B0102040907(2)satipaṭṭhānavaggo(正念品)
(7) 2. Satipaṭṭhānavaggo
-
Sikkhādubbalyasuttaṃ
-
『『Pañcimāni , bhikkhave, sikkhādubbalyāni. Katamāni pañca? Pāṇātipāto, adinnādānaṃ, kāmesumicchācāro, musāvādo, surāmerayamajjapamādaṭṭhānaṃ – imāni kho, bhikkhave, pañca sikkhādubbalyāni.
『『Imesaṃ kho, bhikkhave, pañcannaṃ sikkhādubbalyānaṃ pahānāya cattāro satipaṭṭhānā bhāvetabbā. Katame cattāro? Idha, bhikkhave, bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ; vedanāsu…pe… citte…pe… dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Imesaṃ kho, bhikkhave, pañcannaṃ sikkhādubbalyānaṃ pahānāya ime cattāro satipaṭṭhānā bhāvetabbā』』ti. Paṭhamaṃ.
-
Nīvaraṇasuttaṃ
-
『『Pañcimāni, bhikkhave, nīvaraṇāni. Katamāni pañca? Kāmacchandanīvaraṇaṃ, byāpādanīvaraṇaṃ, thinamiddhanīvaraṇaṃ , uddhaccakukkuccanīvaraṇaṃ, vicikicchānīvaraṇaṃ – imāni kho, bhikkhave, pañca nīvaraṇāni.
『『Imesaṃ kho, bhikkhave, pañcannaṃ nīvaraṇānaṃ pahānāya cattāro satipaṭṭhānā bhāvetabbā. Katame cattāro? Idha, bhikkhave, bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ; vedanāsu…pe… citte…pe… dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Imesaṃ kho, bhikkhave, pañcannaṃ nīvaraṇānaṃ pahānāya ime cattāro satipaṭṭhānā bhāvetabbā』』ti. Dutiyaṃ.
-
Kāmaguṇasuttaṃ
-
『『Pañcime, bhikkhave, kāmaguṇā. Katame pañca? Cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā, sotaviññeyyā saddā…pe… ghānaviññeyyā gandhā… jivhāviññeyyā rasā… kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Ime kho, bhikkhave, pañca kāmaguṇā.
『『Imesaṃ kho, bhikkhave, pañcannaṃ kāmaguṇānaṃ pahānāya…pe… ime cattāro satipaṭṭhānā bhāvetabbā』』ti. Tatiyaṃ.
-
Upādānakkhandhasuttaṃ
-
『『Pañcime, bhikkhave, upādānakkhandhā. Katame pañca? Rūpupādānakkhandho, vedanupādānakkhandho, saññupādānakkhandho, saṅkhārupādānakkhandho, viññāṇupādānakkhandho – ime kho, bhikkhave, pañcupādānakkhandhā.
『『Imesaṃ kho, bhikkhave, pañcannaṃ upādānakkhandhānaṃ pahānāya…pe… ime cattāro satipaṭṭhānā bhāvetabbā』』ti. Catutthaṃ.
-
Orambhāgiyasuttaṃ
-
『『Pañcimāni, bhikkhave, orambhāgiyāni saṃyojanāni. Katamāni pañca? Sakkāyadiṭṭhi, vicikicchā, sīlabbataparāmāso, kāmacchando, byāpādo – imāni kho, bhikkhave, pañcorambhāgiyāni saṃyojanāni.
『『Imesaṃ kho, bhikkhave, pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ pahānāya…pe… ime cattāro satipaṭṭhānā bhāvetabbā』』ti. Pañcamaṃ.
-
Gatisuttaṃ
-
『『Pañcimā, bhikkhave, gatiyo. Katamā pañca? Nirayo, tiracchānayoni , pettivisayo, manussā, devā – imā kho, bhikkhave, pañca gatiyo.
『『Imāsaṃ kho, bhikkhave, pañcannaṃ gatīnaṃ pahānāya…pe… ime cattāro satipaṭṭhānā bhāvetabbā』』ti. Chaṭṭhaṃ.
-
Macchariyasuttaṃ
-
『『Pañcimāni, bhikkhave, macchariyāni. Katamāni pañca? Āvāsamacchariyaṃ, kulamacchariyaṃ, lābhamacchariyaṃ, vaṇṇamacchariyaṃ, dhammamacchariyaṃ – imāni kho, bhikkhave, pañca macchariyāni.
『『Imesaṃ kho, bhikkhave, pañcannaṃ macchariyānaṃ pahānāya…pe… ime cattāro satipaṭṭhānā bhāvetabbā』』ti. Sattamaṃ.
-
Uddhambhāgiyasuttaṃ
-
『『Pañcimāni , bhikkhave, uddhambhāgiyāni saṃyojanāni. Katamāni pañca? Rūparāgo, arūparāgo, māno, uddhaccaṃ, avijjā – imāni kho, bhikkhave, pañcuddhambhāgiyāni saṃyojanāni.
『『Imesaṃ kho, bhikkhave, pañcannaṃ uddhambhāgiyānaṃ saṃyojanānaṃ pahānāya…pe… ime cattāro satipaṭṭhānā bhāvetabbā』』ti. Aṭṭhamaṃ.
- Cetokhilasuttaṃ
71.[a. ni. 5.205; dī. ni. 3.319; ma. ni.
我來幫您翻譯這段巴利語文獻。 (7) 2. 念處品 1. 學處軟弱經 63. "諸比丘,有五種學處的軟弱。哪五種?殺生、不與取、欲邪行、妄語、飲酒放逸處—諸比丘,這是五種學處的軟弱。 諸比丘,爲了斷除這五種學處的軟弱,應當修習四念處。哪四種?在此,諸比丘,比丘于身觀身而住,精勤、正知、正念,除去對世間的貪憂;于受......於心......於法觀法而住,精勤、正知、正念,除去對世間的貪憂。諸比丘,爲了斷除這五種學處的軟弱,應當修習這四念處。"第一。 2. 蓋經 64. "諸比丘,有五蓋。哪五種?欲貪蓋、瞋恚蓋、昏沉睡眠蓋、掉舉惡作蓋、疑蓋—諸比丘,這是五蓋。 諸比丘,爲了斷除這五蓋,應當修習四念處。哪四種?在此,諸比丘,比丘于身觀身而住,精勤、正知、正念,除去對世間的貪憂;于受......於心......於法觀法而住,精勤、正知、正念,除去對世間的貪憂。諸比丘,爲了斷除這五蓋,應當修習這四念處。"第二。 3. 欲功德經 65. "諸比丘,有五種欲功德。哪五種?眼所識之色,可愛、可意、可悅、可樂、與欲相應、令人染著;耳所識之聲......鼻所識之香......舌所識之味......身所識之觸,可愛、可意、可悅、可樂、與欲相應、令人染著。諸比丘,這是五種欲功德。 諸比丘,爲了斷除這五種欲功德......應當修習這四念處。"第三。 4. 取蘊經 66. "諸比丘,有五取蘊。哪五種?色取蘊、受取蘊、想取蘊、行取蘊、識取蘊—諸比丘,這是五取蘊。 諸比丘,爲了斷除這五取蘊......應當修習這四念處。"第四。 5. 下分結經 67. "諸比丘,有五種下分結。哪五種?有身見、疑、戒禁取、欲貪、瞋恚—諸比丘,這是五種下分結。 諸比丘,爲了斷除這五種下分結......應當修習這四念處。"第五。 6. 趣經 68. "諸比丘,有五趣。哪五種?地獄、畜生趣、餓鬼界、人、天—諸比丘,這是五趣。 諸比丘,爲了斷除這五趣......應當修習這四念處。"第六。 7. 慳吝經 69. "諸比丘,有五種慳吝。哪五種?住處慳吝、家族慳吝、利養慳吝、美名慳吝、法慳吝—諸比丘,這是五種慳吝。 諸比丘,爲了斷除這五種慳吝......應當修習這四念處。"第七。 8. 上分結經 70. "諸比丘,有五種上分結。哪五種?色貪、無色貪、慢、掉舉、無明—諸比丘,這是五種上分結。 諸比丘,爲了斷除這五種上分結......應當修習這四念處。"第八。 9. 心荒蕪經 71. [增支部5.205;長部3.319;中部
1.185] 『『Pañcime , bhikkhave, cetokhilā [cetokhīlā (ka.)]. Katame pañca? Idha bhikkhave, bhikkhu satthari kaṅkhati vicikicchati nādhimuccati na sampasīdati. Yo so, bhikkhave, bhikkhu satthari kaṅkhati vicikicchati nādhimuccati na sampasīdati, tassa cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya. Yassa cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya , ayaṃ paṭhamo cetokhilo.
『『Puna caparaṃ, bhikkhave, bhikkhu dhamme kaṅkhati…pe… saṅghe kaṅkhati… sikkhāya kaṅkhati… sabrahmacārīsu kupito hoti anattamano āhatacitto khilajāto. Yo so, bhikkhave, bhikkhu sabrahmacārīsu kupito hoti anattamano āhatacitto khilajāto, tassa cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya. Yassa cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya, ayaṃ pañcamo cetokhilo.
『『Imesaṃ, kho, bhikkhave, pañcannaṃ cetokhilānaṃ pahānāya…pe… ime cattāro satipaṭṭhānā bhāvetabbā』』ti. Navamaṃ.
-
Cetasovinibandhasuttaṃ
-
『『Pañcime , bhikkhave, cetasovinibandhā [cetovinibaddhā (sāratthadīpanīṭīkā) a. ni. 5.206; dī. ni.
我來�完整直譯這段巴利文獻。 1.185] "諸比丘,有五種心荒蕪。哪五種?在此,諸比丘,比丘對師懷疑、猶豫、不確信、不凈信。諸比丘,若比丘對師懷疑、猶豫、不確信、不凈信,其心不傾向於精勤、專修、恒常、精進。若其心不傾向於精勤、專修、恒常、精進,這是第一種心荒蕪。 再者,諸比丘,比丘對法懷疑......對僧懷疑......對學處懷疑......對同梵行者生氣、不喜、心懷怨恨、心生僵硬。諸比丘,若比丘對同梵行者生氣、不喜、心懷怨恨、心生僵硬,其心不傾向於精勤、專修、恒常、精進。若其心不傾向於精勤、專修、恒常、精進,這是第五種心荒蕪。 諸比丘,爲了斷除這五種心荒蕪......應當修習這四念處。"第九。 10. 心束縛經 72. "諸比丘,有五種心束縛 [見增支部5.206;長部 [這段文獻中未提到需要註解的古地名]
3.320]. Katame pañca? Idha, bhikkhave, bhikkhu kāmesu avītarāgo hoti avigatacchando avigatapemo avigatapipāso avigatapariḷāho avigatataṇho. Yo so, bhikkhave, bhikkhu kāmesu avītarāgo hoti avigatacchando avigatapemo avigatapipāso avigatapariḷāho avigatataṇho, tassa cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya. Yassa cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya, ayaṃ paṭhamo cetasovinibandho.
『『Puna caparaṃ, bhikkhave, bhikkhu kāye avītarāgo hoti…pe… rūpe avītarāgo hoti… yāvadatthaṃ udarāvadehakaṃ bhuñjitvā seyyasukhaṃ passasukhaṃ middhasukhaṃ anuyutto viharati … aññataraṃ devanikāyaṃ paṇidhāya brahmacariyaṃ carati – 『imināhaṃ sīlena vā vatena vā tapena vā brahmacariyena vā devo vā bhavissāmi devaññataro vā』ti. Yo so, bhikkhave, bhikkhu aññataraṃ devanikāyaṃ paṇidhāya brahmacariyaṃ carati – 『imināhaṃ sīlena vā vatena vā tapena vā brahmacariyena vā devo vā bhavissāmi devaññataro vā』ti, tassa cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya. Yassa cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya, ayaṃ pañcamo cetasovinibandho. Ime kho, bhikkhave, pañca cetasovinibandhā.
『『Imesaṃ kho, bhikkhave, pañcannaṃ cetasovinibandhānaṃ pahānāya cattāro satipaṭṭhānā bhāvetabbā. Katame cattāro? Idha, bhikkhave, bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ; vedanāsu…pe… citte…pe… dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Imesaṃ kho, bhikkhave, pañcannaṃ cetasovinibandhānaṃ pahānāya ime cattāro satipaṭṭhānā bhāvetabbā』』ti. Dasamaṃ.
Satipaṭṭhānavaggo dutiyo.
Tassuddānaṃ –
Sikkhā nīvaraṇākāmā, khandhā ca orambhāgiyā gati;
Maccheraṃ uddhambhāgiyā aṭṭhamaṃ, cetokhilā vinibandhāti.
3.320] "哪五種?在此,諸比丘,比丘對欲樂未離貪、未離欲、未離愛、未離渴、未離熱惱、未離渴愛。諸比丘,若比丘對欲樂未離貪、未離欲、未離愛、未離渴、未離熱惱、未離渴愛,其心不傾向於精勤、專修、恒常、精進。若其心不傾向於精勤、專修、恒常、精進,這是第一種心束縛。 再者,諸比丘,比丘對身體未離貪......對色未離貪......飽食腹脹后專注于臥樂、倚樂、睡眠之樂而住......爲了投生某個天眾而修梵行,想著:'以此戒,或以此禁,或以此苦行,或以此梵行,我將成為天神或某種天人。'諸比丘,若比丘爲了投生某個天眾而修梵行,想著:'以此戒,或以此禁,或以此苦行,或以此梵行,我將成為天神或某種天人',其心不傾向於精勤、專修、恒常、精進。若其心不傾向於精勤、專修、恒常、精進,這是第五種心束縛。諸比丘,這是五種心束縛。 諸比丘,爲了斷除這五種心束縛,應當修習四念處。哪四種?在此,諸比丘,比丘于身觀身而住,精勤、正知、正念,除去對世間的貪憂;于受......於心......於法觀法而住,精勤、正知、正念,除去對世間的貪憂。諸比丘,爲了斷除這五種心束縛,應當修習這四念處。"第十。 念處品第二。 其攝頌: 學處與諸蓋,欲樂及諸蘊,下分結與趣; 慳吝上分結,第八心荒蕪,束縛為其終。