B0102040509(4)theravaggo(長老品)

(9) 4. Theravaggo

  1. Rajanīyasuttaṃ

  2. 『『Pañcahi , bhikkhave, dhammehi samannāgato thero bhikkhu sabrahmacārīnaṃ appiyo ca hoti amanāpo ca agaru ca abhāvanīyo ca. Katamehi pañcahi? Rajanīye rajjati, dussanīye [dusanīye (sī. syā. kaṃ. pī.)] dussati, mohanīye muyhati, kuppanīye [kupanīye (sī. syā. kaṃ.), kopanīye (pī.)] kuppati, madanīye majjati – imehi kho, bhikkhave, pañcahi dhammehi samannāgato thero bhikkhu sabrahmacārīnaṃ appiyo ca hoti amanāpo ca agaru ca abhāvanīyo ca.

『『Pañcahi, bhikkhave, dhammehi samannāgato thero bhikkhu sabrahmacārīnaṃ piyo ca hoti manāpo ca garu ca bhāvanīyo ca. Katamehi pañcahi? Rajanīye na rajjati, dussanīye na dussati, mohanīye na muyhati, kuppanīye na kuppati, madanīye na majjati – imehi kho, bhikkhave, pañcahi dhammehi samannāgato thero bhikkhu sabrahmacārīnaṃ piyo ca hoti manāpo ca garu ca bhāvanīyo cā』』ti. Paṭhamaṃ.

  1. Vītarāgasuttaṃ

  2. 『『Pañcahi, bhikkhave, dhammehi samannāgato thero bhikkhu sabrahmacārīnaṃ appiyo ca hoti amanāpo ca agaru ca abhāvanīyo ca. Katamehi pañcahi? Avītarāgo hoti, avītadoso hoti, avītamoho hoti, makkhī ca, paḷāsī ca – imehi kho, bhikkhave, pañcahi dhammehi samannāgato thero bhikkhu sabrahmacārīnaṃ appiyo ca hoti amanāpo ca agaru ca abhāvanīyo ca.

『『Pañcahi, bhikkhave, dhammehi samannāgato thero bhikkhu sabrahmacārīnaṃ piyo ca hoti manāpo ca garu ca bhāvanīyo ca. Katamehi pañcahi? Vītarāgo hoti, vītadoso hoti, vītamoho hoti, amakkhī ca, apaḷāsī ca – imehi kho, bhikkhave, pañcahi dhammehi samannāgato thero bhikkhu sabrahmacārīnaṃ piyo ca hoti manāpo ca garu ca bhāvanīyo cā』』ti. Dutiyaṃ.

  1. Kuhakasuttaṃ

  2. 『『Pañcahi, bhikkhave, dhammehi samannāgato thero bhikkhu sabrahmacārīnaṃ appiyo ca hoti amanāpo ca agaru ca abhāvanīyo ca. Katamehi pañcahi? Kuhako ca hoti, lapako ca, nemittiko [nimittiko (syā. kaṃ.), nimittako (ka.)] ca, nippesiko ca, lābhena ca lābhaṃ nijigīsitā [nijigiṃsitā (sī. syā. kaṃ. pī.)] – imehi kho, bhikkhave, pañcahi dhammehi samannāgato thero bhikkhu sabrahmacārīnaṃ appiyo ca hoti amanāpo ca agaru ca abhāvanīyo ca.

『『Pañcahi , bhikkhave, dhammehi samannāgato thero bhikkhu sabrahmacārīnaṃ piyo ca hoti manāpo ca garu ca bhāvanīyo ca. Katamehi pañcahi? Na ca kuhako hoti, na ca lapako, na ca nemittiko, na ca nippesiko, na ca lābhena lābhaṃ nijigīsitā – imehi kho, bhikkhave, pañcahi dhammehi samannāgato thero bhikkhu sabrahmacārīnaṃ piyo ca hoti manāpo ca garu ca bhāvanīyo cā』』ti. Tatiyaṃ.

  1. Assaddhasuttaṃ

  2. 『『Pañcahi , bhikkhave, dhammehi samannāgato thero bhikkhu sabrahmacārīnaṃ appiyo ca hoti, amanāpo ca agaru ca abhāvanīyo ca. Katamehi pañcahi? Assaddho hoti, ahiriko hoti, anottappī hoti , kusīto hoti, duppañño hoti – imehi kho, bhikkhave, pañcahi dhammehi samannāgato thero bhikkhu sabrahmacārīnaṃ appiyo ca hoti amanāpo ca agaru ca abhāvanīyo ca.

『『Pañcahi, bhikkhave, dhammehi samannāgato thero bhikkhu sabrahmacārīnaṃ piyo ca hoti manāpo ca garu ca bhāvanīyo ca. Katamehi pañcahi? Saddho hoti, hirīmā hoti, ottappī hoti, āraddhavīriyo hoti, paññavā hoti – imehi kho, bhikkhave, pañcahi dhammehi samannāgato thero bhikkhu sabrahmacārīnaṃ piyo ca hoti manāpo ca garu ca bhāvanīyo cā』』ti. Catutthaṃ.

  1. Akkhamasuttaṃ

(9) 4. 長老品 1. 貪著經 81. "諸比丘,具足五法的長老比丘,為同梵行者所不喜愛、不可意、不尊重、不可崇敬。哪五法?對可愛之事生貪,對可憎之事生嗔,對可癡之事生癡,對可怒之事生怒,對可醉之事生醉 - 諸比丘,具足這五法的長老比丘,為同梵行者所不喜愛、不可意、不尊重、不可崇敬。 諸比丘,具足五法的長老比丘,為同梵行者所喜愛、可意、尊重、可崇敬。哪五法?對可愛之事不生貪,對可憎之事不生嗔,對可癡之事不生癡,對可怒之事不生怒,對可醉之事不生醉 - 諸比丘,具足這五法的長老比丘,為同梵行者所喜愛、可意、尊重、可崇敬。"第一。 2. 離貪經 82. "諸比丘,具足五法的長老比丘,為同梵行者所不喜愛、不可意、不尊重、不可崇敬。哪五法?未離貪,未離嗔,未離癡,好誹謗,好爭論 - 諸比丘,具足這五法的長老比丘,為同梵行者所不喜愛、不可意、不尊重、不可崇敬。 諸比丘,具足五法的長老比丘,為同梵行者所喜愛、可意、尊重、可崇敬。哪五法?已離貪,已離嗔,已離癡,不誹謗,不爭論 - 諸比丘,具足這五法的長老比丘,為同梵行者所喜愛、可意、尊重、可崇敬。"第二。 3. 虛偽經 83. "諸比丘,具足五法的長老比丘,為同梵行者所不喜愛、不可意、不尊重、不可崇敬。哪五法?虛偽,諂媚,卜相,欺詐,以利求利 - 諸比丘,具足這五法的長老比丘,為同梵行者所不喜愛、不可意、不尊重、不可崇敬。 諸比丘,具足五法的長老比丘,為同梵行者所喜愛、可意、尊重、可崇敬。哪五法?不虛偽,不諂媚,不卜相,不欺詐,不以利求利 - 諸比丘,具足這五法的長老比丘,為同梵行者所喜愛、可意、尊重、可崇敬。"第三。 4. 不信經 84. "諸比丘,具足五法的長老比丘,為同梵行者所不喜愛、不可意、不尊重、不可崇敬。哪五法?不信,無慚,無愧,懈怠,愚癡 - 諸比丘,具足這五法的長老比丘,為同梵行者所不喜愛、不可意、不尊重、不可崇敬。 諸比丘,具足五法的長老比丘,為同梵行者所喜愛、可意、尊重、可崇敬。哪五法?有信,有慚,有愧,精進,有慧 - 諸比丘,具足這五法的長老比丘,為同梵行者所喜愛、可意、尊重、可崇敬。"第四。 5. 不堪忍經

  1. 『『Pañcahi, bhikkhave, dhammehi samannāgato thero bhikkhu sabrahmacārīnaṃ appiyo ca hoti amanāpo ca agaru ca abhāvanīyo ca. Katamehi pañcahi? Akkhamo hoti rūpānaṃ, akkhamo saddānaṃ, akkhamo gandhānaṃ, akkhamo rasānaṃ, akkhamo phoṭṭhabbānaṃ – imehi kho, bhikkhave, pañcahi dhammehi samannāgato thero bhikkhu sabrahmacārīnaṃ appiyo ca hoti amanāpo ca agaru ca abhāvanīyo ca.

『『Pañcahi, bhikkhave, dhammehi samannāgato thero bhikkhu sabrahmacārīnaṃ piyo ca hoti manāpo ca garu ca bhāvanīyo ca. Katamehi pañcahi? Khamo hoti rūpānaṃ, khamo saddānaṃ, khamo gandhānaṃ, khamo rasānaṃ, khamo phoṭṭhabbānaṃ – imehi kho, bhikkhave, pañcahi dhammehi samannāgato thero bhikkhu sabrahmacārīnaṃ piyo ca hoti manāpo ca garu ca bhāvanīyo cā』』ti. Pañcamaṃ.

  1. Paṭisambhidāpattasuttaṃ

  2. 『『Pañcahi, bhikkhave, dhammehi samannāgato thero bhikkhu sabrahmacārīnaṃ piyo ca hoti manāpo ca garu ca bhāvanīyo ca. Katamehi pañcahi? Atthapaṭisambhidāpatto hoti, dhammapaṭisambhidāpatto hoti, niruttipaṭisambhidāpatto hoti, paṭibhānapaṭisambhidāpatto hoti , yāni tāni sabrahmacārīnaṃ uccāvacāni kiṃkaraṇīyāni tattha dakkho hoti analaso tatrupāyāya vīmaṃsāya samannāgato alaṃ kātuṃ alaṃ saṃvidhātuṃ – imehi kho, bhikkhave, pañcahi dhammehi samannāgato thero bhikkhu sabrahmacārīnaṃ piyo ca hoti manāpo ca garu ca bhāvanīyo cā』』ti. Chaṭṭhaṃ.

  3. Sīlavantasuttaṃ

  4. 『『Pañcahi , bhikkhave, dhammehi samannāgato thero bhikkhu sabrahmacārīnaṃ piyo ca hoti manāpo ca garu ca bhāvanīyo ca. Katamehi pañcahi? Sīlavā hoti, pātimokkhasaṃvarasaṃvuto viharati. Ācāragocarasampanno aṇumattesu vajjesu bhayadassāvī, samādāya sikkhati sikkhāpadesu; bahussuto hoti sutadharo sutasannicayo, ye te dhammā ādikalyāṇā majjhekalyāṇā pariyosānakalyāṇā sātthaṃ sabyañjanaṃ [sātthā sabyañjanā (sī.)] kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ abhivadanti, tathārūpāssa dhammā bahussutā honti dhātā [dhatā (sī. syā. kaṃ. pī.)] vacasā paricitā manasānupekkhitā diṭṭhiyā suppaṭividdhā; kalyāṇavāco hoti kalyāṇavākkaraṇo poriyā vācāya samannāgato vissaṭṭhāya anelagaḷāya atthassa viññāpaniyā; catunnaṃ jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī hoti akicchalābhī akasiralābhī; āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati. Imehi kho, bhikkhave, pañcahi dhammehi samannāgato thero bhikkhu sabrahmacārīnaṃ piyo ca hoti manāpo ca garu ca bhāvanīyo cā』』ti. Sattamaṃ.

  5. Therasuttaṃ

  6. "諸比丘,具足五法的長老比丘,為同梵行者所不喜愛、不可意、不尊重、不可崇敬。哪五法?不能忍受色,不能忍受聲,不能忍受香,不能忍受味,不能忍受觸 - 諸比丘,具足這五法的長老比丘,為同梵行者所不喜愛、不可意、不尊重、不可崇敬。 諸比丘,具足五法的長老比丘,為同梵行者所喜愛、可意、尊重、可崇敬。哪五法?能忍受色,能忍受聲,能忍受香,能忍受味,能忍受觸 - 諸比丘,具足這五法的長老比丘,為同梵行者所喜愛、可意、尊重、可崇敬。"第五。

  7. 得無礙解經
  8. "諸比丘,具足五法的長老比丘,為同梵行者所喜愛、可意、尊重、可崇敬。哪五法?得義無礙解,得法無礙解,得詞無礙解,得辯無礙解,對同梵行者的種種應做之事,他熟練、不懈怠,具備適當的思考和探究能力,能夠完成、能夠安排 - 諸比丘,具足這五法的長老比丘,為同梵行者所喜愛、可意、尊重、可崇敬。"第六。
  9. 持戒經
  10. "諸比丘,具足五法的長老比丘,為同梵行者所喜愛、可意、尊重、可崇敬。哪五法?持戒,守護波羅提木叉律儀而住。具足威儀行處,于微細罪中見怖畏,受持學處而學;多聞,受持所聞,積集所聞,凡是那些初善、中善、后善,有義、有文的法,宣說完全圓滿清凈的梵行,如是諸法為他多聞、憶持、熟習、意念觀察、以見善通達;善語,善言辭,具足優雅的語言,明瞭、流暢、能表達意義;容易獲得四種增上心的現法樂住,不艱難獲得,不困難獲得;由於諸漏盡,現法中以自智證知、作證、具足住于無漏心解脫、慧解脫。諸比丘,具足這五法的長老比丘,為同梵行者所喜愛、可意、尊重、可崇敬。"第七。
  11. 長老經

  12. 『『Pañcahi, bhikkhave, dhammehi samannāgato thero bhikkhu bahujanaahitāya paṭipanno hoti bahujanaasukhāya bahuno janassa anatthāya ahitāya dukkhāya devamanussānaṃ.

『『Katamehi pañcahi? Thero hoti rattaññū cirapabbajito; ñāto hoti yasassī sagahaṭṭhapabbajitānaṃ [gahaṭṭhapabbajitānaṃ (sī.)] bahujanaparivāro; lābhī hoti cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārānaṃ; bahussuto hoti sutadharo sutasannicayo, ye te dhammā ādikalyāṇā majjhekalyāṇā pariyosānakalyāṇā sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ abhivadanti, tathārūpāssa dhammā bahussutā honti dhātā vacasā paricitā manasānupekkhitā diṭṭhiyā appaṭividdhā; micchādiṭṭhiko hoti viparītadassano, so bahujanaṃ saddhammā vuṭṭhāpetvā asaddhamme patiṭṭhāpeti. Thero bhikkhu rattaññū cirapabbajito itipissa diṭṭhānugatiṃ āpajjanti , ñāto thero bhikkhu yasassī sagahaṭṭhapabbajitānaṃ bahujanaparivāro itipissa diṭṭhānugatiṃ āpajjanti, lābhī thero bhikkhu cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārānaṃ itipissa diṭṭhānugatiṃ āpajjanti, bahussuto thero bhikkhu sutadharo sutasannicayo itipissa diṭṭhānugatiṃ āpajjanti. Imehi kho, bhikkhave, pañcahi dhammehi samannāgato thero bhikkhu bahujanaahitāya paṭipanno hoti bahujanaasukhāya bahuno janassa anatthāya ahitāya dukkhāya devamanussānaṃ.

『『Pañcahi, bhikkhave, dhammehi samannāgato thero bhikkhu bahujanahitāya paṭipanno hoti bahujanasukhāya bahuno janassa atthāya hitāya sukhāya devamanussānaṃ.

『『Katamehi pañcahi? Thero hoti rattaññū cirapabbajito; ñāto hoti yasassī sagahaṭṭhapabbajitānaṃ bahujanaparivāro; lābhī hoti cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārānaṃ ; bahussuto hoti sutadharo sutasannicayo, ye te dhammā ādikalyāṇā majjhekalyāṇā pariyosānakalyāṇā sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ abhivadanti, tathārūpāssa dhammā bahussutā honti dhātā vacasā paricitā manasānupekkhitā diṭṭhiyā suppaṭividdhā; sammādiṭṭhiko hoti aviparītadassano, so bahujanaṃ asaddhammā vuṭṭhāpetvā saddhamme patiṭṭhāpeti. Thero bhikkhu rattaññū cirapabbajito itipissa diṭṭhānugatiṃ āpajjanti, ñāto thero bhikkhu yasassī sagahaṭṭhapabbajitānaṃ bahujanaparivāro itipissa diṭṭhānugatiṃ āpajjanti, lābhī thero bhikkhu cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārānaṃ itipissa diṭṭhānugatiṃ āpajjanti, bahussuto thero bhikkhu sutadharo sutasannicayo itipissa diṭṭhānugatiṃ āpajjanti. Imehi kho, bhikkhave, pañcahi dhammehi samannāgato thero bhikkhu bahujanahitāya paṭipanno hoti bahujanasukhāya bahuno janassa atthāya hitāya sukhāya devamanussāna』』nti. Aṭṭhamaṃ.

  1. Paṭhamasekhasuttaṃ

  2. 『『Pañcime, bhikkhave, dhammā sekhassa bhikkhuno parihānāya saṃvattanti. Katame pañca ? Kammārāmatā, bhassārāmatā, niddārāmatā, saṅgaṇikārāmatā, yathāvimuttaṃ cittaṃ na paccavekkhati – ime kho, bhikkhave, pañca dhammā sekhassa bhikkhuno parihānāya saṃvattanti.

『『Pañcime, bhikkhave, dhammā sekhassa bhikkhuno aparihānāya saṃvattanti. Katame pañca? Na kammārāmatā, na bhassārāmatā, na niddārāmatā, na saṅgaṇikārāmatā, yathāvimuttaṃ cittaṃ paccavekkhati – ime kho, bhikkhave, pañca dhammā sekhassa bhikkhuno aparihānāya saṃvattantī』』ti. Navamaṃ.

  1. Dutiyasekhasuttaṃ

  2. "諸比丘,具足五法的長老比丘,行為不利於眾人,不為眾人安樂,為許多人帶來無益、不利、痛苦,為天人帶來痛苦。 哪五法?他是長老,經歷長久,出家已久;他有名聲,為在家出家眾人所知,有眾多隨從;他獲得衣服、飲食、住處、病人所需藥品等資具;他多聞,受持所聞,積集所聞,凡是那些初善、中善、后善,有義、有文的法,宣說完全圓滿清凈的梵行,如是諸法為他多聞、憶持、熟習、意念觀察、但見解未能通達;他持邪見,見解顛倒,使眾多人離開正法,安立於非法。因為他是長老,經歷長久,出家已久,人們就效仿他的見解;因為他是有名聲的長老比丘,為在家出家眾人所知,有眾多隨從,人們就效仿他的見解;因為他是獲得衣服、飲食、住處、病人所需藥品等資具的長老比丘,人們就效仿他的見解;因為他是多聞、受持所聞、積集所聞的長老比丘,人們就效仿他的見解。諸比丘,具足這五法的長老比丘,行為不利於眾人,不為眾人安樂,為許多人帶來無益、不利、痛苦,為天人帶來痛苦。 諸比丘,具足五法的長老比丘,行為有利於眾人,為眾人安樂,為許多人帶來利益、安樂,為天人帶來安樂。 哪五法?他是長老,經歷長久,出家已久;他有名聲,為在家出家眾人所知,有眾多隨從;他獲得衣服、飲食、住處、病人所需藥品等資具;他多聞,受持所聞,積集所聞,凡是那些初善、中善、后善,有義、有文的法,宣說完全圓滿清凈的梵行,如是諸法為他多聞、憶持、熟習、意念觀察、以見善通達;他持正見,見解不顛倒,使眾多人離開非法,安立於正法。因為他是長老,經歷長久,出家已久,人們就效仿他的見解;因為他是有名聲的長老比丘,為在家出家眾人所知,有眾多隨從,人們就效仿他的見解;因為他是獲得衣服、飲食、住處、病人所需藥品等資具的長老比丘,人們就效仿他的見解;因為他是多聞、受持所聞、積集所聞的長老比丘,人們就效仿他的見解。諸比丘,具足這五法的長老比丘,行為有利於眾人,為眾人安樂,為許多人帶來利益、安樂,為天人帶來安樂。"第八。

  3. 第一有學經
  4. "諸比丘,這五法導致有學比丘退失。哪五法?樂於事務,樂於談論,樂於睡眠,樂於交際,不如實觀察已解脫之心 - 諸比丘,這五法導致有學比丘退失。 諸比丘,這五法導致有學比丘不退失。哪五法?不樂於事務,不樂於談論,不樂於睡眠,不樂於交際,如實觀察已解脫之心 - 諸比丘,這五法導致有學比丘不退失。"第九。
  5. 第二有學經

  6. 『『Pañcime, bhikkhave, dhammā sekhassa bhikkhuno parihānāya saṃvattanti. Katame pañca? Idha, bhikkhave, sekho bhikkhu bahukicco hoti bahukaraṇīyo viyatto kiṃkaraṇīyesu; riñcati paṭisallānaṃ, nānuyuñjati ajjhattaṃ cetosamathaṃ. Ayaṃ, bhikkhave, paṭhamo dhammo sekhassa bhikkhuno parihānāya saṃvattati.

『『Puna caparaṃ, bhikkhave, sekho bhikkhu appamattakena kammena divasaṃ atināmeti; riñcati paṭisallānaṃ, nānuyuñjati ajjhattaṃ cetosamathaṃ. Ayaṃ, bhikkhave, dutiyo dhammo sekhassa bhikkhuno parihānāya saṃvattati.

『『Puna caparaṃ, bhikkhave, sekho bhikkhu saṃsaṭṭho viharati gahaṭṭhapabbajitehi ananulomikena gihisaṃsaggena; riñcati paṭisallānaṃ, nānuyuñjati ajjhattaṃ cetosamathaṃ . Ayaṃ, bhikkhave, tatiyo dhammo sekhassa bhikkhuno parihānāya saṃvattati.

『『Puna caparaṃ, bhikkhave, sekho bhikkhu akālena gāmaṃ pavisati, atidivā paṭikkamati; riñcati paṭisallānaṃ, nānuyuñjati ajjhattaṃ cetosamathaṃ. Ayaṃ, bhikkhave, catuttho dhammo sekhassa bhikkhuno parihānāya saṃvattati.

『『Puna caparaṃ, bhikkhave, sekho bhikkhu yāyaṃ kathā ābhisallekhikā cetovivaraṇasappāyā, seyyathidaṃ – appicchakathā santuṭṭhikathā pavivekakathā asaṃsaggakathā vīriyārambhakathā sīlakathā samādhikathā paññākathā vimuttikathā vimuttiñāṇadassanakathā, evarūpiyā kathāya na nikāmalābhī hoti na akicchalābhī na akasiralābhī [kicchalābhī kasiralābhī (sī. syā. kaṃ. pī)]; riñcati paṭisallānaṃ, nānuyuñjati ajjhattaṃ cetosamathaṃ. Ayaṃ, bhikkhave, pañcamo dhammo sekhassa bhikkhuno parihānāya saṃvattati. Ime kho, bhikkhave, pañca dhammā sekhassa bhikkhuno parihānāya saṃvattanti.

『『Pañcime, bhikkhave, dhammā sekhassa bhikkhuno aparihānāya saṃvattanti. Katame pañca? Idha, bhikkhave, sekho bhikkhu na bahukicco hoti na bahukaraṇīyo viyatto kiṃkaraṇīyesu; na riñcati paṭisallānaṃ, anuyuñjati ajjhattaṃ cetosamathaṃ. Ayaṃ, bhikkhave, paṭhamo dhammo sekhassa bhikkhuno aparihānāya saṃvattati.

『『Puna caparaṃ, bhikkhave, sekho bhikkhu na appamattakena kammena divasaṃ atināmeti; na riñcati paṭisallānaṃ, anuyuñjati ajjhattaṃ cetosamathaṃ. Ayaṃ, bhikkhave, dutiyo dhammo sekhassa bhikkhuno aparihānāya saṃvattati.

『『Puna caparaṃ, bhikkhave, sekho bhikkhu asaṃsaṭṭho viharati gahaṭṭhapabbajitehi ananulomikena gihisaṃsaggena; na riñcati paṭisallānaṃ, anuyuñjati ajjhattaṃ cetosamathaṃ . Ayaṃ, bhikkhave, tatiyo dhammo sekhassa bhikkhuno aparihānāya saṃvattati.

『『Puna caparaṃ, bhikkhave, sekho bhikkhu na atikālena gāmaṃ pavisati, nātidivā paṭikkamati; na riñcati paṭisallānaṃ, anuyuñjati ajjhattaṃ cetosamathaṃ. Ayaṃ, bhikkhave, catuttho dhammo sekhassa bhikkhuno aparihānāya saṃvattati.

『『Puna caparaṃ, bhikkhave, sekho bhikkhu yāyaṃ kathā ābhisallekhikā cetovivaraṇasappāyā, seyyathidaṃ – appicchakathā santuṭṭhikathā pavivekakathā asaṃsaggakathā vīriyārambhakathā sīlakathā samādhikathā paññākathā vimuttikathā vimuttiñāṇadassanakathā, evarūpiyā kathāya nikāmalābhī hoti akicchalābhī akasiralābhī; na riñcati paṭisallānaṃ, anuyuñjati ajjhattaṃ cetosamathaṃ. Ayaṃ, bhikkhave, pañcamo dhammo sekhassa bhikkhuno aparihānāya saṃvattati. Ime kho, bhikkhave, pañca dhammā sekhassa bhikkhuno aparihānāya saṃvattantī』』ti. Dasamaṃ.

Theravaggo catuttho.

  1. "諸比丘,有五法會導致有學比丘的退失。哪五法?諸比丘,在此,有學比丘忙於許多事務,有許多工作要做,擅長於各種事務;他放棄獨處,不修習內心的寂靜。諸比丘,這是第一法,會導致有學比丘的退失。 再者,諸比丘,有學比丘以微小的工作度過一天;他放棄獨處,不修習內心的寂靜。諸比丘,這是第二法,會導致有學比丘的退失。 再者,諸比丘,有學比丘與在家人和出家人交往,以不適當的方式與在家人交往;他放棄獨處,不修習內心的寂靜。諸比丘,這是第三法,會導致有學比丘的退失。 再者,諸比丘,有學比丘在不適當的時候進入村莊,太晚才回來;他放棄獨處,不修習內心的寂靜。諸比丘,這是第四法,會導致有學比丘的退失。 再者,諸比丘,有學比丘對於那些有助於削減煩惱、開啟心靈的談話,例如少欲之談、知足之談、獨處之談、遠離之談、精進之談、戒律之談、禪定之談、智慧之談、解脫之談、解脫知見之談,這樣的談話他不易得到,不是不費力就能得到,不是不困難就能得到;他放棄獨處,不修習內心的寂靜。諸比丘,這是第五法,會導致有學比丘的退失。諸比丘,這五法會導致有學比丘的退失。 諸比丘,有五法會導致有學比丘不退失。哪五法?諸比丘,在此,有學比丘不忙於許多事務,沒有許多工作要做,擅長於各種事務;他不放棄獨處,修習內心的寂靜。諸比丘,這是第一法,會導致有學比丘不退失。 再者,諸比丘,有學比丘不以微小的工作度過一天;他不放棄獨處,修習內心的寂靜。諸比丘,這是第二法,會導致有學比丘不退失。 再者,諸比丘,有學比丘不與在家人和出家人交往,不以不適當的方式與在家人交往;他不放棄獨處,修習內心的寂靜。諸比丘,這是第三法,會導致有學比丘不退失。 再者,諸比丘,有學比丘不在不適當的時候進入村莊,不太晚才回來;他不放棄獨處,修習內心的寂靜。諸比丘,這是第四法,會導致有學比丘不退失。 再者,諸比丘,有學比丘對於那些有助於削減煩惱、開啟心靈的談話,例如少欲之談、知足之談、獨處之談、遠離之談、精進之談、戒律之談、禪定之談、智慧之談、解脫之談、解脫知見之談,這樣的談話他容易得到,不費力就能得到,不困難就能得到;他不放棄獨處,修習內心的寂靜。諸比丘,這是第五法,會導致有學比丘不退失。諸比丘,這五法會導致有學比丘不退失。" 第十經。 第四品 長老品。

Tassuddānaṃ –

Rajanīyo vītarāgo, kuhakāssaddhaakkhamā;

Paṭisambhidā ca sīlena, thero sekhā pare duveti.

其摘要: 貪染與離貪, 欺騙不信忍; 辯才與戒行, 長老學與他。