B01010402pārivāsikakkhandhakaṃ(在家居士經)c3.5s
-
Pārivāsikakkhandhakaṃ
-
Pārivāsikavattaṃ
-
Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena pārivāsikā bhikkhū sādiyanti pakatattānaṃ bhikkhūnaṃ abhivādanaṃ, paccuṭṭhānaṃ, añjalikammaṃ, sāmīcikammaṃ, āsanābhihāraṃ, seyyābhihāraṃ, pādodakaṃ pādapīṭhaṃ, pādakathalikaṃ, pattacīvarapaṭiggahaṇaṃ, nahāne piṭṭhiparikammaṃ. Ye te bhikkhū appicchā…pe… te ujjhāyanti khiyyanti vipācenti – 『『kathañhi nāma pārivāsikā bhikkhū sādiyissanti pakatattānaṃ bhikkhūnaṃ abhivādanaṃ, paccuṭṭhānaṃ, añjalikammaṃ, sāmīcikammaṃ, āsanābhihāraṃ, seyyābhihāraṃ, pādodakaṃ pādapīṭhaṃ, pādakathalikaṃ, pattacīvarapaṭiggahaṇaṃ, nahāne piṭṭhiparikamma』』nti! Atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ.
Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ sannipātāpetvā bhikkhū paṭipucchi – 『『saccaṃ kira, bhikkhave, pārivāsikā bhikkhū sādiyanti pakatattānaṃ bhikkhūnaṃ abhivādanaṃ, paccuṭṭhānaṃ, añjalikammaṃ, sāmīcikammaṃ, āsanābhihāraṃ, seyyābhihāraṃ, pādodakaṃ pādapīṭhaṃ, pādakathalikaṃ, pattacīvarapaṭiggahaṇaṃ, nahāne piṭṭhiparikamma』』nti? 『『Saccaṃ bhagavā』』ti. Vigarahi buddho bhagavā – 『『ananucchavikaṃ…pe… kathañhi nāma, bhikkhave, pārivāsikā bhikkhū sādiyissanti pakatattānaṃ bhikkhūnaṃ abhivādanaṃ, paccuṭṭhānaṃ, añjalikammaṃ, sāmīcikammaṃ, āsanābhihāraṃ, seyyābhihāraṃ, pādodakaṃ pādapīṭhaṃ, pādakathalikaṃ, pattacīvarapaṭiggahaṇaṃ, nahāne piṭṭhiparikammaṃ. Netaṃ, bhikkhave, appasannānaṃ vā pasādāya…pe… vigarahitvā…pe… dhammiṃ kathaṃ katvā bhikkhū āmantesi – 『『na, bhikkhave, pārivāsikena bhikkhunā sāditabbaṃ pakatattānaṃ bhikkhūnaṃ abhivādanaṃ, paccuṭṭhānaṃ, añjalikammaṃ , sāmīcikammaṃ, āsanābhihāro, seyyābhihāro, pādodakaṃ pādapīṭhaṃ, pādakathalikaṃ, pattacīvarapaṭiggahaṇaṃ, nahāne piṭṭhiparikammaṃ. Yo sādiyeyya, āpatti dukkaṭassa.
『『Anujānāmi, bhikkhave, pārivāsikānaṃ bhikkhūnaṃ mithu yathāvuḍḍhaṃ abhivādanaṃ, paccuṭṭhānaṃ, añjalikammaṃ, sāmīcikammaṃ, āsanābhihāraṃ, seyyābhihāraṃ, pādodakaṃ pādapīṭhaṃ, pādakathalikaṃ, pattacīvarapaṭiggahaṇaṃ, nahāne piṭṭhiparikammaṃ.
『『Anujānāmi , bhikkhave, pārivāsikānaṃ bhikkhūnaṃ pañca yathāvuḍḍhaṃ – uposathaṃ, pavāraṇaṃ, vassikasāṭikaṃ, oṇojanaṃ, bhattaṃ. Tena hi, bhikkhave, pārivāsikānaṃ bhikkhūnaṃ vattaṃ paññapessāmi yathā pārivāsikehi bhikkhūhi vattitabbaṃ .
別住篇 別住行儀 那時,佛陀世尊住在舍衛城(現今的薩赫特-馬赫特)祇樹給孤獨園。當時,正在別住的比丘們接受正常比丘們的問候、起立迎接、合掌、恭敬行為、送座位、送臥具、洗腳水、腳凳、擦腳布、接受缽與衣、洗澡時搓背。那些少欲的比丘們...他們抱怨、批評、傳播說:"為什麼正在別住的比丘們會接受正常比丘們的問候、起立迎接、合掌、恭敬行為、送座位、送臥具、洗腳水、腳凳、擦腳布、接受缽與衣、洗澡時搓背呢?"於是那些比丘們把這件事告訴了世尊。 於是世尊因這緣由、因這事件召集比丘僧團,詢問比丘們:"比丘們,據說正在別住的比丘們接受正常比丘們的問候、起立迎接、合掌、恭敬行為、送座位、送臥具、洗腳水、腳凳、擦腳布、接受缽與衣、洗澡時搓背,是真的嗎?""是真的,世尊。"佛陀世尊呵責道:"這是不恰當的...比丘們,為什麼正在別住的比丘們會接受正常比丘們的問候、起立迎接、合掌、恭敬行為、送座位、送臥具、洗腳水、腳凳、擦腳布、接受缽與衣、洗澡時搓背呢?比丘們,這不會使不信者生起信心...。"呵責后...作了法說,然後告訴比丘們:"比丘們,正在別住的比丘不應接受正常比丘們的問候、起立迎接、合掌、恭敬行為、送座位、送臥具、洗腳水、腳凳、擦腳布、接受缽與衣、洗澡時搓背。若接受,犯突吉羅。 "比丘們,我允許正在別住的比丘們之間按資歷互相問候、起立迎接、合掌、恭敬行為、送座位、送臥具、洗腳水、腳凳、擦腳布、接受缽與衣、洗澡時搓背。 "比丘們,我允許正在別住的比丘們五件事按資歷進行:布薩、自恣、雨浴衣、分配、用餐。因此,比丘們,我將為正在別住的比丘們制定行儀,正在別住的比丘們應當如此行事。
- 『『Pārivāsikena, bhikkhave, bhikkhunā sammā vattitabbaṃ. Tatrāyaṃ sammāvattanā –
Na upasampādetabbaṃ, na nissayo dātabbo, na sāmaṇero upaṭṭhāpetabbo, na bhikkhunovādakasammuti sāditabbā, sammatenapi bhikkhuniyo na ovaditabbā. Yāya āpattiyā saṅghena parivāso dinno hoti sā āpatti na āpajjitabbā, aññā vā tādisikā, tato vā pāpiṭṭhatarā; kammaṃ na garahitabbaṃ, kammikā na garahitabbā. Na pakatattassa bhikkhuno uposatho ṭhapetabbo, na pavāraṇā ṭhapetabbā, na savacanīyaṃ kātabbaṃ, na anuvādo paṭṭhapetabbo, na okāso kāretabbo, na codetabbo, na sāretabbo, na bhikkhūhi sampayojetabbaṃ.
『『Na, bhikkhave, pārivāsikena bhikkhunā pakatattassa bhikkhuno purato gantabbaṃ, na purato nisīditabbaṃ. Yo hoti saṅghassa āsanapariyanto seyyāpariyanto vihārapariyanto so tassa padātabbo. Tena ca so sāditabbo.
『『Na, bhikkhave, pārivāsikena bhikkhunā pakatattena bhikkhunā puresamaṇena vā pacchāsamaṇena vā kulāni upasaṅkamitabbāni, na āraññikaṅgaṃ samādātabbaṃ [samāditabbaṃ (ka.)], na piṇḍapātikaṅgaṃ samādātabbaṃ, na ca tappaccayā piṇḍapāto nīharāpetabbo – mā maṃ jāniṃsūti.
『『Pārivāsikena , bhikkhave, bhikkhunā āgantukena ārocetabbaṃ, āgantukassa ārocetabbaṃ, uposathe ārocetabbaṃ, pavāraṇāya ārocetabbaṃ. Sace gilāno hoti, dūtenapi ārocetabbaṃ.
『『Na, bhikkhave, pārivāsikena bhikkhunā sabhikkhukā āvāsā abhikkhuko āvāso gantabbo, aññatra pakatattena, aññatra antarāyā.
『『Na , bhikkhave, pārivāsikena bhikkhunā sabhikkhukā āvāsā abhikkhuko anāvāso gantabbo, aññatra pakatattena, aññatra antarāyā . Na, bhikkhave, pārivāsikena bhikkhunā sabhikkhukā āvāsā abhikkhuko āvāso vā anāvāso vā gantabbo, aññatra pakatattena, aññatra antarāyā.
『『Na, bhikkhave, pārivāsikena bhikkhunā sabhikkhukā anāvāsā abhikkhuko āvāso gantabbo, aññatra pakatattena, aññatra antarāyā. Na, bhikkhave, pārivāsikena bhikkhunā sabhikkhukā anāvāsā abhikkhuko anāvāso gantabbo, aññatra pakatattena, aññatra antarāyā. Na, bhikkhave, pārivāsikena bhikkhunā sabhikkhukā anāvāsā abhikkhuko āvāso vā anāvāso vā gantabbo, aññatra pakatattena, aññatra antarāyā.
『『Na, bhikkhave, pārivāsikena bhikkhunā sabhikkhukā āvāsā vā anāvāsā vā abhikkhuko āvāso gantabbo, aññatra pakatattena, aññatra antarāyā. Na, bhikkhave, pārivāsikena bhikkhunā sabhikkhukā āvāsā vā anāvāsā vā abhikkhuko anāvāso gantabbo, aññatra pakatattena, aññatra antarāyā. Na, bhikkhave, pārivāsikena bhikkhunā sabhikkhukā āvāsā vā anāvāsā vā abhikkhuko āvāso vā anāvāso vā gantabbo, aññatra pakatattena, aññatra antarāyā.
『『Na, bhikkhave, pārivāsikena bhikkhunā sabhikkhukā āvāsā sabhikkhuko āvāso gantabbo, yatthassu bhikkhū nānāsaṃvāsakā, aññatra pakatattena, aññatra antarāyā. Na, bhikkhave, pārivāsikena bhikkhunā sabhikkhukā āvāsā sabhikkhuko anāvāso gantabbo, yatthassu bhikkhū nānāsaṃvāsakā, aññatra pakatattena, aññatra antarāyā. Na, bhikkhave, pārivāsikena bhikkhunā sabhikkhukā āvāsā sabhikkhuko āvāso vā anāvāso vā gantabbo, yatthassu bhikkhū nānāsaṃvāsakā, aññatra pakatattena, aññatra antarāyā.
『『Na, bhikkhave, pārivāsikena bhikkhunā sabhikkhukā anāvāsā sabhikkhuko āvāso gantabbo, yatthassu bhikkhū nānāsaṃvāsakā, aññatra pakatattena, aññatra antarāyā. Na, bhikkhave, pārivāsikena bhikkhunā sabhikkhukā anāvāsā sabhikkhuko anāvāso gantabbo, yatthassu bhikkhū nānāsaṃvāsakā, aññatra pakatattena, aññatra antarāyā. Na, bhikkhave, pārivāsikena bhikkhunā sabhikkhukā anāvāsā sabhikkhuko āvāso vā anāvāso vā gantabbo, yatthassu bhikkhū nānāsaṃvāsakā, aññatra pakatattena , aññatra antarāyā.
"比丘們,正在別住的比丘應當正確行事。這裡是正確的行為: 不應授人具足戒,不應給予依止,不應讓沙彌侍奉,不應接受教誡比丘尼的指派,即使被指派也不應教誡比丘尼。不應再犯僧團給予別住的那個罪,或類似的罪,或更嚴重的罪;不應批評羯磨,不應批評執行羯磨的人。不應阻止正常比丘的布薩,不應阻止自恣,不應提出訴訟,不應開始誹謗,不應請求機會,不應指責,不應提醒,不應與比丘們爭論。 比丘們,正在別住的比丘不應走在正常比丘前面,不應坐在正常比丘前面。應給他僧團中最後的座位、臥具和住處。他也應接受這些。 比丘們,正在別住的比丘不應與正常比丘作為前後隨從去俗家,不應受持林居支,不應受持乞食支,也不應為此而派人送食物 - 以免他們知道我。 比丘們,正在別住的比丘應向來訪者報告,應向來訪者報告,應在布薩時報告,應在自恣時報告。如果生病,也應派人報告。 比丘們,正在別住的比丘不應從有比丘的住處去無比丘的住處,除非與正常比丘同行,除非有危險。 比丘們,正在別住的比丘不應從有比丘的住處去無比丘的非住處,除非與正常比丘同行,除非有危險。比丘們,正在別住的比丘不應從有比丘的住處去無比丘的住處或非住處,除非與正常比丘同行,除非有危險。 比丘們,正在別住的比丘不應從有比丘的非住處去無比丘的住處,除非與正常比丘同行,除非有危險。比丘們,正在別住的比丘不應從有比丘的非住處去無比丘的非住處,除非與正常比丘同行,除非有危險。比丘們,正在別住的比丘不應從有比丘的非住處去無比丘的住處或非住處,除非與正常比丘同行,除非有危險。 比丘們,正在別住的比丘不應從有比丘的住處或非住處去無比丘的住處,除非與正常比丘同行,除非有危險。比丘們,正在別住的比丘不應從有比丘的住處或非住處去無比丘的非住處,除非與正常比丘同行,除非有危險。比丘們,正在別住的比丘不應從有比丘的住處或非住處去無比丘的住處或非住處,除非與正常比丘同行,除非有危險。 比丘們,正在別住的比丘不應從有比丘的住處去有比丘的住處,如果那裡的比丘是不同共住的,除非與正常比丘同行,除非有危險。比丘們,正在別住的比丘不應從有比丘的住處去有比丘的非住處,如果那裡的比丘是不同共住的,除非與正常比丘同行,除非有危險。比丘們,正在別住的比丘不應從有比丘的住處去有比丘的住處或非住處,如果那裡的比丘是不同共住的,除非與正常比丘同行,除非有危險。 比丘們,正在別住的比丘不應從有比丘的非住處去有比丘的住處,如果那裡的比丘是不同共住的,除非與正常比丘同行,除非有危險。比丘們,正在別住的比丘不應從有比丘的非住處去有比丘的非住處,如果那裡的比丘是不同共住的,除非與正常比丘同行,除非有危險。比丘們,正在別住的比丘不應從有比丘的非住處去有比丘的住處或非住處,如果那裡的比丘是不同共住的,除非與正常比丘同行,除非有危險。
『『Na, bhikkhave, pārivāsikena bhikkhunā sabhikkhukā āvāsā vā anāvāsā vā sabhikkhuko āvāso gantabbo, yatthassu bhikkhū nānāsaṃvāsakā, aññatra pakatattena, aññatra antarāyā. Na, bhikkhave, pārivāsikena bhikkhunā sabhikkhukā āvāsā vā anāvāsā vā sabhikkhuko anāvāso gantabbo, yatthassu bhikkhū nānāsaṃvāsakā, aññatra pakatattena, aññatra antarāyā. Na, bhikkhave, pārivāsikena bhikkhunā sabhikkhukā āvāsā vā anāvāsā vā sabhikkhuko āvāso vā anāvāso vā gantabbo, yatthassu bhikkhū nānāsaṃvāsakā, aññatra pakatattena, aññatra antarāyā.
- 『『Gantabbo, bhikkhave, pārivāsikena bhikkhunā sabhikkhukā āvāsā sabhikkhuko āvāso, yatthassu bhikkhū samānasaṃvāsakā, yaṃ jaññā sakkomi ajjeva gantunti.
『『Gantabbo, bhikkhave, pārivāsikena bhikkhunā sabhikkhukā āvāsā sabhikkhuko anāvāso, yatthassu bhikkhū samānasaṃvāsakā, yaṃ jaññā sakkomi ajjeva gantunti.
『『Gantabbo, bhikkhave, pārivāsikena bhikkhunā sabhikkhukā āvāsā sabhikkhuko āvāso vā anāvāso vā, yatthassu bhikkhū samānasaṃvāsakā, yaṃ jaññā sakkomi ajjeva gantunti.
『『Gantabbo , bhikkhave, pārivāsikena bhikkhunā sabhikkhukā anāvāsā sabhikkhuko āvāso, yatthassu bhikkhū samānasaṃvāsakā, yaṃ jaññā sakkomi ajjeva gantunti.
『『Gantabbo , bhikkhave, pārivāsikena bhikkhunā sabhikkhukā anāvāsā sabhikkhuko anāvāso, yatthassu bhikkhū samānasaṃvāsakā, yaṃ jaññā sakkomi ajjeva gantunti.
『『Gantabbo, bhikkhave, pārivāsikena bhikkhunā sabhikkhukā anāvāsā sabhikkhuko āvāso vā anāvāso vā, yatthassu bhikkhū samānasaṃvāsakā, yaṃ jaññā sakkomi ajjeva gantunti.
『『Gantabbo, bhikkhave, pārivāsikena bhikkhunā sabhikkhukā āvāsā vā anāvāsā vā sabhikkhuko āvāso, yatthassu bhikkhū samānasaṃvāsakā, yaṃ jaññā sakkomi ajjeva gantunti.
『『Gantabbo, bhikkhave, pārivāsikena bhikkhunā sabhikkhukā āvāsā vā anāvāsā vā sabhikkhuko anāvāso, yatthassu bhikkhū samānasaṃvāsakā, yaṃ jaññā sakkomi ajjeva gantunti.
『『Gantabbo, bhikkhave, pārivāsikena bhikkhunā sabhikkhukā āvāsā vā anāvāsā vā sabhikkhuko āvāso vā anāvāso vā, yatthassu bhikkhū samānasaṃvāsakā, yaṃ jaññā sakkomi ajjeva gantunti.
-
『『Na, bhikkhave, pārivāsikena bhikkhunā pakatattena bhikkhunā saddhiṃ ekacchanne āvāse vatthabbaṃ, na ekacchanne anāvāse vatthabbaṃ, na ekacchanne āvāse vā anāvāse vā vatthabbaṃ. Pakatattaṃ bhikkhuṃ disvā āsanā vuṭṭhātabbaṃ. Pakatatto bhikkhu āsanena nimantetabbo. Na pakatattena bhikkhunā saddhiṃ ekāsane nisīditabbaṃ, na nīce āsane nisinne ucce āsane nisīditabbaṃ, na chamāyaṃ nisinne āsane nisīditabbaṃ; na ekacaṅkame caṅkamitabbaṃ, na nīce caṅkame caṅkamante ucce caṅkame caṅkamitabbaṃ, na chamāyaṃ caṅkamante [caṅkamantaṃ (aṭṭhakathāyaṃ saṃvaṇṇetabbapāṭho)] caṅkame caṅkamitabbaṃ.
-
『『Na , bhikkhave, pārivāsikena bhikkhunā pārivāsikena vuḍḍhatarena bhikkhunā saddhiṃ…pe… mūlāyapaṭikassanārahena bhikkhunā saddhiṃ…pe… mānattārahena bhikkhunā saddhiṃ…pe… mānattacārikena bhikkhunā saddhiṃ…pe… abbhānārahena bhikkhunā saddhiṃ ekacchanne āvāse vatthabbaṃ, na ekacchanne anāvāse vatthabbaṃ, na ekacchanne āvāse vā anāvāse vā vatthabbaṃ; na ekāsane nisīditabbaṃ , na nīce āsane nisinne ucce āsane nisīditabbaṃ, na chamāyaṃ nisinne āsane nisīditabbaṃ; na ekacaṅkame caṅkamitabbaṃ, na nīce caṅkame caṅkamante ucce caṅkame caṅkamitabbaṃ, na chamāyaṃ caṅkamante caṅkame caṅkamitabbaṃ.
[mahāva. 393] 『『Pārivāsikacatuttho ce, bhikkhave, parivāsaṃ dadeyya, mūlāya paṭikasseyya, mānattaṃ dadeyya, taṃvīso abbheyya, akammaṃ [akammaṃ taṃ (syā.)], na ca karaṇīya』』nti.
Catunnavutipārivāsikavattaṃ niṭṭhitaṃ.
比丘們,正在別住的比丘不應從有比丘的住處或非住處去有比丘的住處,如果那裡的比丘是不同共住的,除非與正常比丘同行,除非有危險。比丘們,正在別住的比丘不應從有比丘的住處或非住處去有比丘的非住處,如果那裡的比丘是不同共住的,除非與正常比丘同行,除非有危險。比丘們,正在別住的比丘不應從有比丘的住處或非住處去有比丘的住處或非住處,如果那裡的比丘是不同共住的,除非與正常比丘同行,除非有危險。 比丘們,正在別住的比丘可以從有比丘的住處去有比丘的住處,如果那裡的比丘是同共住的,且他知道"我今天就能到達"。 比丘們,正在別住的比丘可以從有比丘的住處去有比丘的非住處,如果那裡的比丘是同共住的,且他知道"我今天就能到達"。 比丘們,正在別住的比丘可以從有比丘的住處去有比丘的住處或非住處,如果那裡的比丘是同共住的,且他知道"我今天就能到達"。 比丘們,正在別住的比丘可以從有比丘的非住處去有比丘的住處,如果那裡的比丘是同共住的,且他知道"我今天就能到達"。 比丘們,正在別住的比丘可以從有比丘的非住處去有比丘的非住處,如果那裡的比丘是同共住的,且他知道"我今天就能到達"。 比丘們,正在別住的比丘可以從有比丘的非住處去有比丘的住處或非住處,如果那裡的比丘是同共住的,且他知道"我今天就能到達"。 比丘們,正在別住的比丘可以從有比丘的住處或非住處去有比丘的住處,如果那裡的比丘是同共住的,且他知道"我今天就能到達"。 比丘們,正在別住的比丘可以從有比丘的住處或非住處去有比丘的非住處,如果那裡的比丘是同共住的,且他知道"我今天就能到達"。 比丘們,正在別住的比丘可以從有比丘的住處或非住處去有比丘的住處或非住處,如果那裡的比丘是同共住的,且他知道"我今天就能到達"。 比丘們,正在別住的比丘不應與正常比丘同住在一個有遮蔽的住處,不應同住在一個有遮蔽的非住處,不應同住在一個有遮蔽的住處或非住處。看到正常比丘時應從座位起立。應邀請正常比丘就座。不應與正常比丘同坐一座,不應在正常比丘坐低座時坐高座,不應在正常比丘坐地上時坐座位;不應在同一經行處經行,不應在正常比丘在低處經行時在高處經行,不應在正常比丘在地上經行時在經行處經行。 比丘們,正在別住的比丘不應與比自己資深的正在別住的比丘...應重新置於本法的比丘...應給予摩那埵的比丘...正在行摩那埵的比丘...應出罪的比丘同住在一個有遮蔽的住處,不應同住在一個有遮蔽的非住處,不應同住在一個有遮蔽的住處或非住處;不應同坐一座,不應在他坐低座時坐高座,不應在他坐地上時坐座位;不應在同一經行處經行,不應在他在低處經行時在高處經行,不應在他在地上經行時在經行處經行。 如果第四人是正在別住的比丘,比丘們,他們給予別住、重新置於本法、給予摩那埵、二十人出罪,這是無效的羯磨,不應這樣做。 九十四條別住行儀結束。
-
Atha kho āyasmā upāli yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā upāli bhagavantaṃ etadavoca – 『『kati nu kho, bhante, pārivāsikassa bhikkhuno ratticchedā』』ti? 『『Tayo kho, upāli, pārivāsikassa bhikkhuno ratticchedā . Sahavāso, vippavāso, anārocanā – ime kho, upāli, tayo pārivāsikassa bhikkhuno ratticchedā』』ti.
-
Tena kho pana samayena sāvatthiyaṃ mahābhikkhusaṅgho sannipatito hoti. Na sakkonti pārivāsikā bhikkhū parivāsaṃ sodhetuṃ . Bhagavato [te bhikkhū bhagavato (syā., evamuparipi)] etamatthaṃ ārocesuṃ. 『『Anujānāmi, bhikkhave, parivāsaṃ nikkhipituṃ. Evañca pana, bhikkhave, nikkhipitabbo. Tena pārivāsikena bhikkhunā ekaṃ bhikkhuṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo – 『parivāsaṃ nikkhipāmī』ti. Nikkhitto hoti parivāso. 『Vattaṃ nikkhipāmī』ti. Nikkhitto hoti parivāso.
-
Tena kho pana samayena sāvatthiyā bhikkhū tahaṃ tahaṃ pakkamiṃsu. Sakkonti pārivāsikā bhikkhū parivāsaṃ sodhetuṃ. Bhagavato etamatthaṃ ārocesuṃ. 『『Anujānāmi, bhikkhave, parivāsaṃ samādiyituṃ [samādātuṃ (syā. kaṃ.)]. Evañca pana, bhikkhave, samādiyitabbo [samāditabbo (sī. syā. kaṃ.)]. Tena pārivāsikena bhikkhunā ekaṃ bhikkhuṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo – 『parivāsaṃ samādiyāmī』ti. Samādinno hoti parivāso. 『Vattaṃ samādiyāmī』ti. Samādinno hoti parivāso』』.
Pārivāsikavattaṃ niṭṭhitaṃ.
-
Mūlāyapaṭikassanārahavattaṃ
-
Tena kho pana samayena mūlāyapaṭikassanārahā bhikkhū sādiyanti pakatattānaṃ bhikkhūnaṃ abhivādanaṃ, paccuṭṭhānaṃ, añjalikammaṃ, sāmīcikammaṃ, āsanābhihāraṃ, seyyābhihāraṃ, pādodakaṃ pādapīṭhaṃ, pādakathalikaṃ, pattacīvarapaṭiggahaṇaṃ, nahāne piṭṭhiparikammaṃ. Ye te bhikkhū appicchā…pe… te ujjhāyanti khiyyanti vipācenti – 『『kathañhi nāma mūlāyapaṭikassanārahā bhikkhū sādiyissanti pakatattānaṃ bhikkhūnaṃ abhivādanaṃ, paccuṭṭhānaṃ…pe… nahāne piṭṭhiparikamma』』nti. Atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ.
Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ sannipātāpetvā bhikkhū paṭipucchi – 『『saccaṃ kira, bhikkhave, mūlāyapaṭikassanārahā bhikkhū sādiyanti pakatattānaṃ bhikkhūnaṃ abhivādanaṃ, paccuṭṭhānaṃ…pe… nahāne piṭṭhiparikamma』』nti? 『『Saccaṃ bhagavā』』ti. Vigarahi buddho bhagavā – 『『ananucchavikaṃ…pe… kathañhi nāma, bhikkhave, mūlāyapaṭikassanārahā bhikkhū sādiyissanti pakatattānaṃ bhikkhūnaṃ abhivādanaṃ, paccuṭṭhānaṃ…pe… nahāne piṭṭhiparikammaṃ! Netaṃ bhikkhave, appasannānaṃ vā pasādāya…pe… vigarahitvā…pe… dhammiṃ kathaṃ katvā bhikkhū āmantesi – 『『na, bhikkhave, mūlāyapaṭikassanārahena bhikkhunā sāditabbaṃ pakatattānaṃ bhikkhūnaṃ abhivādanaṃ, paccuṭṭhānaṃ, añjalikammaṃ, sāmīcikammaṃ, āsanābhihāro, seyyābhihāro, pādodakaṃ pādapīṭhaṃ, pādakathalikaṃ, pattacīvarapaṭiggahaṇaṃ, nahāne piṭṭhiparikammaṃ. Yo sādiyeyya, āpatti dukkaṭassa. Anujānāmi, bhikkhave, mūlāyapaṭikassanārahānaṃ bhikkhūnaṃ mithu yathāvuḍḍhaṃ abhivādanaṃ, paccuṭṭhānaṃ…pe… nahāne piṭṭhiparikammaṃ. Anujānāmi, bhikkhave, mūlāyapaṭikassanārahānaṃ bhikkhūnaṃ pañca yathāvuḍḍhaṃ – uposathaṃ , pavāraṇaṃ, vassikasāṭikaṃ, oṇojanaṃ, bhattaṃ. Tena hi, bhikkhave, mūlāyapaṭikassanārahānaṃ bhikkhūnaṃ vattaṃ paññāpessāmi yathā mūlāyapaṭikassanārahehi bhikkhūhi vattitabbaṃ.
這時,尊者優波離來到世尊所在處。來到后,向世尊禮拜,然後坐在一旁。坐在一旁的尊者優波離對世尊說:"尊者,正在別住的比丘有幾種夜間中斷?""優波離,正在別住的比丘有三種夜間中斷。共住、離開、不報告 - 優波離,這是正在別住的比丘的三種夜間中斷。" 那時,在舍衛城(現今的薩赫特-馬赫特)有一大群比丘聚集。正在別住的比丘們無法清凈別住。他們把這件事告訴了世尊。"比丘們,我允許中止別住。比丘們,應當這樣中止。那個正在別住的比丘應當走近一位比丘,偏袒右肩,蹲踞,合掌,這樣說:'我中止別住。'別住就被中止了。'我中止行儀。'別住就被中止了。 那時,舍衛城的比丘們四處離開。正在別住的比丘們能夠清凈別住。他們把這件事告訴了世尊。"比丘們,我允許重新受持別住。比丘們,應當這樣受持。那個正在別住的比丘應當走近一位比丘,偏袒右肩,蹲踞,合掌,這樣說:'我受持別住。'別住就被受持了。'我受持行儀。'別住就被受持了。" 別住行儀結束。 應重新置於本法的行儀 那時,應重新置於本法的比丘們接受正常比丘們的問候、起立迎接、合掌、恭敬行為、送座位、送臥具、洗腳水、腳凳、擦腳布、接受缽與衣、洗澡時搓背。那些少欲的比丘們...他們抱怨、批評、傳播說:"為什麼應重新置於本法的比丘們會接受正常比丘們的問候、起立迎接...洗澡時搓背呢?"於是那些比丘們把這件事告訴了世尊。 於是世尊因這緣由、因這事件召集比丘僧團,詢問比丘們:"比丘們,據說應重新置於本法的比丘們接受正常比丘們的問候、起立迎接...洗澡時搓背,是真的嗎?""是真的,世尊。"佛陀世尊呵責道:"這是不恰當的...比丘們,為什麼應重新置於本法的比丘們會接受正常比丘們的問候、起立迎接...洗澡時搓背呢?比丘們,這不會使不信者生起信心...。"呵責后...作了法說,然後告訴比丘們:"比丘們,應重新置於本法的比丘不應接受正常比丘們的問候、起立迎接、合掌、恭敬行為、送座位、送臥具、洗腳水、腳凳、擦腳布、接受缽與衣、洗澡時搓背。若接受,犯突吉羅。比丘們,我允許應重新置於本法的比丘們之間按資歷互相問候、起立迎接...洗澡時搓背。比丘們,我允許應重新置於本法的比丘們五件事按資歷進行:布薩、自恣、雨浴衣、分配、用餐。因此,比丘們,我將為應重新置於本法的比丘們制定行儀,應重新置於本法的比丘們應當如此行事。
- 『『Mūlāyapaṭikassanārahena , bhikkhave, bhikkhunā sammā vattitabbaṃ. Tatrāyaṃ sammāvattanā –
Na upasampādetabbaṃ, na nissayo dātabbo, na sāmaṇero upaṭṭhāpetabbo, na bhikkhunovādakasammuti sāditabbā, sammatenapi bhikkhuniyo na ovaditabbā. Yāya āpattiyā saṅghena mūlāya paṭikassanāraho kato hoti sā āpatti na āpajjitabbā, aññā vā tādisikā, tato vā pāpiṭṭhatarā; kammaṃ na garahitabbaṃ, kammikā na garahitabbā. Na pakatattassa bhikkhuno uposatho ṭhapetabbo, na pavāraṇā ṭhapetabbā, na savacanīyaṃ kātabbaṃ, na anuvādo paṭṭhapetabbo, na okāso kāretabbo, na codetabbo, na sāretabbo, na bhikkhūhi sampayojetabbaṃ.
『『Na, bhikkhave, mūlāyapaṭikassanārahena bhikkhunā pakatattassa bhikkhuno purato gantabbaṃ, na purato nisīditabbaṃ. Yo hoti saṅghassa āsanapariyanto seyyāpariyanto vihārapariyanto so tassa padātabbo. Tena ca so sāditabbo.
『『Na, bhikkhave, mūlāyapaṭikassanārahena bhikkhunā pakatattena bhikkhunā puresamaṇena vā pacchāsamaṇena vā kulāni upasaṅkamitabbāni, na āraññikaṅgaṃ samādātabbaṃ, na piṇḍapātikaṅgaṃ samādātabbaṃ, na ca tappaccayā piṇḍapāto nīharāpetabbo – mā maṃ jāniṃsūti.
『『Na, bhikkhave, mūlāyapaṭikassanārahena bhikkhunā sabhikkhukā āvāsā abhikkhuko āvāso gantabbo, aññatra pakatattena, aññatra antarāyā.
『『Na, bhikkhave, mūlāyapaṭikassanārahena bhikkhunā sabhikkhukā āvāsā abhikkhuko anāvāso gantabbo, aññatra pakatattena, aññatra antarāyā.
『『Na , bhikkhave, mūlāyapaṭikassanārahena bhikkhunā sabhikkhukā āvāsā abhikkhuko āvāso vā anāvāso vā gantabbo, aññatra pakatattena, aññatra antarāyā.
『『Na, bhikkhave, mūlāyapaṭikassanārahena bhikkhunā sabhikkhukā anāvāsā abhikkhuko āvāso gantabbo…pe… abhikkhuko anāvāso gantabbo…pe… abhikkhuko āvāso vā anāvāso vā gantabbo, aññatra pakatattena, aññatra antarāyā.
『『Na, bhikkhave, mūlāyapaṭikassanārahena bhikkhunā sabhikkhukā āvāsā vā anāvāsā vā abhikkhuko āvāso gantabbo…pe… abhikkhuko anāvāso gantabbo…pe… abhikkhuko āvāso vā anāvāso vā gantabbo, aññatra pakatattena , aññatra antarāyā.
『『Na, bhikkhave, mūlāyapaṭikassanārahena bhikkhunā sabhikkhukā āvāsā sabhikkhuko āvāso gantabbo…pe… sabhikkhuko anāvāso gantabbo…pe… sabhikkhuko āvāso vā anāvāso vā gantabbo, yatthassu bhikkhū nānāsaṃvāsakā, aññatra pakatattena, aññatra antarāyā.
『『Na, bhikkhave, mūlāyapaṭikassanārahena bhikkhunā sabhikkhukā anāvāsā sabhikkhuko āvāso gantabbo…pe… sabhikkhuko anāvāso gantabbo…pe… sabhikkhuko āvāso vā anāvāso vā gantabbo, yatthassu bhikkhū nānāsaṃvāsakā, aññatra pakatattena, aññatra antarāyā.
『『Na, bhikkhave, mūlāyapaṭikassanārahena bhikkhunā sabhikkhukā āvāsā vā anāvāsā vā sabhikkhuko āvāso gantabbo…pe… sabhikkhuko anāvāso gantabbo…pe… sabhikkhuko āvāso vā anāvāso vā gantabbo, yatthassu bhikkhū nānāsaṃvāsakā, aññatra pakatattena, aññatra antarāyā.
『『Gantabbo, bhikkhave, mūlāyapaṭikassanārahena bhikkhunā sabhikkhukā āvāsā sabhikkhuko āvāso…pe… sabhikkhuko anāvāso…pe… sabhikkhuko āvāso vā anāvāso vā, yatthassu bhikkhū samānasaṃvāsakā, yaṃ jaññā sakkomi ajjeva gantunti.
『『Gantabbo , bhikkhave , mūlāyapaṭikassanārahena bhikkhunā sabhikkhukā anāvāsā sabhikkhuko āvāso…pe… sabhikkhuko anāvāso…pe… sabhikkhuko āvāso vā anāvāso vā, yatthassu bhikkhū samānasaṃvāsakā, yaṃ jaññā sakkomi ajjeva gantunti.
『『Gantabbo , bhikkhave, mūlāyapaṭikassanārahena bhikkhunā sabhikkhukā āvāsā vā anāvāsā vā sabhikkhuko āvāso…pe… sabhikkhuko anāvāso…pe… sabhikkhuko āvāso vā anāvāso vā, yatthassu bhikkhū samānasaṃvāsakā, yaṃ jaññā sakkomi ajjeva gantunti.
"比丘們,應重新置於本法的比丘應當正確行事。這裡是正確的行為: 不應授人具足戒,不應給予依止,不應讓沙彌侍奉,不應接受教誡比丘尼的指派,即使被指派也不應教誡比丘尼。不應再犯僧團判他應重新置於本法的那個罪,或類似的罪,或更嚴重的罪;不應批評羯磨,不應批評執行羯磨的人。不應阻止正常比丘的布薩,不應阻止自恣,不應提出訴訟,不應開始誹謗,不應請求機會,不應指責,不應提醒,不應與比丘們爭論。 比丘們,應重新置於本法的比丘不應走在正常比丘前面,不應坐在正常比丘前面。應給他僧團中最後的座位、臥具和住處。他也應接受這些。 比丘們,應重新置於本法的比丘不應與正常比丘作為前後隨從去俗家,不應受持林居支,不應受持乞食支,也不應為此而派人送食物 - 以免他們知道我。 比丘們,應重新置於本法的比丘不應從有比丘的住處去無比丘的住處,除非與正常比丘同行,除非有危險。 比丘們,應重新置於本法的比丘不應從有比丘的住處去無比丘的非住處,除非與正常比丘同行,除非有危險。 比丘們,應重新置於本法的比丘不應從有比丘的住處去無比丘的住處或非住處,除非與正常比丘同行,除非有危險。 比丘們,應重新置於本法的比丘不應從有比丘的非住處去無比丘的住處...不應去無比丘的非住處...不應去無比丘的住處或非住處,除非與正常比丘同行,除非有危險。 比丘們,應重新置於本法的比丘不應從有比丘的住處或非住處去無比丘的住處...不應去無比丘的非住處...不應去無比丘的住處或非住處,除非與正常比丘同行,除非有危險。 比丘們,應重新置於本法的比丘不應從有比丘的住處去有比丘的住處...不應去有比丘的非住處...不應去有比丘的住處或非住處,如果那裡的比丘是不同共住的,除非與正常比丘同行,除非有危險。 比丘們,應重新置於本法的比丘不應從有比丘的非住處去有比丘的住處...不應去有比丘的非住處...不應去有比丘的住處或非住處,如果那裡的比丘是不同共住的,除非與正常比丘同行,除非有危險。 比丘們,應重新置於本法的比丘不應從有比丘的住處或非住處去有比丘的住處...不應去有比丘的非住處...不應去有比丘的住處或非住處,如果那裡的比丘是不同共住的,除非與正常比丘同行,除非有危險。 比丘們,應重新置於本法的比丘可以從有比丘的住處去有比丘的住處...去有比丘的非住處...去有比丘的住處或非住處,如果那裡的比丘是同共住的,且他知道"我今天就能到達"。 比丘們,應重新置於本法的比丘可以從有比丘的非住處去有比丘的住處...去有比丘的非住處...去有比丘的住處或非住處,如果那裡的比丘是同共住的,且他知道"我今天就能到達"。 比丘們,應重新置於本法的比丘可以從有比丘的住處或非住處去有比丘的住處...去有比丘的非住處...去有比丘的住處或非住處,如果那裡的比丘是同共住的,且他知道"我今天就能到達"。
『『Na, bhikkhave, mūlāyapaṭikassanārahena bhikkhunā pakatattena bhikkhunā saddhiṃ ekacchanne āvāse vatthabbaṃ, na ekacchanne anāvāse vatthabbaṃ, na ekacchanne āvāse vā anāvāse vā vatthabbaṃ; pakatattaṃ bhikkhuṃ disvā āsanā vuṭṭhātabbaṃ, pakatatto bhikkhu āsanena nimantetabbo; na pakatattena bhikkhunā saddhiṃ ekāsane nisīditabbaṃ; na nīce āsane nisinne ucce āsane nisīditabbaṃ; na chamāyaṃ nisinne āsane nisīditabbaṃ; na ekacaṅkame caṅkamitabbaṃ, na nīce caṅkame caṅkamante ucce caṅkame caṅkamitabbaṃ, na chamāyaṃ caṅkamante caṅkame caṅkamitabbaṃ.
『『Na, bhikkhave, mūlāyapaṭikassanārahena bhikkhunā pārivāsikena bhikkhunā saddhiṃ…pe… mūlāyapaṭikassanārahena vuḍḍhatarena bhikkhunā saddhiṃ…pe… mānattārahena bhikkhunā saddhiṃ…pe… mānattacārikena bhikkhunā saddhiṃ…pe… abbhānārahena bhikkhunā saddhiṃ ekacchanne āvāse vatthabbaṃ, na ekacchanne anāvāse vatthabbaṃ, na ekacchanne āvāse vā anāvāse vā vatthabbaṃ; na ekāsane nisīditabbaṃ; na nīce āsane nisinne ucce āsane nisīditabbaṃ, na chamāyaṃ nisinne āsane nisīditabbaṃ; na ekacaṅkame caṅkamitabbaṃ, na nīce caṅkame caṅkamante ucce caṅkame caṅkamitabbaṃ, na chamāyaṃ caṅkamante caṅkame caṅkamitabbaṃ.
[mahāva. 393] 『『Mūlāyapaṭikassanārahacatuttho ce, bhikkhave, parivāsaṃ dadeyya, mūlāya paṭikasseyya, mānattaṃ dadeyya, taṃvīso abbheyya, akammaṃ, na ca karaṇīya』』nti.
Mūlāyapaṭikassanārahavattaṃ niṭṭhitaṃ.
-
Mānattārahavattaṃ
-
Tena kho pana samayena mānattārahā bhikkhū sādiyanti pakatattānaṃ bhikkhūnaṃ abhivādanaṃ, paccuṭṭhānaṃ, añjalikammaṃ, sāmīcikammaṃ, āsanābhihāraṃ, seyyābhihāraṃ, pādodakaṃ pādapīṭhaṃ, pādakathalikaṃ, pattacīvarapaṭiggahaṇaṃ, nahāne piṭṭhiparikammaṃ. Ye te bhikkhū appicchā …pe… te ujjhāyanti khiyyanti vipācenti – 『『kathañhi nāma mānattārahā bhikkhū sādiyissanti pakatattānaṃ bhikkhūnaṃ abhivādanaṃ, paccuṭṭhānaṃ, añjalikammaṃ, sāmīcikammaṃ, āsanābhihāraṃ, seyyābhihāraṃ, pādodakaṃ pādapīṭhaṃ, pādakathalikaṃ, pattacīvarapaṭiggahaṇaṃ, nahāne piṭṭhiparikamma』』nti! Atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ…pe… 『『saccaṃ kira, bhikkhave, mānattārahā bhikkhū sādiyanti pakatattānaṃ bhikkhūnaṃ abhivādanaṃ, paccuṭṭhānaṃ…pe… nahāne piṭṭhiparikamma』』nti? 『『Saccaṃ bhagavā』』ti. Vigarahi buddho bhagavā – 『『ananucchavikaṃ…pe… kathañhi nāma, bhikkhave, mānattārahā bhikkhū sādiyissanti pakatattānaṃ bhikkhūnaṃ abhivādanaṃ…pe… nahāne piṭṭhiparikammaṃ! Netaṃ, bhikkhave, appasannānaṃ vā pasādāya…pe… vigarahitvā…pe… dhammiṃ kathaṃ katvā bhikkhū āmantesi – 『『na, bhikkhave, mānattārahena bhikkhunā sāditabbaṃ pakatattānaṃ bhikkhūnaṃ abhivādanaṃ, paccuṭṭhānaṃ…pe… nahāne piṭṭhiparikammaṃ. Yo sādiyeyya, āpatti dukkaṭassa. Anujānāmi, bhikkhave, mānattārahānaṃ bhikkhūnaṃ mithu yathāvuḍḍhaṃ abhivādanaṃ, paccuṭṭhānaṃ…pe… nahāne piṭṭhiparikammaṃ. Anujānāmi, bhikkhave, mānattārahānaṃ bhikkhūnaṃ pañca yathāvuḍḍhaṃ – uposathaṃ, pavāraṇaṃ, vassikasāṭikaṃ, oṇojanaṃ, bhattaṃ. Tena hi, bhikkhave, mānattārahānaṃ bhikkhūnaṃ vattaṃ paññāpessāmi yathā mānattārahehi bhikkhūhi vattitabbaṃ.
比丘們,應重新置於本法的比丘不應與正常比丘同住在一個有遮蔽的住處,不應同住在一個有遮蔽的非住處,不應同住在一個有遮蔽的住處或非住處;看到正常比丘時應從座位起立,應邀請正常比丘就座;不應與正常比丘同坐一座;不應在正常比丘坐低座時坐高座,不應在正常比丘坐地上時坐座位;不應在同一經行處經行,不應在正常比丘在低處經行時在高處經行,不應在正常比丘在地上經行時在經行處經行。 比丘們,應重新置於本法的比丘不應與正在別住的比丘...與比自己資深的應重新置於本法的比丘...與應給予摩那埵的比丘...與正在行摩那埵的比丘...與應出罪的比丘同住在一個有遮蔽的住處,不應同住在一個有遮蔽的非住處,不應同住在一個有遮蔽的住處或非住處;不應同坐一座;不應在他坐低座時坐高座,不應在他坐地上時坐座位;不應在同一經行處經行,不應在他在低處經行時在高處經行,不應在他在地上經行時在經行處經行。 如果第四人是應重新置於本法的比丘,比丘們,他們給予別住、重新置於本法、給予摩那埵、二十人出罪,這是無效的羯磨,不應這樣做。 應重新置於本法的行儀結束。 應給予摩那埵的行儀 那時,應給予摩那埵的比丘們接受正常比丘們的問候、起立迎接、合掌、恭敬行為、送座位、送臥具、洗腳水、腳凳、擦腳布、接受缽與衣、洗澡時搓背。那些少欲的比丘們...他們抱怨、批評、傳播說:"為什麼應給予摩那埵的比丘們會接受正常比丘們的問候、起立迎接、合掌、恭敬行為、送座位、送臥具、洗腳水、腳凳、擦腳布、接受缽與衣、洗澡時搓背呢?"於是那些比丘們把這件事告訴了世尊...(世尊問道:)"比丘們,據說應給予摩那埵的比丘們接受正常比丘們的問候、起立迎接...洗澡時搓背,是真的嗎?""是真的,世尊。"佛陀世尊呵責道:"這是不恰當的...比丘們,為什麼應給予摩那埵的比丘們會接受正常比丘們的問候...洗澡時搓背呢?比丘們,這不會使不信者生起信心...。"呵責后...作了法說,然後告訴比丘們:"比丘們,應給予摩那埵的比丘不應接受正常比丘們的問候、起立迎接...洗澡時搓背。若接受,犯突吉羅。比丘們,我允許應給予摩那埵的比丘們之間按資歷互相問候、起立迎接...洗澡時搓背。比丘們,我允許應給予摩那埵的比丘們五件事按資歷進行:布薩、自恣、雨浴衣、分配、用餐。因此,比丘們,我將為應給予摩那埵的比丘們制定行儀,應給予摩那埵的比丘們應當如此行事。
- 『『Mānattārahena, bhikkhave, bhikkhunā sammā vattitabbaṃ. Tatrāyaṃ sammāvattanā –
Na upasampādetabbaṃ…pe… (yathā mūlāya paṭikassanā, tathā vitthāretabbaṃ.) Na bhikkhūhi sampayojetabbaṃ.
『『Na, bhikkhave, mānattārahena bhikkhunā pakatattassa bhikkhuno purato gantabbaṃ, na purato nisīditabbaṃ. Yo hoti saṅghassa āsanapariyanto seyyāpariyanto vihārapariyanto so tassa padātabbo. Tena ca so sāditabbo.
『『Na , bhikkhave, mānattārahena bhikkhunā pakatattena bhikkhunā puresamaṇena vā pacchāsamaṇena vā kulāni upasaṅkamitabbāni, na āraññikaṅgaṃ samādātabbaṃ, na piṇḍapātikaṅgaṃ samādātabbaṃ, na ca tappaccayā piṇḍapāto nīharāpetabbo – mā maṃ jāniṃsūti.
『『Na, bhikkhave, mānattārahena bhikkhunā sabhikkhukā āvāsā abhikkhuko āvāso gantabbo, aññatra pakatattena, aññatra antarāyā.
『『Na, bhikkhave, manattārahena bhikkhunā sabhikkhukā āvāsā abhikkhuko anāvāso gantabbo, aññatra pakatattena, aññatra antarāyā.
『『Na, bhikkhave, mānattārahena bhikkhunā sabhikkhukā āvāsā abhikkhuko āvāso vā anāvāso vā gantabbo, aññatra pakatattena, aññatra antarāyā.
『『Na, bhikkhave, mānattārahena bhikkhunā sabhikkhukā anāvāsā abhikkhuko āvāso gantabbo…pe… abhikkhuko anāvāso gantabbo…pe… abhikkhuko āvāso vā anāvāso vā gantabbo, aññatra pakatattena, aññatra antarāyā.
『『Na, bhikkhave, mānattārahena bhikkhunā sabhikkhukā āvāsā vā anāvāsā vā abhikkhuko āvāso gantabbo…pe… abhikkhuko anāvāso gantabbo…pe… abhikkhuko āvāso vā anāvāso vā gantabbo, aññatra pakatattena, aññatra antarāyā.
『『Na, bhikkhave, mānattārahena bhikkhunā sabhikkhukā āvāsā sabhikkhuko āvāso gantabbo…pe… sabhikkhuko anāvāso gantabbo…pe… sabhikkhuko āvāso vā anāvāso vā gantabbo, yatthassu bhikkhū nānāsaṃvāsakā, aññatra pakatattena, aññatra antarāyā.
『『Na, bhikkhave, mānattārahena bhikkhunā sabhikkhukā anāvāsā sabhikkhuko āvāso gantabbo…pe… sabhikkhuko anāvāso gantabbo …pe… sabhikkhuko āvāso vā anāvāso vā gantabbo, yatthassu bhikkhū nānāsaṃvāsakā, aññatra pakatattena, aññatra antarāyā.
『『Na, bhikkhave, mānattārahena bhikkhunā sabhikkhukā āvāsā vā anāvāsā vā sabhikkhuko āvāso gantabbo…pe… sabhikkhuko anāvāso gantabbo…pe… sabhikkhuko āvāso vā anāvāso vā gantabbo, yatthassu bhikkhū nānāsaṃvāsakā, aññatra pakatattena, aññatra antarāyā.
『『Gantabbo, bhikkhave, mānattārahena bhikkhunā sabhikkhukā āvāsā sabhikkhuko āvāso…pe… sabhikkhuko anāvāso…pe… sabhikkhuko āvāso vā anāvāso vā, yatthassu bhikkhū samānasaṃvāsakā, yaṃ jaññā sakkomi ajjeva gantunti.
『『Gantabbo, bhikkhave, mānattārahena bhikkhunā sabhikkhukā anāvāsā sabhikkhuko āvāso…pe… sabhikkhuko anāvāso…pe… sabhikkhuko āvāso vā anāvāso vā, yatthassu bhikkhū samānasaṃvāsakā, yaṃ jaññā sakkomi ajjeva gantunti.
『『Gantabbo, bhikkhave, mānattārahena bhikkhunā sabhikkhukā āvāsā vā anāvāsā vā sabhikkhuko āvāso…pe… sabhikkhuko anāvāso…pe… sabhikkhuko āvāso vā anāvāso vā, yatthassu bhikkhū samānasaṃvāsakā, yaṃ jaññā sakkomi ajjeva gantunti.
『『Na, bhikkhave, mānattārahena bhikkhunā pakatattena bhikkhunā saddhiṃ ekacchanne āvāse vatthabbaṃ, na ekacchanne anāvāse vatthabbaṃ, na ekacchanne āvāse vā anāvāse vā vatthabbaṃ. Pakatattaṃ bhikkhuṃ disvā āsanā vuṭṭhātabbaṃ. Pakatatto bhikkhu āsanena nimantetabbo. Na pakatattena bhikkhunā saddhiṃ ekāsane nisīditabbaṃ, na nīce āsane nisinne ucce āsane nisīditabbaṃ, na chamāyaṃ nisinne āsane nisīditabbaṃ; na ekacaṅkame caṅkamitabbaṃ, na nīce caṅkame caṅkamante ucce caṅkame caṅkamitabbaṃ, na chamāyaṃ caṅkamante caṅkame caṅkamitabbaṃ.
"比丘們,應給予摩那埵的比丘應當正確行事。這裡是正確的行為: 不應授人具足戒...(應像重新置於本法那樣詳細說明。)不應與比丘們爭論。 比丘們,應給予摩那埵的比丘不應走在正常比丘前面,不應坐在正常比丘前面。應給他僧團中最後的座位、臥具和住處。他也應接受這些。 比丘們,應給予摩那埵的比丘不應與正常比丘作為前後隨從去俗家,不應受持林居支,不應受持乞食支,也不應為此而派人送食物 - 以免他們知道我。 比丘們,應給予摩那埵的比丘不應從有比丘的住處去無比丘的住處,除非與正常比丘同行,除非有危險。 比丘們,應給予摩那埵的比丘不應從有比丘的住處去無比丘的非住處,除非與正常比丘同行,除非有危險。 比丘們,應給予摩那埵的比丘不應從有比丘的住處去無比丘的住處或非住處,除非與正常比丘同行,除非有危險。 比丘們,應給予摩那埵的比丘不應從有比丘的非住處去無比丘的住處...不應去無比丘的非住處...不應去無比丘的住處或非住處,除非與正常比丘同行,除非有危險。 比丘們,應給予摩那埵的比丘不應從有比丘的住處或非住處去無比丘的住處...不應去無比丘的非住處...不應去無比丘的住處或非住處,除非與正常比丘同行,除非有危險。 比丘們,應給予摩那埵的比丘不應從有比丘的住處去有比丘的住處...不應去有比丘的非住處...不應去有比丘的住處或非住處,如果那裡的比丘是不同共住的,除非與正常比丘同行,除非有危險。 比丘們,應給予摩那埵的比丘不應從有比丘的非住處去有比丘的住處...不應去有比丘的非住處...不應去有比丘的住處或非住處,如果那裡的比丘是不同共住的,除非與正常比丘同行,除非有危險。 比丘們,應給予摩那埵的比丘不應從有比丘的住處或非住處去有比丘的住處...不應去有比丘的非住處...不應去有比丘的住處或非住處,如果那裡的比丘是不同共住的,除非與正常比丘同行,除非有危險。 比丘們,應給予摩那埵的比丘可以從有比丘的住處去有比丘的住處...去有比丘的非住處...去有比丘的住處或非住處,如果那裡的比丘是同共住的,且他知道"我今天就能到達"。 比丘們,應給予摩那埵的比丘可以從有比丘的非住處去有比丘的住處...去有比丘的非住處...去有比丘的住處或非住處,如果那裡的比丘是同共住的,且他知道"我今天就能到達"。 比丘們,應給予摩那埵的比丘可以從有比丘的住處或非住處去有比丘的住處...去有比丘的非住處...去有比丘的住處或非住處,如果那裡的比丘是同共住的,且他知道"我今天就能到達"。 比丘們,應給予摩那埵的比丘不應與正常比丘同住在一個有遮蔽的住處,不應同住在一個有遮蔽的非住處,不應同住在一個有遮蔽的住處或非住處。看到正常比丘時應從座位起立。應邀請正常比丘就座。不應與正常比丘同坐一座,不應在正常比丘坐低座時坐高座,不應在正常比丘坐地上時坐座位;不應在同一經行處經行,不應在正常比丘在低處經行時在高處經行,不應在正常比丘在地上經行時在經行處經行。
『『Na , bhikkhave, mānattārahena bhikkhunā pārivāsikena bhikkhunā saddhiṃ…pe… mūlāyapaṭikassanārahena bhikkhunā saddhiṃ…pe… mānattārahena vuḍḍhatarena bhikkhunā saddhiṃ…pe… mānattacārikena bhikkhunā saddhiṃ…pe… abbhānārahena bhikkhunā saddhiṃ ekacchanne āvāse vatthabbaṃ, na ekacchanne anāvāse vatthabbaṃ, na ekacchanne āvāse vā anāvāse vā vatthabbaṃ; na ekāsane nisīditabbaṃ, na nīce āsane nisinne ucce āsane nisīditabbaṃ, na chamāyaṃ nisinne āsane nisīditabbaṃ; na ekacaṅkame caṅkamitabbaṃ, na nīce caṅkame caṅkamante ucce caṅkame caṅkamitabbaṃ, na chamāyaṃ caṅkamante caṅkame caṅkamitabbaṃ.
[mahāva. 393] 『『Mānattārahacatuttho ce, bhikkhave, parivāsaṃ dadeyya, mūlāya paṭikasseyya, mānattaṃ dadeyya, taṃvīso abbheyya, akammaṃ, na ca karaṇīya』』nti.
Mānattārahavattaṃ niṭṭhitaṃ.
-
Mānattacārikavattaṃ
-
Tena kho pana samayena mānattacārikā bhikkhū sādiyanti pakatattānaṃ bhikkhūnaṃ abhivādanaṃ, paccuṭṭhānaṃ, añjalikammaṃ, sāmīcikammaṃ, āsanābhihāraṃ, seyyābhihāraṃ, pādodakaṃ pādapīṭhaṃ, pādakathalikaṃ, pattacīvarapaṭiggahaṇaṃ, nahāne piṭṭhiparikammaṃ. Ye te bhikkhū appicchā…pe… te ujhāyanti khiyyanti vipācenti – 『『kathañhi nāma mānattacārikā bhikkhū sādiyissanti pakatattānaṃ bhikkhūnaṃ abhivādanaṃ, paccuṭṭhānaṃ…pe… nahāne piṭṭhiparikamma』』nti! Atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ.
Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ sannipātāpetvā bhikkhū paṭipucchi – 『『saccaṃ kira, bhikkhave, mānattacārikā bhikkhū sādiyanti pakatattānaṃ bhikkhūnaṃ abhivādanaṃ, paccuṭṭhānaṃ…pe… nahāne piṭṭhiparikamma』』nti? 『『Saccaṃ bhagavā』』ti. Vigarahi buddho bhagavā – 『『ananucchavikaṃ…pe… kathañhi nāma, bhikkhave, mānattacārikā bhikkhū sādiyissanti pakatattānaṃ bhikkhūnaṃ abhivādanaṃ…pe… nahāne piṭṭhiparikammaṃ! Netaṃ, bhikkhave, appasannānaṃ vā pasādāya…pe… vigarahitvā…pe… dhammiṃ kathaṃ katvā bhikkhū āmantesi –
『『Na , bhikkhave, mānattacārikena bhikkhunā sāditabbaṃ pakatattānaṃ bhikkhūnaṃ abhivādanaṃ, paccuṭṭhānaṃ, añjalikammaṃ, sāmīcikammaṃ, āsanābhihāro, seyyābhihāro, pādodakaṃ pādapīṭhaṃ, pādakathalikaṃ, pattacīvarapaṭiggahaṇaṃ, nahāne piṭṭhiparikammaṃ. Yo sādiyeyya, āpatti dukkaṭassa. Anujānāmi, bhikkhave, mānattacārikānaṃ bhikkhūnaṃ mithu yathāvuḍḍhaṃ abhivādanaṃ, paccuṭṭhānaṃ…pe… nahāne piṭṭhiparikammaṃ. Anujānāmi, bhikkhave, mānattacārikānaṃ bhikkhūnaṃ pañca yathāvuḍḍhaṃ – uposathaṃ, pavāraṇaṃ, vassikasāṭikaṃ, oṇojanaṃ, bhattaṃ. Tena hi, bhikkhave, mānattacārikānaṃ bhikkhūnaṃ vattaṃ paññapessāmi yathā mānattacārikehi bhikkhūhi vattitabbaṃ.
比丘們,應給予摩那埵的比丘不應與正在別住的比丘...與應重新置於本法的比丘...與比自己資深的應給予摩那埵的比丘...與正在行摩那埵的比丘...與應出罪的比丘同住在一個有遮蔽的住處,不應同住在一個有遮蔽的非住處,不應同住在一個有遮蔽的住處或非住處;不應同坐一座,不應在他坐低座時坐高座,不應在他坐地上時坐座位;不應在同一經行處經行,不應在他在低處經行時在高處經行,不應在他在地上經行時在經行處經行。 如果第四人是應給予摩那埵的比丘,比丘們,他們給予別住、重新置於本法、給予摩那埵、二十人出罪,這是無效的羯磨,不應這樣做。 應給予摩那埵的行儀結束。 正在行摩那埵的行儀 那時,正在行摩那埵的比丘們接受正常比丘們的問候、起立迎接、合掌、恭敬行為、送座位、送臥具、洗腳水、腳凳、擦腳布、接受缽與衣、洗澡時搓背。那些少欲的比丘們...他們抱怨、批評、傳播說:"為什麼正在行摩那埵的比丘們會接受正常比丘們的問候、起立迎接...洗澡時搓背呢?"於是那些比丘們把這件事告訴了世尊。 於是世尊因這緣由、因這事件召集比丘僧團,詢問比丘們:"比丘們,據說正在行摩那埵的比丘們接受正常比丘們的問候、起立迎接...洗澡時搓背,是真的嗎?""是真的,世尊。"佛陀世尊呵責道:"這是不恰當的...比丘們,為什麼正在行摩那埵的比丘們會接受正常比丘們的問候...洗澡時搓背呢?比丘們,這不會使不信者生起信心...。"呵責后...作了法說,然後告訴比丘們: "比丘們,正在行摩那埵的比丘不應接受正常比丘們的問候、起立迎接、合掌、恭敬行為、送座位、送臥具、洗腳水、腳凳、擦腳布、接受缽與衣、洗澡時搓背。若接受,犯突吉羅。比丘們,我允許正在行摩那埵的比丘們之間按資歷互相問候、起立迎接...洗澡時搓背。比丘們,我允許正在行摩那埵的比丘們五件事按資歷進行:布薩、自恣、雨浴衣、分配、用餐。因此,比丘們,我將為正在行摩那埵的比丘們制定行儀,正在行摩那埵的比丘們應當如此行事。
- 『『Mānattacārikena , bhikkhave, bhikkhunā sammā vattitabbaṃ. Tatrāyaṃ sammāvattanā –
Na upasampādetabbaṃ, na nissayo dātabbo, na sāmaṇero upaṭṭhāpetabbo, na bhikkhunovādakasammuti sāditabbā, sammatenapi bhikkhuniyo na ovaditabbā. Yāya āpattiyā saṅghena mānattaṃ dinnaṃ hoti sā āpatti na āpajjitabbā, aññā vā tādisikā, tato vā pāpiṭṭhatarā; kammaṃ na garahitabbaṃ, kammikā na garahitabbā. Na pakatattassa bhikkhuno uposatho ṭhapetabbo, na pavāraṇā ṭhapetabbā, na savacanīyaṃ kātabbaṃ, na anuvādo paṭṭhapetabbo, na okāso kāretabbo, na codetabbo, na sāretabbo, na bhikkhūhi sampayojetabbaṃ.
『『Na, bhikkhave, mānattacārikena bhikkhunā pakatattassa bhikkhuno purato gantabbaṃ, na purato nisīditabbaṃ. Yo hoti saṅghassa āsanapariyanto seyyāpariyanto vihārapariyanto so tassa padātabbo. Tena ca so sāditabbo.
『『Na, bhikkhave, mānattacārikena bhikkhunā pakatattena bhikkhunā puresamaṇena vā pacchāsamaṇena vā kulāni upasaṅkamitabbāni, na āraññikaṅgaṃ samādātabbaṃ, na piṇḍapātikaṅgaṃ samādātabbaṃ, na ca tappaccayā piṇḍapāto nīharāpetabbo – mā maṃ jāniṃsūti.
『『Mānattacārikena, bhikkhave, bhikkhunā āgantukena ārocetabbaṃ, āgantukassa ārocetabbaṃ, uposathe ārocetabbaṃ, pavāraṇāya ārocetabbaṃ , devasikaṃ ārocetabbaṃ. Sace gilāno hoti, dūtenapi ārocetabbaṃ.
『『Na, bhikkhave, mānattacārikena bhikkhunā sabhikkhukā āvāsā abhikkhuko āvāso gantabbo, aññatra saṅghena, aññatra antarāyā.
『『Na, bhikkhave, mānattacārikena bhikkhunā sabhikkhukā āvāsā abhikkhuko anāvāso gantabbo, aññatra saṅghena, aññatra antarāyā.
『『Na , bhikkhave, mānattacārikena bhikkhunā sabhikkhukā āvāsā abhikkhuko āvāso vā anāvāso vā gantabbo, aññatra saṅghena, aññatra antarāyā.
『『Na, bhikkhave, mānattacārikena bhikkhunā sabhikkhukā anāvāsā abhikkhuko āvāso gantabbo…pe… abhikkhuko anāvāso gantabbo…pe… abhikkhuko āvāso vā anāvāso vā gantabbo, aññatra saṅghena, aññatra antarāyā.
『『Na, bhikkhave, mānattacārikena bhikkhunā sabhikkhukā āvāsā vā anāvāsā vā abhikkhuko āvāso gantabbo…pe… abhikkhuko anāvāso gantabbo…pe… abhikkhuko āvāso vā anāvāso vā gantabbo, aññatra saṅghena, aññatra antarāyā.
『『Na, bhikkhave, mānattacārikena bhikkhunā sabhikkhukā āvāsā sabhikkhuko āvāso gantabbo…pe… sabhikkhuko anāvāso gantabbo…pe… sabhikkhuko āvāso vā anāvāso vā gantabbo, yatthassu bhikkhū nānāsaṃvāsakā, aññatra saṅghena, aññatra antarāyā.
『『Na bhikkhave , mānattacārikena bhikkhunā sabhikkhukā anāvāsā sabhikkhuko āvāso gantabbo…pe… sabhikkhuko anāvāso gantabbo…pe… sabhikkhuko āvāso vā anāvāso vā gantabbo, yatthassu bhikkhū nānāsaṃvāsakā, aññatra saṅghena, aññatra antarāyā.
『『Na, bhikkhave, mānattacārikena bhikkhunā sabhikkhukā āvāsā vā anāvāsā vā sabhikkhuko āvāso gantabbo…pe… sabhikkhuko anāvāso gantabbo…pe… sabhikkhuko āvāso vā anāvāso vā gantabbo , yatthassu bhikkhū nānāsaṃvāsakā, aññatra saṅghena, aññatra antarāyā.
『『Gantabbo, bhikkhave mānattacārikena bhikkhunā sabhikkhukā āvāsā sabhikkhuko āvāso…pe… sabhikkhuko anāvāso…pe… sabhikkhuko āvāso vā anāvāso vā, yatthassu bhikkhū samānasaṃvāsakā, yaṃ jaññā sakkomi ajjeva gantunti.
『『Gantabbo , bhikkhave, mānattacārikena bhikkhunā sabhikkhukā anāvāsā sabhikkhuko āvāso…pe… sabhikkhuko anāvāso…pe… sabhikkhuko āvāso vā anāvāso vā, yatthassu bhikkhū samānasaṃvāsakā, yaṃ jaññā sakkomi ajjeva gantunti.
『『Gantabbo, bhikkhave, mānattacārikena bhikkhunā sabhikkhukā āvāsā vā anāvāsā vā sabhikkhuko āvāso…pe… sabhikkhuko anāvāso…pe… sabhikkhuko āvāso vā anāvāso vā, yatthassu bhikkhū samānasaṃvāsakā, yaṃ jaññā sakkomi ajjeva gantunti.
"比丘們,正在行摩那埵的比丘應當正確行事。這裡是正確的行為: 不應授人具足戒,不應給予依止,不應讓沙彌侍奉,不應接受教誡比丘尼的指派,即使被指派也不應教誡比丘尼。不應再犯僧團給予他摩那埵的那個罪,或類似的罪,或更嚴重的罪;不應批評羯磨,不應批評執行羯磨的人。不應阻止正常比丘的布薩,不應阻止自恣,不應提出訴訟,不應開始誹謗,不應請求機會,不應指責,不應提醒,不應與比丘們爭論。 比丘們,正在行摩那埵的比丘不應走在正常比丘前面,不應坐在正常比丘前面。應給他僧團中最後的座位、臥具和住處。他也應接受這些。 比丘們,正在行摩那埵的比丘不應與正常比丘作為前後隨從去俗家,不應受持林居支,不應受持乞食支,也不應為此而派人送食物 - 以免他們知道我。 比丘們,正在行摩那埵的比丘應當向來訪者報告,應當向來訪者報告,應當在布薩時報告,應當在自恣時報告,應當每天報告。如果生病,也應派使者報告。 比丘們,正在行摩那埵的比丘不應從有比丘的住處去無比丘的住處,除非與僧團同行,除非有危險。 比丘們,正在行摩那埵的比丘不應從有比丘的住處去無比丘的非住處,除非與僧團同行,除非有危險。 比丘們,正在行摩那埵的比丘不應從有比丘的住處去無比丘的住處或非住處,除非與僧團同行,除非有危險。 比丘們,正在行摩那埵的比丘不應從有比丘的非住處去無比丘的住處...不應去無比丘的非住處...不應去無比丘的住處或非住處,除非與僧團同行,除非有危險。 比丘們,正在行摩那埵的比丘不應從有比丘的住處或非住處去無比丘的住處...不應去無比丘的非住處...不應去無比丘的住處或非住處,除非與僧團同行,除非有危險。 比丘們,正在行摩那埵的比丘不應從有比丘的住處去有比丘的住處...不應去有比丘的非住處...不應去有比丘的住處或非住處,如果那裡的比丘是不同共住的,除非與僧團同行,除非有危險。 比丘們,正在行摩那埵的比丘不應從有比丘的非住處去有比丘的住處...不應去有比丘的非住處...不應去有比丘的住處或非住處,如果那裡的比丘是不同共住的,除非與僧團同行,除非有危險。 比丘們,正在行摩那埵的比丘不應從有比丘的住處或非住處去有比丘的住處...不應去有比丘的非住處...不應去有比丘的住處或非住處,如果那裡的比丘是不同共住的,除非與僧團同行,除非有危險。 比丘們,正在行摩那埵的比丘可以從有比丘的住處去有比丘的住處...去有比丘的非住處...去有比丘的住處或非住處,如果那裡的比丘是同共住的,且他知道"我今天就能到達"。 比丘們,正在行摩那埵的比丘可以從有比丘的非住處去有比丘的住處...去有比丘的非住處...去有比丘的住處或非住處,如果那裡的比丘是同共住的,且他知道"我今天就能到達"。 比丘們,正在行摩那埵的比丘可以從有比丘的住處或非住處去有比丘的住處...去有比丘的非住處...去有比丘的住處或非住處,如果那裡的比丘是同共住的,且他知道"我今天就能到達"。
『『Na , bhikkhave, mānattacārikena bhikkhunā pakatattena bhikkhunā saddhiṃ ekacchanne āvāse vatthabbaṃ, na ekacchanne anāvāse vatthabbaṃ, na ekacchanne āvāse vā anāvāse vā vatthabbaṃ. Pakatattaṃ bhikkhuṃ disvā āsanā vuṭṭhātabbaṃ. Pakatatto bhikkhu āsanena nimantetabbo. Na pakatattena bhikkhunā saddhiṃ ekāsane nisīditabbaṃ, na nīce āsane nisinne ucce āsane nisīditabbaṃ, na chamāyaṃ nisinne āsane nisīditabbaṃ; na ekacaṅkame caṅkamitabbaṃ, na nīce caṅkame caṅkamante ucce caṅkame caṅkamitabbaṃ, na chamāyaṃ caṅkamante caṅkame caṅkamitabbaṃ.
『『Na, bhikkhave, mānattacārikena bhikkhunā pārivāsikena bhikkhunā saddhiṃ…pe… mūlāyapaṭikassanārahena bhikkhunā saddhiṃ…pe… mānattārahena bhikkhunā saddhiṃ…pe… mānattacārikena vuḍḍhatarena bhikkhunā saddhiṃ…pe… abbhānārahena bhikkhunā saddhiṃ ekacchanne āvāse vatthabbaṃ, na ekacchanne anāvāse vatthabbaṃ, na ekacchanne āvāse vā anāvāse vā vatthabbaṃ; na ekāsane nisīditabbaṃ, na nīce āsane nisinne ucce āsane nisīditabbaṃ, na chamāyaṃ nisinne āsane nisīditabbaṃ; na ekacaṅkame caṅkamitabbaṃ , na nīce caṅkame caṅkamante ucce caṅkame caṅkamitabbaṃ, na chamāyaṃ caṅkamante caṅkame caṅkamitabbaṃ.
[mahāva. 393] 『『Mānattacārikacatuttho ce, bhikkhave, parivāsaṃ dadeyya, mūlāya paṭikasseyya, mānattaṃ dadeyya, taṃvīso abbheyya, akammaṃ, na ca karaṇīya』』nti.
-
Atha kho āyasmā upāli yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā upāli bhagavantaṃ etadavoca – 『『kati nu kho, bhante, mānattacārikassa bhikkhuno ratticchedā』』ti? 『『Cattāro kho , upāli, mānattacārikassa bhikkhuno ratticchedā. Sahavāso, vippavāso, anārocanā, ūne gaṇe caraṇaṃ [caraṇanti (ka.)] – ime kho, upāli, cattāro mānattacārikassa bhikkhuno ratticchedā』』ti.
-
Tena kho pana samayena sāvatthiyaṃ mahābhikkhusaṅgho sannipatito hoti. Na sakkonti mānattacārikā bhikkhū mānattaṃ sodhetuṃ. Bhagavato etamatthaṃ ārocesuṃ. 『『Anujānāmi, bhikkhave, mānattaṃ nikkhipituṃ. Evañca pana, bhikkhave, nikkhipitabbaṃ. Tena mānattacārikena bhikkhunā ekaṃ bhikkhuṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo – 『mānattaṃ nikkhipāmī』ti. Nikkhittaṃ hoti mānattaṃ. 『Vattaṃ nikkhipāmī』ti. Nikkhittaṃ hoti mānatta』』nti.
-
Tena kho pana samayena sāvatthiyā bhikkhū tahaṃ tahaṃ pakkamiṃsu . Sakkonti mānattacārikā bhikkhū mānattaṃ sodhetuṃ. Bhagavato etamatthaṃ ārocesuṃ. 『『Anujānāmi, bhikkhave, mānattaṃ samādiyituṃ. Evañca pana, bhikkhave, samādiyitabbaṃ. Tena mānattacārikena bhikkhunā ekaṃ bhikkhuṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā, evamassa vacanīyo – 『mānattaṃ samādiyāmī』ti. Samādinnaṃ hoti mānattaṃ. 『Vattaṃ samādiyāmī』ti. Samādinnaṃ hoti mānatta』』nti.
Mānattacārikavattaṃ niṭṭhitaṃ.
- Abbhānārahavattaṃ
比丘們,正在行摩那埵的比丘不應與正常比丘同住在一個有遮蔽的住處,不應同住在一個有遮蔽的非住處,不應同住在一個有遮蔽的住處或非住處。看到正常比丘時應從座位起立。應邀請正常比丘就座。不應與正常比丘同坐一座,不應在正常比丘坐低座時坐高座,不應在正常比丘坐地上時坐座位;不應在同一經行處經行,不應在正常比丘在低處經行時在高處經行,不應在正常比丘在地上經行時在經行處經行。 比丘們,正在行摩那埵的比丘不應與正在別住的比丘...與應重新置於本法的比丘...與應給予摩那埵的比丘...與比自己資深的正在行摩那埵的比丘...與應出罪的比丘同住在一個有遮蔽的住處,不應同住在一個有遮蔽的非住處,不應同住在一個有遮蔽的住處或非住處;不應同坐一座,不應在他坐低座時坐高座,不應在他坐地上時坐座位;不應在同一經行處經行,不應在他在低處經行時在高處經行,不應在他在地上經行時在經行處經行。 如果第四人是正在行摩那埵的比丘,比丘們,他們給予別住、重新置於本法、給予摩那埵、二十人出罪,這是無效的羯磨,不應這樣做。 這時,尊者優波離來到世尊所在處。來到后,向世尊禮拜,然後坐在一旁。坐在一旁的尊者優波離對世尊說:"尊者,正在行摩那埵的比丘有幾種夜間中斷?""優波離,正在行摩那埵的比丘有四種夜間中斷。共住、離開、不報告、在不足的僧團中行事 - 優波離,這是正在行摩那埵的比丘的四種夜間中斷。" 那時,在舍衛城(現今的薩赫特-馬赫特)有一大群比丘聚集。正在行摩那埵的比丘們無法清凈摩那埵。他們把這件事告訴了世尊。"比丘們,我允許中止摩那埵。比丘們,應當這樣中止。那個正在行摩那埵的比丘應當走近一位比丘,偏袒右肩,蹲踞,合掌,這樣說:'我中止摩那埵。'摩那埵就被中止了。'我中止行儀。'摩那埵就被中止了。" 那時,舍衛城的比丘們四處離開。正在行摩那埵的比丘們能夠清凈摩那埵。他們把這件事告訴了世尊。"比丘們,我允許重新受持摩那埵。比丘們,應當這樣受持。那個正在行摩那埵的比丘應當走近一位比丘,偏袒右肩,蹲踞,合掌,這樣說:'我受持摩那埵。'摩那埵就被受持了。'我受持行儀。'摩那埵就被受持了。" 正在行摩那埵的行儀結束。 應出罪的行儀
- Tena kho pana samayena abbhānārahā bhikkhū sādiyanti pakatattānaṃ bhikkhūnaṃ abhivādanaṃ paccuṭṭhānaṃ…pe… nahāne piṭṭhiparikammaṃ. Ye te bhikkhū appicchā…pe… te ujjhāyanti khiyyanti vipācenti – 『『kathañhi nāma abbhānārahā bhikkhū sādiyissanti pakatattānaṃ bhikkhūnaṃ abhivādanaṃ paccuṭṭhānaṃ…pe… nahāne piṭṭhiparikamma』』nti! Atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ.
Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ sannipātāpetvā bhikkhū paṭipucchi – 『『saccaṃ kira, bhikkhave, abbhānārahā bhikkhū sādiyanti pakatattānaṃ bhikkhūnaṃ abhivādanaṃ paccuṭṭhānaṃ…pe… nahāne piṭṭhiparikammanti? 『『Saccaṃ bhagavā』』ti. Vigarahi buddho bhagavā – 『『ananucchavikaṃ…pe… kathañhi nāma, bhikkhave, abbhānārahā bhikkhū sādiyissanti pakatattānaṃ bhikkhūnaṃ abhivādanaṃ paccuṭṭhānaṃ…pe… nahāne piṭṭhiparikammaṃ ! Netaṃ, bhikkhave, appasannānaṃ vā pasādāya…pe… vigarahitvā…pe… dhammiṃ kathaṃ katvā bhikkhū āmantesi – 『『na, bhikkhave, abbhānārahena bhikkhunā sāditabbaṃ pakatattānaṃ bhikkhūnaṃ abhivādanaṃ paccupaṭṭhānaṃ…pe… nahāne piṭṭhiparikammaṃ. Yo sādiyeyya, āpatti dukkaṭassa. Anujānāmi, bhikkhave, abbhānārahānaṃ bhikkhūnaṃ mithu yathāvuḍḍhaṃ abhivādanaṃ paccuṭṭhānaṃ…pe… nahāne piṭṭhiparikammaṃ. Anujānāmi, bhikkhave, abbhānārahānaṃ bhikkhūnaṃ pañca yathāvuḍḍhaṃ – uposathaṃ, pavāraṇaṃ, vassikasāṭikaṃ, oṇojanaṃ, bhattaṃ. Tena hi, bhikkhave, abbhānārahānaṃ bhikkhūnaṃ vattaṃ paññāpessāmi yathā abbhānārahehi bhikkhūhi vattitabbaṃ.
那時,應出罪的比丘們接受正常比丘們的問候、起立迎接...洗澡時搓背。那些少欲的比丘們...他們抱怨、批評、傳播說:"為什麼應出罪的比丘們會接受正常比丘們的問候、起立迎接...洗澡時搓背呢?"於是那些比丘們把這件事告訴了世尊。 於是世尊因這緣由、因這事件召集比丘僧團,詢問比丘們:"比丘們,據說應出罪的比丘們接受正常比丘們的問候、起立迎接...洗澡時搓背,是真的嗎?""是真的,世尊。"佛陀世尊呵責道:"這是不恰當的...比丘們,為什麼應出罪的比丘們會接受正常比丘們的問候、起立迎接...洗澡時搓背呢?比丘們,這不會使不信者生起信心...。"呵責后...作了法說,然後告訴比丘們:"比丘們,應出罪的比丘不應接受正常比丘們的問候、起立迎接...洗澡時搓背。若接受,犯突吉羅。比丘們,我允許應出罪的比丘們之間按資歷互相問候、起立迎接...洗澡時搓背。比丘們,我允許應出罪的比丘們五件事按資歷進行:布薩、自恣、雨浴衣、分配、用餐。因此,比丘們,我將為應出罪的比丘們制定行儀,應出罪的比丘們應當如此行事。
- 『『Abbhānārahena, bhikkhave, bhikkhunā sammā vattitabbaṃ. Tatrāyaṃ sammāvattanā –
Na upasampādetabbaṃ…pe… (yathā heṭṭhā, tathā vitthāretabbaṃ,) na bhikkhūhi sampayojetabbaṃ.
『『Na, bhikkhave, abbhānārahena bhikkhunā pakatattassa bhikkhuno purato gantabbaṃ, na purato nisīditabbaṃ. Yo hoti saṅghassa āsanapariyanto seyyāpariyanto vihārapariyanto so tassa padātabbo. Tena ca so sāditabbo.
『『Na , bhikkhave, abbhānārahena bhikkhunā pakatattena bhikkhunā puresamaṇena vā pacchāsamaṇena vā kulāni upasaṅkamitabbāni; na āraññikaṅgaṃ samādātabbaṃ; na piṇḍapātikaṅgaṃ samādātabbaṃ; na ca tappaccayā piṇḍapāto nīharāpetabbo – mā maṃ jāniṃsūti.
『『Na, bhikkhave, abbhānārahena bhikkhunā sabhikkhukā āvāsā abhikkhuko āvāso gantabbo, aññatra pakatattena, aññatra antarāyā.
『『Na, bhikkhave, abbhānārahena bhikkhunā sabhikkhukā āvāsā abhikkhuko anāvāso gantabbo, aññatra pakatattena, aññatra antarāyā…pe…. (Yathā heṭṭhā, tathā vitthāretabbā.)
『『Gantabbo , bhikkhave, abbhānārahena bhikkhunā sabhikkhukā āvāsā…pe… anāvāsā…pe… āvāsā vā anāvāsā vā sabhikkhuko āvāso…pe… sabhikkhuko anāvāso…pe… sabhikkhuko āvāso vā anāvāso vā, yatthassu bhikkhū samānasaṃvāsakā, yaṃ jaññā sakkomi ajjeva gantunti.
『『Na, bhikkhave, abbhānārahena bhikkhunā pakatattena bhikkhunā saddhiṃ ekacchanne āvāse vatthabbaṃ, na ekacchanne anāvāse vatthabbaṃ, na ekacchanne āvāse vā anāvāse vā vatthabbaṃ; pakatattaṃ bhikkhuṃ disvā āsanā vuṭṭhātabbaṃ, pakatatto bhikkhu āsanena nimantetabbo; na pakatattena bhikkhunā saddhiṃ ekāsane nisīditabbaṃ, na nīce āsane nisinne ucce āsane nisīditabbaṃ, na chamāyaṃ nisinne āsane nisīditabbaṃ; na ekacaṅkame caṅkamitabbaṃ, na nīce caṅkame caṅkamante ucce caṅkame caṅkamitabbaṃ, na chamāyaṃ caṅkamante caṅkame caṅkamitabbaṃ.
『『Na, bhikkhave, abbhānārahena bhikkhunā pārivāsikena bhikkhunā saddhiṃ…pe… mūlāyapaṭikassanārahena bhikkhunā saddhiṃ…pe… mānattārahena bhikkhunā saddhiṃ…pe… mānattacārikena bhikkhunā saddhiṃ…pe… abbhānārahena vuḍḍhatarena bhikkhunā saddhiṃ ekacchanne āvāse vatthabbaṃ, na ekacchanne anāvāse vatthabbaṃ; na ekacchanne āvāse vā anāvāse vā vatthabbaṃ; na ekāsane nisīditabbaṃ, na nīce āsane nisinne ucce āsane nisīditabbaṃ, na chamāyaṃ nisinne āsane nisīditabbaṃ; na ekacaṅkame caṅkamitabbaṃ , na nīce caṅkame caṅkamante ucce caṅkame caṅkamitabbaṃ, na chamāyaṃ caṅkamante caṅkame caṅkamitabbaṃ.
[mahāva. 393] 『『Abbhānārahacatuttho ce, bhikkhave, parivāsaṃ dadeyya, mūlāya paṭikasseyya, mānattaṃ dadeyya, taṃvīso abbheyya, akammaṃ, na ca karaṇīya』』nti.
Abbhānārahavattaṃ niṭṭhitaṃ.
Pārivāsikakkhandhako dutiyo.
Imamhi khandhake vatthū pañca.
Tassuddānaṃ –
Pārivāsikā sādenti, pakatattāna bhikkhunaṃ;
Abhivādanaṃ paccuṭṭhānaṃ, añjaliñca sāmīciyaṃ.
Āsanaṃ seyyābhihāraṃ, pādo pīṭhaṃ kathalikaṃ;
Pattaṃ nahāne parikammaṃ, ujjhāyanti ca pesalā.
Dukkaṭaṃ sādiyantassa, mithu pañca yathāvuḍḍhaṃ [punāpare (ka.)];
Uposathaṃ pavāraṇaṃ, vassikoṇojabhojanaṃ.
Sammā ca vattanā tattha, pakatattassa gacchantaṃ;
Yo ca hoti pariyanto, pure pacchā tatheva ca [na pure pacchāsamaṇena (sī. syā.)].
Āraññapiṇḍanīhāro, āgantuke uposathe;
Pavāraṇāya dūtena, gantabbo ca sabhikkhuko.
Ekacchanne ca vuṭṭhānaṃ, tatheva ca nimantaye;
Āsane nīce caṅkame, chamāyaṃ caṅkamena ca.
Vuḍḍhatarena akammaṃ, ratticchedā ca sodhanā;
Nikkhipanaṃ samādānaṃ, vattaṃva pārivāsike [ratti vā pārivāsike (ka.), ñātabbaṃ pārivāsikā (sī. syā.)].
Mūlāya mānattārahā, tathā mānattacārikā;
Abbhānārahe nayo cāpi, sambhedaṃ nayato [sambhedanayato (syā.)] puna.
Pārivāsikesu tayo, catu mānattacārike;
Na samenti ratticchedesu [ratticchede (itipi), ratticchedā (syā.)], mānattesu ca devasi;
Dve kammā sadisā sesā, tayo kammā samāsamāti [samā matāti (sī.)].
"比丘們,應出罪的比丘應當正確行事。這裡是正確的行為: 不應授人具足戒...(應像前面那樣詳細說明)不應與比丘們爭論。 比丘們,應出罪的比丘不應走在正常比丘前面,不應坐在正常比丘前面。應給他僧團中最後的座位、臥具和住處。他也應接受這些。 比丘們,應出罪的比丘不應與正常比丘作為前後隨從去俗家;不應受持林居支;不應受持乞食支;也不應為此而派人送食物 - 以免他們知道我。 比丘們,應出罪的比丘不應從有比丘的住處去無比丘的住處,除非與正常比丘同行,除非有危險。 比丘們,應出罪的比丘不應從有比丘的住處去無比丘的非住處,除非與正常比丘同行,除非有危險...(應像前面那樣詳細說明)。 比丘們,應出罪的比丘可以從有比丘的住處...非住處...住處或非住處去有比丘的住處...去有比丘的非住處...去有比丘的住處或非住處,如果那裡的比丘是同共住的,且他知道"我今天就能到達"。 比丘們,應出罪的比丘不應與正常比丘同住在一個有遮蔽的住處,不應同住在一個有遮蔽的非住處,不應同住在一個有遮蔽的住處或非住處;看到正常比丘時應從座位起立,應邀請正常比丘就座;不應與正常比丘同坐一座,不應在正常比丘坐低座時坐高座,不應在正常比丘坐地上時坐座位;不應在同一經行處經行,不應在正常比丘在低處經行時在高處經行,不應在正常比丘在地上經行時在經行處經行。 比丘們,應出罪的比丘不應與正在別住的比丘...與應重新置於本法的比丘...與應給予摩那埵的比丘...與正在行摩那埵的比丘...與比自己資深的應出罪的比丘同住在一個有遮蔽的住處,不應同住在一個有遮蔽的非住處;不應同住在一個有遮蔽的住處或非住處;不應同坐一座,不應在他坐低座時坐高座,不應在他坐地上時坐座位;不應在同一經行處經行,不應在他在低處經行時在高處經行,不應在他在地上經行時在經行處經行。 如果第四人是應出罪的比丘,比丘們,他們給予別住、重新置於本法、給予摩那埵、二十人出罪,這是無效的羯磨,不應這樣做。" 應出罪的行儀結束。 別住品第二結束。 這一品有五個故事。 其摘要如下: 正在別住的比丘們接受,正常比丘們的; 問候和起立迎接,合掌和恭敬行為。 座位和送臥具,腳凳和擦腳布; 缽和洗澡時搓背,善良的比丘們抱怨。 接受者犯突吉羅,互相五事按資歷; 布薩和自恣,雨浴衣分配和用餐。 那裡正確的行為,對正常比丘走; 誰是最後的,前面和後面也一樣。 林居和乞食送食,對來訪者在布薩; 自恣時派使者,應去有比丘的地方。 在一個有遮蔽處起立,同樣也應邀請; 在座位低處經行,在地上經行。 與資深者無效羯磨,夜間中斷和清凈; 中止和受持,行儀就像正在別住的。 重新置於本法和應給予摩那埵的,同樣正在行摩那埵的; 對應出罪的也是這樣,再次從方法混合。 對正在別住的有三,對正在行摩那埵的有四; 夜間中斷不一致,對摩那埵每天;
Pārivāsikakkhandhakaṃ niṭṭhitaṃ.
別住品結束。