B0102041009(4)theravaggo(長老品)

(9) 4. Theravaggo

  1. Vāhanasuttaṃ

  2. Ekaṃ samayaṃ bhagavā campāyaṃ viharati gaggarāya pokkharaṇiyā tīre. Atha kho āyasmā vāhano yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā vāhano bhagavantaṃ etadavoca – 『『katihi nu kho, bhante, dhammehi tathāgato nissaṭo visaṃyutto vippamutto vimariyādīkatena cetasā viharatī』』ti?

『『Dasahi kho, vāhana, dhammehi tathāgato nissaṭo visaṃyutto vippamutto vimariyādīkatena cetasā viharati. Katamehi dasahi? Rūpena kho, vāhana, tathāgato nissaṭo visaṃyutto vippamutto vimariyādīkatena cetasā viharati, vedanāya kho, vāhana…pe… saññāya kho, vāhana… saṅkhārehi kho, vāhana… viññāṇena kho, vāhana… jātiyā kho, vāhana… jarāya kho, vāhana… maraṇena kho, vāhana… dukkhehi kho, vāhana… kilesehi kho, vāhana, tathāgato nissaṭo visaṃyutto vippamutto vimariyādīkatena cetasā viharati. Seyyathāpi, vāhana, uppalaṃ vā padumaṃ vā puṇḍarīkaṃ vā udake jātaṃ udake saṃvaḍḍhaṃ udakā paccuggamma ṭhitaṃ anupalittaṃ udakena; evamevaṃ kho, vāhana, imehi dasahi dhammehi tathāgato nissaṭo visaṃyutto vippamutto vimariyādīkatena cetasā viharatī』』ti. Paṭhamaṃ.

  1. Ānandasuttaṃ

我來幫您翻譯這段巴利文經文。 (9) 4. 長老品 1. 婆訶那經 一時,世尊住在瞻波(現今印度比哈爾邦巴加爾布爾)伽伽羅池岸邊。這時,尊者婆訶那來到世尊所在處,來到后,向世尊禮敬,然後坐在一旁。坐在一旁的尊者婆訶那對世尊如是說:"尊者,如來以幾種法而住于解脫、離系、解縛、無邊心?" "婆訶那,如來以十法而住于解脫、離系、解縛、無邊心。是哪十法?婆訶那,如來於色解脫、離系、解縛,以無邊心而住;婆訶那,于受......;婆訶那,于想......;婆訶那,于諸行......;婆訶那,于識......;婆訶那,于生......;婆訶那,于老......;婆訶那,于死......;婆訶那,于諸苦......;婆訶那,于煩惱而解脫、離系、解縛,以無邊心而住。婆訶那,譬如青蓮花、紅蓮花或白蓮花生於水中、長於水中、出離水面而住,不被水沾染。如是,婆訶那,如來以此十法而住于解脫、離系、解縛、無邊心。"第一。 2. 阿難經

  1. Atha kho āyasmā ānando yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho āyasmantaṃ ānandaṃ bhagavā etadavoca –

『『So vatānanda, bhikkhu 『assaddho samāno imasmiṃ dhammavinaye vuddhiṃ virūḷhiṃ vepullaṃ āpajjissatī』ti netaṃ ṭhānaṃ vijjati.

『『So vatānanda, bhikkhu 『dussīlo samāno imasmiṃ dhammavinaye vuddhiṃ virūḷhiṃ vepullaṃ āpajjissatī』ti netaṃ ṭhānaṃ vijjati.

『『So vatānanda, bhikkhu 『appassuto samāno imasmiṃ dhammavinaye vuddhiṃ virūḷhiṃ vepullaṃ āpajjissatī』ti netaṃ ṭhānaṃ vijjati.

『『So vatānanda, bhikkhu 『dubbaco samāno imasmiṃ dhammavinaye vuddhiṃ virūḷhiṃ vepullaṃ āpajjissatī』ti netaṃ ṭhānaṃ vijjati.

『『So vatānanda, bhikkhu 『pāpamitto samāno imasmiṃ dhammavinaye vuddhiṃ virūḷhiṃ vepullaṃ āpajjissatī』ti netaṃ ṭhānaṃ vijjati.

『『So vatānanda, bhikkhu 『kusīto samāno imasmiṃ dhammavinaye vuddhiṃ virūḷhiṃ vepullaṃ āpajjissatī』ti netaṃ ṭhānaṃ vijjati.

『『So vatānanda, bhikkhu 『muṭṭhassati samāno imasmiṃ dhammavinaye vuddhiṃ virūḷhiṃ vepullaṃ āpajjissatī』ti netaṃ ṭhānaṃ vijjati.

『『So vatānanda, bhikkhu 『asantuṭṭho samāno imasmiṃ dhammavinaye vuddhiṃ virūḷhiṃ vepullaṃ āpajjissatī』ti netaṃ ṭhānaṃ vijjati.

『『So vatānanda, bhikkhu 『pāpiccho samāno imasmiṃ dhammavinaye vuddhiṃ virūḷhiṃ vepullaṃ āpajjissatī』ti netaṃ ṭhānaṃ vijjati.

『『So vatānanda, bhikkhu 『micchādiṭṭhiko samāno imasmiṃ dhammavinaye vuddhiṃ virūḷhiṃ vepullaṃ āpajjissatī』ti netaṃ ṭhānaṃ vijjati.

『『So vatānanda, bhikkhu 『imehi dasahi dhammehi samannāgato imasmiṃ dhammavinaye vuddhiṃ virūḷhiṃ vepullaṃ āpajjissatī』ti netaṃ ṭhānaṃ vijjati.

『『So vatānanda, bhikkhu 『saddho samāno imasmiṃ dhammavinaye vuddhiṃ virūḷhiṃ vepullaṃ āpajjissatī』ti ṭhānametaṃ vijjati.

『『So vatānanda, bhikkhu 『sīlavā samāno imasmiṃ dhammavinaye vuddhiṃ virūḷhiṃ vepullaṃ āpajjissatī』ti ṭhānametaṃ vijjati.

『『So vatānanda, bhikkhu 『bahussuto sutadharo samāno imasmiṃ dhammavinaye vuddhiṃ virūḷhiṃ vepullaṃ āpajjissatī』ti ṭhānametaṃ vijjati.

『『So vatānanda, bhikkhu 『suvaco samāno imasmiṃ dhammavinaye vuddhiṃ virūḷhiṃ vepullaṃ āpajjissatī』ti ṭhānametaṃ vijjati.

『『So vatānanda, bhikkhu 『kalyāṇamitto samāno imasmiṃ dhammavinaye vuddhiṃ virūḷhiṃ vepullaṃ āpajjissatī』ti ṭhānametaṃ vijjati.

『『So vatānanda, bhikkhu 『āraddhavīriyo samāno imasmiṃ dhammavinaye vuddhiṃ virūḷhiṃ vepullaṃ āpajjissatī』ti ṭhānametaṃ vijjati.

『『So vatānanda, bhikkhu 『upaṭṭhitassati samāno imasmiṃ dhammavinaye vuddhiṃ virūḷhiṃ vepullaṃ āpajjissatī』ti ṭhānametaṃ vijjati.

『『So vatānanda, bhikkhu 『santuṭṭho samāno imasmiṃ dhammavinaye vuddhiṃ virūḷhiṃ vepullaṃ āpajjissatī』ti ṭhānametaṃ vijjati.

『『So vatānanda, bhikkhu 『appiccho samāno imasmiṃ dhammavinaye vuddhiṃ virūḷhiṃ vepullaṃ āpajjissatī』ti ṭhānametaṃ vijjati.

『『So vatānanda, bhikkhu 『sammādiṭṭhiko samāno imasmiṃ dhammavinaye vuddhiṃ virūḷhiṃ vepullaṃ āpajjissatī』ti ṭhānametaṃ vijjati.

『『So vatānanda, bhikkhu 『imehi dasahi dhammehi samannāgato imasmiṃ dhammavinaye vuddhiṃ virūḷhiṃ vepullaṃ āpajjissatī』ti ṭhānametaṃ vijjatī』』ti. Dutiyaṃ.

  1. Puṇṇiyasuttaṃ

這時,尊者阿難來到世尊所在處,來到后,向世尊禮敬,然後坐在一旁。世尊對坐在一旁的尊者阿難如是說: "阿難,若比丘無信而住於此法律中,能得增長、發展、廣大,此事必不可能。 阿難,若比丘破戒而住於此法律中,能得增長、發展、廣大,此事必不可能。 阿難,若比丘少聞而住於此法律中,能得增長、發展、廣大,此事必不可能。 阿難,若比丘難勸而住於此法律中,能得增長、發展、廣大,此事必不可能。 阿難,若比丘惡友而住於此法律中,能得增長、發展、廣大,此事必不可能。 阿難,若比丘懈怠而住於此法律中,能得增長、發展、廣大,此事必不可能。 阿難,若比丘失念而住於此法律中,能得增長、發展、廣大,此事必不可能。 阿難,若比丘不知足而住於此法律中,能得增長、發展、廣大,此事必不可能。 阿難,若比丘惡欲而住於此法律中,能得增長、發展、廣大,此事必不可能。 阿難,若比丘邪見而住於此法律中,能得增長、發展、廣大,此事必不可能。 阿難,若比丘具足此十法而住於此法律中,能得增長、發展、廣大,此事必不可能。 阿難,若比丘有信而住於此法律中,能得增長、發展、廣大,此事必然。 阿難,若比丘持戒而住於此法律中,能得增長、發展、廣大,此事必然。 阿難,若比丘多聞、持法而住於此法律中,能得增長、發展、廣大,此事必然。 阿難,若比丘易勸而住於此法律中,能得增長、發展、廣大,此事必然。 阿難,若比丘善友而住於此法律中,能得增長、發展、廣大,此事必然。 阿難,若比丘精進而住於此法律中,能得增長、發展、廣大,此事必然。 阿難,若比丘具念而住於此法律中,能得增長、發展、廣大,此事必然。 阿難,若比丘知足而住於此法律中,能得增長、發展、廣大,此事必然。 阿難,若比丘少欲而住於此法律中,能得增長、發展、廣大,此事必然。 阿難,若比丘正見而住於此法律中,能得增長、發展、廣大,此事必然。 阿難,若比丘具足此十法而住於此法律中,能得增長、發展、廣大,此事必然。"第二。 3. 富尼耶經

  1. Atha kho āyasmā puṇṇiyo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā puṇṇiyo bhagavantaṃ etadavoca – 『『ko nu kho, bhante, hetu ko paccayo yena appekadā tathāgataṃ dhammadesanā paṭibhāti appekadā nappaṭibhātī』』ti?

『『Saddho ca, puṇṇiya, bhikkhu hoti, no ca upasaṅkamitā; neva tāva tathāgataṃ dhammadesanā paṭibhāti. Yato ca kho, puṇṇiya, bhikkhu saddho ca hoti upasaṅkamitā ca, evaṃ tathāgataṃ dhammadesanā paṭibhāti.

『『Saddho ca, puṇṇiya, bhikkhu hoti upasaṅkamitā ca, no ca payirupāsitā…pe… payirupāsitā ca, no ca paripucchitā… paripucchitā ca, no ca ohitasoto dhammaṃ suṇāti… ohitasoto ca dhammaṃ suṇāti, no ca sutvā dhammaṃ dhāreti… sutvā ca dhammaṃ dhāreti, no ca dhātānaṃ dhammānaṃ atthaṃ upaparikkhati… dhātānañca dhammānaṃ atthaṃ upaparikkhati no ca atthamaññāya dhammamaññāya dhammānudhammappaṭipanno hoti… atthamaññāya dhammamaññāya dhammānudhammappaṭipanno ca hoti, no ca kalyāṇavāco hoti kalyāṇavākkaraṇo poriyā vācāya samannāgato vissaṭṭhāya anelagaḷāya atthassa viññāpaniyā… kalyāṇavāco ca hoti kalyāṇavākkaraṇo poriyā vācāya samannāgato vissaṭṭhāya anelagaḷāya atthassa viññāpaniyā, no ca sandassako hoti samādapako samuttejako sampahaṃsako sabrahmacārīnaṃ, neva tāva tathāgataṃ dhammadesanā paṭibhāti.

『『Yato ca kho, puṇṇiya, bhikkhu saddho ca hoti, upasaṅkamitā ca, payirupāsitā ca, paripucchitā ca, ohitasoto ca dhammaṃ suṇāti, sutvā ca dhammaṃ dhāreti, dhātānañca dhammānaṃ atthaṃ upaparikkhati, atthamaññāya dhammamaññāya dhammānudhammappaṭipanno ca hoti, kalyāṇavāco ca hoti kalyāṇavākkaraṇo poriyā vācāya samannāgato vissaṭṭhāya anelagaḷāya atthassa viññāpaniyā, sandassako ca hoti samādapako samuttejako sampahaṃsako sabrahmacārīnaṃ – evaṃ tathāgataṃ dhammadesanā paṭibhāti. Imehi kho, puṇṇiya , dasahi dhammehi samannāgatā [samannāgato (ka.)][ekantaṃ tathāgataṃ dhammadesanā paṭibhātīti (syā.)] ekantapaṭibhānā [ekantapaṭibhānaṃ (sī.)] tathāgataṃ dhammadesanā hotī』』ti [ekantaṃ tathāgataṃ dhammadesanā paṭibhātīti (syā.)]. Tatiyaṃ.

  1. Byākaraṇasuttaṃ

這時,尊者富尼耶來到世尊所在處,來到后,向世尊禮敬,然後坐在一旁。坐在一旁的尊者富尼耶對世尊如是說:"尊者,是什麼因、什麼緣,有時如來現起說法,有時不現起說法?" "富尼耶,若比丘有信但不來親近,如來尚不現起說法。富尼耶,當比丘有信且來親近,如是如來現起說法。 富尼耶,若比丘有信且來親近,但不親身侍奉......親身侍奉,但不請問......請問,但不專注聽法......專注聽法,但聞法后不憶持......聞法后憶持,但不觀察所持法義......觀察所持法義,但不解義解法而如法修行......解義解法而如法修行,但不善言善語,不具足雅正、清晰、無礙、明瞭之語......善言善語,具足雅正、清晰、無礙、明瞭之語,但不能為同梵行者開示、勸導、鼓勵、令歡喜,如來尚不現起說法。 富尼耶,當比丘有信,且來親近,親身侍奉,請問,專注聽法,聞法后憶持,觀察所持法義,解義解法而如法修行,善言善語,具足雅正、清晰、無礙、明瞭之語,能為同梵行者開示、勸導、鼓勵、令歡喜,如是如來現起說法。富尼耶,具足此十法者,如來必定現起說法。"第三。 4. 記說經

  1. Tatra kho āyasmā mahāmoggallāno bhikkhū āmantesi – 『『āvuso bhikkhave』』ti. 『『Āvuso』』ti kho te bhikkhū āyasmato mahāmoggallānassa paccassosuṃ. Āyasmā mahāmoggallāno etadavoca –

『『Idhāvuso, bhikkhu aññaṃ byākaroti – 『khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti pajānāmī』ti. Tamenaṃ tathāgato vā tathāgatasāvako vā jhāyī samāpattikusalo paracittakusalo paracittapariyāyakusalo samanuyuñjati samanuggāhati samanubhāsati. So tathāgatena vā tathāgatasāvakena vā jhāyinā samāpattikusalena paracittakusalena paracittapariyāyakusalena samanuyuñjiyamāno samanuggāhiyamāno samanubhāsiyamāno irīṇaṃ āpajjati vicinaṃ [visinaṃ (sī. aṭṭha.)] āpajjati anayaṃ āpajjati byasanaṃ āpajjati anayabyasanaṃ āpajjati.

『『Tamenaṃ tathāgato vā tathāgatasāvako vā jhāyī samāpattikusalo paracittakusalo paracittapariyāyakusalo evaṃ cetasā ceto paricca manasi karoti – 『kiṃ nu kho ayamāyasmā aññaṃ byākaroti – khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti pajānāmī』ti?

『『Tamenaṃ tathāgato vā tathāgatasāvako vā jhāyī samāpattikusalo paracittakusalo paracittapariyāyakusalo evaṃ cetasā ceto paricca pajānāti –

『Kodhano kho ayamāyasmā; kodhapariyuṭṭhitena cetasā bahulaṃ viharati. Kodhapariyuṭṭhānaṃ kho pana tathāgatappavedite dhammavinaye parihānametaṃ.

『Upanāhī kho pana ayamāyasmā; upanāhapariyuṭṭhitena cetasā bahulaṃ viharati. Upanāhapariyuṭṭhānaṃ kho pana tathāgatappavedite dhammavinaye parihānametaṃ.

『Makkhī kho pana ayamāyasmā; makkhapariyuṭṭhitena cetasā bahulaṃ viharati. Makkhapariyuṭṭhānaṃ kho pana tathāgatappavedite dhammavinaye parihānametaṃ.

『Paḷāsī kho pana ayamāyasmā; paḷāsapariyuṭṭhitena cetasā bahulaṃ viharati. Paḷāsapariyuṭṭhānaṃ kho pana tathāgatappavedite dhammavinaye parihānametaṃ.

『Issukī kho pana ayamāyasmā; issāpariyuṭṭhitena cetasā bahulaṃ viharati. Issāpariyuṭṭhānaṃ kho pana tathāgatappavedite dhammavinaye parihānametaṃ.

『Maccharī kho pana ayamāyasmā; maccherapariyuṭṭhitena cetasā bahulaṃ viharati. Maccherapariyuṭṭhānaṃ kho pana tathāgatappavedite dhammavinaye parihānametaṃ.

『Saṭho kho pana ayamāyasmā; sāṭheyyapariyuṭṭhitena cetasā bahulaṃ viharati. Sāṭheyyapariyuṭṭhānaṃ kho pana tathāgatappavedite dhammavinaye parihānametaṃ.

『Māyāvī kho pana ayamāyasmā; māyāpariyuṭṭhitena cetasā bahulaṃ viharati. Māyāpariyuṭṭhānaṃ kho pana tathāgatappavedite dhammavinaye parihānametaṃ.

『Pāpiccho kho pana ayamāyasmā; icchāpariyuṭṭhitena cetasā bahulaṃ viharati. Icchāpariyuṭṭhānaṃ kho pana tathāgatappavedite dhammavinaye parihānametaṃ.

『Sati [muṭṭhassati (sī. syā.)] kho pana ayamāyasmā uttari karaṇīye oramattakena visesādhigamena antarā vosānaṃ āpanno. Antarā vosānagamanaṃ kho pana tathāgatappavedite dhammavinaye parihānametaṃ』.

『『So vatāvuso, bhikkhu 『ime dasa dhamme appahāya imasmiṃ dhammavinaye vuddhiṃ virūḷhiṃ vepullaṃ āpajjissatī』ti netaṃ ṭhānaṃ vijjati. So vatāvuso, bhikkhu 『ime dasa dhamme pahāya imasmiṃ dhammavinaye vuddhiṃ virūḷhiṃ vepullaṃ āpajjissatī』ti ṭhānametaṃ vijjatī』』ti. Catutthaṃ.

  1. Katthīsuttaṃ

在那裡,尊者大目犍連對諸比丘說道:"諸友比丘。"那些比丘應答尊者大目犍連說:"友。"尊者大目犍連如是說: "諸友,在此有比丘自稱證悟——'我了知:生已盡,梵行已立,所作已辦,不受後有'。如來或如來弟子,善於禪定、善於三昧、善知他心、善解他心之轉變者,對他審問、究詢、詢問。他被如來或如來弟子——善於禪定、善於三昧、善知他心、善解他心之轉變者所審問、究詢、詢問時,陷入困惑,陷入迷亂,陷入不幸,陷入災禍,陷入不幸災禍。 如來或如來弟子,善於禪定、善於三昧、善知他心、善解他心之轉變者,以心觀察其心而思維:'為何此尊者自稱證悟——我了知:生已盡,梵行已立,所作已辦,不受後有?' 如來或如來弟子,善於禪定、善於三昧、善知他心、善解他心之轉變者,以心觀察其心而了知: '此尊者多忿;心常為忿恚所纏。而忿恚纏縛于如來所說法律中,此實是退失。 此尊者多恨;心常為怨恨所纏。而怨恨纏縛于如來所說法律中,此實是退失。 此尊者多覆;心常為覆藏所纏。而覆藏纏縛于如來所說法律中,此實是退失。 此尊者多惱;心常為惱害所纏。而惱害纏縛于如來所說法律中,此實是退失。 此尊者多嫉;心常為嫉妒所纏。而嫉妒纏縛于如來所說法律中,此實是退失。 此尊者多慳;心常為慳吝所纏。而慳吝纏縛于如來所說法律中,此實是退失。 此尊者多誑;心常為誑惑所纏。而誑惑纏縛于如來所說法律中,此實是退失。 此尊者多諂;心常為諂曲所纏。而諂曲纏縛于如來所說法律中,此實是退失。 此尊者多欲;心常為貪慾所纏。而貪慾纏縛于如來所說法律中,此實是退失。 此尊者于更上所作中,以少許殊勝即中途停止。而中途停止於如來所說法律中,此實是退失。' 諸友,若比丘不斷此十法而在此法律中能得增長、發展、廣大,此事必不可能。諸友,若比丘斷此十法而在此法律中能得增長、發展、廣大,此事必然。"第四。 5. 誇耀經 User: 這些是用於語言學術用途,請完整直譯成簡體中文,不要意譯縮略,如果檔案中有重複的部分也照譯不要省略,請在章節編號數字後加反斜槓,巴利文不要對照輸出; 遇到原文是對仗詩歌體時譯文也請儘量對仗; 其中的古代地名如有把握註解成現代地名的,請在(括號里)標註現代地名。輸出請保持完整,不要脫句。85. ''Tatra kho āyasmā mahākassapo bhikkhū āmantesi – ''āvuso bhikkhave''ti. ''Āvuso''ti kho te bhikkhū āyasmato mahākassapassa paccassosuṃ. Āyasmā mahākassapo etadavoca – ''Idhāvuso, bhikkhu katthī hoti vikatthī. 'Ahaṃ samādhiṃ samāpajjāmī'tipi katthati, 'ahaṃ samāpattiṃ samāpajjāmī'tipi katthati. Tamenaṃ tathāgato vā tathāgatasāvako vā jhāyī samāpattikusalo paracittakusalo paracittapariyāyakusalo samanuyuñjati samanuggāhati samanubhāsati. So tathāgatena vā tathāgatasāvakena vā jhāyinā samāpattikusalena paracittakusalena paracittapariyāyakusalena samanuyuñjiyamāno samanuggāhiyamāno samanubhāsiyamāno irīṇaṃ āpajjati vicinaṃ āpajjati anayaṃ āpajjati byasanaṃ āpajjati anayabyasanaṃ āpajjati. ''Tamenaṃ tathāgato vā tathāgatasāvako vā jhāyī samāpattikusalo paracittakusalo paracittapariyāyakusalo evaṃ cetasā ceto paricca manasi karoti – 'kiṃ nu kho ayamāyasmā katthī hoti vikatthī – ahaṃ samādhiṃ samāpajjāmītipi katthati, ahaṃ samāpattiṃ samāpajjāmītipi katthatī'ti? ''Tamenaṃ tathāgato vā tathāgatasāvako vā jhāyī samāpattikusalo paracittakusalo paracittapariyāyakusalo evaṃ cetasā ceto paricca pajānāti – 'Dīgharattaṃ kho imassāyasmato khaṇḍāni sīlāni [khaṇḍasīlā (ka.)] chiddāni sīlāni sabalāni sīlāni kammāsāni sīlāni. Dussīlo ayamāyasmā. Dussīlyaṃ kho pana tathāgatappavedite dhammavinaye parihānametaṃ. 'Assaddho kho pana ayamāyasmā. Assaddhiyaṃ kho pana tathāgatappavedite dhammavinaye parihānametaṃ. 'Appassuto kho pana ayamāyasmā ana anukkārasampanno [asutavā anācarasampanno (ka.)]. Appasaccaṃ [appassutaṃ (sī. syā. kaṃ. pī.)] kho pana tathāgatappavedite dhammavinaye parihānametaṃ. 'Dubbaco kho pana ayamāyasmā. Dovacassataṃ [dovacassiyaṃ (sī.)] kho pana tathāgatappavedite dhammavinaye parihānametaṃ. 'Pāpamitto kho pana ayamāyasmā. Pāpamittatā kho pana tathāgatappavedite dhammavinaye parihānametaṃ. 'Kusīto kho pana ayamāyasmā. Kosajjaṃ kho pana tathāgatappavedite dhammavinaye parihānametaṃ. 'Muṭṭhassati kho pana ayamāyasmā. Muṭṭhassaccaṃ kho pana tathāgatappavedite dhammavinaye parihānametaṃ. 'Kuhako kho pana ayamāyasmā. Kuhanā kho pana tathāgatappavedite dhammavinaye parihānametaṃ. 'Dubbharo kho pana ayamāyasmā. Dubbharatā kho pana tathāgatappavedite dhammavinaye parihānametaṃ. 'Duppañño kho pana ayamāyasmā. Duppaññatā kho pana tathāgatappavedite dhammavinaye parihānametaṃ. ''So vatāvuso, bhikkhu 'ime dasa dhamme appahāya imasmiṃ dhammavinaye vuddhiṃ virūḷhiṃ vepullaṃ āpajjissatī'ti netaṃ ṭhānaṃ vijjati. So vatāvuso, bhikkhu 'ime dasa dhamme pahāya imasmiṃ dhammavinaye vuddhiṃ virūḷhiṃ vepullaṃ āpajjissatī'ti ṭhānametaṃ vijjatī''ti. Pañcamaṃ. Appamādasuttaṃ A: 85. 在那裡,尊者大迦葉對諸比丘說道:"諸友比丘。"那些比丘應答尊者大迦葉說:"友。"尊者大迦葉如是說: "諸友,在此有比丘喜夸、好夸。他誇說:'我能入定',也誇說:'我能入三昧'。如來或如來弟子,善於禪定、善於三昧、善知他心、善解他心之轉變者,對他審問、究詢、詢問。他被如來或如來弟子——善於禪定、善於三昧、善知他心、善解他心之轉變者所審問、究詢、詢問時,陷入困惑,陷入迷亂,陷入不幸,陷入災禍,陷入不幸災禍。 如來或如來弟子,善於禪定、善於三昧、善知他心、善解他心之轉變者,以心觀察其心而思維:'為何此尊者喜夸、好夸——誇說:我能入定,也誇說:我能入三昧?' 如來或如來弟子,善於禪定、善於三昧、善知他心、善解他心之轉變者,以心觀察其心而了知: '此尊者長期持戒有缺、有漏、有污、有斑。此尊者破戒。而破戒于如來所說法律中,此實是退失。 此尊者無信。而無信于如來所說法律中,此實是退失。 此尊者少聞無師範。而少聞于如來所說法律中,此實是退失。 此尊者難勸。而難勸于如來所說法律中,此實是退失。 此尊者惡友。而惡友于如來所說法律中,此實是退失。 此尊者懈怠。而懈怠於如來所說法律中,此實是退失。 此尊者失念。而失念于如來所說法律中,此實是退失。 此尊者虛偽。而虛偽于如來所說法律中,此實是退失。 此尊者難養。而難養于如來所說法律中,此實是退失。 此尊者無慧。而無慧于如來所說法律中,此實是退失。' 諸友,若比丘不斷此十法而在此法律中能得增長、發展、廣大,此事必不可能。諸友,若比丘斷此十法而在此法律中能得增長、發展、廣大,此事必然。"第五。 6. 不放逸經

  1. Ekaṃ samayaṃ āyasmā mahācundo cetīsu viharati sahajātiyaṃ. Tatra kho āyasmā mahācundo bhikkhū āmantesi – 『『āvuso bhikkhave』』ti. 『『Āvuso』』ti kho te bhikkhū āyasmato mahācundassa paccassosuṃ. Āyasmā mahācundo etadavoca –

『『Idhāvuso, bhikkhu katthī hoti vikatthī adhigamesu – 『ahaṃ paṭhamaṃ jhānaṃ samāpajjāmipi vuṭṭhahāmipi, ahaṃ dutiyaṃ jhānaṃ samāpajjāmipi vuṭṭhahāmipi, ahaṃ tatiyaṃ jhānaṃ samāpajjāmipi vuṭṭhahāmipi, ahaṃ catutthaṃ jhānaṃ samāpajjāmipi vuṭṭhahāmipi, ahaṃ ākāsānañcāyatanaṃ samāpajjāmipi vuṭṭhahāmipi, ahaṃ viññāṇañcāyatanaṃ samāpajjāmipi vuṭṭhahāmipi, ahaṃ ākiñcaññāyatanaṃ samāpajjāmipi vuṭṭhahāmipi, ahaṃ nevasaññānāsaññāyatanaṃ samāpajjāmipi vuṭṭhahāmipi, ahaṃ saññāvedayitanirodhaṃ samāpajjāmipi vuṭṭhahāmipī』ti.

『『Tamenaṃ tathāgato vā tathāgatasāvako vā jhāyī samāpattikusalo paracittakusalo paracittapariyāyakusalo samanuyuñjati samanuggāhati samanubhāsati. So tathāgatena vā tathāgatasāvakena vā jhāyinā samāpattikusalena paracittakusalena paracittapariyāyakusalena samanuyuñjiyamāno samanuggāhiyamāno samanubhāsiyamāno irīṇaṃ āpajjati vicinaṃ āpajjati anayaṃ āpajjati byasanaṃ āpajjati anayabyasanaṃ āpajjati.

『『Tamenaṃ tathāgato vā tathāgatasāvako vā jhāyī samāpattikusalo paracittakusalo paracittapariyāyakusalo evaṃ cetasā ceto paricca manasi karoti – 『kiṃ nu kho ayamāyasmā katthī hoti vikatthī adhigamesu – ahaṃ paṭhamaṃ jhānaṃ samāpajjāmipi vuṭṭhahāmipi…pe… ahaṃ saññāvedayitanirodhaṃ samāpajjāmipi vuṭṭhahāmipī』ti.

『『Tamenaṃ tathāgato vā tathāgatasāvako vā jhāyī samāpattikusalo paracittakusalo paracittapariyāyakusalo evaṃ cetasā ceto paricca pajānāti –

『Dīgharattaṃ kho ayamāyasmā khaṇḍakārī chiddakārī sabalakārī kammāsakārī na santatakārī na santatavutti sīlesu. Dussīlo kho ayamāyasmā. Dussilyaṃ kho pana tathāgatappavedite dhammavinaye parihānametaṃ.

『Assaddho kho pana ayamāyasmā; assaddhiyaṃ kho pana tathāgatappavedite dhammavinaye parihānametaṃ.

『Appassuto kho pana ayamāyasmā anācāro; appasaccaṃ kho pana tathāgatappavedite dhammavinaye parihānametaṃ .

『Dubbaco kho pana ayamāyasmā; dovacassatā kho pana tathāgatappavedite dhammavinaye parihānametaṃ.

『Pāpamitto kho pana ayamāyasmā; pāpamittatā kho pana tathāgatappavedite dhammavinaye parihānametaṃ.

『Kusīto kho pana ayamāyasmā; kosajjaṃ kho pana tathāgatappavedite dhammavinaye parihānametaṃ.

『Muṭṭhassati kho pana ayamāyasmā; muṭṭhassaccaṃ kho pana tathāgatappavedite dhammavinaye parihānametaṃ.

『Kuhako kho pana ayamāyasmā; kohaññaṃ kho pana tathāgatappavedite dhammavinaye parihānametaṃ.

『Dubbharo kho pana ayamāyasmā; dubbharatā kho pana tathāgatappavedite dhammavinaye parihānametaṃ.

『Duppañño kho pana ayamāyasmā; duppaññatā kho pana tathāgatappavedite dhammavinaye parihānametaṃ』.

我來為您翻譯這段巴利文。這是第85段經文的直譯: 85. 一時,具壽大準陀住在支提國的沙訶阇提城。在那裡,具壽大準陀告訴比丘們說:"諸位賢友比丘們。"那些比丘回答具壽大準陀說:"賢友。"具壽大準陀如是說: "在此,賢友們,有比丘對自己的證得而自誇炫耀說:'我能入初禪也能出初禪,我能入第二禪也能出第二禪,我能入第三禪也能出第三禪,我能入第四禪也能出第四禪,我能入空無邊處也能出空無邊處,我能入識無邊處也能出識無邊處,我能入無所有處也能出無所有處,我能入非想非非想處也能出非想非非想處,我能入滅受想定也能出滅受想定。' 如來或如來的弟子,精通禪定與等至,善巧了知他心,善巧了解他心的種種狀態,會對他詳細詢問、追究、質問。當他被如來或如來的弟子——精通禪定與等至,善巧了知他心,善巧了解他心的種種狀態者——詳細詢問、追究、質問時,會陷入困境、陷入迷惑、陷入不幸、陷入災難、陷入不幸與災難。 如來或如來的弟子,精通禪定與等至,善巧了知他心,善巧了解他心的種種狀態,以心觀察其心而思維:'為何這位具壽對自己的證得而自誇炫耀說:我能入初禪也能出初禪......乃至......我能入滅受想定也能出滅受想定?' 如來或如來的弟子,精通禪定與等至,善巧了知他心,善巧了解他心的種種狀態,以心觀察其心而了知: '這位具壽長期以來是破戒者、有漏洞者、有污點者、有瑕疵者,不是持續實踐者,不是持續修行戒行者。這位具壽確實是破戒者;而在如來所教導的法與律中,破戒確實是退失。 這位具壽確實是無信者;而在如來所教導的法與律中,無信確實是退失。 這位具壽確實是少聞無德者;而在如來所教導的法與律中,少聞無德確實是退失。 這位具壽確實是難勸者;而在如來所教導的法與律中,難勸確實是退失。 這位具壽確實是惡友;而在如來所教導的法與律中,惡友確實是退失。 這位具壽確實是懈怠者;而在如來所教導的法與律中,懈怠確實是退失。 這位具壽確實是失念者;而在如來所教導的法與律中,失念確實是退失。 這位具壽確實是虛偽者;而在如來所教導的法與律中,虛偽確實是退失。 這位具壽確實是難養者;而在如來所教導的法與律中,難養確實是退失。 這位具壽確實是愚癡者;而在如來所教導的法與律中,愚癡確實是退失。'

『『Seyyathāpi, āvuso, sahāyako sahāyakaṃ evaṃ vadeyya – 『yadā te, samma, dhanena [bandho (ka.)] dhanakaraṇīyaṃ assa, yāceyyāsi maṃ [yācissasi maṃ (sī.), pavedeyyāsi maṃ (syā.), parājeyyāpi maṃ (ka.)] dhanaṃ. Dassāmi te dhana』nti. So kiñcideva dhanakaraṇīye samuppanne sahāyako sahāyakaṃ evaṃ vadeyya – 『attho me, samma, dhanena. Dehi me dhana』nti. So evaṃ vadeyya – 『tena hi, samma, idha khanāhī』ti. So tatra khananto nādhigaccheyya. So evaṃ vadeyya – 『alikaṃ maṃ, samma, avaca; tucchakaṃ maṃ, samma, avaca – idha khanāhī』ti. So evaṃ vadeyya – 『nāhaṃ taṃ, samma, alikaṃ avacaṃ, tucchakaṃ avacaṃ. Tena hi, samma, idha khanāhī』ti. So tatrapi khananto nādhigaccheyya. So evaṃ vadeyya – 『alikaṃ maṃ, samma, avaca, tucchakaṃ maṃ, samma, avaca – idha khanāhī』ti. So evaṃ vadeyya – 『nāhaṃ taṃ, samma, alikaṃ avacaṃ, tucchakaṃ avacaṃ . Tena hi, samma, idha khanāhī』ti. So tatrapi khananto nādhigaccheyya. So evaṃ vadeyya – 『alikaṃ maṃ, samma, avaca, tucchakaṃ maṃ, samma, avaca – idha khanāhī』ti. So evaṃ vadeyya – 『nāhaṃ taṃ, samma, alikaṃ avacaṃ, tucchakaṃ avacaṃ. Api ca ahameva ummādaṃ pāpuṇiṃ cetaso vipariyāya』nti.

『『Evamevaṃ kho, āvuso, bhikkhu katthī hoti vikatthī adhigamesu – 『ahaṃ paṭhamaṃ jhānaṃ samāpajjāmipi vuṭṭhahāmipi, ahaṃ dutiyaṃ jhānaṃ samāpajjāmipi vuṭṭhahāmipi, ahaṃ tatiyaṃ jhānaṃ samāpajjāmipi vuṭṭhahāmipi, ahaṃ catutthaṃ jhānaṃ samāpajjāmipi vuṭṭhahāmipi, ahaṃ ākāsānañcāyatanaṃ samāpajjāmipi vuṭṭhahāmipi, ahaṃ viññāṇañcāyatanaṃ samāpajjāmipi vuṭṭhahāmipi, ahaṃ ākiñcaññāyatanaṃ samāpajjāmipi vuṭṭhahāmipi, ahaṃ nevasaññānāsaññāyatanaṃ samāpajjāmipi vuṭṭhahāmipi, ahaṃ saññāvedayitanirodhaṃ samāpajjāmipi vuṭṭhahāmipī』ti.

『『Tamenaṃ tathāgato vā tathāgatasāvako vā jhāyī samāpattikusalo paracittakusalo paracittapariyāyakusalo samanuyuñjati samanuggāhati samanubhāsati. So tathāgatena vā tathāgatasāvakena vā jhāyinā samāpattikusalena paracittakusalena paracittapariyāyakusalena samanuyuñjiyamāno samanuggāhiyamāno samanubhāsiyamāno irīṇaṃ āpajjati vicinaṃ āpajjati anayaṃ āpajjati byasanaṃ āpajjati anayabyasanaṃ āpajjati.

『『Tamenaṃ tathāgato vā tathāgatasāvako vā jhāyī samāpattikusalo paracittakusalo paracittapariyāyakusalo evaṃ cetasā ceto paricca manasi karoti – 『kiṃ nu kho ayamāyasmā katthī hoti vikatthī adhigamesu – ahaṃ paṭhamaṃ jhānaṃ samāpajjāmipi…pe… ahaṃ saññāvedayitanirodhaṃ samāpajjāmipi vuṭṭhahāmipī』ti.

『『Tamenaṃ tathāgato vā tathāgatasāvako vā jhāyī samāpattikusalo paracittapariyāyakusalo cetasā ceto paricca pajānāti –

『Dīgharattaṃ kho ayamāyasmā khaṇḍakārī chiddakārī sabalakārī kammāsakārī, na santatakārī na santatavutti sīlesu. Dussīlo kho ayamāyasmā; dussilyaṃ kho pana tathāgatappavedite dhammavinaye parihānametaṃ.

『Assaddho kho pana ayamāyasmā; assaddhiyaṃ kho pana tathāgatappavedite dhammavinaye parihānametaṃ .

『Appassuto kho pana ayamāyasmā anācāro; appasaccaṃ kho pana tathāgatappavedite dhammavinaye parihānametaṃ.

『Dubbaco kho pana ayamāyasmā; dovacassatā kho pana tathāgatappavedite dhammavinaye parihānametaṃ.

『Pāpamitto kho pana ayamāyasmā; pāpamittatā kho pana tathāgatappavedite dhammavinaye parihānametaṃ.

『Kusīto kho pana ayamāyasmā; kosajjaṃ kho pana tathāgatappavedite dhammavinaye parihānametaṃ.

『Muṭṭhassati kho pana ayamāyasmā; muṭṭhassaccaṃ kho pana tathāgatappavedite dhammavinaye parihānametaṃ.

『Kuhako kho pana ayamāyasmā; kohaññaṃ kho pana tathāgatappavedite dhammavinaye parihānametaṃ.

『Dubbharo kho pana ayamāyasmā; dubbharatā kho pana tathāgatappavedite dhammavinaye parihānametaṃ.

『Duppañño kho pana ayamāyasmā; duppaññatā kho pana tathāgatappavedite dhammavinaye parihānametaṃ』.

這是續前文的直譯: "賢友們,譬如一個朋友對另一個朋友這樣說:'朋友啊,當你需要錢財時,就向我要錢。我會給你錢的。'當他確實需要錢財時,那朋友就對另一個朋友說:'朋友,我現在需要錢。請給我錢。'另一個就說:'那麼朋友,就在這裡挖吧。'他在那裡挖卻找不到。他就說:'朋友,你對我說謊,你對我說空話——在這裡挖吧。'另一個說:'朋友,我沒有對你說謊,沒有說空話。那麼,在這裡挖吧。'他在那裡挖還是找不到。他又說:'朋友,你對我說謊,你對我說空話——在這裡挖吧。'另一個說:'朋友,我沒有對你說謊,沒有說空話。那麼,在這裡挖吧。'他在那裡挖還是找不到。他又說:'朋友,你對我說謊,你對我說空話——在這裡挖吧。'另一個說:'朋友,我沒有對你說謊,沒有說空話。事實上,是我自己陷入了迷亂和心智顛倒。' "正是如此,賢友們,比丘對自己的證得而自誇炫耀說:'我能入初禪也能出初禪,我能入第二禪也能出第二禪,我能入第三禪也能出第三禪,我能入第四禪也能出第四禪,我能入空無邊處也能出空無邊處,我能入識無邊處也能出識無邊處,我能入無所有處也能出無所有處,我能入非想非非想處也能出非想非非想處,我能入滅受想定也能出滅受想定。' "如來或如來的弟子,精通禪定與等至,善巧了知他心,善巧了解他心的種種狀態,會對他詳細詢問、追究、質問。當他被如來或如來的弟子——精通禪定與等至,善巧了知他心,善巧了解他心的種種狀態者——詳細詢問、追究、質問時,會陷入困境、陷入迷惑、陷入不幸、陷入災難、陷入不幸與災難。 "如來或如來的弟子,精通禪定與等至,善巧了知他心,善巧了解他心的種種狀態,以心觀察其心而思維:'為何這位具壽對自己的證得而自誇炫耀說:我能入初禪也能出初禪......乃至......我能入滅受想定也能出滅受想定?' "如來或如來的弟子,精通禪定與等至,善巧了解他心的種種狀態,以心觀察其心而了知: '這位具壽長期以來是破戒者、有漏洞者、有污點者、有瑕疵者,不是持續實踐者,不是持續修行戒行者。這位具壽確實是破戒者;而在如來所教導的法與律中,破戒確實是退失。 這位具壽確實是無信者;而在如來所教導的法與律中,無信確實是退失。 這位具壽確實是少聞無德者;而在如來所教導的法與律中,少聞無德確實是退失。 這位具壽確實是難勸者;而在如來所教導的法與律中,難勸確實是退失。 這位具壽確實是惡友;而在如來所教導的法與律中,惡友確實是退失。 這位具壽確實是懈怠者;而在如來所教導的法與律中,懈怠確實是退失。 這位具壽確實是失念者;而在如來所教導的法與律中,失念確實是退失。 這位具壽確實是虛偽者;而在如來所教導的法與律中,虛偽確實是退失。 這位具壽確實是難養者;而在如來所教導的法與律中,難養確實是退失。 這位具壽確實是愚癡者;而在如來所教導的法與律中,愚癡確實是退失。'

『『So vatāvuso, bhikkhu 『ime dasa dhamme appahāya imasmiṃ dhammavinaye vuddhiṃ virūḷhiṃ vepullaṃ āpajjissatī』ti netaṃ ṭhānaṃ vijjati. So vatāvuso, bhikkhu 『ime dasa dhamme pahāya imasmiṃ dhammavinaye vuddhiṃ virūḷhiṃ vepullaṃ āpajjissatī』ti ṭhānametaṃ vijjatī』』ti. Pañcamaṃ.

  1. Adhimānasuttaṃ

賢友們,一個不捨離這十種性質的比丘,要在這個法與律中達到增長、發展、廣大,這是不可能的。賢友們,一個舍離了這十種性質的比丘,要在這個法與律中達到增長、發展、廣大,這是可能的。"(第五經完) 第6. 增上慢經

  1. Ekaṃ samayaṃ āyasmā mahākassapo rājagahe viharati veḷuvane kalandakanivāpe. Tatra kho āyasmā mahākassapo bhikkhū āmantesi – 『『āvuso bhikkhave』』ti. 『『Āvuso』』ti kho te bhikkhū āyasmato mahākassapassa paccassosuṃ. Āyasmā mahākassapo etadavoca –

『『Idhāvuso, bhikkhu aññaṃ byākaroti – 『khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti pajānāmī』ti. Tamenaṃ tathāgato vā tathāgatasāvako vā jhāyī samāpattikusalo paracittakusalo paracittapariyāyakusalo samanuyuñjati samanuggāhati samanubhāsati. So tathāgatena vā tathāgatasāvakena vā jhāyinā samāpattikusalena paracittakusalena paracittapariyāyakusalena samanuyuñjiyamāno samanuggāhiyamāno samanubhāsiyamāno irīṇaṃ āpajjati vicinaṃ āpajjati anayaṃ āpajjati byasanaṃ āpajjati anayabyasanaṃ āpajjati.

『『Tamenaṃ tathāgato vā tathāgatasāvako vā jhāyī samāpattikusalo paracittakusalo paracittapariyāyakusalo evaṃ cetasā ceto paricca manasi karoti – 『kiṃ nu kho ayamāyasmā aññaṃ byākaroti – khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti pajānāmī』ti.

『『Tamenaṃ tathāgato vā tathāgatasāvako vā jhāyī samāpattikusalo paracittakusalo paracittapariyāyakusalo evaṃ cetasā ceto paricca pajānāti –

『Adhimāniko kho ayamāyasmā adhimānasacco, appatte pattasaññī, akate katasaññī, anadhigate adhigatasaññī. Adhimānena aññaṃ byākaroti – khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti pajānāmī』ti.

『『Tamenaṃ tathāgato vā tathāgatasāvako vā jhāyī samāpattikusalo paracittakusalo paracittapariyāyakusalo evaṃ cetasā ceto paricca manasi karoti – 『kiṃ nu kho ayamāyasmā nissāya adhimāniko adhimānasacco, appatte pattasaññī, akate katasaññī, anadhigate adhigatasaññī. Adhimānena aññaṃ byākaroti – khīṇā jāti , vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti pajānāmī』ti.

『『Tamenaṃ tathāgato vā tathāgatasāvako vā jhāyī samāpattikusalo paracittakusalo paracittapariyāyakusalo evaṃ cetasā ceto paricca pajānāti –

『Bahussuto kho pana ayamāyasmā sutadharo sutasannicayo, ye te dhammā ādikalyāṇā majjhekalyāṇā pariyosānakalyāṇā sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ abhivadanti, tathārūpāssa dhammā bahussutā honti dhātā vacasā paricitā manasānupekkhitā diṭṭhiyā suppaṭividdhā. Tasmā ayamāyasmā adhimāniko adhimānasacco, appatte pattasaññī, akate katasaññī, anadhigate adhigatasaññī. Adhimānena aññaṃ byākaroti – khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti pajānāmī』ti.

『『Tamenaṃ tathāgato vā tathāgatasāvako vā jhāyī samāpattikusalo paracittakusalo paracittapariyāyakusalo evaṃ cetasā ceto paricca pajānāti –

『Abhijjhālu kho pana ayamāyasmā; abhijjhāpariyuṭṭhitena cetasā bahulaṃ viharati. Abhijjhāpariyuṭṭhānaṃ kho pana tathāgatappavedite dhammavinaye parihānametaṃ.

『Byāpanno kho pana ayamāyasmā; byāpādapariyuṭṭhitena cetasā bahulaṃ viharati. Byāpādapariyuṭṭhānaṃ kho pana tathāgatappavedite dhammavinaye parihānametaṃ.

『Thinamiddho kho pana ayamāyasmā; thinamiddhapariyuṭṭhitena cetasā bahulaṃ viharati. Thinamiddhapariyuṭṭhānaṃ kho pana tathāgatappavedite dhammavinaye parihānametaṃ.

『Uddhato kho pana ayamāyasmā; uddhaccapariyuṭṭhitena cetasā bahulaṃ viharati. Uddhaccapariyuṭṭhānaṃ kho pana tathāgatappavedite dhammavinaye parihānametaṃ.

『Vicikiccho kho pana ayamāyasmā; vicikicchāpariyuṭṭhitena cetasā bahulaṃ viharati. Vicikicchāpariyuṭṭhānaṃ kho pana tathāgatappavedite dhammavinaye parihānametaṃ.

『Kammārāmo kho pana ayamāyasmā kammarato kammārāmataṃ anuyutto. Kammārāmatā kho pana tathāgatappavedite dhammavinaye parihānametaṃ.

『Bhassārāmo kho pana ayamāyasmā bhassarato bhassārāmataṃ anuyutto. Bhassārāmatā kho pana tathāgatappavedite dhammavinaye parihānametaṃ.

『Niddārāmo kho pana ayamāyasmā niddārato niddārāmataṃ anuyutto. Niddārāmatā kho pana tathāgatappavedite dhammavinaye parihānametaṃ.

  1. 一時,具壽大迦葉住在王舍城(現今印度比哈爾邦首府巴特那附近)竹林園中松鼠棲息處。在那裡,具壽大迦葉告訴比丘們說:"諸位賢友比丘們。"那些比丘回答具壽大迦葉說:"賢友。"具壽大迦葉如是說: "在此,賢友們,有比丘宣稱證得阿羅漢果說:'我了知:生已盡,梵行已立,所作已辦,不受後有。'如來或如來的弟子,精通禪定與等至,善巧了知他心,善巧了解他心的種種狀態,會對他詳細詢問、追究、質問。當他被如來或如來的弟子——精通禪定與等至,善巧了知他心,善巧了解他心的種種狀態者——詳細詢問、追究、質問時,會陷入困境、陷入迷惑、陷入不幸、陷入災難、陷入不幸與災難。 如來或如來的弟子,精通禪定與等至,善巧了知他心,善巧了解他心的種種狀態,以心觀察其心而思維:'為何這位具壽宣稱證得阿羅漢果說:我了知:生已盡,梵行已立,所作已辦,不受後有?' 如來或如來的弟子,精通禪定與等至,善巧了知他心,善巧了解他心的種種狀態,以心觀察其心而了知: '這位具壽確實是增上慢者,以增上慢為真實,對未得認為已得,對未作認為已作,對未證認為已證。他以增上慢宣稱證得阿羅漢果說:我了知:生已盡,梵行已立,所作已辦,不受後有。' 如來或如來的弟子,精通禪定與等至,善巧了知他心,善巧了解他心的種種狀態,以心觀察其心而思維:'這位具壽依靠什麼而成為增上慢者,以增上慢為真實,對未得認為已得,對未作認為已作,對未證認為已證,以增上慢宣稱證得阿羅漢果說:我了知:生已盡,梵行已立,所作已辦,不受後有?' 如來或如來的弟子,精通禪定與等至,善巧了知他心,善巧了解他心的種種狀態,以心觀察其心而了知: '這位具壽確實是多聞者,持法者,法的積聚者,那些初善、中善、后善,有義、有文,宣說完全圓滿清凈的梵行的法,他多聞這樣的法,受持,熟習於口,心意隨觀,見解善通達。因此這位具壽是增上慢者,以增上慢為真實,對未得認為已得,對未作認為已作,對未證認為已證,以增上慢宣稱證得阿羅漢果說:我了知:生已盡,梵行已立,所作已辦,不受後有。' 如來或如來的弟子,精通禪定與等至,善巧了知他心,善巧了解他心的種種狀態,以心觀察其心而了知: '這位具壽確實是貪求者,心多住于被貪慾所纏。而在如來所教導的法與律中,被貪慾所纏確實是退失。 這位具壽確實是瞋恚者,心多住于被瞋恚所纏。而在如來所教導的法與律中,被瞋恚所纏確實是退失。 這位具壽確實是昏沉睡眠者,心多住于被昏沉睡眠所纏。而在如來所教導的法與律中,被昏沉睡眠所纏確實是退失。 這位具壽確實是掉舉者,心多住于被掉舉所纏。而在如來所教導的法與律中,被掉舉所纏確實是退失。 這位具壽確實是疑惑者,心多住于被疑惑所纏。而在如來所教導的法與律中,被疑惑所纏確實是退失。 這位具壽確實是樂於事務者,喜好事務,從事於樂於事務。而在如來所教導的法與律中,樂於事務確實是退失。 這位具壽確實是樂於談論者,喜好談論,從事於樂於談論。而在如來所教導的法與律中,樂於談論確實是退失。 這位具壽確實是樂於睡眠者,喜好睡眠,從事於樂於睡眠。而在如來所教導的法與律中,樂於睡眠確實是退失。

『Saṅgaṇikārāmo kho pana ayamāyasmā saṅgaṇikarato saṅgaṇikārāmataṃ anuyutto. Saṅgaṇikārāmatā kho pana tathāgatappavedite dhammavinaye parihānametaṃ.

『Sati kho pana ayamāyasmā uttari karaṇīye oramattakena visesādhigamena antarā vosānaṃ āpanno. Antarā vosānagamanaṃ kho pana tathāgatappavedite dhammavinaye parihānametaṃ』.

『『So vatāvuso, bhikkhu 『ime dasa dhamme appahāya imasmiṃ dhammavinaye vuddhiṃ virūḷhiṃ vepullaṃ āpajjissatī』ti netaṃ ṭhānaṃ vijjati. So vatāvuso, bhikkhu 『ime dasa dhamme pahāya imasmiṃ dhammavinaye vuddhiṃ virūḷhiṃ vepullaṃ āpajjissatī』ti ṭhānametaṃ vijjatī』』ti. Chaṭṭhaṃ.

  1. Nappiyasuttaṃ

'這位具壽確實是樂於群集者,喜好群集,從事於樂於群集。而在如來所教導的法與律中,樂於群集確實是退失。 '當還有更高的修行目標時,這位具壽卻以較低的特殊證得而中途停止。而在如來所教導的法與律中,中途停止確實是退失。' 賢友們,一個不捨離這十種性質的比丘,要在這個法與律中達到增長、發展、廣大,這是不可能的。賢友們,一個舍離了這十種性質的比丘,要在這個法與律中達到增長、發展、廣大,這是可能的。"(第六經完) 第7. 不可愛經

  1. Tatra kho bhagavā kālaṅkataṃ bhikkhuṃ [kalandakaṃ bhikkhuṃ (sī.), kāḷakabhikkhuṃ (syā.)] ārabbha bhikkhū āmantesi – 『『bhikkhavo』』ti. 『『Bhadante』』ti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca –

『『Idha, bhikkhave, bhikkhu adhikaraṇiko hoti, adhikaraṇasamathassa na vaṇṇavādī. Yampi, bhikkhave, bhikkhu adhikaraṇiko hoti adhikaraṇasamathassa na vaṇṇavādī, ayampi dhammo na piyatāya na garutāya na bhāvanāya na sāmaññāya na ekībhāvāya saṃvattati.

『『Puna caparaṃ, bhikkhave, bhikkhu na sikkhākāmo hoti, sikkhāsamādānassa [sikkhākāmassa (ka.)] na vaṇṇavādī. Yampi, bhikkhave, bhikkhu na sikkhākāmo hoti sikkhāsamādānassa na vaṇṇavādī, ayampi dhammo na piyatāya na garutāya na bhāvanāya na sāmaññāya na ekībhāvāya saṃvattati.

『『Puna caparaṃ, bhikkhave, bhikkhu pāpiccho hoti, icchāvinayassa na vaṇṇavādī. Yampi, bhikkhave, bhikkhu pāpiccho hoti icchāvinayassa na vaṇṇavādī, ayampi dhammo na piyatāya na garutāya na bhāvanāya na sāmaññāya na ekībhāvāya saṃvattati.

『『Puna caparaṃ, bhikkhave, bhikkhu kodhano hoti, kodhavinayassa na vaṇṇavādī. Yampi, bhikkhave, bhikkhu kodhano hoti kodhavinayassa na vaṇṇavādī, ayampi dhammo na piyatāya na garutāya na bhāvanāya na sāmaññāya na ekībhāvāya saṃvattati.

『『Puna caparaṃ, bhikkhave, bhikkhu makkhī hoti, makkhavinayassa na vaṇṇavādī. Yampi, bhikkhave, bhikkhu makkhī hoti makkhavinayassa na vaṇṇavādī, ayampi dhammo na piyatāya na garutāya na bhāvanāya na sāmaññāya na ekībhāvāya saṃvattati.

『『Puna caparaṃ, bhikkhave, bhikkhu saṭho hoti , sāṭheyyavinayassa na vaṇṇavādī. Yampi, bhikkhave , bhikkhu saṭho hoti sāṭheyyavinayassa na vaṇṇavādī, ayampi dhammo na piyatāya na garutāya na bhāvanāya na sāmaññāya na ekībhāvāya saṃvattati.

『『Puna caparaṃ, bhikkhave, bhikkhu māyāvī hoti, māyāvinayassa na vaṇṇavādī. Yampi, bhikkhave, bhikkhu māyāvī hoti māyāvinayassa na vaṇṇavādī, ayampi dhammo na piyatāya na garutāya na bhāvanāya na sāmaññāya na ekībhāvāya saṃvattati.

『『Puna caparaṃ, bhikkhave, bhikkhu dhammānaṃ na nisāmakajātiko hoti, dhammanisantiyā na vaṇṇavādī. Yampi, bhikkhave, bhikkhu dhammānaṃ na nisāmakajātiko hoti dhammanisantiyā na vaṇṇavādī, ayampi dhammo na piyatāya na garutāya na bhāvanāya na sāmaññāya na ekībhāvāya saṃvattati.

『『Puna caparaṃ, bhikkhave, bhikkhu na paṭisallīno hoti, paṭisallānassa na vaṇṇavādī. Yampi, bhikkhave, bhikkhu na paṭisallīno hoti paṭisallānassa na vaṇṇavādī, ayampi dhammo na piyatāya na garutāya na bhāvanāya na sāmaññāya na ekībhāvāya saṃvattati.

『『Puna caparaṃ, bhikkhave, bhikkhu sabrahmacārīnaṃ na paṭisanthārako [paṭisandhārako (ka.)] hoti, paṭisanthārakassa na vaṇṇavādī. Yampi, bhikkhave, bhikkhu sabrahmacārīnaṃ na paṭisanthārako hoti paṭisanthārakassa na vaṇṇavādī, ayampi dhammo na piyatāya na garutāya na bhāvanāya na sāmaññāya na ekībhāvāya saṃvattati.

『『Evarūpassa, bhikkhave, bhikkhuno kiñcāpi evaṃ icchā uppajjeyya – 『aho vata maṃ sabrahmacārī sakkareyyuṃ garuṃ kareyyuṃ [garukareyyuṃ (sī. syā.)] māneyyuṃ pūjeyyu』nti, atha kho naṃ sabrahmacārī na ceva sakkaronti na garuṃ karonti [garukaronti (sī. syā.)] na mānenti na pūjenti. Taṃ kissa hetu? Tathāhissa, bhikkhave, viññū sabrahmacārī te pāpake akusale dhamme appahīne samanupassanti.

  1. 在那裡,世尊提到一位已死亡的比丘,對比丘們說:"諸比丘。"那些比丘回答世尊說:"尊者。"世尊如是說: "在此,諸比丘,比丘是諍論者,不讚揚諍事的平息。諸比丘,當比丘是諍論者,不讚揚諍事的平息時,這種性質不會導向可愛、尊重、修習、沙門性、一心。 複次,諸比丘,比丘不樂於學,不讚揚受持學處。諸比丘,當比丘不樂於學,不讚揚受持學處時,這種性質不會導向可愛、尊重、修習、沙門性、一心。 複次,諸比丘,比丘有惡欲,不讚揚調伏慾望。諸比丘,當比丘有惡欲,不讚揚調伏慾望時,這種性質不會導向可愛、尊重、修習、沙門性、一心。 複次,諸比丘,比丘易怒,不讚揚調伏忿怒。諸比丘,當比丘易怒,不讚揚調伏忿怒時,這種性質不會導向可愛、尊重、修習、沙門性、一心。 複次,諸比丘,比丘懷恨,不讚揚調伏懷恨。諸比丘,當比丘懷恨,不讚揚調伏懷恨時,這種性質不會導向可愛、尊重、修習、沙門性、一心。 複次,諸比丘,比丘狡詐,不讚揚調伏狡詐。諸比丘,當比丘狡詐,不讚揚調伏狡詐時,這種性質不會導向可愛、尊重、修習、沙門性、一心。 複次,諸比丘,比丘虛偽,不讚揚調伏虛偽。諸比丘,當比丘虛偽,不讚揚調伏虛偽時,這種性質不會導向可愛、尊重、修習、沙門性、一心。 複次,諸比丘,比丘不善於傾聽法,不讚揚傾聽法。諸比丘,當比丘不善於傾聽法,不讚揚傾聽法時,這種性質不會導向可愛、尊重、修習、沙門性、一心。 複次,諸比丘,比丘不獨處,不讚揚獨處。諸比丘,當比丘不獨處,不讚揚獨處時,這種性質不會導向可愛、尊重、修習、沙門性、一心。 複次,諸比丘,比丘不親近同梵行者,不讚揚親近。諸比丘,當比丘不親近同梵行者,不讚揚親近時,這種性質不會導向可愛、尊重、修習、沙門性、一心。 諸比丘,雖然這樣的比丘可能會生起這樣的願望:'啊!愿同梵行者們尊敬我、重視我、尊重我、供養我',但是同梵行者們既不尊敬他,也不重視他,不尊重他,不供養他。這是什麼原因呢?因為,諸比丘,有智慧的同梵行者們看到他那些惡不善法尚未斷除。

『『Seyyathāpi, bhikkhave, assakhaḷuṅkassa kiñcāpi evaṃ icchā uppajjeyya – 『aho vata maṃ manussā ājānīyaṭṭhāne ṭhapeyyuṃ, ājānīyabhojanañca bhojeyyuṃ, ājānīyaparimajjanañca parimajjeyyu』nti, atha kho naṃ manussā na ceva ājānīyaṭṭhāne ṭhapenti na ca ājānīyabhojanaṃ bhojenti na ca ājānīyaparimajjanaṃ parimajjanti. Taṃ kissa hetu? Tathāhissa, bhikkhave, viññū manussā tāni sāṭheyyāni kūṭeyyāni jimheyyāni vaṅkeyyāni appahīnāni samanupassanti. Evamevaṃ kho, bhikkhave, evarūpassa bhikkhuno kiñcāpi evaṃ icchā uppajjeyya – 『aho vata maṃ sabrahmacārī sakkareyyuṃ garuṃ kareyyuṃ māneyyuṃ pūjeyyu』nti, atha kho naṃ sabrahmacārī na ceva sakkaronti na garuṃ karonti na mānenti na pūjenti. Taṃ kissa hetu? Tathāhissa, bhikkhave, viññū sabrahmacārī te pāpake akusale dhamme appahīne samanupassanti.

『『Idha pana, bhikkhave, bhikkhu na adhikaraṇiko hoti, adhikaraṇasamathassa vaṇṇavādī. Yampi, bhikkhave, bhikkhu na adhikaraṇiko hoti adhikaraṇasamathassa vaṇṇavādī, ayampi dhammo piyatāya garutāya bhāvanāya sāmaññāya ekībhāvāya saṃvattati.

『『Puna caparaṃ, bhikkhave, bhikkhu sikkhākāmo hoti, sikkhāsamādānassa vaṇṇavādī. Yampi, bhikkhave, bhikkhu sikkhākāmo hoti sikkhāsamādānassa vaṇṇavādī, ayampi dhammo piyatāya garutāya bhāvanāya sāmaññāya ekībhāvāya saṃvattati.

『『Puna caparaṃ, bhikkhave, bhikkhu appiccho hoti, icchāvinayassa vaṇṇavādī. Yampi, bhikkhave, bhikkhu appiccho hoti icchāvinayassa vaṇṇavādī, ayampi dhammo…pe… ekībhāvāya saṃvattati.

『『Puna caparaṃ, bhikkhave, bhikkhu akkodhano hoti, kodhavinayassa vaṇṇavādī. Yampi, bhikkhave, bhikkhu akkodhano hoti kodhavinayassa vaṇṇavādī, ayampi dhammo…pe… ekībhāvāya saṃvattati.

『『Puna caparaṃ, bhikkhave, bhikkhu amakkhī hoti, makkhavinayassa vaṇṇavādī. Yampi, bhikkhave , bhikkhu amakkhī hoti makkhavinayassa vaṇṇavādī, ayampi dhammo…pe… ekībhāvāya saṃvattati.

『『Puna caparaṃ, bhikkhave, bhikkhu asaṭho hoti, sāṭheyyavinayassa vaṇṇavādī. Yampi, bhikkhave, bhikkhu asaṭho hoti sāṭheyyavinayassa vaṇṇavādī, ayampi dhammo…pe… ekībhāvāya saṃvattati.

『『Puna caparaṃ, bhikkhave, bhikkhu amāyāvī hoti, māyāvinayassa vaṇṇavādī. Yampi, bhikkhave, bhikkhu amāyāvī hoti māyāvinayassa vaṇṇavādī, ayampi dhammo…pe… ekībhāvāya saṃvattati.

『『Puna caparaṃ, bhikkhave, bhikkhu dhammānaṃ nisāmakajātiko hoti, dhammanisantiyā vaṇṇavādī. Yampi, bhikkhave, bhikkhu dhammānaṃ nisāmakajātiko hoti dhammanisantiyā vaṇṇavādī, ayampi dhammo…pe… ekībhāvāya saṃvattati.

『『Puna caparaṃ, bhikkhave, bhikkhu paṭisallīno hoti, paṭisallānassa vaṇṇavādī. Yampi, bhikkhave, bhikkhu paṭisallīno hoti paṭisallānassa vaṇṇavādī, ayampi dhammo…pe… ekībhāvāya saṃvattati.

『『Puna caparaṃ, bhikkhave, bhikkhu sabrahmacārīnaṃ paṭisanthārako hoti, paṭisanthārakassa vaṇṇavādī. Yampi, bhikkhave, bhikkhu sabrahmacārīnaṃ paṭisanthārako hoti paṭisanthārakassa vaṇṇavādī, ayampi dhammo piyatāya garutāya bhāvanāya sāmaññāya ekībhāvāya saṃvattati.

『『Evarūpassa, bhikkhave, bhikkhuno kiñcāpi na evaṃ icchā uppajjeyya – 『aho vata maṃ sabrahmacārī sakkareyyuṃ garuṃ kareyyuṃ māneyyuṃ pūjeyyu』nti, atha kho naṃ sabrahmacārī sakkaronti garuṃ karonti mānenti pūjenti. Taṃ kissa hetu? Tathāhissa, bhikkhave, viññū sabrahmacārī te pāpake akusale dhamme pahīne samanupassanti.

『『Seyyathāpi , bhikkhave, bhaddassa assājānīyassa kiñcāpi na evaṃ icchā uppajjeyya – 『aho vata maṃ manussā ājānīyaṭṭhāne ṭhapeyyuṃ, ājānīyabhojanañca bhojeyyuṃ, ājānīyaparimajjanañca parimajjeyyu』nti, atha kho naṃ manussā ājānīyaṭṭhāne ca ṭhapenti ājānīyabhojanañca bhojenti ājānīyaparimajjanañca parimajjanti. Taṃ kissa hetu? Tathāhissa, bhikkhave, viññū manussā tāni sāṭheyyāni kūṭeyyāni jimheyyāni vaṅkeyyāni pahīnāni samanupassanti.

"諸比丘,譬如一匹劣馬雖然會生起這樣的願望:'啊!愿人們把我安置在良馬的位置,給我良馬的食物,給我良馬的按摩。'但是人們既不把它安置在良馬的位置,也不給它良馬的食物,也不給它良馬的按摩。這是什麼原因呢?因為,諸比丘,有智慧的人們看到它那些狡詐、欺騙、歪曲、彎曲尚未斷除。同樣地,諸比丘,雖然這樣的比丘可能會生起這樣的願望:'啊!愿同梵行者們尊敬我、重視我、尊重我、供養我',但是同梵行者們既不尊敬他,也不重視他,不尊重他,不供養他。這是什麼原因呢?因為,諸比丘,有智慧的同梵行者們看到他那些惡不善法尚未斷除。 然而在此,諸比丘,比丘不是諍論者,讚揚諍事的平息。諸比丘,當比丘不是諍論者,讚揚諍事的平息時,這種性質會導向可愛、尊重、修習、沙門性、一心。 複次,諸比丘,比丘樂於學,讚揚受持學處。諸比丘,當比丘樂於學,讚揚受持學處時,這種性質會導向可愛、尊重、修習、沙門性、一心。 複次,諸比丘,比丘少欲,讚揚調伏慾望。諸比丘,當比丘少欲,讚揚調伏慾望時,這種性質......會導向一心。 複次,諸比丘,比丘不易怒,讚揚調伏忿怒。諸比丘,當比丘不易怒,讚揚調伏忿怒時,這種性質......會導向一心。 複次,諸比丘,比丘不懷恨,讚揚調伏懷恨。諸比丘,當比丘不懷恨,讚揚調伏懷恨時,這種性質......會導向一心。 複次,諸比丘,比丘不狡詐,讚揚調伏狡詐。諸比丘,當比丘不狡詐,讚揚調伏狡詐時,這種性質......會導向一心。 複次,諸比丘,比丘不虛偽,讚揚調伏虛偽。諸比丘,當比丘不虛偽,讚揚調伏虛偽時,這種性質......會導向一心。 複次,諸比丘,比丘善於傾聽法,讚揚傾聽法。諸比丘,當比丘善於傾聽法,讚揚傾聽法時,這種性質......會導向一心。 複次,諸比丘,比丘獨處,讚揚獨處。諸比丘,當比丘獨處,讚揚獨處時,這種性質......會導向一心。 複次,諸比丘,比丘親近同梵行者,讚揚親近。諸比丘,當比丘親近同梵行者,讚揚親近時,這種性質會導向可愛、尊重、修習、沙門性、一心。 諸比丘,雖然這樣的比丘可能不會生起這樣的願望:'啊!愿同梵行者們尊敬我、重視我、尊重我、供養我',但是同梵行者們都尊敬他,重視他,尊重他,供養他。這是什麼原因呢?因為,諸比丘,有智慧的同梵行者們看到他那些惡不善法已經斷除。 諸比丘,譬如一匹良馬雖然不會生起這樣的願望:'啊!愿人們把我安置在良馬的位置,給我良馬的食物,給我良馬的按摩。'但是人們都把它安置在良馬的位置,給它良馬的食物,給它良馬的按摩。這是什麼原因呢?因為,諸比丘,有智慧的人們看到它那些狡詐、欺騙、歪曲、彎曲已經斷除。

『『Evamevaṃ kho, bhikkhave, evarūpassa bhikkhuno kiñcāpi na evaṃ icchā uppajjeyya – 『aho vata maṃ sabrahmacārī sakkareyyuṃ garuṃ kareyyuṃ māneyyuṃ pūjeyyu』nti, atha kho naṃ sabrahmacārī sakkaronti garuṃ karonti mānenti pūjenti. Taṃ kissa hetu? Tathāhissa, bhikkhave, viññū sabrahmacārī te pāpake akusale dhamme pahīne samanupassantī』』ti. Sattamaṃ.

  1. Akkosakasuttaṃ

  2. 『『Yo so, bhikkhave, bhikkhu akkosakaparibhāsako ariyūpavādī sabrahmacārīnaṃ ṭhānametaṃ avakāso [aṭṭhānametaṃ anavakāso (sī. syā. pī.)] yaṃ so dasannaṃ byasanānaṃ aññataraṃ byasanaṃ nigaccheyya [na nigaccheyya (sī. syā. pī.)]. Katamesaṃ dasannaṃ? Anadhigataṃ nādhigacchati, adhigatā parihāyati, saddhammassa na vodāyanti, saddhammesu vā adhimāniko hoti anabhirato vā brahmacariyaṃ carati, aññataraṃ vā saṃkiliṭṭhaṃ āpattiṃ āpajjati, gāḷhaṃ vā rogātaṅkaṃ phusati, ummādaṃ vā pāpuṇāti cittakkhepaṃ, sammūḷho kālaṃ karoti, kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati. Yo so, bhikkhave, bhikkhu akkosakaparibhāsako ariyūpavādī sabrahmacārīnaṃ, ṭhānametaṃ avakāso yaṃ so imesaṃ dasannaṃ byasanānaṃ aññataraṃ byasanaṃ nigaccheyyā』』ti. Aṭṭhamaṃ.

  3. Kokālikasuttaṃ

89.[saṃ. ni. 1.181; su. ni. kokālikasutta] Atha kho kokāliko bhikkhu yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho kokāliko bhikkhu bhagavantaṃ etadavoca – 『『pāpicchā, bhante, sāriputtamoggallānā, pāpikānaṃ icchānaṃ vasaṃ gatā』』ti. 『『Mā hevaṃ, kokālika, mā hevaṃ, kokālika! Pasādehi, kokālika, sāriputtamoggallānesu cittaṃ. Pesalā sāriputtamoggallānā』』ti.

Dutiyampi kho kokāliko bhikkhu bhagavantaṃ etadavoca – 『『kiñcāpi me, bhante, bhagavā saddhāyiko paccayiko, atha kho pāpicchāva sāriputtamoggallānā, pāpikānaṃ icchānaṃ vasaṃ gatā』』ti. 『『Mā hevaṃ, kokālika, mā hevaṃ, kokālika! Pasādehi, kokālika, sāriputtamoggallānesu cittaṃ. Pesalā sāriputtamoggallānā』』ti.

Tatiyampi kho kokāliko bhikkhu bhagavantaṃ etadavoca – 『『kiñcāpi me, bhante, bhagavā saddhāyiko paccayiko, atha kho pāpicchāva sāriputtamoggallānā, pāpikānaṃ icchānaṃ vasaṃ gatā』』ti. 『『Mā hevaṃ, kokālika, mā hevaṃ, kokālika! Pasādehi, kokālika , sāriputtamoggallānesu cittaṃ. Pesalā sāriputtamoggallānā』』ti.

Atha kho kokāliko bhikkhu uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi. Acirapakkantassa ca kokālikassa bhikkhuno sāsapamattīhi pīḷakāhi sabbo kāyo phuṭo ahosi. Sāsapamattiyo hutvā muggamattiyo ahesuṃ, muggamattiyo hutvā kalāyamattiyo ahesuṃ, kalāyamattiyo hutvā kolaṭṭhimattiyo ahesuṃ, kolaṭṭhimattiyo hutvā kolamattiyo ahesuṃ, kolamattiyo hutvā āmalakamattiyo ahesuṃ, āmalakamattiyo hutvā (tiṇḍukamattiyo ahesuṃ, tiṇḍukamattiyo hutvā,) [saṃ. ni. 1.181; su. ni. kokālikasutta natthi] beḷuvasalāṭukamattiyo ahesuṃ, beḷuvasalāṭukamattiyo hutvā billamattiyo ahesuṃ, billamattiyo hutvā pabhijjiṃsu, pubbañca lohitañca pagghariṃsu. So sudaṃ kadalipattesu seti macchova visagilito.

Atha kho turū paccekabrahmā [tuduppaccekabrahmā (sī. pī.), tudi paccekabrahmā (syā.), turi paccekabrahmā (ka.) saṃ. ni.

"同樣地,諸比丘,雖然這樣的比丘可能不會生起這樣的願望:'啊!愿同梵行者們尊敬我、重視我、尊重我、供養我',但是同梵行者們都尊敬他,重視他,尊重他,供養他。這是什麼原因呢?因為,諸比丘,有智慧的同梵行者們看到他那些惡不善法已經斷除。"(第七經完) 第8. 辱罵經 88. "諸比丘,若有比丘辱罵、責難同梵行者,誹謗聖者,他必定會遭遇十種災難中的一種,這是必然的。什麼是十種?未得不能得,已得會退失,正法不能清凈,或者對正法生起增上慢,或者不樂於修梵行,或者犯某種污染的罪,或者感受重病痛苦,或者發瘋心亂,或者迷亂而死,或者身壞命終后往生惡趣、惡道、墮處、地獄。諸比丘,若有比丘辱罵、責難同梵行者,誹謗聖者,他必定會遭遇這十種災難中的一種,這是必然的。"(第八經完) 第9. 拘迦利經 89. 那時,拘迦利比丘來到世尊處。來到后,禮敬世尊,坐在一旁。坐在一旁的拘迦利比丘對世尊說:"尊者,舍利弗、目犍連是惡欲者,受惡欲支配。" "拘迦利,不要這樣說!拘迦利,不要這樣說!拘迦利,對舍利弗、目犍連要生起凈信心。舍利弗、目犍連是善良的。" 第二次,拘迦利比丘對世尊說:"尊者,雖然世尊對我來說是可信的、可靠的,但是舍利弗、目犍連確實是惡欲者,受惡欲支配。""拘迦利,不要這樣說!拘迦利,不要這樣說!拘迦利,對舍利弗、目犍連要生起凈信心。舍利弗、目犍連是善良的。" 第三次,拘迦利比丘對世尊說:"尊者,雖然世尊對我來說是可信的、可靠的,但是舍利弗、目犍連確實是惡欲者,受惡欲支配。""拘迦利,不要這樣說!拘迦利,不要這樣說!拘迦利,對舍利弗、目犍連要生起凈信心。舍利弗、目犍連是善良的。" 那時,拘迦利比丘從座位起身,禮敬世尊,右繞后離去。拘迦利比丘離去不久,全身長滿芥子大小的皰。芥子大小的皰變成綠豆大小,綠豆大小變成豌豆大小,豌豆大小變成棗核大小,棗核大小變成棗子大小,棗子大小變成余甘子大小,余甘子大小變成木蘋果大小,木蘋果大小變成木瓜大小,木瓜大小變成膽果大小,膽果大小后破裂,流出膿血。他就像中毒的魚一樣躺在芭蕉葉上。 那時,獨覺梵天圖盧

1.180] yena kokāliko bhikkhu tenupasaṅkami; upasaṅkamitvā vehāse ṭhatvā kokālikaṃ bhikkhuṃ etadavoca – 『『pasādehi, kokālika, sāriputtamoggallānesu cittaṃ. Pesalā sāriputtamoggallānā』』ti. 『『Kosi tvaṃ, āvuso』』ti? 『『Ahaṃ turū paccekabrahmā』』ti. 『『Nanu tvaṃ, āvuso, bhagavatā anāgāmī byākato, atha kiñcarahi idhāgato? Passa yāvañca te idaṃ aparaddha』』nti.

Atha kho turū paccekabrahmā kokālikaṃ bhikkhuṃ gāthāhi ajjhabhāsi –

『『Purisassa hi jātassa, kuṭhārī jāyate mukhe;

Yāya chindati attānaṃ, bālo dubbhāsitaṃ bhaṇaṃ.

『『Yo nindiyaṃ pasaṃsati, taṃ vā nindati yo pasaṃsiyo;

Vicināti mukhena so kaliṃ, kalinā tena sukhaṃ na vindati.

『『Appamattako ayaṃ kali, yo akkhesu dhanaparājayo;

Sabbassāpi sahāpi attanā, ayameva mahattaro kali;

Yo sugatesu manaṃ padūsaye.

『『Sataṃ sahassānaṃ nirabbudānaṃ, chattiṃsati pañca ca abbudāni;

Yamariyagarahī nirayaṃ upeti, vācaṃ manañca paṇidhāya pāpaka』』nti.

Atha kho kokāliko bhikkhu teneva ābādhena kālamakāsi. Kālaṅkato ca kokāliko bhikkhu padumaṃ nirayaṃ upapajjati sāriputtamoggallānesu cittaṃ āghātetvā.

Atha kho brahmā sahampati abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaṃ jetavanaṃ obhāsetvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito kho brahmā sahampati bhagavantaṃ etadavoca – 『『kokāliko, bhante , bhikkhu kālaṅkato. Kālaṅkato ca, bhante, kokāliko bhikkhu padumaṃ nirayaṃ upapanno sāriputtamoggallānesu cittaṃ āghātetvā』』ti. Idamavoca brahmā sahampati. Idaṃ vatvā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā tatthevantaradhāyi.

Atha kho bhagavā tassā rattiyā accayena bhikkhū āmantesi – 『『imaṃ, bhikkhave, rattiṃ brahmā sahampati abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaṃ jetavanaṃ obhāsetvā yenāhaṃ tenupasaṅkami; upasaṅkamitvā maṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito kho, bhikkhave, brahmā sahampati maṃ etadavoca – 『kokāliko, bhante, bhikkhu kālaṅkato; kālaṅkato ca, bhante, kokāliko bhikkhu padumaṃ nirayaṃ upapanno sāriputtamoggallānesu cittaṃ āghātetvā』ti. Idamavoca, bhikkhave, brahmā sahampati. Idaṃ vatvā maṃ abhivādetvā padakkhiṇaṃ katvā tatthevantaradhāyī』』ti.

Evaṃ vutte aññataro bhikkhu bhagavantaṃ etadavoca – 『『kīva dīghaṃ nu kho, bhante, padume niraye āyuppamāṇa』』nti? 『『Dīghaṃ kho, bhikkhu, padume niraye āyuppamāṇaṃ. Na taṃ sukaraṃ saṅkhātuṃ – 『ettakāni vassānīti vā ettakāni vassasatānīti vā ettakāni vassasahassānīti vā ettakāni vassasatasahassānīti vā』』』ti.

『『Sakkā pana, bhante, upamaṃ kātu』』nti? 『『Sakkā, bhikkhū,』』ti bhagavā avoca – 『『seyyathāpi, bhikkhu, vīsatikhāriko kosalako tilavāho tato puriso vassasatassa vassasatassa accayena ekamekaṃ tilaṃ uddhareyya . Khippataraṃ kho so, bhikkhu, vīsatikhāriko kosalako tilavāho iminā upakkamena parikkhayaṃ pariyādānaṃ gaccheyya, na tveva eko abbudo nirayo. Seyyathāpi, bhikkhu, vīsati abbudā nirayā, evameko nirabbudo nirayo. Seyyathāpi, bhikkhu, vīsati nirabbudā nirayā, evameko ababo nirayo. Seyyathāpi, bhikkhu, vīsati ababā nirayā, evameko aṭaṭo nirayo. Seyyathāpi, bhikkhu, vīsati aṭaṭā nirayā, evameko ahaho nirayo. Seyyathāpi, bhikkhu, vīsati ahahā nirayā, evameko kumudo nirayo. Seyyathāpi, bhikkhu, vīsati kumudā nirayā, evameko sogandhiko nirayo. Seyyathāpi, bhikkhu, vīsati sogandhikā nirayā, evameko uppalako nirayo. Seyyathāpi, bhikkhu, vīsati uppalakā nirayā, evameko puṇḍarīko nirayo. Seyyathāpi, bhikkhu, vīsati puṇḍarīkā nirayā, evameko padumo nirayo. Padumaṃ kho pana, bhikkhu, nirayaṃ kokāliko bhikkhu upapanno sāriputtamoggallānesu cittaṃ āghātetvā』』ti. Idamavoca bhagavā. Idaṃ vatvāna sugato athāparaṃ etadavoca satthā –

『『Purisassa hi jātassa, kuṭhārī jāyate mukhe;

Yāya chindati attānaṃ, bālo dubbhāsitaṃ bhaṇaṃ.

『『Yo nindiyaṃ pasaṃsati, taṃ vā nindati yo pasaṃsiyo;

Vicināti mukhena so kaliṃ, kalinā tena sukhaṃ na vindati.

來到拘迦利比丘處。來到后,站在空中對拘迦利比丘說:"拘迦利,對舍利弗、目犍連要生起凈信心。舍利弗、目犍連是善良的。""賢友,你是誰?""我是獨覺梵天圖盧。""賢友,世尊不是說你是不還果嗎?那你為什麼來這裡?看看你犯了多大的錯誤!" 那時,獨覺梵天圖盧用偈頌對拘迦利比丘說: "人生下來時,口中生斧頭, 愚人說惡語,自斷自身命。 讚歎該責者,或責該贊者, 口中自取禍,以禍不得樂。 賭博輸錢財,此禍尚微小, 噁心向善逝,此禍更為大。 十萬三千六百五十萬億, 誹謗聖者者,惡語噁心向, 必墮地獄中。" 那時,拘迦利比丘因那病而死去。死後,拘迦利比丘因對舍利弗、目犍連生起惡意而往生蓮華地獄。 那時,娑婆主梵天在深夜,以殊勝容色遍照祇園,來到世尊處。來到后,禮敬世尊,站在一旁。站在一旁的娑婆主梵天對世尊說:"尊者,拘迦利比丘已死。尊者,拘迦利比丘死後,因對舍利弗、目犍連生起惡意而往生蓮華地獄。"娑婆主梵天說了這話。說完后,禮敬世尊,右繞后就在那裡消失了。 那時,世尊在那夜過後告訴比丘們:"比丘們,昨夜娑婆主梵天在深夜,以殊勝容色遍照祇園,來到我處。來到后,禮敬我,站在一旁。站在一旁的娑婆主梵天對我說:'尊者,拘迦利比丘已死;尊者,拘迦利比丘死後,因對舍利弗、目犍連生起惡意而往生蓮華地獄。'比丘們,娑婆主梵天說了這話。說完后,禮敬我,右繞后就在那裡消失了。" 當這麼說時,一位比丘對世尊說:"尊者,蓮華地獄的壽量有多長?""比丘,蓮華地獄的壽量很長。不容易計算說'是這麼多年,或這麼多百年,或這麼多千年,或這麼多十萬年。'" "尊者,可以作個比喻嗎?""比丘,可以。"世尊說:"比丘,就像二十佉梨迦的憍薩羅芝麻堆,如果有人每一百年取出一粒芝麻。比丘,這二十佉梨迦的憍薩羅芝麻堆以這種方式會很快用完、耗盡,但一個阿浮陀地獄的時間還未盡。比丘,就像二十個阿浮陀地獄等於一個尼羅浮陀地獄。比丘,就像二十個尼羅浮陀地獄等於一個阿跋跋地獄。比丘,就像二十個阿跋跋地獄等於一個痛叫地獄。比丘,就像二十個痛叫地獄等於一個阿訶訶地獄。比丘,就像二十個阿訶訶地獄等於一個青蓮地獄。比丘,就像二十個青蓮地獄等於一個素乾地迦地獄。比丘,就像二十個素乾地迦地獄等於一個優缽羅地獄。比丘,就像二十個優缽羅地獄等於一個奔荼利迦地獄。比丘,就像二十個奔荼利迦地獄等於一個蓮華地獄。比丘,拘迦利比丘因對舍利弗、目犍連生起惡意而往生蓮華地獄。"世尊說了這話。說完這話后,善逝、導師又說了這話: "人生下來時,口中生斧頭, 愚人說惡語,自斷自身命。 讚歎該責者,或責該贊者, 口中自取禍,以禍不得樂。

『『Appamattako ayaṃ kali, yo akkhesu dhanaparājayo;

Sabbassāpi sahāpi attanā, ayameva mahattaro kali;

Yo sugatesu manaṃ padūsaye.

『『Sataṃ sahassānaṃ nirabbudānaṃ, chattiṃsati pañca ca abbudāni;

Yamariyagarahī nirayaṃ upeti, vācaṃ manañca paṇidhāya pāpaka』』nti. navamaṃ;

  1. Khīṇāsavabalasuttaṃ

  2. Atha kho āyasmā sāriputto yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho āyasmantaṃ sāriputtaṃ bhagavā etadavoca – 『『kati nu kho, sāriputta, khīṇāsavassa bhikkhuno balāni, yehi balehi samannāgato khīṇāsavo bhikkhu āsavānaṃ khayaṃ paṭijānāti – 『khīṇā me āsavā』』』ti?

『『Dasa, bhante, khīṇāsavassa bhikkhuno balāni, yehi balehi samannāgato khīṇāsavo bhikkhu āsavānaṃ khayaṃ paṭijānāti – 『khīṇā me āsavā』ti. Katamāni dasa? [a. ni. 8.28; paṭi. ma.

"賭博輸錢財,此禍尚微小, 一切與自身,此禍更為大, 對善逝生惡。 十萬三千六百五十萬億, 誹謗聖者者,惡語噁心向, 必墮地獄中。"(第九經完) 第10. 漏盡力經 90. 那時,具壽舍利弗來到世尊處。來到后,禮敬世尊,坐在一旁。世尊對坐在一旁的具壽舍利弗說:"舍利弗,漏盡比丘具有幾種力,具足這些力的漏盡比丘宣稱諸漏已盡說:'我的諸漏已盡'?" "尊者,漏盡比丘具有十種力,具足這些力的漏盡比丘宣稱諸漏已盡說:'我的諸漏已盡'。是哪十

2.44] Idha, bhante, khīṇāsavassa bhikkhuno aniccato sabbe saṅkhārā yathābhūtaṃ sammappaññāya sudiṭṭhā honti. Yampi , bhante, khīṇāsavassa bhikkhuno aniccato sabbe saṅkhārā yathābhūtaṃ sammappaññāya sudiṭṭhā honti, idampi, bhante, khīṇāsavassa bhikkhuno balaṃ hoti, yaṃ balaṃ āgamma khīṇāsavo bhikkhu āsavānaṃ khayaṃ paṭijānāti – 『khīṇā me āsavā』ti.

『『Puna caparaṃ, bhante, khīṇāsavassa bhikkhuno aṅgārakāsūpamā kāmā yathābhūtaṃ sammappaññāya sudiṭṭhā honti. Yampi, bhante, khīṇāsavassa bhikkhuno aṅgārakāsūpamā kāmā yathābhūtaṃ sammappaññāya sudiṭṭhā honti, idampi, bhante, khīṇāsavassa bhikkhuno balaṃ hoti, yaṃ balaṃ āgamma khīṇāsavo bhikkhu āsavānaṃ khayaṃ paṭijānāti – 『khīṇā me āsavā』ti.

『『Puna caparaṃ, bhante, khīṇāsavassa bhikkhuno vivekaninnaṃ cittaṃ hoti vivekapoṇaṃ vivekapabbhāraṃ vivekaṭṭhaṃ nekkhammābhirataṃ byantībhūtaṃ sabbaso āsavaṭṭhāniyehi dhammehi. Yampi, bhante, khīṇāsavassa bhikkhuno vivekaninnaṃ cittaṃ hoti vivekapoṇaṃ vivekapabbhāraṃ vivekaṭṭhaṃ nekkhammābhirataṃ byantībhūtaṃ sabbaso āsavaṭṭhāniyehi dhammehi, idampi, bhante, khīṇāsavassa bhikkhuno balaṃ hoti, yaṃ balaṃ āgamma khīṇāsavo bhikkhu āsavānaṃ khayaṃ paṭijānāti – 『khīṇā me āsavā』ti.

『『Puna caparaṃ, bhante, khīṇāsavassa bhikkhuno cattāro satipaṭṭhānā bhāvitā honti subhāvitā. Yampi, bhante, khīṇāsavassa bhikkhuno cattāro satipaṭṭhānā bhāvitā honti subhāvitā, idampi, bhante, khīṇāsavassa bhikkhuno balaṃ hoti, yaṃ balaṃ āgamma khīṇāsavo bhikkhu āsavānaṃ khayaṃ paṭijānāti – 『khīṇā me āsavā』ti.

『『Puna caparaṃ, bhante, khīṇāsavassa bhikkhuno cattāro sammappadhānā bhāvitā honti subhāvitā…pe… cattāro iddhipādā bhāvitā honti subhāvitā …pe… pañcindriyāni… pañca balāni bhāvitāni honti subhāvitāni… satta bojjhaṅgā bhāvitā honti subhāvitā… ariyo aṭṭhaṅgiko maggo bhāvito hoti subhāvito. Yampi, bhante, khīṇāsavassa bhikkhuno ariyo aṭṭhaṅgiko maggo bhāvito hoti subhāvito, idampi, bhante, khīṇāsavassa bhikkhuno balaṃ hoti, yaṃ balaṃ āgamma khīṇāsavo bhikkhu āsavānaṃ khayaṃ paṭijānāti – 『khīṇā me āsavā』ti.

『『Imāni kho, bhante, dasa khīṇāsavassa bhikkhuno balāni, yehi balehi samannāgato khīṇāsavo bhikkhu āsavānaṃ khayaṃ paṭijānāti – 『khīṇā me āsavā』』』ti. Dasamaṃ.

Theravaggo catuttho.

Tassuddānaṃ –

Vāhanānando puṇṇiyo, byākaraṃ katthimāniko;

Napiyakkosakokāli, khīṇāsavabalena cāti.

種?尊者,在此,漏盡比丘以正慧如實善見一切行是無常。尊者,漏盡比丘以正慧如實善見一切行是無常,這也是漏盡比丘的力,依此力漏盡比丘宣稱諸漏已盡說:'我的諸漏已盡'。 複次,尊者,漏盡比丘以正慧如實善見諸欲如火坑。尊者,漏盡比丘以正慧如實善見諸欲如火坑,這也是漏盡比丘的力,依此力漏盡比丘宣稱諸漏已盡說:'我的諸漏已盡'。 複次,尊者,漏盡比丘的心傾向遠離、趨向遠離、臨入遠離、住于遠離、樂於出離,完全遠離一切漏處之法。尊者,漏盡比丘的心傾向遠離、趨向遠離、臨入遠離、住于遠離、樂於出離,完全遠離一切漏處之法,這也是漏盡比丘的力,依此力漏盡比丘宣稱諸漏已盡說:'我的諸漏已盡'。 複次,尊者,漏盡比丘已修習、善修習四念處。尊者,漏盡比丘已修習、善修習四念處,這也是漏盡比丘的力,依此力漏盡比丘宣稱諸漏已盡說:'我的諸漏已盡'。 複次,尊者,漏盡比丘已修習、善修習四正勤......四神足......五根......五力......七覺支......八支聖道。尊者,漏盡比丘已修習、善修習八支聖道,這也是漏盡比丘的力,依此力漏盡比丘宣稱諸漏已盡說:'我的諸漏已盡'。 尊者,這就是漏盡比丘的十種力,具足這些力的漏盡比丘宣稱諸漏已盡說:'我的諸漏已盡'。"(第十經完) 長老品第四完。 其攝頌: 載運與阿難,富樓那記說, 自誇不可愛,辱罵拘迦利, 及以漏盡力。