B040710Cāṇakyanīti(旃陀羅格言)c3.5s

Namo tassa bhagavato arahato sammāsambuddhassa

Cāṇakyanītipāḷi

1.

Nānāsattho ddhataṃ vakkhe,

Rāja nīti samuccayaṃ;

Sabba bīja midaṃ satthaṃ,

Cāṇakyaṃ sārasaṅgahaṃ.

2.

Mūlasuttaṃ pavakkhāmi,

Cāṇakyena yathoditaṃ;

Yassa viññāna mattena,

Mūḷho bhavati paṇḍito.

3.

Viduttaṃ narapaccañca,

Nevatulyaṃ kudācanaṃ;

Sadese pujjate rājā,

Vidū sabbattha pujjate.

4.

Paṇḍite ca guṇā sabbe,

Mūḷhe dosā hi kevalaṃ;

Tasmā mūḷhasahassesu,

Pañño eko visisyate.

5.

Mātariva paradāresu,

Paradabbesu leṭṭuva;

Attaniva sabbabhūtesu,

Yo passati sapaṇḍito.

6.

Kiṃkulena visālena,

Guṇahīno tu yonaro;

Akulinopi satthañño,

Devatāhipi pujjate.

7.

Rūpayobbanasampannā ,

Visālakulasambhavā;

Vijjāhīnā nasobhante,

Niggandhā iva kiṃsukā.

8.

Tārānaṃ bhūsaṇaṃ cando,

Nārīnaṃ bhūsaṇaṃ pati;

Puthabyā bhūsaṇaṃ rājā,

Vijjā sabbassa bhūsaṇaṃ.

9.

Mātā sattu pitā verī,

Yena bālo napāṭṭhito;

Na sobhate sabhāmajjhe,

Haṃsamajjhe bakoyathā.

10.

Varameko guṇī putto,

Na ca mūḷhasatehipi;

Eko cando tamo hanti,

Na ca tāragaṇehipi.

11.

Lālaye pañcavassāni,

Dasavassāni tālaye;

Patte tu soḷase vasse,

Puttaṃ mittaṃva ācare.

12.

Lālane bahavo dosā,

Tālane bahavo guṇā;

Tasmā puttañca sissañca,

Tālaye na tu lālaye.

13.

Ekenāpi suvakkhena,

Pupphitena sugandhinā;

Vāsitassa vanaṃ sabbaṃ,

Suputtena kulaṃyathā.

14.

Ekassāpi kuvakkhassa,

Koṭaraṭṭhena agginā;

Dayhate hi vanaṃ sabbaṃ,

Kuputtena kulaṃ yathā.

15.

Dūrato sobhate mūḷho,

Lambamāna paṭāvuto;

Tāvañca sobhate mūḷho,

Yāva kiñci nabhāsate.

16.

Visato amataṃ gāyhaṃ,

Amejjhāapi kañcanaṃ;

Nīcato uttamā vijjā,

Thīratnaṃ dukkulāapi.

17.

Ussave byasaneceva,

Dubbhikkhe sattuviggahe;

Rājadvāre susāneca,

Yo tiṭṭhati sabandhavo.

18.

Parokkhe kiccahantāraṃ,

Paccakkhe piyavādinaṃ;

Vajjaye tādisaṃ mittaṃ,

Visakumbhaṃ payomukhaṃ.

19.

Sakiṃ duṭṭhañca mittaṃ yo,

Puna sandhātu micchati;

Samaccu mupagaṇhāti,

Gabbha massatarī yathā.

20.

Na vissase avissatthaṃ,

Mittañcāpi na vissase;

Kadāci kupitaṃ mittaṃ,

Sabbadosaṃ pakāsaye.

21.

Jāniyā pesane bhacce,

Bandhave byasanāgame;

Mittañcā padikāleca,

Bhariyañca vibhavakkhaye.

22.

Upakāraggahitena,

Sattunāsattumuddhare;

Pādalaggaṃ karaṭṭhena,

Kaṇṭakeneva kaṇṭakaṃ.

23.

Na mittaṃ koci kassaci,

Na koci ripu kassaci;

Kāraṇena hi ñāyati,

Mittāni ca ripū tathā.

24.

Dujjano piyavādī ca,

Netaṃ vissāsakāraṇaṃ;

Madhu tiṭṭhati jivhagge,

Hadaye tu halāhalaṃ.

25.

Dujjano parihantabbo,

Vijjāyā laṅkatopi saṃ;

Maṇinā bhūsito sappo,

Kime so nabhayaṃ karo.

26.

Sappo kūro khalo kūro,

Sappā kūrataro khalo;

Manto sadhivaso sappo,

Khalo kena nivāyyate.

27.

Nakhīnañca nadīnañca,

Siṅgīnaṃ satthapāṇinaṃ;

Vissāso nevakātabbo,

Thīsu rājakulesu ca.

28.

Hatthī hatthasahassena,

Satahatthena vājino;

Siṅgino dasahatthena,

Ṭhānacāgena dujjano.

29.

Āpadatthaṃ dhanaṃ rakkhe,

Dāraṃ rakkhe dhanehipi;

Attānaṃ satataṃ rakkhe,

Dārehipi dhanehipi.

讓我為您翻譯這段巴利文: 禮敬世尊、阿羅漢、正等正覺者 查納迦格言集 1 我將宣說各種教義之精要, 王者之道的總集; 此論包含一切智慧種子, 是查納迦精華之整合。 2 我今宣說根本教義, 如查納迦所說; 若能稍解其義理, 愚者也能成智者。 3 智者與國王, 二者永不相等; 國王唯受本國敬, 智者處處受尊崇。 4 智者具足諸功德, 愚者唯有諸過失; 是故千萬愚人中, 智者獨顯殊勝德。 5 視人妻如母, 待他財如土; 對待眾生如己身, 此乃真正智慧人。 6 縱有高貴家世, 若無德行何用; 雖出身寒微, 若通經典連天神也敬重。 7 容貌青春具足, 出身高貴門第; 若無學識不生輝, 如無香之花朵。 8 月亮是群星之飾, 丈夫是女人之飾; 國王是大地之飾, 智慧是萬物之飾。 9 不教育子女者, 父如敵母似仇; 置身大眾之中, 如鷺立鵝群中。 10 寧可一個有德子, 勝過百個愚昧子; 一輪明月能破暗, 群星難敵月光輝。 11 五歲當懷抱, 十歲當管教; 及至十六歲, 如友般相待。 12 溺愛生諸過, 管教多功德; 是故對子弟, 當教勿溺愛。 13 如同一朵香花開, 芬芳遍佈整片林; 一個賢良之子亦, 能令家族蒙榮光。 14 如同一棵爛樹幹, 空心藏火毀全林; 一個不肖之子亦, 能使家族遭滅亡。 15 愚者遠看似高貴, 披著華麗的衣裳; 愚者看來似體面, 直到開口現原形。 16 毒中也可取甘露, 糞中也可拾黃金; 下賤處可得上智, 賤族女也可成賢。 17 節日慶典與災難, 饑荒之時敵來犯; 王門之前墳場里, 能相守者是親人。 18 背後損人害事者, 當面卻說甜言蜜語; 應當遠離這樣友, 如毒罐上涂蜜糖。 19 若人慾與背信友, 重修舊好結情誼; 無異自取滅亡路, 如驢懷胎必死亡。 20 不該信任不可信, 即便親友也莫信; 有時發怒的朋友, 會顯露出諸過失。 21 差遣時知僕人心, 患難時見親友情; 困厄時識朋友義, 貧窮時見妻子真。 22 善用敵人除敵人, 如同以荊除去荊; 以手拔除腳上刺, 皆是善用對治法。 23 無人天生是朋友, 也無人天生是敵人; 因緣際會方得知, 誰是朋友誰是敵。 24 惡人說話雖甜蜜, 切莫因此輕信他; 舌尖雖有蜜糖味, 心中卻藏劇毒藥。 25 應當遠離惡劣人, 縱使他飾以學問; 蛇戴寶石作裝飾, 難道就不可怕嗎? 26 毒蛇兇惡小人兇, 小人比蛇更兇惡; 咒語能制服毒蛇, 小人何物能制服? 27 不可輕信有爪者, 江河獸角持劍人; 更莫輕信女人心, 王室之人亦難信。 28 大象相距千肘遠, 駿馬相距百肘遠; 獸角相距十肘遠, 惡人遠離方為安。 29 積蓄財富防患時, 護妻更甚護財富; 但要時常自保護, 勝過護妻及財富。

30.

Paradāraṃ paradabbaṃ,

Parivādaṃ parassa ca;

Parihāsaṃ guruṭṭhāne,

Cāpalyañca vivajjaye.

31.

Caje ekaṃ kulassatthe,

Gāmassatthe kulaṃ caje;

Gāma janapadassatthe,

Attatthe pathaviṃ caje.

32.

Calatyekena pādena,

Tiṭṭha tyekena buddhimā;

Nāsamikkhya paraṃ ṭhānaṃ,

Pubbamāyatanaṃ caje.

33.

Luddha matthena gaṇheyya,

Thaddha mañjalī kammunā;

Mūḷhaṃ chando nuvattena,

Tathā tathena paṇḍitaṃ.

34.

Atthanāsaṃ manotāpaṃ,

Gehe duccaritāni ca;

Vañcanañca pamāṇañca,

Matimā na pakāsaye.

35.

Dhanadhaññappayogesu ,

Tathā vijjāgamesu ca;

Āhāre byavahāre ca,

Cattalajjo sadā bhave.

36.

Dhanino sotthiyo rājā,

Nadī vejjo tu pañcamo;

Pañca yatra navijjante,

Tatra vāsaṃ nakāraye.

37.

Yasmiṃdese na sammānaṃ,

Na pīti naca bandhavā;

Na ca vijjāgamo koci,

Taṃdesaṃ parivajjaye.

38.

Manasā cintitaṃ kammaṃ,

Vacasā napakāsaye;

Aññalakkhita kāriyassa,

Yato siddhi najāyate.

39.

Kudesañca kuvuttiñca,

Kubhariyaṃ kunadiṃ tathā;

Kudabbañca kubhojjañca,

Vajjaye tu vicakkhaṇo.

40.

Iṇasesoggi seso ca,

Byādhiseso tatheva ca;

Puna ca vaḍḍhate yasmā,

Tasmā sesaṃ nakāraye.

41.

Cintā jaro manussānaṃ,

Vatthānaṃ ātapo jaro;

Asobhagyaṃ jaro thīnaṃ,

Assānaṃ methunaṃ jaro.

42.

Atthi putto vase yassa,

Bhacco bhariyā tatheva ca;

Abhāve pyatisantoso,

Saggaṭṭho so mahītale.

43.

Duṭṭhā bhariyā saṭhaṃ mittaṃ,

Bhacco cuttaradāyako;

Sa sappeca gahe vāso,

Maccureva nasaṃsayo.

44.

Mātā yassa gehe natthi,

Bhariyācā piyavādinī;

Araññaṃ tena gantabbaṃ,

Yathā raññaṃ tathāgahaṃ.

45.

Iṇakattā pitā sattu,

Mātā ca byabhicārinī;

Bhariyā rūpavatī sattu,

Putto sattu apaṇḍito.

46.

Kokilānaṃ saro rūpaṃ,

Nārī rūpaṃ patibbatā;

Vijjā rūpaṃ kurūpānaṃ,

Khamā rūpaṃ tapassinaṃ.

47.

Avijjaṃ jīvanaṃ suññaṃ,

Disā suññā abandhavā;

Puttahīnaṃ gahaṃ suññaṃ,

Sabbasuññā daliddatā.

48.

Adātā vaṃsadosena,

Kammadosā daliddatā;

Ummādā mātudosena,

Pitudosena mūḷhatā.

49.

Guru aggi dvijādīnaṃ,

Vaṇṇānaṃ brāhmaṇo guru;

Pati reko gurutthīnaṃ,

Sabbassābhyāgato guru.

50.

Atidabbe hatā laṅkā,

Atimāne ca koravā;

Atidāne balībaddho,

Sabbamaccanta gahitaṃ.

51.

Vatthahīno tvalaṅkāro,

Ghatahīnañca bhojanaṃ;

Thanahīnā ca yānārī,

Vijjāhīnañca jīvanaṃ.

52.

Bhojjaṃ bhojanasatti ca,

Ratisatti varā thiyo;

Vibhavo dānasatti ca,

Nāppassa tapaso phalaṃ.

53.

Puttappayojanā dārā,

Putto piṇḍappayojano;

Hitappayojanaṃ mittaṃ,

Dhanaṃ sabbappayojanaṃ.

54.

Dullabhaṃ pākatikaṃ vākyaṃ,

Dullabho khemakaro suto;

Dullabhā sadisī jāyā,

Dullabho sajano piyo.

55.

Selesele namāṇikkaṃ,

Muttikaṃ na gajegaje;

Sādhavo na hi sabbatra,

Candanaṃ na vanevane.

56.

Asoco niddhano pañño,

Asoco paṇḍitabandhavo;

Asocā vidhavā nārī,

Puttanatta patiṭṭhitā.

57.

Avijjo puriso soco,

Socaṃ methuna mappajaṃ;

Nirāhārā pajā socā,

Socaṃ rajja marājakaṃ.

58.

Kulehi saha sampakkaṃ,

Paṇḍitehi ca mittataṃ;

Ñātībhi ca samaṃ melaṃ,

Kubbāno navinassati.

59.

Kaṭṭhā vutti parādhinā,

Kaṭṭho vāso nirāsayo;

Niddhano byavasāyo ca,

Sabbakaṭṭhā daliddatā.

我來翻譯這段巴利文: 30 他人妻子與財物, 誹謗他人之言語; 在長者面前戲謔, 輕浮行為應遠離。 31 為家族舍一人, 為村落舍家族; 為國土舍村落, 為己身舍大地。 32 智者立足穩重時, 一足動一足不動; 不察明他處情況, 不輕易舍原居地。 33 以利益收服貪者, 以禮節降伏傲慢; 以隨順感化愚者, 以真誠對待智者。 34 損失財物心苦惱, 家中不端正行為; 欺詐之事與過失, 智者不當彰顯它。 35 經營財物與穀物, 求取學問知識時; 飲食起居諸事上, 切莫因羞而退縮。 36 富人學者與國王, 河流醫者共五種; 若處無此五要素, 切莫選擇此處居。 37 在某地若無尊重, 無歡喜亦無親友; 也無求學的機會, 應當遠離這樣處。 38 心中所思考之事, 不可輕易用言表; 若事為他人察知, 成功之機將難得。 39 惡地與惡生計, 惡妻與惡河流; 惡財與惡食物, 智者應當遠離。 40 債務餘額與餘火, 疾病餘患亦如是; 因為終將再增長, 故不應留有餘患。 41 憂慮是人之衰老, 陽光是衣之衰老; 不幸是女之衰老, 交配是馬之衰老。 42 若有孝順的兒子, 忠僕良妻皆如是; 即使貧乏仍知足, 此人在世如生天。 43 惡妻奸詐的朋友, 僕人總是不聽話; 與毒蛇同處一屋, 必定難逃死亡運。 44 家中若無慈母在, 妻子不說溫柔語; 不如獨往林中居, 此屋與林無異處。 45 負債父親如敵人, 不貞母親也如敵; 美貌妻子是敵人, 愚笨兒子亦是敵。 46 杜鵑以聲為美飾, 貞節是女人之美; 智慧是醜者之容, 忍辱是修行之相。 47 無知識的生活空, 無親友的方向空; 無子女的家庭空, 貧窮使一切皆空。 48 不施捨因家族過, 貧困乃因業力過; 瘋狂源於母親過, 愚癡緣于父親過。 49 火神是婆羅門師, 婆羅門是種姓師; 丈夫是女人之師, 賓客是一切之師。 50 過度財富毀楞伽, 過度驕慢毀俱盧; 過度佈施毀牛王, 一切極端終自毀。 51 無衣服則飾難美, 無酥油則食難香; 無乳房則女難貴, 無智慧則生難全。 52 飲食需有食慾力, 美女需有欲樂力; 佈施需有財富力, 苦行需有果報力。 53 妻子為得子之因, 兒子為得食之因; 友人為得益之因, 財富為成萬事因。 54 質樸言語甚難得, 安穩兒子甚難得; 相稱妻子甚難得, 良善親友甚難得。 55 並非每座山有寶, 並非每頭象產珠; 賢者並非處處有, 檀香並非遍森林。 56 無財而有智不憂, 親友賢明者不憂; 寡婦若有子孫在, 立身有靠也不憂。 57 無知之人最可憂, 無節制欲最可憂; 無食眾生最可憂, 無君國土最可憂。 58 與貴族和睦相處, 與智者結為朋友; 與親族和諧共處, 如是之人不會衰。 59 依人謀生最艱難, 無所依靠住最難; 貧窮經商最艱難, 貧困是為最艱難。

60.

Takkarassa kuto dhammo,

Dujjanassa kuto khamā;

Vesiyā ca kuto sneho,

Kuto saccañca kāminaṃ.

61.

Pesitassa kuto mānaṃ,

Kopanassa kuto sukhaṃ;

Thīnaṃ kuto satittañca,

Kuto mettī khalassa ca.

62.

Dubbalassa balaṃ rājā,

Bālānaṃ rodanaṃ balaṃ;

Balaṃmūḷhassa monittaṃ,

Corānaṃ atathaṃ balaṃ.

63.

Yo dhuvāni pariccajja,

Adhuvaṃ parisevati;

Dhuvāni tassa nassanti,

Adhuvaṃ naṭṭhameva ca.

64.

Sukkaṃ maṃsaṃ thiyo vuddhā,

Bālakka taruṇaṃ dadhi;

Pabhāte methunaṃ niddā,

Sajju pāṇaharāni cha;

65.

Sajju maṃsaṃ navannañca,

Bālā thī khīrabhojanaṃ;

Ghatamuṇhodakañceva,

Sajju pāṇakarāni cha.

66.

Sīhādekaṃ bakādekaṃ,

Cha sunā tīṇi gadrabhā;

Vāyasā catu sikkhetha,

Cattāri kukkuṭādapi.

67.

Pabhūtamappakiccaṃ vā,

Yonaro kattumicchati;

Saṃyatanena kattabbaṃ,

Sīhādekaṃ pakittitaṃ.

68.

Sabbindriyāni saṃyama,

Bakova patito jano;

Kāladesopapannāni,

Sabbakiccāni sādhaye.

69.

Bahvāsī sāppasantuṭṭho,

Suniddo sīghacetano;

Pabhubhatto ca sūro ca,

Ñātabbā cha sunā guṇā.

70.

Avissāmaṃ vahe bhāraṃ,

Sītuṇhañca navindati;

Sa santoso tathā niccaṃ,

Tīṇi sikkhetha gadrabhā.

71.

Guḷhamethunadhammañca,

Kālekāle ca saṅgahaṃ;

Appamādamanālasyaṃ,

Catu sikkhetha vāyasā.

72.

Yuddhañca pātaruṭṭhānaṃ,

Bhojanaṃ saha bandhuhi;

Thiyaṃ āpadaggataṃ rakkhe,

Catu sikkhetha kukkuṭā.

73.

Kotibhāro samatthānaṃ,

Kiṃdūraṃ byavasāyinaṃ;

Ko videso savijjānaṃ,

Ko paro piyavādinaṃ.

74.

Bhayassa kathito pantho,

Indriyānamasaṃyamo;

Tajjayo sampadāmaggo,

Yeniṭṭhaṃ tena gamyate.

75.

Na ca vijjāsamo bandhu,

Na ca byādhisamo ripu;

Nacāpaccasamo sneho,

Na ca devā paraṃ balaṃ.

76.

Samuddāvaraṇā bhūmi,

Pākārāvaraṇaṃ gahaṃ;

Narindāvaraṇā desā,

Cārittāvaraṇā thiyo.

77.

Ghatakumbhasamā nārī,

Tattaṅgāra samo pumā;

Tasmā ghatañca aggiñca,

Nekatra thapaye budho.

78.

Āhāro dviguṇo thīnaṃ,

Buddhi tāsaṃ catugguṇo;

Chaguṇo byavasāyo ca,

Kāmocaṭṭhaguṇo mato.

79.

Jiṇṇamannaṃ pasaṃseyya,

Bhariyaṃ gatayobbanaṃ;

Raṇā paccāgataṃ sūraṃ,

Sassañca gehamāgataṃ.

80.

Asantuṭṭhā dvijā naṭṭhā,

Santuṭṭhāiva pāthivā;

Salajjā gaṇikā naṭṭhā,

Nillajjā ca kulitthiyo.

81.

Avaṃsapatito rājā,

Mūḷhaputto ca paṇḍito;

Adhanena dhanaṃ pāpya,

Tiṇaṃva maññate janaṃ.

82.

Brahmahāpi naro pujjo,

Yassatthi vipulaṃ dhanaṃ;

Sasino tulyavaṃsopi,

Niddhano paribhūyate.

83.

Potthakaṭṭhā tu yāvijjā,

Parahatthagataṃ dhanaṃ;

Kiccakāle samuppanne,

Na sāvijjā na taddhanaṃ.

84.

Pādapānaṃ bhayaṃ vātā,

Padmānaṃ sisirā bhayaṃ;

Pabbatānaṃ vajīramhā,

Sādhūnaṃ dujjanā bhayaṃ.

85.

Paññe niyujjamāne tu,

Santi rañño tayoguṇā;

Yaso sagganivāso ca,

Vipulo ca dhanāgamo.

86.

Mūḷhe niyujjamānetu,

Khattiyassāguṇā tayo;

Ayaso catthanāso ca,

Narake gamanaṃ tathā.

87.

Bahūmūḷhasaṅghātehi,

Aññoññapasuvuttibhi;

Pacchādyante guṇā sabbe,

Meghehiva divākaro.

88.

Yassa khettaṃ nadītīre,

Bhariyāpi parappiyā;

Puttassa vinayo natthi,

Maccureva nasaṃsayo.

89.

Asambhābyaṃ navattabbaṃ,

Paccakkhamapi dissate;

Silā tarati pānīyaṃ,

Gītaṃ gāyati vānaro.

我來翻譯這段巴利文: 60 盜賊何來正法心, 惡人何來忍辱心; 妓女何來真摯愛, 貪慾者何來誠信。 61 僕從何來尊嚴感, 暴怒何來快樂心; 女人何來知足意, 惡人何來慈愛心。 62 國王是弱者之力, 哭泣是愚者之力; 沉默是癡者之力, 虛妄是盜賊之力。 63 捨棄恒常之事物, 追逐無常之享受; 恒常之物將失去, 無常之物本已失。 64 乾肉與年老女人, 幼兒與新鮮凝乳; 晨間交歡與睡眠, 此六立即危及命。 65 新鮮肉與陳舊飯, 幼女乳汁之飲食; 酥油與溫熱之水, 此六立即護持命。 66 獅子一法鷺一法, 狗有六法驢三法; 烏鴉四法當學習, 公雞四法亦當學。 67 無論大事或小事, 若人慾求有所成; 皆應謹慎去行事, 此即獅子之一法。 68 約束一切諸根門, 如鷺專注觀水面; 擇時擇地而行事, 萬事方能得成就。 69 食量大而知滿足, 睡眠輕且反應快; 忠於主人且勇敢, 此六乃是狗之德。 70 不倦不休負重擔, 不懼寒熱勤勞作; 知足安貧常精進, 此三即是驢之德。 71 隱秘行事不張揚, 適時結交好朋友; 不放逸且不懶惰, 此四即是烏之德。 72 戰鬥與清晨早起, 與親眷共享飲食; 保護危難中女子, 此四即是雞之德。 73 有能力者千擔輕, 經商者路途不遠; 有學識者處處家, 善言者人皆親近。 74 恐懼之道已宣說, 不攝諸根為其因; 克服此障得成就, 所欲之處皆可達。 75 無親如智慧可靠, 無敵如疾病可畏; 無愛如子女深切, 無力如天神強大。 76 大海環繞著大地, 城墻圍護著宮殿; 君王庇護著國土, 禮法約束著女人。 77 女人如盛酥油瓶, 男人如熾熱炭火; 是故智者當謹記, 油火不可放一處。 78 女人食慾增兩倍, 智謀增長至四倍; 精進增長至六倍, 慾望增長至八倍。 79 應贊已消化之食, 應讚過青春之妻; 應贊戰場歸來勇士, 應贊已收入倉之谷。 80 不知足婆羅門亡, 知足君王得興盛; 知恥妓女將滅亡, 無恥貴婦也將亡。 81 失去家世的國王, 愚昧之子成智者; 窮人得到大財富, 視人如草芥輕賤。 82 雖犯殺梵志重罪, 若有財富受人敬; 雖與月同族高貴, 若無財富受輕賤。 83 僅存書本的學問, 落入他手的財富; 當真正需要之時, 非學問亦非財富。 84 樹木畏懼大風吹, 蓮花畏懼寒霜降; 高山畏懼雷電擊, 善人畏懼惡人近。 85 若用智者為輔臣, 國王獲得三種德: 名聲與生天之果, 廣大財富皆可得。 86 若用愚者為輔臣, 國王遭受三種禍: 失名聲與損財物, 死後必墮地獄道。 87 與眾多愚人交往, 互相如畜生般活; 一切功德皆隱沒, 如烏雲遮蔽日光。 88 田地在河岸邊者, 妻子喜歡他人者; 兒子不受管教者, 死亡必定不遠矣。 89 難以置信勿輕言, 即便親眼所見聞; 石頭能浮水面上, 猴子也會唱歌聲。

90.

Subhikkhaṃ kasake niccaṃ,

Niccaṃ sukha marogike;

Bhariyā bhattu piyā yassa,

Tassa niccossavaṃ gahaṃ.

91.

Helassa kammanāsāya,

Buddhināsāya niddhanaṃ;

Yācanā mānanāsāya,

Kulanāsāya bhojanaṃ.

92.

Sevitabbo mahāvakkho,

Phalacchāyā samanvito;

Yadi devā phalaṃ natthi,

Chāyā kena nivāraye.

93.

Paṭhame najjitā vijjā,

Dutīye najjitaṃ dhanaṃ;

Tatīye najjitaṃ puññaṃ,

Catutthe kiṃkarissati.

94.

Nadīkūleca ye vakkhā,

Parahatthagataṃ dhanaṃ;

Kiccaṃ thīgocaraṃ yassa,

Sabbaṃ taṃ viphalaṃ bhave.

95.

Kudesamāsajja kutotthasañcayo,

Kuputtamāsajja kuto jalañjalī;

Kugehiniṃ pāpya gahe kuto sukhaṃ,

Kusissamajjhāpayato kuto yaso.

96.

Kūpodakaṃ vaṭacchāyā,

Sāmā thīciṭṭhakālayaṃ;

Sītakāle bhave uṇhaṃ,

Gimhakāle ca sītalaṃ.

97.

Visaṃ caṅkamanaṃ rattiṃ,

Visaṃ raññonukulatā;

Visaṃ thīpi aññāsattā,

Visaṃ byādhi avekkhito.

98.

Duradhītā visaṃ vijjā,

Ajiṇṇe bhojanaṃ visaṃ;

Visaṃ goṭṭhī daliddassa,

Vuddhassa taruṇī visaṃ.

99.

Padose nihato pantho,

Patitā nihatā thiyo;

Appabījaṃ hataṃ khettaṃ,

Bhaccadosā hato pabhū.

100.

Hatamasottiyaṃ saddhaṃ,

Hato yañño tvadakkhiṇo;

Hatā rūpavatī vañjhā,

Hataṃ senamanāyakaṃ.

101.

Vedavedaṅga tattañño,

Japahomaparāyano;

Āsīvādavacoyutto,

Esa rājapurohito.

102.

Kulasīlaguṇopeto,

Sabbadhammaparāyano;

Pavīṇo pesanādyakkho,

Dhammādyakkho vidhīyate.

103.

Ayubbedakatābhyāso,

Sabbesaṃ piyadassano;

Ariyasīlaguṇopeto,

Esa vajjo vidhīyate.

104.

Sakiṃdutta gahitattho,

Lahuhattho jitakkharo;

Sabbasattha samālokī,

Pakaṭṭho nāma lekhako.

105.

Samattanītisattañño,

Vāhane pūjitassamo;

Sūravīraguṇopeto,

Senādhyakkho vidhīyate.

106.

Sucī vākyapaṭuppañño,

Paracittopalakkhako;

Dhīro yathāttha vādī ca,

Esa dūto vidhīyate.

107.

Puttanatta guṇopeto,

Satthañño piṭṭhapācako;

Sūro ca kathinoceva,

Sūpakāro sa uccate.

108.

Iṅgitā kāratattañño,

Balavā piyadassano;

Appamādī sadā dakkho,

Patihāro sa uccate.

109.

Yassa natthi sayaṃ paññā,

Satthaṃ tassa karoti kiṃ;

Locanehi vihīnassa,

Dappaṇo kiṃkarissati.

我來 譯這段巴利文: 90 農夫常獲豐收時, 無病之人常安樂; 妻子愛慕丈夫者, 其家猶如常歡慶。 91 輕慢會毀壞善業, 貧窮會毀壞智慧; 乞求會毀壞尊嚴, 暴食會毀壞家聲。 92 應當親近大樹木, 具足果實與蔭涼; 縱使果實皆不存, 誰能拒絕其蔭涼。 93 第一世未得智慧, 第二世未得財富; 第三世未得福德, 第四世還能如何? 94 河岸邊上的樹木, 落入他手的財富; 事務落入婦人手, 一切終將成徒勞。 95 居住惡地何來積聚, 生育惡子何來供養; 娶得惡妻何來家樂, 教導惡徒何來名聲。 96 井水與榕樹之蔭, 黑膚女子與舊屋; 冬日能使人溫暖, 夏日能使人清涼。 97 夜晚獨行如飲毒, 不當親近王如毒; 女人貪他人如毒, 疾病不醫治如毒。 98 學問不精通如毒, 未消化食物如毒; 貧者參加宴會毒, 老者娶少女如毒。 99 夜路行人易遭害, 墮落女人易遭害; 缺乏種子田地毀, 僕從不良主人衰。 100 施捨不精誠無效, 佈施不如法無效; 美貌女子若不育, 軍隊無統領無效。 101 通曉吠陀及其支, 專注咒語與祭祀; 善於祝福與言辭, 此為王室之祭司。 102 具足家世德行者, 精通一切法義者; 善於督導眾事者, 此為正法之監督。 103 精通醫方多練習, 為人和善受歡迎; 具足聖德與功德, 此為合格之醫師。 104 一寫便能達意旨, 手疾眼快字工整; 通曉一切典籍者, 此為優秀之書記。 105 通曉完整治國法, 善於管理軍車馬; 具足勇猛與威力, 此為軍隊之統帥。 106 言語清凈有智慧, 善察他人之心意; 堅定如實而言說, 此為合格之使者。 107 具備子孫之美德, 通曉典籍善烹飪; 勇猛堅韌之品格, 此為合格之廚師。 108 善解暗示與表情, 強健和善受人喜; 不放逸且常精進, 此為合格之門衛。 109 若人自身無智慧, 經典於他何所用; 若人雙目已失明, 明鏡於他何所為。

110.

Kiṃkarissanti vattāro,

Sotaṃ yattha navijjate;

Naggakapaṇake dese,

Rajaṇo kiṃkarissati.

我來翻譯這段巴利文: 110 若無人願意傾聽, 說教之人何所為; 在貧窮赤貧之地, 染料于彼何所用。