B040710Cāṇakyanīti(旃陀羅格言)c3.5s
Namo tassa bhagavato arahato sammāsambuddhassa
Cāṇakyanītipāḷi
1.
Nānāsattho ddhataṃ vakkhe,
Rāja nīti samuccayaṃ;
Sabba bīja midaṃ satthaṃ,
Cāṇakyaṃ sārasaṅgahaṃ.
2.
Mūlasuttaṃ pavakkhāmi,
Cāṇakyena yathoditaṃ;
Yassa viññāna mattena,
Mūḷho bhavati paṇḍito.
3.
Viduttaṃ narapaccañca,
Nevatulyaṃ kudācanaṃ;
Sadese pujjate rājā,
Vidū sabbattha pujjate.
4.
Paṇḍite ca guṇā sabbe,
Mūḷhe dosā hi kevalaṃ;
Tasmā mūḷhasahassesu,
Pañño eko visisyate.
5.
Mātariva paradāresu,
Paradabbesu leṭṭuva;
Attaniva sabbabhūtesu,
Yo passati sapaṇḍito.
6.
Kiṃkulena visālena,
Guṇahīno tu yonaro;
Akulinopi satthañño,
Devatāhipi pujjate.
7.
Rūpayobbanasampannā ,
Visālakulasambhavā;
Vijjāhīnā nasobhante,
Niggandhā iva kiṃsukā.
8.
Tārānaṃ bhūsaṇaṃ cando,
Nārīnaṃ bhūsaṇaṃ pati;
Puthabyā bhūsaṇaṃ rājā,
Vijjā sabbassa bhūsaṇaṃ.
9.
Mātā sattu pitā verī,
Yena bālo napāṭṭhito;
Na sobhate sabhāmajjhe,
Haṃsamajjhe bakoyathā.
10.
Varameko guṇī putto,
Na ca mūḷhasatehipi;
Eko cando tamo hanti,
Na ca tāragaṇehipi.
11.
Lālaye pañcavassāni,
Dasavassāni tālaye;
Patte tu soḷase vasse,
Puttaṃ mittaṃva ācare.
12.
Lālane bahavo dosā,
Tālane bahavo guṇā;
Tasmā puttañca sissañca,
Tālaye na tu lālaye.
13.
Ekenāpi suvakkhena,
Pupphitena sugandhinā;
Vāsitassa vanaṃ sabbaṃ,
Suputtena kulaṃyathā.
14.
Ekassāpi kuvakkhassa,
Koṭaraṭṭhena agginā;
Dayhate hi vanaṃ sabbaṃ,
Kuputtena kulaṃ yathā.
15.
Dūrato sobhate mūḷho,
Lambamāna paṭāvuto;
Tāvañca sobhate mūḷho,
Yāva kiñci nabhāsate.
16.
Visato amataṃ gāyhaṃ,
Amejjhāapi kañcanaṃ;
Nīcato uttamā vijjā,
Thīratnaṃ dukkulāapi.
17.
Ussave byasaneceva,
Dubbhikkhe sattuviggahe;
Rājadvāre susāneca,
Yo tiṭṭhati sabandhavo.
18.
Parokkhe kiccahantāraṃ,
Paccakkhe piyavādinaṃ;
Vajjaye tādisaṃ mittaṃ,
Visakumbhaṃ payomukhaṃ.
19.
Sakiṃ duṭṭhañca mittaṃ yo,
Puna sandhātu micchati;
Samaccu mupagaṇhāti,
Gabbha massatarī yathā.
20.
Na vissase avissatthaṃ,
Mittañcāpi na vissase;
Kadāci kupitaṃ mittaṃ,
Sabbadosaṃ pakāsaye.
21.
Jāniyā pesane bhacce,
Bandhave byasanāgame;
Mittañcā padikāleca,
Bhariyañca vibhavakkhaye.
22.
Upakāraggahitena,
Sattunāsattumuddhare;
Pādalaggaṃ karaṭṭhena,
Kaṇṭakeneva kaṇṭakaṃ.
23.
Na mittaṃ koci kassaci,
Na koci ripu kassaci;
Kāraṇena hi ñāyati,
Mittāni ca ripū tathā.
24.
Dujjano piyavādī ca,
Netaṃ vissāsakāraṇaṃ;
Madhu tiṭṭhati jivhagge,
Hadaye tu halāhalaṃ.
25.
Dujjano parihantabbo,
Vijjāyā laṅkatopi saṃ;
Maṇinā bhūsito sappo,
Kime so nabhayaṃ karo.
26.
Sappo kūro khalo kūro,
Sappā kūrataro khalo;
Manto sadhivaso sappo,
Khalo kena nivāyyate.
27.
Nakhīnañca nadīnañca,
Siṅgīnaṃ satthapāṇinaṃ;
Vissāso nevakātabbo,
Thīsu rājakulesu ca.
28.
Hatthī hatthasahassena,
Satahatthena vājino;
Siṅgino dasahatthena,
Ṭhānacāgena dujjano.
29.
Āpadatthaṃ dhanaṃ rakkhe,
Dāraṃ rakkhe dhanehipi;
Attānaṃ satataṃ rakkhe,
Dārehipi dhanehipi.
讓我為您翻譯這段巴利文: 禮敬世尊、阿羅漢、正等正覺者 查納迦格言集 1 我將宣說各種教義之精要, 王者之道的總集; 此論包含一切智慧種子, 是查納迦精華之整合。 2 我今宣說根本教義, 如查納迦所說; 若能稍解其義理, 愚者也能成智者。 3 智者與國王, 二者永不相等; 國王唯受本國敬, 智者處處受尊崇。 4 智者具足諸功德, 愚者唯有諸過失; 是故千萬愚人中, 智者獨顯殊勝德。 5 視人妻如母, 待他財如土; 對待眾生如己身, 此乃真正智慧人。 6 縱有高貴家世, 若無德行何用; 雖出身寒微, 若通經典連天神也敬重。 7 容貌青春具足, 出身高貴門第; 若無學識不生輝, 如無香之花朵。 8 月亮是群星之飾, 丈夫是女人之飾; 國王是大地之飾, 智慧是萬物之飾。 9 不教育子女者, 父如敵母似仇; 置身大眾之中, 如鷺立鵝群中。 10 寧可一個有德子, 勝過百個愚昧子; 一輪明月能破暗, 群星難敵月光輝。 11 五歲當懷抱, 十歲當管教; 及至十六歲, 如友般相待。 12 溺愛生諸過, 管教多功德; 是故對子弟, 當教勿溺愛。 13 如同一朵香花開, 芬芳遍佈整片林; 一個賢良之子亦, 能令家族蒙榮光。 14 如同一棵爛樹幹, 空心藏火毀全林; 一個不肖之子亦, 能使家族遭滅亡。 15 愚者遠看似高貴, 披著華麗的衣裳; 愚者看來似體面, 直到開口現原形。 16 毒中也可取甘露, 糞中也可拾黃金; 下賤處可得上智, 賤族女也可成賢。 17 節日慶典與災難, 饑荒之時敵來犯; 王門之前墳場里, 能相守者是親人。 18 背後損人害事者, 當面卻說甜言蜜語; 應當遠離這樣友, 如毒罐上涂蜜糖。 19 若人慾與背信友, 重修舊好結情誼; 無異自取滅亡路, 如驢懷胎必死亡。 20 不該信任不可信, 即便親友也莫信; 有時發怒的朋友, 會顯露出諸過失。 21 差遣時知僕人心, 患難時見親友情; 困厄時識朋友義, 貧窮時見妻子真。 22 善用敵人除敵人, 如同以荊除去荊; 以手拔除腳上刺, 皆是善用對治法。 23 無人天生是朋友, 也無人天生是敵人; 因緣際會方得知, 誰是朋友誰是敵。 24 惡人說話雖甜蜜, 切莫因此輕信他; 舌尖雖有蜜糖味, 心中卻藏劇毒藥。 25 應當遠離惡劣人, 縱使他飾以學問; 蛇戴寶石作裝飾, 難道就不可怕嗎? 26 毒蛇兇惡小人兇, 小人比蛇更兇惡; 咒語能制服毒蛇, 小人何物能制服? 27 不可輕信有爪者, 江河獸角持劍人; 更莫輕信女人心, 王室之人亦難信。 28 大象相距千肘遠, 駿馬相距百肘遠; 獸角相距十肘遠, 惡人遠離方為安。 29 積蓄財富防患時, 護妻更甚護財富; 但要時常自保護, 勝過護妻及財富。
30.
Paradāraṃ paradabbaṃ,
Parivādaṃ parassa ca;
Parihāsaṃ guruṭṭhāne,
Cāpalyañca vivajjaye.
31.
Caje ekaṃ kulassatthe,
Gāmassatthe kulaṃ caje;
Gāma janapadassatthe,
Attatthe pathaviṃ caje.
32.
Calatyekena pādena,
Tiṭṭha tyekena buddhimā;
Nāsamikkhya paraṃ ṭhānaṃ,
Pubbamāyatanaṃ caje.
33.
Luddha matthena gaṇheyya,
Thaddha mañjalī kammunā;
Mūḷhaṃ chando nuvattena,
Tathā tathena paṇḍitaṃ.
34.
Atthanāsaṃ manotāpaṃ,
Gehe duccaritāni ca;
Vañcanañca pamāṇañca,
Matimā na pakāsaye.
35.
Dhanadhaññappayogesu ,
Tathā vijjāgamesu ca;
Āhāre byavahāre ca,
Cattalajjo sadā bhave.
36.
Dhanino sotthiyo rājā,
Nadī vejjo tu pañcamo;
Pañca yatra navijjante,
Tatra vāsaṃ nakāraye.
37.
Yasmiṃdese na sammānaṃ,
Na pīti naca bandhavā;
Na ca vijjāgamo koci,
Taṃdesaṃ parivajjaye.
38.
Manasā cintitaṃ kammaṃ,
Vacasā napakāsaye;
Aññalakkhita kāriyassa,
Yato siddhi najāyate.
39.
Kudesañca kuvuttiñca,
Kubhariyaṃ kunadiṃ tathā;
Kudabbañca kubhojjañca,
Vajjaye tu vicakkhaṇo.
40.
Iṇasesoggi seso ca,
Byādhiseso tatheva ca;
Puna ca vaḍḍhate yasmā,
Tasmā sesaṃ nakāraye.
41.
Cintā jaro manussānaṃ,
Vatthānaṃ ātapo jaro;
Asobhagyaṃ jaro thīnaṃ,
Assānaṃ methunaṃ jaro.
42.
Atthi putto vase yassa,
Bhacco bhariyā tatheva ca;
Abhāve pyatisantoso,
Saggaṭṭho so mahītale.
43.
Duṭṭhā bhariyā saṭhaṃ mittaṃ,
Bhacco cuttaradāyako;
Sa sappeca gahe vāso,
Maccureva nasaṃsayo.
44.
Mātā yassa gehe natthi,
Bhariyācā piyavādinī;
Araññaṃ tena gantabbaṃ,
Yathā raññaṃ tathāgahaṃ.
45.
Iṇakattā pitā sattu,
Mātā ca byabhicārinī;
Bhariyā rūpavatī sattu,
Putto sattu apaṇḍito.
46.
Kokilānaṃ saro rūpaṃ,
Nārī rūpaṃ patibbatā;
Vijjā rūpaṃ kurūpānaṃ,
Khamā rūpaṃ tapassinaṃ.
47.
Avijjaṃ jīvanaṃ suññaṃ,
Disā suññā abandhavā;
Puttahīnaṃ gahaṃ suññaṃ,
Sabbasuññā daliddatā.
48.
Adātā vaṃsadosena,
Kammadosā daliddatā;
Ummādā mātudosena,
Pitudosena mūḷhatā.
49.
Guru aggi dvijādīnaṃ,
Vaṇṇānaṃ brāhmaṇo guru;
Pati reko gurutthīnaṃ,
Sabbassābhyāgato guru.
50.
Atidabbe hatā laṅkā,
Atimāne ca koravā;
Atidāne balībaddho,
Sabbamaccanta gahitaṃ.
51.
Vatthahīno tvalaṅkāro,
Ghatahīnañca bhojanaṃ;
Thanahīnā ca yānārī,
Vijjāhīnañca jīvanaṃ.
52.
Bhojjaṃ bhojanasatti ca,
Ratisatti varā thiyo;
Vibhavo dānasatti ca,
Nāppassa tapaso phalaṃ.
53.
Puttappayojanā dārā,
Putto piṇḍappayojano;
Hitappayojanaṃ mittaṃ,
Dhanaṃ sabbappayojanaṃ.
54.
Dullabhaṃ pākatikaṃ vākyaṃ,
Dullabho khemakaro suto;
Dullabhā sadisī jāyā,
Dullabho sajano piyo.
55.
Selesele namāṇikkaṃ,
Muttikaṃ na gajegaje;
Sādhavo na hi sabbatra,
Candanaṃ na vanevane.
56.
Asoco niddhano pañño,
Asoco paṇḍitabandhavo;
Asocā vidhavā nārī,
Puttanatta patiṭṭhitā.
57.
Avijjo puriso soco,
Socaṃ methuna mappajaṃ;
Nirāhārā pajā socā,
Socaṃ rajja marājakaṃ.
58.
Kulehi saha sampakkaṃ,
Paṇḍitehi ca mittataṃ;
Ñātībhi ca samaṃ melaṃ,
Kubbāno navinassati.
59.
Kaṭṭhā vutti parādhinā,
Kaṭṭho vāso nirāsayo;
Niddhano byavasāyo ca,
Sabbakaṭṭhā daliddatā.
我來翻譯這段巴利文: 30 他人妻子與財物, 誹謗他人之言語; 在長者面前戲謔, 輕浮行為應遠離。 31 為家族舍一人, 為村落舍家族; 為國土舍村落, 為己身舍大地。 32 智者立足穩重時, 一足動一足不動; 不察明他處情況, 不輕易舍原居地。 33 以利益收服貪者, 以禮節降伏傲慢; 以隨順感化愚者, 以真誠對待智者。 34 損失財物心苦惱, 家中不端正行為; 欺詐之事與過失, 智者不當彰顯它。 35 經營財物與穀物, 求取學問知識時; 飲食起居諸事上, 切莫因羞而退縮。 36 富人學者與國王, 河流醫者共五種; 若處無此五要素, 切莫選擇此處居。 37 在某地若無尊重, 無歡喜亦無親友; 也無求學的機會, 應當遠離這樣處。 38 心中所思考之事, 不可輕易用言表; 若事為他人察知, 成功之機將難得。 39 惡地與惡生計, 惡妻與惡河流; 惡財與惡食物, 智者應當遠離。 40 債務餘額與餘火, 疾病餘患亦如是; 因為終將再增長, 故不應留有餘患。 41 憂慮是人之衰老, 陽光是衣之衰老; 不幸是女之衰老, 交配是馬之衰老。 42 若有孝順的兒子, 忠僕良妻皆如是; 即使貧乏仍知足, 此人在世如生天。 43 惡妻奸詐的朋友, 僕人總是不聽話; 與毒蛇同處一屋, 必定難逃死亡運。 44 家中若無慈母在, 妻子不說溫柔語; 不如獨往林中居, 此屋與林無異處。 45 負債父親如敵人, 不貞母親也如敵; 美貌妻子是敵人, 愚笨兒子亦是敵。 46 杜鵑以聲為美飾, 貞節是女人之美; 智慧是醜者之容, 忍辱是修行之相。 47 無知識的生活空, 無親友的方向空; 無子女的家庭空, 貧窮使一切皆空。 48 不施捨因家族過, 貧困乃因業力過; 瘋狂源於母親過, 愚癡緣于父親過。 49 火神是婆羅門師, 婆羅門是種姓師; 丈夫是女人之師, 賓客是一切之師。 50 過度財富毀楞伽, 過度驕慢毀俱盧; 過度佈施毀牛王, 一切極端終自毀。 51 無衣服則飾難美, 無酥油則食難香; 無乳房則女難貴, 無智慧則生難全。 52 飲食需有食慾力, 美女需有欲樂力; 佈施需有財富力, 苦行需有果報力。 53 妻子為得子之因, 兒子為得食之因; 友人為得益之因, 財富為成萬事因。 54 質樸言語甚難得, 安穩兒子甚難得; 相稱妻子甚難得, 良善親友甚難得。 55 並非每座山有寶, 並非每頭象產珠; 賢者並非處處有, 檀香並非遍森林。 56 無財而有智不憂, 親友賢明者不憂; 寡婦若有子孫在, 立身有靠也不憂。 57 無知之人最可憂, 無節制欲最可憂; 無食眾生最可憂, 無君國土最可憂。 58 與貴族和睦相處, 與智者結為朋友; 與親族和諧共處, 如是之人不會衰。 59 依人謀生最艱難, 無所依靠住最難; 貧窮經商最艱難, 貧困是為最艱難。
60.
Takkarassa kuto dhammo,
Dujjanassa kuto khamā;
Vesiyā ca kuto sneho,
Kuto saccañca kāminaṃ.
61.
Pesitassa kuto mānaṃ,
Kopanassa kuto sukhaṃ;
Thīnaṃ kuto satittañca,
Kuto mettī khalassa ca.
62.
Dubbalassa balaṃ rājā,
Bālānaṃ rodanaṃ balaṃ;
Balaṃmūḷhassa monittaṃ,
Corānaṃ atathaṃ balaṃ.
63.
Yo dhuvāni pariccajja,
Adhuvaṃ parisevati;
Dhuvāni tassa nassanti,
Adhuvaṃ naṭṭhameva ca.
64.
Sukkaṃ maṃsaṃ thiyo vuddhā,
Bālakka taruṇaṃ dadhi;
Pabhāte methunaṃ niddā,
Sajju pāṇaharāni cha;
65.
Sajju maṃsaṃ navannañca,
Bālā thī khīrabhojanaṃ;
Ghatamuṇhodakañceva,
Sajju pāṇakarāni cha.
66.
Sīhādekaṃ bakādekaṃ,
Cha sunā tīṇi gadrabhā;
Vāyasā catu sikkhetha,
Cattāri kukkuṭādapi.
67.
Pabhūtamappakiccaṃ vā,
Yonaro kattumicchati;
Saṃyatanena kattabbaṃ,
Sīhādekaṃ pakittitaṃ.
68.
Sabbindriyāni saṃyama,
Bakova patito jano;
Kāladesopapannāni,
Sabbakiccāni sādhaye.
69.
Bahvāsī sāppasantuṭṭho,
Suniddo sīghacetano;
Pabhubhatto ca sūro ca,
Ñātabbā cha sunā guṇā.
70.
Avissāmaṃ vahe bhāraṃ,
Sītuṇhañca navindati;
Sa santoso tathā niccaṃ,
Tīṇi sikkhetha gadrabhā.
71.
Guḷhamethunadhammañca,
Kālekāle ca saṅgahaṃ;
Appamādamanālasyaṃ,
Catu sikkhetha vāyasā.
72.
Yuddhañca pātaruṭṭhānaṃ,
Bhojanaṃ saha bandhuhi;
Thiyaṃ āpadaggataṃ rakkhe,
Catu sikkhetha kukkuṭā.
73.
Kotibhāro samatthānaṃ,
Kiṃdūraṃ byavasāyinaṃ;
Ko videso savijjānaṃ,
Ko paro piyavādinaṃ.
74.
Bhayassa kathito pantho,
Indriyānamasaṃyamo;
Tajjayo sampadāmaggo,
Yeniṭṭhaṃ tena gamyate.
75.
Na ca vijjāsamo bandhu,
Na ca byādhisamo ripu;
Nacāpaccasamo sneho,
Na ca devā paraṃ balaṃ.
76.
Samuddāvaraṇā bhūmi,
Pākārāvaraṇaṃ gahaṃ;
Narindāvaraṇā desā,
Cārittāvaraṇā thiyo.
77.
Ghatakumbhasamā nārī,
Tattaṅgāra samo pumā;
Tasmā ghatañca aggiñca,
Nekatra thapaye budho.
78.
Āhāro dviguṇo thīnaṃ,
Buddhi tāsaṃ catugguṇo;
Chaguṇo byavasāyo ca,
Kāmocaṭṭhaguṇo mato.
79.
Jiṇṇamannaṃ pasaṃseyya,
Bhariyaṃ gatayobbanaṃ;
Raṇā paccāgataṃ sūraṃ,
Sassañca gehamāgataṃ.
80.
Asantuṭṭhā dvijā naṭṭhā,
Santuṭṭhāiva pāthivā;
Salajjā gaṇikā naṭṭhā,
Nillajjā ca kulitthiyo.
81.
Avaṃsapatito rājā,
Mūḷhaputto ca paṇḍito;
Adhanena dhanaṃ pāpya,
Tiṇaṃva maññate janaṃ.
82.
Brahmahāpi naro pujjo,
Yassatthi vipulaṃ dhanaṃ;
Sasino tulyavaṃsopi,
Niddhano paribhūyate.
83.
Potthakaṭṭhā tu yāvijjā,
Parahatthagataṃ dhanaṃ;
Kiccakāle samuppanne,
Na sāvijjā na taddhanaṃ.
84.
Pādapānaṃ bhayaṃ vātā,
Padmānaṃ sisirā bhayaṃ;
Pabbatānaṃ vajīramhā,
Sādhūnaṃ dujjanā bhayaṃ.
85.
Paññe niyujjamāne tu,
Santi rañño tayoguṇā;
Yaso sagganivāso ca,
Vipulo ca dhanāgamo.
86.
Mūḷhe niyujjamānetu,
Khattiyassāguṇā tayo;
Ayaso catthanāso ca,
Narake gamanaṃ tathā.
87.
Bahūmūḷhasaṅghātehi,
Aññoññapasuvuttibhi;
Pacchādyante guṇā sabbe,
Meghehiva divākaro.
88.
Yassa khettaṃ nadītīre,
Bhariyāpi parappiyā;
Puttassa vinayo natthi,
Maccureva nasaṃsayo.
89.
Asambhābyaṃ navattabbaṃ,
Paccakkhamapi dissate;
Silā tarati pānīyaṃ,
Gītaṃ gāyati vānaro.
我來翻譯這段巴利文: 60 盜賊何來正法心, 惡人何來忍辱心; 妓女何來真摯愛, 貪慾者何來誠信。 61 僕從何來尊嚴感, 暴怒何來快樂心; 女人何來知足意, 惡人何來慈愛心。 62 國王是弱者之力, 哭泣是愚者之力; 沉默是癡者之力, 虛妄是盜賊之力。 63 捨棄恒常之事物, 追逐無常之享受; 恒常之物將失去, 無常之物本已失。 64 乾肉與年老女人, 幼兒與新鮮凝乳; 晨間交歡與睡眠, 此六立即危及命。 65 新鮮肉與陳舊飯, 幼女乳汁之飲食; 酥油與溫熱之水, 此六立即護持命。 66 獅子一法鷺一法, 狗有六法驢三法; 烏鴉四法當學習, 公雞四法亦當學。 67 無論大事或小事, 若人慾求有所成; 皆應謹慎去行事, 此即獅子之一法。 68 約束一切諸根門, 如鷺專注觀水面; 擇時擇地而行事, 萬事方能得成就。 69 食量大而知滿足, 睡眠輕且反應快; 忠於主人且勇敢, 此六乃是狗之德。 70 不倦不休負重擔, 不懼寒熱勤勞作; 知足安貧常精進, 此三即是驢之德。 71 隱秘行事不張揚, 適時結交好朋友; 不放逸且不懶惰, 此四即是烏之德。 72 戰鬥與清晨早起, 與親眷共享飲食; 保護危難中女子, 此四即是雞之德。 73 有能力者千擔輕, 經商者路途不遠; 有學識者處處家, 善言者人皆親近。 74 恐懼之道已宣說, 不攝諸根為其因; 克服此障得成就, 所欲之處皆可達。 75 無親如智慧可靠, 無敵如疾病可畏; 無愛如子女深切, 無力如天神強大。 76 大海環繞著大地, 城墻圍護著宮殿; 君王庇護著國土, 禮法約束著女人。 77 女人如盛酥油瓶, 男人如熾熱炭火; 是故智者當謹記, 油火不可放一處。 78 女人食慾增兩倍, 智謀增長至四倍; 精進增長至六倍, 慾望增長至八倍。 79 應贊已消化之食, 應讚過青春之妻; 應贊戰場歸來勇士, 應贊已收入倉之谷。 80 不知足婆羅門亡, 知足君王得興盛; 知恥妓女將滅亡, 無恥貴婦也將亡。 81 失去家世的國王, 愚昧之子成智者; 窮人得到大財富, 視人如草芥輕賤。 82 雖犯殺梵志重罪, 若有財富受人敬; 雖與月同族高貴, 若無財富受輕賤。 83 僅存書本的學問, 落入他手的財富; 當真正需要之時, 非學問亦非財富。 84 樹木畏懼大風吹, 蓮花畏懼寒霜降; 高山畏懼雷電擊, 善人畏懼惡人近。 85 若用智者為輔臣, 國王獲得三種德: 名聲與生天之果, 廣大財富皆可得。 86 若用愚者為輔臣, 國王遭受三種禍: 失名聲與損財物, 死後必墮地獄道。 87 與眾多愚人交往, 互相如畜生般活; 一切功德皆隱沒, 如烏雲遮蔽日光。 88 田地在河岸邊者, 妻子喜歡他人者; 兒子不受管教者, 死亡必定不遠矣。 89 難以置信勿輕言, 即便親眼所見聞; 石頭能浮水面上, 猴子也會唱歌聲。
90.
Subhikkhaṃ kasake niccaṃ,
Niccaṃ sukha marogike;
Bhariyā bhattu piyā yassa,
Tassa niccossavaṃ gahaṃ.
91.
Helassa kammanāsāya,
Buddhināsāya niddhanaṃ;
Yācanā mānanāsāya,
Kulanāsāya bhojanaṃ.
92.
Sevitabbo mahāvakkho,
Phalacchāyā samanvito;
Yadi devā phalaṃ natthi,
Chāyā kena nivāraye.
93.
Paṭhame najjitā vijjā,
Dutīye najjitaṃ dhanaṃ;
Tatīye najjitaṃ puññaṃ,
Catutthe kiṃkarissati.
94.
Nadīkūleca ye vakkhā,
Parahatthagataṃ dhanaṃ;
Kiccaṃ thīgocaraṃ yassa,
Sabbaṃ taṃ viphalaṃ bhave.
95.
Kudesamāsajja kutotthasañcayo,
Kuputtamāsajja kuto jalañjalī;
Kugehiniṃ pāpya gahe kuto sukhaṃ,
Kusissamajjhāpayato kuto yaso.
96.
Kūpodakaṃ vaṭacchāyā,
Sāmā thīciṭṭhakālayaṃ;
Sītakāle bhave uṇhaṃ,
Gimhakāle ca sītalaṃ.
97.
Visaṃ caṅkamanaṃ rattiṃ,
Visaṃ raññonukulatā;
Visaṃ thīpi aññāsattā,
Visaṃ byādhi avekkhito.
98.
Duradhītā visaṃ vijjā,
Ajiṇṇe bhojanaṃ visaṃ;
Visaṃ goṭṭhī daliddassa,
Vuddhassa taruṇī visaṃ.
99.
Padose nihato pantho,
Patitā nihatā thiyo;
Appabījaṃ hataṃ khettaṃ,
Bhaccadosā hato pabhū.
100.
Hatamasottiyaṃ saddhaṃ,
Hato yañño tvadakkhiṇo;
Hatā rūpavatī vañjhā,
Hataṃ senamanāyakaṃ.
101.
Vedavedaṅga tattañño,
Japahomaparāyano;
Āsīvādavacoyutto,
Esa rājapurohito.
102.
Kulasīlaguṇopeto,
Sabbadhammaparāyano;
Pavīṇo pesanādyakkho,
Dhammādyakkho vidhīyate.
103.
Ayubbedakatābhyāso,
Sabbesaṃ piyadassano;
Ariyasīlaguṇopeto,
Esa vajjo vidhīyate.
104.
Sakiṃdutta gahitattho,
Lahuhattho jitakkharo;
Sabbasattha samālokī,
Pakaṭṭho nāma lekhako.
105.
Samattanītisattañño,
Vāhane pūjitassamo;
Sūravīraguṇopeto,
Senādhyakkho vidhīyate.
106.
Sucī vākyapaṭuppañño,
Paracittopalakkhako;
Dhīro yathāttha vādī ca,
Esa dūto vidhīyate.
107.
Puttanatta guṇopeto,
Satthañño piṭṭhapācako;
Sūro ca kathinoceva,
Sūpakāro sa uccate.
108.
Iṅgitā kāratattañño,
Balavā piyadassano;
Appamādī sadā dakkho,
Patihāro sa uccate.
109.
Yassa natthi sayaṃ paññā,
Satthaṃ tassa karoti kiṃ;
Locanehi vihīnassa,
Dappaṇo kiṃkarissati.
我來 譯這段巴利文: 90 農夫常獲豐收時, 無病之人常安樂; 妻子愛慕丈夫者, 其家猶如常歡慶。 91 輕慢會毀壞善業, 貧窮會毀壞智慧; 乞求會毀壞尊嚴, 暴食會毀壞家聲。 92 應當親近大樹木, 具足果實與蔭涼; 縱使果實皆不存, 誰能拒絕其蔭涼。 93 第一世未得智慧, 第二世未得財富; 第三世未得福德, 第四世還能如何? 94 河岸邊上的樹木, 落入他手的財富; 事務落入婦人手, 一切終將成徒勞。 95 居住惡地何來積聚, 生育惡子何來供養; 娶得惡妻何來家樂, 教導惡徒何來名聲。 96 井水與榕樹之蔭, 黑膚女子與舊屋; 冬日能使人溫暖, 夏日能使人清涼。 97 夜晚獨行如飲毒, 不當親近王如毒; 女人貪他人如毒, 疾病不醫治如毒。 98 學問不精通如毒, 未消化食物如毒; 貧者參加宴會毒, 老者娶少女如毒。 99 夜路行人易遭害, 墮落女人易遭害; 缺乏種子田地毀, 僕從不良主人衰。 100 施捨不精誠無效, 佈施不如法無效; 美貌女子若不育, 軍隊無統領無效。 101 通曉吠陀及其支, 專注咒語與祭祀; 善於祝福與言辭, 此為王室之祭司。 102 具足家世德行者, 精通一切法義者; 善於督導眾事者, 此為正法之監督。 103 精通醫方多練習, 為人和善受歡迎; 具足聖德與功德, 此為合格之醫師。 104 一寫便能達意旨, 手疾眼快字工整; 通曉一切典籍者, 此為優秀之書記。 105 通曉完整治國法, 善於管理軍車馬; 具足勇猛與威力, 此為軍隊之統帥。 106 言語清凈有智慧, 善察他人之心意; 堅定如實而言說, 此為合格之使者。 107 具備子孫之美德, 通曉典籍善烹飪; 勇猛堅韌之品格, 此為合格之廚師。 108 善解暗示與表情, 強健和善受人喜; 不放逸且常精進, 此為合格之門衛。 109 若人自身無智慧, 經典於他何所用; 若人雙目已失明, 明鏡於他何所為。
110.
Kiṃkarissanti vattāro,
Sotaṃ yattha navijjate;
Naggakapaṇake dese,
Rajaṇo kiṃkarissati.
我來翻譯這段巴利文: 110 若無人願意傾聽, 說教之人何所為; 在貧窮赤貧之地, 染料于彼何所用。