B0102051157(3)kuṇḍalakesīvaggo (圓形品)

  1. Kuṇḍalakesīvaggo

  2. Kuṇḍalakesātherīapadānaṃ

1.

『『Padumuttaro nāma jino, sabbadhammāna pāragū;

Ito satasahassamhi, kappe uppajji nāyako.

2.

『『Tadāhaṃ haṃsavatiyaṃ, jātā seṭṭhikule ahuṃ;

Nānāratanapajjote, mahāsukhasamappitā.

3.

『『Upetvā taṃ mahāvīraṃ, assosiṃ dhammadesanaṃ;

Tato jātappasādāhaṃ, upesiṃ saraṇaṃ jinaṃ.

4.

『『Tadā mahākāruṇiko, padumuttaranāmako;

Khippābhiññānamagganti, ṭhapesi bhikkhuniṃ subhaṃ.

5.

『『Taṃ sutvā muditā hutvā, dānaṃ datvā mahesino;

Nipacca sirasā pāde, taṃ ṭhānamabhipatthayiṃ.

6.

『『Anumodi mahāvīro, 『bhadde yaṃ tebhipatthitaṃ;

Samijjhissati taṃ sabbaṃ, sukhinī hohi nibbutā.

7.

『『『Satasahassito kappe, okkākakulasambhavo;

Gotamo nāma gottena, satthā loke bhavissati.

8.

『『『Tassa dhammesu dāyādā, orasā dhammanimmitā;

Bhaddākuṇḍalakesāti, hessati satthu sāvikā』.

9.

『『Tena kammena sukatena, cetanāpaṇidhīhi ca;

Jahitvā mānusaṃ dehaṃ, tāvatiṃsamagacchahaṃ.

10.

『『Tato cutā yāmamagaṃ, tatohaṃ tusitaṃ gatā;

Tato ca nimmānaratiṃ, vasavattipuraṃ tato.

11.

『『Yattha yatthūpapajjāmi, tassa kammassa vāhasā;

Tattha tattheva rājūnaṃ, mahesittamakārayiṃ.

12.

『『Tato cutā manussesu, rājūnaṃ cakkavattinaṃ;

Maṇḍalīnañca rājūnaṃ, mahesittamakārayiṃ.

13.

『『Sampattiṃ anubhotvāna, devesu mānusesu ca;

Sabbattha sukhitā hutvā, nekakappesu saṃsariṃ.

14.

『『Imamhi bhaddake kappe, brahmabandhu mahāyaso;

Kassapo nāma gottena, uppajji vadataṃ varo.

15.

『『Upaṭṭhāko mahesissa, tadā āsi narissaro;

Kāsirājā kikī nāma, bārāṇasipuruttame.

16.

『『Tassa dhītā catutthāsiṃ, bhikkhudāyīti vissutā;

Dhammaṃ sutvā jinaggassa, pabbajjaṃ samarocayiṃ.

17.

『『Anujāni na no tāto, agāreva tadā mayaṃ;

Vīsavassasahassāni, vicarimha atanditā.

18.

『『Komāribrahmacariyaṃ, rājakaññā sukhedhitā;

Buddhopaṭṭhānaniratā, muditā satta dhītaro.

19.

『『Samaṇī samaṇaguttā ca, bhikkhunī bhikkhudāyikā;

Dhammā ceva sudhammā ca, sattamī saṅghadāyikā.

20.

『『Khemā uppalavaṇṇā ca, paṭācārā ahaṃ tadā;

Kisāgotamī dhammadinnā, visākhā hoti sattamī.

21.

『『Tehi kammehi sukatehi, cetanāpaṇidhīhi ca;

Jahitvā mānusaṃ dehaṃ, tāvatiṃsamagacchahaṃ.

22.

『『Pacchime ca bhave dāni, giribbajapuruttame;

Jātā seṭṭhikule phīte, yadāhaṃ yobbane ṭhitā.

23.

『『Coraṃ vadhatthaṃ nīyantaṃ, disvā rattā tahiṃ ahaṃ;

Pitā me taṃ sahassena, mocayitvā vadhā tato.

24.

『『Adāsi tassa maṃ tāto, viditvāna manaṃ mama;

Tassāhamāsiṃ visaṭṭhā, atīva dayitā hitā.

25.

『『So me bhūsanalobhena, balimajjhāsayo [khalitajjhāsayo (sī.), baliṃ paccāharaṃ (syā.), mālapacchāhataṃ (pī.)] diso;

Corappapātaṃ netvāna, pabbataṃ cetayī vadhaṃ.

26.

『『Tadāhaṃ paṇamitvāna, sattukaṃ sukatañjalī;

Rakkhantī attano pāṇaṃ, idaṃ vacanamabraviṃ.

27.

『『『Idaṃ suvaṇṇakeyūraṃ, muttā veḷuriyā bahū;

Sabbaṃ harassu [varassu (ka.)] bhaddante, mañca dāsīti sāvaya』.

28.

『『『Oropayassu kalyāṇī, mā bāḷhaṃ paridevasi;

Na cāhaṃ abhijānāmi, ahantvā dhanamābhataṃ』.

29.

『『『Yato sarāmi attānaṃ, yato pattosmi viññutaṃ;

Na cāhaṃ abhijānāmi, aññaṃ piyataraṃ tayā』.

我來幫你翻譯這段巴利文經文成簡體中文。 3. 卷髮者品 1. 卷髮長老尼史 1. "名為蓮華佛,通達一切法, 於十萬劫前,導師出現世。 2. "彼時我出生,在鵝城富家, 種種珠寶光,享受大安樂。 3. "我往見大雄,聆聽法教導, 因此生凈信,歸依勝利者。 4. "彼時大慈悲,名為蓮華者, 授記一比丘尼,速得神通道。 5. "聞已心歡喜,供養大仙人, 頭面禮其足,愿求彼地位。 6. "大雄予隨喜:'賢者汝所愿, 一切皆成就,愿汝得安樂。 7. '十萬劫之後,甘蔗族出身, 姓氏名瞿曇,成為世間師。 8. '于彼法繼承,真實法所生, 賢者卷髮女,將為師弟子'。 9. "以此善業力,及心願所致, 舍離人間身,往生忉利天。 10. "彼處命終后,往生夜摩天, 后至兜率天,化樂天自在。 11. "無論生何處,以彼業果力, 于彼彼處所,為諸王正後。 12. "彼處命終后,人間轉輪王, 以及地方王,我為其正後。 13. "享受諸福報,天上及人間, 處處得安樂,輪迴無數劫。 14. "於此賢劫中,大名梵志族, 迦葉姓氏者,出為說法最。 15. "彼時有國王,侍奉大仙人, 迦尸王基基(在波羅奈城)。 16. "我為其四女,稱為比丘施, 聞勝者說法,心慕于出家。 17. "父王不允許,我等居家中, 二萬年歲月,精進不懈怠。 18. "童女梵行住,王女樂安養, 喜侍奉佛陀,七位王女子。 19. "沙門尼守護,比丘尼施食, 正法與善法,第七僧伽施。 20. "差摩蓮華色,波吒遮羅我, 瘦瞿曇彌法,毗舍佉第七。 21. "以此諸善業,及心願所致, 舍離人間身,往生忉利天。 22. "最後此一生,王舍城(現在的拉杰吉爾)中生, 富裕長者家,我住青春時。 23. "見一將處死,盜賊我愛慕, 父以千金財,救其免死罪。 24. "父知我心意,將我許配彼, 我對他專一,深愛且利益。 25. "彼為飾貪心,懷惡意背信, 引我至盜崖,欲謀害性命。 26. "爾時我合掌,向仇敵頂禮, 為護自性命,說出如是言: 27. "'此黃金臂環,眾多珠玉寶, 請取一切去,稱我為婢女'。 28. "'賢女且下來,莫過分悲嘆, 我從未曾見,不殺而取財'。 29. "'自我憶己身,自得知識時, 我從未曾見,有比汝更愛'。" [以上為全文直譯,保持了原文的詩體格式和對仗特徵。地名已在可考證處加註現代地名。]

30.

『『『Ehi taṃ upagūhissaṃ, katvāna taṃ padakkhiṇaṃ;

Na ca dāni puno atthi [taṃ vandāmi puna natthi (syā.)], mama tuyhañca saṅgamo.

31.

『『『Na hi sabbesu ṭhānesu, puriso hoti paṇḍito;

Itthīpi paṇḍitā hoti, tattha tattha vicakkhaṇā.

32.

『『『Na hi sabbesu ṭhānesu, puriso hoti paṇḍito;

Itthīpi paṇḍitā hoti, lahuṃ atthavicintikā.

33.

『『『Lahuñca vata khippañca, nikaṭṭhe [nekatthe (sī. syā.)] samacetayiṃ;

Migaṃ uṇṇā yathā evaṃ [cittapuṇṇāya tāneva (syā.), migaṃ puṇṇāya teneva (pī.)], tadāhaṃ sattukaṃ vadhiṃ.

34.

『『『Yo ca uppatitaṃ atthaṃ, na khippamanubujjhati;

So haññate mandamati, corova girigabbhare.

35.

『『『Yo ca uppatitaṃ atthaṃ, khippameva nibodhati;

Muccate sattusambādhā, tadāhaṃ sattukā yathā』.

36.

『『Tadāhaṃ pātayitvāna, giriduggamhi sattukaṃ;

Santikaṃ setavatthānaṃ, upetvā pabbajiṃ ahaṃ.

37.

『『Saṇḍāsena ca kese me, luñcitvā sabbaso tadā;

Pabbajitvāna samayaṃ, ācikkhiṃsu nirantaraṃ.

38.

『『Tato taṃ uggahetvāhaṃ, nisīditvāna ekikā;

Samayaṃ taṃ vicintesiṃ, suvāno mānusaṃ karaṃ.

39.

『『Chinnaṃ gayha samīpe me, pātayitvā apakkami;

Disvā nimittamalabhiṃ, hatthaṃ taṃ puḷavākulaṃ.

40.

『『Tato uṭṭhāya saṃviggā, apucchiṃ sahadhammike;

Te avocuṃ vijānanti, taṃ atthaṃ sakyabhikkhavo.

41.

『『Sāhaṃ tamatthaṃ pucchissaṃ, upetvā buddhasāvake;

Te mamādāya gacchiṃsu, buddhaseṭṭhassa santikaṃ.

42.

『『So me dhammamadesesi, khandhāyatanadhātuyo;

Asubhāniccadukkhāti, anattāti ca nāyako.

43.

『『Tassa dhammaṃ suṇitvāhaṃ, dhammacakkhuṃ visodhayiṃ;

Tato viññātasaddhammā, pabbajjaṃ upasampadaṃ.

44.

『『Āyācito tadā āha, 『ehi bhadde』ti nāyako;

Tadāhaṃ upasampannā, parittaṃ toyamaddasaṃ.

45.

『『Pādapakkhālanenāhaṃ , ñatvā saudayabbayaṃ;

Tathā sabbepi saṅkhāre, īdisaṃ cintayiṃ [saṅkhārā, iti saṃcintayiṃ (sī. syā. pī.)] tadā.

46.

『『Tato cittaṃ vimucci me, anupādāya sabbaso;

Khippābhiññānamaggaṃ me, tadā paññāpayī jino.

47.

『『Iddhīsu ca vasī homi, dibbāya sotadhātuyā;

Paracittāni jānāmi, satthusāsanakārikā.

48.

『『Pubbenivāsaṃ jānāmi, dibbacakkhu visodhitaṃ;

Khepetvā āsave sabbe, visuddhāsiṃ sunimmalā.

49.

『『Pariciṇṇo mayā satthā, kataṃ buddhassa sāsanaṃ;

Ohito garuko bhāro, bhavanetti samūhatā.

50.

『『Yassatthāya pabbajitā, agārasmānagāriyaṃ;

So me attho anuppatto, sabbasaṃyojanakkhayo.

51.

『『Atthadhammaniruttīsu, paṭibhāne tatheva ca;

Ñāṇaṃ me vimalaṃ suddhaṃ, buddhaseṭṭhassa sāsane.

52.

『『Kilesā jhāpitā mayhaṃ, bhavā sabbe samūhatā;

Nāgīva bandhanaṃ chetvā, viharāmi anāsavā.

53.

『『Svāgataṃ vata me āsi, mama buddhassa santike;

Tisso vijjā anuppattā, kataṃ buddhassa sāsanaṃ.

54.

『『Paṭisambhidā catasso, vimokkhāpi ca aṭṭhime;

Chaḷabhiññā sacchikatā, kataṃ buddhassa sāsanaṃ』』.

Itthaṃ sudaṃ bhaddākuṇḍalakesā bhikkhunī imā gāthāyo abhāsitthāti.

Kuṇḍalakesātheriyāpadānaṃ paṭhamaṃ.

  1. Kisāgotamītherīapadānaṃ

55.

『『Padumuttaro nāma jino, sabbadhammāna pāragū;

Ito satasahassamhi, kappe uppajji nāyako.

56.

『『Tadāhaṃ haṃsavatiyaṃ, jātā aññatare kule;

Upetvā taṃ naravaraṃ, saraṇaṃ samupāgamiṃ.

我來繼續翻譯: 30. "'來吧讓我擁抱,右繞你一圈, 此後再不會,你我有相逢。 31. "'非在一切處,男子皆智慧, 女子亦有智,處處具慧眼。 32. "'非在一切處,男子皆智慧, 女子亦有智,迅速思利益。 33. "'我思慮迅速,立即有對策, 如獵人捕鹿,我殺此仇敵。 34. "'若遇機會時,不能速領悟, 此愚鈍之人,將死山谷中。 35. "'若遇機會時,能速解其意, 得脫敵圍困,如我脫仇敵'。 36. "彼時我推落,仇敵于山崖, 往白衣眾處,我即求出家。 37. "以鉗拔我發,當時盡拔除, 出家后為我,連續說教法。 38. "之後我獨坐,思維所學法, 觀想此教法,如犬噬人手。 39. "斷手在我旁,投下即離去, 見此得法相,手滿生蛆蟲。 40. "因此起驚怖,問同修法友, 他們說應問,釋迦比丘眾。 41. "我欲問此義,往見佛弟子, 他們即引我,見最勝佛陀。 42. "導師為我說,蘊處與諸界, 不凈無常苦,及說無我義。 43. "我聞其說法,清凈法眼生, 了知正法后,求戒具足戒。 44. "應請導師言:'善來比丘尼', 我得具足戒,見少許水滴。 45. "洗足見水滅,知生滅之理, 一切諸行法,我如是思維。 46. "因此心解脫,無所復執著, 速得神通道,佛為我宣說。 47. "神通得自在,天耳界清凈, 知他心無礙,奉行師教法。 48. "我知宿命事,天眼得清凈, 諸漏皆滅盡,清凈無瑕穢。 49. "我善事師尊,佛法皆已行, 重擔已卸下,有結皆斷除。 50. "為此求出家,離俗入無家, 目的已達成,一切結使盡。 51. "于義法詞中,及辯才亦然, 我智無瑕穢,最勝佛教中。 52. "煩惱皆燒盡,諸有皆除滅, 如象斷羈絆,安住無漏中。 53. "善來我確實,親近佛陀處, 三明皆已得,佛教已實行。 54. "四無礙解法,及八解脫道, 六神通證得,佛教已實行。" 如是賢者卷髮比丘尼說此偈。 卷髮長老尼史第一 2. 瘦瞿曇彌長老尼史 55. "名為蓮華佛,通達一切法, 於十萬劫前,導師出現世。 56. "彼時我出生,鵝城一家中, 往見人中尊,歸依求庇護。

57.

『『Dhammañca tassa assosiṃ, catusaccūpasañhitaṃ;

Madhuraṃ paramassādaṃ, vaṭṭasantisukhāvahaṃ [cittasanti … (syā.)].

58.

『『Tadā ca bhikkhuniṃ vīro, lūkhacīvaradhāriniṃ;

Ṭhapento etadaggamhi, vaṇṇayī purisuttamo.

59.

『『Janetvānappakaṃ pītiṃ, sutvā bhikkhuniyā guṇe;

Kāraṃ katvāna buddhassa, yathāsatti yathābalaṃ.

60.

『『Nipacca munivaraṃ taṃ, taṃ ṭhānamabhipatthayiṃ;

Tadānumodi sambuddho, ṭhānalābhāya nāyako.

61.

『『『Satasahassito kappe, okkākakulasambhavo;

Gotamo nāma gottena, satthā loke bhavissati.

62.

『『『Tassa dhammesu dāyādā, orasā dhammanimmitā;

Kisāgotamī [gotamī nāma (sī. ka.)] nāmena, hessati satthu sāvikā』.

63.

『『Taṃ sutvā muditā hutvā, yāvajīvaṃ tadā jinaṃ;

Mettacittā paricariṃ, paccayehi vināyakaṃ.

64.

『『Tena kammena sukatena, cetanāpaṇidhīhi ca;

Jahitvā mānusaṃ dehaṃ, tāvatiṃsamagacchahaṃ.

65.

『『Imamhi bhaddake kappe, brahmabandhu mahāyaso;

Kassapo nāma gottena, uppajji vadataṃ varo.

66.

『『Upaṭṭhāko mahesissa, tadā āsi narissaro;

Kāsirājā kikī nāma, bārāṇasipuruttame.

67.

『『Pañcamī tassa dhītāsiṃ, dhammā nāmena vissutā;

Dhammaṃ sutvā jinaggassa, pabbajjaṃ samarocayiṃ.

68.

『『Anujāni na no tāto, agāreva tadā mayaṃ;

Vīsavassasahassāni, vicarimha atanditā.

69.

『『Komāribrahmacariyaṃ, rājakaññā sukhedhitā;

Buddhopaṭṭhānaniratā, muditā satta dhītaro.

70.

『『Samaṇī samaṇaguttā ca, bhikkhunī bhikkhudāyikā;

Dhammā ceva sudhammā ca, sattamī saṅghadāyikā.

71.

『『Khemā uppalavaṇṇā ca, paṭācārā ca kuṇḍalā;

Ahañca dhammadinnā ca, visākhā hoti sattamī.

72.

『『Tehi kammehi sukatehi, cetanāpaṇidhīhi ca;

Jahitvā mānusaṃ dehaṃ, tāvatiṃsamagacchahaṃ.

73.

『『Pacchime ca bhave dāni, jātā seṭṭhikule ahaṃ;

Duggate adhane naṭṭhe [nīce (syā.), niddhe (pī.)], gatā ca sadhanaṃ kulaṃ.

74.

『『Patiṃ ṭhapetvā sesā me, dessanti adhanā iti;

Yadā ca pasūtā [sasutā (sī. pī.)] āsiṃ, sabbesaṃ dayitā tadā.

75.

『『Yadā so taruṇo bhaddo [putto (sī. syā.)], komalako [komārako (syā.), komalaṅgo (sī. pī.)] sukhedhito;

Sapāṇamiva kanto me, tadā yamavasaṃ gato.

76.

『『Sokaṭṭā dīnavadanā , assunettā rudammukhā;

Mataṃ kuṇapamādāya, vilapantī gamāmahaṃ.

77.

『『Tadā ekena sandiṭṭhā, upetvābhisakkuttamaṃ;

Avocaṃ dehi bhesajjaṃ, puttasañjīvananti bho.

78.

『『Na vijjante matā yasmiṃ, gehe siddhatthakaṃ tato;

Āharāti jino āha, vinayopāyakovido.

79.

『『Tadā gamitvā sāvatthiṃ, na labhiṃ tādisaṃ gharaṃ;

Kuto siddhatthakaṃ tasmā, tato laddhā satiṃ ahaṃ.

80.

『『Kuṇapaṃ chaḍḍayitvāna, upesiṃ lokanāyakaṃ;

Dūratova mamaṃ disvā, avoca madhurassaro.

81.

『『『Yo ca vassasataṃ jīve, apassaṃ udayabbayaṃ;

Ekāhaṃ jīvitaṃ seyyo, passato udayabbayaṃ.

82.

『『『Na gāmadhammo nigamassa dhammo, na cāpiyaṃ ekakulassa dhammo;

Sabbassa lokassa sadevakassa, eseva dhammo yadidaṃ aniccatā』.

83.

『『Sāhaṃ sutvānimā [sahasutvānimā (ka.)] gāthā, dhammacakkhuṃ visodhayiṃ;

Tato viññātasaddhammā, pabbajiṃ anagāriyaṃ.

84.

『『Tathā pabbajitā santī, yuñjantī jinasāsane;

Na cireneva kālena, arahattamapāpuṇiṃ.

57. "我聞其說法,相關四聖諦, 至上甜美味,輪迴寂樂因。 58. "彼時大雄者,贊穿粗衣尼, 立為第一位,人中尊稱揚。 59. "生起無量喜,聞比丘尼德, 盡己之所能,供養于佛陀。 60. "禮敬牟尼尊,愿求彼地位, 導師正等覺,隨喜此愿求。 61. "'十萬劫之後,甘蔗族出身, 姓氏名瞿曇,成為世間師。 62. '于其法繼承,真實法所生, 名瘦瞿曇彌,將為師弟子'。 63. "聞已生歡喜,盡形壽於時, 慈心而侍奉,供養導師尊。 64. "以此善業力,及心願所致, 舍離人間身,往生忉利天。 65. "於此賢劫中,大名梵志族, 迦葉姓氏者,出為說法最。 66. "彼時有國王,侍奉大仙人, 迦尸王基基,在波羅奈城。 67. "我為其五女,以法名聞名, 聞勝者說法,心慕于出家。 68. "父王不允許,我等居家中, 二萬年歲月,精進不懈怠。 69. "童女梵行住,王女樂安養, 喜侍奉佛陀,七位王女子。 70. "沙門尼守護,比丘尼施食, 正法與善法,第七僧伽施。 71. "差摩蓮華色,波吒遮羅卷, 我與法授女,毗舍佉第七。 72. "以此諸善業,及心願所致, 舍離人間身,往生忉利天。 73. "最後此一生,我生長者家, 貧困失財時,嫁入富貴家。 74. "除夫余親屬,嫌我為貧女, 及至生產時,眾人皆敬愛。 75. "當彼年幼子,嬌嫩樂養育, 如命般可愛,時至命終逝。 76. "憂苦容憔悴,淚眼泣哭容, 抱持死屍體,悲泣行鄉間。 77. "彼時遇知友,引至最勝醫, 我言求藥方,復活我子命。 78. "如來善方便,告我取芥子, 須從未死者,家中求取來。 79. "彼時游舍衛(今印度北方邦斯拉瓦斯提遺址),未得如是家, 何處得芥子,因此得醒悟。 80. "棄捨死屍體,往見世導師, 遠遠見我來,溫言為我說: 81. "'若人活百歲,不見生與滅, 不如活一日,得見生滅法。 82. '非村落之法,非城邑之法,非獨一家法, 此乃含天界,世間共通法,即是無常性'。 83. "我聞此偈已,清凈法眼生, 了知正法后,出家無所依。 84. "如是出家后,修習佛教法, 不久時間內,證得阿羅漢。

85.

『『Iddhīsu ca vasī homi, dibbāya sotadhātuyā;

Paracittāni jānāmi, satthusāsanakārikā.

86.

『『Pubbenivāsaṃ jānāmi, dibbacakkhu visodhitaṃ;

Khepetvā āsave sabbe, visuddhāsiṃ sunimmalā.

87.

『『Pariciṇṇo mayā satthā, kataṃ buddhassa sāsanaṃ;

Ohito garuko bhāro, bhavanetti samūhatā.

88.

『『Yassatthāya pabbajitā, agārasmānagāriyaṃ;

So me attho anuppatto, sabbasaṃyojanakkhayo.

89.

『『Atthadhammaniruttīsu, paṭibhāne tatheva ca;

Ñāṇaṃ me vimalaṃ suddhaṃ, buddhaseṭṭhassa vāhasā.

90.

『『Saṅkārakūṭā āhitvā, susānā rathiyāpi ca;

Tato saṅghāṭikaṃ katvā, lūkhaṃ dhāremi cīvaraṃ.

91.

『『Jino tasmiṃ guṇe tuṭṭho, lūkhacīvaradhāraṇe;

Ṭhapesi etadaggamhi, parisāsu vināyako.

92.

『『Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavā.

93.

『『Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

94.

『『Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ』』.

Itthaṃ sudaṃ kisāgotamī bhikkhunī imā gāthāyo abhāsitthāti.

Kisāgotamītheriyāpadānaṃ dutiyaṃ.

  1. Dhammadinnātherīapadānaṃ

95.

『『Padumuttaro nāma jino, sabbadhammāna pāragū;

Ito satasahassamhi, kappe uppajji nāyako.

96.

『『Tadāhaṃ haṃsavatiyaṃ, kule aññatare ahuṃ;

Parakammakārī āsiṃ, nipakā sīlasaṃvutā.

97.

『『Padumuttarabuddhassa, sujāto aggasāvako;

Vihārā abhinikkhamma, piṇḍapātāya [pattamādāya (ka.)] gacchati.

98.

『『Ghaṭaṃ gahetvā gacchantī, tadā udakahārikā;

Taṃ disvā adadaṃ pūpaṃ, pasannā sehi pāṇibhi.

99.

『『Paṭiggahetvā tattheva, nisinno paribhuñji so;

Tato netvāna taṃ gehaṃ, adāsiṃ tassa bhojanaṃ.

100.

『『Tato me ayyako tuṭṭho, akarī suṇisaṃ sakaṃ;

Sassuyā saha gantvāna, sambuddhaṃ abhivādayiṃ.

101.

『『Tadā so dhammakathikaṃ, bhikkhuniṃ parikittayaṃ;

Ṭhapesi etadaggamhi, taṃ sutvā muditā ahaṃ.

102.

『『Nimantayitvā sugataṃ, sasaṅghaṃ lokanāyakaṃ;

Mahādānaṃ daditvāna, taṃ ṭhānamabhipatthayiṃ.

103.

『『Tato maṃ sugato āha, ghananinnādasussaro [ghananinnādasussare (ka.)];

『Mamupaṭṭhānanirate, sasaṅghaparivesike.

104.

『『『Saddhammassavane yutte, guṇavaddhitamānase;

Bhadde bhavassu muditā, lacchase paṇidhīphalaṃ.

105.

『『『Satasahassito kappe, okkākakulasambhavo;

Gotamo nāma gottena, satthā loke bhavissati.

106.

『『『Tassa dhammesu dāyādā, orasā dhammanimmitā;

Dhammadinnāti nāmena, hessati satthu sāvikā』.

107.

『『Taṃ sutvā muditā hutvā, yāvajīvaṃ mahāmuniṃ;

Mettacittā paricariṃ, paccayehi vināyakaṃ.

108.

『『Tena kammena sukatena, cetanāpaṇidhīhi ca;

Jahitvā mānusaṃ dehaṃ, tāvatiṃsamagacchahaṃ.

109.

『『Imamhi bhaddake kappe, brahmabandhu mahāyaso;

Kassapo nāma gottena, uppajji vadataṃ varo.

110.

『『Upaṭṭhāko mahesissa, tadā āsi narissaro;

Kāsirājā kikī nāma, bārāṇasipuruttame.

111.

『『Chaṭṭhā tassāsahaṃ dhītā, sudhammā iti vissutā;

Dhammaṃ sutvā jinaggassa, pabbajjaṃ samarocayiṃ.

112.

『『Anujāni na no tāto, agāreva tadā mayaṃ;

Vīsavassasahassāni, vicarimha atanditā.

Tatiyaṃ bhāṇavāraṃ.

113.

『『Komāribrahmacariyaṃ , rājakaññā sukhedhitā;

Buddhopaṭṭhānaniratā, muditā satta dhītaro.

85. "神通得自在,天耳界清凈, 知他心無礙,奉行師教法。 86. "我知宿命事,天眼得清凈, 諸漏皆滅盡,清凈無瑕穢。 87. "我善事師尊,佛法皆已行, 重擔已卸下,有結皆斷除。 88. "為此求出家,離俗入無家, 目的已達成,一切結使盡。 89. "于義法詞中,及辯才亦然, 我智無瑕穢,因最勝佛力。 90. "從垃圾堆中,墓地與街道, 縫製僧伽衣,我著粗布衣。 91. "勝者喜此德,著粗布衣行, 導師于眾中,立我為第一。 92. "煩惱皆燒盡......住于無漏中。 93. "善來我確實......佛教已實行。 94. "四無礙解法......佛教已實行。" 如是瘦瞿曇彌比丘尼說此偈。 瘦瞿曇彌長老尼史第二 3. 法授長老尼史 95. "名為蓮華佛,通達一切法, 於十萬劫前,導師出現世。 96. "彼時我出生,鵝城一家中, 為人作工作,謹慎守戒律。 97. "蓮華佛世尊,勝生上首弟, 從精舍出來,為乞食而行。 98. "時我持水瓶,為取水而行, 見彼心生喜,親手奉餅食。 99. "彼即于彼處,接受並受用, 后引彼歸家,供養以飲食。 100. "因此我公翁,歡喜納為媳, 偕同婆婆往,禮敬等正覺。 101. "彼時佛讚歎,說法比丘尼, 立為第一位,我聞心歡喜。 102. "邀請善逝者,及僧世導師, 佈施大供養,愿求彼地位。 103. "彼時善逝者,雷音般深沉: '樂於侍奉我,供養眾僧者。 104. '喜聞正法者,德行增長心, 賢者當歡喜,當得所愿果。 105. '十萬劫之後,甘蔗族出身, 姓氏名瞿曇,成為世間師。 106. '于其法繼承,真實法所生, 名為法授者,將為師弟子'。 107. "聞已心歡喜,盡形壽大聖, 慈心而侍奉,供養導師尊。 108. "以此善業力,及心願所致, 舍離人間身,往生忉利天。 109. "於此賢劫中,大名梵志族, 迦葉姓氏者,出為說法最。 110. "彼時有國王,侍奉大仙人, 迦尸王基基,在波羅奈城。 111. "我為其六女,善法名聞名, 聞勝者說法,心慕于出家。 112. "父王不允許,我等居家中, 二萬年歲月,精進不懈怠。 第三誦品 113. "童女梵行住,王女樂安養, 喜侍奉佛陀,七位王女子。

114.

『『Samaṇī samaṇaguttā ca, bhikkhunī bhikkhudāyikā;

Dhammā ceva sudhammā ca, sattamī saṅghadāyikā.

115.

『『Khemā uppalavaṇṇā ca, paṭācārā ca kuṇḍalā;

Gotamī ca ahañceva, visākhā hoti sattamī.

116.

『『Tehi kammehi sukatehi, cetanāpaṇidhīhi ca;

Jahitvā mānusaṃ dehaṃ, tāvatiṃsamagacchahaṃ.

117.

『『Pacchime ca bhave dāni, giribbajapuruttame;

Jātā seṭṭhikule phīte, sabbakāmasamiddhine.

118.

『『Yadā rūpaguṇūpetā, paṭhame yobbane ṭhitā;

Tadā parakulaṃ gantvā, vasiṃ sukhasamappitā.

119.

『『Upetvā lokasaraṇaṃ, suṇitvā dhammadesanaṃ;

Anāgāmiphalaṃ patto, sāmiko me subuddhimā.

120.

『『Tadāhaṃ anujānetvā, pabbajiṃ anagāriyaṃ;

Na cireneva kālena, arahattamapāpuṇiṃ.

121.

『『Tadā upāsako so maṃ, upagantvā apucchatha;

Gambhīre nipuṇe pañhe, te sabbe byākariṃ ahaṃ.

122.

『『Jino tasmiṃ guṇe tuṭṭho, etadagge ṭhapesi maṃ;

『Bhikkhuniṃ dhammakathikaṃ, nāññaṃ passāmi edisiṃ.

123.

『Dhammadinnā yathā dhīrā, evaṃ dhāretha bhikkhavo』;

『『Evāhaṃ paṇḍitā homi [jātā (sī.), nāma (syā.)], nāyakenānukampitā.

124.

『『Pariciṇṇo mayā satthā, kataṃ buddhassa sāsanaṃ;

Ohito garuko bhāro, bhavanetti samūhatā.

125.

『『Yassatthāya pabbajitā, agārasmānagāriyaṃ;

So me attho anuppatto, sabbasaṃyojanakkhayo.

126.

『『Iddhīsu ca vasī homi, dibbāya sotadhātuyā;

Paracittāni jānāmi, satthusāsanakārikā.

127.

『『Pubbenivāsaṃ jānāmi, dibbacakkhu visodhitaṃ;

Khepetvā āsave sabbe, visuddhāsiṃ sunimmalā.

128.

『『Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavā.

129.

『『Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

130.

『『Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ』』.

Itthaṃ sudaṃ dhammadinnā bhikkhunī imā gāthāyo abhāsitthāti.

Dhammadinnātheriyāpadānaṃ tatiyaṃ.

  1. Sakulātherīapadānaṃ

131.

『『Padumuttaro nāma jino, sabbadhammāna pāragū;

Ito satasahassamhi, kappe uppajji nāyako.

132.

『『Hitāya sabbasattānaṃ, sukhāya vadataṃ varo;

Atthāya purisājañño, paṭipanno sadevake.

133.

『『Yasaggapatto sirimā, kittivaṇṇagato jino;

Pūjito sabbalokassa, disāsabbāsu vissuto.

134.

『『Uttiṇṇavicikiccho so, vītivattakathaṃkatho;

Sampuṇṇamanasaṅkappo, patto sambodhimuttamaṃ.

135.

『『Anuppannassa maggassa, uppādetā naruttamo;

Anakkhātañca akkhāsi, asañjātañca sañjanī.

136.

『『Maggaññū ca maggavidū, maggakkhāyī narāsabho;

Maggassa kusalo satthā, sārathīnaṃ varuttamo.

137.

『『Mahākāruṇiko satthā, dhammaṃ desesi nāyako;

Nimugge kāmapaṅkamhi, samuddharati pāṇine.

138.

『『Tadāhaṃ haṃsavatiyaṃ, jātā khattiyanandanā;

Surūpā sadhanā cāpi, dayitā ca sirīmatī.

139.

『『Ānandassa mahārañño, dhītā paramasobhaṇā;

Vemātā [vemātu (sī.)] bhaginī cāpi, padumuttaranāmino.

140.

『『Rājakaññāhi sahitā, sabbābharaṇabhūsitā;

Upāgamma mahāvīraṃ, assosiṃ dhammadesanaṃ.

141.

『『Tadā hi so lokagaru, bhikkhuniṃ dibbacakkhukaṃ;

Kittayaṃ parisāmajjhe [catuparisāya majjhe (syā.)], aggaṭṭhāne ṭhapesi taṃ.

142.

『『Suṇitvā tamahaṃ haṭṭhā, dānaṃ datvāna satthuno;

Pūjitvāna ca sambuddhaṃ, dibbacakkhuṃ apatthayiṃ.

114. "沙門尼守護,比丘尼施食, 正法與善法,第七僧伽施。 115. "差摩蓮華色,波吒遮羅卷, 瞿曇彌與我,毗舍佉第七。 116. "以此諸善業,及心願所致, 舍離人間身,往生忉利天。 117. "最後此一生,王舍城(現在的拉杰吉爾)最勝, 生於長者家,具足諸欲樂。 118. "容貌具德時,正值青春期, 嫁入他家中,安住于福樂。 119. "歸依世間師,聽聞法教授, 我夫智慧深,證不還果位。 120. "彼時經許可,我出家修行, 不久時間內,證得阿羅漢。 121. "彼時優婆塞,前來向我問, 深奧細微義,我悉為解答。 122. "勝者喜此德,立我為第一: '說法比丘尼,無人能及此。 123. 猶如賢法授,比丘當受持'; "如是我智者,蒙導師憐憫。 124. "我善事師尊,佛法皆已行, 重擔已卸下,有結皆斷除。 125. "為此求出家,離俗入無家, 目的已達成,一切結使盡。 126. "神通得自在,天耳界清凈, 知他心無礙,奉行師教法。 127. "我知宿命事,天眼得清凈, 諸漏皆滅盡,清凈無瑕穢。 128. "煩惱皆燒盡......住于無漏中。 129. "善來我確實......佛教已實行。 130. "四無礙解法......佛教已實行。" 如是法授比丘尼說此偈。 法授長老尼史第三 4. 娑拘羅長老尼史 131. "名為蓮華佛,通達一切法, 於十萬劫前,導師出現世。 132. "為利諸有情,說法者中勝, 為眾生利益,人天眾實踐。 133. "聲譽達極頂,名聞德具足, 世間所供養,十方皆聞名。 134. "已度疑惑者,超越諸猶豫, 意願皆圓滿,證得最勝覺。 135. "未生之道路,人中尊開啟, 未說者為說,未生者令生。 136. "知道又達道,說道人中牛, 善巧道之師,調御士中勝。 137. "大悲世導師,為說微妙法, 沉溺欲泥中,救度諸眾生。 138. "彼時我出生,鵝城剎帝利, 容貌富庶具,受寵有福德。 139. "大王阿難陀,最美麗公主, 同母之姊妹,名為蓮華者。 140. "與諸王女共,莊嚴諸瓔珞, 往見大雄尊,聆聽法教授。 141. "彼時世間師,讚歎比丘尼, 眾會中宣說,立為天眼第。 142. "我聞此歡喜,供養于導師, 供養正等覺,愿求天眼通。

143.

『『Tato avoca maṃ satthā, 『nande lacchasi patthitaṃ;

Padīpadhammadānānaṃ, phalametaṃ sunicchitaṃ.

144.

『『『Satasahassito kappe, okkākakulasambhavo;

Gotamo nāma gottena, satthā loke bhavissati.

145.

『『『Tassa dhammesu dāyādā, orasā dhammanimmitā;

Sakulā nāma nāmena [sakulāti ca nāmena (syā.)], hessati satthu sāvikā』.

146.

『『Tena kammena sukatena, cetanāpaṇidhīhi ca;

Jahitvā mānusaṃ dehaṃ, tāvatiṃsamagacchahaṃ.

147.

『『Imamhi bhaddake kappe, brahmabandhu mahāyaso;

Kassapo nāma gottena, uppajji vadataṃ varo.

148.

『『Paribbājakinī āsiṃ, tadāhaṃ ekacārinī;

Bhikkhāya vicaritvāna, alabhiṃ telamattakaṃ.

149.

『『Tena dīpaṃ padīpetvā, upaṭṭhiṃ sabbasaṃvariṃ;

Cetiyaṃ dvipadaggassa [dipadaggassa (sī. syā. pī.)], vippasannena cetasā.

150.

『『Tena kammena sukatena, cetanāpaṇidhīhi ca;

Jahitvā mānusaṃ dehaṃ, tāvatiṃsamagacchahaṃ.

151.

『『Yattha yatthūpapajjāmi, tassa kammassa vāhasā;

Pajjalanti [sañjalanti (syā. ka.), saṃcaranti (pī.)] mahādīpā, tattha tattha gatāya me.

152.

『『Tirokuṭṭaṃ tiroselaṃ, samatiggayha pabbataṃ;

Passāmahaṃ yadicchāmi, dīpadānassidaṃ phalaṃ.

153.

『『Visuddhanayanā homi, yasasā ca jalāmahaṃ;

Saddhāpaññāvatī ceva, dīpadānassidaṃ phalaṃ.

154.

『『Pacchime ca bhave dāni, jātā vippakule ahaṃ;

Pahūtadhanadhaññamhi, mudite rājapūjite.

155.

『『Ahaṃ sabbaṅgasampannā, sabbābharaṇabhūsitā;

Purappavese sugataṃ, vātapāne ṭhitā ahaṃ.

156.

『『Disvā jalantaṃ yasasā, devamanussasakkataṃ;

Anubyañjanasampannaṃ, lakkhaṇehi vibhūsitaṃ.

157.

『『Udaggacittā sumanā, pabbajjaṃ samarocayiṃ;

Na cireneva kālena, arahattamapāpuṇiṃ.

158.

『『Iddhīsu ca vasī homi, dibbāya sotadhātuyā;

Paracittāni jānāmi, satthusāsanakārikā.

159.

『『Pubbenivāsaṃ jānāmi, dibbacakkhu visodhitaṃ;

Khepetvā āsave sabbe, visuddhāsiṃ sunimmalā.

160.

『『Pariciṇṇo mayā satthā, kataṃ buddhassa sāsanaṃ;

Ohito garuko bhāro, bhavanetti samūhatā.

161.

『『Yassatthāya pabbajitā, agārasmānagāriyaṃ;

So me attho anuppatto, sabbasaṃyojanakkhayo.

162.

『『Tato mahākāruṇiko, etadagge ṭhapesi maṃ;

Dibbacakkhukānaṃ aggā, sakulāti naruttamo.

163.

『『Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavā.

164.

『『Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

165.

『『Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ』』.

Itthaṃ sudaṃ sakulā bhikkhunī imā gāthāyo abhāsitthāti.

Sakulātheriyāpadānaṃ catutthaṃ.

  1. Nandātherīapadānaṃ

166.

『『Padumuttaro nāma jino, sabbadhammāna pāragū;

Ito satasahassamhi, kappe uppajji nāyako.

167.

『『Ovādako viññāpako, tārako sabbapāṇinaṃ;

Desanākusalo buddho, tāresi janataṃ bahuṃ.

168.

『『Anukampako kāruṇiko, hitesī sabbapāṇinaṃ;

Sampatte titthiye sabbe, pañcasīle patiṭṭhapi.

169.

『『Evaṃ nirākulaṃ āsi, suññataṃ titthiyehi ca;

Vicittaṃ arahantehi, vasībhūtehi tādibhi.

170.

『『Ratanānaṭṭhapaññāsaṃ , uggatova mahāmuni;

Kañcanagghiyasaṅkāso, bāttiṃsavaralakkhaṇo.

171.

『『Vassasatasahassāni, āyu vijjati tāvade;

Tāvatā tiṭṭhamāno so, tāresi janataṃ bahuṃ.

143. "於是師告我:'難陀得所愿, 燈明法施者,此為確定果。 144. '十萬劫之後,甘蔗族出身, 姓氏名瞿曇,成為世間師。 145. '于其法繼承,真實法所生, 名為娑拘羅,將為師弟子'。 146. "以此善業力,及心願所致, 舍離人間身,往生忉利天。 147. "於此賢劫中,大名梵志族, 迦葉姓氏者,出為說法最。 148. "我為遊行者,獨自而行走, 乞食而行時,得到少許油。 149. "以此點明燈,供養全護者, 二足尊塔前,凈信心供養。 150. "以此善業力,及心願所致, 舍離人間身,往生忉利天。 151. "無論生何處,以彼業果力, 大燈常照耀,伴隨我所至。 152. "透過墻透山,越過諸山嶺, 我欲見即見,此為燃燈果。 153. "我眼根清凈,威德常光耀, 具信具智慧,此為燃燈果。 154. "最後此一生,生於婆羅門, 豐富多財谷,歡喜王敬重。 155. "我諸根具足,莊嚴諸瓔珞, 善逝入城時,我立窗戶前。 156. "見彼威德耀,人天所敬重, 隨形好圓滿,具足諸相好。 157. "心意大歡喜,傾心求出家, 不久時間內,證得阿羅漢。 158. "神通得自在,天耳界清凈, 知他心無礙,奉行師教法。 159. "我知宿命事,天眼得清凈, 諸漏皆滅盡,清凈無瑕穢。 160. "我善事師尊,佛法皆已行, 重擔已卸下,有結皆斷除。 161. "為此求出家,離俗入無家, 目的已達成,一切結使盡。 162. "於是大慈悲,立我為第一, 天眼者中最,人中尊稱譽。 163. "煩惱皆燒盡......住于無漏中。 164. "善來我確實......佛教已實行。 165. "四無礙解法......佛教已實行。" 如是娑拘羅比丘尼說此偈。 娑拘羅長老尼史第四 5. 難陀長老尼史 166. "名為蓮華佛,通達一切法, 於十萬劫前,導師出現世。 167. "教誡與開示,度脫眾生者, 善巧說法佛,度化眾多人。 168. "懷悲具慈愍,利益諸眾生, 外道來歸依,令住五戒中。 169. "如是無混亂,外道皆空寂, 阿羅漢莊嚴,自在如是者。 170. "身高五十八,大聖放光明, 如純金山峰,具三十二相。 171. "壽命當時有,十萬歲之久, 住世如是時,度化眾多人。"

172.

『『Tadāhaṃ haṃsavatiyaṃ, jātā seṭṭhikule ahuṃ;

Nānāratanapajjote, mahāsukhasamappitā.

173.

『『Upetvā taṃ mahāvīraṃ, assosiṃ dhammadesanaṃ;

Amataṃ paramassādaṃ, paramatthanivedakaṃ.

174.

『『Tadā nimantayitvāna, sasaṅghaṃ lokanāyakaṃ;

Datvā tassa mahādānaṃ, pasannā sehi pāṇibhi.

175.

『『Jhāyinīnaṃ bhikkhunīnaṃ, aggaṭṭhānamapatthayiṃ;

Nipacca sirasā dhīraṃ, sasaṅghaṃ lokanāyakaṃ.

176.

『『Tadā adantadamako, tilokasaraṇo pabhū;

Byākāsi narasārathi, 『lacchase taṃ supatthitaṃ.

177.

『『『Satasahassito kappe, okkākakulasambhavo;

Gotamo nāma gottena, satthā loke bhavissati.

178.

『『『Tassa dhammesu dāyādā, orasā dhammanimmitā;

Nandāti nāma nāmena, hessati satthu sāvikā』.

179.

『『Taṃ sutvā muditā hutvā, yāvajīvaṃ tadā jinaṃ;

Mettacittā paricariṃ, paccayehi vināyakaṃ.

180.

『『Tena kammena sukatena, cetanāpaṇidhīhi ca;

Jahitvā mānusaṃ dehaṃ, tāvatiṃsamagacchahaṃ.

181.

『『Tato cutā yāmamagaṃ, tatohaṃ tusitaṃ gatā [agaṃ (sī. pī. ka.)];

Tato ca nimmānaratiṃ, vasavattipuraṃ tato [gatā (syā.)].

182.

『『Yattha yatthūpapajjāmi, tassa kammassa vāhasā;

Tattha tattheva rājūnaṃ, mahesittamakārayiṃ.

183.

『『Tato cutā manussatte, rājānaṃ cakkavattinaṃ;

Maṇḍalīnañca rājūnaṃ, mahesittamakārayiṃ.

184.

『『Sampattiṃ anubhotvāna, devesu manujesu ca;

Sabbattha sukhitā hutvā, nekakappesu saṃsariṃ.

185.

『『Pacchime bhave sampatte, suramme [purasmiṃ (syā.)] kapilavhaye;

Rañño suddhodanassāhaṃ, dhītā āsiṃ aninditā.

186.

『『Siriyā [siriṃva (sī.), raṃsiriva (syā.)] rūpiniṃ disvā, nanditaṃ āsi taṃ kulaṃ;

Tena nandāti me nāmaṃ, sundaraṃ pavaraṃ ahu.

187.

『『Yuvatīnañca sabbāsaṃ, kalyāṇīti ca vissutā;

Tasmimpi nagare ramme, ṭhapetvā taṃ yasodharaṃ.

188.

『『Jeṭṭho bhātā tilokaggo, pacchimo [majjhimo (pī.)] arahā tathā;

Ekākinī gahaṭṭhāhaṃ, mātarā paricoditā.

189.

『『『Sākiyamhi kule jātā, putte buddhānujā tuvaṃ;

Nandenapi vinā bhūtā, agāre kiṃ nu acchasi.

190.

『『『Jarāvasānaṃ yobbaññaṃ, rūpaṃ asucisammataṃ;

Rogantamapicārogyaṃ, jīvitaṃ maraṇantikaṃ.

191.

『『『Idampi te subhaṃ rūpaṃ, sasīkantaṃ manoharaṃ;

Bhūsanānaṃ alaṅkāraṃ, sirisaṅghāṭasannibhaṃ.

192.

『『『Puñjitaṃ lokasāraṃva, nayanānaṃ rasāyanaṃ;

Puññānaṃ kittijananaṃ, ukkākakulanandanaṃ.

193.

『『『Na cireneva kālena, jarā samadhisessati [samabhibhossati (sī. syā.), samadhihessati (pī.)];

Vihāya gehaṃ kāruññe [kāruññe (sī. pī.), pārayhiṃ (syā.)], cara dhammamanindite』.

194.

『『Sutvāhaṃ mātu vacanaṃ, pabbajiṃ anagāriyaṃ;

Dehena na tu cittena, rūpayobbanalāḷitā.

195.

『『Mahatā ca payattena, jhānajjhena paraṃ mama;

Kātuñca vadate mātā, na cāhaṃ tattha ussukā.

196.

『『Tato mahākāruṇiko, disvā maṃ kāmalālasaṃ [kamalānanaṃ (syā.)];

Nibbindanatthaṃ rūpasmiṃ, mama cakkhupathe jino.

197.

『『Sakena ānubhāvena, itthiṃ māpesi sobhiniṃ;

Dassanīyaṃ suruciraṃ, mamatopi surūpiniṃ.

198.

『『Tamahaṃ vimhitā disvā, ativimhitadehiniṃ;

Cintayiṃ saphalaṃ meti, nettalābhañca mānusaṃ.

199.

『『Tamahaṃ ehi subhage, yenattho taṃ vadehi me;

Kulaṃ te nāmagottañca, vada me yadi te piyaṃ.

172. "彼時我出生,鵝城長者家, 種種珠寶光,享受大安樂。 173. "我往見大雄,聆聽法教導, 甘露最上味,宣說最上義。 174. "彼時我邀請,導師及僧眾, 雙手虔供養,佈施大供養。 175. "愿求比丘尼,禪修者第一, 頭面禮智者,導師及僧眾。 176. "彼時調未調,三界所歸依, 調御士宣說:'當得汝所愿。 177. '十萬劫之後,甘蔗族出身, 姓氏名瞿曇,成為世間師。 178. '于其法繼承,真實法所生, 名為難陀者,將為師弟子'。 179. "聞已心歡喜,盡形壽彼時, 慈心而侍奉,供養導師尊。 180. "以此善業力,及心願所致, 舍離人間身,往生忉利天。 181. "彼處命終后,往生夜摩天, 后至兜率天,化樂天自在。 182. "無論生何處,以彼業果力, 于彼彼處所,為諸王正後。 183. "彼處命終后,人間轉輪王, 以及地方王,我為其正後。 184. "享受諸福報,天上及人間, 處處得安樂,輪迴無數劫。 185. "最後此一生,迦毗羅衛城(今尼泊爾蒂洛拉科特), 凈飯王之女,我為無過者。 186. "見我容光麗,家族皆歡喜, 因此名難陀,美好最殊勝。 187. "眾多少女中,稱為最美者, 于彼可愛城,除耶輸陀羅。 188. "長兄三界尊,次弟阿羅漢, 我獨處俗家,母親常勸導: 189. '生於釋迦族,汝為佛弟妹, 難陀已離去,何故住在家? 190. '青春終歸老,美貌為不凈, 健康終有病,生命歸於死。 191. '汝今此美貌,如月般可愛, 裝飾諸瓔珞,如吉祥光蘊。 192. '積集世間精,眼目之悅樂, 福德生譽者,歡喜甘蔗族。 193. '不久將老至,舍離家慈悲, 行無過之法'。 194. "我聞母親言,出家入無家, 身雖已出家,心戀美容貌。 195. "母親再勸說,致力修禪定, 我于彼禪修,未生起精進。 196. "於是大慈悲,見我貪慾執, 為令厭離色,勝者於我前。 197. "以其神通力,化現美女相, 端莊且優美,較我更美麗。 198. "我見彼驚奇,身相甚殊勝, 思此得眼福,人生有果報。 199. "'來此美麗者,請說汝所求, 姓氏與名字,若愿請告知。'

200.

『Na vañcakālo subhage [pañhakālo subhaṇe (sī. syā. pī.)], ucchaṅge maṃ nivāsaya;

Sīdantīva mamaṅgāni, pasuppaya muhuttakaṃ』.

201.

『『Tato sīsaṃ mamaṅke sā, katvā sayi sulocanā;

Tassā nalāṭe patitā, luddhā [lūtā (syā.)] paramadāruṇā.

202.

『『Saha tassā nipātena, piḷakā upapajjatha;

Pagghariṃsu pabhinnā ca, kuṇapā pubbalohitā.

203.

『『Pabhinnaṃ vadanañcāpi, kuṇapaṃ pūtigandhanaṃ;

Uddhumātaṃ vinilañca, pubbañcāpi sarīrakaṃ.

204.

『『Sā paveditasabbaṅgī, nissasantī muhuṃ muhuṃ;

Vedayantī sakaṃ dukkhaṃ, karuṇaṃ paridevayi.

205.

『『『Dukkhena dukkhitā homi, phusayanti ca vedanā;

Mahādukkhe nimuggamhi, saraṇaṃ hohi me sakhī』.

206.

『『『Kuhiṃ vadanasobhaṃ te, kuhiṃ te tuṅganāsikā;

Tambabimbavaroṭṭhaṃ te, vadanaṃ te kuhiṃ gataṃ.

207.

『『『Kuhiṃ sasīnibhaṃ vaṇṇaṃ, kambugīvā kuhiṃ gatā;

Doḷālolāva [dāmāmālañca (syā.), dololullāva (ka.)] te kaṇṇā, vevaṇṇaṃ samupāgatā.

208.

『『『Makuḷakhārakākārā [makulamburūhākārā (sī.), makuḷapadumākārā (syā.)], kalikāva [kalasāva (sī. syā. pī.)] payodharā;

Pabhinnā pūtikuṇapā, duṭṭhagandhittamāgatā.

209.

『『『Vedimajjhāva sussoṇī [tanumajjhā puthussoṇī (sī. syā.), vedimajjhā puthussoṇī (pī.)], sūnāva nītakibbisā;

Jātā amejjhabharitā, aho rūpamasassataṃ.

210.

『『『Sabbaṃ sarīrasañjātaṃ, pūtigandhaṃ bhayānakaṃ;

Susānamiva bībhacchaṃ, ramante yattha bālisā』.

211.

『『Tadā mahākāruṇiko, bhātā me lokanāyako;

Disvā saṃviggacittaṃ maṃ, imā gāthā abhāsatha.

212.

『『『Āturaṃ kuṇapaṃ pūtiṃ, passa nande samussayaṃ;

Asubhāya cittaṃ bhāvehi, ekaggaṃ susamāhitaṃ.

213.

『『『Yathā idaṃ tathā etaṃ, yathā etaṃ tathā idaṃ;

Duggandhaṃ pūtikaṃ vāti, bālānaṃ abhinanditaṃ.

214.

『『『Evametaṃ avekkhantī, rattindivamatanditā;

Tato sakāya paññāya, abhinibbijjha dakkhasi』.

215.

『『Tatohaṃ atisaṃviggā, sutvā gāthā subhāsitā;

Tatraṭṭhitāvahaṃ santī, arahattamapāpuṇiṃ.

216.

『『Yattha yattha nisinnāhaṃ, sadā jhānaparāyanā;

Jino tasmiṃ guṇe tuṭṭho, etadagge ṭhapesi maṃ.

217.

『『Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavā.

218.

『『Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

219.

『『Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ』』.

Itthaṃ sudaṃ nandā bhikkhunī janapadakalyāṇī imā gāthāyo abhāsitthāti.

Nandātheriyāpadānaṃ pañcamaṃ.

  1. Soṇātherīapadānaṃ

220.

『『Padumuttaro nāma jino, sabbadhammāna pāragū;

Ito satasahassamhi, kappe uppajji nāyako.

221.

『『Tadā seṭṭhikule jātā, sukhitā pūjitā piyā;

Upetvā taṃ munivaraṃ, assosiṃ madhuraṃ vacaṃ.

222.

『『Āraddhavīriyānaggaṃ, vaṇṇesi [vaṇṇeti (syā.)] bhikkhuniṃ jino;

Taṃ sutvā muditā hutvā, kāraṃ katvāna satthuno.

223.

『『Abhivādiya sambuddhaṃ, ṭhānaṃ taṃ patthayiṃ tadā;

Anumodi mahāvīro, 『sijjhataṃ paṇidhī tava.

224.

『『『Satasahassito kappe, okkākakulasambhavo;

Gotamo nāma gottena, satthā loke bhavissati.

225.

『『『Tassa dhammesu dāyādā, orasā dhammanimmitā;

Soṇāti nāma nāmena, hessati satthu sāvikā』.

226.

『『Taṃ sutvā muditā hutvā, yāvajīvaṃ tadā jinaṃ;

Mettacittā paricariṃ, paccayehi vināyakaṃ.

我來為您直譯這段巴利文: 200 "現在不是欺騙的時候,我的貴人啊,而是請教的時候; 讓我在您膝上休憩, 我的四肢都在顫抖,讓我休息片刻。" 201 那位美目的女子把頭放在我的膝上躺下; 一隻極為兇猛的蜘蛛落在她的額頭上。 202 隨著蜘蛛落下的同時,瘡皰出現; 破裂后流出了腐爛的血液。 203 她的面容也破裂了,散發著腐臭; 身體浮腫發青,還有膿液流出。 204 她全身都在發抖,不斷地喘息; 承受著自己的痛苦,悲傷地哀嘆。 205 "我被痛苦所折磨,感受著劇痛; 我深陷巨大的痛苦中,請做我的庇護,我的朋友啊。" 206 "你那美麗的容顏到哪裡去了?你那高挺的鼻子到哪裡去了? 你那紅潤如朱果的嘴唇,你的面容到哪裡去了? 207 你那如月亮般的膚色,你那優美的天鵝頸到哪裡去了? 你那搖曳的耳環,現在都變了顏色。 208 你那如含苞待放的花蕾般的雙乳, 現在破裂腐爛,散發著惡臭。 209 你那纖細的腰身和豐滿的臀部,如今像是遭受懲罰的屍體; 變成了充滿不凈之物,啊!容貌真是無常啊。 210 身體的每一處都散發著可怕的惡臭, 就像令人厭惡的墳場,只有愚人才會貪戀。" 211 那時,我那充滿大悲心的兄長,世間的導師, 看到我內心激動,便說了這些偈頌: 【註:基於篇幅限制,我將分批繼續翻譯。請告訴我您是否需要繼續。】

227.

『『Tena kammena sukatena, cetanāpaṇidhīhi ca;

Jahitvā mānusaṃ dehaṃ, tāvatiṃsamagacchahaṃ.

228.

『『Pacchime ca bhave dāni, jātā seṭṭhikule ahaṃ;

Sāvatthiyaṃ puravare, iddhe phīte mahaddhane.

229.

『『Yadā ca yobbanappattā, gantvā patikulaṃ ahaṃ;

Dasa puttāni ajaniṃ, surūpāni visesato.

230.

『『Sukhedhitā ca te sabbe, jananettamanoharā;

Amittānampi rucitā, mama pageva te piyā.

231.

『『Tato mayhaṃ akāmāya, dasaputtapurakkhato;

Pabbajittha sa me bhattā, devadevassa sāsane.

232.

『『Tadekikā vicintesiṃ, jīvitenālamatthu me;

Cattāya patiputtehi, vuḍḍhāya ca varākiyā.

233.

『『Ahampi tattha gacchissaṃ, sampatto yattha me pati;

Evāhaṃ cintayitvāna, pabbajiṃ anagāriyaṃ.

234.

『『Tato ca maṃ bhikkhuniyo, ekaṃ bhikkhunupassaye;

Vihāya gacchumovādaṃ, tāpehi udakaṃ iti.

235.

『『Tadā udakamāhitvā, okiritvāna kumbhiyā;

Culle ṭhapetvā āsīnā, tato cittaṃ samādahiṃ.

236.

『『Khandhe aniccato disvā, dukkhato ca anattato;

Khepetvā āsave sabbe, arahattamapāpuṇiṃ.

237.

『『Tadāgantvā bhikkhuniyo, uṇhodakamapucchisuṃ;

Tejodhātumadhiṭṭhāya, khippaṃ santāpayiṃ jalaṃ.

238.

『『Vimhitā tā jinavaraṃ, etamatthamasāvayuṃ;

Taṃ sutvā mudito nātho, imaṃ gāthaṃ abhāsatha.

239.

『『『Yo ca vassasataṃ jīve, kusīto hīnavīriyo;

Ekāhaṃ jīvitaṃ seyyo, vīriyamārabhato daḷhaṃ』.

240.

『『Ārādhito mahāvīro, mayā suppaṭipattiyā;

Āraddhavīriyānaggaṃ, mamāha sa mahāmuni.

241.

『『Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavā.

242.

『『Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

243.

『『Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ』』.

Itthaṃ sudaṃ soṇā bhikkhunī imā gāthāyo abhāsitthāti.

Soṇātheriyāpadānaṃ chaṭṭhaṃ.

  1. Bhaddakāpilānītherīapadānaṃ

244.

『『Padumuttaro nāma jino, sabbadhammāna pāragū [sabbadhammesu cakkhumā (sī. pī.)];

Ito satasahassamhi, kappe uppajji nāyako.

245.

『『Tadāhu haṃsavatiyaṃ, videho nāma nāmato [nāmako (syā. pī.)];

Seṭṭhī pahūtaratano, tassa jāyā ahosahaṃ.

246.

『『Kadāci so narādiccaṃ, upecca saparijjano;

Dhammamassosi buddhassa, sabbadukkhabhayappahaṃ [dukkhakkhayāvahaṃ (syā.)].

247.

『『Sāvakaṃ dhutavādānaṃ, aggaṃ kittesi nāyako;

Sutvā sattāhikaṃ dānaṃ, datvā buddhassa tādino.

248.

『『Nipacca sirasā pāde, taṃ ṭhānamabhipatthayiṃ;

Sa hāsayanto parisaṃ, tadā hi narapuṅgavo.

249.

『『Seṭṭhino anukampāya, imā gāthā abhāsatha;

『Lacchase patthitaṃ ṭhānaṃ, nibbuto hohi puttaka.

250.

『『『Satasahassito kappe, okkākakulasambhavo;

Gotamo nāma gottena, satthā loke bhavissati.

251.

『『『Tassa dhammesu dāyādo, oraso dhammanimmito;

Kassapo nāma gottena, hessati satthu sāvako』.

252.

『『Taṃ sutvā mudito hutvā, yāvajīvaṃ tadā jinaṃ;

Mettacitto paricari, paccayehi vināyakaṃ.

253.

『『Sāsanaṃ jotayitvāna, so madditvā kutitthiye;

Veneyyaṃ vinayitvā ca, nibbuto so sasāvako.

254.

『『Nibbute tamhi lokagge, pūjanatthāya satthuno;

Ñātimitte samānetvā, saha tehi akārayi.

255.

『『Sattayojanikaṃ thūpaṃ, ubbiddhaṃ ratanāmayaṃ;

Jalantaṃ sataraṃsiṃva, sālarājaṃva phullitaṃ.

227 "由於那善業的功德,以及我的心願, 捨棄了人身之後,我往生到忉利天。 228 如今在最後一世,我生在富商之家, 在最繁華富庶的舍衛城(今印度北方邦斯拉瓦斯提遺址)。 229 當我到了青春年華,嫁入夫家后, 生下了十個特別俊美的兒子。 230 他們都在安樂中成長,令人見之心喜, 連敵人都喜歡他們,更何況是我這位母親。 231 後來,不顧我的意願,我的丈夫帶著十個兒子, 在天中之天的教法中出家。 232 那時我獨自思忖:失去了丈夫和兒子, 對我這個可憐的老婦人來說,生命已無意義。 233 "我也要去到我丈夫所去之處", 我如此思考後,便出家為無家者。 234 之後,比丘尼們在比丘尼寺院裡 離開我去聽法,只說了句"把水燒熱"。 235 那時我取來水,倒入鍋中, 放在爐子上坐著,然後專注其心。 236 看到諸蘊是無常的、是苦的、是無我的, 滅盡了所有煩惱,證得了阿羅漢果。 237 那時比丘尼們回來,問熱水好了沒有, 我運用火界神通,迅速讓水熱起來。 238 她們驚訝不已,把這件事報告給最勝者, 聽聞此事,導師歡喜,說了這個偈頌: 239 "一個人縱然活了百年,懶惰無精進, 不如精進勇猛地活一天。" 240 由於我的善行,大雄者歡喜, 那位大牟尼稱我為精進第一。 241 我的煩惱已經焚盡......我住于無漏。 242 "善來"......已完成佛陀的教導。 243 四無礙解......已完成佛陀的教導。 如是賢聖比丘尼說了這些偈頌。 索那長老尼的傳記第六。 跋陀迦毗羅尼長老尼的傳記 244 巴特穆塔拉佛,通達一切法, 十萬劫之前,出現為導師。 245 那時在漢薩瓦底城,有一位名叫毗提訶的 富有的長者,我是他的妻子。 246 有一次,他帶著眷屬去見人中之日, 聽聞佛陀宣說能除一切苦難恐懼的法。 247 導師讚歎一位頭陀行第一的弟子, 我聽后供養佛陀七天, 248 以頭面禮拜佛足,發願證得那樣的果位。 那時人中之尊令眾人歡喜, 249 出於對長者的悲憫,說了這些偈頌: "你會得到所愿之位,愿你得到涅槃,我的孩子。 250 十萬劫之後,將有一位佛陀出世, 他出生於瞿曇種族,姓氏為喬達摩。 251 他將成為法的繼承者,真正的法子, 他的姓氏是迦葉,將成為導師的弟子。" 252 聽到這話我很歡喜,終其一生 以慈心供養導師種種必需品。 253 他照亮了教法,降伏了邪教, 教化了應度之人,與弟子們一起入滅。 254 當那位世間至尊入滅后,爲了供養導師, 我召集親友,與他們一起建造了 255 七由旬高的寶塔, 光芒四射如百道光芒,如盛開的沙羅樹王。

256.

『『Sattasatasahassāni, pātiyo [cātiyo (syā.)] tattha kārayi;

Naḷaggī viya jotantī [jotante (syā. pī.)], rataneheva sattahi.

257.

『『Gandhatelena pūretvā, dīpānujjalayī tahiṃ;

Pūjanatthāya [pūjatthāya (sī. ka.)] mahesissa, sabbabhūtānukampino.

258.

『『Sattasatasahassāni, puṇṇakumbhāni kārayi;

Rataneheva puṇṇāni, pūjanatthāya mahesino.

259.

『『Majjhe aṭṭhaṭṭhakumbhīnaṃ, ussitā kañcanagghiyo;

Atirocanti vaṇṇena, saradeva divākaro.

260.

『『Catudvāresu sobhanti, toraṇā ratanāmayā;

Ussitā phalakā rammā, sobhanti ratanāmayā.

261.

『『Virocanti parikkhittā [parikkhāyo (syā.)], avaṭaṃsā sunimmitā;

Ussitāni paṭākāni, ratanāni virocare.

262.

『『Surattaṃ sukataṃ cittaṃ, cetiyaṃ ratanāmayaṃ;

Atirocati vaṇṇena, sasañjhova [sasajjhāva (syā. ka.), sasañjāva (pī.)] divākaro.

263.

『『Thūpassa vediyo tisso, haritālena pūrayi;

Ekaṃ manosilāyekaṃ, añjanena ca ekikaṃ.

264.

『『Pūjaṃ etādisaṃ rammaṃ, kāretvā varavādino;

Adāsi dānaṃ saṅghassa, yāvajīvaṃ yathābalaṃ.

265.

『『Sahāva seṭṭhinā tena, tāni puññāni sabbaso;

Yāvajīvaṃ karitvāna, sahāva sugatiṃ gatā.

266.

『『Sampattiyonubhotvāna, devatte atha mānuse;

Chāyā viya sarīrena, saha teneva saṃsariṃ.

267.

『『Ekanavutito kappe, vipassī nāma nāyako;

Uppajji cārudassano, sabbadhammavipassako.

268.

『『Tadāyaṃ bandhumatiyaṃ, brāhmaṇo sādhusammato;

Aḍḍho santo guṇenāpi [satthāgamenāsi (sī.)], dhanena ca suduggato.

269.

『『Tadāpi tassāhaṃ āsiṃ, brāhmaṇī samacetasā;

Kadāci so dijavaro, saṅgamesi mahāmuniṃ.

270.

『『Nisinnaṃ janakāyamhi, desentaṃ amataṃ padaṃ;

Sutvā dhammaṃ pamudito, adāsi ekasāṭakaṃ.

271.

『『Gharamekena vatthena, gantvānetaṃ sa mabravi [mamabravi (sī. syā. pī.)];

『Anumoda mahāpuññaṃ [mahāpaññe (sī.), mahāpuññe (syā. ka.)], dinnaṃ buddhassa sāṭakaṃ』.

272.

『『Tadāhaṃ añjaliṃ katvā, anumodiṃ supīṇitā [suviditā (syā.), supītiyā (ka.)];

『Sudinno sāṭako sāmi, buddhaseṭṭhassa tādino』.

273.

『『Sukhito sajjito hutvā, saṃsaranto bhavābhave;

Bārāṇasipure ramme, rājā āsi mahīpati.

274.

『『Tadā tassa mahesīhaṃ, itthigumbassa uttamā;

Tassāti dayitā [tassāvi dutiyikā (syā.)] āsiṃ, pubbasnehena bhattuno [cuttari (syā. pī. ka.)].

275.

『『Piṇḍāya vicarante te [so (sī. syā. pī.)], aṭṭha paccekanāyake;

Disvā pamudito hutvā, datvā piṇḍaṃ mahārahaṃ.

276.

『『Puno nimantayitvāna, katvā ratanamaṇḍapaṃ;

Kammārehi kataṃ pattaṃ [kataṃ chattaṃ (sī.), katamaṭṭhaṃ (syā.)], sovaṇṇaṃ vata tattakaṃ.

277.

『『Samānetvāna te sabbe, tesaṃ dānamadāsi so;

Soṇṇāsane paviṭṭhānaṃ, pasanno sehi pāṇibhi.

278.

『『Tampi dānaṃ sahādāsiṃ, kāsirājenahaṃ tadā;

Punāhaṃ bārāṇasiyaṃ, jātā kāsikagāmake.

279.

『『Kuṭumbikakule phīte, sukhito so sabhātuko;

Jeṭṭhassa bhātuno jāyā, ahosiṃ supatibbatā.

280.

『『Paccekabuddhaṃ disvāna, kaniyassa mama bhattuno [bhattukaniyaso (syā.)];

Bhāgannaṃ tassa datvāna, āgate tamhi pāvadiṃ.

281.

『『Nābhinandittha so dānaṃ, tato tassa adāsahaṃ;

Ukhā [buddhā (syā.)] āniya taṃ annaṃ, puno tasseva so adā.

256 在那裡造了七十萬個缽, 閃耀著如蘆葦火焰般的七寶光芒。 257 裝滿香油點燃燈火, 爲了供養大仙,那位憐憫一切眾生者。 258 造了七十萬個滿瓶, 裝滿珍寶,爲了供養大仙。 259 在每八個瓶子中間,豎立著金色的燈座, 其光彩勝過秋日的太陽。 260 四個門口裝飾著寶制門楣, 豎立著美麗的寶制板面。 261 周圍裝飾著精心製作的花環,光彩奪目, 豎立的旗幟閃耀著寶光。 262 精美繪製的深紅色寶塔, 其色彩勝過黃昏時的太陽。 263 塔的三層欄桿,一層填滿黃砒, 一層填滿硃砂,一層填滿眼藥。 264 為最勝說法者造瞭如此殊勝供養, 並盡己所能終生供養僧團。 265 與那位長者一起,我們完全地 終生造作這些功德,一起往生善趣。 266 我們一起享受天上人間的福報, 如影隨形般一起輪迴。 267 九十一劫前,有位名叫毗婆尸的導師, 出現於世,容貌端嚴,洞察一切法。 268 那時在槃頭摩底城,有位受人尊敬的婆羅門, 雖有美德卻極其貧窮。 269 那時我是他心地善良的妻子, 有一次那位最上婆羅門遇見了大牟尼。 270 他坐在人群中聽聞說法,講說不死之道, 聽法后歡喜,佈施了一件衣服。 271 他只穿著一件衣服回家,對我說: "隨喜這個大功德,佈施給佛陀的衣服。" 272 那時我合掌歡喜地隨喜: "主人,善哉佈施衣服給最上的佛陀。" 273 他快樂而莊嚴,在生死中輪迴, 在美麗的波羅奈城(今印度瓦拉納西)成為國王。 274 那時我是他的皇后,是眾女中最尊貴的, 因前世的愛意,我是他最親愛的伴侶。 275 看見八位獨覺聖者在托缽, 他歡喜地供養了豐盛的食物。 276 又邀請他們來,建造了寶石亭子, 工匠製作了那麼多黃金缽。 277 集合了所有人,他親手供養 坐在金座上的聖者們。 278 那時我也和迦尸國王一起佈施, 後來我又生在波羅奈城的迦尸村, 279 在富裕的居士家中,他和兄弟過著快樂的生活, 我是長兄的妻子,非常賢淑。 280 看見一位獨覺佛,是我小叔的食份, 我把食物給了他,等他回來時告訴他。 281 他不歡喜這佈施,於是我 從鍋里取出食物,又給了他。

282.

『『Tadannaṃ chaḍḍayitvāna, duṭṭhā buddhassahaṃ tadā;

Pattaṃ kalalapuṇṇaṃ taṃ, adāsiṃ tassa tādino.

283.

『『Dāne ca gahaṇe ceva, apace padusepi ca;

Samacittamukhaṃ disvā, tadāhaṃ saṃvijiṃ bhusaṃ.

284.

『『Puno pattaṃ gahetvāna, sodhayitvā sugandhinā;

Pasannacittā pūretvā, saghataṃ sakkaraṃ adaṃ.

285.

『『Yattha yatthūpapajjāmi, surūpā homi dānato;

Buddhassa apakārena, duggandhā vadanena ca.

286.

『『Puna kassapavīrassa, nidhāyantamhi cetiye;

Sovaṇṇaṃ iṭṭhakaṃ varaṃ, adāsiṃ muditā ahaṃ.

287.

『『Catujjātena gandhena, nicayitvā tamiṭṭhakaṃ;

Muttā duggandhadosamhā, sabbaṅgasusamāgatā.

288.

『『Sattapātisahassāni, rataneheva sattahi;

Kāretvā ghatapūrāni, vaṭṭīni [vaṭṭīyo (sī.)] ca sahassaso.

289.

『『Pakkhipitvā padīpetvā, ṭhapayiṃ sattapantiyo;

Pūjanatthaṃ lokanāthassa, vippasannena cetasā.

290.

『『Tadāpi tamhi puññamhi, bhāginīyi visesato;

Puna kāsīsu sañjāto, sumittā iti vissuto.

291.

『『Tassāhaṃ bhariyā āsiṃ, sukhitā sajjitā piyā;

Tadā paccekamunino, adāsiṃ ghanaveṭhanaṃ.

292.

『『Tassāpi bhāginī āsiṃ, moditvā dānamuttamaṃ;

Punāpi kāsiraṭṭhamhi, jāto koliyajātiyā.

293.

『『Tadā koliyaputtānaṃ, satehi saha pañcahi;

Pañcapaccekabuddhānaṃ, satāni samupaṭṭhahi.

294.

『『Temāsaṃ tappayitvāna [vāsayitvāna (syā. pī.)], adāsi ca ticīvare [ticīvaraṃ (syā.)];

Jāyā tassa tadā āsiṃ, puññakammapathānugā.

295.

『『Tato cuto ahu rājā, nando nāma mahāyaso;

Tassāpi mahesī āsiṃ, sabbakāmasamiddhinī.

296.

『『Tadā rājā bhavitvāna, brahmadatto mahīpati;

Padumavatīputtānaṃ, paccekamuninaṃ tadā.

297.

『『Satāni pañcanūnāni, yāvajīvaṃ upaṭṭhahiṃ;

Rājuyyāne nivāsetvā, nibbutāni ca pūjayiṃ.

298.

『『Cetiyāni ca kāretvā, pabbajitvā ubho mayaṃ;

Bhāvetvā appamaññāyo, brahmalokaṃ agamhase.

299.

『『Tato cuto mahātitthe, sujāto pipphalāyano;

Mātā sumanadevīti, kosigotto dijo pitā.

300.

『『Ahaṃ madde janapade, sākalāya puruttame;

Kappilassa dijassāsiṃ, dhītā mātā sucīmati.

301.

『『Ghanakañcanabimbena, nimminitvāna maṃ pitā;

Adā kassapadhīrassa, kāmehi vajjitassamaṃ.

302.

『『Kadāci so kāruṇiko, gantvā kammantapekkhako;

Kākādikehi khajjante, pāṇe disvāna saṃviji.

303.

『『Gharevāhaṃ tile jāte, disvānātapatāpane;

Kimi kākehi khajjante, saṃvegamalabhiṃ tadā.

304.

『『Tadā so pabbajī dhīro, ahaṃ tamanupabbajiṃ;

Pañcavassāni nivasiṃ, paribbājavate [paribbājapathe (syā. pī.)] ahaṃ.

305.

『『Yadā pabbajitā āsi, gotamī jinaposikā;

Tadāhaṃ tamupagantvā, buddhena anusāsitā.

306.

『『Na cireneva kālena, arahattamapāpuṇiṃ;

Aho kalyāṇamittattaṃ, kassapassa sirīmato.

307.

『『Suto buddhassa dāyādo, kassapo susamāhito;

Pubbenivāsaṃ yo vedi, saggāpāyañca passati.

308.

『『Atho jātikkhayaṃ patto, abhiññāvosito muni;

Etāhi tīhi vijjāhi, tevijjo hoti brāhmaṇo.

309.

『『Tatheva bhaddakāpilānī [bhaddākāpilānī (sī. pī.)], tevijjā maccuhāyinī;

Dhāreti antimaṃ dehaṃ, jitvā māraṃ savāhanaṃ.

310.

『『Disvā ādīnavaṃ loke, ubho pabbajitā mayaṃ;

Tyamha khīṇāsavā dantā, sītibhūtāmha nibbutā.

311.

『『Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavā.

282 "那時我對獨覺佛生氣,把食物扔掉, 給他一缽充滿泥漿。 283 但無論在施與、接受、恭敬或污衊時, 看到他平靜的面容,我深感震撼。 284 於是我又取回缽,用香水清洗, 以虔誠之心裝滿糖和奶油供養。 285 因佈施的果報,我無論投生何處都容貌美麗, 因污衊佛陀,我口中常有惡臭。 286 後來在迦葉佛的塔中, 我歡喜地供養了一塊上等金磚。 287 用四種香料塗抹那塊磚, 從此擺脫了口臭的過患,得到端正的身體。 288 我造了七千個缽,以七寶裝飾, 裝滿油脂,又做了數千燈芯。 289 點燃後排成七排, 以清凈心供養世間導師。 290 那時他也特別分享這功德, 後來又生在迦尸國,名聲遠播稱為善友。 291 我是他快樂、莊嚴、親愛的妻子, 那時我供養獨覺聖者一件厚衣。 292 我也隨喜這殊勝佈施,成為分享者, 後來又生在迦尸國,屬於拘利耶族。 293 那時與五百拘利族子一起, 侍奉五百位獨覺佛。 294 供養他們三個月,又施予三衣, 我是他的妻子,追隨善業之道。 295 他死後成為名叫難陀的大名王, 我也是他的皇后,具足一切欲樂。 296 之後他成為名叫梵施的國王, 那時有蓮華城的獨覺佛子們。 297 少於五百位,我終生侍奉他們, 讓他們住在王苑,圓寂后我供養他們。 298 建造塔寺后,我們二人出家, 修習無量心,往生梵天界。 299 之後他投生在大渡口,名叫善生•畢波羅衍那, 母親是善意天女,父親是憍尸迦種的婆羅門。 300 我生在摩陀國的最勝城娑竭羅(今巴基斯坦信德省), 是迦毗羅婆羅門的女兒,母親是凈意。 301 父親把我造像如純金塑像, 嫁給遠離欲樂的賢者迦葉。 302 有一次這位悲憫者,去視察農田, 看見眾生被烏鴉等啄食,生起厭離。 303 我在家中看見芝麻暴曬, 被蟲子和烏鴉啄食,也生起厭離。 304 那時這位智者出家,我隨後也出家, 我在遊行外道中住了五年。 305 當養育佛陀的喬達彌出家時, 我前去親近她,受佛陀教導。 306 不久之後,我證得阿羅漢果, 啊!具德的迦葉是多麼好的善知識。 307 佛陀的繼承者,定力具足的迦葉, 知曉前世,能見天界與惡趣。 308 他已達到生死滅盡,神通圓滿的牟尼, 以這三明,成為真正的婆羅門。 309 同樣地,跋陀迦毗羅尼也是三明者,超越死亡, 戰勝魔羅及其軍眾,現住最後身。 310 看見世間的過患,我們二人出家, 現在都是調伏的漏盡者,清涼、寂靜。 311 我的煩惱已焚盡......我住于無

312.

『『Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

313.

『『Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ』』.

Itthaṃ sudaṃ bhaddakāpilānī bhikkhunī imā gāthāyo abhāsitthāti.

Bhaddakāpilānītheriyāpadānaṃ sattamaṃ.

  1. Yasodharātherīapadānaṃ

314.

Ekasmiṃ samaye ramme, iddhe rājagahe pure;

Pabbhāramhi varekamhi, vasante naranāyake.

315.

Vasantiyā tamhi nagare, ramme bhikkhunupassaye;

Yasodharābhikkhuniyā, evaṃ āsi vitakkitaṃ.

316.

『『Suddhodano mahārājā, gotamī ca pajāpatī;

Abhiññātā mahātherā, theriyo ca mahiddhikā.

317.

『『Santiṃ gatāva āsuṃ te, dīpaccīva nirāsavā;

Lokanāthe dharanteva, ahampi ca sivaṃ padaṃ.

318.

『『Gamissāmīti cintetvā, passantī āyumattano;

Passitvā āyusaṅkhāraṃ, tadaheva khayaṃ gataṃ.

319.

『『Pattacīvaramādāya, nikkhamitvā sakassamā;

Purakkhatā bhikkhunībhi, satehi sahassehi sā [saha pañcahi (sī. pī.)].

320.

『『Mahiddhikā mahāpaññā, sambuddhaṃ upasaṅkami;

Sambuddhaṃ abhivādetvā, satthuno cakkalakkhaṇe;

Nisinnā ekamantamhi, idaṃ vacanamabravi.

321.

『『『Aṭṭhasattativassāhaṃ, pacchimo vattate vayo [pacchimā vattayi vayā (syā.)];

Pabbhāramhi anuppattā, ārocemi mahāmuni.

322.

『『『Paripakko vayo mayhaṃ, parittaṃ mama jīvitaṃ;

Pahāya vo gamissāmi, kataṃ me saraṇamattano.

323.

『『『Vayamhi pacchime kāle, maraṇaṃ uparuddhati;

Ajjarattiṃ mahāvīra, pāpuṇissāmi nibbutiṃ.

324.

『『『Natthi jāti jarā byādhi, maraṇañca mahāmune;

Ajarāmaraṇaṃ puraṃ, gamissāmi asaṅkhataṃ.

325.

『『『Yāvatā parisā nāma, samupāsanti satthuno;

Aparādhamajānantī [sace metthi (sī.), pajānantī (ka.)], khamantaṃ sammukhā mune.

326.

『『『Saṃsaritvā ca saṃsāre, khalitañce mamaṃ tayi;

Ārocemi mahāvīra, aparādhaṃ khamassu me』.

327.

『『Sutvāna vacanaṃ tassā, munindo idamabravi;

『Kimuttaraṃ te vakkhāmi, nibbānāya vajantiyā.

328.

『『『Iddhiñcāpi nidassehi, mama sāsanakārike;

Parisānañca sabbāsaṃ, kaṅkhaṃ chindassu yāvatā』.

329.

『『Sutvā taṃ munino vācaṃ, bhikkhunī sā yasodharā;

Vanditvā munirājaṃ taṃ, idaṃ vacanamabravi.

330.

『『『Yasodharā ahaṃ vīra, agāre te pajāpati;

Sākiyamhi kule jātā, itthiaṅge patiṭṭhitā.

331.

『『『Thīnaṃ satasahassānaṃ, navutīnaṃ chaduttari;

Agāre te ahaṃ vīra, pāmokkhā sabbā issarā.

332.

『『『Rūpācāraguṇūpetā , yobbanaṭṭhā piyaṃvadā;

Sabbā maṃ apacāyanti, devatā viya mānusā.

333.

『『『Kaññāsatasahassapamukhā, sakyaputtanivesane;

Samānasukhadukkhatā, devatā viya nandane.

334.

『『『Kāmadhātumatikkamma [kāmadhātumatikkantā (sī. syā. pī. ka.)], saṇṭhitā rūpadhātuyā;

Rūpena sadisā natthi, ṭhapetvā lokanāyakaṃ.

335.

『『『Sambuddhaṃ abhivādetvā, iddhiṃ dassesi satthuno;

Nekā nānāvidhākārā, mahāiddhīpi dassayī [evamādīni vatvāna, upatitvāna ambaraṃ; iddhī anekā dassesi, buddhānuññā yasodharā; (sī.)].

336.

『『『Cakkavāḷasamaṃ kāyaṃ, sīsaṃ uttarato kuru;

Ubho pakkhā duve dīpā, jambudīpaṃ sarīrato.

337.

『『『Dakkhiṇañca saraṃ piñchaṃ, nānāsākhā tu pattakā;

Candañca sūriyañcakkhi, merupabbatato sikhaṃ.

338.

『『『Cakkavālagiriṃ tuṇḍaṃ, jamburukkhaṃ samūlakaṃ;

Bījamānā upāgantvā, vandantī lokanāyakaṃ.

312 "善來"......已完成佛陀的教導。 313 四無礙解......已完成佛陀的教導。 如是跋陀迦毗羅尼比丘尼說了這些偈頌。 跋陀迦毗羅尼長老尼的傳記第七。 耶輸陀羅長老尼的傳記 314 一時,人中導師 住在王舍城(今印度比哈爾邦王舍城遺址)美麗富庶的山洞中。 315 當時在那城中美麗的比丘尼寺院裡, 耶輸陀羅比丘尼如是思維: 316 "凈飯大王、喬達彌夫人, 眾多著名的大長老和大神通的長老尼, 317 他們都已證得寂靜,如燈火熄滅般無漏, 在世間導師在世時,我也要證得寂靜之道。 318 "我要去",如此想著,觀察自己的壽命, 看到生命行將結束,就在今天。 319 她取了缽與衣,從住處出來, 前面有數千比丘尼隨從。 320 這位大神通、大智慧者走近正等覺者, 禮敬正等覺者后,向導師的足輪相 坐在一邊,說了這番話: 321 "我已七十八歲,到了最後年齡, 來到山洞,大牟尼,我告訴您。 322 我的壽命已盡,生命所剩無幾, 我將離開你們而去,已為自己作好庇護。 323 在生命最後時刻,死亡即將來臨, 大雄者啊,今夜我將證得涅槃。 324 大牟尼,那裡沒有生、老、病、死, 我將去往那無生無死、無為的城。 325 凡是導師的眷屬, 若有不知的過失,請面對面原諒,牟尼。 326 在輪迴中流轉時,如有對您的過失, 大雄者,我告白過失,請原諒我。" 327 聽了她的話,牟尼王如此說: "對於即將證入涅槃者,我還能說什麼呢? 328 現在展現神通吧,我教法的實踐者, 為所有眷屬斷除疑惑。" 329 聽了牟尼的話,那位耶輸陀羅比丘尼 禮敬牟尼王后說道: 330 "英雄啊,我是耶輸陀羅,在家時是您的妃子, 生在釋迦族,處於女人地位。 331 英雄啊,我在您的後宮中 是九萬六千女人的首領和統治者。 332 我具足容貌與品行,正值青春,說話溫和, 所有人都恭敬我,如人對待天神。 333 在釋迦子的宮中,我是十萬處女的領袖, 同甘共苦,如天神在歡喜園。 334 超越欲界,安住於色界, 除了世間導師,無人能與我的容貌相比。 335 禮敬正等覺者后,向導師展示神通, 展現了多種不同形式的大神通。 336 身體大如輪圍山,頭在北俱盧洲, 兩翼是兩大洲,身軀是閻浮提(印度)。 337 尾羽是南海,枝葉是各種樹葉, 眼睛是日月,須彌山是頭頂。 338 輪圍山是喙,閻浮樹連根拔起, 飛來禮敬世間導師。

339.

『『『Hatthivaṇṇaṃ tathevassaṃ, pabbataṃ jaladhiṃ tathā;

Candimaṃ sūriyaṃ meruṃ, sakkavaṇṇañca dassayi.

340.

『『『Yasodharā ahaṃ vīra, pāde vandāmi cakkhuma;

Sahassalokadhātūnaṃ, phullapadmena chādayi.

341.

『『『Brahmavaṇṇañca māpetvā, dhammaṃ desesi suññataṃ;

Yasodharā ahaṃ vīra, pāde vandāmi cakkhuma.

342.

『『『Iddhīsu ca vasī homi, dibbāya sotadhātuyā;

Cetopariyañāṇassa, vasī homi mahāmuni.

343.

『『『Pubbenivāsaṃ jānāmi, dibbacakkhu visodhitaṃ;

Sabbāsavaparikkhīṇā, natthi dāni punabbhavo.

344.

『『『Atthadhammaniruttīsu, paṭibhāne tatheva ca;

Ñāṇaṃ mayhaṃ mahāvīra, uppannaṃ tava santike.

345.

『『『Pubbānaṃ lokanāthānaṃ, saṅgamaṃ te nidassitaṃ [sudassitaṃ (syā. pī. ka.)];

Adhikāraṃ bahuṃ mayhaṃ, tuyhatthāya mahāmune.

346.

『『『Yaṃ mayhaṃ pūritaṃ kammaṃ, kusalaṃ sarase mune;

Tuyhatthāya mahāvīra, puññaṃ upacitaṃ mayā.

347.

『『『Abhabbaṭṭhāne vajjetvā, vārayitvā anācaraṃ;

Tuyhatthāya mahāvīra, sañcattaṃ jīvitaṃ mayā.

348.

『『『Nekakoṭisahassāni , bhariyatthāyadāsi maṃ;

Na tattha vimanā homi, tuyhatthāya mahāmuni.

349.

『『『Nekakoṭisahassāni, upakārāyadāsi maṃ;

Na tattha vimanā homi, tuyhatthāya mahāmuni.

350.

『『『Nekakoṭisahassāni, bhojanatthāyadāsi maṃ;

Na tattha vimanā homi, tuyhatthāya mahāmuni.

351.

『『『Nekakoṭisahassāni, jīvitāni pariccajiṃ;

Bhayamokkhaṃ karissanti, dadāmi mama jīvitaṃ.

352.

『『『Aṅgagate [aṅge evaṃ (ka.)] alaṅkāre, vatthe nānāvidhe bahū;

Itthimaṇḍe na gūhāmi, tuyhatthāya mahāmuni.

353.

『『『Dhanadhaññapariccāgaṃ , gāmāni nigamāni ca;

Khettaṃ puttā ca dhītā ca, pariccattā mahāmuni.

354.

『『『Hatthī assā gavā cāpi, dāsiyo paricārikā;

Tuyhatthāya mahāvīra, pariccattā asaṅkhiyā.

355.

『『『Yaṃ mayhaṃ paṭimantesi [patimantesi (sī.)], dānaṃ dassāmi yācake;

Vimanaṃ me na passāmi, dadato dānamuttamaṃ.

356.

『『『Nānāvidhaṃ bahuṃ dukkhaṃ, saṃsāre ca bahubbidhe;

Tuyhatthāya mahāvīra, anubhuttaṃ asaṅkhiyaṃ.

357.

『『『Sukhappattānumodāmi, na ca dukkhesu dummanā;

Sabbattha tulitā homi, tuyhatthāya mahāmuni.

358.

『『『Anumaggena sambuddho, yaṃ dhammaṃ abhinīhari;

Anubhotvā sukhaṃ dukkhaṃ, patto bodhiṃ mahāmuni.

359.

『『『Brahmadevañca sambuddhaṃ, gotamaṃ lokanāyakaṃ;

Aññesaṃ lokanāthānaṃ, saṅgamaṃ te bahuṃ mayā.

360.

『『『Adhikāraṃ bahuṃ mayhaṃ, tuyhatthāya mahāmuni;

Gavesato buddhadhamme, ahaṃ te paricārikā.

361.

『『『Kappe ca satasahasse, caturo ca asaṅkhiye;

Dīpaṅkaro mahāvīro, uppajji lokanāyako.

362.

『『『Paccantadesavisaye, nimantetvā tathāgataṃ;

Tassa āgamanaṃ maggaṃ, sodhenti tuṭṭhamānasā.

363.

『『『Tena kālena so āsi, sumedho nāma brāhmaṇo;

Maggañca paṭiyādesi, āyato [āyataṃ (sī.)] sabbadassino.

364.

『『『Tena kālenahaṃ āsiṃ, kaññā brāhmaṇasambhavā;

Sumittānāma nāmena, upagacchiṃ samāgamaṃ.

365.

『『『Aṭṭha uppalahatthāni, pūjanatthāya satthuno;

Ādāya janasaṃmajjhe, addasaṃ isi muggataṃ.

366.

『『『Cirānugataṃ dayitaṃ [cirānupari āsīnaṃ (sī.)], atikkantaṃ manoharaṃ;

Disvā tadā amaññissaṃ, saphalaṃ jīvitaṃ mama.

339 "她展現象、馬、山嶽、海洋的形象, 又顯現月亮、太陽、須彌山和帝釋天的形象。 340 有眼者,英雄啊,我耶輸陀羅禮敬您的足, 以盛開的蓮花覆蓋千個世界。 341 顯現梵天形象,宣說空性之法, 有眼者,英雄啊,我耶輸陀羅禮敬您的足。 342 我精通神通,具有天耳界, 大牟尼,我精通他心智。 343 我知曉前世,天眼已清凈, 一切漏已盡,不再有後有。 344 對於義理、法義、詞義和辯才, 大雄者,我在您身邊獲得了智慧。 345 我展示了您與過去諸世間導師的相遇, 大牟尼,我為您做了許多功德。 346 牟尼,請憶念我所行的善業, 大雄者,我為您積累了功德。 347 避開不應行處,遠離不正當行為, 大雄者,我為您捨棄生命。 348 無數千俱胝次,我為您作妻子, 大牟尼,我從不後悔。 349 無數千俱胝次,我為您作侍者, 大牟尼,我從不後悔。 350 無數千俱胝次,我為您作飯食, 大牟尼,我從不後悔。 351 無數千俱胝次,我捨棄生命, 他們會解脫恐懼,我獻出我的生命。 352 眾多裝飾品、各種衣服, 大牟尼,我不吝嗇女人的裝飾品。 353 大牟尼,我捨棄了 財物、穀物、村莊、城鎮、田地、兒子和女兒。 354 大雄者,我為您捨棄了 無數的象、馬、牛、女僕和侍者。 355 當您要求我,我對乞求者佈施, 佈施最上之施時,我從不心生不悅。 356 大雄者,我在多種輪迴中 為您承受了無數種種痛苦。 357 我隨喜于快樂,不因痛苦而憂鬱, 大牟尼,我在一切處保持平衡。 358 沿著正等覺者開闢的法道, 經歷苦樂,大牟尼證得菩提。 359 我曾多次遇見 梵天般的正等覺者、世間導師喬達摩和其他世間導師。 360 大牟尼,我為您做了許多功德, 在您尋求佛法時,我是您的侍者。 361 十萬劫又四阿僧祇劫前, 世間導師燃燈大雄出現於世。 362 邊地的人們邀請如來, 歡喜地清理他來時的道路。 363 那時有位名叫善慧的婆羅門, 為一切知者準備道路。 364 那時我是一位婆羅門家的少女, 名叫善意,前去參加集會。 365 我手持八朵蓮花要供養導師, 在人群中看見那位升起的仙人。 366 看見那位長久追隨的可愛人,超凡脫俗令人心醉, 那時我想:我的生命有意義了。

367.

『『『Parakkamaṃ taṃ saphalaṃ, addasaṃ isino tadā;

Pubbakammena sambuddhe, cittañcāpi pasīdi me.

368.

『『『Bhiyyo cittaṃ pasādesiṃ, ise uggatamānase;

Deyyaṃ aññaṃ na passāmi, demi pupphāni te isi.

369.

『『『Pañcahatthā tava hontu, tayo hontu mamaṃ ise;

Tena saddhiṃ samā hontu, bodhatthāya tavaṃ ise』.

Catutthaṃ bhāṇavāraṃ.

370.

『『Isi gahetvā pupphāni, āgacchantaṃ mahāyasaṃ;

Pūjesi janasaṃmajjhe, bodhatthāya mahāisi.

371.

『『Passitvā janasaṃmajjhe, dīpaṅkaro mahāmuni;

Viyākāsi mahāvīro, isi muggatamānasaṃ.

372.

『『Aparimeyye ito kappe, dīpaṅkaro mahāmuni;

Mama kammaṃ viyākāsi, ujubhāvaṃ mahāmuni.

373.

『『『Samacittā samakammā, samakārī bhavissati;

Piyā hessati kammena, tuyhatthāya mahāisi [mahāise (syā.)].

374.

『『『Sudassanā supiyā ca, manāpā piyavādinī;

Tassa dhammesu dāyādā, viharissati iddhikā.

375.

『『『Yathāpi bhaṇḍasāmuggaṃ, anurakkhati sāmino;

Evaṃ kusaladhammānaṃ, anurakkhissate ayaṃ.

376.

『『『Tassa te [tassa taṃ (syā.)] anukampantī, pūrayissati pāramī;

Sīhova pañjaraṃ bhetvā [hitvā (syā.), hetvā (pī.)], pāpuṇissati bodhiyaṃ』.

377.

『『Aparimeyye ito kappe, yaṃ maṃ buddho viyākarī;

Taṃ vācaṃ anumodentī, evaṃkārī bhaviṃ ahaṃ.

378.

『『Tassa kammassa sukatassa, tattha cittaṃ pasādayiṃ;

Devamanussakaṃ yoniṃ, anubhotvā asaṅkhiyaṃ.

379.

『『Sukhadukkhenubhotvāhaṃ, devesu mānusesu ca;

Pacchime bhave sampatte, ajāyiṃ sākiye kule.

380.

『『Rūpavatī bhogavatī, yasasīlavatī tato;

Sabbaṅgasampadā homi, kulesu abhisakkatā.

381.

『『Lābhaṃ silokaṃ sakkāraṃ, lokadhammasamāgamaṃ;

Cittañca dukkhitaṃ natthi, vasāmi akutobhayā.

382.

『『Vuttañhetaṃ bhagavatā, rañño antepure tadā;

Khattiyānaṃ pure vīra, upakārañca niddisi.

383.

『『Upakārā ca yā nārī, yā ca nārī sukhe dukhe;

Atthakkhāyī ca yā nārī, yā ca nārīnukampikā.

384.

『『Pañcakoṭisatā buddhā, navakoṭisatāni ca;

Etesaṃ devadevānaṃ, mahādānaṃ pavattayiṃ.

385.

『『Adhikāraṃ mahā [sadā (pī.) evamuparipi] mayhaṃ, dhammarāja suṇohi me;

Ekādasakoṭisatā, buddhā dvādasa koṭiyo [honti lokagganāyakā (sī. syā.), paṇṇākoṭisatāni ca (pī.)].

386.

『『Etesaṃ devadevānaṃ, mahādānaṃ pavattayiṃ;

Adhikāraṃ mahā mayhaṃ, dhammarāja suṇohi me.

387.

『『『Vīsakoṭisatā buddhā, tiṃsakoṭisatāni ca;

Etesaṃ devadevānaṃ, mahādānaṃ pavattayiṃ.

388.

『『『Adhikāraṃ mahā mayhaṃ, dhammarāja suṇohi me;

Cattālīsakoṭisatā, paññāsa koṭisatāni ca.

389.

『『『Etesaṃ devadevānaṃ, mahādānaṃ pavattayiṃ;

Adhikāraṃ mahā mayhaṃ, dhammarāja suṇohi me.

390.

『『『Saṭṭhikoṭisatā buddhā, sattatikoṭisatāni ca;

Etesaṃ devadevānaṃ, mahādānaṃ pavattayiṃ.

391.

『『『Adhikāraṃ mahā mayhaṃ, dhammarāja suṇohi me;

Asītikoṭisatā buddhā, navutikoṭisatāni ca.

392.

『『『Etesaṃ devadevānaṃ, mahādānaṃ pavattayiṃ;

Adhikāraṃ mahā mayhaṃ, dhammarāja suṇohi me.

393.

『『『Koṭisatasahassāni, honti lokagganāyakā;

Etesaṃ devadevānaṃ, mahādānaṃ pavattayiṃ.

394.

『『『Adhikāraṃ mahā mayhaṃ, dhammarāja suṇohi me;

Navakoṭisahassāni, apare lokanāyakā.

367 "那時我看到仙人的努力有了成果, 因往昔業緣,我對正等覺者生起信心。 368 我對心意高尚的仙人更加生信, 找不到其他供品,仙人啊,我獻上這些花。 369 '仙人啊,愿你得五朵,我留三朵, 愿我們一起為證菩提而努力。' 第四誦品 370 仙人接過花朵,在人群中 供養那位具大名聲者,爲了證菩提。 371 在人群中,燃燈大牟尼 看見那位心意高尚的仙人,大雄作出授記。 372 無量劫之前,燃燈大牟尼 為我授記,那位大牟尼預言我的正直。 373 '她將心意平等,行為平等,作為平等, 大仙人,因業力她將成為你所愛。 374 她將端正可愛,令人喜悅,說話溫和, 她將成為具神通的法嗣。 375 如人保護主人的寶箱, 她將如是護持善法。 376 她憐憫你,將圓滿波羅蜜, 如獅子破籠而出,將證得菩提。' 377 無量劫之前,佛陀對我作出授記, 我隨喜那些話語,如此精進。 378 因那善業,我生起凈信, 經歷無數天人之生。 379 我在天上人間經歷苦樂, 到了最後一世,生在釋迦族。 380 我具足容貌、財富、名聲和戒德, 具足一切功德,為眾族所尊敬。 381 得到利養、名聲、恭敬,世間法相隨, 心無憂惱,無所畏懼而住。 382 世尊曾在王宮中說, 英雄,在剎帝利城中指出我的功德。 383 她是有益的女人,是共享苦樂的女人, 是善說義理的女人,是富有同情心的女人。 384 五百俱胝佛陀,九百俱胝佛陀, 我為這些天中天作大布施。 385 法王啊,請聽我說巨大的功德: 一千一百俱胝佛陀,一千二百俱胝佛陀。 386 我為這些天中天作大布施, 法王啊,請聽我說巨大的功德。 387 兩千俱胝佛陀,三千俱胝佛陀, 我為這些天中天作大布施。 388 法王啊,請聽我說巨大的功德: 四千俱胝佛陀,五千俱胝佛陀。 389 我為這些天中天作大布施, 法王啊,請聽我說巨大的功德。 390 六千俱胝佛陀,七千俱胝佛陀, 我為這些天中天作大布施。 391 法王啊,請聽我說巨大的功德: 八千俱胝佛陀,九千俱胝佛陀。 392 我為這些天中天作大布施, 法王啊,請聽我說巨大的功德。 393 十萬俱胝世間最上導師, 我為這些天中天作大布施。 394 法王啊,請聽我說巨大的功德: 還有九千俱胝世間導師。

395.

『『『Etesaṃ devadevānaṃ, mahādānaṃ pavattayiṃ;

Adhikāraṃ mahā mayhaṃ, dhammarāja suṇohi me.

396.

『『『Koṭisatasahassāni, pañcāsītimahesinaṃ;

Pañcāsītikoṭisatā, sattatiṃsā ca koṭiyo.

397.

『『『Etesaṃ devadevānaṃ, mahādānaṃ pavattayiṃ;

Adhikāraṃ mahā mayhaṃ, dhammarāja suṇohi me.

398.

『『『Paccekabuddhā vītarāgā [dhutarāgā (pī. ka.)], aṭṭhaṭṭhamakakoṭiyo [aṭṭhamattaka… (sī.), aṭṭhamatthaka… (syā.)];

Adhikāraṃ mahā mayhaṃ, dhammarāja suṇohi me.

399.

『『『Khīṇāsavā vītamalā, asaṅkhiyā buddhasāvakā;

Adhikāraṃ mahā mayhaṃ, dhammarāja suṇohi me.

400.

『『『Evaṃ dhamme suciṇṇānaṃ, sadā dhammassa cārinaṃ;

Dhammacārī sukhaṃ seti, asmiṃ loke paramhi ca.

401.

『『『Dhammaṃ care sucaritaṃ, na naṃ duccaritaṃ care;

Dhammacārī sukhaṃ seti, asmiṃ loke paramhi ca.

402.

『『『Nibbinditvāna saṃsāre, pabbajiṃ anagāriyaṃ;

Sahassaparivārena, pabbajitvā akiñcanā.

403.

『『『Agāraṃ vijahitvāna, pabbajiṃ anagāriyaṃ;

Aḍḍhamāse asampatte, catusaccamapāpuṇiṃ.

404.

『『『Cīvaraṃ piṇḍapātañca, paccayaṃ sayanāsanaṃ;

Upanenti bahū janā, sāgareyeva ūmiyo.

405.

『『『Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavā.

406.

『『『Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

407.

『『『Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ』.

408.

『『Evaṃ bahuvidhaṃ dukkhaṃ, sampattī ca bahubbidhā;

Visuddhibhāvaṃ sampattā, labhāmi sabbasampadā.

409.

『『Yā dadāti sakattānaṃ, puññatthāya mahesino;

Sahāyasampadā honti, nibbānapadamasaṅkhataṃ.

410.

『『Parikkhīṇaṃ atītañca, paccuppannaṃ anāgataṃ;

Sabbakammaṃ mamaṃ khīṇaṃ, pāde vandāmi cakkhuma』』.

Itthaṃ sudaṃ yasodharā bhikkhunī bhagavato sammukhā imā gāthāyo abhāsitthāti.

Yasodharātheriyāpadānaṃ aṭṭhamaṃ.

  1. Yasodharāpamukhadasabhikkhunīsahassaapadānaṃ

411.

『『Kappe ca satasahasse, caturo ca asaṅkhiye;

Dīpaṅkaro nāma jino, uppajji lokanāyako.

412.

『『Dīpaṅkaro mahāvīro, viyākāsi vināyako;

Sumedhañca sumittañca, samānasukhadukkhataṃ.

413.

『『Sadevakañca passanto, vicaranto sadevakaṃ;

Tesaṃ pakittane amhe, upagamma samāgamaṃ.

414.

『『Amhaṃ sabbapati hohi [sabbā patī honti (pī.)], anāgatasamāgame;

Sabbāva tuyhaṃ bhariyā, manāpā piyavādikā.

415.

『『Dānaṃ sīlamayaṃ sabbaṃ, bhāvanā ca subhāvitā;

Dīgharattañca no [dīgharattamidaṃ (syā. ka.)] sabbaṃ, pariccattaṃ mahāmune.

416.

『『Gandhaṃ vilepanaṃ mālaṃ, dīpañca ratanāmayaṃ;

Yaṃkiñci patthitaṃ sabbaṃ, pariccattaṃ mahāmuni.

417.

『『Aññaṃ vāpi kataṃ kammaṃ, paribhogañca mānusaṃ;

Dīgharattañhi no sabbaṃ, pariccattaṃ mahāmuni.

418.

『『Anekajātisaṃsāraṃ, bahuṃ puññampi no kataṃ;

Issaramanubhotvāna, saṃsaritvā bhavābhave.

419.

『『Pacchime bhave sampatte, sakyaputtanivesane;

Nānākulūpapannāyo, accharā kāmavaṇṇinī.

420.

『『Lābhaggena yasaṃ pattā, pūjitā sabbasakkatā;

Lābhiyo annapānānaṃ, sadā sammānitā mayaṃ.

421.

『『Agāraṃ pajahitvāna, pabbajimhanagāriyaṃ;

Aḍḍhamāse asampatte, sabbā pattāmha nibbutiṃ.

422.

『『Lābhiyo annapānānaṃ, vatthasenāsanāni ca;

Upenti paccayā sabbe, sadā sakkatapūjitā.

423.

『『Kilesā jhāpitā amhaṃ…pe… viharāma anāsavā.

395 "我為這些天中天作大布施, 法王啊,請聽我說巨大的功德。 396 十萬俱胝大仙人, 八千五百俱胝零三十七俱胝。 397 我為這些天中天作大布施, 法王啊,請聽我說巨大的功德。 398 八俱胝八的離欲獨覺佛, 法王啊,請聽我說巨大的功德。 399 無量漏盡離垢的佛陀聲聞, 法王啊,請聽我說巨大的功德。 400 如是善修諸法,常行於法, 行法者現世來世都安樂。 401 應行善法,不應行惡法, 行法者現世來世都安樂。 402 厭離輪迴,我出家為無家者, 與千人眷屬一起出家,成為無所有者。 403 捨棄俗家,出家為無家者, 不到半月,證得四聖諦。 404 許多人供養衣服、食物、 必需品和臥具,如海中的波浪。 405 我的煩惱已焚盡......我住于無漏。 406 "善來"......已完成佛陀的教導。 407 四無礙解......已完成佛陀的教導。 408 如是經歷種種苦難,也得到種種成就, 達到清凈,獲得一切圓滿。 409 誰為功德而獻身給大仙, 將得到善友的圓滿,證得無為涅槃。 410 過去、現在、未來已盡, 我的一切業已滅盡,有眼者,我禮敬您的足。" 如是耶輸陀羅比丘尼在世尊面前說了這些偈頌。 耶輸陀羅長老尼的傳記第八。 以耶輸陀羅為首的一萬比丘尼的傳記 411 十萬劫又四阿僧祇劫前, 名叫燃燈的勝者、世間導師出現。 412 燃燈大雄、調御者 為善慧和善意作授記,說他們將共享苦樂。 413 看見天人世界,遊行于天人世界, 我們在讚歎他們時來到集會。 414 "在未來相會時,愿你成為我們的丈夫, 我們都將成為你悅意、言語溫柔的妻子。 415 佈施、持戒的一切功德,和善修的禪修, 大牟尼,我們長久以來捨棄一切。 416 大牟尼,香、涂香、花鬘 和寶石製的燈,所有願望都已捨棄。 417 大牟尼,其他所作的業 和人間的享受,我們長久以來都已捨棄。 418 在無數世的輪迴中,我們造作許多功德, 享受統治權,在諸有中輪迴。 419 最後一世生在釋迦子的宮中, 生在不同家族,如天女般美麗。 420 得到最上利養和名聲,受到普遍尊敬, 我們常得到飲食,受到尊重。 421 捨棄俗家,出家為無家者, 不到半月,我們都證得涅槃。 422 我們得到飲食和衣服住處, 常受尊敬供養,得到一切必需品。 423 我們的煩惱已焚盡......我們住于

424.

『『Svāgataṃ vata no āsi…pe… kataṃ buddhassa sāsanaṃ.

425.

『『Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ』』.

Itthaṃ sudaṃ yasodharāpamukhāni dasabhikkhunīsahassāni bhagavato sammukhā imā gāthāyo abhāsitthāti.

Yasodharāpamukhadasabhikkhunīsahassāpadānaṃ navamaṃ.

  1. Yasodharāpamukhaaṭṭhārasabhikkhunīsahassaapadānaṃ

426.

『『Aṭṭhārasasahassāni , bhikkhunī sakyasambhavā;

Yasodharāpamukhāni, sambuddhaṃ upasaṅkamuṃ.

427.

『『Aṭṭhārasasahassāni, sabbā honti mahiddhikā;

Vandantī munino pāde, ārocenti yathābalaṃ.

428.

『『『Jāti khīṇā jarā byādhi, maraṇañca mahāmuni;

Anāsavaṃ padaṃ santaṃ, amataṃ yāma nāyaka.

429.

『『『Khalitañce pure atthi, sabbāsampi mahāmuni;

Aparādhamajānantī, khama amhaṃ vināyaka.

430.

『『『Iddhiñcāpi nidassetha, mama sāsanakārikā;

Parisānañca sabbāsaṃ, kaṅkhaṃ chindatha yāvatā.

431.

『『『Yasodharā mahāvīra, manāpā piyadassanā;

Sabbā tuyhaṃ mahāvīra, agārasmiṃ pajāpati.

432.

『『『Thīnaṃ satasahassānaṃ, navutīnaṃ chaduttari;

Agāre te mayaṃ vīra, pāmokkhā sabbā issarā.

433.

『『『Rūpācāraguṇūpetā, yobbanaṭṭhā piyaṃvadā;

Sabbā no apacāyanti, devatā viya mānusā.

434.

『『『Aṭṭhārasasahassāni, sabbā sākiyasambhavā;

Yasodharāsahassāni, pāmokkhā issarā tadā.

435.

『『『Kāmadhātumatikkamma , saṇṭhitā rūpadhātuyā;

Rūpena sadisā natthi, sahassānaṃ mahāmuni.

436.

『『『Sambuddhaṃ abhivādetvā, iddhiṃ dassaṃsu satthuno;

Nekā nānāvidhākārā, mahāiddhīpi dassayuṃ.

437.

『『『Cakkavāḷasamaṃ kāyaṃ, sīsaṃ uttarato kuru;

Ubho pakkhā duve dīpā, jambudīpaṃ sarīrato.

438.

『『『Dakkhiṇañca saraṃ piñchaṃ, nānāsākhā tu pattakā;

Candañca sūriyañcakkhi, merupabbatato sikhaṃ.

439.

『『『Cakkavāḷagiriṃ tuṇḍaṃ, jamburukkhaṃ samūlakaṃ;

Bījamānā upāgantvā, vandantī lokanāyakaṃ.

440.

『『『Hatthivaṇṇaṃ tathevassaṃ, pabbataṃ jaladhiṃ tathā;

Candañca sūriyaṃ meruṃ, sakkavaṇṇañca dassayuṃ.

441.

『『『Yasodharā mayaṃ vīra, pāde vandāma cakkhuma;

Tava cirapabhāvena, nipphannā naranāyaka.

442.

『『『Iddhīsu ca vasī homa, dibbāya sotadhātuyā;

Cetopariyañāṇassa, vasī homa mahāmune.

443.

『『『Pubbenivāsaṃ jānāma, dibbacakkhu visodhitaṃ;

Sabbāsavaparikkhīṇā, natthi dāni punabbhavo.

444.

『『『Atthadhammaniruttīsu, paṭibhāne tatheva ca;

Ñāṇaṃ amhaṃ mahāvīra, uppannaṃ tava santike.

445.

『『『Pubbānaṃ lokanāthānaṃ, saṅgamaṃ no nidassitaṃ;

Adhikārā bahū amhaṃ, tuyhatthāya mahāmune.

446.

『『『Yaṃ amhaṃ pūritaṃ kammaṃ, kusalaṃ sarase mune;

Tuyhatthāya mahāvīra, puññānupacitāni no.

447.

『『『Abhabbaṭṭhāne vajjetvā, vārayimha anācaraṃ;

Tuyhatthāya mahāvīra, cattāni jīvitāni no [sañcattaṃ jīvitampi no (syā.)].

448.

『『『Nekakoṭisahassāni , bhariyatthāyadāsi no;

Na tattha vimanā homa, tuyhatthāya mahāmune.

449.

『『『Nekakoṭisahassāni, upakārāyadāsi no;

Na tattha vimanā homa, tuyhatthāya mahāmune.

450.

『『『Nekakoṭisahassāni, bhojanatthāyadāsi no;

Na tattha vimanā homa, tuyhatthāya mahāmune.

451.

『『『Nekakoṭisahassāni , jīvitāni cajimhase [cajimha no (pī. ka.)];

Bhayamokkhaṃ karissāma, jīvitāni cajimhase.

424 "善來"......已完成佛陀的教導。 425 四無礙解......已完成佛陀的教導。 如是以耶輸陀羅為首的一萬比丘尼在世尊面前說了這些偈頌。 以耶輸陀羅為首的一萬比丘尼的傳記第九。 以耶輸陀羅為首的一萬八千比丘尼的傳記 426 一萬八千位釋迦族出身的比丘尼, 以耶輸陀羅為首來親近正等覺者。 427 一萬八千人都具大神通, 禮敬牟尼的足,各自述說能力。 428 "大牟尼,生已滅盡,老、病、 死亡已盡,導師,我們將趣向無漏寂靜不死之境。 429 大牟尼,若我們以前有過失, 調御者,不知過失者,請原諒我們。 430 請展現神通,我是您教法的實行者, 為所有眷屬斷除一切疑惑。 431 大雄,悅意可愛的耶輸陀羅, 大雄,我們都曾是你在家時的妃子。 432 英雄,我們是九萬六千女人中的 首領和統治者,都在你的後宮。 433 我們具足容貌和品行,正值青春,說話溫和, 所有人都恭敬我們,如人對待天神。 434 一萬八千人都出身釋迦族, 那時耶輸陀羅們是首領和統治者。 435 大牟尼,超越欲界,安住於色界, 在千人中沒有能與我們容貌相比者。 436 禮敬正等覺者后,向導師展示神通, 展現了多種不同形式的大神通。 437 身體大如輪圍山,頭在北俱盧洲, 兩翼是兩大洲,身軀是閻浮提(印度)。 438 尾羽是南海,枝葉是各種樹葉, 眼睛是日月,須彌山是頭頂。 439 輪圍山是喙,閻浮樹連根拔起, 飛來禮敬世間導師。 440 她們展現象、馬、山嶽、海洋的形象, 又顯現月亮、太陽、須彌山和帝釋天的形象。 441 英雄,我們是耶輸陀羅,有眼者,我們禮敬你的足, 人中導師,因長久以來追隨你而成就。 442 我們精通神通,具有天耳界, 大牟尼,我們精通他心智。 443 我們知曉前世,天眼已清凈, 一切漏已盡,不再有後有。 444 大雄,對於義理、法義、詞義和辯才, 我們在你身邊獲得了智慧。 445 我們展示了與過去諸世間導師的相遇, 大牟尼,我們為你做了許多功德。 446 牟尼,請憶念我們所行的善業, 大雄,我們為你積累了功德。 447 我們避開不應行處,遠離不正當行為, 大雄,我們為你捨棄生命。 448 無數千俱胝次,我們為你作妻子, 大牟尼,我們從不後悔。 449 無數千俱胝次,我們為你作侍者, 大牟尼,我們從不後悔。 450 無數千俱胝次,我們為你作飯食, 大牟尼,我們從不後悔。 451 無數千俱胝次,我們捨棄生命, 為解脫恐懼,我們捨棄生命。

452.

『『『Aṅgagate alaṅkāre, vatthe nānāvidhe bahū;

Itthibhaṇḍe na gūhāma, tuyhatthāya mahāmune.

453.

『『『Dhanadhaññapariccāgaṃ , gāmāni nigamāni ca;

Khettaṃ puttā ca dhītā ca, pariccattā mahāmune.

454.

『『『Hatthī assā gavā cāpi, dāsiyo paricārikā;

Tuyhatthāya mahāvīra, pariccattaṃ asaṅkhiyaṃ.

455.

『『『Yaṃ amhe paṭimantesi, dānaṃ dassāma yācake;

Vimanaṃ no na passāma, dadato dānamuttamaṃ.

456.

『『『Nānāvidhaṃ bahuṃ dukkhaṃ, saṃsāre ca bahubbidhe;

Tuyhatthāya mahāvīra, anubhuttaṃ asaṅkhiyaṃ.

457.

『『『Sukhappattānumodāma, na ca dukkhesu dummanā;

Sabbattha tulitā homa, tuyhatthāya mahāmune.

458.

『『『Anumaggena sambuddho, yaṃ dhammaṃ abhinīhari;

Anubhotvā sukhaṃ dukkhaṃ, patto bodhiṃ mahāmune.

459.

『『『Brahmadevañca sambuddhaṃ, gotamaṃ lokanāyakaṃ;

Aññesaṃ lokanāthānaṃ, saṅgamaṃ tehi no bahū.

460.

『『『Adhikāraṃ bahuṃ amhe, tuyhatthāya mahāmune;

Gavesato buddhadhamme, mayaṃ te paricārikā.

461.

『『『Kappe ca satasahasse, caturo ca asaṅkhiye;

Dīpaṅkaro mahāvīro, uppajji lokanāyako.

462.

『『『Paccantadesavisaye, nimantetvā tathāgataṃ;

Tassa āgamanaṃ maggaṃ, sodhenti tuṭṭhamānasā.

463.

『『『Tena kālena so āsi, sumedho nāma brāhmaṇo;

Maggañca paṭiyādesi, āyato sabbadassino.

464.

『『『Tena kālena ahumha, sabbā brāhmaṇasambhavā;

Thalūdajāni pupphāni, āharimha samāgamaṃ.

465.

『『『Tasmiṃ so samaye buddho, dīpaṅkaro mahāyaso;

Viyākāsi mahāvīro, isimuggatamānasaṃ.

466.

『『『Calatī ravatī puthavī, saṅkampati sadevake;

Tassa kammaṃ pakittente, isimuggatamānasaṃ.

467.

『『『Devakaññā manussā ca, mayañcāpi sadevakā;

Nānāpūjanīyaṃ bhaṇḍaṃ, pūjayitvāna patthayuṃ.

468.

『『『Tesaṃ buddho viyākāsi, jotidīpa sanāmako;

Ajja ye patthitā atthi, te bhavissanti sammukhā.

469.

『『『Aparimeyye ito kappe, yaṃ no buddho viyākari;

Taṃ vācamanumodentā, evaṃkārī ahumha no.

470.

『『『Tassa kammassa sukatassa, tassa cittaṃ pasādayuṃ;

Devamānusikaṃ yoniṃ, anubhotvā asaṅkhiyaṃ.

471.

『『『Sukhadukkhenubhotvāna , devesu mānusesu ca;

Pacchime bhave sampatte, jātāmha sākiye kule.

472.

『『『Rūpavatī bhogavatī, yasasīlavatī tato;

Sabbaṅgasampadā homa, kulesu abhisakkatā.

473.

『『『Lābhaṃ silokaṃ sakkāraṃ, lokadhammasamāgamaṃ;

Cittañca dukkhitaṃ natthi, vasāma akutobhayā.

474.

『『『Vuttañhetaṃ bhagavatā, rañño antepure tadā;

Khattiyānaṃ pure vīra [tāsaṃ (syā.)], upakārañca niddisi.

475.

『『『Upakārā ca yā nārī, yā ca nārī sukhe dukhe;

Atthakkhāyī ca yā nārī, yā ca nārīnukampikā.

476.

『『『Dhammaṃ care sucaritaṃ, na naṃ duccaritaṃ care;

Dhammacārī sukhaṃ seti, asmiṃ loke paramhi ca.

477.

『『『Agāraṃ vijahitvāna, pabbajimhanagāriyaṃ;

Aḍḍhamāse asampatte, catusaccaṃ phusimha no.

478.

『『『Cīvaraṃ piṇḍapātañca, paccayaṃ sayanāsanaṃ;

Upanenti bahū amhe, sāgarasseva ūmiyo.

479.

『『『Kilesā jhāpitā amhaṃ [mayhaṃ (syā.), amhākaṃ (ka.)], bhavā sabbe samūhatā;

Nāgīva bandhanaṃ chetvā, viharāma anāsavā.

480.

『『『Svāgataṃ vata no āsi, mama buddhassa santike;

Tisso vijjā anuppattā, kataṃ buddhassa sāsanaṃ.

452 "大牟尼,我們為你不吝惜 身上的裝飾、各種衣服和女人的飾品。 453 大牟尼,我們捨棄了 財物、穀物、村莊、城鎮、田地、兒子和女兒。 454 大雄,我們為你捨棄了 無數的象、馬、牛、女僕和侍者。 455 當你要求我們對乞求者佈施時, 佈施最上之施時,我們從不心生不悅。 456 大雄,我們在多種輪迴中 為你承受了無數種種痛苦。 457 大牟尼,我們隨喜于快樂,不因痛苦而憂鬱, 我們在一切處保持平衡,都是爲了你。 458 大牟尼,沿著正等覺者開闢的法道, 經歷苦樂,證得菩提。 459 我們多次遇見 梵天般的正等覺者、世間導師喬達摩和其他世間導師。 460 大牟尼,我們為你做了許多功德, 在你尋求佛法時,我們是你的侍者。 461 十萬劫又四阿僧祇劫前, 世間導師燃燈大雄出現。 462 邊地的人們邀請如來, 歡喜地清理他來時的道路。 463 那時有位名叫善慧的婆羅門, 為一切知者準備道路。 464 那時我們都出身婆羅門族, 帶著地上和水中的花朵來到集會。 465 那時具大名聲的燃燈佛, 大雄為那位心意高尚的仙人作授記。 466 當稱讚那位心意高尚的仙人的功德時, 大地震動,天界也震動。 467 天女和人類,以及我們和天神, 以各種供品供養後作愿。 468 名叫光明燈的佛陀為他們授記: "今天所發的愿,將在面前實現。" 469 無量劫之前,佛陀對我們作出授記, 我們隨喜那些話語,如此精進。 470 因那善業,他們生起凈信, 經歷無數天人之生。 471 在天上人間經歷苦樂, 到了最後一世,生在釋迦族。 472 我們具足容貌、財富、名聲和戒德, 具足一切功德,為眾族所尊敬。 473 得到利養、名聲、恭敬,世間法相隨, 心無憂惱,無所畏懼而住。 474 世尊曾在王宮中說, 英雄,在剎帝利城中指出功德。 475 她是有益的女人,是共享苦樂的女人, 是善說義理的女人,是富有同情心的女人。 476 應行善法,不應行惡法, 行法者現世來世都安樂。 477 捨棄俗家,出家為無家者, 不到半月,我們觸證四聖諦。 478 許多人供養我們 衣服、食物、必需品和臥具,如海中的波浪。 479 我們的煩惱已焚盡,一切有已根除, 如象斷除束縛,我們住于無漏。 480 我們善來到佛陀身邊, 已得三明,已行佛陀教導。

481.

『『『Paṭisambhidā catasso, vimokkhāpi ca aṭṭhime;

Chaḷabhiññā sacchikatā, kataṃ buddhassa sāsanaṃ』.

482.

『『Evaṃ bahuvidhaṃ dukkhaṃ, sampattī ca bahubbidhā;

Visuddhabhāvaṃ sampattā, labhāma sabbasampadā.

483.

『『Yā dadanti sakattānaṃ, puññatthāya mahesino;

Sahāyasampadā honti, nibbānapadamasaṅkhataṃ.

484.

『『Parikkhīṇaṃ atītañca, paccuppannaṃ anāgataṃ;

Sabbakammampi no khīṇaṃ, pāde vandāma cakkhuma.

481 "四無礙解、八解脫, 六神通已證得,已行佛陀教導。" 482 如是經歷種種苦難,也得到種種成就, 達到清凈,獲得一切圓滿。 483 誰為功德而獻身給大仙, 將得到善友的圓滿,證得無為涅槃。 484 過去、現在、未來已盡, 我們的一切業已滅盡,有眼者,我們禮敬您的足。

485.

『『Nibbānāya vadantīnaṃ, kiṃ vo vakkhāma uttari;

Santasaṅkhatadosañhi, pappotha [santasaṅkhatadoso yo, pajjotaṃ (syā. pī. ka.)] amataṃ padaṃ』』.

Itthaṃ sudaṃ yasodharāpamukhāni aṭṭhārasabhikkhunīsahassāni bhagavato sammukhā imā gāthāyo abhāsitthāti.

Yasodharāpamukhaaṭṭhārasabhikkhunīsahassāpadānaṃ dasamaṃ.

Kuṇḍalakesīvaggo tatiyo.

Tassuddānaṃ –

Kuṇḍalā gotamī ceva, dhammadinnā ca sakulā;

Varanandā ca soṇā ca, kāpilānī yasodharā.

Dasasahassabhikkhunī, aṭṭhārasasahassakā;

Gāthāsatāni cattāri, cha ca sattatimeva ca [aṭṭhasattatimeva ca (syā.)].

485 "對於說要證涅槃的人們,我們還能說什麼呢? 你們已經了知有為法的過患,將證得不死之境。" 如是以耶輸陀羅為首的一萬八千比丘尼在世尊面前說了這些偈頌。 以耶輸陀羅為首的一萬八千比丘尼的傳記第十。 第三章 鬈髮女品 其摘要: 鬈髮女、喬達彌、 法授女、娑俱羅、 最上難陀、輸那、 迦毗羅尼、耶輸陀羅、 一萬比丘尼、一萬八千比丘尼, 共四百七十六偈。