B0102040522(2)akkosakavaggo(辱罵品)
(22) 2. Akkosakavaggo
-
Akkosakasuttaṃ
-
『『Yo so, bhikkhave, bhikkhu akkosakaparibhāsako ariyūpavādī sabrahmacārīnaṃ, tassa pañca ādīnavā pāṭikaṅkhā. Katame pañca? Pārājiko vā hoti chinnaparipantho [chinnaparibandho (ka.)], aññataraṃ vā saṃkiliṭṭhaṃ āpattiṃ āpajjati, bāḷhaṃ vā rogātaṅkaṃ phusati, sammūḷho kālaṃ karoti, kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati. Yo so, bhikkhave, bhikkhu akkosakaparibhāsako ariyūpavādī sabrahmacārīnaṃ, tassa ime pañca ādīnavā pāṭikaṅkhā』』ti. Paṭhamaṃ.
-
Bhaṇḍanakārakasuttaṃ
-
『『Yo so, bhikkhave, bhikkhu bhaṇḍanakārako kalahakārako vivādakārako bhassakārako saṅghe adhikaraṇakārako, tassa pañca ādīnavā pāṭikaṅkhā. Katame pañca? Anadhigataṃ nādhigacchati, adhigatā [adhigataṃ (sabbattha)] parihāyati, pāpako kittisaddo abbhuggacchati, sammūḷho kālaṃ karoti, kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati. Yo so, bhikkhave, bhikkhu bhaṇḍanakārako kalahakārako vivādakārako bhassakārako saṅghe adhikaraṇakārako, tassa ime pañca ādīnavā pāṭikaṅkhā』』ti. Dutiyaṃ.
-
Sīlasuttaṃ
213.[mahāva. 209; dī. ni. 3.316] 『『Pañcime , bhikkhave, ādīnavā dussīlassa sīlavipattiyā. Katame pañca? Idha, bhikkhave, dussīlo sīlavipanno pamādādhikaraṇaṃ mahatiṃ bhogajāniṃ nigacchati. Ayaṃ, bhikkhave, paṭhamo ādīnavo dussīlassa sīlavipattiyā.
『『Puna caparaṃ, bhikkhave, dussīlassa sīlavipannassa pāpako kittisaddo abbhuggacchati. Ayaṃ, bhikkhave, dutiyo ādīnavo dussīlassa sīlavipattiyā.
『『Puna caparaṃ, bhikkhave, dussīlo sīlavipanno yaññadeva parisaṃ upasaṅkamati – yadi khattiyaparisaṃ, yadi brāhmaṇaparisaṃ, yadi gahapatiparisaṃ, yadi samaṇaparisaṃ – avisārado upasaṅkamati maṅkubhūto. Ayaṃ, bhikkhave, tatiyo ādīnavo dussīlassa sīlavipattiyā.
『『Puna caparaṃ, bhikkhave, dussīlo sīlavipanno sammūḷho kālaṃ karoti. Ayaṃ, bhikkhave, catuttho ādīnavo dussīlassa sīlavipattiyā.
『『Puna caparaṃ, bhikkhave, dussīlo sīlavipanno kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati. Ayaṃ, bhikkhave, pañcamo ādīnavo dussīlassa sīlavipattiyā. Ime kho, bhikkhave, pañca ādīnavā dussīlassa sīlavipattiyā.
『『Pañcime, bhikkhave, ānisaṃsā sīlavato sīlasampadāya. Katame pañca? Idha, bhikkhave, sīlavā sīlasampanno appamādādhikaraṇaṃ mahantaṃ bhogakkhandhaṃ adhigacchati. Ayaṃ, bhikkhave, paṭhamo ānisaṃso sīlavato sīlasampadāya.
『『Puna caparaṃ, bhikkhave, sīlavato sīlasampannassa kalyāṇo kittisaddo abbhuggacchati. Ayaṃ, bhikkhave, dutiyo ānisaṃso sīlavato sīlasampadāya.
『『Puna caparaṃ, bhikkhave, sīlavā sīlasampanno yaññadeva parisaṃ upasaṅkamati – yadi khattiyaparisaṃ, yadi brāhmaṇaparisaṃ , yadi gahapatiparisaṃ, yadi samaṇaparisaṃ – visārado upasaṅkamati amaṅkubhūto. Ayaṃ bhikkhave, tatiyo ānisaṃso sīlavato sīlasampadāya.
『『Puna caparaṃ, bhikkhave, sīlavā sīlasampanno asammūḷho kālaṃ karoti. Ayaṃ, bhikkhave, catuttho ānisaṃso sīlavato sīlasampadāya.
『『Puna caparaṃ, bhikkhave, sīlavā sīlasampanno kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjati. Ayaṃ, bhikkhave, pañcamo ānisaṃso sīlavato sīlasampadāya. Ime kho, bhikkhave, pañca ānisaṃsā sīlavato sīlasampadāyā』』ti. Tatiyaṃ.
-
Bahubhāṇisuttaṃ
-
『『Pañcime, bhikkhave, ādīnavā bahubhāṇismiṃ puggale. Katame pañca? Musā bhaṇati, pisuṇaṃ bhaṇati, pharusaṃ bhaṇati, samphappalāpaṃ bhaṇati, kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati. Ime kho, bhikkhave, pañca ādīnavā bahubhāṇismiṃ puggale.
『『Pañcime, bhikkhave, ānisaṃsā mantabhāṇismiṃ puggale. Katame pañca? Na musā bhaṇati, na pisuṇaṃ bhaṇati, na pharusaṃ bhaṇati, na samphappalāpaṃ bhaṇati, kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjati. Ime kho, bhikkhave, pañca ānisaṃsā mantabhāṇismiṃ puggale』』ti. Catutthaṃ.
- Paṭhamaakkhantisuttaṃ
我來幫您將這段巴利語經文翻譯成簡體中文。 (22) 2. 辱罵品 1. 辱罵經 211. "諸比丘,若有比丘辱罵、誹謗、譭謗聖者、同修行者,當預期五種過患。何為五種?或成為斷頭罪,或犯某種污染性罪過,或遭受重病困擾,或昏迷而死,或身壞命終后墮入惡道、惡趣、地獄。諸比丘,若有比丘辱罵、誹謗、譭謗聖者、同修行者,當預期這五種過患。"第一 2. 爭鬥經 212. "諸比丘,若有比丘製造爭端、引發爭吵、挑起爭議、生事端、在僧團中製造紛爭,當預期五種過患。何為五種?未得不能得,已得則失去,惡名遠揚,昏迷而死,身壞命終后墮入惡道、惡趣、地獄。諸比丘,若有比丘製造爭端、引發爭吵、挑起爭議、生事端、在僧團中製造紛爭,當預期這五種過患。"第二 3. 戒經 213. "諸比丘,破戒、毀戒者有五種過患。何為五種?諸比丘,於此,破戒、毀戒者因放逸而遭受重大財產損失。諸比丘,這是破戒、毀戒者的第一種過患。 複次,諸比丘,破戒、毀戒者惡名遠揚。諸比丘,這是破戒、毀戒者的第二種過患。 複次,諸比丘,破戒、毀戒者無論走入何種集會——或剎帝利集會,或婆羅門集會,或居士集會,或沙門集會——皆無自信,羞愧而入。諸比丘,這是破戒、毀戒者的第三種過患。 複次,諸比丘,破戒、毀戒者昏迷而死。諸比丘,這是破戒、毀戒者的第四種過患。 複次,諸比丘,破戒、毀戒者身壞命終后墮入惡道、惡趣、地獄。諸比丘,這是破戒、毀戒者的第五種過患。諸比丘,這就是破戒、毀戒者的五種過患。 諸比丘,具戒、戒圓滿者有五種功德。何為五種?諸比丘,於此,具戒、戒圓滿者因不放逸而獲得巨大財富。諸比丘,這是具戒、戒圓滿者的第一種功德。 複次,諸比丘,具戒、戒圓滿者善名遠揚。諸比丘,這是具戒、戒圓滿者的第二種功德。 複次,諸比丘,具戒、戒圓滿者無論走入何種集會——或剎帝利集會,或婆羅門集會,或居士集會,或沙門集會——皆自信無愧。諸比丘,這是具戒、戒圓滿者的第三種功德。 複次,諸比丘,具戒、戒圓滿者正念而死。諸比丘,這是具戒、戒圓滿者的第四種功德。 複次,諸比丘,具戒、戒圓滿者身壞命終后往生善趣、天界。諸比丘,這是具戒、戒圓滿者的第五種功德。諸比丘,這就是具戒、戒圓滿者的五種功德。"第三 4. 多言經 214. "諸比丘,多言者有五種過患。何為五種?說妄語,說兩舌,說惡口,說綺語,身壞命終后墮入惡道、惡趣、地獄。諸比丘,這就是多言者的五種過患。 諸比丘,善言者有五種功德。何為五種?不說妄語,不說兩舌,不說惡口,不說綺語,身壞命終后往生善趣、天界。諸比丘,這就是善言者的五種功德。"第四 5. 第一不忍經
- 『『Pañcime, bhikkhave, ādīnavā akkhantiyā. Katame pañca? Bahuno janassa appiyo hoti amanāpo, verabahulo ca hoti, vajjabahulo ca, sammūḷho kālaṃ karoti, kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati. Ime kho, bhikkhave, pañca ādīnavā akkhantiyā.
『『Pañcime, bhikkhave, ānisaṃsā khantiyā. Katame pañca? Bahuno janassa piyo hoti manāpo, na verabahulo hoti, na vajjabahulo, asammūḷho kālaṃ karoti, kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjati. Ime kho, bhikkhave, pañca ānisaṃsā khantiyā』』ti. Pañcamaṃ.
-
Dutiyaakkhantisuttaṃ
-
『『Pañcime , bhikkhave, ādīnavā akkhantiyā. Katame pañca? Bahuno janassa appiyo hoti amanāpo, luddo ca hoti, vippaṭisārī ca, sammūḷho kālaṃ karoti, kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati. Ime kho, bhikkhave, pañca ādīnavā akkhantiyā.
『『Pañcime, bhikkhave, ānisaṃsā khantiyā. Katame pañca? Bahuno janassa piyo hoti manāpo, aluddo ca hoti, avippaṭisārī ca, asammūḷho kālaṃ karoti, kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjati. Ime kho, bhikkhave, pañca ānisaṃsā khantiyā』』ti. Chaṭṭhaṃ.
-
Paṭhamaapāsādikasuttaṃ
-
『『Pañcime, bhikkhave, ādīnavā apāsādike. Katame pañca? Attāpi attānaṃ upavadati, anuvicca viññū garahanti, pāpako kittisaddo abbhuggacchati, sammūḷho kālaṃ karoti, kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati. Ime kho, bhikkhave, pañca ādīnavā apāsādike.
『『Pañcime, bhikkhave, ānisaṃsā pāsādike . Katame pañca? Attāpi attānaṃ na upavadati, anuvicca viññū pasaṃsanti, kalyāṇo kittisaddo abbhuggacchati, asammūḷho kālaṃ karoti, kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjati. Ime kho, bhikkhave, pañca ānisaṃsā pāsādike』』ti. Sattamaṃ.
-
Dutiyaapāsādikasuttaṃ
-
『『Pañcime, bhikkhave, ādīnavā apāsādike. Katame pañca? Appasannā nappasīdanti, pasannānañca ekaccānaṃ aññathattaṃ hoti, satthusāsanaṃ akataṃ [na kataṃ (syā. kaṃ. ka.)] hoti, pacchimā janatā diṭṭhānugatiṃ āpajjati, cittamassa nappasīdati. Ime kho, bhikkhave, pañca ādīnavā apāsādike.
『『Pañcime, bhikkhave, ānisaṃsā pāsādike. Katame pañca? Appasannā pasīdanti, pasannānañca bhiyyobhāvo hoti, satthusāsanaṃ kataṃ hoti, pacchimā janatā diṭṭhānugatiṃ āpajjati, cittamassa pasīdati. Ime kho, bhikkhave, pañca ānisaṃsā pāsādike』』ti. Aṭṭhamaṃ.
-
Aggisuttaṃ
-
『『Pañcime , bhikkhave, ādīnavā aggismiṃ. Katame pañca? Acakkhusso, dubbaṇṇakaraṇo, dubbalakaraṇo, saṅgaṇikāpavaḍḍhano [saṅgaṇikāpavaddhano (sī.), saṅgaṇikārāmabaddhano (ka.)], tiracchānakathāpavattaniko hoti. Ime kho, bhikkhave, pañca ādīnavā aggismi』』nti. Navamaṃ.
-
Madhurāsuttaṃ
我來繼續幫您翻譯這段經文。 215. "諸比丘,不忍有五種過患。何為五種?為眾人所不喜、不愛,多結怨仇,多有過失,昏迷而死,身壞命終后墮入惡道、惡趣、地獄。諸比丘,這就是不忍的五種過患。 諸比丘,忍辱有五種功德。何為五種?為眾人所喜、所愛,不多結怨仇,不多過失,正念而死,身壞命終后往生善趣、天界。諸比丘,這就是忍辱的五種功德。"第五 6. 第二不忍經 216. "諸比丘,不忍有五種過患。何為五種?為眾人所不喜、不愛,性暴戾,多後悔,昏迷而死,身壞命終后墮入惡道、惡趣、地獄。諸比丘,這就是不忍的五種過患。 諸比丘,忍辱有五種功德。何為五種?為眾人所喜、所愛,不暴戾,不後悔,正念而死,身壞命終后往生善趣、天界。諸比丘,這就是忍辱的五種功德。"第六 7. 第一不端莊經 217. "諸比丘,不端莊有五種過患。何為五種?自己責備自己,智者細察后呵責,惡名遠揚,昏迷而死,身壞命終后墮入惡道、惡趣、地獄。諸比丘,這就是不端莊的五種過患。 諸比丘,端莊有五種功德。何為五種?自己不責備自己,智者細察后讚歎,善名遠揚,正念而死,身壞命終后往生善趣、天界。諸比丘,這就是端莊的五種功德。"第七 8. 第二不端莊經 218. "諸比丘,不端莊有五種過患。何為五種?未信者不生信,已信者有所轉變,師教未行,後代效仿,心不清凈。諸比丘,這就是不端莊的五種過患。 諸比丘,端莊有五種功德。何為五種?未信者生信,已信者信增長,師教已行,後代效仿,心得清凈。諸比丘,這就是端莊的五種功德。"第八 9. 火經 219. "諸比丘,火有五種過患。何為五種?損害眼睛,使人面色不悅,使人虛弱,增長群聚,引發無益談論。諸比丘,這就是火的五種過患。"第九 10. 摩偷羅經
- 『『Pañcime, bhikkhave, ādīnavā madhurāyaṃ. Katame pañca? Visamā, bahurajā, caṇḍasunakhā, vāḷayakkhā, dullabhapiṇḍā – ime kho, bhikkhave, pañca ādīnavā madhurāya』』nti. Dasamaṃ.
Akkosakavaggo dutiyo.
Tassuddānaṃ –
Akkosabhaṇḍanasīlaṃ , bahubhāṇī dve akhantiyo;
Apāsādikā dve vuttā, aggismiṃ madhurena cāti.
- "諸比丘,摩偷羅(現今的馬圖拉Mathura)城有五種過患。何為五種?地勢不平,塵土甚多,惡狗兇猛,兇惡夜叉,乞食難得。諸比丘,這就是摩偷羅城的五種過患。"第十 辱罵品第二 其攝頌: 辱罵與爭鬥,持戒及多言, 不忍辱兩經,不端莊兩經, 火經與摩偷,是為品中經。