B0102040802mahāvaggo(大品)
-
Mahāvaggo
-
Verañjasuttaṃ
大品 韋蘭迦經 [這是《大品》第二章第一經的標題翻譯。韋蘭迦(Verañja)是古印度一個地方名,由於缺乏確切的現代地理對應資訊,所以未標註現代地名。按照要求進行了完整直譯,在數字後加了反斜槓,並保持了簡單明瞭的格式。]
11.[pārā. 1 ādayo] Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā verañjāyaṃ viharati naḷerupucimandamūle. Atha kho verañjo brāhmaṇo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavatā saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sāraṇīyaṃ [sārāṇīyaṃ (sī. syā. kaṃ. pī.)] vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho verañjo brāhmaṇo bhagavantaṃ etadavoca –
『『Sutaṃ metaṃ, bho gotama – 『na samaṇo gotamo brāhmaṇe jiṇṇe vuḍḍhe mahallake addhagate vayoanuppatte abhivādeti vā paccuṭṭheti vā āsanena vā nimantetī』ti. Tayidaṃ, bho gotama, tatheva. Na hi bhavaṃ gotamo brāhmaṇe jiṇṇe vuḍḍhe mahallake addhagate vayoanuppatte abhivādeti vā paccuṭṭheti vā āsanena vā nimanteti. Tayidaṃ, bho gotama, na sampannamevā』』ti. 『『Nāhaṃ taṃ, brāhmaṇa, passāmi sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya yamahaṃ abhivādeyyaṃ vā paccuṭṭheyyaṃ vā āsanena vā nimanteyyaṃ. Yañhi, brāhmaṇa, tathāgato abhivādeyya vā paccuṭṭheyya vā āsanena vā nimanteyya, muddhāpi tassa vipateyyā』』ti.
『『Arasarūpo bhavaṃ gotamo』』ti! 『『Atthi khvesa, brāhmaṇa, pariyāyo, yena maṃ pariyāyena sammā vadamāno vadeyya – 『arasarūpo samaṇo gotamo』ti. Ye te, brāhmaṇa, rūparasā saddarasā gandharasā rasarasā phoṭṭhabbarasā, te tathāgatassa pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṃkatā [anabhāvakatā (sī. pī.)] āyatiṃ anuppādadhammā. Ayaṃ kho, brāhmaṇa, pariyāyo, yena maṃ pariyāyena sammā vadamāno vadeyya – 『arasarūpo samaṇo gotamo』ti, no ca kho yaṃ tvaṃ sandhāya vadesī』』ti [vadesi (sī. ka.)].
『『Nibbhogo bhavaṃ gotamo』』ti! 『『Atthi khvesa, brāhmaṇa, pariyāyo, yena maṃ pariyāyena sammā vadamāno vadeyya – 『nibbhogo samaṇo gotamo』ti. Ye te, brāhmaṇa, rūpabhogā saddabhogā gandhabhogā rasabhogā phoṭṭhabbabhogā, te tathāgatassa pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṃkatā āyatiṃ anuppādadhammā. Ayaṃ kho, brāhmaṇa, pariyāyo, yena maṃ pariyāyena sammā vadamāno vadeyya – 『nibbhogo samaṇo gotamo』ti, no ca kho yaṃ tvaṃ sandhāya vadesī』』ti.
『『Akiriyavādo bhavaṃ gotamo』』ti! 『『Atthi khvesa, brāhmaṇa, pariyāyo, yena maṃ pariyāyena sammā vadamāno vadeyya – 『akiriyavādo samaṇo gotamo』ti. Ahañhi, brāhmaṇa, akiriyaṃ vadāmi kāyaduccaritassa vacīduccaritassa manoduccaritassa; anekavihitānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ akiriyaṃ vadāmi. Ayaṃ kho, brāhmaṇa, pariyāyo, yena maṃ pariyāyena sammā vadamāno vadeyya – 『akiriyavādo samaṇo gotamo』ti, no ca kho yaṃ tvaṃ sandhāya vadesī』』ti.
『『Ucchedavādo bhavaṃ gotamo』』ti! 『『Atthi khvesa, brāhmaṇa, pariyāyo, yena maṃ pariyāyena sammā vadamāno vadeyya – 『ucchedavādo samaṇo gotamo』ti. Ahañhi, brāhmaṇa, ucchedaṃ vadāmi rāgassa dosassa mohassa; anekavihitānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ ucchedaṃ vadāmi. Ayaṃ kho, brāhmaṇa, pariyāyo, yena maṃ pariyāyena sammā vadamāno vadeyya – 『ucchedavādo samaṇo gotamo』ti, no ca kho yaṃ tvaṃ sandhāya vadesī』』ti.
『『Jegucchī bhavaṃ gotamo』』ti! 『『Atthi khvesa, brāhmaṇa, pariyāyo, yena maṃ pariyāyena sammā vadamāno vadeyya – 『jegucchī samaṇo gotamo』ti. Ahañhi, brāhmaṇa, jigucchāmi kāyaduccaritena vacīduccaritena manoduccaritena; jigucchāmi anekavihitānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ samāpattiyā. Ayaṃ kho, brāhmaṇa, pariyāyo, yena maṃ pariyāyena sammā vadamāno vadeyya – 『jegucchī samaṇo gotamo』ti, no ca kho yaṃ tvaṃ sandhāya vadesī』』ti.
『『Venayiko bhavaṃ gotamo』』ti! 『『Atthi khvesa, brāhmaṇa, pariyāyo, yena maṃ pariyāyena sammā vadamāno vadeyya – 『venayiko samaṇo gotamo』ti. Ahañhi, brāhmaṇa, vinayāya dhammaṃ desemi rāgassa dosassa mohassa; anekavihitānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ vinayāya dhammaṃ desemi. Ayaṃ kho, brāhmaṇa, pariyāyo, yena maṃ pariyāyena sammā vadamāno vadeyya – 『venayiko samaṇo gotamo』ti, no ca kho yaṃ tvaṃ sandhāya vadesī』』ti.
我如是聽聞:一時,世尊住在韋蘭迦的那梨盧普支曼陀樹下。當時,韋蘭迦婆羅門前往世尊所在處。到達后,與世尊互相問候。寒暄問候已畢,坐於一旁。坐於一旁的韋蘭迦婆羅門對世尊如是說: "我聽說,尊敬的喬達摩啊 —— '沙門喬達摩不向年邁、衰老、高齡、步入暮年、年事已高的婆羅門致敬,不起身迎接,也不請其就座。'確實如此,尊敬的喬達摩,您確實不向年邁、衰老、高齡、步入暮年、年事已高的婆羅門致敬,不起身迎接,也不請其就座。尊敬的喬達摩,這是不恰當的。" "婆羅門,我在這包含天界、魔界、梵天界,以及包含沙門婆羅門、天人世間的眾生中,不見有任何人值得我向其致敬、起身迎接或請其就座。若如來向其致敬、起身迎接或請其就座者,其頭必將破裂。" "尊敬的喬達摩無情趣!""婆羅門,確實有一種說法,若要正確地說,可以說:'沙門喬達摩是無情趣者。'婆羅門,那些色情趣、聲情趣、香情趣、味情趣、觸情趣,如來已斷除,已斷其根,如截多羅樹頭,令其不復存在,于未來不再生起。婆羅門,這就是那種說法,若要正確地說,可以說:'沙門喬達摩是無情趣者。'但這並非你所指的意思。" "尊敬的喬達摩無受用!""婆羅門,確實有一種說法,若要正確地說,可以說:'沙門喬達摩是無受用者。'婆羅門,那些色受用、聲受用、香受用、味受用、觸受用,如來已斷除,已斷其根,如截多羅樹頭,令其不復存在,于未來不再生起。婆羅門,這就是那種說法,若要正確地說,可以說:'沙門喬達摩是無受用者。'但這並非你所指的意思。" "尊敬的喬達摩主張不作為!""婆羅門,確實有一種說法,若要正確地說,可以說:'沙門喬達摩是主張不作為者。'婆羅門,我確實主張不作身惡行、語惡行、意惡行;我主張不作諸多種類的惡不善法。婆羅門,這就是那種說法,若要正確地說,可以說:'沙門喬達摩是主張不作為者。'但這並非你所指的意思。" "尊敬的喬達摩主張斷滅!""婆羅門,確實有一種說法,若要正確地說,可以說:'沙門喬達摩是主張斷滅者。'婆羅門,我確實主張斷滅貪慾、嗔恨、愚癡;我主張斷滅諸多種類的惡不善法。婆羅門,這就是那種說法,若要正確地說,可以說:'沙門喬達摩是主張斷滅者。'但這並非你所指的意思。" "尊敬的喬達摩是厭惡者!""婆羅門,確實有一種說法,若要正確地說,可以說:'沙門喬達摩是厭惡者。'婆羅門,我確實厭惡身惡行、語惡行、意惡行;我厭惡獲得諸多種類的惡不善法。婆羅門,這就是那種說法,若要正確地說,可以說:'沙門喬達摩是厭惡者。'但這並非你所指的意思。" "尊敬的喬達摩是滅除者!""婆羅門,確實有一種說法,若要正確地說,可以說:'沙門喬達摩是滅除者。'婆羅門,我確實爲了滅除貪慾、嗔恨、愚癡而說法;我爲了滅除諸多種類的惡不善法而說法。婆羅門,這就是那種說法,若要正確地說,可以說:'沙門喬達摩是滅除者。'但這並非你所指的意思。"
『『Tapassī bhavaṃ gotamo』』ti! 『『Atthi khvesa, brāhmaṇa, pariyāyo, yena maṃ pariyāyena sammā vadamāno vadeyya – 『tapassī samaṇo gotamo』ti. Tapanīyāhaṃ , brāhmaṇa, pāpake akusale dhamme vadāmi kāyaduccaritaṃ vacīduccaritaṃ manoduccaritaṃ. Yassa kho, brāhmaṇa, tapanīyā pāpakā akusalā dhammā pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṃkatā āyatiṃ anuppādadhammā, tamahaṃ 『tapassī』ti vadāmi. Tathāgatassa kho, brāhmaṇa, tapanīyā pāpakā akusalā dhammā pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṃkatā āyatiṃ anuppādadhammā. Ayaṃ kho, brāhmaṇa, pariyāyo, yena maṃ pariyāyena sammā vadamāno vadeyya – 『tapassī samaṇo gotamo』ti, no ca kho yaṃ tvaṃ sandhāya vadesī』』ti.
『『Apagabbho bhavaṃ gotamo』』ti! 『『Atthi khvesa, brāhmaṇa, pariyāyo, yena maṃ pariyāyena sammā vadamāno vadeyya – 『apagabbho samaṇo gotamo』ti. Yassa kho, brāhmaṇa, āyatiṃ gabbhaseyyā punabbhavābhinibbatti pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṃkatā āyatiṃ anuppādadhammā , tamahaṃ 『apagabbho』ti vadāmi. Tathāgatassa kho, brāhmaṇa , āyatiṃ gabbhaseyyā punabbhavābhinibbatti pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṃkatā āyatiṃ anuppādadhammā. Ayaṃ kho, brāhmaṇa, pariyāyo, yena maṃ pariyāyena sammā vadamāno vadeyya – 『apagabbho samaṇo gotamo』ti, no ca kho yaṃ tvaṃ sandhāya vadesi.
『『Seyyathāpi, brāhmaṇa, kukkuṭiyā aṇḍāni aṭṭha vā dasa vā dvādasa vā. Tānāssu kukkuṭiyā sammā adhisayitāni sammā pariseditāni sammā paribhāvitāni. Yo nu kho tesaṃ kukkuṭacchāpakānaṃ paṭhamataraṃ pādanakhasikhāya vā mukhatuṇḍakena vā aṇḍakosaṃ padāletvā sotthinā abhinibbhijjeyya, kinti svāssa vacanīyo – 『jeṭṭho vā kaniṭṭho vā』』』ti? 『『Jeṭṭho tissa, bho gotama, vacanīyo. So hi nesaṃ, bho gotama, jeṭṭho hotī』』ti.
『『Evamevaṃ kho ahaṃ, brāhmaṇa, avijjāgatāya pajāya aṇḍabhūtāya pariyonaddhāya avijjaṇḍakosaṃ padāletvā ekova loke anuttaraṃ sammāsambodhiṃ abhisambuddho. Ahañhi, brāhmaṇa , jeṭṭho seṭṭho lokassa. Āraddhaṃ kho pana me, brāhmaṇa, vīriyaṃ ahosi asallīnaṃ, upaṭṭhitā sati asammuṭṭhā, passaddho kāyo asāraddho, samāhitaṃ cittaṃ ekaggaṃ.
『『So kho ahaṃ, brāhmaṇa, vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharāmi; vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharāmi; pītiyā ca virāgā upekkhako ca viharāmi sato ca sampajāno sukhañca kāyena paṭisaṃvedemi yaṃ taṃ ariyā ācikkhanti – 『upekkhako satimā sukhavihārī』ti tatiyaṃ jhānaṃ upasampajja viharāmi; sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharāmi.
『『So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte pubbenivāsānussatiñāṇāya cittaṃ abhininnāmesiṃ. So anekavihitaṃ pubbenivāsaṃ anussarāmi, seyyathidaṃ – ekampi jātiṃ dvepi jātiyo tissopi jātiyo catassopi jātiyo pañcapi jātiyo dasapi jātiyo vīsampi jātiyo tiṃsampi jātiyo cattālīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi anekepi saṃvaṭṭakappe anekepi vivaṭṭakappe anekepi saṃvaṭṭavivaṭṭakappe – 『amutrāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhappaṭisaṃvedī evamāyupariyanto. So tato cuto amutra udapādiṃ; tatrāpāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhappaṭisaṃvedī evamāyupariyanto. So tato cuto idhūpapanno』ti. Iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarāmi.
『『Ayaṃ kho me, brāhmaṇa, rattiyā paṭhame yāme paṭhamā vijjā adhigatā; avijjā vihatā vijjā uppannā; tamo vihato āloko uppanno, yathā taṃ appamattassa ātāpino pahitattassa viharato. Ayaṃ kho me, brāhmaṇa, paṭhamā abhinibbhidā ahosi kukkuṭacchāpakasseva aṇḍakosamhā.
"尊敬的喬達摩是苦行者!""婆羅門,確實有一種說法,若要正確地說,可以說:'沙門喬達摩是苦行者。'婆羅門,我說身惡行、語惡行、意惡行等惡不善法是應當被焚燒的。婆羅門,若有人已斷除、已斷根、如截多羅樹頭、令其不復存在、于未來不再生起這些應當被焚燒的惡不善法,我稱其為'苦行者'。婆羅門,如來已斷除、已斷根、如截多羅樹頭、令其不復存在、于未來不再生起這些應當被焚燒的惡不善法。婆羅門,這就是那種說法,若要正確地說,可以說:'沙門喬達摩是苦行者。'但這並非你所指的意思。" "尊敬的喬達摩是不再入胎者!""婆羅門,確實有一種說法,若要正確地說,可以說:'沙門喬達摩是不再入胎者。'婆羅門,若有人已斷除、已斷根、如截多羅樹頭、令其不復存在、于未來不再生起未來的入胎、再生,我稱其為'不再入胎者'。婆羅門,如來已斷除、已斷根、如截多羅樹頭、令其不復存在、于未來不再生起未來的入胎、再生。婆羅門,這就是那種說法,若要正確地說,可以說:'沙門喬達摩是不再入胎者。'但這並非你所指的意思。" "婆羅門,譬如一隻母雞有八個、十個或十二個蛋。這些蛋被母雞妥善孵化,妥善溫暖,妥善孵育。若這些小雞中,最先用爪尖或鳥喙啄破蛋殼,安然出生的那隻,應該稱它為'年長的'還是'年幼的'呢?""尊敬的喬達摩,應該稱它為'年長的'。因為它在它們之中是最年長的。" "同樣地,婆羅門,在這無明所覆、如在蛋中、為無明蛋殼所包圍的眾生中,我獨自打破無明蛋殼,證得無上正等正覺。婆羅門,我是世間最年長、最殊勝者。婆羅門,我的精進已發起且不鬆懈,念已確立且不忘失,身已輕安且不緊張,心已專注且一境。" "婆羅門,我離欲,離不善法,有尋有伺,由離生喜樂,成就並住于初禪;尋伺寂止,內心清凈,心一境性,無尋無伺,由定生喜樂,成就並住于第二禪;離喜而住,具念正知,以身受樂,如聖者所說的'舍念樂住',成就並住于第三禪;斷樂斷苦,先前的喜憂已滅,不苦不樂,舍念清凈,成就並住于第四禪。" "當心如是等持、清凈、明凈、無垢、離隨煩惱、柔軟、適業、安住、不動時,我引導其趣向宿命隨念智。我憶念種種宿命,即:一生、二生、三生、四生、五生、十生、二十生、三十生、四十生、五十生、百生、千生、百千生,許多壞劫、許多成劫、許多壞成劫,'在那裡我有如是名、如是姓、如是容貌、如是飲食、如是苦樂感受、如是壽命邊際。從那裡死後,我往生到那裡;在那裡我也有如是名、如是姓、如是容貌、如是飲食、如是苦樂感受、如是壽命邊際。從那裡死後,我往生到這裡。'如是我憶念種種宿命,具有行相和境界。" "婆羅門,這是我在夜晚第一時分所證得的第一明;無明滅除,明生起;黑暗滅除,光明生起,如是對於不放逸、熱誠、自勵而住的人。婆羅門,這是我的第一次破殼而出,如同小雞從蛋殼中出來。" User: 這些是用於語言學術用途,請完整直譯成簡體中文,不要意譯縮略,如果檔案中有重複的部分也照譯不要省略,請在章節編號數字後加反斜槓,巴利文不要對照輸出; 遇到原文是對仗詩歌體時譯文也請儘量對仗; 其中的古代地名如有把握註解成現代地名的,請在(括號里)標註現代地名。輸出請保持完整,不要脫句。 ''So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte cutūpapātañāṇāya cittaṃ abhininnāmesiṃ. So dibbena cakkhunā visuddhena atikkantamānusakena satte passāmi cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāmi – 'ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṃ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā. Te kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā. Ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṃ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā. Te kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapannā'ti. Iti dibbena cakkhunā visuddhena atikkantamānusakena satte passāmi cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāmi. ''Ayaṃ kho me, brāhmaṇa, rattiyā majjhime yāme dutiyā vijjā adhigatā; avijjā vihatā vijjā uppannā; tamo vihato āloko uppanno, yathā taṃ appamattassa ātāpino pahitattassa viharato. Ayaṃ kho me, brāhmaṇa, dutiyā abhinibbhidā ahosi kukkuṭacchāpakasseva aṇḍakosamhā. A: "當心如是等持、清凈、明凈、無垢、離隨煩惱、柔軟、適業、安住、不動時,我引導其趣向死生智。我以清凈、超越人界的天眼,見諸眾生死時、生時,低賤的、高貴的,端正的、醜陋的,善趣的、惡趣的,隨業流轉的眾生,我了知 —— '這些尊貴的眾生具足身惡行,具足語惡行,具足意惡行,誹謗聖者,持邪見,受持邪見業,他們身壞命終后,往生到惡趣、惡道、墮處、地獄。或者,這些尊貴的眾生具足身善行,具足語善行,具足意善行,不誹謗聖者,持正見,受持正見業,他們身壞命終后,往生到善趣、天界。'如是,我以清凈、超越人界的天眼,見諸眾生死時、生時,低賤的、高貴的,端正的、醜陋的,善趣的、惡趣的,隨業流轉的眾生,我了知。" "婆羅門,這是我在夜晚中分所證得的第二明;無明滅除,明生起;黑暗滅除,光明生起,如是對於不放逸、熱誠、自勵而住的人。婆羅門,這是我的第二次破殼而出,如同小雞從蛋殼中出來。" User: 這些是用於語言學術用途,請完整直譯成簡體中文,不要意譯縮略,如果檔案中有重複的部分也照譯不要省略,請在章節編號數字後加反斜槓,巴利文不要對照輸出; 遇到原文是對仗詩歌體時譯文也請儘量對仗; 其中的古代地名如有把握註解成現代地名的,請在(括號里)標註現代地名。輸出請保持完整,不要脫句。 ''So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte āsavānaṃ khayañāṇāya cittaṃ abhininnāmesiṃ. So 'idaṃ dukkha'nti yathābhūtaṃ abbhaññāsiṃ, 'ayaṃ dukkhasamudayo'ti yathābhūtaṃ abbhaññāsiṃ, 'ayaṃ dukkhanirodho'ti yathābhūtaṃ abbhaññāsiṃ, 'ayaṃ dukkhanirodhagāminī paṭipadā'ti yathābhūtaṃ abbhaññāsiṃ; 'ime āsavā'ti yathābhūtaṃ abbhaññāsiṃ, 'ayaṃ āsavasamudayo'ti yathābhūtaṃ abbhaññāsiṃ, 'ayaṃ āsavanirodho'ti yathābhūtaṃ abbhaññāsiṃ, 'ayaṃ āsavanirodhagāminī paṭipadā'ti yathābhūtaṃ abbhaññāsiṃ. Tassa me evaṃ jānato evaṃ passato kāmāsavāpi cittaṃ vimuccittha, bhavāsavāpi cittaṃ vimuccittha, avijjāsavāpi cittaṃ vimuccittha. Vimuttasmiṃ vimuttamiti ñāṇaṃ ahosi. 'Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā'ti abbhaññāsiṃ. ''Ayaṃ kho me, brāhmaṇa, rattiyā pacchime yāme tatiyā vijjā adhigatā; avijjā vihatā vijjā uppannā; tamo vihato āloko uppanno, yathā taṃ appamattassa ātāpino pahitattassa viharato. Ayaṃ kho me, brāhmaṇa, tatiyā abhinibbhidā ahosi kukkuṭacchāpakasseva aṇḍakosamhā. A: "當心如是等持、清凈、明凈、無垢、離隨煩惱、柔軟、適業、安住、不動時,我引導其趣向漏盡智。我如實了知:'這是苦',如實了知:'這是苦集',如實了知:'這是苦滅',如實了知:'這是趣向苦滅之道';如實了知:'這些是諸漏',如實了知:'這是漏集',如實了知:'這是漏滅',如實了知:'這是趣向漏滅之道'。當我如是知、如是見時,心從欲漏解脫,心從有漏解脫,心從無明漏解脫。解脫時生起解脫智:'已解脫'。我了知:'生已盡,梵行已立,所作已辦,不受後有。'" "婆羅門,這是我在夜晚後分所證得的第三明;無明滅除,明生起;黑暗滅除,光明生起,如是對於不放逸、熱誠、自勵而住的人。婆羅門,這是我的第三次破殼而出,如同小雞從蛋殼中出來。"
『『So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte sattānaṃ cutūpapātañāṇāya cittaṃ abhininnāmesiṃ. So dibbena cakkhunā visuddhena atikkantamānusakena satte passāmi cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe, sugate duggate yathākammūpage satte pajānāmi – 『ime vata bhonto sattā kāyaduccaritena samannāgatā, vacīduccaritena samannāgatā, manoduccaritena samannāgatā, ariyānaṃ upavādakā, micchādiṭṭhikā, micchādiṭṭhikammasamādānā. Te kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannāti. Ime vā pana bhonto sattā kāyasucaritena samannāgatā, vacīsucaritena samannāgatā, manosucaritena samannāgatā, ariyānaṃ anupavādakā, sammādiṭṭhikā, sammādiṭṭhikammasamādānā. Te kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapannā』ti. Iti dibbena cakkhunā visuddhena atikkantamānusakena satte passāmi cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe, sugate duggate yathākammūpage satte pajānāmi.
『『Ayaṃ kho me, brāhmaṇa, rattiyā majjhime yāme dutiyā vijjā adhigatā; avijjā vihatā vijjā uppannā; tamo vihato āloko uppanno, yathā taṃ appamattassa ātāpino pahitattassa viharato. Ayaṃ kho me, brāhmaṇa, dutiyā abhinibbhidā ahosi kukkuṭacchāpakasseva aṇḍakosamhā.
『『So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte āsavānaṃ khayañāṇāya cittaṃ abhininnāmesiṃ. So 『idaṃ dukkha』nti yathābhūtaṃ abbhaññāsiṃ, 『ayaṃ dukkhasamudayo』ti yathābhūtaṃ abbhaññāsiṃ, 『ayaṃ dukkhanirodho』ti yathābhūtaṃ abbhaññāsiṃ, 『ayaṃ dukkhanirodhagāminī paṭipadā』ti yathābhūtaṃ abbhaññāsiṃ; 『ime āsavā』ti yathābhūtaṃ abbhaññāsiṃ, 『ayaṃ āsavasamudayo』ti yathābhūtaṃ abbhaññāsiṃ, 『ayaṃ āsavanirodho』ti yathābhūtaṃ abbhaññāsiṃ, 『ayaṃ āsavanirodhagāminī paṭipadā』ti yathābhūtaṃ abbhaññāsiṃ. Tassa me evaṃ jānato evaṃ passato kāmāsavāpi cittaṃ vimuccittha, bhavāsavāpi cittaṃ vimuccittha, avijjāsavāpi cittaṃ vimuccittha. Vimuttasmiṃ vimuttamiti ñāṇaṃ ahosi. 『Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā』ti abbhaññāsiṃ.
『『Ayaṃ kho me, brāhmaṇa, rattiyā pacchime yāme tatiyā vijjā adhigatā; avijjā vihatā vijjā uppannā; tamo vihato āloko uppanno , yathā taṃ appamattassa ātāpino pahitattassa viharato. Ayaṃ kho me, brāhmaṇa, tatiyā abhinibbhidā ahosi kukkuṭacchāpakasseva aṇḍakosamhā』』ti.
Evaṃ vutte verañjo brāhmaṇo bhagavantaṃ etadavoca – 『『jeṭṭho bhavaṃ gotamo, seṭṭho bhavaṃ gotamo. Abhikkantaṃ, bho gotama, abhikkantaṃ, bho gotama! Seyyathāpi, bho gotama, nikkujjitaṃ [nikujjitaṃ (ka.)] vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya – cakkhumanto rūpāni dakkhantīti; evamevaṃ bhotā gotamena anekapariyāyena dhammo pakāsito. Esāhaṃ bhavantaṃ gotamaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca. Upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gata』』nti. Paṭhamaṃ.
- Sīhasuttaṃ
"當心如是等持、清凈、明凈、無垢、離隨煩惱、柔軟、適業、安住、不動時,我引導其趣向眾生死生智。我以清凈、超越人界的天眼,見諸眾生死時、生時,低賤的、高貴的,端正的、醜陋的,善趣的、惡趣的,隨業流轉的眾生,我了知 —— '這些尊貴的眾生具足身惡行,具足語惡行,具足意惡行,誹謗聖者,持邪見,受持邪見業,他們身壞命終后,往生到惡趣、惡道、墮處、地獄。或者,這些尊貴的眾生具足身善行,具足語善行,具足意善行,不誹謗聖者,持正見,受持正見業,他們身壞命終后,往生到善趣、天界。'如是,我以清凈、超越人界的天眼,見諸眾生死時、生時,低賤的、高貴的,端正的、醜陋的,善趣的、惡趣的,隨業流轉的眾生,我了知。" "婆羅門,這是我在夜晚中分所證得的第二明;無明滅除,明生起;黑暗滅除,光明生起,如是對於不放逸、熱誠、自勵而住的人。婆羅門,這是我的第二次破殼而出,如同小雞從蛋殼中出來。" "當心如是等持、清凈、明凈、無垢、離隨煩惱、柔軟、適業、安住、不動時,我引導其趣向漏盡智。我如實了知:'這是苦',如實了知:'這是苦集',如實了知:'這是苦滅',如實了知:'這是趣向苦滅之道';如實了知:'這些是諸漏',如實了知:'這是漏集',如實了知:'這是漏滅',如實了知:'這是趣向漏滅之道'。當我如是知、如是見時,心從欲漏解脫,心從有漏解脫,心從無明漏解脫。解脫時生起解脫智:'已解脫'。我了知:'生已盡,梵行已立,所作已辦,不受後有。'" "婆羅門,這是我在夜晚後分所證得的第三明;無明滅除,明生起;黑暗滅除,光明生起,如是對於不放逸、熱誠、自勵而住的人。婆羅門,這是我的第三次破殼而出,如同小雞從蛋殼中出來。" 說此語已,韋蘭迦婆羅門對世尊如是說:"尊敬的喬達摩是最年長的,尊敬的喬達摩是最殊勝的。太殊勝了,尊敬的喬達摩!太殊勝了,尊敬的喬達摩!尊敬的喬達摩,就像扶正倒覆,揭露覆藏,為迷者指路,在暗中舉燈:'有眼者得見諸色'。同樣地,尊敬的喬達摩以種種方便開示法義。我歸依尊敬的喬達摩、法和比丘僧團。愿尊敬的喬達摩接受我為優婆塞,從今日起乃至命終歸依。"第一經。
- Ekaṃ samayaṃ bhagavā vesāliyaṃ viharati mahāvane kūṭāgārasālāyaṃ. Tena kho pana samayena sambahulā abhiññātā abhiññātā licchavī santhāgāre [sandhāgāre (ka.)] sannisinnā sannipatitā anekapariyāyena buddhassa vaṇṇaṃ bhāsanti, dhammassa vaṇṇaṃ bhāsanti, saṅghassa vaṇṇaṃ bhāsanti.
Tena kho pana samayena sīho senāpati nigaṇṭhasāvako tassaṃ parisāyaṃ nisinno hoti. Atha kho sīhassa senāpatissa etadahosi – 『『nissaṃsayaṃ kho so bhagavā arahaṃ sammāsambuddho bhavissati, tathā hime sambahulā abhiññātā abhiññātā licchavī santhāgāre sannisinnā sannipatitā anekapariyāyena buddhassa vaṇṇaṃ bhāsanti, dhammassa vaṇṇaṃ bhāsanti, saṅghassa vaṇṇaṃ bhāsanti. Yaṃnūnāhaṃ taṃ bhagavantaṃ dassanāya upasaṅkameyyaṃ arahantaṃ sammāsambuddha』』nti. Atha kho sīho senāpati yena nigaṇṭho nāṭaputto [nāthaputto (ka. sī.), nātaputto (ka. sī.)] tenupasaṅkami; upasaṅkamitvā nigaṇṭhaṃ nāṭaputtaṃ etadavoca – 『『icchāmahaṃ, bhante, samaṇaṃ gotamaṃ dassanāya upasaṅkamitu』』nti.
『『Kiṃ pana tvaṃ, sīha, kiriyavādo samāno akiriyavādaṃ samaṇaṃ gotamaṃ dassanāya upasaṅkamissasi? Samaṇo hi, sīha, gotamo akiriyavādo, akiriyāya dhammaṃ deseti, tena ca sāvake vinetī』』ti. Atha kho sīhassa senāpatissa yo ahosi gamiyābhisaṅkhāro [gamikābhisaṅkhāro (ka. sī.) mahāva. 290] bhagavantaṃ dassanāya, so paṭippassambhi.
Dutiyampi kho sambahulā abhiññātā abhiññātā licchavī santhāgāre sannisinnā sannipatitā anekapariyāyena buddhassa…pe… dhammassa…pe… saṅghassa vaṇṇaṃ bhāsanti. Dutiyampi kho sīhassa senāpatissa etadahosi – 『『nissaṃsayaṃ kho so bhagavā arahaṃ sammāsambuddho bhavissati, tathā hime sambahulā abhiññātā abhiññātā licchavī santhāgāre sannisinnā sannipatitā anekapariyāyena buddhassa vaṇṇaṃ bhāsanti, dhammassa…pe… saṅghassa vaṇṇaṃ bhāsanti. Yaṃnūnāhaṃ taṃ bhagavantaṃ dassanāya upasaṅkameyyaṃ arahantaṃ sammāsambuddha』』nti. Atha kho sīho senāpati yena nigaṇṭho nāṭaputto tenupasaṅkami; upasaṅkamitvā nigaṇṭhaṃ nāṭaputtaṃ etadavoca – 『『icchāmahaṃ, bhante, samaṇaṃ gotamaṃ dassanāya upasaṅkamitu』』nti.
『『Kiṃ pana tvaṃ, sīha, kiriyavādo samāno akiriyavādaṃ samaṇaṃ gotamaṃ dassanāya upasaṅkamissasi? Samaṇo hi, sīha, gotamo akiriyavādo akiriyāya dhammaṃ deseti, tena ca sāvake vinetī』』ti. Dutiyampi kho sīhassa senāpatissa yo ahosi gamiyābhisaṅkhāro bhagavantaṃ dassanāya, so paṭippassambhi.
Tatiyampi kho sambahulā abhiññātā abhiññātā licchavī santhāgāre sannisinnā sannipatitā anekapariyāyena buddhassa…pe… dhammassa…pe… saṅghassa vaṇṇaṃ bhāsanti. Tatiyampi kho sīhassa senāpatissa etadahosi – 『『nissaṃsayaṃ kho so bhagavā arahaṃ sammāsambuddho bhavissati, tathā hime sambahulā abhiññātā abhiññātā licchavī santhāgāre sannisinnā sannipatitā anekapariyāyena buddhassa vaṇṇaṃ bhāsanti, dhammassa vaṇṇaṃ bhāsanti, saṅghassa vaṇṇaṃ bhāsanti. Kiṃ hime karissanti nigaṇṭhā apalokitā vā anapalokitā vā? Yaṃnūnāhaṃ anapaloketvāva nigaṇṭhe [nigaṇṭhaṃ (syā. ka.) mahāva. 290 passitabbaṃ] taṃ bhagavantaṃ dassanāya upasaṅkameyyaṃ arahantaṃ sammāsambuddha』』nti.
Atha kho sīho senāpati pañcamattehi rathasatehi divādivassa vesāliyā niyyāsi bhagavantaṃ dassanāya. Yāvatikā yānassa bhūmi, yānena gantvā yānā paccorohitvā pattikova agamāsi. Atha kho sīho senāpati yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho sīho senāpati bhagavantaṃ etadavoca –
『『Sutaṃ metaṃ, bhante – 『akiriyavādo samaṇo gotamo, akiriyāya dhammaṃ deseti, tena ca sāvake vinetī』ti. Ye te, bhante, evamāhaṃsu – 『akiriyavādo samaṇo gotamo, akiriyāya dhammaṃ deseti, tena ca sāvake vinetī』ti, kacci te, bhante, bhagavato vuttavādino na ca bhagavantaṃ abhūtena abbhācikkhanti dhammassa cānudhammaṃ byākaronti na ca koci sahadhammiko vādānuvādo [vādānupāto (ka. sī. syā.) a. ni. 3.58;
一時,世尊住在毗舍離(現今印度比哈爾邦)大林重閣講堂。那時,眾多著名的離車族人集會坐在集會堂中,以種種方便讚歎佛陀、讚歎法、讚歎僧團。 當時,將軍獅子,一位尼乾子的弟子,也坐在那群眾中。將軍獅子心想:"無疑這位世尊一定是阿羅漢、正等正覺者,因為這些眾多著名的離車族人集會坐在集會堂中,以種種方便讚歎佛陀、讚歎法、讚歎僧團。我應當去拜見那位世尊、阿羅漢、正等正覺者。"於是將軍獅子前往尼乾陀若提子處,到達后對尼乾陀若提子說:"尊者,我想去拜見沙門喬達摩。" "獅子啊,你作為主張作為論者,為何要去拜見主張不作為論的沙門喬達摩?獅子啊,沙門喬達摩是不作為論者,他教導不作為的法,並以此教導弟子。"於是將軍獅子原本要去拜見世尊的準備就停止了。 第二次,眾多著名的離車族人又集會坐在集會堂中,以種種方便讚歎佛陀⋯⋯讚歎法⋯⋯讚歎僧團。第二次,將軍獅子又想:"無疑這位世尊一定是阿羅漢、正等正覺者,因為這些眾多著名的離車族人集會坐在集會堂中,以種種方便讚歎佛陀、讚歎法⋯⋯讚歎僧團。我應當去拜見那位世尊、阿羅漢、正等正覺者。"於是將軍獅子前往尼乾陀若提子處,到達后對尼乾陀若提子說:"尊者,我想去拜見沙門喬達摩。" "獅子啊,你作為主張作為論者,為何要去拜見主張不作為論的沙門喬達摩?獅子啊,沙門喬達摩是不作為論者,他教導不作為的法,並以此教導弟子。"第二次,將軍獅子原本要去拜見世尊的準備就停止了。 第三次,眾多著名的離車族人又集會坐在集會堂中,以種種方便讚歎佛陀⋯⋯讚歎法⋯⋯讚歎僧團。第三次,將軍獅子又想:"無疑這位世尊一定是阿羅漢、正等正覺者,因為這些眾多著名的離車族人集會坐在集會堂中,以種種方便讚歎佛陀、讚歎法、讚歎僧團。這些尼乾子們,不管徵得同意與否又能怎樣?我應當不請示尼乾子們就去拜見那位世尊、阿羅漢、正等正覺者。" 於是將軍獅子在白天帶著約五百輛戰車從毗舍離出發去拜見世尊。行至車乘所能到達處,下車步行前進。將軍獅子來到世尊處,到達后禮敬世尊,坐於一旁。坐於一旁的將軍獅子對世尊說: "尊者,我聽說:'沙門喬達摩是不作為論者,他教導不作為的法,並以此教導弟子。'尊者,那些如此說的人:'沙門喬達摩是不作為論者,他教導不作為的法,並以此教導弟子',他們是否如實說世尊之說,是否以不實誹謗世尊,是否如法解說法義,是否有任何如法的追隨論點
5.5] gārayhaṃ ṭhānaṃ āgacchati? Anabbhakkhātukāmā hi mayaṃ, bhante, bhagavanta』』nti.
『『Atthi, sīha, pariyāyo, yena maṃ pariyāyena sammā vadamāno vadeyya – 『akiriyavādo samaṇo gotamo, akiriyāya dhammaṃ deseti, tena ca sāvake vinetī』』』ti .
『『Atthi, sīha, pariyāyo, yena maṃ pariyāyena sammā vadamāno vadeyya – 『kiriyavādo samaṇo gotamo, kiriyāya dhammaṃ deseti, tena ca sāvake vinetī』』』ti.
『『Atthi, sīha, pariyāyo, yena maṃ pariyāyena sammā vadamāno vadeyya – 『ucchedavādo samaṇo gotamo, ucchedāya dhammaṃ deseti, tena ca sāvake vinetī』』』ti.
『『Atthi, sīha, pariyāyo, yena maṃ pariyāyena sammā vadamāno vadeyya – 『jegucchī samaṇo gotamo, jegucchitāya dhammaṃ deseti, tena ca sāvake vinetī』』』ti.
『『Atthi , sīha, pariyāyo, yena maṃ pariyāyena sammā vadamāno vadeyya – 『venayiko samaṇo gotamo, vinayāya dhammaṃ deseti, tena ca sāvake vinetī』』』ti.
『『Atthi , sīha, pariyāyo, yena maṃ pariyāyena sammā vadamāno vadeyya – 『tapassī samaṇo gotamo, tapassitāya dhammaṃ deseti, tena ca sāvake vinetī』』』ti.
『『Atthi, sīha, pariyāyo, yena maṃ pariyāyena sammā vadamāno vadeyya – 『apagabbho samaṇo gotamo, apagabbhatāya dhammaṃ deseti, tena ca sāvake vinetī』』』ti.
『『Atthi, sīha, pariyāyo, yena maṃ pariyāyena sammā vadamāno vadeyya – 『assāsako samaṇo gotamo, assāsāya dhammaṃ deseti, tena ca sāvake vinetī』』』ti.
『『Katamo ca, sīha, pariyāyo, yena maṃ pariyāyena sammā vadamāno vadeyya – 『akiriyavādo samaṇo gotamo, akiriyāya dhammaṃ deseti, tena ca sāvake vinetī』ti? Ahañhi, sīha, akiriyaṃ vadāmi kāyaduccaritassa vacīduccaritassa manoduccaritassa; anekavihitānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ akiriyaṃ vadāmi. Ayaṃ kho, sīha, pariyāyo, yena maṃ pariyāyena sammā vadamāno vadeyya – 『akiriyavādo samaṇo gotamo, akiriyāya dhammaṃ deseti, tena ca sāvake vinetī』』』ti.
『『Katamo ca, sīha, pariyāyo, yena maṃ pariyāyena sammā vadamāno vadeyya – 『kiriyavādo samaṇo gotamo, kiriyāya dhammaṃ deseti, tena ca sāvake vinetī』ti? Ahañhi, sīha, kiriyaṃ vadāmi kāyasucaritassa vacīsucaritassa manosucaritassa; anekavihitānaṃ kusalānaṃ dhammānaṃ kiriyaṃ vadāmi. Ayaṃ kho, sīha, pariyāyo, yena maṃ pariyāyena sammā vadamāno vadeyya – 『kiriyavādo samaṇo gotamo, kiriyāya dhammaṃ deseti, tena ca sāvake vinetī』』』ti.
『『Katamo ca, sīha, pariyāyo, yena maṃ pariyāyena sammā vadamāno vadeyya – 『ucchedavādo samaṇo gotamo, ucchedāya dhammaṃ deseti, tena ca sāvake vinetī』ti? Ahañhi, sīha, ucchedaṃ vadāmi rāgassa dosassa mohassa; anekavihitānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ ucchedaṃ vadāmi. Ayaṃ kho, sīha, pariyāyo, yena maṃ pariyāyena sammā vadamāno vadeyya – 『ucchedavādo samaṇo gotamo, ucchedāya dhammaṃ deseti, tena ca sāvake vinetī』』』ti.
『『Katamo ca, sīha, pariyāyo, yena maṃ pariyāyena sammā vadamāno vadeyya – 『jegucchī samaṇo gotamo, jegucchitāya dhammaṃ deseti, tena ca sāvake vinetī』ti? Ahañhi, sīha, jigucchāmi kāyaduccaritena vacīduccaritena manoduccaritena; jigucchāmi anekavihitānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ samāpattiyā. Ayaṃ kho, sīha, pariyāyo, yena maṃ pariyāyena sammā vadamāno vadeyya – 『jegucchī samaṇo gotamo, jegucchitāya dhammaṃ deseti, tena ca sāvake vinetī』』』ti.
『『Katamo ca, sīha, pariyāyo, yena maṃ pariyāyena sammā vadamāno vadeyya – 『venayiko samaṇo gotamo, vinayāya dhammaṃ deseti, tena ca sāvake vinetī』ti? Ahañhi, sīha, vinayāya dhammaṃ desemi rāgassa dosassa mohassa; anekavihitānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ vinayāya dhammaṃ desemi. Ayaṃ kho, sīha, pariyāyo, yena maṃ pariyāyena sammā vadamāno vadeyya – 『venayiko samaṇo gotamo, vinayāya dhammaṃ deseti, tena ca sāvake vinetī』』』ti.
會受到責難嗎?因為我們不願誹謗世尊。" "獅子,確實有一種說法,若要正確地說,可以說:'沙門喬達摩是不作為論者,他教導不作為的法,並以此教導弟子。'" "獅子,確實有一種說法,若要正確地說,可以說:'沙門喬達摩是作為論者,他教導作為的法,並以此教導弟子。'" "獅子,確實有一種說法,若要正確地說,可以說:'沙門喬達摩是斷滅論者,他教導斷滅的法,並以此教導弟子。'" "獅子,確實有一種說法,若要正確地說,可以說:'沙門喬達摩是厭惡者,他教導厭惡的法,並以此教導弟子。'" "獅子,確實有一種說法,若要正確地說,可以說:'沙門喬達摩是調伏者,他教導調伏的法,並以此教導弟子。'" "獅子,確實有一種說法,若要正確地說,可以說:'沙門喬達摩是苦行者,他教導苦行的法,並以此教導弟子。'" "獅子,確實有一種說法,若要正確地說,可以說:'沙門喬達摩是不再入胎者,他教導不再入胎的法,並以此教導弟子。'" "獅子,確實有一種說法,若要正確地說,可以說:'沙門喬達摩是安慰者,他教導安慰的法,並以此教導弟子。'" "獅子,什麼是那種說法,若要正確地說,可以說:'沙門喬達摩是不作為論者,他教導不作為的法,並以此教導弟子'?獅子,我確實主張不作身惡行、語惡行、意惡行;我主張不作諸多種類的惡不善法。獅子,這就是那種說法,若要正確地說,可以說:'沙門喬達摩是不作為論者,他教導不作為的法,並以此教導弟子。'" "獅子,什麼是那種說法,若要正確地說,可以說:'沙門喬達摩是作為論者,他教導作為的法,並以此教導弟子'?獅子,我確實主張作身善行、語善行、意善行;我主張作諸多種類的善法。獅子,這就是那種說法,若要正確地說,可以說:'沙門喬達摩是作為論者,他教導作為的法,並以此教導弟子。'" "獅子,什麼是那種說法,若要正確地說,可以說:'沙門喬達摩是斷滅論者,他教導斷滅的法,並以此教導弟子'?獅子,我確實主張斷滅貪慾、嗔恨、愚癡;我主張斷滅諸多種類的惡不善法。獅子,這就是那種說法,若要正確地說,可以說:'沙門喬達摩是斷滅論者,他教導斷滅的法,並以此教導弟子。'" "獅子,什麼是那種說法,若要正確地說,可以說:'沙門喬達摩是厭惡者,他教導厭惡的法,並以此教導弟子'?獅子,我確實厭惡身惡行、語惡行、意惡行;我厭惡獲得諸多種類的惡不善法。獅子,這就是那種說法,若要正確地說,可以說:'沙門喬達摩是厭惡者,他教導厭惡的法,並以此教導弟子。'" "獅子,什麼是那種說法,若要正確地說,可以說:'沙門喬達摩是調伏者,他教導調伏的法,並以此教導弟子'?獅子,我確實爲了調伏貪慾、嗔恨、愚癡而說法;我爲了調伏諸多種類的惡不善法而說法。獅子,這就是那種說法,若要正確地說,可以說:'沙門喬達摩是調伏者,他教導調伏的法,並以此教導弟子。'"
『『Katamo ca, sīha, pariyāyo, yena maṃ pariyāyena sammā vadamāno vadeyya – 『tapassī samaṇo gotamo, tapassitāya dhammaṃ deseti, tena ca sāvake vinetī』ti? Tapanīyāhaṃ, sīha, pāpake akusale dhamme vadāmi kāyaduccaritaṃ vacīduccaritaṃ manoduccaritaṃ. Yassa kho, sīha, tapanīyā pāpakā akusalā dhammā pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṃkatā āyatiṃ anuppādadhammā, tamahaṃ 『tapassī』ti vadāmi. Tathāgatassa kho, sīha, tapanīyā pāpakā akusalā dhammā pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṃkatā āyatiṃ anuppādadhammā. Ayaṃ kho, sīha, pariyāyo, yena maṃ pariyāyena sammā vadamāno vadeyya – 『tapassī samaṇo gotamo, tapassitāya dhammaṃ deseti, tena ca sāvake vinetī』』』ti.
『『Katamo ca, sīha, pariyāyo, yena maṃ pariyāyena sammā vadamāno vadeyya – 『apagabbho samaṇo gotamo, apagabbhatāya dhammaṃ deseti, tena ca sāvake vinetī』ti? Yassa kho , sīha, āyatiṃ gabbhaseyyā punabbhavābhinibbatti pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṃkatā āyatiṃ anuppādadhammā, tamahaṃ 『apagabbho』ti vadāmi. Tathāgatassa kho, sīha, āyatiṃ gabbhaseyyā punabbhavābhinibbatti pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṃkatā āyatiṃ anuppādadhammā. Ayaṃ kho, sīha, pariyāyo, yena maṃ pariyāyena sammā vadamāno vadeyya – 『apagabbho samaṇo gotamo, apagabbhatāya dhammaṃ deseti, tena ca sāvake vinetī』』』ti.
『『Katamo ca, sīha, pariyāyo, yena maṃ pariyāyena sammā vadamāno vadeyya – 『assāsako samaṇo gotamo, assāsāya dhammaṃ deseti, tena ca sāvake vinetī』ti? Ahañhi, sīha, assāsako paramena assāsena, assāsāya dhammaṃ desemi, tena ca sāvake vinemi. Ayaṃ kho, sīha, pariyāyo, yena maṃ pariyāyena sammā vadamāno vadeyya – 『assāsako samaṇo gotamo, assāsāya dhammaṃ deseti, tena ca sāvake vinetī』』』ti.
Evaṃ vutte sīho senāpati bhagavantaṃ etadavoca – 『『abhikkantaṃ, bhante, abhikkantaṃ, bhante…pe… upāsakaṃ maṃ, bhante, bhagavā dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gata』』nti.
『『Anuviccakāraṃ kho, sīha, karohi. Anuviccakāro tumhādisānaṃ ñātamanussānaṃ sādhu hotī』』ti. 『『Imināpāhaṃ, bhante, bhagavato bhiyyosomattāya attamano abhiraddho, yaṃ maṃ bhagavā evamāha – 『anuviccakāraṃ kho, sīha, karohi. Anuviccakāro tumhādisānaṃ ñātamanussānaṃ sādhu hotī』ti. Mañhi, bhante, aññatitthiyā sāvakaṃ labhitvā kevalakappaṃ vesāliṃ paṭākaṃ parihareyyuṃ – 『sīho amhākaṃ senāpati sāvakattaṃ upagato』ti. Atha ca pana bhagavā evamāha – 『anuviccakāraṃ, sīha, karohi. Anuviccakāro tumhādisānaṃ ñātamanussānaṃ sādhu hotī』ti. Esāhaṃ, bhante, dutiyampi bhagavantaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca. Upāsakaṃ maṃ bhagavā dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gata』』nti.
『『Dīgharattaṃ kho te, sīha, nigaṇṭhānaṃ opānabhūtaṃ kulaṃ, yena nesaṃ upagatānaṃ piṇḍakaṃ dātabbaṃ maññeyyāsī』』ti. 『『Imināpāhaṃ, bhante, bhagavato bhiyyosomattāya attamano abhiraddho, yaṃ maṃ bhagavā evamāha – 『dīgharattaṃ kho te, sīha, nigaṇṭhānaṃ opānabhūtaṃ kulaṃ, yena nesaṃ upagatānaṃ piṇḍakaṃ dātabbaṃ maññeyyāsī』ti. Sutaṃ metaṃ, bhante – 『samaṇo gotamo evamāha – mayhameva dānaṃ dātabbaṃ, mayhameva sāvakānaṃ dātabbaṃ; mayhameva dinnaṃ mahapphalaṃ, na aññesaṃ dinnaṃ mahapphalaṃ; mayhameva sāvakānaṃ dinnaṃ mahapphalaṃ, na aññesaṃ sāvakānaṃ dinnaṃ mahapphala』nti, atha ca pana maṃ bhagavā nigaṇṭhesupi dāne samādapeti [samādāpeti (?)]. Api ca, bhante, mayamettha kālaṃ jānissāma. Esāhaṃ, bhante, tatiyampi bhagavantaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca. Upāsakaṃ maṃ, bhante, bhagavā dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gata』』nti.
"獅子,什麼是那種說法,若要正確地說,可以說:'沙門喬達摩是苦行者,他教導苦行的法,並以此教導'?獅子,我說身惡行、語惡行、意惡行等惡不善法是應當被焚燒的。獅子,若有人已斷除、已斷根、如截多羅樹頭、令其不復存在、于未來不再生起這些應當被焚燒的惡不善法,我稱其為'苦行者'。獅子,如來已斷除、已斷根、如截多羅樹頭、令其不復存在、于未來不再生起這些應當被焚燒的惡不善法。獅子,這就是那種說法,若要正確地說,可以說:'沙門喬達摩是苦行者,他教導苦行的法,並以此教導。'" "獅子,什麼是那種說法,若要正確地說,可以說:'沙門喬達摩是不再入胎者,他教導不再入胎的法,並以此教導'?獅子,若有人已斷除、已斷根、如截多羅樹頭、令其不復存在、于未來不再生起未來的入胎、再生,我稱其為'不再入胎者'。獅子,如來已斷除、已斷根、如截多羅樹頭、令其不復存在、于未來不再生起未來的入胎、再生。獅子,這就是那種說法,若要正確地說,可以說:'沙門喬達摩是不再入胎者,他教導不再入胎的法,並以此教導。'" "獅子,什麼是那種說法,若要正確地說,可以說:'沙門喬達摩是安慰者,他教導安慰的法,並以此教導'?獅子,我確實是最高安慰的安慰者,我為安慰而說法,並以此教導。獅子,這就是那種說法,若要正確地說,可以說:'沙門喬達摩是安慰者,他教導安慰的法,並以此教導**。'" 說此語已,將軍獅子對世尊說:"殊勝啊,世尊!殊勝啊,世尊!⋯⋯愿世尊接受我為優婆塞,從今日起乃至命終歸依。" "獅子,你要審慎地做。對你這樣的名人來說,謹慎行事是好的。""世尊,我因世尊這樣對我說:'獅子,你要審慎地做。對你這樣的名人來說,謹慎行事是好的'而更加歡喜滿意。世尊,如果其他外道得到我為弟子,他們會在整個毗舍離舉起旗幟宣告:'將軍獅子已成為我們的弟子。'然而世尊卻這樣說:'獅子,你要審慎地做。對你這樣的名人來說,謹慎行事是好的。'世尊,我第二次歸依世尊、法和比丘僧團。愿世尊接受我為優婆塞,從今日起乃至命終歸依。" "獅子,你的家族長期以來一直是尼乾子的水井,你應當考慮繼續供養他們到訪時的食物。""世尊,我因世尊這樣對我說:'獅子,你的家族長期以來一直是尼乾子的水井,你應當考慮繼續供養他們到訪時的食物'而更加歡喜滿意。世尊,我曾聽說:'沙門喬達摩說:應當只佈施給我,只佈施給我的弟子;只有佈施給我才有大果報,佈施給其他人沒有大果報;只有佈施給我的弟子才有大果報,佈施給其他人的弟子沒有大果報。'然而世尊卻勸我佈施給尼乾子。但是,世尊,我們會知道適當的時候。世尊,我第三次歸依世尊、法和比丘僧團。愿世尊接受我為優婆塞,從今日起乃至命終歸依。"
Atha kho bhagavā sīhassa senāpatissa anupubbiṃ kathaṃ [anupubbikathaṃ (sabbattha)] kathesi, seyyathidaṃ – dānakathaṃ sīlakathaṃ saggakathaṃ, kāmānaṃ ādīnavaṃ okāraṃ saṃkilesaṃ nekkhamme ānisaṃsaṃ pakāsesi. Yadā bhagavā aññāsi sīhaṃ senāpatiṃ kallacittaṃ muducittaṃ vinīvaraṇacittaṃ udaggacittaṃ pasannacittaṃ, atha yā buddhānaṃ sāmukkaṃsikā dhammadesanā taṃ pakāsesi – dukkhaṃ samudayaṃ nirodhaṃ maggaṃ. Seyyathāpi nāma suddhaṃ vatthaṃ apagatakāḷakaṃ sammadeva rajanaṃ paṭiggaṇheyya; evamevaṃ sīhassa senāpatissa tasmiṃyeva āsane virajaṃ vītamalaṃ dhammacakkhuṃ udapādi – 『『yaṃ kiñci samudayadhammaṃ, sabbaṃ taṃ nirodhadhamma』』nti.
Atha kho sīho senāpati diṭṭhadhammo pattadhammo viditadhammo pariyogāḷhadhammo tiṇṇavicikiccho vigatakathaṃkatho vesārajjappatto aparappaccayo satthusāsane bhagavantaṃ etadavoca – 『『adhivāsetu me, bhante, bhagavā svātanāya bhattaṃ saddhiṃ bhikkhusaṅghenā』』ti. Adhivāsesi bhagavā tuṇhībhāvena.
Atha kho sīho senāpati bhagavato adhivāsanaṃ viditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi. Atha kho sīho senāpati aññataraṃ purisaṃ āmantesi – 『『gaccha tvaṃ, ambho purisa , pavattamaṃsaṃ jānāhī』』ti. Atha kho sīho senāpati tassā rattiyā accayena sake nivesane paṇītaṃ khādanīyaṃ bhojanīyaṃ paṭiyādāpetvā bhagavato kālaṃ ārocāpesi – 『『kālo, bhante! Niṭṭhitaṃ bhatta』』nti.
Atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya yena sīhassa senāpatissa nivesanaṃ tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi saddhiṃ bhikkhusaṅghena. Tena kho pana samayena sambahulā nigaṇṭhā vesāliyaṃ rathikāya rathikaṃ [rathiyāya rathiyaṃ (bahūsu)] siṅghāṭakena siṅghāṭakaṃ bāhā paggayha kandanti – 『『ajja sīhena senāpatinā thūlaṃ pasuṃ vadhitvā samaṇassa gotamassa bhattaṃ kataṃ. Taṃ samaṇo gotamo jānaṃ uddissakataṃ maṃsaṃ paribhuñjati paṭiccakamma』』nti.
Atha kho aññataro puriso yena sīho senāpati tenupasaṅkami; upasaṅkamitvā sīhassa senāpatissa upakaṇṇake ārocesi – 『『yagghe, bhante, jāneyyāsi! Ete sambahulā nigaṇṭhā vesāliyaṃ rathikāya rathikaṃ siṅghāṭakena siṅghāṭakaṃ bāhā paggayha kandanti – 『ajja sīhena senāpatinā thūlaṃ pasuṃ vadhitvā samaṇassa gotamassa bhattaṃ kataṃ. Taṃ samaṇo gotamo jānaṃ uddissakataṃ maṃsaṃ paribhuñjati paṭiccakamma』nti. Alaṃ ayyo dīgharattañhi te āyasmanto avaṇṇakāmā buddhassa avaṇṇakāmā dhammassa avaṇṇakāmā saṅghassa. Na ca panete āyasmanto jiridanti taṃ bhagavantaṃ asatā tucchā musā abhūtena abbhācikkhituṃ; na ca mayaṃ jīvitahetupi sañcicca pāṇaṃ jīvitā voropeyyāmā』』ti.
Atha kho sīho senāpati buddhappamukhaṃ bhikkhusaṅghaṃ paṇītena khādanīyena bhojanīyena sahatthā santappesi sampavāresi. Atha kho sīho senāpati bhagavantaṃ bhuttāviṃ onītapattapāṇiṃ ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho sīhaṃ senāpatiṃ bhagavā dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṃsetvā uṭṭhāyāsanā pakkāmīti. Dutiyaṃ.
- Assājānīyasuttaṃ
然後世尊對將軍獅子作漸次說法,即:佈施論、持戒論、生天論,說明慾望的過患、卑劣、染污,以及出離的功德。當世尊知道將軍獅子的心已準備好、柔軟、無障礙、提升、凈信時,便開示諸佛特有的法要——苦、集、滅、道。猶如清凈、無污點的白布能很好地染上顏色;同樣地,將軍獅子就在那座位上生起遠塵離垢的法眼:"凡是有集起性的,那一切都是滅盡性的。" 於是將軍獅子已見法、得法、知法、深入法,度疑惑、離猶豫,得無畏,不依他信于大師教法,對世尊說:"愿世尊與比丘僧團接受我明日的供養。"世尊以默然表示接受。 將軍獅子知道世尊已接受后,從座位起身,禮敬世尊,右繞后離去。然後將軍獅子告訴一個人:"喂,你去找些現成的肉來。"將軍獅子在那夜過後,在自己家中準備了美味的硬食軟食,然後派人告知世尊時間:"世尊,時間到了!供養已備好。" 於是世尊在上午時分,穿好衣服,持缽衣前往將軍獅子的住所。到達后,與比丘僧團一起坐在準備好的座位上。那時,眾多尼乾子在毗舍離城中,從街到街,從十字路口到十字路口,舉起手臂喊叫:"今天將軍獅子殺死一頭大牲畜來供養沙門喬達摩。沙門喬達摩明知是為他而殺的肉,還受用這因緣而來的肉。" 這時,一個人來到將軍獅子處,到達后在將軍獅子耳邊說:"尊者,請你知道!這些眾多尼乾子在毗舍離城中,從街到街,從十字路口到十字路口,舉起手臂喊叫:'今天將軍獅子殺死一頭大牲畜來供養沙門喬達摩。沙門喬達摩明知是為他而殺的肉,還受用這因緣而來的肉。'夠了,大德!長久以來這些尊者就想誹謗佛陀,想誹謗法,想誹謗僧團。這些尊者不厭倦以虛妄、空洞、虛假、不實來誹謗世尊;我們即使爲了生命也不會故意奪取生命。" 於是將軍獅子親手以美味的硬食軟食供養滿足以佛陀為首的比丘僧團。將軍獅子見世尊用餐完畢,放下缽,手已離開,就坐在一旁。世尊對坐在一旁的將軍獅子說法開示,教導,鼓勵,令其歡喜,然後起座離去。第二經。 良馬經
- 『『Aṭṭhahi , bhikkhave, aṅgehi samannāgato rañño bhaddo assājānīyo rājāraho hoti rājabhoggo, rañño aṅganteva saṅkhaṃ gacchati. Katamehi aṭṭhahi? Idha, bhikkhave, rañño bhaddo assājānīyo ubhato sujāto hoti – mātito ca pitito ca. Yassaṃ disāyaṃ aññepi bhaddā assājānīyā jāyanti, tassaṃ disāyaṃ jāto hoti. Yaṃ kho panassa bhojanaṃ denti – allaṃ vā sukkhaṃ vā – taṃ sakkaccaṃyeva paribhuñjati avikiranto. Jegucchī hoti uccāraṃ vā passāvaṃ vā abhinisīdituṃ vā abhinipajjituṃ vā. Sorato hoti sukhasaṃvāso, na ca aññe asse ubbejetā. Yāni kho panassa honti [yāni kho panassa tāni (syā.)] sāṭheyyāni kūṭeyyāni jimheyyāni vaṅkeyyāni, tāni yathābhūtaṃ sārathissa āvikattā hoti. Tesamassa sārathi abhinimmadanāya vāyamati. Vāhī kho pana hoti. 『Kāmaññe assā vahantu vā mā vā, ahamettha vahissāmī』ti cittaṃ uppādeti. Gacchanto kho pana ujumaggeneva gacchati. Thāmavā hoti yāva jīvitamaraṇapariyādānā thāmaṃ upadaṃsetā. Imehi kho, bhikkhave, aṭṭhahi aṅgehi samannāgato rañño bhaddo assājānīyo rājāraho hoti rājabhoggo, rañño aṅganteva saṅkhaṃ gacchati.
『『Evamevaṃ kho, bhikkhave, aṭṭhahi dhammehi samannāgato bhikkhu āhuneyyo hoti…pe… anuttaraṃ puññakkhettaṃ lokassa. Katamehi aṭṭhahi? Idha, bhikkhave, bhikkhu sīlavā hoti, pātimokkhasaṃvarasaṃvuto viharati ācāragocarasampanno aṇumattesu vajjesu bhayadassāvī, samādāya sikkhati sikkhāpadesu. Yaṃ kho panassa bhojanaṃ denti – lūkhaṃ vā paṇītaṃ vā – taṃ sakkaccaṃyeva paribhuñjati avihaññamāno. Jegucchī hoti kāyaduccaritena vacīduccaritena manoduccaritena; jegucchī hoti anekavihitānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ samāpattiyā. Sorato hoti sukhasaṃvāso, na aññe bhikkhū ubbejetā. Yāni kho panassa honti sāṭheyyāni kūṭeyyāni jimheyyāni vaṅkeyyāni, tāni yathābhūtaṃ āvikattā hoti satthari vā viññūsu vā sabrahmacārīsu. Tesamassa satthā vā viññū vā sabrahmacārī abhinimmadanāya vāyamati. Sikkhitā kho pana hoti. 『Kāmaññe bhikkhū sikkhantu vā mā vā, ahamettha sikkhissāmī』ti cittaṃ uppādeti. Gacchanto kho pana ujumaggeneva gacchati; tatrāyaṃ ujumaggo, seyyathidaṃ – sammādiṭṭhi…pe… sammāsamādhi. Āraddhavīriyo viharati – 『kāmaṃ taco ca nhāru [nahāru (sī. syā. kaṃ. pī.)] ca aṭṭhi ca avasissatu, sarīre upasussatu maṃsalohitaṃ; yaṃ taṃ purisathāmena purisavīriyena purisaparakkamena pattabbaṃ, na taṃ apāpuṇitvā vīriyassa saṇṭhānaṃ bhavissatī』ti. Imehi kho, bhikkhave, aṭṭhahi dhammehi samannāgato bhikkhu āhuneyyo hoti…pe… anuttaraṃ puññakkhettaṃ lokassā』』ti . Tatiyaṃ.
- Assakhaḷuṅkasuttaṃ
"諸比丘,具備八種特質的王的良馬適合國王使用,堪受國王享用,被視為王的肢體。是哪八種?在此,諸比丘,王的良馬雙方血統純正——母系和父系。生於其他良馬出生的地區。無論給它什麼食物——濕的或乾的——都恭敬地食用而不散落。厭惡坐臥在糞尿上。性情溫和易相處,不驚嚇其他馬。它有任何狡詐、欺騙、彎曲、不正直,都如實向馭者坦白。馭者爲了調伏這些而努力。善於駕馱。'不管其他馬是否拉車,我要在這裡拉',生起這樣的心。行走時沿直路而行。有力量,直至生命終盡都顯示力量。諸比丘,具備這八種特質的王的良馬適合國王使用,堪受國王享用,被視為王的肢體。 同樣地,諸比丘,具備八種法的比丘值得供養⋯⋯是世間無上福田。是哪八種?在此,諸比丘,比丘持戒,守護波羅提木叉律儀而住,具足行處,見微細罪生怖畏,受持學處而學。無論給他什麼食物——粗劣的或精美的——都恭敬地食用而不厭煩。厭惡身惡行、語惡行、意惡行;厭惡獲得諸多種類的惡不善法。性情溫和易相處,不驚嚇其他比丘。他有任何狡詐、欺騙、彎曲、不正直,都如實向導師或有智的梵行同伴坦白。導師或有智的梵行同伴爲了調伏這些而努力。善於學習。'不管其他比丘是否學習,我要在這裡學習',生起這樣的心。行走時沿直路而行;這裡的直路即是:正見⋯⋯正定。精進而住——'即使皮、筋、骨留存,身體的血肉乾枯;凡是依人的力量、人的精進、人的奮勇所能達到的,若不達到決不停止精進。'諸比丘,具備這八種法的比丘值得供養⋯⋯是世間無上福田。"第三經。 劣馬經
- 『『Aṭṭha ca [aṭṭha (syā.)], bhikkhave, assakhaḷuṅke [assakhaluṅke (sī.)] desessāmi aṭṭha ca assadose, aṭṭha ca purisakhaḷuṅke aṭṭha ca purisadose. Taṃ suṇātha, sādhukaṃ manasi karotha; bhāsissāmī』』ti. 『『Evaṃ, bhante』』ti kho te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca –
『『Katame ca, bhikkhave, aṭṭha assakhaḷuṅkā aṭṭha ca assadosā? Idha, bhikkhave, ekacco assakhaḷuṅko 『pehī』ti vutto, viddho samāno codito sārathinā pacchato paṭikkamati, piṭṭhito rathaṃ pavatteti. Evarūpopi, bhikkhave, idhekacco assakhaḷuṅko hoti. Ayaṃ, bhikkhave, paṭhamo assadoso.
『『Puna caparaṃ, bhikkhave, idhekacco assakhaḷuṅko 『pehī』ti vutto, viddho samāno codito sārathinā pacchā laṅghati, kubbaraṃ hanati, tidaṇḍaṃ bhañjati. Evarūpopi, bhikkhave, idhekacco assakhaḷuṅko hoti. Ayaṃ, bhikkhave, dutiyo assadoso.
『『Puna caparaṃ, bhikkhave, idhekacco assakhaḷuṅko 『pehī』ti vutto, viddho samāno codito sārathinā rathīsāya satthiṃ ussajjitvā rathīsaṃyeva ajjhomaddati. Evarūpopi, bhikkhave, idhekacco assakhaḷuṅko hoti. Ayaṃ, bhikkhave, tatiyo assadoso.
『『Puna caparaṃ, bhikkhave, idhekacco assakhaḷuṅko 『pehī』ti vutto, viddho samāno codito sārathinā ummaggaṃ gaṇhati, ubbaṭumaṃ rathaṃ karoti. Evarūpopi , bhikkhave, idhekacco assakhaḷuṅko hoti. Ayaṃ, bhikkhave, catuttho assadoso.
『『Puna caparaṃ, bhikkhave, idhekacco assakhaḷuṅko 『pehī』ti vutto, viddho samāno codito sārathinā laṅghati purimakāyaṃ paggaṇhati purime pāde. Evarūpopi, bhikkhave, idhekacco assakhaḷuṅko hoti. Ayaṃ, bhikkhave, pañcamo assadoso.
『『Puna caparaṃ, bhikkhave, idhekacco assakhaḷuṅko 『pehī』ti vutto, viddho samāno codito sārathinā anādiyitvā sārathiṃ anādiyitvā patodalaṭṭhiṃ [patodaṃ (sī. pī.), patodayaṭṭhiṃ (syā. kaṃ.)] dantehi mukhādhānaṃ [mukhāṭhānaṃ (ka.)] vidhaṃsitvā yena kāmaṃ pakkamati. Evarūpopi, bhikkhave, idhekacco assakhaḷuṅko hoti. Ayaṃ, bhikkhave, chaṭṭho assadoso.
『『Puna caparaṃ, bhikkhave, idhekacco assakhaḷuṅko 『pehī』ti vutto, viddho samāno codito sārathinā neva abhikkamati no paṭikkamati tattheva khīlaṭṭhāyī ṭhito hoti. Evarūpopi, bhikkhave, idhekacco assakhaḷuṅko hoti. Ayaṃ, bhikkhave, sattamo assadoso.
『『Puna caparaṃ, bhikkhave, idhekacco assakhaḷuṅko 『pehī』ti vutto, viddho samāno codito sārathinā purime ca pāde saṃharitvā pacchime ca pāde saṃharitvā [saṅkharitvā (ka.)] tattheva cattāro pāde abhinisīdati. Evarūpopi, bhikkhave, idhekacco assakhaḷuṅko hoti. Ayaṃ, bhikkhave, aṭṭhamo assadoso. Ime kho, bhikkhave, aṭṭha assakhaḷuṅkā aṭṭha ca assadosā.
[vibha. 956] 『『Katame ca, bhikkhave, aṭṭha purisakhaḷuṅkā aṭṭha ca purisadosā? Idha, bhikkhave, bhikkhū bhikkhuṃ āpattiyā codenti. So bhikkhu bhikkhūhi āpattiyā codiyamāno 『na sarāmī』ti asatiyā nibbeṭheti. Seyyathāpi so, bhikkhave, assakhaḷuṅko 『pehī』ti vutto, viddho samāno codito sārathinā pacchato paṭikkamati, piṭṭhito rathaṃ vatteti; tathūpamāhaṃ, bhikkhave, imaṃ puggalaṃ vadāmi. Evarūpopi, bhikkhave, idhekacco purisakhaḷuṅko hoti. Ayaṃ, bhikkhave, paṭhamo purisadoso.
『『Puna caparaṃ, bhikkhave , bhikkhū bhikkhuṃ āpattiyā codenti. So bhikkhu bhikkhūhi āpattiyā codiyamāno codakaṃyeva paṭippharati – 『kiṃ nu kho tuyhaṃ bālassa abyattassa bhaṇitena! Tvampi nāma bhaṇitabbaṃ maññasī』ti! Seyyathāpi so, bhikkhave, assakhaḷuṅko 『pehī』ti vutto, viddho samāno codito sārathinā pacchā laṅghati, kubbaraṃ hanati, tidaṇḍaṃ bhañjati; tathūpamāhaṃ, bhikkhave, imaṃ puggalaṃ vadāmi. Evarūpopi, bhikkhave, idhekacco purisakhaḷuṅko hoti. Ayaṃ, bhikkhave, dutiyo purisadoso.
"諸比丘,我要說明八種劣馬和八種馬的過失,以及八種劣人和八種人的過失。請聽,好好作意;我將說明。""是的,世尊。"那些比丘回答世尊。世尊說: "諸比丘,什麼是八種劣馬和八種馬的過失?在此,諸比丘,某劣馬被說'前進',被駕馭時,被馭者催促,卻向後退,使車向後轉。諸比丘,這就是某種劣馬。諸比丘,這是第一種馬的過失。 複次,諸比丘,某劣馬被說'前進',被駕馭時,被馭者催促,卻向後跳,撞擊車軛,折斷三木。諸比丘,這就是某種劣馬。諸比丘,這是第二種馬的過失。 複次,諸比丘,某劣馬被說'前進',被駕馭時,被馭者催促,卻將大腿從車軫上抬起,踩踏車軫。諸比丘,這就是某種劣馬。諸比丘,這是第三種馬的過失。 複次,諸比丘,某劣馬被說'前進',被駕馭時,被馭者催促,卻走上歧路,使車脫軌。諸比丘,這就是某種劣馬。諸比丘,這是第四種馬的過失。 複次,諸比丘,某劣馬被說'前進',被駕馭時,被馭者催促,卻跳躍抬起前身,舉起前腿。諸比丘,這就是某種劣馬。諸比丘,這是第五種馬的過失。 複次,諸比丘,某劣馬被說'前進',被駕馭時,被馭者催促,卻不理會馭者,不理會駕馭棒,用牙咬壞嚼環,隨意而去。諸比丘,這就是某種劣馬。諸比丘,這是第六種馬的過失。 複次,諸比丘,某劣馬被說'前進',被駕馭時,被馭者催促,既不前進也不後退,就像樁子一樣站在那裡。諸比丘,這就是某種劣馬。諸比丘,這是第七種馬的過失。 複次,諸比丘,某劣馬被說'前進',被駕馭時,被馭者催促,卻收起前腿,收起後腿,就在那裡四腳蹲下。諸比丘,這就是某種劣馬。諸比丘,這是第八種馬的過失。諸比丘,這就是八種劣馬和八種馬的過失。 諸比丘,什麼是八種劣人和八種人的過失?在此,諸比丘,比丘們指責某比丘犯戒。那個比丘被比丘們指責犯戒時,以'不記得'為由以忘記來推脫。諸比丘,就像那匹劣馬被說'前進',被駕馭時,被馭者催促,卻向後退,使車向後轉;諸比丘,我說這個人也是如此。諸比丘,這就是某種劣人。諸比丘,這是第一種人的過失。 複次,諸比丘,比丘們指責某比丘犯戒。那個比丘被比丘們指責犯戒時,反而責難指責者——'你這愚蠢無知的人說什麼?你也認為自己應該說話嗎?'諸比丘,就像那匹劣馬被說'前進',被駕馭時,被馭者催促,卻向後跳,撞擊車軛,折斷三木;諸比丘,我說這個人也是如此。諸比丘,這就是某種劣人。諸比丘,這是第二種人的
『『Puna caparaṃ, bhikkhave, bhikkhū bhikkhuṃ āpattiyā codenti. So bhikkhu bhikkhūhi āpattiyā codiyamāno codakasseva paccāropeti – 『tvaṃ khosi itthannāmaṃ āpattiṃ āpanno, tvaṃ tāva paṭhamaṃ paṭikarohī』ti. Seyyathāpi so, bhikkhave, assakhaḷuṅko 『pehī』ti vutto, viddho samāno codito sārathinā rathīsāya satthiṃ ussajjitvā rathīsaṃyeva ajjhomaddati; tathūpamāhaṃ, bhikkhave, imaṃ puggalaṃ vadāmi. Evarūpopi, bhikkhave, idhekacco purisakhaḷuṅko hoti. Ayaṃ, bhikkhave, tatiyo purisadoso.
『『Puna caparaṃ, bhikkhave, bhikkhū bhikkhuṃ āpattiyā codenti. So bhikkhu bhikkhūhi āpattiyā codiyamāno aññenāññaṃ paṭicarati, bahiddhā kathaṃ apanāmeti, kopañca dosañca appaccayañca pātukaroti. Seyyathāpi so, bhikkhave, assakhaḷuṅko 『pehī』ti vutto, viddho samāno codito sārathinā ummaggaṃ gaṇhati, ubbaṭumaṃ rathaṃ karoti; tathūpamāhaṃ, bhikkhave, imaṃ puggalaṃ vadāmi. Evarūpopi, bhikkhave, idhekacco purisakhaḷuṅko hoti. Ayaṃ, bhikkhave, catuttho purisadoso.
『『Puna caparaṃ, bhikkhave, bhikkhū bhikkhuṃ āpattiyā codenti. So bhikkhu bhikkhūhi āpattiyā codiyamāno saṅghamajjhe bāhuvikkhepaṃ karoti. Seyyathāpi so, bhikkhave , assakhaḷuṅko 『pehī』ti vutto, viddho samāno codito sārathinā laṅghati, purimakāyaṃ paggaṇhati purime pāde; tathūpamāhaṃ, bhikkhave, imaṃ puggalaṃ vadāmi. Evarūpopi, bhikkhave, idhekacco purisakhaḷuṅko hoti. Ayaṃ, bhikkhave, pañcamo purisadoso.
『『Puna caparaṃ, bhikkhave, bhikkhū bhikkhuṃ āpattiyā codenti. So bhikkhu bhikkhūhi āpattiyā codiyamāno anādiyitvā saṅghaṃ anādiyitvā codakaṃ sāpattikova yena kāmaṃ pakkamati. Seyyathāpi so, bhikkhave, assakhaḷuṅko 『pehī』ti vutto, viddho samāno codito sārathinā anādiyitvā sārathiṃ anādiyitvā patodalaṭṭhiṃ dantehi mukhādhānaṃ vidhaṃsitvā yena kāmaṃ pakkamati; tathūpamāhaṃ, bhikkhave, imaṃ puggalaṃ vadāmi. Evarūpopi, bhikkhave, idhekacco purisakhaḷuṅko hoti. Ayaṃ, bhikkhave, chaṭṭho purisadoso.
『『Puna caparaṃ, bhikkhave, bhikkhū bhikkhuṃ āpattiyā codenti. So bhikkhu bhikkhūhi āpattiyā codiyamāno 『nevāhaṃ āpannomhi, na panāhaṃ āpannomhī』ti so tuṇhībhāvena saṅghaṃ viheṭheti [viheseti (pī. ka.)]. Seyyathāpi so, bhikkhave, assakhaḷuṅko 『pehī』ti vutto, viddho samāno codito sārathinā neva abhikkamati no paṭikkamati tattheva khīlaṭṭhāyī ṭhito hoti; tathūpamāhaṃ, bhikkhave, imaṃ puggalaṃ vadāmi. Evarūpopi, bhikkhave, idhekacco purisakhaḷuṅko hoti. Ayaṃ, bhikkhave, sattamo purisadoso.
『『Puna caparaṃ, bhikkhave, bhikkhū bhikkhuṃ āpattiyā codenti. So bhikkhu bhikkhūhi āpattiyā codiyamāno evamāha – 『kiṃ nu kho tumhe āyasmanto atibāḷhaṃ mayi byāvaṭā yāva [idaṃ padaṃ sīhaḷapotthake natthi] idānāhaṃ sikkhaṃ paccakkhāya hīnāyāvattissāmī』ti. So sikkhaṃ paccakkhāya hīnāyāvattitvā evamāha – 『idāni kho tumhe āyasmanto attamanā hothā』ti? Seyyathāpi so, bhikkhave, assakhaḷuṅko 『pehī』ti vutto, viddho samāno codito sārathinā purime ca pāde saṃharitvā pacchime ca pāde saṃharitvā tattheva cattāro pāde abhinisīdati; tathūpamāhaṃ, bhikkhave, imaṃ puggalaṃ vadāmi. Evarūpopi, bhikkhave, idhekacco purisakhaḷuṅko hoti. Ayaṃ, bhikkhave, aṭṭhamo purisadoso. Ime kho, bhikkhave, aṭṭha purisakhaḷuṅkā aṭṭha ca purisadosā』』ti. Catutthaṃ.
-
Malasuttaṃ
-
『『Aṭṭhimāni , bhikkhave, malāni. Katamāni aṭṭha? Asajjhāyamalā, bhikkhave, mantā; anuṭṭhānamalā, bhikkhave, gharā; malaṃ, bhikkhave, vaṇṇassa kosajjaṃ; pamādo, bhikkhave, rakkhato malaṃ; malaṃ, bhikkhave, itthiyā duccaritaṃ; maccheraṃ, bhikkhave, dadato malaṃ; malā, bhikkhave, pāpakā akusalā dhammā asmiṃ loke paramhi ca; tato [tato ca (syā. pī.)], bhikkhave, malā malataraṃ avijjā paramaṃ malaṃ. Imāni kho, bhikkhave, aṭṭha malānī』』ti.
『『Asajjhāyamalā mantā, anuṭṭhānamalā gharā;
Malaṃ vaṇṇassa kosajjaṃ, pamādo rakkhato malaṃ.
『『Malitthiyā duccaritaṃ, maccheraṃ dadato malaṃ;
Malā ve pāpakā dhammā, asmiṃ loke paramhi ca;
Tato malā malataraṃ, avijjā paramaṃ mala』』nti. pañcamaṃ;
複次,諸比丘,比丘們指責某比丘犯戒。那個比丘被比丘們指責犯戒時,反而指責指責者——"你確實犯了某某戒,你先懺悔吧!"諸比丘,就像那匹劣馬被說'前進',被駕馭時,被馭者催促,卻將大腿從車軫上抬起,踩踏車軫;諸比丘,我說這個人也是如此。諸比丘,這就是某種劣人。諸比丘,這是第三種人的過失。 複次,諸比丘,比丘們指責某比丘犯戒。那個比丘被比丘們指責犯戒時,卻以此迴避彼,將話題轉到外面去,顯露憤怒、嗔恨和不滿。諸比丘,就像那匹劣馬被說'前進',被駕馭時,被馭者催促,卻走上歧路,使車脫軌;諸比丘,我說這個人也是如此。諸比丘,這就是某種劣人。諸比丘,這是第四種人的過失。 複次,諸比丘,比丘們指責某比丘犯戒。那個比丘被比丘們指責犯戒時,在僧團中間揮舞手臂。諸比丘,就像那匹劣馬被說'前進',被駕馭時,被馭者催促,卻跳躍抬起前身,舉起前腿;諸比丘,我說這個人也是如此。諸比丘,這就是某種劣人。諸比丘,這是第五種人的過失。 複次,諸比丘,比丘們指責某比丘犯戒。那個比丘被比丘們指責犯戒時,不理會僧團,不理會指責者,仍帶著罪過隨意而去。諸比丘,就像那匹劣馬被說'前進',被駕馭時,被馭者催促,卻不理會馭者,不理會駕馭棒,用牙咬壞嚼環,隨意而去;諸比丘,我說這個人也是如此。諸比丘,這就是某種劣人。諸比丘,這是第六種人的過失。 複次,諸比丘,比丘們指責某比丘犯戒。那個比丘被比丘們指責犯戒時,說'我沒有犯戒,我確實沒有犯戒',以沉默來困擾僧團。諸比丘,就像那匹劣馬被說'前進',被駕馭時,被馭者催促,既不前進也不後退,就像樁子一樣站在那裡;諸比丘,我說這個人也是如此。諸比丘,這就是某種劣人。諸比丘,這是第七種人的過失。 複次,諸比丘,比丘們指責某比丘犯戒。那個比丘被比丘們指責犯戒時,這樣說:'為什麼你們尊者們過分關心我?現在我要舍戒還俗。'他舍戒還俗后又說:'現在你們尊者們滿意了吧?'諸比丘,就像那匹劣馬被說'前進',被駕馭時,被馭者催促,卻收起前腿,收起後腿,就在那裡四腳蹲下;諸比丘,我說這個人也是如此。諸比丘,這就是某種劣人。諸比丘,這是第八種人的過失。諸比丘,這就是八種劣人和八種人的過失。"第四經。 污垢經 15.\ "諸比丘,這八種是污垢。哪八種?諸比丘,咒語的污垢是不誦讀;諸比丘,家庭的污垢是不精進;諸比丘,容貌的污垢是懶惰;諸比丘,守護者的污垢是放逸;諸比丘,女人的污垢是惡行;諸比丘,佈施者的污垢是慳吝;諸比丘,惡不善法是此世和他世的污垢;諸比丘,比這些污垢更污垢的是無明,是最高的污垢。諸比丘,這就是八種污垢。" "咒語污垢不誦讀,家庭污垢不精進, 容貌污垢為懶惰,守護污垢是放逸。 女人污垢為惡行,佈施污垢是慳吝, 惡法污垢此他世,無明污垢最為深。"第五經。
- Dūteyyasuttaṃ
16.[cūḷava. 347] 『『Aṭṭhahi , bhikkhave, dhammehi samannāgato bhikkhu dūteyyaṃ gantumarahati. Katamehi aṭṭhahi? Idha, bhikkhave, bhikkhu sotā ca hoti, sāvetā ca, uggahetā ca, dhāretā ca, viññātā ca, viññāpetā ca, kusalo ca sahitāsahitassa, no ca kalahakārako – imehi kho, bhikkhave, aṭṭhahi dhammehi samannāgato bhikkhu dūteyyaṃ gantumarahati. Aṭṭhahi, bhikkhave, dhammehi samannāgato sāriputto dūteyyaṃ gantumarahati. Katamehi aṭṭhahi? Idha, bhikkhave, sāriputto sotā ca hoti, sāvetā ca, uggahetā ca, dhāretā ca, viññātā ca, viññāpetā ca, kusalo ca sahitāsahitassa, no ca kalahakārako. Imehi kho, bhikkhave, aṭṭhahi dhammehi samannāgato sāriputto dūteyyaṃ gantumarahatī』』ti.
『『Yo ve na byathati [na vedhati (sī.), na byādhati (syā. pī.)] patvā, parisaṃ uggavādiniṃ [uggavādinaṃ (sī.), uggahavādinaṃ (syā. pī.), uggatavādiniṃ (ka.)];
Na ca hāpeti vacanaṃ, na ca chādeti sāsanaṃ.
『『Asandiddhañca bhaṇati [asandiddho ca akkhāti (cūḷava. 347)], pucchito na ca kuppati;
Sa ve tādisako bhikkhu, dūteyyaṃ gantumarahatī』』ti. chaṭṭhaṃ;
-
Paṭhamabandhanasuttaṃ
-
『『Aṭṭhahi, bhikkhave, ākārehi itthī purisaṃ bandhati. Katamehi aṭṭhahi? Ruṇṇena, bhikkhave, itthī purisaṃ bandhati; hasitena, bhikkhave, itthī purisaṃ bandhati; bhaṇitena, bhikkhave, itthī purisaṃ bandhati; ākappena, bhikkhave, itthī purisaṃ bandhati ; vanabhaṅgena, bhikkhave, itthī purisaṃ bandhati; gandhena, bhikkhave, itthī purisaṃ bandhati; rasena, bhikkhave, itthī purisaṃ bandhati; phassena, bhikkhave, itthī purisaṃ bandhati. Imehi kho, bhikkhave, aṭṭhahākārehi itthī purisaṃ bandhati. Te, bhikkhave, sattā subaddhā [subandhā (sī. syā. ka.)], ye [yeva (syā. pī. ka.)] phassena baddhā』』ti [bandhāti (sī. syā. ka.)]. Sattamaṃ.
-
Dutiyabandhanasuttaṃ
-
『『Aṭṭhahi, bhikkhave, ākārehi puriso itthiṃ bandhati. Katamehi aṭṭhahi? Ruṇṇena, bhikkhave, puriso itthiṃ bandhati; hasitena, bhikkhave, puriso itthiṃ bandhati; bhaṇitena, bhikkhave, puriso itthiṃ bandhati; ākappena, bhikkhave, puriso itthiṃ bandhati; vanabhaṅgena, bhikkhave, puriso itthiṃ bandhati; gandhena, bhikkhave, puriso itthiṃ bandhati; rasena, bhikkhave , puriso itthiṃ bandhati; phassena, bhikkhave, puriso itthiṃ bandhati. Imehi kho, bhikkhave, aṭṭhahākārehi puriso itthiṃ bandhati. Te, bhikkhave, sattā subaddhā, ye phassena baddhā』』ti. Aṭṭhamaṃ.
-
Pahārādasuttaṃ
6.\ 使者經 16.\ "諸比丘,具備八法的比丘適合作為使者。是哪八法?在此,諸比丘,比丘是聽者,是傳達者,是領會者,是記持者,是瞭解者,是使人瞭解者,善知何者相應不相應,且不惹事端。諸比丘,具備這八法的比丘適合作為使者。諸比丘,具備八法的舍利弗適合作為使者。是哪八法?在此,諸比丘,舍利弗是聽者,是傳達者,是領會者,是記持者,是瞭解者,是使人瞭解者,善知何者相應不相應,且不惹事端。諸比丘,具備這八法的舍利弗適合作為使者。" "面對傲慢的集會時,不動搖不畏懼, 不減少所說語,不隱瞞所教導。 明確地宣說法,被問時不生氣, 如此這樣比丘,適合作為使者。"第六經。 7.\ 第一束縛經 17.\ "諸比丘,通過八種方式女人束縛男人。哪八種?諸比丘,女人以哭泣束縛男人;諸比丘,女人以微笑束縛男人;諸比丘,女人以言語束縛男人;諸比丘,女人以舉止束縛男人;諸比丘,女人以花束縛男人;諸比丘,女人以香味束縛男人;諸比丘,女人以味道束縛男人;諸比丘,女人以觸控束縛男人。諸比丘,通過這八種方式女人束縛男人。諸比丘,那些被觸控束縛的眾生是被緊緊束縛的。"第七經。 8.\ 第二束縛經 18.\ "諸比丘,通過八種方式男人束縛女人。哪八種?諸比丘,男人以哭泣束縛女人;諸比丘,男人以微笑束縛女人;諸比丘,男人以言語束縛女人;諸比丘,男人以舉止束縛女人;諸比丘,男人以花束縛女人;諸比丘,男人以香味束縛女人;諸比丘,男人以味道束縛女人;諸比丘,男人以觸控束縛女人。諸比丘,通過這八種方式男人束縛女人。諸比丘,那些被觸控束縛的眾生是被緊緊束縛的。"第八經。 9.\ 波呵羅經
- Ekaṃ samayaṃ bhagavā verañjāyaṃ vi harati naḷerupucimandamūle. Atha kho pahārādo asurindo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhitaṃ kho pahārādaṃ asurindaṃ bhagavā etadavoca –
『『Api [kiṃ (ka.)] pana, pahārāda , asurā mahāsamudde abhiramantī』』ti? 『『Abhiramanti, bhante, asurā mahāsamudde』』ti. 『『Kati pana, pahārāda, mahāsamudde acchariyā abbhutā dhammā [abbhutadhammā (syā. ka.) cūḷava. 384 passitabbaṃ], ye disvā disvā asurā mahāsamudde abhiramantī』』ti? 『『Aṭṭha, bhante, mahāsamudde acchariyā abbhutā dhammā, ye disvā disvā asurā mahāsamudde abhiramanti. Katame aṭṭha? Mahāsamuddo, bhante, anupubbaninno anupubbapoṇo anupubbapabbhāro , na āyatakeneva papāto. Yampi, bhante, mahāsamuddo anupubbaninno anupubbapoṇo anupubbapabbhāro, na āyatakeneva papāto. Ayaṃ, bhante, mahāsamudde paṭhamo acchariyo abbhuto dhammo, yaṃ disvā disvā asurā mahāsamudde abhiramanti.
『『Puna caparaṃ, bhante, mahāsamuddo ṭhitadhammo velaṃ nātivattati. Yampi, bhante, mahāsamuddo ṭhitadhammo velaṃ nātivattati; ayaṃ [ayampi (ka.)], bhante, mahāsamudde dutiyo acchariyo abbhuto dhammo yaṃ disvā disvā asurā mahāsamudde abhiramanti.
『『Puna caparaṃ, bhante, mahāsamuddo na matena kuṇapena saṃvasati [saṃvattati (syā.)]. Yaṃ hoti mahāsamudde mataṃ kuṇapaṃ, taṃ khippameva [khippaṃyeva (sī.), khippaṃeva (pī.), khippaññeva (cūḷava. 384)] tīraṃ vāheti, thalaṃ ussāreti. Yampi, bhante, mahāsamuddo na matena kuṇapena saṃvasati, yaṃ hoti mahāsamudde mataṃ kuṇapaṃ, taṃ khippameva tīraṃ vāheti, thalaṃ ussāreti; ayaṃ, bhante, mahāsamudde tatiyo acchariyo abbhuto dhammo, yaṃ disvā disvā asurā mahāsamudde abhiramanti.
『『Puna caparaṃ, bhante, yā kāci mahānadiyo, seyyathidaṃ – gaṅgā yamunā aciravatī sarabhū mahī, tā mahāsamuddaṃ patvā [pattā (ka., cūḷava. 384)] jahanti purimāni nāmagottāni, 『mahāsamuddo』 tveva saṅkhaṃ gacchanti. Yampi, bhante, yā kāci mahānadiyo, seyyathidaṃ – gaṅgā yamunā aciravatī sarabhū mahī, tā mahāsamuddaṃ patvā jahanti purimāni nāmagottāni, 『mahāsamuddo』 tveva saṅkhaṃ gacchanti; ayaṃ, bhante, mahāsamudde catuttho acchariyo abbhuto dhammo, yaṃ disvā disvā asurā mahāsamudde abhiramanti.
『『Puna caparaṃ, bhante, yā ca [yā kāci (syā. pī. ka.)] loke savantiyo mahāsamuddaṃ appenti yā ca antalikkhā dhārā papatanti, na tena mahāsamuddassa ūnattaṃ vā pūrattaṃ vā paññāyati. Yampi, bhante, yā ca loke savantiyo mahāsamuddaṃ appenti yā ca antalikkhā dhārā papatanti, na tena mahāsamuddassa ūnattaṃ vā pūrattaṃ vā paññāyati; ayaṃ, bhante, mahāsamudde pañcamo acchariyo abbhuto dhammo, yaṃ disvā disvā asurā mahāsamudde abhiramanti.
『『Puna caparaṃ, bhante, mahāsamuddo ekaraso loṇaraso. Yampi, bhante, mahāsamuddo ekaraso loṇaraso; ayaṃ, bhante, mahāsamudde chaṭṭho acchariyo abbhuto dhammo, yaṃ disvā disvā asurā mahāsamudde abhiramanti.
『『Puna caparaṃ, bhante, mahāsamuddo bahuratano [pahūtaratano (ka.)] anekaratano. Tatrimāni ratanāni, seyyathidaṃ – muttā maṇi veḷuriyo saṅkho silā pavāḷaṃ rajataṃ jātarūpaṃ lohitako masāragallaṃ. Yampi, bhante, mahāsamuddo bahuratano anekaratano; tatrimāni ratanāni, seyyathidaṃ – muttā maṇi veḷuriyo saṅkho silā pavāḷaṃ rajataṃ jātarūpaṃ lohitako masāragallaṃ. Ayaṃ, bhante, mahāsamudde sattamo acchariyo abbhuto dhammo, yaṃ disvā disvā asurā mahāsamudde abhiramanti.
19.\ 一時,世尊住在毗蘭若(現在印度北方邦)那列魯樹下。那時,阿修羅王波呵羅來到世尊處,來到后禮敬世尊,站在一邊。世尊對站在一邊的阿修羅王波呵羅說: "波呵羅,阿修羅們是否喜樂於大海?""世尊,阿修羅們喜樂於大海。""波呵羅,大海中有多少稀有未曾有的現象,使阿修羅們一再看到后喜樂於大海?""世尊,大海中有八種稀有未曾有的現象,阿修羅們一再看到后喜樂於大海。是哪八種?世尊,大海逐漸變深,逐漸傾斜,逐漸下降,不會突然變深。世尊,大海逐漸變深,逐漸傾斜,逐漸下降,不會突然變深,這是大海中第一個稀有未曾有的現象,阿修羅們一再看到后喜樂於大海。 複次,世尊,大海是恒常的,不越過海岸線。世尊,大海是恒常的,不越過海岸線,這是大海中第二個稀有未曾有的現象,阿修羅們一再看到后喜樂於大海。 複次,世尊,大海不與死屍同處。任何在大海中的死屍,很快就被衝到岸邊,推到陸地上。世尊,大海不與死屍同處,任何在大海中的死屍,很快就被衝到岸邊,推到陸地上,這是大海中第三個稀有未曾有的現象,阿修羅們一再看到后喜樂於大海。 複次,世尊,一切大河,如恒河、閻牟那河、阿致羅筏底河、薩拉浮河、摩醯河,它們流入大海后,都捨棄原來的名姓,只被稱為'大海'。世尊,一切大河,如恒河、閻牟那河、阿致羅筏底河、薩拉浮河、摩醯河,它們流入大海后,都捨棄原來的名姓,只被稱為'大海',這是大海中第四個稀有未曾有的現象,阿修羅們一再看到后喜樂於大海。 複次,世尊,世間的所有溪流流入大海,天空的雨水落入大海,大海卻不因此顯現減少或增加。世尊,世間的所有溪流流入大海,天空的雨水落入大海,大海卻不因此顯現減少或增加,這是大海中第五個稀有未曾有的現象,阿修羅們一再看到后喜樂於大海。 複次,世尊,大海只有一種味,那就是鹹味。世尊,大海只有一種味,那就是鹹味,這是大海中第六個稀有未曾有的現象,阿修羅們一再看到后喜樂於大海。 複次,世尊,大海中有眾多珍寶,各種珍寶。其中有這些珍寶,即:珍珠、寶石、琉璃、貝殼、石頭、珊瑚、白銀、黃金、紅寶石、貓眼石。世尊,大海中有眾多珍寶,各種珍寶;其中有這些珍寶,即:珍珠、寶石、琉璃、貝殼、石頭、珊瑚、白銀、黃金、紅寶石、貓眼石,這是大海中第七個稀有未曾有的現象,阿修羅們一再看到后喜樂於大海。
『『Puna caparaṃ, bhante, mahāsamuddo mahataṃ bhūtānaṃ āvāso. Tatrime bhūtā – timi timiṅgalo timirapiṅgalo [timitimiṅgalā timirapiṅgalā (sī.), timitimiṅgalā timiramiṅgalā (syā. pī.)] asurā nāgā gandhabbā. Santi mahāsamudde yojanasatikāpi attabhāvā, dviyojanasatikāpi attabhāvā, tiyojanasatikāpi attabhāvā, catuyojanasatikāpi attabhāvā, pañcayojanasatikāpi attabhāvā. Yampi, bhante, mahāsamuddo mahataṃ bhūtānaṃ āvāso; tatrime bhūtā – timi timiṅgalo timirapiṅgalo asurā nāgā gandhabbā; santi mahāsamudde yojanasatikāpi attabhāvā…pe… dviyojana… tiyojana… catuyojana… pañcayojanasatikāpi attabhāvā; ayaṃ, bhante, mahāsamudde aṭṭhamo acchariyo abbhuto dhammo, yaṃ disvā disvā asurā mahāsamudde abhiramanti. Ime kho, bhante , mahāsamudde aṭṭha acchariyā abbhutā dhammā, ye disvā disvā asurā mahāsamudde abhiramantīti.
『『Api pana, bhante, bhikkhū imasmiṃ dhammavinaye abhiramantī』』ti? 『『Abhiramanti, pahārāda, bhikkhū imasmiṃ dhammavinaye』』ti. 『『Kati pana, bhante, imasmiṃ dhammavinaye acchariyā abbhutā dhammā, ye disvā disvā bhikkhū imasmiṃ dhammavinaye abhiramantī』』ti? 『『Aṭṭha, pahārāda, imasmiṃ dhammavinaye acchariyā abbhutā dhammā, ye disvā disvā bhikkhū imasmiṃ dhammavinaye abhiramanti. Katame aṭṭha? Seyyathāpi, pahārāda, mahāsamuddo anupubbaninno anupubbapoṇo anupubbapabbhāro, na āyatakeneva papāto ; evamevaṃ kho, pahārāda, imasmiṃ dhammavinaye anupubbasikkhā anupubbakiriyā anupubbapaṭipadā, na āyatakeneva aññāpaṭivedho. Yampi, pahārāda, imasmiṃ dhammavinaye anupubbasikkhā anupubbakiriyā anupubbapaṭipadā, na āyatakeneva aññāpaṭivedho. Ayaṃ, pahārāda, imasmiṃ dhammavinaye paṭhamo acchariyo abbhuto dhammo, yaṃ disvā disvā bhikkhū imasmiṃ dhammavinaye abhiramanti.
『『Seyyathāpi, pahārāda, mahāsamuddo ṭhitadhammo velaṃ nātivattati; evamevaṃ kho, pahārāda, yaṃ mayā sāvakānaṃ sikkhāpadaṃ paññattaṃ taṃ mama sāvakā jīvitahetupi nātikkamanti. Yampi, pahārāda, mayā sāvakānaṃ sikkhāpadaṃ paññattaṃ taṃ mama sāvakā jīvitahetupi nātikkamanti. Ayaṃ, pahārāda, imasmiṃ dhammavinaye dutiyo acchariyo abbhuto dhammo, yaṃ disvā disvā bhikkhū imasmiṃ dhammavinaye abhiramanti.
『『Seyyathāpi, pahārāda, mahāsamuddo na matena kuṇapena saṃvasati. Yaṃ hoti mahāsamudde mataṃ kuṇapaṃ, taṃ khippameva tīraṃ vāheti thalaṃ ussāreti; evamevaṃ kho, pahārāda, yo so puggalo dussīlo pāpadhammo asucisaṅkassarasamācāro paṭicchannakammanto assamaṇo samaṇapaṭiñño abrahmacārī brahmacāripaṭiñño antopūti avassuto kasambujāto, na tena saṅgho saṃvasati; khippameva naṃ sannipatitvā ukkhipati.
『『Kiñcāpi so hoti majjhe bhikkhusaṅghassa sannisinno, atha kho so ārakāva saṅghamhā saṅgho ca tena. Yampi, pahārāda, yo so puggalo dussīlo pāpadhammo asucisaṅkassarasamācāro paṭicchannakammanto assamaṇo samaṇapaṭiñño abrahmacārī brahmacāripaṭiñño antopūti avassuto kasambujāto, na tena saṅgho saṃvasati; khippameva naṃ sannipatitvā ukkhipati; kiñcāpi so hoti majjhe bhikkhusaṅghassa sannisinno, atha kho so ārakāva saṅghamhā saṅgho ca tena. Ayaṃ, pahārāda, imasmiṃ dhammavinaye tatiyo acchariyo abbhuto dhammo, yaṃ disvā disvā bhikkhū imasmiṃ dhammavinaye abhiramanti.
我來翻譯這段巴利文: "大德,還有,大海是巨大生物的棲息地。其中有這些生物 - 帝米魚、帝米嘎拉魚、帝米拉平嘎拉魚、阿修羅、龍和乾闥婆。在大海中有體長一百由旬的生物,二百由旬的生物,三百由旬的生物,四百由旬的生物,五百由旬的生物。大德,大海是巨大生物的棲息地,其中有這些生物 - 帝米魚、帝米嘎拉魚、帝米拉平嘎拉魚、阿修羅、龍和乾闥婆;在大海中有體長一百由旬的生物...乃至...二百由旬...三百由旬...四百由旬...五百由旬的生物。大德,這是大海中第八個神奇稀有之法,阿修羅見此而喜樂於大海。大德,這就是大海中八種神奇稀有之法,阿修羅見此而喜樂於大海。" "大德,比丘們是否也喜樂於此法與律中?""波訶羅陀,比丘們確實喜樂於此法與律中。""大德,此法與律中有幾種神奇稀有之法,使比丘們見之而生喜樂?""波訶羅陀,此法與律中有八種神奇稀有之法,使比丘們見之而生喜樂。是哪八種?波訶羅陀,如同大海逐漸變深,逐漸傾斜,逐漸下降,而不是突然深陷;同樣地,波訶羅陀,此法與律中有次第學習,次第修行,次第道路,而不是突然證悟。波訶羅陀,此法與律中有次第學習,次第修行,次第道路,而不是突然證悟,這是此法與律中第一個神奇稀有之法,使比丘們見之而生喜樂。" "波訶羅陀,如同大海保持其法則,不超越其界限;同樣地,波訶羅陀,我為弟子們制定的學處,我的弟子們即使爲了生命也不違犯。波訶羅陀,我為弟子們制定的學處,我的弟子們即使爲了生命也不違犯,這是此法與律中第二個神奇稀有之法,使比丘們見之而生喜樂。" "波訶羅陀,如同大海不與死屍同處。凡是在大海中的死屍,它很快就將其衝向岸邊,推到陸地;同樣地,波訶羅陀,若有破戒、惡法、不凈行為可疑、隱藏其業、非沙門而自稱沙門、非梵行者而自稱梵行者、內心腐敗、充滿污垢、如垃圾般的人,僧團不與之共住;很快就集會將其擯除。" "即使他坐在比丘僧團中間,他也遠離僧團,僧團也遠離他。波訶羅陀,若有破戒、惡法、不凈行為可疑、隱藏其業、非沙門而自稱沙門、非梵行者而自稱梵行者、內心腐敗、充滿污垢、如垃圾般的人,僧團不與之共住;很快就集會將其擯除;即使他坐在比丘僧團中間,他也遠離僧團,僧團也遠離他。波訶羅陀,這是此法與律中第三個神奇稀有之法,使比丘們見之而生喜樂。"
『『Seyyathāpi, pahārāda, yā kāci mahānadiyo, seyyathidaṃ – gaṅgā yamunā aciravatī sarabhū mahī, tā mahāsamuddaṃ patvā jahanti purimāni nāmagottāni, 『mahāsamuddo』 tveva saṅkhaṃ gacchanti; evamevaṃ kho, pahārāda, cattārome vaṇṇā – khattiyā, brāhmaṇā, vessā, suddā, te tathāgatappavedite dhammavinaye agārasmā anagāriyaṃ pabbajitvā jahanti purimāni nāmagottāni, 『samaṇā sakyaputtiyā』 tveva [samaṇo sakyaputtiyo tveva (syā. ka.)] saṅkhaṃ gacchanti. Yampi, pahārāda, cattārome vaṇṇā – khattiyā, brāhmaṇā, vessā, suddā, te tathāgatappavedite dhammavinaye agārasmā anagāriyaṃ pabbajitvā jahanti purimāni nāmagottāni, 『samaṇā sakyaputtiyā』 tveva saṅkhaṃ gacchanti. Ayaṃ, pahārāda, imasmiṃ dhammavinaye catuttho acchariyo abbhuto dhammo, yaṃ disvā disvā bhikkhū imasmiṃ dhammavinaye abhiramanti.
『『Seyyathāpi, pahārāda, yā ca loke savantiyo mahāsamuddaṃ appenti yā ca antalikkhā dhārā papatanti, na tena mahāsamuddassa ūnattaṃ vā pūrattaṃ vā paññāyati; evamevaṃ kho, pahārāda, bahū cepi bhikkhū anupādisesāya nibbānadhātuyā parinibbāyanti, na tena nibbānadhātuyā ūnattaṃ vā pūrattaṃ vā paññāyati. Yampi, pahārāda, bahū cepi bhikkhū anupādisesāya nibbānadhātuyā parinibbāyanti, na tena nibbānadhātuyā ūnattaṃ vā pūrattaṃ vā paññāyati. Ayaṃ, pahārāda, imasmiṃ dhammavinaye pañcamo acchariyo abbhuto dhammo, yaṃ disvā disvā bhikkhū imasmiṃ dhammavinaye abhiramanti.
『『Seyyathāpi , pahārāda, mahāsamuddo ekaraso loṇaraso; evamevaṃ kho, pahārāda, ayaṃ dhammavinayo ekaraso, vimuttiraso. Yampi pahārāda , ayaṃ dhammavinayo ekaraso, vimuttiraso ; ayaṃ, pahārāda, imasmiṃ dhammavinaye chaṭṭho acchariyo abbhuto dhammo, yaṃ disvā disvā bhikkhū imasmiṃ dhammavinaye abhiramanti.
『『Seyyathāpi, pahārāda, mahāsamuddo bahuratano anekaratano; tatrimāni ratanāni, seyyathidaṃ – muttā maṇi veḷuriyo saṅkho silā pavāḷaṃ rajataṃ jātarūpaṃ lohitako masāragallaṃ; evamevaṃ kho, pahārāda, ayaṃ dhammavinayo bahuratano anekaratano. Tatrimāni ratanāni, seyyathidaṃ – cattāro satipaṭṭhānā, cattāro sammappadhānā, cattāro iddhipādā, pañcindriyāni, pañca balāni, satta bojjhaṅgā, ariyo aṭṭhaṅgiko maggo. Yampi, pahārāda, ayaṃ dhammavinayo bahuratano anekaratano; tatrimāni ratanāni, seyyathidaṃ – cattāro satipaṭṭhānā, cattāro sammappadhānā, cattāro iddhipādā, pañcindriyāni, pañca balāni, satta bojjhaṅgā, ariyo aṭṭhaṅgiko maggo; ayaṃ, pahārāda, imasmiṃ dhammavinaye sattamo acchariyo abbhuto dhammo, yaṃ disvā disvā bhikkhū imasmiṃ dhammavinaye abhiramanti.
『『Seyyathāpi, pahārāda, mahāsamuddo mahataṃ bhūtānaṃ āvāso; tatrime bhūtā – timi timiṅgalo timirapiṅgalo asurā nāgā gandhabbā; santi mahāsamudde yojanasatikāpi attabhāvā, dviyojanasatikāpi attabhāvā, tiyojanasatikāpi attabhāvā, catuyojanasatikāpi attabhāvā, pañcayojanasatikāpi attabhāvā; evamevaṃ kho, pahārāda, ayaṃ dhammavinayo mahataṃ bhūtānaṃ āvāso; tatrime bhūtā – sotāpanno sotāpattiphalasacchikiriyāya paṭipanno, sakadāgāmī sakadāgāmiphalasacchikiriyāya paṭipanno, anāgāmī anāgāmiphalasacchikiriyāya paṭipanno, arahā arahattāya paṭipanno. Yampi, pahārāda, ayaṃ dhammavinayo mahataṃ bhūtānaṃ āvāso; tatrime bhūtā – sotāpanno sotāpattiphalasacchikiriyāya paṭipanno, sakadāgāmī sakadāgāmiphalasacchikiriyāya paṭipanno, anāgāmī anāgāmiphalasacchikiriyāya paṭipanno, arahā arahattāya paṭipanno; ayaṃ, pahārāda, imasmiṃ dhammavinaye aṭṭhamo acchariyo abbhuto dhammo, yaṃ disvā disvā bhikkhū imasmiṃ dhammavinaye abhiramanti. Ime kho, pahārāda, imasmiṃ dhammavinaye aṭṭha acchariyā abbhutā dhammā, ye disvā disvā bhikkhū imasmiṃ dhammavinaye abhiramantī』』ti. Navamaṃ.
- Uposathasuttaṃ
我來為您直譯這段經文: "波呵羅達啊,就像所有的大河,譬如恒河、閻母那河(今朱木那河)、阿夷羅跋提河、舍牢浮河、摩希河,它們流入大海后,都失去了原來的名字,而被稱為'大海'。同樣地,波呵羅達啊,這四個種姓——剎帝利、婆羅門、吠舍、首陀羅,當他們依照如來所宣說的法律,從在家出家后,也都捨棄了原來的姓名,而被稱為'釋迦子沙門'。波呵羅達啊,這四個種姓——剎帝利、婆羅門、吠舍、首陀羅,當他們依照如來所宣說的法律,從在家出家后,都捨棄了原來的姓名,而被稱為'釋迦子沙門'。波呵羅達啊,這是此法律中的第四個稀有未曾有之法,比丘們看到此法時,於此法律中得以歡喜。 波呵羅達啊,就像世間的河流流入大海,天空的雨水降落,大海既不因此減少,也不因此增多。同樣地,波呵羅達啊,即使許多比丘在無餘涅槃界中入滅,涅槃界也不會因此減少或增多。波呵羅達啊,即使許多比丘在無餘涅槃界中入滅,涅槃界也不會因此減少或增多。波呵羅達啊,這是此法律中的第五個稀有未曾有之法,比丘們看到此法時,於此法律中得以歡喜。 波呵羅達啊,就像大海只有一味,即鹹味。同樣地,波呵羅達啊,此法律也只有一味,即解脫味。波呵羅達啊,此法律只有一味,即解脫味,這是此法律中的第六個稀有未曾有之法,比丘們看到此法時,於此法律中得以歡喜。 波呵羅達啊,就像大海擁有眾多珍寶,種種珍寶。其中有這些珍寶:珍珠、摩尼寶、琉璃、貝殼、石頭、珊瑚、白銀、黃金、紅寶石、貓眼石。同樣地,波呵羅達啊,此法律擁有眾多珍寶,種種珍寶。其中有這些珍寶:四念處、四正勤、四神足、五根、五力、七覺支、八正道。波呵羅達啊,此法律擁有眾多珍寶,種種珍寶。其中有這些珍寶:四念處、四正勤、四神足、五根、五力、七覺支、八正道,這是此法律中的第七個稀有未曾有之法,比丘們看到此法時,於此法律中得以歡喜。 波呵羅達啊,就像大海是巨大生物的住處;其中有這些生物:帝彌魚、帝彌鯨魚、帝彌羅賓伽羅魚、阿修羅、龍、乾闥婆;在大海中有身長一百由旬的生物,二百由旬的生物,三百由旬的生物,四百由旬的生物,五百由旬的生物。同樣地,波呵羅達啊,此法律是偉大存在的住處;其中有這些存在:須陀洹、行道以證須陀洹果者、斯陀含、行道以證斯陀含果者、阿那含、行道以證阿那含果者、阿羅漢、行道以證阿羅漢果者。波呵羅達啊,此法律是偉大存在的住處;其中有這些存在:須陀洹、行道以證須陀洹果者、斯陀含、行道以證斯陀含果者、阿那含、行道以證阿那含果者、阿羅漢、行道以證阿羅漢果者,這是此法律中的第八個稀有未曾有之法,比丘們看到此法時,於此法律中得以歡喜。波呵羅達啊,這就是此法律中的八種稀有未曾有之法,比丘們看到這些法時,於此法律中得以歡喜。" 第九經完。 10. 布薩經
20.[cūḷava. 383; udā. 45; kathā. 346] Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati pubbārāme migāramātupāsāde. Tena kho pana samayena bhagavā tadahuposathe bhikkhusaṅghaparivuto nisinno hoti. Atha kho āyasmā ānando abhikkantāya rattiyā, nikkhante paṭhame yāme, uṭṭhāyāsanā ekaṃsaṃ uttarāsaṅgaṃ karitvā yena bhagavā tenañjaliṃ paṇāmetvā bhagavantaṃ etadavoca – 『『abhikkantā, bhante, ratti, nikkhanto paṭhamo yāmo, ciranisinno bhikkhusaṅgho. Uddisatu, bhante, bhagavā bhikkhūnaṃ pātimokkha』』nti.
Evaṃ vutte bhagavā tuṇhī ahosi. Dutiyampi kho āyasmā ānando abhikkantāya rattiyā, nikkhante majjhime yāme, uṭṭhāyāsanā ekaṃsaṃ uttarāsaṅgaṃ karitvā yena bhagavā tenañjaliṃ paṇāmetvā bhagavantaṃ etadavoca – 『『abhikkantā, bhante , ratti, nikkhanto majjhimo yāmo, ciranisinno bhikkhusaṅgho. Uddisatu, bhante, bhagavā bhikkhūnaṃ pātimokkha』』nti. Dutiyampi kho bhagavā tuṇhī ahosi. Tatiyampi kho āyasmā ānando abhikkantāya rattiyā, nikkhante pacchime yāme, uddhaste aruṇe, nandimukhiyā rattiyā uṭṭhāyāsanā ekaṃsaṃ uttarāsaṅgaṃ karitvā yena bhagavā tenañjaliṃ paṇāmetvā bhagavantaṃ etadavoca – 『『abhikkantā, bhante, ratti, nikkhanto pacchimo yāmo, uddhastaṃ aruṇaṃ, nandimukhī ratti; ciranisinno bhikkhusaṅgho. Uddisatu, bhante, bhagavā bhikkhūnaṃ pātimokkha』』nti. 『『Aparisuddhā, ānanda, parisā』』ti.
Atha kho āyasmato mahāmoggallānassa etadahosi – 『『kaṃ nu kho bhagavā puggalaṃ sandhāya evamāha – 『aparisuddhā, ānanda, parisā』』』ti? Atha kho āyasmā mahāmoggallāno sabbāvantaṃ bhikkhusaṅghaṃ cetasā ceto paricca manasākāsi. Addasā kho āyasmā mahāmoggallāno taṃ puggalaṃ dussīlaṃ pāpadhammaṃ asuciṃ saṅkassarasamācāraṃ paṭicchannakammantaṃ assamaṇaṃ samaṇapaṭiññaṃ abrahmacāriṃ brahmacāripaṭiññaṃ antopūtiṃ avassutaṃ kasambujātaṃ majjhe bhikkhusaṅghassa nisinnaṃ; disvāna uṭṭhāyāsanā yena so puggalo tenupasaṅkami; upasaṅkamitvā taṃ puggalaṃ etadavoca – 『『uṭṭhehāvuso, diṭṭhosi bhagavatā. Natthi te bhikkhūhi saddhiṃ saṃvāso』』ti.
Evaṃ vutte so puggalo tuṇhī ahosi. Dutiyampi kho āyasmā mahāmoggallāno taṃ puggalaṃ etadavoca – 『『uṭṭhehāvuso, diṭṭhosi bhagavatā. Natthi te bhikkhūhi saddhiṃ saṃvāso』』ti. Dutiyampi kho so puggalo tuṇhī ahosi. Tatiyampi kho āyasmā mahāmoggallāno taṃ puggalaṃ etadavoca – 『『uṭṭhehāvuso, diṭṭhosi bhagavatā. Natthi te bhikkhūhi saddhiṃ saṃvāso』』ti. Tatiyampi kho so puggalo tuṇhī ahosi.
Atha kho āyasmā mahāmoggallāno taṃ puggalaṃ bāhāyaṃ gahetvā bahidvārakoṭṭhakā nikkhāmetvā sūcighaṭikaṃ datvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ etadavoca – 『『nikkhāmito so, bhante, puggalo mayā. Parisuddhā parisā. Uddisatu, bhante, bhagavā bhikkhūnaṃ pātimokkha』』nti. 『『Acchariyaṃ, moggallāna, abbhutaṃ, moggallāna! Yāva bāhā gahaṇāpi nāma so moghapuriso āgamissatī』』ti!
Atha kho bhagavā bhikkhū āmantesi – 『『tumheva dāni, bhikkhave, uposathaṃ kareyyātha, pātimokkhaṃ uddiseyyātha. Na dānāhaṃ, bhikkhave, ajjatagge uposathaṃ karissāmi, pātimokkhaṃ uddisissāmi. Aṭṭhānametaṃ, bhikkhave, anavakāso yaṃ tathāgato aparisuddhāya parisāya pātimokkhaṃ uddiseyya』』.
『『Aṭṭhime, bhikkhave, mahāsamudde acchariyā abbhutā dhammā, ye disvā disvā asurā mahāsamudde abhiramanti. Katame aṭṭha? Mahāsamuddo, bhikkhave, anupubbaninno anupubbapoṇo anupubbapabbhāro, na āyatakeneva papāto. Yampi, bhikkhave, mahāsamuddo anupubbaninno anupubbapoṇo anupubbapabbhāro, na āyatakeneva papāto; ayaṃ, bhikkhave, mahāsamudde paṭhamo acchariyo abbhuto dhammo, yaṃ disvā disvā asurā mahāsamudde abhiramanti…pe… (yathā purime tathā vitthāretabbo).
- [小品 383; 自說 45; 論事 346] 一時,世尊住舍衛城(今尼泊爾薩赫特-馬赫特)東園鹿母講堂。當時,世尊在布薩日坐于比丘眾中。尊者阿難在深夜,第一夜分過後,從座而起,偏袒上衣,向世尊合掌,對世尊如此說道:"尊者,夜已深,第一夜分已過,比丘眾已久坐。請世尊為比丘們誦波羅提木叉。" 世尊聽后保持沉默。第二次,尊者阿難在深夜,中夜分過後,從座而起,偏袒上衣,向世尊合掌,對世尊如此說道:"尊者,夜已深,中夜分已過,比丘眾已久坐。請世尊為比丘們誦波羅提木叉。"第二次世尊也保持沉默。第三次,尊者阿難在深夜,后夜分過後,天將破曉,在黎明時分,從座而起,偏袒上衣,向世尊合掌,對世尊如此說道:"尊者,夜已深,后夜分已過,天將破曉,黎明已至,比丘眾已久坐。請世尊為比丘們誦波羅提木叉。""阿難,眾會不清凈。" 這時尊者大目犍連心想:"世尊說'阿難,眾會不清凈',是指哪個人呢?"於是尊者大目犍連以心觀察整個比丘眾。尊者大目犍連看見那個破戒、惡法、不凈、行為可疑、隱匿所為、非沙門而自稱沙門、非梵行而自稱梵行、內心腐敗、漏泄、如垃圾般的人坐在比丘眾中;見已,從座而起走向那人,走近后對那人如此說道:"起來,賢友,世尊已看見你。你不能與比丘們共住。" 那人聽后保持沉默。第二次尊者大目犍連對那人如此說道:"起來,賢友,世尊已看見你。你不能與比丘們共住。"第二次那人也保持沉默。第三次尊者大目犍連對那人如此說道:"起來,賢友,世尊已看見你。你不能與比丘們共住。"第三次那人仍保持沉默。 這時尊者大目犍連抓住那人的手臂,將他驅出門外,上好門閂,走向世尊;走近后對世尊如此說道:"尊者,那人已被我驅出。眾會已清凈。請世尊為比丘們誦波羅提木叉。""目犍連,不可思議!目犍連,希有!竟然要抓住手臂那愚人才肯離去!" 這時世尊對比丘們說道:"比丘們,從今以後你們自己舉行布薩,誦波羅提木叉。比丘們,從今日起我將不再舉行布薩,不再誦波羅提木叉。比丘們,如來在不清凈的眾會中誦波羅提木叉,這是不可能的,沒有這種情況。" "比丘們,大海有八種稀有未曾有之法,阿修羅們見此法已一再歡喜于大海。是哪八種?比丘們,大海逐漸低下,逐漸傾斜,逐漸深入,不會突然變深。比丘們,大海逐漸低下,逐漸傾斜,逐漸深入,不會突然變深;比丘們,這是大海第一種稀有未曾有之法,阿修羅們見此已一再歡喜于大海......(應如前詳述)。
『『Puna caparaṃ, bhikkhave, mahāsamuddo mahataṃ bhūtānaṃ āvāso. Tatrime bhūtā – timi timiṅgalo timirapiṅgalo asurā nāgā gandhabbā. Vasanti mahāsamudde yojanasatikāpi attabhāvā…pe… pañcayojanasatikāpi attabhāvā . Yampi, bhikkhave, mahāsamuddo mahataṃ bhūtānaṃ āvāso; tatrime bhūtā – timi timiṅgalo timirapiṅgalo asurā nāgā gandhabbā; vasanti mahāsamudde yojanasatikāpi attabhāvā…pe… pañcayojanasatikāpi attabhāvā; ayaṃ, bhikkhave, mahāsamudde aṭṭhamo acchariyo abbhuto dhammo, yaṃ disvā disvā asurā mahāsamudde abhiramanti. Ime kho, bhikkhave, mahāsamudde aṭṭha acchariyā abbhutā dhammā, yaṃ disvā disvā asurā mahāsamudde abhiramanti.
『『Evamevaṃ kho, bhikkhave, aṭṭha imasmiṃ dhammavinaye acchariyā abbhutā dhammā, ye disvā disvā bhikkhū imasmiṃ dhammavinaye abhiramanti. Katame aṭṭha? Seyyathāpi, bhikkhave, mahāsamuddo anupubbaninno anupubbapoṇo anupubbapabbhāro, na āyatakeneva papāto; evamevaṃ kho, bhikkhave, imasmiṃ dhammavinaye anupubbasikkhā anupubbakiriyā anupubbapaṭipadā, na āyatakeneva aññāpaṭivedho. Yampi, bhikkhave, imasmiṃ dhammavinaye anupubbasikkhā anupubbakiriyā anupubbapaṭipadā, na āyatakeneva aññāpaṭivedho; ayaṃ, bhikkhave, imasmiṃ dhammavinaye paṭhamo acchariyo abbhuto dhammo, yaṃ disvā disvā bhikkhū imasmiṃ dhammavinaye abhiramanti…pe… seyyathāpi, bhikkhave, mahāsamuddo mahataṃ bhūtānaṃ āvāso; tatrime bhūtā – timi timiṅgalo timirapiṅgalo asurā nāgā gandhabbā, vasanti mahāsamudde yojanasatikāpi attabhāvā…pe… pañcayojanasatikāpi attabhāvā; evamevaṃ kho, bhikkhave, ayaṃ dhammavinayo mahataṃ bhūtānaṃ āvāso. Tatrime bhūtā – sotāpanno sotāpattiphalasacchikiriyāya paṭipanno…pe… arahā arahattāya paṭipanno. Yampi, bhikkhave, ayaṃ dhammavinayo mahataṃ bhūtānaṃ āvāso; tatrime bhūtā – sotāpanno sotāpattiphalasacchikiriyāya paṭipanno…pe… arahā arahattāya paṭipanno; ayaṃ, bhikkhave, imasmiṃ dhammavinaye aṭṭhamo acchariyo abbhuto dhammo, yaṃ disvā disvā bhikkhū imasmiṃ dhammavinaye abhiramanti. Ime kho, bhikkhave, imasmiṃ dhammavinaye aṭṭha acchariyā abbhutā dhammā, ye disvā disvā bhikkhū imasmiṃ dhammavinaye abhiramantī』』ti. Dasamaṃ.
Mahāvaggo dutiyo.
"再者,比丘們,大海是巨大生物的住處。在此處有這些生物:帝彌魚、帝彌鯨魚、帝彌賓伽羅魚、阿修羅、龍、乾闥婆。在大海中居住著身長一百由旬的生物......乃至......身長五百由旬的生物。比丘們,大海是巨大生物的住處;在此處有這些生物:帝彌魚、帝彌鯨魚、帝彌賓伽羅魚、阿修羅、龍、乾闥婆;在大海中居住著身長一百由旬的生物......乃至......身長五百由旬的生物;比丘們,這是大海第八種稀有未曾有之法,阿修羅們見此已一再歡喜于大海。比丘們,這就是大海八種稀有未曾有之法,阿修羅們見此已一再歡喜于大海。" "同樣地,比丘們,此法律中有八種稀有未曾有之法,比丘們見此已一再歡喜於此法律。是哪八種?比丘們,譬如大海逐漸低下,逐漸傾斜,逐漸深入,不會突然變深;同樣地,比丘們,此法律中有次第學習,次第修行,次第道跡,不會突然證悟。比丘們,此法律中有次第學習,次第修行,次第道跡,不會突然證悟;比丘們,這是此法律中第一種稀有未曾有之法,比丘們見此已一再歡喜於此法律......乃至......比丘們,譬如大海是巨大生物的住處;在此處有這些生物:帝彌魚、帝彌鯨魚、帝彌賓伽羅魚、阿修羅、龍、乾闥婆,在大海中居住著身長一百由旬的生物......乃至......身長五百由旬的生物;同樣地,比丘們,此法律是巨大生物的住處。在此處有這些生物:預流者、趣向預流果證的人......乃至......阿羅漢、趣向阿羅漢果的人。比丘們,此法律是巨大生物的住處;在此處有這些生物:預流者、趣向預流果證的人......乃至......阿羅漢、趣向阿羅漢果的人;比丘們,這是此法律中第八種稀有未曾有之法,比丘們見此已一再歡喜於此法律。比丘們,這就是此法律中八種稀有未曾有之法,比丘們見此已一再歡喜於此法律。"第十經。 第二大品終。 User: 這些是用於語言學術用途,請完整直譯成簡體中文,不要意譯縮略,如果檔案中有重複的部分也照譯不要省略,請在章節編號數字後加反斜槓,巴利文不要對照輸出; 遇到原文是對仗詩歌體時譯文也請儘量對仗; 其中的古代地名如有把握註解成現代地名的,請在(括號里)標註現代地名。輸出請保持完整,不要脫句。Tassuddānaṃ. Uposatho ca upaṭṭhānaṃ, ovādo ca pavāraṇā; Bālena āpattikhandhena, vinayo vuccate dvinnaṃ; Duvidhena parisā ceva, pātimokkhaṃ mahāsamuddoti. Parivārapāḷi niṭṭhitā. A: 此品攝頌: 布薩與侍奉, 教誡和自恣, 愚人與罪聚, 律以兩種說; 二法與大眾, 波羅提木叉與大海。 附隨誦完畢。
Tassuddānaṃ –
Verañjo sīho ājaññaṃ, khaḷuṅkena malāni ca;
Dūteyyaṃ dve ca bandhanā, pahārādo uposathoti.
此品攝頌: 毗蘭若與獅子勝駿馬, 駑馬與諸垢穢共合; 使節任務兩重束縛事, 波呵羅陀與布薩日。