dukkhanirodhagāminī paṭipadā ariyasaccaṃ? Ayameva ariyo aṭṭhaṅgiko maggo, seyyathidaṃ – sammādiṭṭhi, sammāsaṅkappo, sammāvācā, sammākammanto, sammāājīvo, sammāvāyāmo, sammāsati, sammāsamādhi. Idaṃ vuccati, bhikkhave, dukkhanirodhagāminī paṭipadā ariyasaccaṃ. 『Imāni cattāri ariyasaccānī』ti, bhikkhave, mayā dhammo desito aniggahito asaṃkiliṭṭho anupavajjo appaṭikuṭṭho samaṇehi brāhmaṇehi viññūhīti. Iti yaṃ taṃ vuttaṃ idametaṃ paṭicca vutta』』nti. Paṭhamaṃ.

以下是您要求的直譯: "諸比丘,我說'這四聖諦'是不可駁斥的、無污染的、無可指責的、不被智者沙門婆羅門所批評的法。這是什麼原因呢?諸比丘,依六界而有胎兒入胎;入胎後有名色,緣名色有六處,緣六處有觸,緣觸有受。諸比丘,我說對於正在感受的人,這是苦,這是苦集,這是苦滅,這是趣向苦滅之道。" "諸比丘,什麼是苦聖諦?生是苦,老是苦,死是苦,憂、悲、苦、惱、絕望是苦,(與不愛的結合是苦,與所愛的分離是苦,)所欲不得也是苦。簡而言之,五取蘊是苦。諸比丘,這稱為苦聖諦。" "諸比丘,什麼是苦集聖諦?無明緣行,行緣識,識緣名色,名色緣六處,六處緣觸,觸緣受,受緣愛,愛緣取,取緣有,有緣生,生緣老死、憂、悲、苦、惱、絕望。如是這整個苦蘊的集起。諸比丘,這稱為苦集聖諦。" "諸比丘,什麼是苦滅聖諦?由於無明的無餘離貪滅而有行滅,行滅則識滅,識滅則名色滅,名色滅則六處滅,六處滅則觸滅,觸滅則受滅,受滅則愛滅,愛滅則取滅,取滅則有滅,有滅則生滅,生滅則老死、憂、悲、苦、惱、絕望滅。如是這整個苦蘊的滅盡。諸比丘,這稱為苦滅聖諦。" "諸比丘,什麼是趣向苦滅之道聖諦?就是這八支聖道,即:正見、正思維、正語、正業、正命、正精進、正念、正定。諸比丘,這稱為趣向苦滅之道聖諦。諸比丘,我說'這四聖諦'是不可駁斥的、無污染的、無可指責的、不被智者沙門婆羅門所批評的法。這就是所說的原因。" 第一。

  1. 『『Tīṇimāni , bhikkhave, amātāputtikāni bhayānīti assutavā puthujjano bhāsati. Katamāni tīṇi? Hoti so, bhikkhave, samayo yaṃ mahāaggiḍāho vuṭṭhāti. Mahāaggiḍāhe kho pana, bhikkhave, vuṭṭhite tena gāmāpi ḍayhanti nigamāpi ḍayhanti nagarāpi ḍayhanti. Gāmesupi ḍayhamānesu nigamesupi ḍayhamānesu nagaresupi ḍayhamānesu tattha mātāpi puttaṃ nappaṭilabhati, puttopi mātaraṃ nappaṭilabhati . Idaṃ, bhikkhave, paṭhamaṃ amātāputtikaṃ bhayanti assutavā puthujjano bhāsati.

『『Puna caparaṃ, bhikkhave, hoti so samayo yaṃ mahāmegho vuṭṭhāti. Mahāmeghe kho pana, bhikkhave, vuṭṭhite mahāudakavāhako sañjāyati. Mahāudakavāhake kho pana, bhikkhave, sañjāyante tena gāmāpi vuyhanti nigamāpi vuyhanti nagarāpi vuyhanti. Gāmesupi vuyhamānesu nigamesupi vuyhamānesu nagaresupi vuyhamānesu tattha mātāpi puttaṃ nappaṭilabhati, puttopi mātaraṃ nappaṭilabhati. Idaṃ, bhikkhave, dutiyaṃ amātāputtikaṃ bhayanti assutavā puthujjano bhāsati.

『『Puna caparaṃ, bhikkhave, hoti so samayo yaṃ bhayaṃ hoti aṭavisaṅkopo, cakkasamāruḷhā jānapadā pariyāyanti. Bhaye kho pana, bhikkhave, sati aṭavisaṅkope cakkasamāruḷhesu jānapadesu pariyāyantesu tattha mātāpi puttaṃ nappaṭilabhati, puttopi mātaraṃ nappaṭilabhati. Idaṃ, bhikkhave, tatiyaṃ amātāputtikaṃ bhayanti assutavā puthujjano bhāsati. Imāni kho, bhikkhave, tīṇi amātāputtikāni bhayānīti assutavā puthujjano bhāsati.

『『Tāni kho panimāni [imāni kho (sī.), imāni kho pana (ka.)], bhikkhave, tīṇi samātāputtikāniyeva bhayāni amātāputtikāni bhayānīti assutavā puthujjano bhāsati. Katamāni tīṇi? Hoti so, bhikkhave, samayo yaṃ mahāaggiḍāho vuṭṭhāti. Mahāaggiḍāhe kho pana, bhikkhave, vuṭṭhite tena gāmāpi ḍayhanti nigamāpi ḍayhanti nagarāpi ḍayhanti. Gāmesupi ḍayhamānesu nigamesupi ḍayhamānesu nagaresupi ḍayhamānesu hoti so samayo yaṃ kadāci karahaci mātāpi puttaṃ paṭilabhati, puttopi mātaraṃ paṭilabhati. Idaṃ, bhikkhave, paṭhamaṃ samātāputtikaṃyeva bhayaṃ amātāputtikaṃ bhayanti assutavā puthujjano bhāsati.

『『Puna caparaṃ, bhikkhave, hoti so samayo yaṃ mahāmegho vuṭṭhāti. Mahāmeghe kho pana, bhikkhave, vuṭṭhite mahāudakavāhako sañjāyati. Mahāudakavāhake kho pana, bhikkhave, sañjāte tena gāmāpi vuyhanti nigamāpi vuyhanti nagarāpi vuyhanti. Gāmesupi vuyhamānesu nigamesupi vuyhamānesu nagaresupi vuyhamānesu hoti so samayo yaṃ kadāci karahaci mātāpi puttaṃ paṭilabhati, puttopi mātaraṃ paṭilabhati. Idaṃ, bhikkhave, dutiyaṃ samātāputtikaṃyeva bhayaṃ amātāputtikaṃ bhayanti assutavā puthujjano bhāsati.

『『Puna caparaṃ, bhikkhave, hoti so samayo yaṃ bhayaṃ hoti aṭavisaṅkopo, cakkasamāruḷhā jānapadā pariyāyanti. Bhaye kho pana, bhikkhave, sati aṭavisaṅkope cakkasamāruḷhesu jānapadesu pariyāyantesu hoti so samayo yaṃ kadāci karahaci mātāpi puttaṃ paṭilabhati, puttopi mātaraṃ paṭilabhati. Idaṃ, bhikkhave, tatiyaṃ samātāputtikaṃyeva bhayaṃ amātāputtikaṃ bhayanti assutavā puthujjano bhāsati. 『『Imāni kho, bhikkhave, tīṇi samātāputtikāniyeva bhayāni amātāputtikāni bhayānīti assutavā puthujjano bhāsati』』.

『『Tīṇimāni, bhikkhave, amātāputtikāni bhayāni. Katamāni tīṇi? Jarābhayaṃ, byādhibhayaṃ, maraṇabhayanti. Na, bhikkhave, mātā puttaṃ jīramānaṃ evaṃ labhati – 『ahaṃ jīrāmi, mā me putto jīrī』ti; putto vā pana mātaraṃ jīramānaṃ na evaṃ labhati – 『ahaṃ jīrāmi, mā me mātā jīrī』』』ti.

『『Na, bhikkhave, mātā puttaṃ byādhiyamānaṃ evaṃ labhati – 『ahaṃ byādhiyāmi, mā me putto byādhiyī』ti; putto vā pana mātaraṃ byādhiyamānaṃ na evaṃ labhati – 『ahaṃ byādhiyāmi, mā me mātā byādhiyī』』』ti.

『『Na, bhikkhave, mātā puttaṃ mīyamānaṃ evaṃ labhati – 『ahaṃ mīyāmi, mā me putto mīyī』ti; putto vā pana mātaraṃ mīyamānaṃ na evaṃ labhati – 『ahaṃ mīyāmi, mā me mātā mīyī』ti. Imāni kho, bhikkhave, tīṇi amātāputtikāni bhayānī』』ti.

以下是您要求的直譯: 63. "諸比丘,無聞凡夫說這三種是無母子之怖畏。哪三種?諸比丘,有這樣的時候,大火災興起。諸比丘,當大火災興起時,村莊被燒,市鎮被燒,城市被燒。當村莊、市鎮、城市被燒時,母親找不到兒子,兒子也找不到母親。諸比丘,這是無聞凡夫所說的第一種無母子之怖畏。" "再者,諸比丘,有這樣的時候,大雨雲興起。諸比丘,當大雨雲興起時,產生大洪水。諸比丘,當大洪水產生時,村莊被沖走,市鎮被沖走,城市被沖走。當村莊、市鎮、城市被沖走時,母親找不到兒子,兒子也找不到母親。諸比丘,這是無聞凡夫所說的第二種無母子之怖畏。" "再者,諸比丘,有這樣的時候,發生危險,叢林動亂,人們乘車四處逃散。諸比丘,當發生危險,叢林動亂,人們乘車四處逃散時,母親找不到兒子,兒子也找不到母親。諸比丘,這是無聞凡夫所說的第三種無母子之怖畏。諸比丘,這些就是無聞凡夫所說的三種無母子之怖畏。" "然而,諸比丘,無聞凡夫所說的這三種無母子之怖畏實際上是有母子之怖畏。哪三種?諸比丘,有這樣的時候,大火災興起。諸比丘,當大火災興起時,村莊被燒,市鎮被燒,城市被燒。當村莊、市鎮、城市被燒時,有時候母親找到兒子,兒子也找到母親。諸比丘,這是無聞凡夫所說的第一種實際上是有母子之怖畏卻被稱為無母子之怖畏。" "再者,諸比丘,有這樣的時候,大雨雲興起。諸比丘,當大雨雲興起時,產生大洪水。諸比丘,當大洪水產生時,村莊被沖走,市鎮被沖走,城市被沖走。當村莊、市鎮、城市被沖走時,有時候母親找到兒子,兒子也找到母親。諸比丘,這是無聞凡夫所說的第二種實際上是有母子之怖畏卻被稱為無母子之怖畏。" "再者,諸比丘,有這樣的時候,發生危險,叢林動亂,人們乘車四處逃散。諸比丘,當發生危險,叢林動亂,人們乘車四處逃散時,有時候母親找到兒子,兒子也找到母親。諸比丘,這是無聞凡夫所說的第三種實際上是有母子之怖畏卻被稱為無母子之怖畏。諸比丘,這些就是無聞凡夫所說的三種實際上是有母子之怖畏卻被稱為無母子之怖畏。" "諸比丘,這三種是真正的無母子之怖畏。哪三種?老之怖畏、病之怖畏、死之怖畏。諸比丘,母親不能對正在衰老的兒子說:'我來衰老,不要讓我的兒子衰老';兒子也不能對正在衰老的母親說:'我來衰老,不要讓我的母親衰老'。" "諸比丘,母親不能對正在生病的兒子說:'我來生病,不要讓我的兒子生病';兒子也不能對正在生病的母親說:'我來生病,不要讓我的母親生病'。" "諸比丘,母親不能對正在死亡的兒子說:'我來死亡,不要讓我的兒子死亡';兒子也不能對正在死亡的母親說:'我來死亡,不要讓我的母親死亡'。諸比丘,這些就是三種無母子之怖畏。"

『『Atthi , bhikkhave, maggo atthi paṭipadā imesañca tiṇṇaṃ samātāputtikānaṃ bhayānaṃ imesañca tiṇṇaṃ amātāputtikānaṃ bhayānaṃ pahānāya samatikkamāya saṃvattati. Katamo ca, bhikkhave, maggo katamā ca paṭipadā imesañca tiṇṇaṃ samātāputtikānaṃ bhayānaṃ imesañca tiṇṇaṃ amātāputtikānaṃ bhayānaṃ pahānāya samatikkamāya saṃvattati? Ayameva ariyo aṭṭhaṅgiko maggo, seyyathidaṃ – sammādiṭṭhi, sammāsaṅkapo, sammāvācā, sammākammanto, sammāājīvo, sammāvāyāmo, sammāsati, sammāsamādhi. Ayaṃ kho, bhikkhave, maggo ayaṃ paṭipadā imesañca tiṇṇaṃ samātāputtikānaṃ bhayānaṃ imesañca tiṇṇaṃ amātāputtikānaṃ bhayānaṃ pahānāya samatikkamāya saṃvattatī』』ti. Dutiyaṃ.

  1. Venāgapurasuttaṃ

  2. Ekaṃ samayaṃ bhagavā kosalesu cārikaṃ caramāno mahatā bhikkhusaṅghena saddhiṃ yena venāgapuraṃ nāma kosalānaṃ brāhmaṇagāmo tadavasari. Assosuṃ kho venāgapurikā brāhmaṇagahapatikā – 『『samaṇo khalu , bho, gotamo sakyaputto sakyakulā pabbajito venāgapuraṃ anuppatto. Taṃ kho pana bhavantaṃ gotamaṃ evaṃ kalyāṇo kittisaddo abbhuggato – 『itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavā』ti [bhagavā (sī. syā kaṃ. pī.) idaṃ suttavaṇṇanāya aṭṭhakathāya saṃsandetabbaṃ pārā. 1; dī. ni. 1.255 passitabbaṃ]. So imaṃ lokaṃ sadevakaṃ samārakaṃ sabrahmakaṃ sassamaṇabrāhmaṇiṃ pajaṃ sadevamanussaṃ sayaṃ abhiññā sacchikatvā pavedeti. So dhammaṃ deseti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ, kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāseti. Sādhu kho pana tathārūpānaṃ arahataṃ dassanaṃ hotī』』ti.

Atha kho venāgapurikā brāhmaṇagahapatikā yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā appekacce bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu, appekacce bhagavatā saddhiṃ sammodiṃsu, sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdiṃsu, appekacce yena bhagavā tenañjaliṃ paṇāmetvā ekamantaṃ nisīdiṃsu, appekacce nāmagottaṃ sāvetvā ekamantaṃ nisīdiṃsu, appekacce tuṇhībhūtā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinno kho venāgapuriko vacchagotto brāhmaṇo bhagavantaṃ etadavoca –

『『Acchariyaṃ , bho gotama, abbhutaṃ, bho gotama! Yāvañcidaṃ bhoto gotamassa vippasannāni indriyāni, parisuddho chavivaṇṇo pariyodāto. Seyyathāpi, bho gotama, sāradaṃ badarapaṇḍuṃ [maṇḍaṃ (ka.)] parisuddhaṃ hoti pariyodātaṃ; evamevaṃ bhoto gotamassa vippasannāni indriyāni parisuddho chavivaṇṇo pariyodāto. Seyyathāpi, bho gotama, tālapakkaṃ sampati bandhanā pamuttaṃ [muttaṃ (sī. pī. ka.)] parisuddhaṃ hoti pariyodātaṃ; evamevaṃ bhoto gotamassa vippasannāni indriyāni parisuddho chavivaṇṇo pariyodāto. Seyyathāpi, bho gotama, nekkhaṃ [nikkhaṃ-itipi (ma. ni.

以下是您要求的直譯: "諸比丘,有道路,有方法,能導向捨棄、超越這三種有母子之怖畏和這三種無母子之怖畏。諸比丘,什麼是能導向捨棄、超越這三種有母子之怖畏和這三種無母子之怖畏的道路和方法?就是這八支聖道,即:正見、正思維、正語、正業、正命、正精進、正念、正定。諸比丘,這就是能導向捨棄、超越這三種有母子之怖畏和這三種無母子之怖畏的道路和方法。" 第二。 3. 毗那伽城經 64. 一時,世尊與大比丘僧團一起在憍薩羅國遊行,來到了一個名叫毗那伽城的憍薩羅國婆羅門村。毗那伽城的婆羅門居士們聽說:"確實,沙門喬達摩,釋迦子,從釋迦族出家,已到達毗那伽城。關於這位喬達摩尊者,有如此美好的名聲流傳:'這位世尊是阿羅漢、正等正覺、明行足、善逝、世間解、無上士、調御丈夫、天人師、佛陀、世尊。'他以自己的智慧證悟並宣說了這個有天、魔、梵天的世界,以及包括沙門、婆羅門、天、人在內的眾生界。他宣說的法,初善、中善、后善,有義理,有文采,顯示完全圓滿清凈的梵行。見到這樣的阿羅漢是好事。" 於是,毗那伽城的婆羅門居士們前往世尊所在之處。到了之後,有些人向世尊禮拜,然後坐在一旁;有些人與世尊互相問候,寒暄一番後坐在一旁;有些人向世尊合掌,然後坐在一旁;有些人報上自己的姓名後坐在一旁;有些人默默地坐在一旁。坐在一旁的毗那伽城婆羅門瓦查葛多對世尊說: "喬達摩先生,真是奇妙!喬達摩先生,真是稀有!喬達摩先生的諸根如此清凈,膚色如此純凈明亮。喬達摩先生,就像秋天的黃色棗子,如此純凈明亮;同樣地,喬達摩先生的諸根如此清凈,膚色如此純凈明亮。喬達摩先生,就像剛從樹上摘下的棕櫚果,如此純凈明亮;同樣地,喬達摩先生的諸根如此清凈,膚色如此純凈明亮。喬達摩先生,就像由熟練的金匠精心打造的金飾,

3.168)] jambonadaṃ dakkhakammāraputtasuparikammakataṃ ukkāmukhe sukusalasampahaṭṭhaṃ paṇḍukambale nikkhittaṃ bhāsate ca tapate ca virocati ca; evamevaṃ bhoto gotamassa vippasannāni indriyāni parisuddho chavivaṇṇo pariyodāto. Yāni tāni, bho gotama, uccāsayanamahāsayanāni, seyyathidaṃ – āsandi pallaṅko gonako cittako paṭikā paṭalikā tūlikā vikatikā uddalomī ekantalomī kaṭṭissaṃ koseyyaṃ kuttakaṃ hatthattharaṃ assattharaṃ rathattharaṃ ajinappaveṇī kadalimigapavarapaccattharaṇaṃ [kādalimigapavarapaccattharaṇaṃ (sī.)] sauttaracchadaṃ ubhatolohitakūpadhānaṃ, evarūpānaṃ nūna bhavaṃ gotamo uccāsayanamahāsayanānaṃ nikāmalābhī akicchalābhī akasiralābhī』』ti.

『『Yāni kho pana tāni, brāhmaṇa, uccāsayanamahāsayanāni, seyyathidaṃ – āsandi pallaṅko gonako cittako paṭikā paṭalikā tūlikā vikatikā uddalomī ekantalomī kaṭṭissaṃ koseyyaṃ kuttakaṃ hatthattharaṃ assattharaṃ rathattharaṃ ajinappaveṇī kadalimigapavarapaccattharaṇaṃ sauttaracchadaṃ ubhatolohitakūpadhānaṃ. Dullabhāni tāni pabbajitānaṃ laddhā ca pana [laddhāni ca (sī. syā. kaṃ.), laddhā ca (pī.)] na kappanti.

『『Tīṇi kho, imāni, brāhmaṇa, uccāsayanamahāsayanāni, yesāhaṃ etarahi nikāmalābhī akicchalābhī akasiralābhī. Katamāni tīṇi? Dibbaṃ uccāsayanamahāsayanaṃ, brahmaṃ uccāsayanamahāsayanaṃ, ariyaṃ uccāsayanamahāsayanaṃ. Imāni kho, brāhmaṇa, tīṇi uccāsayanamahāsayanāni, yesāhaṃ etarahi nikāmalābhī akicchalābhī akasiralābhī』』ti.

『『Katamaṃ pana taṃ, bho gotama, dibbaṃ uccāsayanamahāsayanaṃ, yassa bhavaṃ gotamo etarahi nikāmalābhī akicchalābhī akasiralābhī』』ti? 『『Idhāhaṃ, brāhmaṇa, yaṃ gāmaṃ vā nigamaṃ vā upanissāya viharāmi, so pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya tameva gāmaṃ vā nigamaṃ vā piṇḍāya pavisāmi. So pacchābhattaṃ piṇḍapātapaṭikkanto vanantaññeva pavisāmi [pacārayāmi (sī. syā. kaṃ.)]. So yadeva tattha honti tiṇāni vā paṇṇāni vā tāni ekajjhaṃ saṅgharitvā nisīdāmi pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā. So vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharāmi; vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharāmi; pītiyā ca virāgā upekkhako ca viharāmi sato ca sampajāno sukhañca kāyena paṭisaṃvedemi, yaṃ taṃ ariyā ācikkhanti – 『upekkhako satimā sukhavihārī』ti tatiyaṃ jhānaṃ upasampajja viharāmi; sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharāmi. So ce ahaṃ, brāhmaṇa, evaṃbhūto caṅkamāmi, dibbo me eso tasmiṃ samaye caṅkamo hoti. So ce ahaṃ, brāhmaṇa, evaṃbhūto tiṭṭhāmi, dibbaṃ me etaṃ tasmiṃ samaye ṭhānaṃ hoti. So ce ahaṃ, brāhmaṇa, evaṃbhūto nisīdāmi, dibbaṃ me etaṃ tasmiṃ samaye āsanaṃ hoti. So ce ahaṃ, brāhmaṇa, evaṃbhūto seyyaṃ kappemi, dibbaṃ me etaṃ tasmiṃ samaye uccāsayanamahāsayanaṃ hoti. Idaṃ kho, brāhmaṇa, dibbaṃ uccāsayanamahāsayanaṃ, yassāhaṃ etarahi nikāmalābhī akicchalābhī akasiralābhī』』ti.

以下是您要求的直譯: 在紅色毛毯上放置,閃耀、發光、光彩奪目;同樣地,喬達摩先生的諸根如此清凈,膚色如此純凈明亮。喬達摩先生,那些高貴的大床,如長椅、臥榻、長毛毯、彩色毯、白毯、花毯、棉被、繡花毯、兩面羊毛毯、單面羊毛毯、寶石毯、絲毯、大毯、象毯、馬毯、車毯、羚羊皮毯、鹿皮頂級床單、雙頂蓬、兩端紅枕,想必喬達摩先生隨心所欲、不費吹灰之力就能獲得這樣的高貴大床吧。" "婆羅門,那些高貴的大床,如長椅、臥榻、長毛毯、彩色毯、白毯、花毯、棉被、繡花毯、兩面羊毛毯、單面羊毛毯、寶石毯、絲毯、大毯、象毯、馬毯、車毯、羚羊皮毯、鹿皮頂級床單、雙頂蓬、兩端紅枕,這些對出家人來說是難以獲得的,即使獲得了也是不適宜的。" "婆羅門,有三種高貴的大床,我現在隨心所欲、不費吹灰之力就能獲得。哪三種?天界的高貴大床、梵天的高貴大床、聖者的高貴大床。婆羅門,這就是我現在隨心所欲、不費吹灰之力就能獲得的三種高貴大床。" "喬達摩先生,什麼是您現在隨心所欲、不費吹灰之力就能獲得的天界高貴大床呢?""婆羅門,我住在某個村莊或城鎮附近時,在上午穿好衣服,拿著衣缽進入那個村莊或城鎮托缽。飯後回來,我進入森林。我收集那裡的草或樹葉,堆在一起後坐下,結跏趺坐,保持身體正直,建立正念。我遠離感官慾望,遠離不善法,進入並安住于具有尋、伺,由離生喜、樂的初禪;尋、伺平息,內心寧靜,心專注一境,進入並安住于無尋、無伺,定生喜、樂的第二禪;離喜,住于舍,具念正知,以身感受樂,正如聖者所說的'舍念樂住',進入並安住于第三禪;舍斷樂與苦,先前的喜憂已滅,進入並安住于不苦不樂,舍念清凈的第四禪。婆羅門,如果我處於這種狀態下行走,那時這對我來說就是天界的經行。婆羅門,如果我處於這種狀態下站立,那時這對我來說就是天界的站立。婆羅門,如果我處於這種狀態下坐著,那時這對我來說就是天界的座位。婆羅門,如果我處於這種狀態下躺臥,那時這對我來說就是天界的高貴大床。婆羅門,這就是我現在隨心所欲、不費吹灰之力就能獲得的天界高貴大床。"

『『Acchariyaṃ, bho gotama, abbhutaṃ, bho gotama! Ko cañño evarūpassa dibbassa uccāsayanamahāsayanassa nikāmalābhī bhavissati akicchalābhī akasiralābhī, aññatra bhotā gotamena!

『『Katamaṃ pana taṃ, bho gotama, brahmaṃ uccāsayanamahāsayanaṃ, yassa bhavaṃ gotamo etarahi nikāmalābhī akicchalābhī akasiralābhī』』ti? 『『Idhāhaṃ, brāhmaṇa, yaṃ gāmaṃ vā nigamaṃ vā upanissāya viharāmi, so pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya tameva gāmaṃ vā nigamaṃ vā piṇḍāya pavisāmi. So pacchābhattaṃ piṇḍapātapaṭikkanto vanantaññeva pavisāmi. So yadeva tattha honti tiṇāni vā paṇṇāni vā tāni ekajjhaṃ saṅgharitvā nisīdāmi pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā. So mettāsahagatena cetasā ekaṃ disaṃ pharitvā viharāmi, tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthaṃ, iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena [abyāpajjhena (sabbattha)] pharitvā viharāmi. Karuṇāsahagatena cetasā…pe… muditāsahagatena cetasā…pe… upekkhāsahagatena cetasā ekaṃ disaṃ pharitvā viharāmi, tathā dutiyaṃ, tathā tatiyaṃ , tathā catutthaṃ [catutthiṃ (sī.)], iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ upekkhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā viharāmi. So ce ahaṃ, brāhmaṇa, evaṃbhūto caṅkamāmi, brahmā me eso tasmiṃ samaye caṅkamo hoti. So ce ahaṃ, brāhmaṇa, evaṃbhūto tiṭṭhāmi…pe… nisīdāmi…pe… seyyaṃ kappemi, brahmaṃ me etaṃ tasmiṃ samaye uccāsayanamahāsayanaṃ hoti. Idaṃ kho, brāhmaṇa, brahmaṃ uccāsayanamahāsayanaṃ, yassāhaṃ etarahi nikāmalābhī akicchalābhī akasiralābhī』』ti.

『『Acchariyaṃ , bho gotama, abbhutaṃ, bho gotama! Ko cañño evarūpassa brahmassa uccāsayanamahāsayanassa nikāmalābhī bhavissati akicchalābhī akasiralābhī, aññatra bhotā gotamena!

『『Katamaṃ pana taṃ, bho gotama, ariyaṃ uccāsayanamahāsayanaṃ, yassa bhavaṃ gotamo etarahi nikāmalābhī akicchalābhī akasiralābhī』』ti? 『『Idhāhaṃ, brāhmaṇa, yaṃ gāmaṃ vā nigamaṃ vā upanissāya viharāmi, so pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya tameva gāmaṃ vā nigamaṃ vā piṇḍāya pavisāmi. So pacchābhattaṃ piṇḍapātapaṭikkanto vanantaññeva pavisāmi. So yadeva tattha honti tiṇāni vā paṇṇāni vā tāni ekajjhaṃ saṅgharitvā nisīdāmi pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā. So evaṃ jānāmi – 『rāgo me pahīno ucchinnamūlo tālāvatthukato anabhāvaṃkato āyatiṃ anuppādadhammo; doso me pahīno ucchinnamūlo tālāvatthukato anabhāvaṅkato āyatiṃ anuppādadhammo; moho me pahīno ucchinnamūlo tālāvatthukato anabhāvaṅkato āyatiṃ anuppādadhammo』. So ce ahaṃ, brāhmaṇa, evaṃbhūto caṅkamāmi, ariyo me eso tasmiṃ samaye caṅkamo hoti. So ce ahaṃ, brāhmaṇa, evaṃbhūto tiṭṭhāmi…pe… nisīdāmi…pe… seyyaṃ kappemi, ariyaṃ me etaṃ tasmiṃ samaye uccāsayanamahāsayanaṃ hoti. Idaṃ kho, brāhmaṇa, ariyaṃ uccāsayanamahāsayanaṃ, yassāhaṃ etarahi nikāmalābhī akicchalābhī akasiralābhī』』ti.

『『Acchariyaṃ, bho gotama, abbhutaṃ, bho gotama! Ko cañño evarūpassa ariyassa uccāsayanamahāsayanassa nikāmalāmī bhavissati akicchalābhī akasiralābhī, aññatra bhotā gotamena!

『『Abhikkantaṃ, bho gotama, abhikkantaṃ, bho gotama! Seyyathāpi, bho gotama, nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya – 『cakkhumanto rūpāni dakkhantī』ti; evamevaṃ kho bhotā gotamena anekapariyāyena dhammo pakāsito. Ete mayaṃ bhavantaṃ gotamaṃ saraṇaṃ gacchāma dhammañca bhikkhusaṅghañca. Upāsake no bhavaṃ gotamo dhāretu ajjatagge pāṇupete saraṇaṃ gate』』ti. Tatiyaṃ.

  1. Sarabhasuttaṃ

以下是您要求的直譯: "喬達摩先生,真是奇妙!喬達摩先生,真是稀有!除了喬達摩先生之外,還有誰能如此隨心所欲、不費吹灰之力地獲得這樣的天界高貴大床呢?" "喬達摩先生,什麼是您現在隨心所欲、不費吹灰之力就能獲得的梵天高貴大床呢?""婆羅門,我住在某個村莊或城鎮附近時,在上午穿好衣服,拿著衣缽進入那個村莊或城鎮托缽。飯後回來,我進入森林。我收集那裡的草或樹葉,堆在一起後坐下,結跏趺坐,保持身體正直,建立正念。我以慈心遍滿一方而住,如是第二方、第三方、第四方,上下四維,普遍一切處,心與慈俱,廣大、無量、無怨、無害,遍滿而住。以悲心...以喜心...以舍心遍滿一方而住,如是第二方、第三方、第四方,上下四維,普遍一切處,心與舍俱,廣大、無量、無怨、無害,遍滿而住。婆羅門,如果我處於這種狀態下行走,那時這對我來說就是梵天的經行。婆羅門,如果我處於這種狀態下站立...坐著...躺臥,那時這對我來說就是梵天的高貴大床。婆羅門,這就是我現在隨心所欲、不費吹灰之力就能獲得的梵天高貴大床。" "喬達摩先生,真是奇妙!喬達摩先生,真是稀有!除了喬達摩先生之外,還有誰能如此隨心所欲、不費吹灰之力地獲得這樣的梵天高貴大床呢?" "喬達摩先生,什麼是您現在隨心所欲、不費吹灰之力就能獲得的聖者高貴大床呢?""婆羅門,我住在某個村莊或城鎮附近時,在上午穿好衣服,拿著衣缽進入那個村莊或城鎮托缽。飯後回來,我進入森林。我收集那裡的草或樹葉,堆在一起後坐下,結跏趺坐,保持身體正直,建立正念。我如是了知:'我的貪已斷除,根除如截斷多羅樹頭,成為非有,于未來不再生起;我的嗔已斷除,根除如截斷多羅樹頭,成為非有,于未來不再生起;我的癡已斷除,根除如截斷多羅樹頭,成為非有,于未來不再生起。'婆羅門,如果我處於這種狀態下行走,那時這對我來說就是聖者的經行。婆羅門,如果我處於這種狀態下站立...坐著...躺臥,那時這對我來說就是聖者的高貴大床。婆羅門,這就是我現在隨心所欲、不費吹灰之力就能獲得的聖者高貴大床。" "喬達摩先生,真是奇妙!喬達摩先生,真是稀有!除了喬達摩先生之外,還有誰能如此隨心所欲、不費吹灰之力地獲得這樣的聖者高貴大床呢?" "太好了,喬達摩先生!太好了,喬達摩先生!就像有人扶起倒下的東西,揭開遮蔽的東西,為迷路者指明道路,在黑暗中舉起油燈,讓有眼之人得見諸色。同樣地,喬達摩先生以種種方便開示了法。我們歸依喬達摩先生、法和比丘僧團。愿喬達摩先生接受我們為優婆塞,從今日起終生歸依。" 第三。 4. 薩拉巴經

  1. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā rājagahe viharati gijjhakūṭe pabbate. Tena kho pana samayena sarabho nāma paribbājako acirapakkanto hoti imasmā dhammavinayā. So rājagahe parisati [parisatiṃ (sī. pī.)] evaṃ vācaṃ bhāsati – 『『aññāto mayā samaṇānaṃ sakyaputtikānaṃ dhammo. Aññāya ca panāhaṃ samaṇānaṃ sakyaputtikānaṃ dhammaṃ evāhaṃ tasmā dhammavinayā apakkanto』』ti. Atha kho sambahulā bhikkhū pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya rājagahaṃ piṇḍāya pavisiṃsu. Assosuṃ kho te bhikkhū sarabhassa paribbājakassa rājagahe parisati evaṃ vācaṃ bhāsamānassa – 『『aññāto mayā samaṇānaṃ sakyaputtikānaṃ dhammo. Aññāya ca panāhaṃ samaṇānaṃ sakyaputtikānaṃ dhammaṃ evāhaṃ tasmā dhammavinayā apakkanto』』ti.

Atha kho te bhikkhū rājagahe piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkantā yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ – 『『sarabho nāma, bhante, paribbājako acirapakkanto imasmā dhammavinayā. So rājagahe parisati evaṃ vācaṃ bhāsati – 『aññāto mayā samaṇānaṃ sakyaputtikānaṃ dhammo. Aññāya ca panāhaṃ samaṇānaṃ sakyaputtikānaṃ dhammaṃ evāhaṃ tasmā dhammavinayā apakkanto』ti. Sādhu bhante, bhagavā yena sippinikātīraṃ [sappinikātīraṃ (sī. pī.), sappiniyā tīraṃ (syā. kaṃ.)] paribbājakārāmo yena sarabho paribbājako tenupasaṅkamatu anukampaṃ upādāyā』』ti. Adhivāsesi bhagavā tuṇhībhāvena.

Atha kho bhagavā sāyanhasamayaṃ paṭisallānā vuṭṭhito yena sippinikātīraṃ paribbājakārāmo yena sarabho paribbājako tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi . Nisajja kho bhagavā sarabhaṃ paribbājakaṃ etadavoca – 『『saccaṃ kira tvaṃ, sarabha, evaṃ vadesi – 『aññāto mayā samaṇānaṃ sakyaputtikānaṃ dhammo. Aññāya ca panāhaṃ samaṇānaṃ sakyaputtikānaṃ dhammaṃ evāhaṃ tasmā dhammavinayā apakkanto』』』ti? Evaṃ vutte sarabho paribbājako tuṇhī ahosi.

Dutiyampi kho, bhagavā sarabhaṃ paribbājakaṃ etadavoca – 『『vadehi, sarabha, kinti te aññāto samaṇānaṃ sakyaputtikānaṃ dhammo? Sace te aparipūraṃ bhavissati, ahaṃ paripūressāmi. Sace pana te paripūraṃ bhavissati, ahaṃ anumodissāmī』』ti. Dutiyampi kho sarabho paribbājako tuṇhī ahosi.

Tatiyampi kho bhagavā sarabhaṃ paribbājakaṃ etadavoca – (『『yo [mayā (syā. kaṃ. pī.)] kho sarabha paññāyati samaṇānaṃ sakyaputtikānaṃ dhammo) [( ) sī. potthake natthi] 『『vadehi, sarabha, kinti te aññāto samaṇānaṃ sakyaputtikānaṃ dhammo? Sace te aparipūraṃ bhavissati, ahaṃ paripūressāmi. Sace pana te paripūraṃ bhavissati, ahaṃ anumodissāmī』』ti. Tatiyampi kho sarabho paribbājako tuṇhī ahosi.

Atha kho te paribbājakā sarabhaṃ paribbājakaṃ etadavocuṃ – 『『yadeva kho tvaṃ, āvuso sarabha, samaṇaṃ gotamaṃ yāceyyāsi tadeva te samaṇo gotamo pavāreti. Vadehāvuso sarabha, kinti te aññāto samaṇānaṃ sakyaputtikānaṃ dhammo? Sace te aparipūraṃ bhavissati, samaṇo gotamo paripūressati. Sace pana te paripūraṃ bhavissati, samaṇo gotamo anumodissatī』』ti. Evaṃ vutte sarabho paribbājako tuṇhībhūto maṅkubhūto pattakkhandho adhomukho pajjhāyanto appaṭibhāno nisīdi.

以下是您要求的直譯: 65. 如是我聞。一時,世尊住在王舍城(現在的拉杰吉爾)耆阇崛山。那時,有一位名叫薩拉巴的遊方者剛剛離開這個法與律。他在王舍城的集會中這樣說:"我已經了知了釋迦子沙門們的法。正是因爲了知了釋迦子沙門們的法,我才離開了那個法與律。"那時,許多比丘在上午穿好衣服,拿著衣缽進入王舍城托缽。這些比丘聽到薩拉巴游方者在王舍城的集會中這樣說:"我已經了知了釋迦子沙門們的法。正是因爲了知了釋迦子沙門們的法,我才離開了那個法與律。" 那時,這些比丘在王舍城托缽完畢,飯後回來,走近世尊。走近后,向世尊禮拜,然後坐在一旁。坐在一旁的這些比丘對世尊說:"尊者,有一位名叫薩拉巴的遊方者剛剛離開這個法與律。他在王舍城的集會中這樣說:'我已經了知了釋迦子沙門們的法。正是因爲了知了釋迦子沙門們的法,我才離開了那個法與律。'尊者,請世尊出於慈悲,前往西比尼卡河岸的遊方者園林,去見薩拉巴游方者。"世尊以沉默表示同意。 於是,世尊在傍晚從獨處中起身,前往西比尼卡河岸的遊方者園林,去見薩拉巴游方者。到達后,坐在準備好的座位上。坐下後,世尊對薩拉巴游方者說:"薩拉巴,據說你這樣說:'我已經了知了釋迦子沙門們的法。正是因爲了知了釋迦子沙門們的法,我才離開了那個法與律。'是這樣嗎?"當這樣說時,薩拉巴游方者保持沉默。 世尊第二次對薩拉巴游方者說:"薩拉巴,說吧,你是如何了知釋迦子沙門們的法的?如果你的瞭解不完整,我會補充完整。如果你的瞭解完整,我會隨喜。"第二次薩拉巴游方者仍然保持沉默。 世尊第三次對薩拉巴游方者說:"薩拉巴,說吧,你是如何了知釋迦子沙門們的法的?如果你的瞭解不完整,我會補充完整。如果你的瞭解完整,我會隨喜。"第三次薩拉巴游方者仍然保持沉默。 然後,那些遊方者對薩拉巴游方者說:"朋友薩拉巴,沙門喬達摩給你任何你請求的機會。朋友薩拉巴,說吧,你是如何了知釋迦子沙門們的法的?如果你的瞭解不完整,沙門喬達摩會補充完整。如果你的瞭解完整,沙門喬達摩會隨喜。"當這樣說時,薩拉巴游方者保持沉默,感到羞愧,肩膀下垂,低頭沉思,無言以對。

Atha kho bhagavā sarabhaṃ paribbājakaṃ tuṇhībhūtaṃ maṅkubhūtaṃ pattakkhandhaṃ adhomukhaṃ pajjhāyantaṃ appaṭibhānaṃ viditvā te paribbājake etadavoca –

『『Yo kho maṃ, paribbājakā [paribbājako (pī. ka.)], evaṃ vadeyya – 『sammāsambuddhassa te paṭijānato ime dhammā anabhisambuddhā』ti, tamahaṃ tattha sādhukaṃ samanuyuñjeyyaṃ samanugāheyyaṃ samanubhāseyyaṃ. So vata mayā sādhukaṃ samanuyuñjiyamāno samanugāhiyamāno samanubhāsiyamāno aṭṭhānametaṃ anavakāso yaṃ so tiṇṇaṃ ṭhānānaṃ nāññataraṃ [aññataraṃ (ka.)] ṭhānaṃ nigaccheyya, aññena vā aññaṃ paṭicarissati, bahiddhā kathaṃ apanāmessati, kopañca dosañca appaccayañca pātukarissati, tuṇhībhūto maṅkubhūto [tuṇhībhūto vā maṅkubhūto (sī. syā. kaṃ.), tuṇhībhūto vā maṅkubhūto vā (pī.)] pattakkhandho adhomukho pajjhāyanto appaṭibhāno nisīdissati, seyyathāpi sarabho paribbājako.

『『Yo kho maṃ, paribbājakā, evaṃ vadeyya – 『khīṇāsavassa te paṭijānato ime āsavā aparikkhīṇā』ti, tamahaṃ tattha sādhukaṃ samanuyuñjeyyaṃ samanugāheyyaṃ samanubhāseyyaṃ. So vata mayā sādhukaṃ samanuyuñjiyamāno samanugāhiyamāno samanubhāsiyamāno aṭṭhānametaṃ anavakāso yaṃ so tiṇṇaṃ ṭhānānaṃ nāññataraṃ ṭhānaṃ nigaccheyya, aññena vā aññaṃ paṭicarissati, bahiddhā kathaṃ apanāmessati, kopañca dosañca appaccayañca pātukarissati, tuṇhībhūto maṅkubhūto pattakkhandho adhomukho pajjhāyanto appaṭibhāno nisīdissati, seyyathāpi sarabho paribbājako.

『『Yo kho maṃ, paribbājakā, evaṃ vadeyya – 『yassa kho pana te atthāya dhammo desito, so na niyyāti takkarassa sammā dukkhakkhayāyā』ti, tamahaṃ tattha sādhukaṃ samanuyuñjeyyaṃ samanugāheyyaṃ samanubhāseyyaṃ. So vata mayā sādhukaṃ samanuyuñjiyamāno samanugāhiyamāno samanubhāsiyamāno aṭṭhānametaṃ anavakāso yaṃ so tiṇṇaṃ ṭhānānaṃ nāññataraṃ ṭhānaṃ nigaccheyya, aññena vā aññaṃ paṭicarissati, bahiddhā kathaṃ apanāmessati, kopañca dosañca appaccayañca pātukarissati, tuṇhībhūto maṅkubhūto pattakkhandho adhomukho pajjhāyanto appaṭibhāno nisīdissati, seyyathāpi sarabho paribbājako』』ti. Atha kho bhagavā sippinikātīre paribbājakārāme tikkhattuṃ sīhanādaṃ naditvā vehāsaṃ pakkāmi.

Atha kho te paribbājakā acirapakkantassa bhagavato sarabhaṃ paribbājakaṃ samantato vācāyasannitodakena [vācāsattitodakena (sī.)] sañjambharimakaṃsu [sañcumbharimakaṃsu (pī., dī. ni. 1.421) saṃ. ni. 2.243 uparipāṭho viya] – 『『seyyathāpi, āvuso sarabha, brahāraññe jarasiṅgālo 『sīhanādaṃ nadissāmī』ti siṅgālakaṃyeva [segālakaṃyeva (sī. syā. kaṃ. pī.)] nadati, bheraṇḍakaṃyeva nadati [bhedaṇḍakaṃ (ka.)]; evamevaṃ kho tvaṃ, āvuso sarabha, aññatreva samaṇena gotamena 『sīhanādaṃ nadissāmī』ti siṅgālakaṃyeva nadasi bheraṇḍakaṃyeva nadasi. Seyyathāpi, āvuso sarabha, ambukasañcarī [ambakamaddarī (sī.)] 『purisakaravitaṃ [phussakaravitaṃ (sī.), pussakaravitaṃ (syā. kaṃ. pī.)] ravissāmī』ti ambukasañcariravitaṃyeva ravati; evamevaṃ kho tvaṃ, āvuso sarabha, aññatreva samaṇena gotamena 『purisakaravitaṃ ravissāmī』ti, ambukasañcariravitaṃyeva ravasi. Seyyathāpi, āvuso sarabha, usabho suññāya gosālāya gambhīraṃ naditabbaṃ maññati; evamevaṃ kho tvaṃ, āvuso sarabha, aññatreva samaṇena gotamena gambhīraṃ naditabbaṃ maññasī』』ti. Atha kho te paribbājakā sarabhaṃ paribbājakaṃ samantato vācāyasannitodakena sañjambharimakaṃsūti. Catutthaṃ.

  1. Kesamuttisuttaṃ

以下是您要求的直譯: 於是,世尊看到薩拉巴游方者保持沉默,感到羞愧,肩膀下垂,低頭沉思,無言以對,就對那些遊方者說: "遊方者們,如果有人這樣對我說:'你自稱是正等正覺者,但這些法你並未完全覺悟',我會仔細詢問、追究、質問他。被我仔細詢問、追究、質問后,他不可能不落入這三種情況之一:要麼以其他話題搪塞,要麼轉移話題,要麼顯露憤怒、憎恨和不滿,要麼像薩拉巴游方者一樣保持沉默,感到羞愧,肩膀下垂,低頭沉思,無言以對。 "遊方者們,如果有人這樣對我說:'你自稱是漏盡者,但這些漏並未完全斷盡',我會仔細詢問、追究、質問他。被我仔細詢問、追究、質問后,他不可能不落入這三種情況之一:要麼以其他話題搪塞,要麼轉移話題,要麼顯露憤怒、憎恨和不滿,要麼像薩拉巴游方者一樣保持沉默,感到羞愧,肩膀下垂,低頭沉思,無言以對。 "遊方者們,如果有人這樣對我說:'你所教導的法,並不能引導奉行者完全滅苦',我會仔細詢問、追究、質問他。被我仔細詢問、追究、質問后,他不可能不落入這三種情況之一:要麼以其他話題搪塞,要麼轉移話題,要麼顯露憤怒、憎恨和不滿,要麼像薩拉巴游方者一樣保持沉默,感到羞愧,肩膀下垂,低頭沉思,無言以對。" 然後,世尊在西比尼卡河岸的遊方者園林中三次發出獅子吼后,升入空中離去。 於是,那些遊方者在世尊離開不久后,從四面八方用言語刺戳薩拉巴游方者說:"朋友薩拉巴,就像在大森林中的老狐貍想要'發出獅子吼',卻只能發出狐貍的叫聲、野獸的嚎叫;同樣地,朋友薩拉巴,你離開沙門喬達摩后想要'發出獅子吼',卻只能發出狐貍的叫聲、野獸的嚎叫。朋友薩拉巴,就像母雞想要'發出公雞的啼叫',卻只能發出母雞的咯咯聲;同樣地,朋友薩拉巴,你離開沙門喬達摩后想要'發出公雞的啼叫',卻只能發出母雞的咯咯聲。朋友薩拉巴,就像公牛在空無一人的牛棚里以為自己能發出深沉的叫聲;同樣地,朋友薩拉巴,你離開沙門喬達摩后以為自己能發出深沉的叫聲。"那些遊方者就這樣從四面八方用言語刺戳薩拉巴游方者。 第四。 5. 卡拉馬經

  1. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā kosalesu cārikaṃ caramāno mahatā bhikkhusaṅghena saddhiṃ yena kesamuttaṃ [kesaputtaṃ (sī. syā. kaṃ. pī.)] nāma kālāmānaṃ nigamo tadavasari. Assosuṃ kho kesamuttiyā kālāmā – 『『samaṇo khalu, bho, gotamo sakyaputto sakyakulā pabbajito kesamuttaṃ anuppatto. Taṃ kho pana bhavantaṃ gotamaṃ evaṃ kalyāṇo kittisaddo abbhuggato – 『itipi so bhagavā…pe… sādhu kho pana tathārūpānaṃ arahataṃ dassanaṃ hotī』』』ti.

Atha kho kesamuttiyā kālāmā yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā appekacce bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu, appekacce bhagavatā saddhiṃ sammodiṃsu, sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdiṃsu, appekacce yena bhagavā tenañjaliṃ paṇāmetvā ekamantaṃ nisīdiṃsu, appekacce nāmagottaṃ sāvetvā ekamantaṃ nisīdiṃsu, appekacce tuṇhībhūtā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho te kesamuttiyā kālāmā bhagavantaṃ etadavocuṃ –

『『Santi, bhante, eke samaṇabrāhmaṇā kesamuttaṃ āgacchanti. Te sakaṃyeva vādaṃ dīpenti jotenti, parappavādaṃ pana khuṃsenti vambhenti paribhavanti omakkhiṃ [opapakkhiṃ (sī. syā. kaṃ. pī.), omakkhikaṃ (ka.)] karonti. Aparepi, bhante, eke samaṇabrāhmaṇā kesamuttaṃ āgacchanti . Tepi sakaṃyeva vādaṃ dīpenti jotenti, parappavādaṃ pana khuṃsenti vambhenti paribhavanti omakkhiṃ karonti. Tesaṃ no, bhante , amhākaṃ hoteva kaṅkhā hoti vicikicchā – 『ko su nāma imesaṃ bhavataṃ samaṇabrāhmaṇānaṃ saccaṃ āha, ko musā』』』ti? 『『Alañhi vo, kālāmā, kaṅkhituṃ alaṃ vicikicchituṃ. Kaṅkhanīyeva pana [kaṅkhanīyeva ca pana (saṃyuttanikāye)] vo ṭhāne vicikicchā uppannā』』.

『『Etha tumhe, kālāmā, mā anussavena, mā paramparāya, mā itikirāya, mā piṭakasampadānena, mā takkahetu, mā nayahetu, mā ākāraparivitakkena , mā diṭṭhinijjhānakkhantiyā, mā bhabbarūpatāya, mā samaṇo no garūti. Yadā tumhe, kālāmā, attanāva jāneyyātha – 『ime dhammā akusalā, ime dhammā sāvajjā, ime dhammā viññugarahitā, ime dhammā samattā samādinnā [samādiṇṇā (ka.)] ahitāya dukkhāya saṃvattantī』』』ti, atha tumhe, kālāmā, pajaheyyātha.

『『Taṃ kiṃ maññatha, kālāmā, lobho purisassa ajjhattaṃ uppajjamāno uppajjati hitāya vā ahitāya vā』』ti?

『『Ahitāya, bhante』』.

『『Luddho panāyaṃ, kālāmā, purisapuggalo lobhena abhibhūto pariyādinnacitto pāṇampi hanati, adinnampi ādiyati, paradārampi gacchati, musāpi bhaṇati, parampi tathattāya [tadatthāya (ka.)] samādapeti, yaṃ sa [yaṃ tassa (ka.) anantarasutte pana 『『yaṃ』 sa』』 itveva sabbatthapi dissati] hoti dīgharattaṃ ahitāya dukkhāyā』』ti.

『『Evaṃ, bhante』』.

『『Taṃ kiṃ maññatha, kālāmā, doso purisassa ajjhattaṃ uppajjamāno uppajjati hitāya vā ahitāya vā』』ti?

『『Ahitāya, bhante』』.

『『Duṭṭho panāyaṃ, kālāmā, purisapuggalo dosena abhibhūto pariyādinnacitto pāṇampi hanati [hanti (sī. pī.)], adinnampi ādiyati, paradārampi gacchati, musāpi bhaṇati, parampi tathattāya samādapeti, yaṃ sa hoti dīgharattaṃ ahitāya dukkhāyā』』ti.

『『Evaṃ, bhante』』.

『『Taṃ kiṃ maññatha, kālāmā, moho purisassa ajjhattaṃ uppajjamāno uppajjati hitāya vā ahitāya vā』』ti?

『『Ahitāya, bhante』』.

『『Mūḷho panāyaṃ, kālāmā, purisapuggalo mohena abhibhūto pariyādinnacitto pāṇampi hanati, adinnampi ādiyati, paradārampi gacchati, musāpi bhaṇati, parampi tathattāya samādapeti, yaṃ sa hoti dīgharattaṃ ahitāya dukkhāyā』』ti.

『『Evaṃ, bhante』』.

『『Taṃ kiṃ maññatha, kālāmā, ime dhammā kusalā vā akusalā vā』』ti?

『『Akusalā, bhante』』.

『『Sāvajjā vā anavajjā vā』』ti?

『『Sāvajjā, bhante』』.

『『Viññugarahitā vā viññuppasatthā vā』』ti?

『『Viññugarahitā, bhante』』.

『『Samattā samādinnā ahitāya dukkhāya saṃvattanti, no vā? Kathaṃ vā [kathaṃ vā vo (?)] ettha hotī』』ti ?

『『Samattā, bhante, samādinnā ahitāya dukkhāya saṃvattantīti. Evaṃ no ettha hotī』』ti.

『『Iti kho, kālāmā, yaṃ taṃ avocumhā [avocumha (sī. syā. kaṃ. pī.) a. ni.

以下是您要求的直譯: 66. 如是我聞。一時,世尊與大比丘僧團一起在憍薩羅國遊行,來到了一個名叫卡薩穆塔的卡拉馬人的城鎮。卡薩穆塔的卡拉馬人聽說:"確實,沙門喬達摩,釋迦子,從釋迦族出家,已到達卡薩穆塔。關於這位喬達摩尊者,有如此美好的名聲流傳:'這位世尊是阿羅漢...見到這樣的阿羅漢是好事。'" 於是,卡薩穆塔的卡拉馬人前往世尊所在之處。到了之後,有些人向世尊禮拜,然後坐在一旁;有些人與世尊互相問候,寒暄一番後坐在一旁;有些人向世尊合掌,然後坐在一旁;有些人報上自己的姓名後坐在一旁;有些人默默地坐在一旁。坐在一旁的卡薩穆塔的卡拉馬人對世尊說: "尊者,有一些沙門和婆羅門來到卡薩穆塔。他們只闡明和讚揚自己的學說,而貶低、輕視、蔑視、誹謗他人的學說。尊者,還有一些沙門和婆羅門來到卡薩穆塔。他們也只闡明和讚揚自己的學說,而貶低、輕視、蔑視、誹謗他人的學說。尊者,我們對此感到懷疑和困惑:'這些尊貴的沙門和婆羅門中,誰說的是真實的,誰說的是虛假的?'" "卡拉馬人,你們確實應當懷疑,應當困惑。在應當懷疑的事情上,你們生起了困惑。" "來吧,卡拉馬人,不要因為傳統,不要因為世代相傳,不要因為傳聞,不要因為經典的權威,不要因為邏輯推理,不要因為推論,不要因為深思熟慮,不要因為認同某種見解后深思熟慮,不要因為(說法者)看起來很有能力,不要因為'這個沙門是我們的老師'(而相信)。卡拉馬人,當你們自己了知:'這些法是不善的,這些法是應受譴責的,這些法是智者所呵斥的,這些法如果付諸實踐和執行,會導致不利和痛苦',那麼,卡拉馬人,你們就應當捨棄它們。" "卡拉馬人,你們怎麼認為,貪慾在一個人內心生起時,是對他有利還是有害?" "有害,尊者。" "卡拉馬人,一個人被貪慾征服,心被貪慾佔據,他會殺生,偷盜,與他人妻通姦,說謊,也會慫恿他人這樣做,這會給他帶來長期的不利和痛苦。" "是的,尊者。" "卡拉馬人,你們怎麼認為,嗔恨在一個人內心生起時,是對他有利還是有害?" "有害,尊者。" "卡拉馬人,一個人被嗔恨征服,心被嗔恨佔據,他會殺生,偷盜,與他人妻通姦,說謊,也會慫恿他人這樣做,這會給他帶來長期的不利和痛苦。" "是的,尊者。" "卡拉馬人,你們怎麼認為,愚癡在一個人內心生起時,是對他有利還是有害?" "有害,尊者。" "卡拉馬人,一個人被愚癡征服,心被愚癡佔據,他會殺生,偷盜,與他人妻通姦,說謊,也會慫恿他人這樣做,這會給他帶來長期的不利和痛苦。" "是的,尊者。" "卡拉馬人,你們怎麼認為,這些法是善的還是不善的?" "不善的,尊者。" "應受譴責的還是不應受譴責的?" "應受譴責的,尊者。" "是智者所呵斥的還是智者所讚歎的?" "是智者所呵斥的,尊者。" "這些法如果付諸實踐和執行,會導致不利和痛苦,還是不會?你們對此有什麼看法?" "尊者,這些法如果付諸實踐和執行,會導致不利和痛苦。我們是這樣認為的。" "卡拉馬人,因此,我們之前所說的:

4.193] – 『etha tumhe, kālāmā! Mā anussavena, mā paramparāya, mā itikirāya, mā piṭakasampadānena, mā takkahetu, mā nayahetu, mā ākāraparivitakkena, mā diṭṭhinijjhānakkhantiyā, mā bhabbarūpatāya, mā samaṇo no garūti. Yadā tumhe kālāmā attanāva jāneyyātha – 『ime dhammā akusalā, ime dhammā sāvajjā, ime dhammā viññugarahitā, ime dhammā samattā samādinnā ahitāya dukkhāya saṃvattantīti, atha tumhe, kālāmā, pajaheyyāthā』ti, iti yaṃ taṃ vuttaṃ, idametaṃ paṭicca vuttaṃ.

『『Etha tumhe, kālāmā, mā anussavena, mā paramparāya, mā itikirāya, mā piṭakasampadānena, mā takkahetu, mā nayahetu, mā ākāraparivitakkena, mā diṭṭhinijjhānakkhantiyā, mā bhabbarūpatāya, mā samaṇo no garūti. Yadā tumhe, kālāmā, attanāva jāneyyātha – 『ime dhammā kusalā, ime dhammā anavajjā, ime dhammā viññuppasatthā, ime dhammā samattā samādinnā hitāya sukhāya saṃvattantī』ti, atha tumhe, kālāmā, upasampajja vihareyyātha.

『『Taṃ kiṃ maññatha, kālāmā, alobho purisassa ajjhattaṃ uppajjamāno uppajjati hitāya vā ahitāya vā』』ti?

『『Hitāya, bhante』』.

『『Aluddho panāyaṃ, kālāmā, purisapuggalo lobhena anabhibhūto apariyādinnacitto neva pāṇaṃ hanati, na adinnaṃ ādiyati, na paradāraṃ gacchati, na musā bhaṇati, na parampi tathattāya samādapeti , yaṃ sa hoti dīgharattaṃ hitāya sukhāyā』』ti.

『『Evaṃ, bhante』』.

『『Taṃ kiṃ maññatha, kālāmā, adoso purisassa ajjhattaṃ uppajjamāno uppajjati…pe… amoho purisassa ajjhattaṃ uppajjamāno uppajjati…pe… hitāya sukhāyā』』ti.

『『Evaṃ bhante』』 .

『『Taṃ kiṃ maññatha, kālāmā, ime dhammā kusalā vā akusalā vā』』ti?

『『Kusalā , bhante』』.

『『Sāvajjā vā anavajjā vā』』ti?

『『Anavajjā, bhante』』.

『『Viññugarahitā vā viññuppasatthā vā』』ti?

『『Viññuppasatthā, bhante』』.

『『Samattā samādinnā hitāya sukhāya saṃvattanti no vā? Kathaṃ vā ettha hotī』』ti?

『『Samattā, bhante, samādinnā hitāya sukhāya saṃvattanti. Evaṃ no ettha hotī』』ti.

『『Iti kho, kālāmā, yaṃ taṃ avocumhā – 『etha tumhe, kālāmā! Mā anussavena, mā paramparāya, mā itikirāya, mā piṭakasampadānena, mā takkahetu, mā nayahetu, mā ākāraparivitakkena, mā diṭṭhinijjhānakkhantiyā, mā bhabbarūpatāya, mā samaṇo no garūti. Yadā tumhe, kālāmā, attanāva jāneyyātha – ime dhammā kusalā, ime dhammā anavajjā, ime dhammā viññuppasatthā, ime dhammā samattā samādinnā hitāya sukhāya saṃvattantīti, atha tumhe, kālāmā, upasampajja vihareyyāthā』ti, iti yaṃ taṃ vuttaṃ idametaṃ paṭicca vuttaṃ.

『『Sa kho so [yo kho (ka.)], kālāmā, ariyasāvako evaṃ vigatābhijjho vigatabyāpādo asammūḷho sampajāno patissato [sato (ka.)] mettāsahagatena cetasā ekaṃ disaṃ pharitvā viharati, tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthaṃ, iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā viharati. Karuṇāsahagatena cetasā…pe… muditāsahagatena cetasā…pe… upekkhāsahagatena cetasā ekaṃ disaṃ pharitvā viharati, tathā dutiyaṃ , tathā tatiyaṃ, tathā catutthaṃ, iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ upekkhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā viharati.

『『Sa [sace (ka.)] kho so, kālāmā, ariyasāvako evaṃ averacitto evaṃ abyāpajjhacitto evaṃ asaṃkiliṭṭhacitto evaṃ visuddhacitto. Tassa diṭṭheva dhamme cattāro assāsā adhigatā honti. 『Sace kho pana atthi paro loko, atthi sukatadukkaṭānaṃ [sukaṭadukkaṭānaṃ (sī. syā. kaṃ. pī.)] kammānaṃ phalaṃ vipāko, athāhaṃ [ṭhānamahaṃ (sī. pī.), ṭhānametaṃ yenāhaṃ (syā. kaṃ.)] kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjissāmī』ti, ayamassa paṭhamo assāso adhigato hoti.

『『『Sace kho pana natthi paro loko, natthi sukatadukkaṭānaṃ kammānaṃ phalaṃ vipāko, athāhaṃ [idhāhaṃ (sī. syā. kaṃ. pī.)] diṭṭheva dhamme averaṃ abyāpajjhaṃ anīghaṃ sukhiṃ [sukhaṃ (sī.), sukhī (syā. kaṃ.)] attānaṃ pariharāmī』ti, ayamassa dutiyo assāso adhigato hoti.

以下是您要求的直譯: '來吧,卡拉馬人,不要因為傳統,不要因為世代相傳,不要因為傳聞,不要因為經典的權威,不要因為邏輯推理,不要因為推論,不要因為深思熟慮,不要因為認同某種見解后深思熟慮,不要因為(說法者)看起來很有能力,不要因為"這個沙門是我們的老師"(而相信)。卡拉馬人,當你們自己了知:這些法是不善的,這些法是應受譴責的,這些法是智者所呵斥的,這些法如果付諸實踐和執行,會導致不利和痛苦,那麼,卡拉馬人,你們就應當捨棄它們。'這就是我們所說的原因。 "來吧,卡拉馬人,不要因為傳統,不要因為世代相傳,不要因為傳聞,不要因為經典的權威,不要因為邏輯推理,不要因為推論,不要因為深思熟慮,不要因為認同某種見解后深思熟慮,不要因為(說法者)看起來很有能力,不要因為'這個沙門是我們的老師'(而相信)。卡拉馬人,當你們自己了知:這些法是善的,這些法是無可指責的,這些法是智者所讚歎的,這些法如果付諸實踐和執行,會導致利益和快樂,那麼,卡拉馬人,你們就應當接受並安住于其中。 "卡拉馬人,你們怎麼認為,無貪在一個人內心生起時,是對他有利還是有害?" "有利,尊者。" "卡拉馬人,一個人不被貪慾征服,心不被貪慾佔據,他不會殺生,不會偷盜,不會與他人通姦,不會說謊,也不會慫恿他人這樣做,這會給他帶來長期的利益和快樂。" "是的,尊者。" "卡拉馬人,你們怎麼認為,無嗔在一個人內心生起時...無癡在一個人內心生起時...會給他帶來利益和快樂嗎?" "是的,尊者。" "卡拉馬人,你們怎麼認為,這些法是善的還是不善的?" "善的,尊者。" "應受譴責的還是不應受譴責的?" "不應受譴責的,尊者。" "是智者所呵斥的還是智者所讚歎的?" "是智者所讚歎的,尊者。" "這些法如果付諸實踐和執行,會導致利益和快樂,還是不會?你們對此有什麼看法?" "尊者,這些法如果付諸實踐和執行,會導致利益和快樂。我們是這樣認為的。" "卡拉馬人,因此,我們之前所說的:'來吧,卡拉馬人,不要因為傳統,不要因為世代相傳,不要因為傳聞,不要因為經典的權威,不要因為邏輯推理,不要因為推論,不要因為深思熟慮,不要因為認同某種見解后深思熟慮,不要因為(說法者)看起來很有能力,不要因為"這個沙門是我們的老師"(而相信)。卡拉馬人,當你們自己了知:這些法是善的,這些法是無可指責的,這些法是智者所讚歎的,這些法如果付諸實踐和執行,會導致利益和快樂,那麼,卡拉馬人,你們就應當接受並安住于其中。'這就是我們所說的原因。 "卡拉馬人,那位聖弟子如此離貪、離嗔、不愚癡、正知、正念,以慈心遍滿一方而住,如是第二方、第三方、第四方,上下四維,普遍一切處,心與慈俱,廣大、無量、無怨、無害,遍滿而住。以悲心...以喜心...以舍心遍滿一方而住,如是第二方、第三方、第四方,上下四維,普遍一切處,心與舍俱,廣大、無量、無怨、無害,遍滿而住。 "卡拉馬人,那位聖弟子如此無怨、無害、無染、清凈的心,在現法中獲得四種安慰。'如果有來世,如果善惡業有果報,那麼我身壞命終后,必定會投生到善趣、天界。'這是他獲得的第一種安慰。 '如果沒有來世,如果善惡業沒有果報,那麼我在現法中保持無怨、無害、無憂、安樂。'這是他獲得的第二種安慰。

『『『Sace kho pana karoto karīyati pāpaṃ, na kho panāhaṃ kassaci pāpaṃ cetemi. Akarontaṃ kho pana maṃ pāpakammaṃ kuto dukkhaṃ phusissatī』ti, ayamassa tatiyo assāso adhigato hoti.

『『『Sace kho pana karoto na karīyati pāpaṃ, athāhaṃ ubhayeneva visuddhaṃ attānaṃ samanupassāmī』ti, ayamassa catuttho assāso adhigato hoti.

『『Sa kho so, kālāmā, ariyasāvako evaṃ averacitto evaṃ abyāpajjhacitto evaṃ asaṃkiliṭṭhacitto evaṃ visuddhacitto. Tassa diṭṭheva dhamme ime cattāro assāsā adhigatā hontī』』ti.

『『Evametaṃ, bhagavā, evametaṃ, sugata! Sa kho so, bhante, ariyasāvako evaṃ averacitto evaṃ abyāpajjhacitto evaṃ asaṃkiliṭṭhacitto evaṃ visuddhacitto. Tassa diṭṭheva dhamme cattāro assāsā adhigatā honti. 『Sace kho pana atthi paro loko, atthi sukatadukkaṭānaṃ kammānaṃ phalaṃ vipāko, athāhaṃ kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjissāmī』ti, ayamassa paṭhamo assāso adhigato hoti.

『『『Sace kho pana natthi paro loko, natthi sukatadukkaṭānaṃ kammānaṃ phalaṃ vipāko, athāhaṃ diṭṭheva dhamme averaṃ abyāpajjhaṃ anīghaṃ sukhiṃ attānaṃ pariharāmī』ti, ayamassa dutiyo assāso adhigato hoti.

『『Sace kho pana karoto karīyati pāpaṃ, na kho panāhaṃ – kassaci pāpaṃ cetemi, akarontaṃ kho pana maṃ pāpakammaṃ kuto dukkhaṃ phusissatī』ti, ayamassa tatiyo assāso adhigato hoti.

『『『Sace kho pana karoto na karīyati pāpaṃ, athāhaṃ ubhayeneva visuddhaṃ attānaṃ samanupassāmī』ti, ayamassa catuttho assāso adhigato hoti.

『『Sa kho so, bhante, ariyasāvako evaṃ averacitto evaṃ abyāpajjhacitto evaṃ asaṃkiliṭṭhacitto evaṃ visuddhacitto. Tassa diṭṭheva dhamme ime cattāro assāsā adhigatā honti.

『『Abhikkantaṃ, bhante…pe… ete mayaṃ, bhante, bhagavantaṃ saraṇaṃ gacchāma dhammañca bhikkhusaṅghañca. Upāsake no, bhante, bhagavā dhāretu ajjatagge pāṇupete saraṇaṃ gate』』ti. Pañcamaṃ.

  1. Sāḷhasuttaṃ

以下是您要求的直譯: '如果作惡會有惡果,但我不對任何人懷有惡意。我不作惡業,痛苦怎麼會觸及我呢?'這是他獲得的第三種安慰。 '如果作惡不會有惡果,那麼我從兩方面都看到自己是清凈的。'這是他獲得的第四種安慰。 "卡拉馬人,那位聖弟子如此無怨、無害、無染、清凈的心,在現法中獲得這四種安慰。" "確實如此,世尊!確實如此,善逝!尊者,那位聖弟子如此無怨、無害、無染、清凈的心,在現法中獲得四種安慰。'如果有來世,如果善惡業有果報,那麼我身壞命終后,必定會投生到善趣、天界。'這是他獲得的第一種安慰。 '如果沒有來世,如果善惡業沒有果報,那麼我在現法中保持無怨、無害、無憂、安樂。'這是他獲得的第二種安慰。 '如果作惡會有惡果,但我不對任何人懷有惡意。我不作惡業,痛苦怎麼會觸及我呢?'這是他獲得的第三種安慰。 '如果作惡不會有惡果,那麼我從兩方面都看到自己是清凈的。'這是他獲得的第四種安慰。 "尊者,那位聖弟子如此無怨、無害、無染、清凈的心,在現法中獲得這四種安慰。 "太好了,尊者...我們歸依世尊、法和比丘僧團。愿世尊接受我們為優婆塞,從今日起終生歸依。" 第五。 6. 薩拉訶經

  1. Evaṃ me sutaṃ – ekaṃ samayaṃ āyasmā nandako sāvatthiyaṃ viharati pubbārāme migāramātupāsāde. Atha kho sāḷho ca migāranattā sāṇo ca sekhuniyanattā [rohaṇo ca pekhuṇiyanattā (sī. syā. kaṃ. pī.)] yenāyasmā nandako tenupasaṅkamiṃsu; upasaṅkamitvā āyasmantaṃ nandakaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnaṃ kho sāḷhaṃ migāranattāraṃ āyasmā nandako etadavoca –

『『Etha tumhe, sāḷhā, mā anussavena, mā paramparāya, mā itikirāya, mā piṭakasampadānena, mā takkahetu, mā nayahetu, mā ākāraparivitakkena, mā diṭṭhinijjhānakkhantiyā, mā bhabbarūpatāya, mā samaṇo no garūti. Yadā tumhe, sāḷhā , attanāva jāneyyātha 『ime dhammā akusalā, ime dhammā sāvajjā, ime dhammā viññugarahitā, ime dhammā samattā samādinnā ahitāya dukkhāya saṃvattantī』ti, atha tumhe sāḷhā pajaheyyātha.

『『Taṃ kiṃ maññatha, sāḷhā, atthi lobho』』ti?

『『Evaṃ, bhante』』.

『『Abhijjhāti kho ahaṃ, sāḷhā, etamatthaṃ vadāmi. Luddho kho ayaṃ, sāḷhā, abhijjhālu pāṇampi hanati, adinnampi ādiyati, paradārampi gacchati, musāpi bhaṇati, parampi tathattāya samādapeti, yaṃ sa hoti dīgharattaṃ ahitāya dukkhāyā』』ti.

『『Evaṃ, bhante』』.

『『Taṃ kiṃ maññatha, sāḷhā, atthi doso』』ti?

『『Evaṃ, bhante』』.

『『Byāpādoti kho ahaṃ, sāḷhā, etamatthaṃ vadāmi. Duṭṭho kho ayaṃ, sāḷhā, byāpannacitto pāṇampi hanati, adinnampi ādiyati, paradārampi gacchati, musāpi bhaṇati, parampi tathattāya samādapeti, yaṃ sa hoti dīgharattaṃ ahitāya dukkhāyā』』ti.

『『Evaṃ, bhante』』.

『『Taṃ kiṃ maññatha, sāḷhā, atthi moho』』ti?

『『Evaṃ, bhante』』.

『『Avijjāti kho ahaṃ, sāḷhā, etamatthaṃ vadāmi. Mūḷho kho ayaṃ, sāḷhā , avijjāgato pāṇampi hanati, adinnampi ādiyati, paradārampi gacchati, musāpi bhaṇati, parampi tathattāya samādapeti, yaṃ sa hoti dīgharattaṃ ahitāya dukkhāyā』』ti.

『『Evaṃ, bhante』』.

『『Taṃ kiṃ maññatha, sāḷhā, ime dhammā kusalā vā akusalā vā』』ti?

『『Akusalā, bhante』』.

『『Sāvajjā vā anavajjā vā』』ti?

『『Sāvajjā, bhante』』.

『『Viññugarahitā vā viññuppasatthā vā』』ti?

『『Viññugarahitā, bhante』』.

『『Samattā samādinnā ahitāya dukkhāya saṃvattanti, no vā? Kathaṃ vā ettha hotī』』ti?

『『Samattā , bhante, samādinnā ahitāya dukkhāya saṃvattantīti. Evaṃ no ettha hotī』』ti.

『『Iti kho, sāḷhā, yaṃ taṃ avocumhā – 『etha tumhe, sāḷhā, mā anussavena, mā paramparāya, mā itikirāya, mā piṭakasampadānena, mā takkahetu, mā nayahetu, mā ākāraparivitakkena, mā diṭṭhinijjhānakkhantiyā, mā bhabbarūpatāya, mā samaṇo no garūti. Yadā tumhe, sāḷhā, attanāva jāneyyātha – ime dhammā akusalā, ime dhammā sāvajjā, ime dhammā viññugarahitā, ime dhammā samattā samādinnā ahitāya dukkhāya saṃvattantīti, atha tumhe, sāḷhā, pajaheyyāthā』ti, iti yaṃ taṃ vuttaṃ idametaṃ paṭicca vuttaṃ.

『『Etha tumhe, sāḷhā, mā anussavena, mā paramparāya, mā itikirāya, mā piṭakasampadānena, mā takkahetu, mā nayahetu, mā ākāraparivitakkena, mā diṭṭhinijjhānakkhantiyā, mā bhabbarūpatāya, mā samaṇo no garūti. Yadā tumhe, sāḷhā, attanāva jāneyyātha – 『ime dhammā kusalā, ime dhammā anavajjā, ime dhammā viññuppasatthā, ime dhammā samattā samādinnā hitāya sukhāya saṃvattantī』ti, atha tumhe, sāḷhā, upasampajja vihareyyātha.

『『Taṃ kiṃ maññatha, sāḷhā, atthi alobho』』ti?

『『Evaṃ, bhante』』.

『『Anabhijjhāti kho ahaṃ, sāḷhā, etamatthaṃ vadāmi. Aluddho kho ayaṃ, sāḷhā, anabhijjhālu neva pāṇaṃ hanati, na adinnaṃ ādiyati, na paradāraṃ gacchati, na musā bhaṇati, parampi na tathattāya samādapeti, yaṃ sa hoti dīgharattaṃ hitāya sukhāyā』』ti.

『『Evaṃ, bhante』』.

『『Taṃ kiṃ maññatha, sāḷhā, atthi adoso』』ti?

『『Evaṃ, bhante』』.

『『Abyāpādoti kho ahaṃ, sāḷhā, etamatthaṃ vadāmi. Aduṭṭho kho ayaṃ, sāḷhā, abyāpannacitto neva pāṇaṃ hanati, na adinnaṃ ādiyati, na paradāraṃ gacchati, na musā bhaṇati, parampi na tathattāya samādapeti, yaṃ sa hoti dīgharattaṃ hitāya sukhāyā』』ti.

『『Evaṃ, bhante』』.

『『Taṃ kiṃ maññatha, sāḷhā, atthi amoho』』ti?

『『Evaṃ, bhante』』.

以下是您要求的直譯: 67. 如是我聞。一時,尊者難陀迦住在舍衛城(現在的薩赫特-馬赫特)東園鹿母講堂。那時,彌迦羅的外孫薩拉訶和塞庫尼亞的外孫薩諾來到尊者難陀迦處。到達后,向尊者難陀迦禮拜,然後坐在一旁。尊者難陀迦對坐在一旁的彌迦羅的外孫薩拉訶說: "來吧,薩拉訶,不要因為傳統,不要因為世代相傳,不要因為傳聞,不要因為經典的權威,不要因為邏輯推理,不要因為推論,不要因為深思熟慮,不要因為認同某種見解后深思熟慮,不要因為(說法者)看起來很有能力,不要因為'這個沙門是我們的老師'(而相信)。薩拉訶,當你們自己了知:'這些法是不善的,這些法是應受譴責的,這些法是智者所呵斥的,這些法如果付諸實踐和執行,會導致不利和痛苦',那麼,薩拉訶,你們就應當捨棄它們。 "薩拉訶,你們怎麼認為,有貪慾嗎?" "是的,尊者。" "薩拉訶,我說這就是貪婪的意思。薩拉訶,這個貪婪的人會殺生,偷盜,與他人妻通姦,說謊,也會慫恿他人這樣做,這會給他帶來長期的不利和痛苦。" "是的,尊者。" "薩拉訶,你們怎麼認為,有嗔恨嗎?" "是的,尊者。" "薩拉訶,我說這就是惡意的意思。薩拉訶,這個懷有惡意的人會殺生,偷盜,與他人妻通姦,說謊,也會慫恿他人這樣做,這會給他帶來長期的不利和痛苦。" "是的,尊者。" "薩拉訶,你們怎麼認為,有愚癡嗎?" "是的,尊者。" "薩拉訶,我說這就是無明的意思。薩拉訶,這個陷入無明的人會殺生,偷盜,與他人妻通姦,說謊,也會慫恿他人這樣做,這會給他帶來長期的不利和痛苦。" "是的,尊者。" "薩拉訶,你們怎麼認為,這些法是善的還是不善的?" "不善的,尊者。" "應受譴責的還是不應受譴責的?" "應受譴責的,尊者。" "是智者所呵斥的還是智者所讚歎的?" "是智者所呵斥的,尊者。" "這些法如果付諸實踐和執行,會導致不利和痛苦,還是不會?你們對此有什麼看法?" "尊者,這些法如果付諸實踐和執行,會導致不利和痛苦。我們是這樣認為的。" "薩拉訶,因此,我們之前所說的:'來吧,薩拉訶,不要因為傳統,不要因為世代相傳,不要因為傳聞,不要因為經典的權威,不要因為邏輯推理,不要因為推論,不要因為深思熟慮,不要因為認同某種見解后深思熟慮,不要因為(說法者)看起來很有能力,不要因為"這個沙門是我們的老師"(而相信)。薩拉訶,當你們自己了知:這些法是不善的,這些法是應受譴責的,這些法是智者所呵斥的,這些法如果付諸實踐和執行,會導致不利和痛苦,那麼,薩拉訶,你們就應當捨棄它們。'這就是我們所說的原因。 "來吧,薩拉訶,不要因為傳統,不要因為世代相傳,不要因為傳聞,不要因為經典的權威,不要因為邏輯推理,不要因為推論,不要因為深思熟慮,不要因為認同某種見解后深思熟慮,不要因為(說法者)看起來很有能力,不要因為'這個沙門是我們的老師'(而相信)。薩拉訶,當你們自己了知:'這些法是善的,這些法是無可指責的,這些法是智者所讚歎的,這些法如果付諸實踐和執行,會導致利益和快樂',那麼,薩拉訶,你們就應當接受並安住于其中。 "薩拉訶,你們怎麼認為,有無貪嗎?" "是的,尊者。" "薩拉訶,我說這就是無貪婪的意思。薩拉訶,這個無貪婪的人不會殺生,不會偷盜,不會與他人妻通姦,不會說謊,也不會慫恿他人這樣做,這會給他帶來長期的利益和快樂。" "是的,尊者。" "薩拉訶,你們怎麼認為,有無嗔嗎?" "是的,尊者。" "薩拉訶,我說這就是無惡意的意思。薩拉訶,這個無惡意的人不會殺生,不會偷盜,不會與他人妻通姦,不會說謊,也不會慫恿他人這樣做,這會給他帶來長期的利益和快樂。" "是的,尊者。" "薩拉訶,你們怎麼認為,有無癡嗎?" "是的,尊者。"

『『Vijjāti kho ahaṃ, sāḷhā, etamatthaṃ vadāmi. Amūḷho kho ayaṃ, sāḷhā, vijjāgato neva pāṇaṃ hanati, na adinnaṃ ādiyati, na paradāraṃ gacchati, na musā bhaṇati, parampi na tathattāya samādapeti, yaṃ sa hoti dīgharattaṃ hitāya sukhāyā』』ti.

『『Evaṃ, bhante』』.

『『Taṃ kiṃ maññatha, sāḷhā, ime dhammā kusalā vā akusalā vā』』ti?

『『Kusalā, bhante』』.

『『Sāvajjā vā anavajjā vā』』ti?

『『Anavajjā, bhante』』.

『『Viññugarahitā vā viññuppasatthā vā』』ti?

『『Viññuppasatthā , bhante』』.

『『Samattā samādinnā hitāya sukhāya saṃvattanti, no vā? Kathaṃ vā ettha hotī』』ti?

『『Samattā, bhante, samādinnā hitāya sukhāya saṃvattantīti. Evaṃ no ettha hotī』』ti.

『『Iti kho, sāḷhā, yaṃ taṃ avocumhā – 『etha tumhe, sāḷhā, mā anussavena, mā paramparāya, mā itikirāya, mā piṭakasampadānena, mā takkahetu, mā nayahetu, mā ākāraparivitakkena, mā diṭṭhinijjhānakkhantiyā, mā bhabbarūpatāya, mā samaṇo no garūti. Yadā tumhe, sāḷhā, attanāva jāneyyātha – ime dhammā kusalā, ime dhammā anavajjā, ime dhammā viññuppasatthā, ime dhammā samattā samādinnā dīgharattaṃ hitāya sukhāya saṃvattantīti, atha tumhe, sāḷhā, upasampajja vihareyyāthā』ti, iti yaṃ taṃ vuttaṃ idametaṃ paṭicca vuttaṃ.

『『Sa kho so, sāḷhā, ariyasāvako evaṃ vigatābhijjho vigatabyāpādo asammūḷho sampajāno patissato mettāsahagatena cetasā…pe… karuṇā…pe… muditā…pe… upekkhāsahagatena cetasā ekaṃ disaṃ pharitvā viharati, tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthaṃ, iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ upekkhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā viharati. So evaṃ pajānāti – 『atthi idaṃ, atthi hīnaṃ, atthi paṇītaṃ, atthi imassa saññāgatassa uttari [uttariṃ (sī. syā. kaṃ. pī.)] nissaraṇa』nti. Tassa evaṃ jānato evaṃ passato kāmāsavāpi cittaṃ vimuccati, bhavāsavāpi cittaṃ vimuccati, avijjāsavāpi cittaṃ vimuccati; vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. 『Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā』ti pajānāti.

『『So evaṃ pajānāti – 『ahu pubbe lobho, tadahu akusalaṃ, so etarahi natthi, iccetaṃ kusalaṃ; ahu pubbe doso…pe… ahu pubbe moho, tadahu akusalaṃ, so etarahi natthi, iccetaṃ kusala』nti. So diṭṭheva dhamme nicchāto nibbuto sītibhūto sukhappaṭisaṃvedī brahmabhūtena attanā viharatī』』ti. Chaṭṭhaṃ.

  1. Kathāvatthusuttaṃ

以下是您要求的直譯: "薩拉訶,我說這就是明的意思。薩拉訶,這個獲得明的人不會殺生,不會偷盜,不會與他人妻通姦,不會說謊,也不會慫恿他人這樣做,這會給他帶來長期的利益和快樂。" "是的,尊者。" "薩拉訶,你們怎麼認為,這些法是善的還是不善的?" "善的,尊者。" "應受譴責的還是不應受譴責的?" "不應受譴責的,尊者。" "是智者所呵斥的還是智者所讚歎的?" "是智者所讚歎的,尊者。" "這些法如果付諸實踐和執行,會導致利益和快樂,還是不會?你們對此有什麼看法?" "尊者,這些法如果付諸實踐和執行,會導致利益和快樂。我們是這樣認為的。" "薩拉訶,因此,我們之前所說的:'來吧,薩拉訶,不要因為傳統,不要因為世代相傳,不要因為傳聞,不要因為經典的權威,不要因為邏輯推理,不要因為推論,不要因為深思熟慮,不要因為認同某種見解后深思熟慮,不要因為(說法者)看起來很有能力,不要因為"這個沙門是我們的老師"(而相信)。薩拉訶,當你們自己了知:這些法是善的,這些法是無可指責的,這些法是智者所讚歎的,這些法如果付諸實踐和執行,會長期導致利益和快樂,那麼,薩拉訶,你們就應當接受並安住于其中。'這就是我們所說的原因。 "薩拉訶,那位聖弟子如此離貪、離嗔、不愚癡、正知、正念,以慈心...悲心...喜心...舍心遍滿一方而住,如是第二方、第三方、第四方,上下四維,普遍一切處,心與舍俱,廣大、無量、無怨、無害,遍滿而住。他如此了知:'有此,有劣,有勝,有超越這種想的出離。'當他如此知、如此見時,他的心從欲漏解脫,從有漏解脫,從無明漏解脫;解脫時,有解脫的智:'生已盡,梵行已立,所作已辦,不受後有。'他了知。 "他如此了知:'過去有貪慾,那是不善的;現在它不存在了,這是善的。過去有嗔恨...過去有愚癡,那是不善的;現在它不存在了,這是善的。'他在現法中無慾、寂靜、清涼、感受快樂,以梵的狀態而住。" 第六。 7. 論事經

  1. 『『Tīṇimāni, bhikkhave, kathāvatthūni. Katamāni tīṇi? Atītaṃ vā, bhikkhave, addhānaṃ ārabbha kathaṃ katheyya – 『evaṃ ahosi atītamaddhāna』nti. Anāgataṃ vā, bhikkhave, addhānaṃ ārabbha kathaṃ katheyya – 『evaṃ bhavissati anāgatamaddhāna』nti. Etarahi vā, bhikkhave, paccuppannaṃ addhānaṃ ārabbha kathaṃ katheyya – 『evaṃ hoti etarahi paccuppannamaddhāna』』』nti [evaṃ etarahi paccuppannanti (sī. pī. ka.), evaṃ hoti etarahi paccuppannanti (syā. kaṃ.)].

『『Kathāsampayogena, bhikkhave, puggalo veditabbo yadi vā kaccho yadi vā akacchoti. Sacāyaṃ, bhikkhave, puggalo pañhaṃ puṭṭho samāno ekaṃsabyākaraṇīyaṃ pañhaṃ na ekaṃsena byākaroti, vibhajjabyākaraṇīyaṃ pañhaṃ na vibhajja byākaroti, paṭipucchābyākaraṇīyaṃ pañhaṃ na paṭipucchā byākaroti, ṭhapanīyaṃ pañhaṃ na ṭhapeti [thapanīyaṃ pañhaṃ na thapeti (ka.)], evaṃ santāyaṃ, bhikkhave, puggalo akaccho hoti. Sace panāyaṃ, bhikkhave, puggalo pañhaṃ puṭṭho samāno ekaṃsabyākaraṇīyaṃ pañhaṃ ekaṃsena byākaroti, vibhajjabyākaraṇīyaṃ pañhaṃ vibhajja byākaroti, paṭipucchābyākaraṇīyaṃ pañhaṃ paṭipucchā byākaroti , ṭhapanīyaṃ pañhaṃ ṭhapeti, evaṃ santāyaṃ, bhikkhave, puggalo kaccho hoti.

『『Kathāsampayogena, bhikkhave, puggalo veditabbo yadi vā kaccho yadi vā akacchoti. Sacāyaṃ, bhikkhave, puggalo pañhaṃ puṭṭho samāno ṭhānāṭhāne na saṇṭhāti parikappe na saṇṭhāti aññātavāde [aññavāde (sī. syā. kaṃ. pī.), aññātavāre (ka.)] na saṇṭhāti paṭipadāya na saṇṭhāti, evaṃ santāyaṃ, bhikkhave, puggalo akaccho hoti. Sace panāyaṃ, bhikkhave, puggalo pañhaṃ puṭṭho samāno ṭhānāṭhāne saṇṭhāti parikappe saṇṭhāti aññātavāde saṇṭhāti paṭipadāya saṇṭhāti, evaṃ santāyaṃ, bhikkhave, puggalo kaccho hoti.

『『Kathāsampayogena, bhikkhave, puggalo veditabbo yadi vā kaccho yadi vā akacchoti. Sacāyaṃ, bhikkhave, puggalo pañhaṃ puṭṭho samāno aññenaññaṃ paṭicarati, bahiddhā kathaṃ apanāmeti, kopañca dosañca appaccayañca pātukaroti, evaṃ santāyaṃ, bhikkhave, puggalo akaccho hoti. Sace panāyaṃ, bhikkhave, puggalo pañhaṃ puṭṭho samāno na aññenaññaṃ paṭicarati na bahiddhā kathaṃ apanāmeti, na kopañca dosañca appaccayañca pātukaroti, evaṃ santāyaṃ, bhikkhave, puggalo kaccho hoti.

『『Kathāsampayogena, bhikkhave, puggalo veditabbo yadi vā kaccho yadi vā akacchoti. Sacāyaṃ, bhikkhave, puggalo pañhaṃ puṭṭho samāno abhiharati abhimaddati anupajagghati [anusaṃjagghati (ka.)] khalitaṃ gaṇhāti, evaṃ santāyaṃ, bhikkhave, puggalo akaccho hoti. Sace panāyaṃ, bhikkhave, puggalo pañhaṃ puṭṭho samāno nābhiharati nābhimaddati na anupajagghati na khalitaṃ gaṇhāti, evaṃ santāyaṃ, bhikkhave, puggalo kaccho hoti.

『『Kathāsampayogena , bhikkhave, puggalo veditabbo yadi vā saupaniso yadi vā anupanisoti. Anohitasoto, bhikkhave, anupaniso hoti, ohitasoto saupaniso hoti. So saupaniso samāno abhijānāti ekaṃ dhammaṃ, parijānāti ekaṃ dhammaṃ, pajahati ekaṃ dhammaṃ, sacchikaroti ekaṃ dhammaṃ. So abhijānanto ekaṃ dhammaṃ, parijānanto ekaṃ dhammaṃ, pajahanto ekaṃ dhammaṃ, sacchikaronto ekaṃ dhammaṃ sammāvimuttiṃ phusati. Etadatthā, bhikkhave, kathā; etadatthā mantanā; etadatthā upanisā; etadatthaṃ sotāvadhānaṃ, yadidaṃ anupādā cittassa vimokkhoti.

『『Ye viruddhā sallapanti, viniviṭṭhā samussitā;

Anariyaguṇamāsajja, aññoññavivaresino.

『『Dubbhāsitaṃ vikkhalitaṃ, sampamohaṃ [sasammohaṃ (ka.)] parājayaṃ;

Aññoññassābhinandanti, tadariyo kathanācare [tadariyo na kathaṃ vade (ka.)].

『『Sace cassa kathākāmo, kālamaññāya paṇḍito;

Dhammaṭṭhapaṭisaṃyuttā, yā ariyacaritā [ariyañcaritā (sī.), ariyādikā (ka.)] kathā.

『『Taṃ kathaṃ kathaye dhīro, aviruddho anussito;

Anunnatena manasā, apaḷāso asāhaso.

『『Anusūyāyamāno so, sammadaññāya bhāsati;

Subhāsitaṃ anumodeyya, dubbhaṭṭhe nāpasādaye [nāvasādaye (sī. pī.)].

『『Upārambhaṃ na sikkheyya, khalitañca na gāhaye [na bhāsaye (ka.)];

Nābhihare nābhimadde, na vācaṃ payutaṃ bhaṇe.

以下是您要求的直譯: 68. "比丘們,有這三種談論的主題。哪三種?比丘們,可以談論過去,說'過去是這樣的'。比丘們,可以談論未來,說'未來將會是這樣的'。比丘們,可以談論現在,說'現在是這樣的'。 "比丘們,通過談話的方式可以知道一個人是否善於討論。如果這個人被問到問題時,對應該明確回答的問題不明確回答,對應該分析回答的問題不分析回答,對應該反問的問題不反問,對應該擱置的問題不擱置,比丘們,這樣的人不善於討論。但是比丘們,如果這個人被問到問題時,對應該明確回答的問題明確回答,對應該分析回答的問題分析回答,對應該反問的問題反問,對應該擱置的問題擱置,比丘們,這樣的人善於討論。 "比丘們,通過談話的方式可以知道一個人是否善於討論。如果這個人被問到問題時,不能堅持正確與錯誤的立場,不能堅持假設,不能堅持已知的說法,不能堅持修行的方法,比丘們,這樣的人不善於討論。但是比丘們,如果這個人被問到問題時,能堅持正確與錯誤的立場,能堅持假設,能堅持已知的說法,能堅持修行的方法,比丘們,這樣的人善於討論。 "比丘們,通過談話的方式可以知道一個人是否善於討論。如果這個人被問到問題時,以其他話題搪塞,轉移話題,顯露憤怒、憎恨和不滿,比丘們,這樣的人不善於討論。但是比丘們,如果這個人被問到問題時,不以其他話題搪塞,不轉移話題,不顯露憤怒、憎恨和不滿,比丘們,這樣的人善於討論。 "比丘們,通過談話的方式可以知道一個人是否善於討論。如果這個人被問到問題時,壓制他人,欺負他人,嘲笑他人,抓住他人的錯誤不放,比丘們,這樣的人不善於討論。但是比丘們,如果這個人被問到問題時,不壓制他人,不欺負他人,不嘲笑他人,不抓住他人的錯誤不放,比丘們,這樣的人善於討論。 "比丘們,通過談話的方式可以知道一個人是否有正確的基礎。不傾聽的人沒有正確的基礎,傾聽的人有正確的基礎。有正確基礎的人能夠了知一法,遍知一法,捨棄一法,證悟一法。他通過了知一法,遍知一法,捨棄一法,證悟一法,而觸及正解脫。比丘們,這就是談話的目的,這就是討論的目的,這就是基礎的目的,這就是傾聽的目的,即是心無執取而解脫。 "那些爭論的人,固執己見高傲自大, 攻擊非聖者的美德,互相尋找對方的過失。 "他們歡喜對方的錯誤言論、失誤、 困惑和失敗,聖者不應如此談論。 "如果智者想要談話,應知時機, 談論與法相應、聖者所行的話題。 "智者應無爭議、不依賴地談論, 心不驕傲,不誹謗,不粗暴。 "他不嫉妒,正確理解后再說, 贊同善說,不貶低錯誤的說法。 "不學習責難,不抓住錯誤不放, 不壓制,不欺負,不說挑撥的話。

『『Aññātatthaṃ pasādatthaṃ, sataṃ ve hoti mantanā;

Evaṃ kho ariyā mantenti, esā ariyāna mantanā;

Etadaññāya medhāvī, na samusseyya mantaye』』ti. sattamaṃ;

  1. Aññatitthiyasuttaṃ

  2. 『『Sace, bhikkhave, aññatitthiyā paribbājakā evaṃ puccheyyuṃ – 『tayome, āvuso, dhammā. Katame tayo? Rāgo, doso, moho – ime kho, āvuso, tayo dhammā. Imesaṃ, āvuso, tiṇṇaṃ dhammānaṃ ko viseso ko adhippayāso [adhippāyo (sī.) adhippāyāso (syā. kaṃ. pī.) adhi + pa + yasu + ṇa = adhippayāso] kiṃ nānākaraṇa』nti? Evaṃ puṭṭhā tumhe, bhikkhave, tesaṃ aññatitthiyānaṃ paribbājakānaṃ kinti byākareyyāthā』』ti? 『『Bhagavaṃmūlakā no, bhante, dhammā bhagavaṃnettikā bhagavaṃpaṭisaraṇā. Sādhu vata, bhante, bhagavantaṃyeva paṭibhātu etassa bhāsitassa attho. Bhagavato sutvā bhikkhū dhāressantī』』ti. 『『Tena hi, bhikkhave, suṇātha, sādhukaṃ manasi karotha; bhāsissāmī』』ti. 『『Evaṃ, bhante』』ti kho te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca –

『『Sace , bhikkhave, aññatitthiyā paribbājakā evaṃ puccheyyuṃ – 『tayome, āvuso, dhammā. Katame tayo? Rāgo, doso, moho – ime kho, āvuso, tayo dhammā; imesaṃ, āvuso, tiṇṇaṃ dhammānaṃ ko viseso ko adhippayāso kiṃ nānākaraṇa』nti? Evaṃ puṭṭhā tumhe, bhikkhave, tesaṃ aññatitthiyānaṃ paribbājakānaṃ evaṃ byākareyyātha – 『rāgo kho, āvuso, appasāvajjo dandhavirāgī, doso mahāsāvajjo khippavirāgī, moho mahāsāvajjo dandhavirāgī』』』 ti.

『『『Ko panāvuso, hetu ko paccayo yena anuppanno vā rāgo uppajjati uppanno vā rāgo bhiyyobhāvāya vepullāya saṃvattatī』ti? 『Subhanimittantissa vacanīyaṃ. Tassa subhanimittaṃ ayoniso manasi karoto anuppanno vā rāgo uppajjati uppanno vā rāgo bhiyyobhāvāya vepullāya saṃvattati. Ayaṃ kho, āvuso, hetu ayaṃ paccayo yena anuppanno vā rāgo uppajjati uppanno vā rāgo bhiyyobhāvāya vepullāya saṃvattatī』』』ti.

『『『Ko panāvuso, hetu ko paccayo yena anuppanno vā doso uppajjati uppanno vā doso bhiyyobhāvāya vepullāya saṃvattatī』ti? 『Paṭighanimittaṃ tissa vacanīyaṃ. Tassa paṭighanimittaṃ ayoniso manasi karoto anuppanno vā doso uppajjati uppanno vā doso bhiyyobhāvāya vepullāya saṃvattati. Ayaṃ kho, āvuso, hetu ayaṃ paccayo yena anuppanno vā doso uppajjati uppanno vā doso bhiyyobhāvāya vepullāya saṃvattatī』』』ti.

『『『Ko panāvuso, hetu ko paccayo yena anuppanno vā moho uppajjati uppanno vā moho bhiyyobhāvāya vepullāya saṃvattatī』ti? 『Ayoniso manasikāro tissa vacanīyaṃ. Tassa ayoniso manasi karoto anuppanno vā moho uppajjati uppanno vā moho bhiyyobhāvāya vepullāya saṃvattati. Ayaṃ kho, āvuso, hetu ayaṃ paccayo yena anuppanno vā moho uppajjati uppanno vā moho bhiyyobhāvāya vepullāya saṃvattatī』』』ti.

『『『Ko panāvuso, hetu ko paccayo yena anuppanno ceva rāgo nuppajjati uppanno ca rāgo pahīyatī』ti? 『Asubhanimittantissa vacanīyaṃ. Tassa asubhanimittaṃ yoniso manasi karoto anuppanno ceva rāgo nuppajjati uppanno ca rāgo pahīyati. Ayaṃ kho, āvuso , hetu ayaṃ paccayo yena anuppanno ceva rāgo nuppajjati uppanno ca rāgo pahīyatī』』』ti.

『『『Ko panāvuso, hetu ko paccayo yena anuppanno ceva doso nuppajjati uppanno ca doso pahīyatī』ti? 『Mettā cetovimuttī tissa vacanīyaṃ. Tassa mettaṃ cetovimuttiṃ yoniso manasi karoto anuppanno ceva doso nuppajjati uppanno ca doso pahīyati. Ayaṃ kho, āvuso, hetu ayaṃ paccayo yena anuppanno ceva doso nuppajjati uppanno ca doso pahīyatī』』』ti.

『『『Ko panāvuso, hetu ko paccayo yena anuppanno ceva moho nuppajjati uppanno ca moho pahīyatī』ti? 『Yonisomanasikāro tissa vacanīyaṃ. Tassa yoniso manasi karoto anuppanno ceva moho nuppajjati uppanno ca moho pahīyati. Ayaṃ kho, āvuso, hetu ayaṃ paccayo yena anuppanno vā moho nuppajjati uppanno ca moho pahīyatī』』』ti. Aṭṭhamaṃ.

  1. Akusalamūlasuttaṃ

以下是您要求的直譯: "爲了理解和凈信,智者才進行討論; 聖者就是這樣討論,這是聖者的討論方式; 智者了知此理,不應驕傲地討論。" 第七。 8. 外道經 69. "比丘們,如果其他外道遊行者這樣問:'朋友們,有這三法。哪三法?貪、嗔、癡——朋友們,這就是三法。朋友們,這三法有什麼區別,有什麼特點,有什麼不同?'比丘們,你們被這樣問到時,該如何回答那些外道遊行者呢?" "尊者,我們的法以世尊為根本,以世尊為嚮導,以世尊為依歸。善哉,尊者,愿世尊解說這段話的含義。聽了世尊的話,比丘們會記住的。" "那麼,比丘們,仔細聽,好好作意,我要說了。" "是的,尊者。"那些比丘回答世尊。世尊如此說: "比丘們,如果其他外道遊行者這樣問:'朋友們,有這三法。哪三法?貪、嗔、癡——朋友們,這就是三法。朋友們,這三法有什麼區別,有什麼特點,有什麼不同?'比丘們,你們被這樣問到時,應該這樣回答那些外道遊行者:'朋友們,貪是輕微過失,緩慢消退;嗔是重大過失,迅速消退;癡是重大過失,緩慢消退。' '朋友,什麼是因,什麼是緣,使未生起的貪生起,已生起的貪增長廣大?'應該回答說:'凈相。對凈相不如理作意的人,未生起的貪會生起,已生起的貪會增長廣大。朋友,這就是因,這就是緣,使未生起的貪生起,已生起的貪增長廣大。' '朋友,什麼是因,什麼是緣,使未生起的嗔生起,已生起的嗔增長廣大?'應該回答說:'嗔恨相。對嗔恨相不如理作意的人,未生起的嗔會生起,已生起的嗔會增長廣大。朋友,這就是因,這就是緣,使未生起的嗔生起,已生起的嗔增長廣大。' '朋友,什麼是因,什麼是緣,使未生起的癡生起,已生起的癡增長廣大?'應該回答說:'不如理作意。不如理作意的人,未生起的癡會生起,已生起的癡會增長廣大。朋友,這就是因,這就是緣,使未生起的癡生起,已生起的癡增長廣大。' '朋友,什麼是因,什麼是緣,使未生起的貪不生起,已生起的貪被斷除?'應該回答說:'不凈相。對不凈相如理作意的人,未生起的貪不會生起,已生起的貪會被斷除。朋友,這就是因,這就是緣,使未生起的貪不生起,已生起的貪被斷除。' '朋友,什麼是因,什麼是緣,使未生起的嗔不生起,已生起的嗔被斷除?'應該回答說:'慈心解脫。對慈心解脫如理作意的人,未生起的嗔不會生起,已生起的嗔會被斷除。朋友,這就是因,這就是緣,使未生起的嗔不生起,已生起的嗔被斷除。' '朋友,什麼是因,什麼是緣,使未生起的癡不生起,已生起的癡被斷除?'應該回答說:'如理作意。如理作意的人,未生起的癡不會生起,已生起的癡會被斷除。朋友,這就是因,這就是緣,使未生起的癡不生起,已生起的癡被斷除。'" 第八。 9. 不善根經

  1. 『『Tīṇimāni , bhikkhave, akusalamūlāni. Katamāni tīṇi? Lobho akusalamūlaṃ, doso akusalamūlaṃ, moho akusalamūlaṃ.

『『Yadapi, bhikkhave, lobho tadapi akusalamūlaṃ [akusalaṃ (sī. syā. kaṃ. pī.)]; yadapi luddho abhisaṅkharoti kāyena vācāya manasā tadapi akusalaṃ [akusalamūlaṃ (ka.)]; yadapi luddho lobhena abhibhūto pariyādinnacitto parassa asatā dukkhaṃ uppādayati [upadahati (sī. syā. kaṃ. pī.)] vadhena vā bandhanena vā jāniyā vā garahāya vā pabbājanāya vā balavamhi balattho itipi tadapi akusalaṃ [idaṃ pana sabbatthapi evameva dissati]. Itissame lobhajā lobhanidānā lobhasamudayā lobhapaccayā aneke pāpakā akusalā dhammā sambhavanti.

『『Yadapi, bhikkhave, doso tadapi akusalamūlaṃ; yadapi duṭṭho abhisaṅkharoti kāyena vācāya manasā tadapi akusalaṃ; yadapi duṭṭho dosena abhibhūto pariyādinnacitto parassa asatā dukkhaṃ uppādayati vadhena vā bandhanena vā jāniyā vā garahāya vā pabbājanāya vā balavamhi balattho itipi tadapi akusalaṃ. Itissame dosajā dosanidānā dosasamudayā dosapaccayā aneke pāpakā akusalā dhammā sambhavanti.

『『Yadapi, bhikkhave, moho tadapi akusalamūlaṃ; yadapi mūḷho abhisaṅkharoti kāyena vācāya manasā tadapi akusalaṃ; yadapi mūḷho mohena abhibhūto pariyādinnacitto parassa asatā dukkhaṃ uppādayati vadhena vā bandhanena vā jāniyā vā garahāya vā pabbājanāya vā balavamhi balattho itipi tadapi akusalaṃ. Itissame mohajā mohanidānā mohasamudayā mohapaccayā aneke pāpakā akusalā dhammā sambhavanti. Evarūpo cāyaṃ, bhikkhave, puggalo vuccati akālavādītipi, abhūtavādītipi, anatthavādītipi, adhammavādītipi, avinayavādītipi.

『『Kasmā cāyaṃ, bhikkhave, evarūpo puggalo vuccati akālavādītipi, abhūtavādītipi, anatthavādītipi, adhammavādītipi, avinayavādītipi? Tathāhāyaṃ, bhikkhave, puggalo parassa asatā dukkhaṃ uppādayati vadhena vā bandhanena vā jāniyā vā garahāya vā pabbājanāya vā balavamhi balattho itipi. Bhūtena kho pana vuccamāno avajānāti, no paṭijānāti; abhūtena vuccamāno na ātappaṃ karoti, tassa nibbeṭhanāya itipetaṃ atacchaṃ itipetaṃ abhūtanti. Tasmā evarūpo puggalo vuccati akālavādītipi, abhūtavādītipi, anatthavādītipi, adhammavādītipi, avinayavādītipi.

『『Evarūpo, bhikkhave, puggalo lobhajehi pāpakehi akusalehi dhammehi abhibhūto pariyādinnacitto diṭṭhe ceva dhamme dukkhaṃ viharati, savighātaṃ saupāyāsaṃ sapariḷāhaṃ. Kāyassa ca bhedā paraṃ maraṇā duggati pāṭikaṅkhā.

『『Dosajehi…pe… mohajehi pāpakehi akusalehi dhammehi abhibhūto pariyādinnacitto diṭṭhe ceva dhamme dukkhaṃ viharati, savighātaṃ saupāyāsaṃ sapariḷāhaṃ. Kāyassa ca bhedā paraṃ maraṇā duggati pāṭikaṅkhā. Seyyathāpi, bhikkhave, sālo vā dhavo vā phandano vā tīhi māluvālatāhi uddhasto pariyonaddho anayaṃ āpajjati, byasanaṃ āpajjati, anayabyasanaṃ āpajjati; evamevaṃ kho, bhikkhave, evarūpo puggalo lobhajehi pāpakehi akusalehi dhammehi abhibhūto pariyādinnacitto diṭṭhe ceva dhamme dukkhaṃ viharati, savighātaṃ saupāyāsaṃ sapariḷāhaṃ. Kāyassa ca bhedā paraṃ maraṇā duggati pāṭikaṅkhā.

『『Dosajehi…pe… mohajehi pāpakehi akusalehi dhammehi abhibhūto pariyādinnacitto diṭṭhe ceva dhamme dukkhaṃ viharati savighātaṃ saupāyāsaṃ sapariḷāhaṃ. Kāyassa ca bhedā paraṃ maraṇā duggati pāṭikaṅkhā. Imāni kho, bhikkhave, tīṇi akusalamūlānīti.

『『Tīṇimāni, bhikkhave, kusalamūlāni. Katamāni tīṇi? Alobho kusalamūlaṃ, adoso kusalamūlaṃ, amoho kusalamūlaṃ.

『『Yadapi , bhikkhave, alobho tadapi kusalamūlaṃ [kusalaṃ (sī. syā. kaṃ. pī.)]; yadapi aluddho abhisaṅkharoti kāyena vācāya manasā tadapi kusalaṃ [kusalamūlaṃ (ka.)]; yadapi aluddho lobhena anabhibhūto apariyādinnacitto na parassa asatā dukkhaṃ uppādayati vadhena vā bandhanena vā jāniyā vā garahāya vā pabbājanāya vā balavamhi balattho itipi tadapi kusalaṃ. Itissame alobhajā alobhanidānā alobhasamudayā alobhapaccayā aneke kusalā dhammā sambhavanti.

以下是您要求的直譯: 70. "比丘們,有這三種不善根。哪三種?貪是不善根,嗔是不善根,癡是不善根。 "比丘們,凡是貪,那就是不善根;凡是貪者以身、口、意所造作的,那也是不善;凡是貪者被貪慾征服,心被佔據,對他人無理由地造成痛苦,無論是殺害、囚禁、沒收財物、責罵還是驅逐,認為'我有力量就該使用力量',那也是不善。因此,由貪而生,以貪為因,以貪為集,以貪為緣,許多惡不善法生起。 "比丘們,凡是嗔,那就是不善根;凡是嗔者以身、口、意所造作的,那也是不善;凡是嗔者被嗔恨征服,心被佔據,對他人無理由地造成痛苦,無論是殺害、囚禁、沒收財物、責罵還是驅逐,認為'我有力量就該使用力量',那也是不善。因此,由嗔而生,以嗔為因,以嗔為集,以嗔為緣,許多惡不善法生起。 "比丘們,凡是癡,那就是不善根;凡是癡者以身、口、意所造作的,那也是不善;凡是癡者被愚癡征服,心被佔據,對他人無理由地造成痛苦,無論是殺害、囚禁、沒收財物、責罵還是驅逐,認為'我有力量就該使用力量',那也是不善。因此,由癡而生,以癡為因,以癡為集,以癡為緣,許多惡不善法生起。比丘們,這樣的人被稱為非時語者、非實語者、非義語者、非法語者、非律語者。 "比丘們,為什麼這樣的人被稱為非時語者、非實語者、非義語者、非法語者、非律語者?比丘們,因為這個人對他人無理由地造成痛苦,無論是殺害、囚禁、沒收財物、責罵還是驅逐,認為'我有力量就該使用力量'。當被真實地指責時,他否認,不承認;當被虛假地指責時,他不努力澄清,說'這是不真實的,這是虛假的'。因此,這樣的人被稱為非時語者、非實語者、非義語者、非法語者、非律語者。 "比丘們,這樣的人被貪生的惡不善法征服,心被佔據,現法中住于苦,有憂、惱、熱惱。身壞命終后,預期會墮入惡趣。 "被嗔生的...被癡生的惡不善法征服,心被佔據,現法中住于苦,有憂、惱、熱惱。身壞命終后,預期會墮入惡趣。比丘們,就像沙羅樹、白木樹或波羅蜜樹被三株蔓藤纏繞覆蓋,遭遇不幸,遭遇災難,遭遇不幸和災難。同樣地,比丘們,這樣的人被貪生的惡不善法征服,心被佔據,現法中住于苦,有憂、惱、熱惱。身壞命終后,預期會墮入惡趣。 "被嗔生的...被癡生的惡不善法征服,心被佔據,現法中住于苦,有憂、惱、熱惱。身壞命終后,預期會墮入惡趣。比丘們,這就是三種不善根。 "比丘們,有這三種善根。哪三種?無貪是善根,無嗔是善根,無癡是善根。 "比丘們,凡是無貪,那就是善根;凡是無貪者以身、口、意所造作的,那也是善;凡是無貪者不被貪慾征服,心不被佔據,不對他人無理由地造成痛苦,不殺害、不囚禁、不沒收財物、不責罵、不驅逐,不認為'我有力量就該使用力量',那也是善。因此,由無貪而生,以無貪為因,以無貪為集,以無貪為緣,許多善法生起。

『『Yadapi, bhikkhave, adoso tadapi kusalamūlaṃ; yadapi aduṭṭho abhisaṅkharoti kāyena vācāya manasā tadapi kusalaṃ; yadapi aduṭṭho dosena anabhibhūto apariyādinnacitto na parassa asatā dukkhaṃ uppādayati vadhena vā bandhanena vā jāniyā vā garahāya vā pabbājanāya vā balavamhi balattho itipi tadapi kusalaṃ. Itissame adosajā adosanidānā adosasamudayā adosapaccayā aneke kusalā dhammā sambhavanti.

『『Yadapi, bhikkhave, amoho tadapi kusalamūlaṃ; yadapi amūḷho abhisaṅkharoti kāyena vācāya manasā tadapi kusalaṃ; yadapi amūḷho mohena anabhibhūto apariyādinnacitto na parassa asatā dukkhaṃ uppādayati vadhena vā bandhanena vā jāniyā vā garahāya vā pabbājanāya vā balavamhi balattho itipi tadapi kusalaṃ. Itissame amohajā amohanidānā amohasamudayā amohapaccayā aneke kusalā dhammā sambhavanti. Evarūpo cāyaṃ , bhikkhave, puggalo vuccati kālavādītipi, bhūtavādītipi, atthavādītipi, dhammavādītipi, vinayavādītipi.

『『Kasmā cāyaṃ, bhikkhave, evarūpo puggalo vuccati kālavādītipi, bhūtavādītipi, atthavādītipi, dhammavādītipi, vinayavādītipi? Tathāhāyaṃ, bhikkhave, puggalo na parassa asatā dukkhaṃ uppādayati vadhena vā bandhanena vā jāniyā vā garahāya vā pabbājanāya vā balavamhi balattho itipi. Bhūtena kho pana vuccamāno paṭijānāti no avajānāti; abhūtena vuccamāno ātappaṃ karoti tassa nibbeṭhanāya – 『itipetaṃ atacchaṃ, itipetaṃ abhūta』nti . Tasmā evarūpo puggalo vuccati kālavādītipi, atthavādītipi, dhammavādītipi, vinayavādītipi.

『『Evarūpassa, bhikkhave, puggalassa lobhajā pāpakā akusalā dhammā pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṃkatā āyatiṃ anuppādadhammā. Diṭṭheva dhamme sukhaṃ viharati avighātaṃ anupāyāsaṃ apariḷāhaṃ. Diṭṭheva dhamme parinibbāyati.

『『Dosajā…pe… parinibbāyati. Mohajā…pe… parinibbāyati. Seyyathāpi bhikkhave, sālo vā dhavo vā phandano vā tīhi māluvālatāhi uddhasto pariyonaddho. Atha puriso āgaccheyya kuddāla-piṭakaṃ [kuddālapiṭakaṃ (sī. syā. kaṃ. pī.)] ādāya. So taṃ māluvālataṃ mūle chindeyya, mūle chetvā palikhaṇeyya, palikhaṇitvā mūlāni uddhareyya, antamaso usīranāḷimattānipi [usīranāḷamattānipi (sī. syā. kaṃ. pī.)]. So taṃ māluvālataṃ khaṇḍākhaṇḍikaṃ chindeyya, khaṇḍākhaṇḍikaṃ chetvā phāleyya, phāletvā sakalikaṃ sakalikaṃ kareyya, sakalikaṃ sakalikaṃ karitvā vātātape visoseyya, vātātape visosetvā agginā ḍaheyya, agginā ḍahitvā masiṃ kareyya, masiṃ karitvā mahāvāte vā ophuṇeyya nadiyā vā sīghasotāya pavāheyya. Evamassa [evamassu (sī.), evassu (ka.)] tā, bhikkhave, māluvālatā ucchinnamūlā tālāvatthukatā anabhāvaṃkatā āyatiṃ anuppādadhammā. Evamevaṃ kho, bhikkhave, evarūpassa puggalassa lobhajā pāpakā akusalā dhammā pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṃkatā āyatiṃ anuppādadhammā. Diṭṭheva dhamme sukhaṃ viharati avighātaṃ anupāyāsaṃ apariḷāhaṃ. Diṭṭheva dhamme parinibbāyati.

『『Dosajā …pe… mohajā pāpakā akusalā dhammā pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṃkatā āyatiṃ anuppādadhammā. Diṭṭheva dhamme sukhaṃ viharati avighātaṃ anupāyāsaṃ apariḷāhaṃ. Diṭṭheva dhamme parinibbāyati. Imāni kho, bhikkhave, tīṇi kusalamūlānī』』ti. Navamaṃ.

  1. Uposathasuttaṃ

以下是您要求的直譯: "比丘們,凡是無嗔,那就是善根;凡是無嗔者以身、口、意所造作的,那也是善;凡是無嗔者不被嗔恨征服,心不被佔據,不對他人無理由地造成痛苦,不殺害、不囚禁、不沒收財物、不責罵、不驅逐,不認為'我有力量就該使用力量',那也是善。因此,由無嗔而生,以無嗔為因,以無嗔為集,以無嗔為緣,許多善法生起。 "比丘們,凡是無癡,那就是善根;凡是無癡者以身、口、意所造作的,那也是善;凡是無癡者不被愚癡征服,心不被佔據,不對他人無理由地造成痛苦,不殺害、不囚禁、不沒收財物、不責罵、不驅逐,不認為'我有力量就該使用力量',那也是善。因此,由無癡而生,以無癡為因,以無癡為集,以無癡為緣,許多善法生起。比丘們,這樣的人被稱為適時語者、實語者、義語者、法語者、律語者。 "比丘們,為什麼這樣的人被稱為適時語者、實語者、義語者、法語者、律語者?比丘們,因為這個人不對他人無理由地造成痛苦,不殺害、不囚禁、不沒收財物、不責罵、不驅逐,不認為'我有力量就該使用力量'。當被真實地指責時,他承認,不否認;當被虛假地指責時,他努力澄清,說'這是不真實的,這是虛假的'。因此,這樣的人被稱為適時語者、實語者、義語者、法語者、律語者。 "比丘們,這樣的人的貪生惡不善法已斷除,根已斷,如截斷多羅樹頭,成為非有,未來不再生起。他現法中住於樂,無憂、無惱、無熱惱。他現法中般涅槃。 "嗔生的...癡生的...他現法中般涅槃。比丘們,就像沙羅樹、白木樹或波羅蜜樹被三株蔓藤纏繞覆蓋。然後有一個人帶著鋤頭和筐子來。他砍斷那蔓藤的根,砍斷後挖掘,挖掘后拔出根,甚至連細如茅草根的也拔出。他把那蔓藤切成小段,切成小段后劈開,劈開后切成小片,切成小片后在風中日光下曬乾,曬乾後用火燒,燒成灰后或在大風中吹散,或投入急流的河中沖走。比丘們,這樣那些蔓藤就根已斷,如截斷多羅樹頭,成為非有,未來不再生起。同樣地,比丘們,這樣的人的貪生惡不善法已斷除,根已斷,如截斷多羅樹頭,成為非有,未來不再生起。他現法中住於樂,無憂、無惱、無熱惱。他現法中般涅槃。 "嗔生的...癡生的惡不善法已斷除,根已斷,如截斷多羅樹頭,成為非有,未來不再生起。他現法中住於樂,無憂、無惱、無熱惱。他現法中般涅槃。比丘們,這就是三種善根。" 第九。 10. 布薩經

  1. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati pubbārāme migāramātupāsāde. Atha kho visākhā migāramātā tadahuposathe yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho visākhaṃ migāramātaraṃ bhagavā etadavoca – 『『handa kuto nu tvaṃ, visākhe, āgacchasi divā divassā』』ti? 『『Uposathāhaṃ, bhante, ajja upavasāmī』』ti.

『『Tayo khome, visākhe, uposathā. Katame tayo? Gopālakuposatho, nigaṇṭhuposatho, ariyuposatho. Kathañca, visākhe, gopālakuposatho hoti? Seyyathāpi, visākhe, gopālako sāyanhasamaye sāmikānaṃ gāvo niyyātetvā iti paṭisañcikkhati – 『ajja kho gāvo amukasmiñca amukasmiñca padese cariṃsu, amukasmiñca amukasmiñca padese pānīyāni piviṃsu; sve dāni gāvo amukasmiñca amukasmiñca padese carissanti, amukasmiñca amukasmiñca padese pānīyāni pivissantī』ti; evamevaṃ kho, visākhe, idhekacco uposathiko iti paṭisañcikkhati – 『ahaṃ khvajja idañcidañca khādanīyaṃ khādiṃ, idañcidañca bhojanīyaṃ bhuñjiṃ ; sve dānāhaṃ idañcidañca khādanīyaṃ khādissāmi, idaṃ cidañca bhojanīyaṃ bhuñjissāmī』ti. So tena abhijjhāsahagatena cetasā divasaṃ atināmeti. Evaṃ kho visākhe, gopālakuposatho hoti. Evaṃ upavuttho kho, visākhe, gopālakuposatho na mahapphalo hoti na mahānisaṃso na mahājutiko na mahāvipphāro.

『『Kathañca, visākhe, nigaṇṭhuposatho hoti? Atthi, visākhe, nigaṇṭhā nāma samaṇajātikā. Te sāvakaṃ evaṃ samādapenti – 『ehi tvaṃ, ambho purisa, ye puratthimāya disāya pāṇā paraṃ yojanasataṃ tesu daṇḍaṃ nikkhipāhi; ye pacchimāya disāya pāṇā paraṃ yojanasataṃ tesu daṇḍaṃ nikkhipāhi; ye uttarāya disāya pāṇā paraṃ yojanasataṃ tesu daṇḍaṃ nikkhipāhi; ye dakkhiṇāya disāya pāṇā paraṃ yojanasataṃ tesu daṇḍaṃ nikkhipāhī』ti. Iti ekaccānaṃ pāṇānaṃ anuddayāya anukampāya samādapenti, ekaccānaṃ pāṇānaṃ nānuddayāya nānukampāya samādapenti. Te tadahuposathe sāvakaṃ evaṃ samādapenti – 『ehi tvaṃ, ambho purisa, sabbacelāni [sabbaverāni (ka.)] nikkhipitvā evaṃ vadehi – nāhaṃ kvacani kassaci kiñcanatasmiṃ [kiñcanatasmi (?) kiriyāpadametaṃ yathā kiñcanatatthīti], na ca mama kvacani katthaci kiñcanatatthī』ti. Jānanti kho panassa mātāpitaro – 『ayaṃ amhākaṃ putto』ti; sopi jānāti – 『ime mayhaṃ mātāpitaro』ti. Jānāti kho panassa puttadāro – 『ayaṃ mayhaṃ bhattā』ti; sopi jānāti – 『ayaṃ mayhaṃ puttadāro』ti. Jānanti kho panassa dāsakammakaraporisā – 『ayaṃ amhākaṃ ayyo』ti; sopi jānāti – 『ime mayhaṃ dāsakammakaraporisā』ti. Iti yasmiṃ samaye sacce samādapetabbā musāvāde tasmiṃ samaye samādapenti. Idaṃ tassa musāvādasmiṃ vadāmi. So tassā rattiyā accayena bhoge adinnaṃyeva paribhuñjati. Idaṃ tassa adinnādānasmiṃ vadāmi. Evaṃ kho, visākhe, nigaṇṭhuposatho hoti. Evaṃ upavuttho kho, visākhe, nigaṇṭhuposatho na mahapphalo hoti na mahānisaṃso na mahājutiko na mahāvipphāro.

『『Kathañca, visākhe, ariyuposatho hoti? Upakkiliṭṭhassa , visākhe, cittassa upakkamena pariyodapanā hoti. Kathañca, visākhe, upakkiliṭṭhassa cittassa upakkamena pariyodapanā [pariyodāpanā (?)] hoti? Idha, visākhe, ariyasāvako tathāgataṃ anussarati – 『itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavā』ti. Tassa tathāgataṃ anussarato cittaṃ pasīdati, pāmojjaṃ uppajjati. Ye cittassa upakkilesā te pahīyanti, seyyathāpi, visākhe, upakkiliṭṭhassa sīsassa upakkamena pariyodapanā hoti.

『『Kathañca, visākhe, upakkiliṭṭhassa sīsassa upakkamena pariyodapanā hoti? Kakkañca paṭicca mattikañca paṭicca udakañca paṭicca purisassa ca tajjaṃ vāyāmaṃ paṭicca, evaṃ kho, visākhe, upakkiliṭṭhassa sīsassa upakkamena pariyodapanā hoti. Evamevaṃ kho , visākhe, upakkiliṭṭhassa cittassa upakkamena pariyodapanā hoti.

以下是您要求的直譯: 71. 如是我聞。一時,世尊住在舍衛城(現在的薩赫特-馬赫特)東園鹿母講堂。那時,鹿母毗舍佉在布薩日來到世尊處。來到后,向世尊禮拜,然後坐在一旁。世尊對坐在一旁的鹿母毗舍佉說:"喂,毗舍佉,你這大白天的從哪裡來?" "尊者,今天我持守布薩。" "毗舍佉,有這三種布薩。哪三種?牧牛人布薩、尼乾布薩、聖者布薩。毗舍佉,什麼是牧牛人布薩?毗舍佉,就像牧牛人在傍晚把牛交還給主人後,這樣思考:'今天牛在某某地方吃草,在某某地方喝水;明天牛將在某某地方吃草,在某某地方喝水。'同樣地,毗舍佉,這裡有人持守布薩,這樣思考:'今天我吃了這個那個硬食,吃了這個那個軟食;明天我將吃這個那個硬食,吃這個那個軟食。'他帶著這種貪慾相應的心度過一天。毗舍佉,這就是牧牛人布薩。毗舍佉,這樣持守的牧牛人布薩不會有大果報,不會有大利益,不會有大光輝,不會有大影響力。 "毗舍佉,什麼是尼乾布薩?毗舍佉,有一種稱為尼乾的沙門。他們這樣教導弟子:'來吧,善男子,對東方百由旬內的生命放下暴力;對西方百由旬內的生命放下暴力;對北方百由旬內的生命放下暴力;對南方百由旬內的生命放下暴力。'這樣,他們教導對某些生命有憐憫和同情,對某些生命沒有憐憫和同情。在布薩日,他們這樣教導弟子:'來吧,善男子,脫下所有衣服,然後這樣說:"我不屬於任何人,任何地方,也沒有任何東西屬於我,任何地方也沒有我的任何東西。"'然而他的父母知道:'這是我們的兒子';他也知道:'這是我的父母'。他的妻子兒女知道:'這是我們的丈夫';他也知道:'這是我的妻子兒女'。他的奴僕和工人知道:'這是我們的主人';他也知道:'這些是我的奴僕和工人'。因此,在應該教導真實的時候,他們卻教導虛妄。我說這是他們的妄語。過了那一夜,他又享用未經給予的財物。我說這是他們的不與取。毗舍佉,這就是尼乾布薩。毗舍佉,這樣持守的尼乾布薩不會有大果報,不會有大利益,不會有大光輝,不會有大影響力。 "毗舍佉,什麼是聖者布薩?毗舍佉,通過努力凈化污染的心。毗舍佉,如何通過努力凈化污染的心?毗舍佉,在這裡,聖弟子憶念如來:'世尊是阿羅漢、正等正覺、明行足、善逝、世間解、無上士、調御丈夫、天人師、佛、世尊。'當他憶念如來時,他的心變得清凈,喜悅生起。心的污染被斷除,就像通過努力凈化污染的頭一樣。 "毗舍佉,如何通過努力凈化污染的頭?依靠皁角粉、黏土、水和人的適當努力,這樣,毗舍佉,通過努力凈化污染的頭。同樣地,毗舍佉,通過努力凈化污染的心。

『『Kathañca , visākhe, upakkiliṭṭhassa cittassa upakkamena pariyodapanā hoti? Idha, visākhe, ariyasāvako tathāgataṃ anussarati – 『itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavā』ti. Tassa tathāgataṃ anussarato cittaṃ pasīdati, pāmojjaṃ uppajjati, ye cittassa upakkilesā te pahīyanti. Ayaṃ vuccati, visākhe – 『ariyasāvako brahmuposathaṃ upavasati, brahmunā saddhiṃ saṃvasati, brahmañcassa [brahmañca (ka.)] ārabbha cittaṃ pasīdati, pāmojjaṃ uppajjati, ye cittassa upakkilesā te pahīyanti』. Evaṃ kho, visākhe, upakkiliṭṭhassa cittassa upakkamena pariyodapanā hoti.

『『Upakkiliṭṭhassa, visākhe, cittassa upakkamena pariyodapanā hoti. Kathañca, visākhe, upakkiliṭṭhassa cittassa upakkamena pariyodapanā hoti? Idha, visākhe, ariyasāvako dhammaṃ anussarati – 『svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opaneyyiko paccattaṃ veditabbo viññūhī』ti. Tassa dhammaṃ anussarato cittaṃ pasīdati, pāmojjaṃ uppajjati, ye cittassa upakkilesā te pahīyanti, seyyathāpi, visākhe, upakkiliṭṭhassa kāyassa upakkamena pariyodapanā hoti.

『『Kathañca, visākhe, upakkiliṭṭhassa kāyassa upakkamena pariyodapanā hoti? Sottiñca paṭicca, cuṇṇañca paṭicca, udakañca paṭicca, purisassa ca tajjaṃ vāyāmaṃ paṭicca. Evaṃ kho, visākhe, upakkiliṭṭhassa kāyassa upakkamena pariyodapanā hoti. Evamevaṃ kho, visākhe, upakkiliṭṭhassa cittassa upakkamena pariyodapanā hoti.

『『Kathañca, visākhe, upakkiliṭṭhassa cittassa upakkamena pariyodapanā hoti? Idha, visākhe, ariyasāvako dhammaṃ anussarati – 『svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opaneyyiko paccattaṃ veditabbo viññūhī』ti. Tassa dhammaṃ anussarato cittaṃ pasīdati, pāmojjaṃ uppajjati, ye cittassa upakkilesā te pahīyanti. Ayaṃ vuccati, visākhe, 『ariyasāvako dhammuposathaṃ upavasati, dhammena saddhiṃ saṃvasati, dhammañcassa ārabbha cittaṃ pasīdati, pāmojjaṃ uppajjati, ye cittassa upakkilesā te pahīyanti』. Evaṃ kho, visākhe, upakkiliṭṭhassa cittassa upakkamena pariyodapanā hoti.

『『Upakkiliṭṭhassa , visākhe, cittassa upakkamena pariyodapanā hoti. Kathañca, visākhe, upakkiliṭṭhassa cittassa upakkamena pariyodapanā hoti? Idha, visākhe, ariyasāvako saṅghaṃ anussarati – 『suppaṭipanno bhagavato sāvakasaṅgho, ujuppaṭipanno bhagavato sāvakasaṅgho, ñāyappaṭipanno bhagavato sāvakasaṅgho, sāmīcippaṭipanno bhagavato sāvakasaṅgho, yadidaṃ cattāri purisayugāni aṭṭha purisapuggalā esa bhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassā』ti. Tassa saṅghaṃ anussarato cittaṃ pasīdati, pāmojjaṃ uppajjati, ye cittassa upakkilesā te pahīyanti, seyyathāpi, visākhe, upakkiliṭṭhassa vatthassa upakkamena pariyodapanā hoti.

『『Kathañca, visākhe, upakkiliṭṭhassa vatthassa upakkamena pariyodapanā hoti? Usmañca [ūsañca (syā. kaṃ. aṭṭhakathāyampi pāṭhantaraṃ, saṃ. ni.

以下是您要求的直譯: "毗舍佉,如何通過努力凈化污染的心?毗舍佉,在這裡,聖弟子憶念如來:'世尊是阿羅漢、正等正覺、明行足、善逝、世間解、無上士、調御丈夫、天人師、佛、世尊。'當他憶念如來時,他的心變得清凈,喜悅生起,心的污染被斷除。毗舍佉,這被稱為'聖弟子持守梵天布薩,與梵天共住,因梵天而心變得清凈,喜悅生起,心的污染被斷除。'毗舍佉,這就是如何通過努力凈化污染的心。 "毗舍佉,通過努力凈化污染的心。毗舍佉,如何通過努力凈化污染的心?毗舍佉,在這裡,聖弟子憶念法:'法由世尊善說,現見性,無時性,來見性,導向性,智者各自證知。'當他憶念法時,他的心變得清凈,喜悅生起,心的污染被斷除,就像通過努力凈化污染的身體一樣。 "毗舍佉,如何通過努力凈化污染的身體?依靠堿性物質、粉末、水和人的適當努力。毗舍佉,這就是如何通過努力凈化污染的身體。同樣地,毗舍佉,這就是如何通過努力凈化污染的心。 "毗舍佉,如何通過努力凈化污染的心?毗舍佉,在這裡,聖弟子憶念法:'法由世尊善說,現見性,無時性,來見性,導向性,智者各自證知。'當他憶念法時,他的心變得清凈,喜悅生起,心的污染被斷除。毗舍佉,這被稱為'聖弟子持守法布薩,與法共住,因法而心變得清凈,喜悅生起,心的污染被斷除。'毗舍佉,這就是如何通過努力凈化污染的心。 "毗舍佉,通過努力凈化污染的心。毗舍佉,如何通過努力凈化污染的心?毗舍佉,在這裡,聖弟子憶念僧:'世尊的弟子僧眾是善行道者,世尊的弟子僧眾是正直行道者,世尊的弟子僧眾是如理行道者,世尊的弟子僧眾是和敬行道者,也就是四雙八輩。這世尊的弟子僧眾是應請供養者、應款待者、應施與者、應合掌禮敬者,是世間無上福田。'當他憶念僧時,他的心變得清凈,喜悅生起,心的污染被斷除,就像通過努力凈化污染的衣服一樣。 "毗舍佉,如何通過努力凈化污染的衣服?依靠熱

3.89 khemakasuttapāḷiyāpi sameti.) usumañca (sī.)] paṭicca, khārañca paṭicca, gomayañca paṭicca, udakañca paṭicca, purisassa ca tajjaṃ vāyāmaṃ paṭicca. Evaṃ kho, visākhe, upakkiliṭṭhassa vatthassa upakkamena pariyodapanā hoti. Evamevaṃ kho, visākhe, upakkiliṭṭhassa cittassa upakkamena pariyodapanā hoti.

『『Kathañca, visākhe, upakkiliṭṭhassa cittassa upakkamena pariyodapanā hoti? Idha, visākhe, ariyasāvako saṅghaṃ anussarati – 『suppaṭipanno bhagavato sāvakasaṅgho…pe… anuttaraṃ puññakkhettaṃ lokassā』ti. Tassa saṅghaṃ anussarato cittaṃ pasīdati, pāmojjaṃ uppajjati, ye cittassa upakkilesā te pahīyanti. Ayaṃ vuccati, visākhe, 『ariyasāvako saṅghuposathaṃ upavasati, saṅghena saddhiṃ saṃvasati, saṅghañcassa ārabbha cittaṃ pasīdati, pāmojjaṃ uppajjati, ye cittassa upakkilesā te pahīyanti』. Evaṃ kho, visākhe, upakkiliṭṭhassa cittassa upakkamena pariyodapanā hoti.

『『Upakkiliṭṭhassa, visākhe, cittassa upakkamena pariyodapanā hoti. Kathañca, visākhe, upakkiliṭṭhassa cittassa upakkamena pariyodapanā hoti? Idha, visākhe, ariyasāvako attano sīlāni anussarati akhaṇḍāni acchiddāni asabalāni akammāsāni bhujissāni viññuppasatthāni aparāmaṭṭhāni samādhisaṃvattanikāni. Tassa sīlaṃ anussarato cittaṃ pasīdati, pāmojjaṃ uppajjati, ye cittassa upakkilesā te pahīyanti, seyyathāpi, visākhe, upakkiliṭṭhassa ādāsassa upakkamena pariyodapanā hoti.

『『Kathañca , visākhe, upakkiliṭṭhassa ādāsassa upakkamena pariyodapanā hoti? Telañca paṭicca , chārikañca paṭicca, vālaṇḍupakañca paṭicca, purisassa ca tajjaṃ vāyāmaṃ paṭicca. Evaṃ kho, visākhe, upakkiliṭṭhassa ādāsassa upakkamena pariyodapanā hoti. Evamevaṃ kho, visākhe, upakkiliṭṭhassa cittassa upakkamena pariyodapanā hoti.

『『Kathañca, visākhe, upakkiliṭṭhassa cittassa upakkamena pariyodapanā hoti? Idha , visākhe, ariyasāvako attano sīlāni anussarati akhaṇḍāni…pe… samādhisaṃvattanikāni. Tassa sīlaṃ anussarato cittaṃ pasīdati, pāmojjaṃ uppajjati, ye cittassa upakkilesā te pahīyanti. Ayaṃ vuccati, visākhe, 『ariyasāvako sīluposathaṃ upavasati, sīlena saddhiṃ saṃvasati, sīlañcassa ārabbha cittaṃ pasīdati, pāmojjaṃ uppajjati, ye cittassa upakkilesā te pahīyanti』. Evaṃ kho, visākhe, upakkiliṭṭhassa cittassa upakkamena pariyodapanā hoti.

『『Upakkiliṭṭhassa, visākhe, cittassa upakkamena pariyodapanā hoti. Kathañca, visākhe, upakkiliṭṭhassa cittassa upakkamena pariyodapanā hoti? Idha visākhe, ariyasāvako devatā anussarati – 『santi devā cātumahārājikā [cātummahārājikā (sī. syā. kaṃ. pī.)], santi devā tāvatiṃsā, santi devā yāmā, santi devā tusitā, santi devā nimmānaratino, santi devā paranimmitavasavattino, santi devā brahmakāyikā, santi devā tatuttari [tatuttariṃ (sī. pī.)]. Yathārūpāya saddhāya samannāgatā tā devatā ito cutā tatthupapannā [tatthuppannā (sī. pī.)], mayhampi tathārūpā saddhā saṃvijjati. Yathārūpena sīlena samannāgatā tā devatā ito cutā tatthupapannā, mayhampi tathārūpaṃ sīlaṃ saṃvijjati. Yathārūpena sutena samannāgatā tā devatā ito cutā tatthupapannā, mayhampi tathārūpaṃ sutaṃ saṃvijjati. Yathārūpena cāgena samannāgatā tā devatā ito cutā tatthupapannā, mayhampi tathārūpo cāgo saṃvijjati. Yathārūpāya paññāya samannāgatā tā devatā ito cutā tatthupapannā, mayhampi tathārūpā paññā saṃvijjatī』ti. Tassa attano ca tāsañca devatānaṃ saddhañca sīlañca sutañca cāgañca paññañca anussarato cittaṃ pasīdati, pāmojjaṃ uppajjati, ye cittassa upakkilesā te pahīyanti, seyyathāpi, visākhe, upakkiliṭṭhassa jātarūpassa upakkamena pariyodapanā hoti.

以下是您要求的直譯: 灰、堿、牛糞、水和人的適當努力。毗舍佉,這就是如何通過努力凈化污染的衣服。同樣地,毗舍佉,這就是如何通過努力凈化污染的心。 "毗舍佉,如何通過努力凈化污染的心?毗舍佉,在這裡,聖弟子憶念僧:'世尊的弟子僧眾是善行道者...是世間無上福田。'當他憶念僧時,他的心變得清凈,喜悅生起,心的污染被斷除。毗舍佉,這被稱為'聖弟子持守僧布薩,與僧共住,因僧而心變得清凈,喜悅生起,心的污染被斷除。'毗舍佉,這就是如何通過努力凈化污染的心。 "毗舍佉,通過努力凈化污染的心。毗舍佉,如何通過努力凈化污染的心?毗舍佉,在這裡,聖弟子憶念自己的戒:無缺、無破、無污、無雜、自在、智者所贊、不被執取、導向定。當他憶念戒時,他的心變得清凈,喜悅生起,心的污染被斷除,就像通過努力凈化污染的鏡子一樣。 "毗舍佉,如何通過努力凈化污染的鏡子?依靠油、灰、毛刷和人的適當努力。毗舍佉,這就是如何通過努力凈化污染的鏡子。同樣地,毗舍佉,這就是如何通過努力凈化污染的心。 "毗舍佉,如何通過努力凈化污染的心?毗舍佉,在這裡,聖弟子憶念自己的戒:無缺...導向定。當他憶念戒時,他的心變得清凈,喜悅生起,心的污染被斷除。毗舍佉,這被稱為'聖弟子持守戒布薩,與戒共住,因戒而心變得清凈,喜悅生起,心的污染被斷除。'毗舍佉,這就是如何通過努力凈化污染的心。 "毗舍佉,通過努力凈化污染的心。毗舍佉,如何通過努力凈化污染的心?毗舍佉,在這裡,聖弟子憶念諸天:'有四大王天,有三十三天,有夜摩天,有兜率天,有化樂天,有他化自在天,有梵眾天,有更高的諸天。那些天神以如是信而從這裡死後往生到那裡,我也有如是信。那些天神以如是戒而從這裡死後往生到那裡,我也有如是戒。那些天神以如是聞而從這裡死後往生到那裡,我也有如是聞。那些天神以如是舍而從這裡死後往生到那裡,我也有如是舍。那些天神以如是慧而從這裡死後往生到那裡,我也有如是慧。'當他憶念自己和那些天神的信、戒、聞、舍、慧時,他的心變得清凈,喜悅生起,心的污染被斷除,就像通過努力凈化污染的黃金一樣。

『『Kathañca , visākhe, upakkiliṭṭhassa jātarūpassa upakkamena pariyodapanā hoti? Ukkañca paṭicca, loṇañca paṭicca, gerukañca paṭicca, nāḷikasaṇḍāsañca [nāḷikañca paṭicca saṇḍāsañca (pī. ka.)] paṭicca, purisassa ca tajjaṃ vāyāmaṃ paṭicca. Evaṃ kho, visākhe, upakkiliṭṭhassa jātarūpassa upakkamena pariyodapanā hoti. Evamevaṃ kho, visākhe, upakkiliṭṭhassa cittassa upakkamena pariyodapanā hoti.

『『Kathañca , visākhe, upakkiliṭṭhassa cittassa upakkamena pariyodapanā hoti? Idha, visākhe, ariyasāvako devatā anussarati – 『santi devā cātumahārājikā, santi devā tāvatiṃsā…pe… santi devā tatuttari. Yathārūpāya saddhāya samannāgatā tā devatā ito cutā tatthupapannā, mayhampi tathārūpā saddhā saṃvijjati. Yathārūpena sīlena…pe… sutena…pe… cāgena…pe… paññāya samannāgatā tā devatā ito cutā tatthupapannā, mayhampi tathārūpā paññā saṃvijjatī』ti. Tassa attano ca tāsañca devatānaṃ saddhañca sīlañca sutañca cāgañca paññañca anussarato cittaṃ pasīdati, pāmojjaṃ uppajjati, ye cittassa upakkilesā te pahīyanti. Ayaṃ vuccati, visākhe, 『ariyasāvako devatuposathaṃ upavasati, devatāhi saddhiṃ saṃvasati, devatā ārabbha cittaṃ pasīdati, pāmojjaṃ uppajjati, ye cittassa upakkilesā te pahīyanti』. Evaṃ kho, visākhe, upakkiliṭṭhassa cittassa upakkamena pariyodapanā hoti.

『『Sa kho so, visākhe, ariyasāvako iti paṭisañcikkhati – 『yāvajīvaṃ arahanto pāṇātipātaṃ pahāya pāṇātipātā paṭiviratā nihitadaṇḍā nihitasatthā lajjī dayāpannā sabbapāṇabhūtahitānukampī viharanti; ahampajja imañca rattiṃ imañca divasaṃ pāṇātipātaṃ pahāya pāṇātipātā paṭivirato nihitadaṇḍo nihitasattho lajjī dayāpanno sabbapāṇabhūtahitānukampī viharāmi. Imināpi [imināpahaṃ (sī.) a. ni.

以下是您要求的直譯: "毗舍佉,如何通過努力凈化污染的黃金?依靠爐火、鹽、赭石、管子和鉗子,以及人的適當努力。毗舍佉,這就是如何通過努力凈化污染的黃金。同樣地,毗舍佉,這就是如何通過努力凈化污染的心。 "毗舍佉,如何通過努力凈化污染的心?毗舍佉,在這裡,聖弟子憶念諸天:'有四大王天,有三十三天...有更高的諸天。那些天神以如是信而從這裡死後往生到那裡,我也有如是信。那些天神以如是戒...聞...舍...慧而從這裡死後往生到那裡,我也有如是慧。'當他憶念自己和那些天神的信、戒、聞、舍、慧時,他的心變得清凈,喜悅生起,心的污染被斷除。毗舍佉,這被稱為'聖弟子持守天布薩,與諸天共住,因諸天而心變得清凈,喜悅生起,心的污染被斷除。'毗舍佉,這就是如何通過努力凈化污染的心。 "毗舍佉,那位聖弟子這樣思維:'阿羅漢終生斷除殺生,遠離殺生,放下棍杖,放下刀劍,有慚愧心,有悲憫心,憐憫一切有情而住。今天這一夜這一天,我也斷除殺生,遠離殺生,放下棍杖,放下刀劍,有慚愧心,有悲憫心,憐憫一切有情而住。通過這一

8.41] aṅgena arahataṃ anukaromi, uposatho ca me upavuttho bhavissati.

『『Yāvajīvaṃ arahanto adinnādānaṃ pahāya adinnādānā paṭiviratā dinnādāyī dinnapāṭikaṅkhī, athenena sucibhūtena attanā viharanti; ahampajja imañca rattiṃ imañca divasaṃ adinnādānaṃ pahāya adinnādānā paṭivirato dinnādāyī dinnapāṭikaṅkhī, athenena sucibhūtena attanā viharāmi. Imināpi aṅgena arahataṃ anukaromi, uposatho ca me upavuttho bhavissati.

『『Yāvajīvaṃ arahanto abrahmacariyaṃ pahāya brahmacārī ārācārī [anācārī (pī.)] viratā methunā gāmadhammā; ahampajja imañca rattiṃ imañca divasaṃ abrahmacariyaṃ pahāya brahmacārī ārācārī virato methunā gāmadhammā. Imināpi aṅgena arahataṃ anukaromi, uposatho ca me upavuttho bhavissati.

『『Yāvajīvaṃ arahanto musāvādaṃ pahāya musāvādā paṭiviratā saccavādī saccasandhā thetā paccayikā avisaṃvādakā lokassa; ahampajja imañca rattiṃ imañca divasaṃ musāvādaṃ pahāya musāvādā paṭivirato saccavādī saccasandho theto paccayiko avisaṃvādako lokassa. Imināpi aṅgena arahataṃ anukaromi, uposatho ca me upavuttho bhavissati.

『『Yāvajīvaṃ arahanto surāmerayamajjapamādaṭṭhānaṃ pahāya surāmerayamajjapamādaṭṭhānā paṭiviratā; ahampajja imañca rattiṃ imañca divasaṃ surāmerayamajjapamādaṭṭhānaṃ pahāya surāmerayamajjapamādaṭṭhānā paṭivirato. Imināpi aṅgena arahataṃ anukaromi, uposatho ca me upavuttho bhavissati.

『『Yāvajīvaṃ arahanto ekabhattikā rattūparatā viratā vikālabhojanā; ahampajja imañca rattiṃ imañca divasaṃ ekabhattiko rattūparato virato vikālabhojanā. Imināpi aṅgena arahataṃ anukaromi, uposatho ca me upavuttho bhavissati.

『『Yāvajīvaṃ arahanto naccagītavāditavisūkadassanamālāgandhavilepanadhāraṇamaṇḍanavibhūsanaṭṭhānā paṭiviratā; ahampajja imañca rattiṃ imañca divasaṃ naccagītavāditavisūkadassanamālāgandhavilepanadhāraṇamaṇḍanavibhūsanaṭṭhānā paṭivirato . Imināpi aṅgena arahataṃ anukaromi, uposatho ca me upavuttho bhavissati.

『『Yāvajīvaṃ arahanto uccāsayanamahāsayanaṃ pahāya uccāsayanamahāsayanā paṭiviratā nīcaseyyaṃ kappenti mañcake vā tiṇasanthārake vā; ahampajja imañca rattiṃ imañca divasaṃ uccāsayanamahāsayanaṃ pahāya uccāsayanamahāsayanā paṭivirato nīcaseyyaṃ kappemi mañcake vā tiṇasanthārake vā. Imināpi aṅgena arahataṃ anukaromi, uposatho ca me upavuttho bhavissatī』』ti.

『『Evaṃ kho, visākhe, ariyuposatho hoti. Evaṃ upavuttho kho, visākhe, ariyuposatho mahapphalo hoti mahānisaṃso mahājutiko mahāvipphāro』』.

『『Kīvamahapphalo hoti kīvamahānisaṃso kīvamahājutiko kīvamahāvipphāro』』? 『『Seyyathāpi, visākhe, yo imesaṃ soḷasannaṃ mahājanapadānaṃ pahūtarattaratanānaṃ [pahūtasattaratanānaṃ (ka. sī. syā. kaṃ. pī.) ṭīkāyaṃ dassitapāḷiyeva. a. ni.

以下是您要求的直譯: 方面我傚法阿羅漢,我的布薩將被持守。 "'阿羅漢終生斷除不與取,遠離不與取,取所給予的,期待所給予的,以不偷盜、清凈自己而住。今天這一夜這一天,我也斷除不與取,遠離不與取,取所給予的,期待所給予的,以不偷盜、清凈自己而住。通過這一方面我傚法阿羅漢,我的布薩將被持守。 "'阿羅漢終生斷除非梵行,是梵行者,遠離[非法],遠離淫慾法。今天這一夜這一天,我也斷除非梵行,是梵行者,遠離[非法],遠離淫慾法。通過這一方面我傚法阿羅漢,我的布薩將被持守。 "'阿羅漢終生斷除妄語,遠離妄語,說實語,誠實可信,可靠,不欺世間。今天這一夜這一天,我也斷除妄語,遠離妄語,說實語,誠實可信,可靠,不欺世間。通過這一方面我傚法阿羅漢,我的布薩將被持守。 "'阿羅漢終生斷除谷酒、果酒、酒類放逸處,遠離谷酒、果酒、酒類放逸處。今天這一夜這一天,我也斷除谷酒、果酒、酒類放逸處,遠離谷酒、果酒、酒類放逸處。通過這一方面我傚法阿羅漢,我的布薩將被持守。 "'阿羅漢終生是一食者,夜間停止[進食],遠離非時食。今天這一夜這一天,我也是一食者,夜間停止[進食],遠離非時食。通過這一方面我傚法阿羅漢,我的布薩將被持守。 "'阿羅漢終生遠離歌舞、音樂、觀看錶演,以及裝飾、裝扮自己的花鬘、香料、涂香。今天這一夜這一天,我也遠離歌舞、音樂、觀看錶演,以及裝飾、裝扮自己的花鬘、香料、涂香。通過這一方面我傚法阿羅漢,我的布薩將被持守。 "'阿羅漢終生斷除高床大床,遠離高床大床,以低床或草墊為臥具。今天這一夜這一天,我也斷除高床大床,遠離高床大床,以低床或草墊為臥具。通過這一方面我傚法阿羅漢,我的布薩將被持守。' "毗舍佉,這就是聖者布薩。毗舍佉,這樣持守的聖者布薩有大果報,有大利益,有大光輝,有大影響力。" "有多大的果報,有多大的利益,有多大的光輝,有多大的影響力?" "毗舍佉,假如有人統治這十六大國,富有七寶

8.42] issariyādhipaccaṃ rajjaṃ kāreyya , seyyathidaṃ – aṅgānaṃ, magadhānaṃ, kāsīnaṃ, kosalānaṃ, vajjīnaṃ, mallānaṃ, cetīnaṃ, vaṅgānaṃ, kurūnaṃ, pañcālānaṃ, macchānaṃ [maccānaṃ (ka.)], sūrasenānaṃ, assakānaṃ, avantīnaṃ, gandhārānaṃ, kambojānaṃ, aṭṭhaṅgasamannāgatassa uposathassa etaṃ [ekaṃ (ka.)] kalaṃ nāgghati soḷasiṃ. Taṃ kissa hetu? Kapaṇaṃ, visākhe, mānusakaṃ rajjaṃ dibbaṃ sukhaṃ upanidhāya』』.

『『Yāni, visākhe, mānusakāni paññāsa vassāni, cātumahārājikānaṃ devānaṃ eso eko rattindivo [rattidivo (ka.)]. Tāya rattiyā tiṃsarattiyo māso. Tena māsena dvādasamāsiyo saṃvaccharo. Tena saṃvaccharena dibbāni pañca vassasatāni cātumahārājikānaṃ devānaṃ āyuppamāṇaṃ. Ṭhānaṃ kho panetaṃ, visākhe, vijjati yaṃ idhekacco itthī vā puriso vā aṭṭhaṅgasamannāgataṃ uposathaṃ upavasitvā kāyassa bhedā paraṃ maraṇā cātumahārājikānaṃ devānaṃ sahabyataṃ upapajjeyya. Idaṃ kho panetaṃ, visākhe, sandhāya bhāsitaṃ – 『kapaṇaṃ mānusakaṃ rajjaṃ dibbaṃ sukhaṃ upanidhāya』』』.

『『Yaṃ , visākhe, mānusakaṃ vassasataṃ, tāvatiṃsānaṃ devānaṃ eso eko rattindivo. Tāya rattiyā tiṃsarattiyo māso. Tena māsena dvādasamāsiyo saṃvaccharo. Tena saṃvaccharena dibbaṃ vassasahassaṃ tāvatiṃsānaṃ devānaṃ āyuppamāṇaṃ. Ṭhānaṃ kho panetaṃ, visākhe, vijjati yaṃ idhekacco itthī vā puriso vā aṭṭhaṅgasamannāgataṃ uposathaṃ upavasitvā kāyassa bhedā paraṃ maraṇā tāvatiṃsānaṃ devānaṃ sahabyataṃ upapajjeyya. Idaṃ kho panetaṃ, visākhe, sandhāya bhāsitaṃ – 『kapaṇaṃ mānusakaṃ rajjaṃ dibbaṃ sukhaṃ upanidhāya』』』.

『『Yāni, visākhe, mānusakāni dve vassasatāni, yāmānaṃ devānaṃ eso eko rattindivo. Tāya rattiyā tiṃsarattiyo māso. Tena māsena dvādasamāsiyo saṃvaccharo. Tena saṃvaccharena dibbāni dve vassasahassāni yāmānaṃ devānaṃ āyuppamāṇaṃ. Ṭhānaṃ kho panetaṃ, visākhe, vijjati yaṃ idhekacco itthī vā puriso vā aṭṭhaṅgasamannāgataṃ uposathaṃ upavasitvā kāyassa bhedā paraṃ maraṇā yāmānaṃ devānaṃ sahabyataṃ upapajjeyya. Idaṃ kho panetaṃ, visākhe, sandhāya bhāsitaṃ – 『kapaṇaṃ mānusakaṃ rajjaṃ dibbaṃ sukhaṃ upanidhāya』』』.

『『Yāni, visākhe, mānusakāni cattāri vassasatāni, tusitānaṃ devānaṃ eso eko rattindivo. Tāya rattiyā tiṃsarattiyo māso. Tena māsena dvādasamāsiyo saṃvaccharo. Tena saṃvaccharena dibbāni cattāri vassasahassāni tusitānaṃ devānaṃ āyuppamāṇaṃ. Ṭhānaṃ kho panetaṃ, visākhe, vijjati yaṃ idhekacco itthī vā puriso vā aṭṭhaṅgasamannāgataṃ uposathaṃ upavasitvā kāyassa bhedā paraṃ maraṇā tusitānaṃ devānaṃ sahabyataṃ upapajjeyya. Idaṃ kho panetaṃ, visākhe, sandhāya bhāsitaṃ – 『kapaṇaṃ mānusakaṃ rajjaṃ dibbaṃ sukhaṃ upanidhāya』』』.

『『Yāni, visākhe, mānusakāni aṭṭha vassasatāni, nimmānaratīnaṃ devānaṃ eso eko rattindivo. Tāya rattiyā tiṃsarattiyo māso. Tena māsena dvādasamāsiyo saṃvaccharo. Tena saṃvaccharena dibbāni aṭṭha vassasahassāni nimmānaratīnaṃ devānaṃ āyuppamāṇaṃ. Ṭhānaṃ kho panetaṃ, visākhe, vijjati yaṃ idhekacco itthī vā puriso vā aṭṭhaṅgasamannāgataṃ uposathaṃ upavasitvā kāyassa bhedā paraṃ maraṇā nimmānaratīnaṃ devānaṃ sahabyataṃ upapajjeyya. Idaṃ kho panetaṃ, visākhe, sandhāya bhāsitaṃ – 『kapaṇaṃ mānusakaṃ rajjaṃ dibbaṃ sukhaṃ upanidhāya』』』.

『『Yāni, visākhe, mānusakāni soḷasa vassasatāni, paranimmitavasavattīnaṃ devānaṃ eso eko rattindivo. Tāya rattiyā tiṃsarattiyo māso. Tena māsena dvādasamāsiyo saṃvaccharo. Tena saṃvaccharena dibbāni soḷasa vassasahassāni paranimmitavasavattīnaṃ devānaṃ āyuppamāṇaṃ. Ṭhānaṃ kho panetaṃ, visākhe, vijjati yaṃ idhekacco itthī vā puriso vā aṭṭhaṅgasamannāgataṃ uposathaṃ upavasitvā kāyassa bhedā paraṃ maraṇā paranimmitavasavattīnaṃ devānaṃ sahabyataṃ upapajjeyya. Idaṃ kho panetaṃ, visākhe, sandhāya bhāsitaṃ – 『kapaṇaṃ mānusakaṃ rajjaṃ dibbaṃ sukhaṃ upanidhāyā』』』ti.

『『Pāṇaṃ na haññe [na hāne (sī. pī.), na hane (ka.)] na cadinnamādiye,

Musā na bhāse na ca majjapo siyā;

Abrahmacariyā virameyya methunā,

Rattiṃ na bhuñjeyya vikālabhojanaṃ.

以下是您要求的直譯: ——即安哥(Anga,現在的比哈爾邦西部)、摩揭陀(Magadha,現在的比哈爾邦南部)、迦尸(Kasi,現在的瓦拉納西)、拘薩羅(Kosala,現在的北方邦東部)、跋耆(Vajji,現在的比哈爾邦北部)、末羅(Malla,現在的北方邦東北部)、支提(Ceti,現在的中央邦北部)、蠻伽(Vanga,現在的西孟加拉邦)、俱盧(Kuru,現在的德里和哈里亞納邦)、般遮羅(Pancala,現在的北方邦中部)、摩差(Maccha,現在的拉賈斯坦邦東部)、蘇羅西那(Surasena,現在的北方邦西部)、阿說迦(Assaka,現在的馬哈拉施特拉邦北部)、阿槃提(Avanti,現在的中央邦西部)、犍陀羅(Gandhara,現在的巴基斯坦西北部)、劍浮阇(Kamboja,現在的阿富汗東部)——這也不及具足八支布薩的十六分之一。為什麼呢?毗舍佉,人間的王權與天界的快樂相比是可憐的。" "毗舍佉,人間的五十年是四大王天的一晝夜。以那樣的夜,三十夜為一月。以那樣的月,十二月為一年。以那樣的年,四大王天的壽命是五百天年。毗舍佉,確實有這種情況:這裡某個女人或男人持守具足八支的布薩,身壞命終后,可能會往生到四大王天的同伴中。毗舍佉,正是針對這一點而說:'人間的王權與天界的快樂相比是可憐的。' "毗舍佉,人間的一百年是三十三天的一晝夜。以那樣的夜,三十夜為一月。以那樣的月,十二月為一年。以那樣的年,三十三天的壽命是一千天年。毗舍佉,確實有這種情況:這裡某個女人或男人持守具足八支的布薩,身壞命終后,可能會往生到三十三天的同伴中。毗舍佉,正是針對這一點而說:'人間的王權與天界的快樂相比是可憐的。' "毗舍佉,人間的二百年是夜摩天的一晝夜。以那樣的夜,三十夜為一月。以那樣的月,十二月為一年。以那樣的年,夜摩天的壽命是二千天年。毗舍佉,確實有這種情況:這裡某個女人或男人持守具足八支的布薩,身壞命終后,可能會往生到夜摩天的同伴中。毗舍佉,正是針對這一點而說:'人間的王權與天界的快樂相比是可憐的。' "毗舍佉,人間的四百年是兜率天的一晝夜。以那樣的夜,三十夜為一月。以那樣的月,十二月為一年。以那樣的年,兜率天的壽命是四千天年。毗舍佉,確實有這種情況:這裡某個女人或男人持守具足八支的布薩,身壞命終后,可能會往生到兜率天的同伴中。毗舍佉,正是針對這一點而說:'人間的王權與天界的快樂相比是可憐的。' "毗舍佉,人間的八百年是化樂天的一晝夜。以那樣的夜,三十夜為一月。以那樣的月,十二月為一年。以那樣的年,化樂天的壽命是八千天年。毗舍佉,確實有這種情況:這裡某個女人或男人持守具足八支的布薩,身壞命終后,可能會往生到化樂天的同伴中。毗舍佉,正是針對這一點而說:'人間的王權與天界的快樂相比是可憐的。' "毗舍佉,人間的一千六百年是他化自在天的一晝夜。以那樣的夜,三十夜為一月。以那樣的月,十二月為一年。以那樣的年,他化自在天的壽命是一萬六千天年。毗舍佉,確實有這種情況:這裡某個女人或男人持守具足八支的布薩,身壞命終后,可能會往生到他化自在天的同伴中。毗舍佉,正是針對這一點而說:'人間的王權與天界的快樂相比是可憐的。'" "不殺生,不偷盜, 不妄語,不飲酒; 遠離非梵行淫慾, 夜不食非時食。

『『Mālaṃ na dhāre na ca gandhamācare,

Mañce chamāyaṃ va sayetha santhate;

Etañhi aṭṭhaṅgikamāhuposathaṃ,

Buddhena dukkhantagunā pakāsitaṃ.

『『Cando ca sūriyo ca ubho sudassanā,

Obhāsayaṃ anupariyanti yāvatā;

Tamonudā te pana antalikkhagā,

Nabhe pabhāsanti disāvirocanā.

『『Etasmiṃ yaṃ vijjati antare dhanaṃ,

Muttā maṇi veḷuriyañca bhaddakaṃ;

Siṅgī suvaṇṇaṃ atha vāpi kañcanaṃ,

Yaṃ jātarūpaṃ haṭakanti vuccati.

『『Aṭṭhaṅgupetassa uposathassa,

Kalampi te nānubhavanti soḷasiṃ;

Candappabhā tāragaṇā ca sabbe.

『『Tasmā hi nārī ca naro ca sīlavā,

Aṭṭhaṅgupetaṃ upavassuposathaṃ;

Puññāni katvāna sukhudrayāni,

Aninditā saggamupenti ṭhāna』』nti. dasamaṃ;

Mahāvaggo sattamo.

以下是您要求的直譯: "不戴花鬘不用香, 床或地上鋪草睡; 這就是所說八支布薩, 佛陀宣說為苦盡之德。 "月亮和太陽都明亮可見, 照耀周圍所及之處; 它們驅散黑暗,行於空中, 在天空中閃耀,照亮四方。 "在這範圍內存在的財富, 珍珠、寶石和美麗的琉璃; 黃金或稱為金剛石的黃金, 以及被稱為'haṭaka'的黃金。 "它們不及具足八支布薩的 十六分之一; 如同月光和所有星群。 "因此,持戒的男女 應持守具足八支的布薩; 造作能帶來快樂的功德, 無可指責地到達天界之處。" 第十經完。 第七大品。

Tassuddānaṃ –

Titthabhayañca venāgo, sarabho kesamuttiyā;

Sāḷho cāpi kathāvatthu, titthiyamūluposathoti.

以下是您要求的直譯: 其摘要: 外道、恐懼和竹林, 舍羅婆與剎摩村人; 娑羅與論事, 外道根本和布薩。