B0102040201kammakaraṇavaggo(造作業品)
Namo tassa bhagavato arahato sammāsambuddhassa
Aṅguttaranikāyo
Dukanipātapāḷi
-
Paṭhamapaṇṇāsakaṃ
-
Kammakaraṇavaggo
-
Vajjasuttaṃ
-
Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho bhagavā bhikkhū āmantesi – 『『bhikkhavo』』ti. 『『Bhadante』』ti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca –
『『Dvemāni, bhikkhave, vajjāni. Katamāni dve? Diṭṭhadhammikañca vajjaṃ samparāyikañca vajjaṃ . Katamañca, bhikkhave, diṭṭhadhammikaṃ vajjaṃ? Idha, bhikkhave, ekacco passati coraṃ āgucāriṃ rājāno gahetvā vividhā kammakāraṇā [vividhāni kammakaraṇāni (ka.)] kārente; kasāhipi tāḷente, vettehipi tāḷente, addhadaṇḍakehipi tāḷente, hatthampi chindante, pādampi chindante, hatthapādampi chindante, kaṇṇampi chindante, nāsampi chindante, kaṇṇanāsampi chindante, bilaṅgathālikampi karonte, saṅkhamuṇḍikampi karonte, rāhumukhampi karonte, jotimālikampi karonte, hatthapajjotikampi karonte, erakavattikampi karonte, cīrakavāsikampi karonte, eṇeyyakampi karonte, baḷisamaṃsikampi karonte, kahāpaṇikampi karonte, khārāpatacchikampi [khārāpaṭicchakampi (syā. kaṃ. ka.)] karonte, palighaparivattikampi karonte, palālapīṭhakampi [palālapiṭṭhikampi (sī.)] karonte, tattenapi telena osiñcante, sunakhehipi khādāpente, jīvantampi sūle uttāsente, asināpi sīsaṃ chindante.
『『Tassa evaṃ hoti – 『yathārūpānaṃ kho pāpakānaṃ kammānaṃ hetu coraṃ āgucāriṃ rājāno gahetvā vividhā kammakāraṇā kārenti; kasāhipi tāḷenti, vettehipi tāḷenti, addhadaṇḍakehipi tāḷenti, hatthampi chindanti, pādampi chindanti, hatthapādampi chindanti, kaṇṇampi chindanti, nāsampi chindanti, kaṇṇanāsampi chindanti, bilaṅgathālikampi karonti, saṅkhamuṇḍikampi karonti, rāhumukhampi karonti, jotimālikampi karonti, hatthapajjotikampi karonti, erakavattikampi karonti, cīrakavāsikampi karonti, eṇeyyakampi karonti, baḷisamaṃsikampi karonti, kahāpaṇikampi karonti, khārāpatacchikampi karonti, palighaparivattikampi karonti, palālapīṭhakampi karonti, tattenapi telena osiñcanti, sunakhehipi khādāpenti, jīvantampi sūle uttāsenti, asināpi sīsaṃ chindanti. Ahañceva [ahañce (?)] kho pana evarūpaṃ pāpakammaṃ kareyyaṃ, mampi rājāno gahetvā evarūpā vividhā kammakāraṇā kāreyyuṃ; kasāhipi tāḷeyyuṃ…pe… asināpi sīsaṃ chindeyyu』nti. So diṭṭhadhammikassa vajjassa bhīto na paresaṃ pābhataṃ vilumpanto carati. Idaṃ vuccati, bhikkhave, diṭṭhadhammikaṃ vajjaṃ.
『『Katamañca, bhikkhave, samparāyikaṃ vajjaṃ? Idha, bhikkhave, ekacco iti paṭisañcikkhati – 『kāyaduccaritassa kho pana pāpako dukkho vipāko abhisamparāyaṃ, vacīduccaritassa pāpako dukkho vipāko abhisamparāyaṃ, manoduccaritassa pāpako dukkho vipāko abhisamparāyaṃ. Ahañceva kho pana kāyena duccaritaṃ careyyaṃ, vācāya duccaritaṃ careyyaṃ , manasā duccaritaṃ careyyaṃ. Kiñca taṃ yāhaṃ na kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjeyya』nti. So samparāyikassa vajjassa bhīto kāyaduccaritaṃ pahāya kāyasucaritaṃ bhāveti, vacīduccaritaṃ pahāya vacīsucaritaṃ bhāveti, manoduccaritaṃ pahāya manosucaritaṃ bhāveti, suddhaṃ attānaṃ pariharati. Idaṃ vuccati, bhikkhave, samparāyikaṃ vajjaṃ. 『『Imāni kho, bhikkhave, dve vajjāni. Tasmātiha, bhikkhave, evaṃ sikkhitabbaṃ – 『diṭṭhadhammikassa vajjassa bhāyissāma, samparāyikassa vajjassa bhāyissāma, vajjabhīruno bhavissāma vajjabhayadassāvino』ti. Evañhi vo, bhikkhave, sikkhitabbaṃ. Vajjabhīruno, bhikkhave, vajjabhayadassāvino etaṃ pāṭikaṅkhaṃ yaṃ parimuccissati sabbavajjehī』』ti. Paṭhamaṃ.
- Padhānasuttaṃ
南無世尊、阿羅漢、正等正覺者 增支部 二集 第一個五十集 刑罰品 1. 過失經 1. 如是我聞。一時,世尊住在舍衛城(現今印度北方邦斯拉瓦斯蒂縣)祇樹給孤獨園。在那裡,世尊對比丘們說:"比丘們。"那些比丘回答說:"尊者。"世尊說道: "比丘們,有兩種過失。哪兩種?現世的過失和來世的過失。比丘們,什麼是現世的過失?在這裡,比丘們,有人看到國王抓住盜賊、作惡者,對他們施加各種刑罰:用鞭子打、用棍子打、用短棍打,砍斷手、砍斷腳、砍斷手腳,割耳、割鼻、割耳鼻,施以酸粥刑、施以貝殼刑、施以羅睺口刑、施以火鬘刑、施以手炬刑、施以茅草衣刑、施以樹皮衣刑、施以羚羊刑、施以鉤肉刑、施以銅錢刑、施以堿水刑、施以轉軸刑、施以草蓆刑,用熱油澆,讓狗咬,活活把人釘在木樁上,用劍砍頭。 "他這樣想:'像這樣的惡行,國王抓住盜賊、作惡者,對他們施加各種刑罰:用鞭子打、用棍子打、用短棍打,砍斷手、砍斷腳、砍斷手腳,割耳、割鼻、割耳鼻,施以酸粥刑、施以貝殼刑、施以羅睺口刑、施以火鬘刑、施以手炬刑、施以茅草衣刑、施以樹皮衣刑、施以羚羊刑、施以鉤肉刑、施以銅錢刑、施以堿水刑、施以轉軸刑、施以草蓆刑,用熱油澆,讓狗咬,活活把人釘在木樁上,用劍砍頭。如果我做這樣的惡行,國王也會抓住我,對我施加這樣的各種刑罰:用鞭子打...乃至...用劍砍頭。'他因為害怕現世的過失,而不去搶劫他人的財物。比丘們,這就叫做現世的過失。 "比丘們,什麼是來世的過失?在這裡,比丘們,有人這樣思考:'身惡行在來世會有痛苦的惡果報,語惡行在來世會有痛苦的惡果報,意惡行在來世會有痛苦的惡果報。如果我以身造作惡行,以語造作惡行,以意造作惡行,那麼我在身壞命終之後,豈不是會墮入惡趣、惡道、墮處、地獄嗎?'他因為害怕來世的過失,而斷除身惡行,修習身善行;斷除語惡行,修習語善行;斷除意惡行,修習意善行;保持自己清凈。比丘們,這就叫做來世的過失。 "比丘們,這就是兩種過失。因此,比丘們,你們應當這樣學:'我們將害怕現世的過失,我們將害怕來世的過失,我們將成為害怕過失者、見過失之畏懼者。'比丘們,你們應當如此學習。比丘們,對於害怕過失者、見過失之畏懼者,可以期待他將從一切過失中解脫出來。" 第一則完 2. 精進經
- 『『Dvemāni, bhikkhave, padhānāni durabhisambhavāni lokasmiṃ. Katamāni dve? Yañca gihīnaṃ agāraṃ ajjhāvasataṃ cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānuppadānatthaṃ padhānaṃ, yañca agārasmā anagāriyaṃ pabbajitānaṃ sabbūpadhipaṭinissaggatthaṃ padhānaṃ. Imāni kho, bhikkhave, dve padhānāni durabhisambhavāni lokasmiṃ.
『『Etadaggaṃ, bhikkhave, imesaṃ dvinnaṃ padhānānaṃ yadidaṃ sabbūpadhipaṭinissaggatthaṃ padhānaṃ. Tasmātiha, bhikkhave, evaṃ sikkhitabbaṃ – 『sabbūpadhipaṭinissaggatthaṃ padhānaṃ padahissāmā』ti. Evañhi vo, bhikkhave, sikkhitabba』』nti. Dutiyaṃ.
-
Tapanīyasuttaṃ
-
『『Dveme, bhikkhave, dhammā tapanīyā. Katame dve? Idha, bhikkhave, ekaccassa kāyaduccaritaṃ kataṃ hoti, akataṃ hoti kāyasucaritaṃ; vacīduccaritaṃ kataṃ hoti; akataṃ hoti vacīsucaritaṃ; manoduccaritaṃ kataṃ hoti, akataṃ hoti manosucaritaṃ. So 『kāyaduccaritaṃ me kata』nti tappati, 『akataṃ me kāyasucarita』nti tappati; 『vacīduccaritaṃ me kata』nti tappati, 『akataṃ me vacīsucarita』nti tappati; 『manoduccaritaṃ me kata』nti tappati , 『akataṃ me manosucarita』nti tappati. Ime kho, bhikkhave, dve dhammā tapanīyā』』ti. Tatiyaṃ.
-
Atapanīyasuttaṃ
-
『『Dveme, bhikkhave, dhammā atapanīyā. Katame dve? Idha, bhikkhave, ekaccassa kāyasucaritaṃ kataṃ hoti, akataṃ hoti kāyaduccaritaṃ; vacīsucaritaṃ kataṃ hoti, akataṃ hoti vacīduccaritaṃ; manosucaritaṃ kataṃ hoti, akataṃ hoti manoduccaritaṃ. So 『kāyasucaritaṃ me kata』nti na tappati, 『akataṃ me kāyaduccarita』nti na tappati; 『vacīsucaritaṃ me kata』nti na tappati, 『akataṃ me vacīduccarita』nti na tappati; 『manosucaritaṃ me kata』nti na tappati, 『akataṃ me manoduccarita』nti na tappati. Ime kho, bhikkhave, dve dhammā atapanīyā』』ti. Catutthaṃ.
-
Upaññātasuttaṃ
-
『『Dvinnāhaṃ , bhikkhave, dhammānaṃ upaññāsiṃ – yā ca asantuṭṭhitā kusalesu dhammesu, yā ca appaṭivānitā padhānasmiṃ. Appaṭivānī sudāhaṃ, bhikkhave, padahāmi – 『kāmaṃ taco ca nhāru [nahāru (sī. syā. kaṃ. pī.)] ca aṭṭhi ca avasissatu, sarīre upasussatu maṃsalohitaṃ, yaṃ taṃ purisathāmena purisavīriyena purisaparakkamena pattabbaṃ na taṃ apāpuṇitvā vīriyassa saṇṭhānaṃ bhavissatī』ti. Tassa mayhaṃ, bhikkhave, appamādādhigatā sambodhi, appamādādhigato anuttaro yogakkhemo. Tumhe cepi, bhikkhave, appaṭivānaṃ padaheyyātha – 『kāmaṃ taco ca nhāru ca aṭṭhi ca avasissatu, sarīre upasussatu maṃsalohitaṃ, yaṃ taṃ purisathāmena purisavīriyena purisaparakkamena pattabbaṃ na taṃ apāpuṇitvā vīriyassa saṇṭhānaṃ bhavissatī』ti, tumhepi, bhikkhave, nacirasseva – yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti tadanuttaraṃ – brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissatha. Tasmātiha, bhikkhave, evaṃ sikkhitabbaṃ – 『appaṭivānaṃ padahissāma. Kāmaṃ taco ca nhāru ca aṭṭhi ca avasissatu, sarīre upasussatu maṃsalohitaṃ, yaṃ taṃ purisathāmena purisavīriyena purisaparakkamena pattabbaṃ na taṃ apāpuṇitvā vīriyassa saṇṭhānaṃ bhavissatī』ti. Evañhi vo, bhikkhave, sikkhitabba』』nti. Pañcamaṃ.
-
Saṃyojanasuttaṃ
-
『『Dveme, bhikkhave, dhammā. Katame dve? Yā ca saṃyojaniyesu dhammesu assādānupassitā, yā ca saṃyojaniyesu dhammesu nibbidānupassitā. Saṃyojaniyesu, bhikkhave, dhammesu assādānupassī viharanto rāgaṃ na pajahati, dosaṃ na pajahati, mohaṃ na pajahati. Rāgaṃ appahāya, dosaṃ appahāya, mohaṃ appahāya na parimuccati jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi. Na parimuccati dukkhasmāti vadāmi.
『『Saṃyojaniyesu, bhikkhave, dhammesu nibbidānupassī viharanto rāgaṃ pajahati, dosaṃ pajahati, mohaṃ pajahati. Rāgaṃ pahāya, dosaṃ pahāya, mohaṃ pahāya, parimuccati jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi. Parimuccati dukkhasmāti vadāmi. Ime kho, bhikkhave, dve dhammā』』ti. Chaṭṭhaṃ.
- Kaṇhasuttaṃ
這是巴利語原文的中文翻譯:
- "比丘們,世間有兩種難以成就的精進。哪兩種?一是在家居士爲了供養出家人衣服、食物、住處、醫藥等必需品而做的精進;二是出家人爲了捨棄一切執著而做的精進。比丘們,這就是世間兩種難以成就的精進。
比丘們,在這兩種精進中,為捨棄一切執著而做的精進是最殊勝的。因此,比丘們,你們應當如此學習:'我們將為捨棄一切執著而精進。'比丘們,你們應當如此學習。"第二篇。
-
令人懊悔的經
-
"比丘們,有兩種令人懊悔的法。哪兩種?在此,比丘們,有人做了身惡行,沒有做身善行;做了語惡行,沒有做語善行;做了意惡行,沒有做意善行。他因'我做了身惡行'而懊悔,'我沒做身善行'而懊悔;因'我做了語惡行'而懊悔,'我沒做語善行'而懊悔;因'我做了意惡行'而懊悔,'我沒做意善行'而懊悔。比丘們,這就是兩種令人懊悔的法。"第三篇。
-
不令人懊悔的經
-
"比丘們,有兩種不令人懊悔的法。哪兩種?在此,比丘們,有人做了身善行,沒有做身惡行;做了語善行,沒有做語惡行;做了意善行,沒有做意惡行。他因'我做了身善行'而不懊悔,'我沒做身惡行'而不懊悔;因'我做了語善行'而不懊悔,'我沒做語惡行'而不懊悔;因'我做了意善行'而不懊悔,'我沒做意惡行'而不懊悔。比丘們,這就是兩種不令人懊悔的法。"第四篇。
-
了知的經
-
"比丘們,我了知兩種法:對善法不知足,以及在精進中不退縮。比丘們,我不退縮地精進:'即使只剩下皮、筋、骨,身體的血肉乾枯,凡是依靠男子的力量、精進、勇猛所能達到的,若不達到目標決不停止精進。'比丘們,我因不放逸而證得正覺,因不放逸而證得無上解脫。比丘們,如果你們也能不退縮地精進:'即使只剩下皮、筋、骨,身體的血肉乾枯,凡是依靠男子的力量、精進、勇猛所能達到的,若不達到目標決不停止精進。'那麼,比丘們,不久之後,你們也將在現法中親自證知、實現並安住于善男子正確地從在家出家所追求的無上梵行的終極目標。因此,比丘們,你們應當如此學習:'我們將不退縮地精進。即使只剩下皮、筋、骨,身體的血肉乾枯,凡是依靠男子的力量、精進、勇猛所能達到的,若不達到目標決不停止精進。'比丘們,你們應當如此學習。"第五篇。
-
結縛的經
-
"比丘們,有兩種法。哪兩種?一是對能引起結縛的法生起喜愛,二是對能引起結縛的法生起厭離。比丘們,對能引起結縛的法生起喜愛而安住的人,不能斷除貪慾、嗔恚、愚癡。不斷除貪慾、嗔恚、愚癡,就不能解脫生、老、死、憂、悲、苦、惱。我說他不能解脫苦。
比丘們,對能引起結縛的法生起厭離而安住的人,能斷除貪慾、嗔恚、愚癡。斷除貪慾、嗔恚、愚癡,就能解脫生、老、死、憂、悲、苦、惱。我說他能解脫苦。比丘們,這就是兩種法。"第六篇。
-
黑法經
-
『『Dveme, bhikkhave, dhammā kaṇhā. Katame dve? Ahirikañca anottappañca. Ime kho, bhikkhave, dve dhammā kaṇhā』』ti. Sattamaṃ.
-
Sukkasuttaṃ
-
『『Dveme, bhikkhave, dhammā sukkā. Katame dve? Hirī [hiri (sī. syā. kaṃ. pī.)] ca ottappañca. Ime kho, bhikkhave, dve dhammā sukkā』』ti. Aṭṭhamaṃ.
-
Cariyasuttaṃ
-
『『Dveme , bhikkhave, dhammā sukkā lokaṃ pālenti. Katame dve? Hirī ca ottappañca. Ime kho, bhikkhave, dve sukkā dhammā lokaṃ na pāleyyuṃ, nayidha paññāyetha mātāti vā mātucchāti vā mātulānīti vā ācariyabhariyāti vā garūnaṃ dārāti vā. Sambhedaṃ loko agamissa, yathā ajeḷakā kukkuṭasūkarā soṇasiṅgālā [soṇasigālā (sī. syā. kaṃ. pī.)]. Yasmā ca kho, bhikkhave, ime dve sukkā dhammā lokaṃ pālenti tasmā paññāyati [paññāyanti (sī.)] mātāti vā mātucchāti vā mātulānīti vā ācariyabhariyāti vā garūnaṃ dārāti vā』』ti. Navamaṃ.
-
Vassūpanāyikasuttaṃ
-
"比丘們,有兩種黑暗法。哪兩種?無慚和無愧。比丘們,這就是兩種黑暗法。" 第七則完
- "比丘們,有兩種光明法。哪兩種?慚和愧。比丘們,這就是兩種光明法。" 第八則完
- "比丘們,有兩種光明法護持世間。哪兩種?慚和愧。比丘們,如果這兩種光明法不護持世間,那麼在這世上就不會有人被認為是母親、姨母、伯母、師母或尊者之妻。世界就會陷入混亂,就像山羊、綿羊、雞、豬、狗和豺狼一樣。比丘們,正是因為這兩種光明法護持世間,所以才有人被認為是母親、姨母、伯母、師母或尊者之妻。" 第九則完
-
雨安居經
-
『『Dvemā, bhikkhave, vassūpanāyikā. Katamā dve? Purimikā ca pacchimikā ca. Imā kho, bhikkhave, dve vassūpanāyikā』』ti. Dasamaṃ.
Kammakaraṇavaggo paṭhamo.
Tassuddānaṃ –
Vajjā padhānā dve tapanīyā, upaññātena pañcamaṃ;
Saṃyojanañca kaṇhañca, sukkaṃ cariyā vassūpanāyikena vaggo.
- "比丘們,有兩種雨安居。哪兩種?前安居和后安居。比丘們,這就是兩種雨安居。" 第十則完 刑罰品第一完 其摘要如下: 過失、精進兩種各, 熱惱、無熱惱兩種, 了知為第五; 結縛、黑暗、 光明、行為、雨安居為品。