B040902Thūpavaṃsa(塔史)c3.5s
Thupavaṃso
Namo tassa bhagavato arahato sammāsambuddhassa
Yasmiṃ sayiṃsu jinadhātuvarā samantā
Chabbaṇṇa raṃsi visarehi samujjalantā,
Nimmāya lokahitahetu jinassa rūpaṃ
Taṃ thupamabbhuta tamaṃ sirasā namitvā;
Cakkhāmahaṃ sakala loka hitāvahassa
Thupassa sabba jana naṇdana kāraṇassa,
Vaṃsaṃ surāsura nariṇdavarehi niccaṃ
Sampūjitassa ratanujjala thūpikassa;
Kiñcāpi so yatijanena purātanena
Atvāya sīhaḷajanassa kato purāpi,
Vākkena sihaḷabhavena』bhisaṅkhamattā
Atthaṃ na sādhahati sabbajanassa sammā;
Yasmā ca māgadha niruttikatopi thūpa-
Vaṃso viruddhanaya sadda samākulo so,
Vattabbameva ca bahumpi yato na vuttaṃ
Tamhā ahaṃ punapi vaṃsami』maṃ vadāmi;
Suṇātha sādhavo sabbe paripuṇṇamanākulaṃ
Vuccamānaṃ mayā sādhu vaṃsaṃ thūpassa satthunoti;
Tattha thūpassa vaṃsaṃ vakkhāmīti ettha tathāgato arahaṃ sammā sambuddho thūpāraho, paccekabuddho thūpāraho, tathāgatassa sāvako thūpāraho, rājā cakkavatti thūpārahoti vacanato thūpārahānaṃ buddhādīnaṃ dhātuyo patiṭṭhāpetvā kata cetiyaṃ abbhunana taṭṭhena thūpoti vuccati, idha pana kañcana mālika mahāthūpo adhippeto, so kassa dhātuyo patiṭṭhāpetvā katoti ce? Yodīpaṅkarādīnaṃ catuvīsatiyā buddhānaṃ santike laddhavyākaraṇo samatiṃsapāramiyo pūretvā paramābhisambodhiṃ patvā dhammacakkappavattanato paṭṭhāya yāva suhadda paribbājaka vinayāna sabba buddhakiccāni niṭṭhāpetvā anupādiyesāya nibbānadhātuyā parinibbuto tassa bhagavato arahato sammā sambuddhassa dhātuyo patiṭṭhāpetvā kato ayamettha saṅkhepo, vitthāro pana veditabbo?
- Ito kira kappasatasahassādhikānaṃ catunnaṃ asaṅkheyyānaṃ matthake amaravatī nāma nagaraṃ ahosi. Tattha sumedho nāma brāhmaṇo paṭivasati. So aññaṃ kammaṃ akatvā brahmaṇasippameva uggaṇhi tassa daharakāleyeva mātāpitaro kālamakaṃsu. Athassa rāsivaḍḍhanako amacco āya potthakaṃ āharitvā suvaṇṇa rajata maṇimuttādi bharite gabbhe vivaritvā ettakaṃ te kumāra mātu santakaṃ, ettakaṃ pitusantakaṃ, ettakaṃ ayyaka payyakānanti yāva sattamā kulaparivaṭṭā dhakaṃ ācikkhitvā etampaṭijaggāhīti āha. So sādhūti sampaṭicchitvā agāraṃ ajjhāvasanto ekadivasaṃ cintesi.
我來為您翻譯這段《佛塔史》(Thupavaṃso)的巴利文: 禮敬世尊、阿羅漢、正等正覺者 勝者舍利普遍安住之處, 六色光芒四射光明璀璨, 為眾生利益塑造佛陀身相, 我向此奇妙佛塔頂禮; 我將敘說此為一切世間帶來利益, 此塔令眾生歡喜之因, 天神人王常恭敬供養, 寶珠閃耀莊嚴之塔史; 雖然此史前已由古代僧眾, 為錫蘭人民所撰寫, 但用錫蘭語言所寫, 未能令一切眾生完全理解; 又因用摩揭陀語所寫的塔史, 其中文句理路錯綜複雜, 尚有許多應說未說之事, 因此我今重新敘說此史; 愿諸善人傾聽, 我所說完整無亂, 善說導師塔史。 其中說"我將敘說塔史",這裡如來、阿羅漢、正等正覺者應建塔,辟支佛應建塔,如來的聲聞弟子應建塔,轉輪聖王應建塔。依此教誡,為供奉佛等應建塔者的舍利而建造的塔廟,因具有尊崇之義而稱為塔。此處特指金鬘大塔。若問此塔為供奉誰的舍利而建?即是從燃燈佛等二十四佛處得受記,圓滿三十波羅蜜,證得無上正等正覺,從轉法輪開始直到調伏須跋陀外道完成一切佛事,而後入無餘涅槃的世尊、阿羅漢、正等正覺者的舍利而建。這是簡要說明,詳細內容應當了知。 2.、據說在四阿僧祇十萬劫之前,有一座名為阿摩羅瓦提的城市。那裡住著一位名叫須彌陀的婆羅門。他不做其他工作,只學習婆羅門典籍。他年少時父母就去世了。之後,負責管理財產的大臣拿來收支賬簿,打開裝滿金銀珠寶等財物的庫房,告訴他說:"年輕人,這些是你母親的遺產,這些是父親的遺產,這些是祖父輩的",如此追溯到第七代祖先的財產,並告訴他:"請你好好保管這些財產。"他欣然接受,住在家中。一天,他思考道。
- Punabbhave paṭisaṇdhigahaṇaṃ tāma dukkhaṃ, tathā nibbatta nibbattaṭṭhāne sarīrabhedanaṃ ahañca jānidhammo jarādhammo vyādhidhammo maraṇadhammo. Evaṃ bhūtena mayā ajāti ajaraṃ avyādhiṃ amaraṇaṃ sukhaṃ sītalaṃ nibbānaṃ gavesituṃ vaṭṭatīti nekkhammakāraṇaṃ cintetvā puna cintesi imaṃ dhanaṃ sabbaṃ mayhaṃ pitu pitāmahādayo paralokaṃ gacchantā eka kahāpaṇampi gahetvā nagatā mayā pana gahetvā gamanakāraṇaṃ kātuṃ vaṭṭatīti nagare bheriṃ carāpetvā mahājanassa dānaṃ datvā himavantassa pavisitvā tāpasa pabbajjaṃ pabbajitvā sattāhabbhantareyeva abhiññā ca samāpattiyo ca nibbattetva samāpattisukhena vītināmesi.
Tadā dīpaṅkaro nāma satthā parayābhisambodhiṃ patvā satta sattāhaṃ bodhisamīpeceva vitināmetvā sunaṇdārāme dhammacakkaṃ pavattetvā koṭisattānaṃ devamanussānaṃ dhammamataṃ pāyetvā cātuddīpika mahāmegho viya dhammavassaṃ vassento catūhi khīṇāsaya satasahassehi parivuto anupubbena cārakaṃ caramāno ramma nagaraṃ patvā sudassana mahāvihāre paṭivasati tadā rammanagaravāsino sappi phaṇitādīni bhesajjāni gahetvā puppha dhūpa gaṇdhahatthā yena buddho tenapasaṅkamitvā satthāraṃ vaṇditvā pupphādīhi pūjetvā ekamantaṃ nisīditvā dhammaṃ sutvā svātanāya bhagavantaṃ nimantetvā uṭṭhāyāsanā dasabalaṃ padakkhīnaṃ katvā pakkamiṃsu.
Te puna divase asadisa mahādānaṃ sajjetvā dasabalassa āgamana maggaṃ sodhenti. Tasmiṃ kāle sumedhatāpaso attano assama padato uggantvā rammanagaravāsīnaṃ tesaṃ manussānaṃ uparibhāgena ākāsena gacchantā te haṭṭhapahaṭṭhe maggaṃ sodhente disvā kinnu kho kāraṇanti cintento sabbesaṃ passantānaṃyeva ākāsato oru ekamante ṭhatthāyaha te manusse pucchi.』Hambho kassa pana imaṃ maggaṃ sodhethā』ti te āhaṃsu bhante sumedha tumhe kiṃ naṃ jānātha, dīpaṅkaro nāma satthā paramābhisambodhiṃ patvā pavattavara dhammacakko janapada cārikaṃ caramāno anukkamena amhākaṃ nagaraṃ patvā sudassana mahāvihāre paṭivasati. Mayaṃ taṃ bhagavantaṃ nimantayimha tassa bhagavato āgamanamaggaṃ sodhemāti. Taṃ sutvā sumedhapaṇḍito cintesi. Buddhoti kho panesa ghosopi dullabho, pageva buddhuppādo tena hi mayāpi imehi manussehi saddhiṃ dasabalassa āgamanamaggaṃ sodhetuṃ vaṭṭatīti so te manusse āha, sace bho tumhe imaṃ magga buddhassa sodhetha - sayahampi ekaṃ okāsaṃ sampaṭicchatvā ayaṃ sumedhapaṇḍito mahiddhiko mahānubhāvoti jānantā dubbisodhanaṃ udakasambhinnaṃ ativisamaṃ ekaṃ okāsaṃ sallakkhetvā imaṃ hakāsaṃ tumhe sodhetha. Alaṅkarothāti adaṃsu.
我來為您翻譯這段《佛塔史》的巴利文: 3.、再次投生輪迴實是痛苦,如是一切生處都有身體破壞,我是生法、老法、病法、死法。我既是如此,應當尋求無生、無老、無病、無死、安樂、清涼的涅槃。如是思考出離的因緣后,他又想道:我的父親、祖父等人前往他世時,連一個銅錢也帶不去。我應當做能帶去的事。於是他在城中敲鼓宣告,佈施眾人,然後進入雪山(喜馬拉雅山),出家為苦行者,在七日之內證得神通與禪定,以禪定之樂度日。 那時,有一位名為燃燈的導師證得無上正等正覺,在菩提樹旁度過七個七日後,在善歡喜園轉法輪,使千萬天人飲法甘露,如四大洲大云般降下法雨,與四十萬漏盡者為眷屬,次第遊行到達歡喜城(Ramma),住在善見大寺。那時,歡喜城的居民攜帶酥油、糖蜜等藥品,手持花香供品,來到佛陀處,禮敬導師,以花等供養,坐在一旁聽法,邀請世尊明日應供,從座而起,右繞十力者后離去。 第二天,他們準備了無與倫比的大供養,清掃十力者來路。那時,須彌陀苦行者從自己的住處升起,在空中飛過那些歡喜城的居民上方,看見他們歡喜踴躍地清掃道路,思考這是什麼緣故。在眾人注視下從空中降下,站在一旁問那些人:"諸位,你們為誰清掃這條路?"他們說:"尊者須彌陀,您不知道嗎?有一位名為燃燈的導師證得無上正等正覺,轉無上法輪,遊行各地,次第來到我們的城市,住在善見大寺。我們邀請了世尊,正在清掃世尊的來路。"聽到這些,須彌陀賢者思考道:"'佛陀'這個名號都難得聽聞,更何況是佛陀的出現。因此我也應當與這些人一起清掃十力者的來路。"他對那些人說:"諸位,如果你們為佛陀清掃這條路,我也想要接受一處地方。"他們知道"這位須彌陀賢者大神通力、大威德",便指定一處難以清理、被水浸泡、極不平坦的地方說:"這個地方就請您來清理裝飾吧。"
Sumedhapaṇḍito buddhārammaṇa pītiṃ uppādetvā cintesi. Ahampanimaṃ okāsaṃ iddhīyā paramadassanīya kātuṃ pahomi evaṃ kato pana maṃ na paritoseti ajja pana mayā kāyaveyyāvaccaṃ kātuṃ vaṭṭatiti paṃsuṃ āharitvā taṃ pahesaṃ pūreni, tassa pana tasmiṃ padese asodhite jayasumana kusuma sadisi vaṇṇaṃ dupaṭṭacīvaraṃ timaṇḍalaṃ paṭicchādetvā nivāsetvā tassupari yuṇṇamāpaṅgena kusumakalāpaṃ parakkhipanto viya vijjullatā sassīrīkaṃ kāyabaṇdhanaṃ baṇdhitvā kanaka girisikhara matthake lākhārasaṃ parisiñcante viya suvaṇṇacetiyaṃ pavāḷajālena parikkhipanto viya suvaṇṇaṅghakaṃ rattakambalena paṭimuñcanto viya sarada samaya rajanikaraṃ rattavalāhakena paṭicchādento viya ca lākhārasena tinna kiṃ sukaksumavaṇṇaṃ rattavara pasukūla cīvaraṃ pāripitvā gaṇdhakūgidva rato kanakaguhāto sīho viya nikkhamitvā jaḷabhiññānaṃyeva catūhi khīṇāsava satasahassehi parivuto amaragaṇa parivuto dasasatanayano viya brahmagaṇaparivuto mahā brahmā viya ca aparimita samaya samupacitāya kusalabalajanitāya anopamayā buddhalīlāya tārāgaṇaparivuto sarada samaya rajanikaro viya gaganatalaṃ alaṅgata paṭiyattaṃ maggaṃ paṭipajji.
我來為您翻譯這段巴利文: 須彌陀賢者生起以佛為所緣的歡喜,思考道:"我雖然能用神通力使這個地方變得極為莊嚴,但如此做並不能令我滿意。今天我應當做身體力行的服務。"於是運來泥土填滿那個地方。當他還未清理完那處地方時,他穿著如勝蘇曼那花色澤的雙層袈裟,遮蓋三輪(兩肩和腰),在上面繫著如月光般潔白的腰帶,宛如纏繞著花束,又如金山之巔灑上紅漆,又如用珊瑚網圍繞金塔,又如用紅毯包裹黃金燈,又如秋季月輪為紅雲遮蔽。他披上浸染成深紅色如紅樹花般的糞掃衣,如同從檀香洞中的金窟出來的獅子,與具有六神通的四十萬漏盡者為眷屬。如同被天眾圍繞的帝釋天,如同被梵天眾圍繞的大梵天,以無量時劫積累的善力所生的無與倫比的佛威儀,如同秋季被星眾圍繞的月輪,走在裝飾莊嚴的道路上。
- Sumedhatāpasopi tena alaṅkata paṭiyattena maggena āgacchantassa dīpaṅkarassa bhagavato dvattiṃsa varalakkhaṇa patimaṇḍitaṃ asatiyā anubyañjanehi anubyañjitaṃ byāmappahāparikkhepa sassīrīkaṃ iṇdanīlamaṇisaṃkāsoākāse nānappakārā vijjullatā viya chabbaṇṇabuddharaṃsiyo vissajjentaṃ rūpaggappattaṃ attabhāvaṃ oloketvā ajja mayā dasabalassa jīvitapariccāgaṃ kātuṃ vaṭṭati mā bhagavā kalale akkami maṇimayaṃ lakasetuṃ akkamanto viya saddhiṃ catūhi khīṇāsava satasahassehi mama piṭṭhiṃ akkamanto gacchatu taṃ me bhavissati dīgharattaṃ hitāya sukhāyāti kese mocetvā ajinajaṭā vākacīrāni kalela pattharitvā tattheva kalalapiṭṭhe nipajji nipanno ca sace ahaṃ iccheyyaṃ sabbakilese jhāpetvā saṅghanavako hutvā rammanagaraṃ paviseyyaṃ aññātakavesena pana me kilese ṇdhapetvā nibbānapattiyā kiccaṃ natthi, yaṃnūnāhaṃ dīpaṅkara dasabalo viya paramābhisambodhiṃ patvā dhammanāvaṃ āropetvā mahājanaṃ saṃsārasāgarā uttāretvā pacchā parinibbāyeyyaṃ. Idaṃ me patirupanti cintetvā aṭṭhadhamme samodhānetvā buddhabhāvāya abhinīhāraṃ katvā nipajja.
Dīpaṅkaropi bhagavā āgattvā sumedhapaṇḍitassa sīsasāge ṭhatvā kalalapiṭṭhe nipannaṃ tāpasaṃ disvā ayaṃ tāpaso buddhatthāya abhinīhāraṃ katvā nipanto, ijjhissati nu kho etassa patthanā udāhu noti upadhārento - anāgate gotamo nāma buddho bhavissatīti ñatvā ṭhitakova parisa majjhe vyākāsi, passatha no tumhe bhikkhave imaṃ uggatapaṃ tāpasaṃ kalalapiṭṭhe nipannanti. Evaṃ bhante, ayaṃ yiddhatthāya abhinīhāraṃ katvā nipanno samijjhissati imassa patthatā kappasata sahassādhikānaṃ catuntaṃ asaṅkheyyānaṃ matthake gotamo nāma buddho bhavissatīti sabbaṃ vyākāsi.
Vuttañhetaṃ buddhavaṃse.
Dīpaṅkaro lokavidū - āhutīnaṃ paṭiggaho,
Ussīsake maṃ ṭhatvāna - idaṃ vacanamabravi;
Passatha imaṃ tāpasaṃ - jaṭila uggatāpasaṃ aparimeyye ito kappe - ayaṃ buddho bhavissati. Ahu kapilavahayā rammā - nikkhamitvā tathāgato. Padhānaṃ padahitvāna - katvā dukkara kārikaṃ
Buddhe loke - keci.
Ajapāla rukkhamūlasmiṃ - nisīditvā tathāgato,
Tattha pāyāsamaggayha - nerañjaramupeheti;
Nerañjarāya tīramhi - pāyāsādāya so jino,
Paṭiyattavaramaggena - bodhimūlañhi ehīti;
Tato padakkhiṇaṃ katvā - bodhimaṇḍaṃ anuttaro
Assattharākkhamūlamhi - vujjhissati mahāyaso;
Imassajanikā mātā - māyā nāma bhavissati, pitā suddhodano nāma - ayaṃ hessati gotamo. Anāsavā vītarāgā - santacittā samāhitā,
Kolito upatisso ca - aggā hessanti sāvakā;
Ānaṇdo nāmupaṭṭhāko - upaṭṭhissatī』maṃ jinaṃ;
Khemā uppalavaṇṇā ca - aggā hessanti sāvikā;
Anāsavā vītarāgā - santacittā samāhitā;
Bodhi tassa bhagavato assatthoti pavuccatī』』ti.
Abhinīhāra kathā
我來為您翻譯這段《佛塔史》的巴利文: 5.、須彌陀苦行者看見燃燈世尊從那莊嚴裝飾的道路而來,其身具足三十二大人相,八十種隨好莊嚴,光明遍照一尋,如藍寶石般莊嚴,在空中放射六色佛光,如種種閃電,其身相至為殊勝。他想道:"今天我應當為十力者捨棄生命。愿世尊不要踩在泥中,如同踏上寶石橋一般,與四十萬漏盡者一起踏著我的背部前行。這將為我帶來長久的利益和安樂。"於是解開頭髮,將羚羊皮、結髻、樹皮衣鋪在泥上,就在泥中躺下。躺下後他想:"如果我願意,可以燒盡一切煩惱,成為僧團中最年輕的成員進入歡喜城。但以隱姓埋名的方式燒盡煩惱證得涅槃於我無益。我何不像燃燈十力者那樣證得無上正等正覺,令眾生登上法船,度脫輪迴大海,之後才入般涅槃。這對我才相宜。"如此思考後,他統合八法,發願成佛而躺臥。 燃燈世尊來到須彌陀賢者頭邊站立,看見苦行者躺在泥中,知道"這位苦行者發願成佛而躺臥",思考"他的願望會實現嗎?"觀察後知道"在未來他將成為名為喬達摩的佛陀",就站在眾中授記說:"比丘們,你們看見這位威德高大的苦行者躺在泥中嗎?""是的,世尊。""他為成佛而發願躺臥,他的願望將會實現。在四阿僧祇十萬劫之後,他將成為名為喬達摩的佛陀。"如此作了完整的授記。 如《佛種姓》中所說: "燃燈世間解,供養應供者, 站在我頭邊,說出如是語; '看這苦行者,結髻大苦行, 無量劫之後,當得成佛道。 從美迦毗羅(迦毘羅衛),如來將出離, 精進修苦行,歷經諸難行。 '成佛於世間。 在阿阇波羅(尼拘律)樹下,如來安然坐, 接受乳糜食,走向尼連禪(尼連河); 尼連禪河邊,勝者享乳糜, 行至莊嚴道,來到菩提樹; 無上者右繞,菩提壇至尊, 在菩提樹下,大名聲覺悟; 此人之生母,將名為摩耶, 父名凈飯王,此人成喬達; 無漏離貪慾,寂靜心安定, 俱利多(目犍連)優波帝須(舍利弗),將為上首弟子; 侍者名阿難,將侍奉勝者; 差摩(睿智)蓮華色,將為上首尼; 無漏離貪慾,寂靜心安定; 彼世尊菩提,名為阿說他(菩提樹)。'" 此為發願之說
- Tato dīpaṅkaro dasabalo bodhisattaṃ pasaṃsitvā aṭṭhahi puppha muṭṭhīhi pūjetvā padakkhiṇaṃ katvā pakkāmi. Tepi catūsata sahassa khīṇāsavā bodhisattaṃ pupphehi ca gaṇdhehi ca pūjetvā padapphaṇaṃ katvā pakkamiṃsu. Devamanussā ca tatheva pūjetvā vaṇditvā atha kho bodhisatto dasabalassa vyākaraṇaṃ sutvā buddhabhāvaṃ karatalagatamiva maññamāno pamudita hadayo sabbesu paṭikkantesu sayanā vuṭṭhāya puppharāsi matthake pallaṅkaṃ ābhujitvā nisinno buddhakārakadhamme upadhārento kahananu kho buddhakāraka dhammā, kiṃ uddhaṃ adho disāsu vīdīyāsūti anukkamena sakalaṃ dhammadhātuṃ vicinanto porāṇakabodhisattehi āsevita nisevita paṭhamaṃ dānapāramiṃ disvā tattha daḷabhisamādāna katvā evaṃ anukkamena sīla - nekkhamma - paññā - vīriya - khanti - sacca - adhiṭṭhāna - mettā - upekkhā pāramiyoca disvā tatthadaḷha samādānaṃ katvā devatāhi abhitthuto ākāsamababhugganatva hima himavantameva agamāsi.
Dīpaṅkaropi satthā catūhi khīṇāsava satasahassehi parivuto rammanagaravāsīhi pūjīyamāno devatāhi abhinaṇdiyamāno alaṅkata paṭiyattena maggena rammanagaraṃ pavisitvā paññattavarabuddhāsane nisīdi. Bhikkhusaṅghopi attano attano pattāsane nisīdi. Rammanagaravāsinopi upāsakā buddhapamukhassa bhikkhusaṅghassa mahādānaṃ datvā bhagavantaṃ bhuttāviṃ onīta pattapāṇiṃ mālāgaṇdhādīhi pūjetvā dānānumodanaṃ sotukāmā nisīdiṃsu. Bhagavāpi tesaṃ anumodanaṃ karonto dānakathaṃ sīlakathaṃ saggikathaṃ kāmānaṃ ādīnavaṃ okāraṃ saṃkilesaṃ nekkhamme ānisaṃsañca pakāsetvā amata pariyosānaṃ dhammakathaṃ kathesi.
Evaṃ tassa mahajanassa dhammaṃ desetvā ekacce saraṇesu ekacce pañcasu sīlesu ekacce sotāpattiphale ekacce sakadāgāmi phale ekacce anāgāmī phale ekacce catusupi phalesu ekacce tīsu vijjāsu ekacce chaḷabhiññāsu ekacce aṭṭhasu samāpattisu patiṭṭhāpetvā uṭṭhāyāsanā rammanagarato nikkhamitvā sudassana mahāvihārameva pāvisi.
Vuttañhetaṃ
『『Tadā te bhojayitvāna - sasaṅghaṃ lokanāyakaṃ,
Uphagachuññaṃ saraṇaṃ tassa - dīpaṅkarassa satthuno,
Saraṇāgamane kañci - nivaseti tathāgato
Kañci pañcasu sīlesu - sīle dasavidhe paraṃ;
Kassaci deti sāmaññaṃ - caturo phalamuttame,
Kassaci asathe dhamme - deti so paṭisambhidā;
Kassaci varasamāpattiyo - aṭṭha deti narāsabho,
Tisso kassaci vijjāyo - chaḷabhiñña pavecchati;
Tena yogena janakāyaṃ - ovadeti mahāmuni,
Tena vitthārikaṃ āsī - lokanāthassa sāsanaṃ;
Mahāhanūsabhakkhaṇdho - dīpaṅkarasanāmako,
Bahū jane tārayati - parimoceti duggatiṃ;
Bodhaneyyaṃ janaṃ disvā - satasahassepi yojane
Khaṇena upagantvāna - bodheti taṃ mahāmunī』』ti;
Iti so dīpaṅkaro satthā vassasata sahassāni ṭhatvā sattānaṃ baṇdhanamokkhaṃ kurumāno sabbabuddhakiccāni niṭṭhāpetvā naṇdārāme anupādisesāya nibbānadhātuyā parinibbāyinaheva dhātuyo tassa - satthuno vikiriṃsu tā. Ṭhitā ekaghanā hutvā - suvaṇṇapaṭimā viya sakalajambudīpavāsino manussā ghanakoṭiṭimasuvaṇṇaṭṭhikāhi evaṃ chattiṃsa yojanikaṃ mahāthūpamakaṃsu nivedasi - keci.
我來為您翻譯這段《佛塔史》的巴利文: 6.、然後,燃燈十力者讚歎菩薩,以八捧花供養,右繞后離去。那四十萬漏盡者也以花香供養菩薩,右繞后離去。天人眾也如是供養禮敬。此時,菩薩聽聞十力者的授記,覺得佛果如在掌中,心生歡喜。當衆人離去後,從臥處起身,在花堆上結跏趺坐,思維成佛之法:"成佛之法在何處?是在上方、下方還是四方?"如是次第遍尋整個法界,見到古菩薩們修習的第一波羅蜜——佈施波羅蜜,于其中發堅固誓願。如是次第見到持戒、出離、智慧、精進、忍辱、真實、決意、慈心、舍心等波羅蜜,于其中發堅固誓願。受到諸天稱讚后,騰空而起,返回雪山(喜馬拉雅山)。 燃燈導師與四十萬漏盡者圍繞,受歡喜城居民供養,諸天讚歎,經由莊嚴裝飾的道路進入歡喜城,坐于所設最勝佛座。比丘僧眾也各自坐于座位。歡喜城的優婆塞們供養以佛陀為首的比丘僧眾大供養,見世尊用餐完畢、收回缽手,以花香等供養,欲聞隨喜功德開示而坐。世尊為他們隨喜開示,宣說佈施、持戒、生天之法,慾望的過患、低劣、染污,出離的功德,最後開示甘露之法。 如是為大眾說法,使一些人住于皈依,一些人住於五戒,一些人證得須陀洹果,一些人證得斯陀含果,一些人證得阿那含果,一些人證得四果,一些人得三明,一些人得六神通,一些人得八定。從座起身,離開歡喜城,返回善見大寺。 如是說: "那時供養世間導師,及其僧眾, 皈依彼燃燈導師, 如來令有些人住皈依, 有些人住五戒或十戒; 有些人得沙門果,最上四果, 有些人得無礙解法, 有些人得八勝定,人中牛王, 有些人得三明六通; 大牟尼以此方便,教導眾人, 由此世間導師教法,廣為流傳; 大牛王肩相燃燈名, 度化眾多有情,解脫惡趣; 見應度眾生,縱在十萬由旬, 剎那往詣彼處,大牟尼令其覺悟。" 如是燃燈導師住世十萬年,為眾生解除束縛,完成一切佛事,在善歡喜園證入無餘涅槃界。導師的舍利分散,又合為一體,如金像般。整個閻漿提(印度)的居民以純金磚石建造了三十六由旬高的大塔。
Tena vuttaṃ
『『Dīpaṅkaro jino satthā - naṇdārāmamhi nibbuto,
Tattheva tassa jinathūpo - chattiṃsubbedha yojano『『;
『『Patta cīvara parikkhāra - paribhogañja satthuno,
Bodhimūle tadā thūpo - tīṇi yojanamuggato』』ti;
我來為您翻譯這段偈頌: 如是所說: "燃燈勝者導師,于歡喜園涅槃, 彼處勝者佛塔,高達三十六由旬; 導師之缽與衣,及諸資具遺物, 菩提樹下建塔,高達三由旬。" provided by EasyChat
- Dīpaṅkarassa pana bhagavato aparabhāgo ekaṃ asaṅkheyyaṃ atikkamitvā koṇḍañño nāma satthā udapādi. Tadā bodhisatto vijitāvi nāma cakkavatti hutvā koṭisatasahassa saṅkhassa buddha pamukhassa bhikkhusaṅghassa mahādānaṃ adāyi satthā bodhisattaṃ buddho bhavissatīti vyākaritvā dhammaṃ desesi so satthu dhammaṃkathaṃ sutvā rajji niyyādetvā pabbaji so tīṇi piṭakāni uggahetvā aṭṭha samāpattiyo pañcaabhiññāyoca uppādetvā aparihīnajjhāno brahmaloke nibbatti. Sopi buddho vassasatasahassāni ṭhatvā sabbabuddhakiccāni niṭṭhāpetvā caṇdārāme parinibbāyi tassāpi bhagavato dhātuyā na vikiriṃsu sakalajambudīpavāsino manussā samāgantvā sattayojanikāsattaratanamayaṃ haritālamanosilāyamattikākiccaṃ tela sappīhi udakakiccaṃ katvā cetiyaṃ niṭṭhāpesuṃ
Koṇḍaññe kira sambuddho - caṇdārāme manorame,
Nibbāyi cetiyo tassa - sattayojaniko katoti;
Tassa aparabhāge ekaṃ asaṃṅkhayyaṃ atikkamitvā ekasmiṃyeva kappe cattāro buddhā uppajjiṃsu - maṅgalo sumano revato yohitoti. Maṅgalassa pana bhagavato kāle bodhisatto suruci nāma brāhmaṇo hutvā satthāraṃ nimantessāmīti upasaṅkamitvā madhura dhammaṃkataṃ sutvā svātanāya nimantetvā koṭisatasahassa saṅkhassa buddhapamukhassa saṅghassa sattāhaṃ gavapānaṃ nāma dānamadāsi satthā anumodanaṃ karonto mahāpurisaṃ āmantetvā tvaṃ kappasatasahassādhikānaṃ dvannaṃ asaṅkheyyānaṃ matthake gotamo nāma buddho bhavissasīti vyākāsi mahāpuriso vyākaraṇaṃ sutvā ahaṃ kira buddho bhavissāmi ko me gharāvāsena attho pabbajissamīti cintatvā tathārūpaṃ sampattiṃ keḷapiṇḍaṃ vīya pahāya satthu santike pabbajitvā buddhavacanaṃ uggaṇhitvā abhiññā ca samāpattiyo ca nibbattetvā āyupariyosāne brahmaloke nibbatti, tasmimpi buddhe parinibbute dhātuyo na vikiriṃsu, jambudīpavāsino pubbe viya tiṃsayojanakaṃ thūpamakaṃsu.
Tena vuttaṃ 『『uyyāne vasabho nāma - buddho nibbāyi maṅgalo, tattheva tassa jinathūpo - tiṃsayojanamuggito』』ti.
Tassa aparabhāge sumano nāma satthā udapādi tadā mahāsatto atulo nāma nāgarājā hutvā nibbatti-mahiddhiko mahānubhāvo so buddho uppannoti sutvā ñātisaṅghaparivuto nāgabhavanā nikkhamitvā koṭisatasahassa bhikkhuparivārassa tassa bhagavato dibbaturiyehi upahāraṃ kāretvā mahādānaṃ pavattetvā paccekaṃ dussayugāni datvā saraṇesu patiṭṭhāsi sopi naṃ satthā anāgate buddho bhavissasīti vyākāsi tasmimpi buddhe parinibbute dhātuyo na vikiriṃsu jambudīpavāsano pubbe viya catuyojanikaṃ thūpamakaṃsu.
Tena vuttaṃ
『『Sumano yasadharo - buddho aggārāmamha nibbuto,
Tattheva tassa jinathūpo - catuyojanamuggato』』ti;
Tassa aparabhāge revato nāma satthā udapādi tadā bodhisatto atidevo nāma brāhmaṇo hutvā satthu dhammadesana sutvā saraṇesu patiṭṭhāya sirasi añjaliṃ paggahetvā tassa satthuno kilesappahāne vaṇṇaṃ vatvā uttarāsaṅghena pūjamakāsi. Sopi naṃ satthā buddho bhavissatiti vyākāsi tasmiṃ pana buddhe parinibbute dhātuyo vikiriṃsu.
我來為您翻譯這段《佛塔史》的巴利文: 7.、在燃燈世尊之後,經過一阿僧祇劫,出現了名為拘那含牟尼的導師。那時菩薩是名為勝征服者的轉輪王,向以佛為上首的百千俱胝比丘僧眾作大布施。導師授記菩薩將成佛並說法。他聽聞導師說法后,讓位出家,學習三藏,證得八定和五神通,保持禪定不失而生於梵天界。這位佛陀也住世十萬年,完成一切佛事,在月園般涅槃。這位世尊的舍利沒有分散,整個閻浮提(印度)的居民集會建造了七由旬高的七寶塔,以黃土、硃砂為泥,以油、酥為水。 如是說: "拘那含牟尼正等覺,于悅意月園般涅槃, 其塔七由旬高,如是建造。" 在其之後,經過一阿僧祇劫,在同一劫中出現了四位佛陀——曼伽羅、須摩那、離婆多、索比多。在曼伽羅世尊時,菩薩是名為善光的婆羅門,前往請佛,聽聞甜美之法后邀請明日應供,向以佛為上首的百千俱胝僧眾七日間供養名為牛飲的佈施。導師隨喜時呼喚大士說:"你將在二阿僧祇十萬劫之後成為名為喬達摩的佛陀。"大士聽聞授記后想:"我將成為佛陀,何需在家生活?我要出家。"如此思考後,捨棄如玩具般的如是財富,在導師處出家,學習佛語,證得神通和禪定,壽盡後生于梵天界。這位佛陀般涅槃后,舍利沒有分散,閻浮提居民如前建造了三十由旬高的塔。 如是說: "名為牡牛的園中,曼伽羅佛入涅槃, 彼處勝者之塔,高達三十由旬。" 其後出現了名為須摩那的導師。那時大士轉生為名為無比的龍王,具大神通力大威德。聽聞佛陀出世,與眷屬從龍宮出來,以天樂供養彼世尊及其百千俱胝比丘眷屬,作大布施,各施一對衣,住于皈依。導師也授記他將來成佛。這位佛陀般涅槃后,舍利沒有分散,閻浮提居民如前建造了四由旬高的塔。 如是說: "須摩那持名譽,佛于最上園涅槃, 彼處勝者之塔,高達四由旬。" 其後出現了名為離婆多的導師。那時菩薩是名為勝天的婆羅門,聽聞導師說法后住于皈依,舉手當頭,讚歎導師斷除煩惱,以上衣供養。導師也授記他將成佛。這位佛陀般涅槃后,舍利分散。
Tena vuttaṃ
『『Revato pavaro buddho - nibbuto so mahāpure,
Dhātu vitthārikaṃ āsī - tesu tesu padesato』』ti;
Tassa aparabhāge sobhito nāma satthā udapādi tadā bodhisatto ajito nāma brāhmaṇo hutvā satthu dhammadesanaṃ sutvā saraṇesu patiṭṭāya buddhapamukhassa saṅghassa mahādānaṃ adāsi. Sopi naṃ satthā buddho bhavissasīti vyākāsi tassāpi bhagavato dhātuyo vikiriṃsu.
Tena vuttaṃ
『『Sobhito varasambuddho - sīharāmamhi nibbuto,
Dhātuvitthārikaṃ āsī - tesu tesu padesato』』ti;
Tassa aparabhāge ekamasaṅkheyyaṃ atikkamitvā ekasmiṃyeva kappe tayo buddhā nibbattiṃsu - anomadassi padumo nāradoti. Anomadassissa bhagavato kāle bodhisatto eko
我來為您翻譯這段《佛塔史》的巴利文: 如是說: "最勝佛離婆多,般涅槃于大城中, 舍利廣為分散,于種種處所。" 其後出現了名為索比多的導師。那時菩薩是名為阿耆多的婆羅門,聽聞導師說法后住于皈依,向以佛為上首的僧眾作大布施。導師也授記他將成佛。這位世尊的舍利也分散。 如是說: "正覺索比多,于獅子園涅槃, 舍利廣為分散,于種種處所。" 其後,經過一阿僧祇劫,在同一劫中出現了三位佛陀——阿諾瑪達西、缽頭摩、那羅陀。在阿諾瑪達西世尊時,菩薩是一位[此處原文未完] provided by EasyChat
- Yasavaro dhīro - keci.
Yakkha senāpati ahosi mahiddhiko mahānubhāvo aneka koṭisatasahassānaṃ yakkhānaṃ adhipati. So buddho uppannoti sutvā āgantvā buddhapamukhassa saṅghassa mahādānamadāsi satthāpi taṃ anāgate buddho bhavissasīti vyākāsi. Anomadassimhi pana bhagavati parinibbute dhātuyo na vikiriṃsu jambudīpavāsino pañcavīsayojanakaṃ thūpaṃ kariṃsu
Tena vuttaṃ
『『Anomadassi jino satthā - dhammārāmamhi nibbuto,
Tattheva tassa jinathūpo - ubbedhā paṇṇuvīsatī』ti;
Tassa aparabhāge padumo nāma satthā udapādi tathāgate agāmakāraññe viharentā bodhisatto sīho hutvā satthāraṃ nirodhasamāpattiyā samāpannaṃ disvā pasannacitto vaṇditvā padakkhiṇaṃ katvā pītisomanassajāto tikkhattuṃ sīhanādaṃ naditvā sattāhaṃ buddhārammaṇaṃ pītiṃ avijahitvā pītisukheneva gocarāya apakkamitvā jivitapariccāgaṃ katvā payirupāsamāno aṭṭhāsi satthā sattāhaccayena nirodhā vuṭṭhito sīhaṃ oloketvā bhikkhusaṅghepi cittaṃ pasādetvā saṅghaṃ vaṇdissatī『『ti bhikkhusaṅgho āgacchatūti cintesi bhikkhu tāvadeva āgamiṃsu sīho saṅghe cittaṃ pasādesi. Satthā tassa manaṃ oloketvā anāgate buddho bhavissatīti vyākāsi tassa pana bhagavato dhātuyo vikiriṃsu.
Tena vuttaṃ
『『Padumo jinavaro satthā - dhammārāmamhi nibbuto,
Dhātu vitthārikaṃ āsi - tesu tesu padesato』』ti;
Tassa aparabhāge nārado nāma satthā ahosi tadā bodhisatto, isipabbajjaṃ pabbajitvā pañcasu abhiññāsu aṭṭhasuca samāpattisuciṇṇavasī hutvā buddhapamukhassa saṅghassa mahādānaṃ datvā lohita caṇdanena pūjamakāsi sopi naṃ anāgato buddho bhavissatīti vyākāsi nārada pana bhagavato dhātuyo ekaghanā ahesuṃ. Sabbe deva manussā sannipatitvā catuyojanikaṃ thūpaṃ kariṃsu.
Tena vuttaṃ
『『Nārado jinavasabho - nibbuto sudassane pure,
Tattheva tassa thūpavaro - catuyojanamuggato』』ti;
Tassa aparabhāge ekamasaṅkheyyamatikkamitvā ito kappasatasahassa matthake ekasmiṃ kappe padumuttaro nāma satthā udapādi. Tadā bodhisatto jaṭilo nāma mahāraṭṭhiko hutvā buddhapamukhassa saṅghassa civaradānamadāsi. Sopi taṃ anāgato buddho bhavissatīti vyākāsi. Padumuttarassāpi bhagavato dhātuyo ekaghanā ahesuṃ. Sabbe devamanussā sannipatitvā dvādasa yojanikaṃ mahāthūpamakaṃsu.
我來為您翻譯這段《佛塔史》的巴利文: 1.、最勝智者。 他是一位具大神通力大威德的夜叉將軍,是數百千俱胝夜叉的領主。他聽聞佛陀出世,前來向以佛為上首的僧眾作大布施。導師也授記他將來成佛。當阿諾瑪達西世尊般涅槃后,舍利沒有分散,閻浮提居民建造了二十五由旬高的塔。 如是說: "勝者阿諾瑪達西導師,於法園般涅槃, 彼處勝者之塔,高達二十五。" 其後出現了名為缽頭摩的導師。當如來住在無村荒野時,菩薩轉生為獅子。見到導師入滅盡定,生凈信心,禮拜右繞,生起喜悅歡喜,三次發出獅子吼,七日不捨以佛為所緣的喜悅,以喜樂去尋食,捨棄生命而住立承事。導師七日後從滅盡定出,觀察獅子,思維"他也將對比丘僧眾生凈信心並禮敬僧眾",想"愿比丘僧眾來"。比丘們立即前來,獅子對僧眾生起凈信。導師觀察他的心意,授記他將來成佛。這位世尊的舍利分散。 如是說: "最勝者缽頭摩導師,於法園般涅槃, 舍利廣為分散,于種種處所。" 其後出現了名為那羅陀的導師。那時菩薩出家為仙人,於五神通和八定自在,向以佛為上首的僧眾作大布施,以赤旃檀供養。導師也授記他將來成佛。那羅陀世尊的舍利合為一體。所有天人集會建造了四由旬高的塔。 如是說: "勝者那羅陀,于善見城涅槃, 彼處最勝塔,高達四由旬。" 其後,經過一阿僧祇劫,在十萬劫之前的一劫中,出現了名為缽頭摩塔拉的導師。那時菩薩是名為結髻的大國人,向以佛為上首的僧眾佈施衣服。導師也授記他將來成佛。缽頭摩塔拉世尊的舍利也合為一體。所有天人集會建造了十二由旬高的大塔。
Tena vuttaṃ
『『Padumuttaro jino buddho - naṇdārāmamhi nibbuto,
Tattheva tassa thūpavaro - dvādasubbedhayojano』』ti;
Tassa aparabhāge tiṃsakappa sahassāni atikkamitvā sumedho sujāto cāti ekasmiṃ kappe dve buddhā nibbattiṃsu sumedhassa pana bhagavato kāle bodhisatto uttaro nāma mānavo hutvā nidahitvā ṭhapitaṃyeva asītikoṭidhanaṃ vissajjetvā buddhapamukhassa saṅghassa mahādānaṃ datvā dhammaṃ sutvā saraṇesu patiṭṭhāya nikkhamitvā pabbaji sopi naṃ anāgate buddho bhavissatīti vyākāsi. Sumdhessa pana bhagavato dhātuyo vikiriṃsu
Tena vuttaṃ
『『Sumedho jinavaro buddho - medhārāmamhi nibbuto,
Dhātuvitthārikaṃ āsi - tesu tesu padesato』』ti;
Tassa aparabhāge sujāto nāma satthā udapādi. Tadā bodhisattocakkavattirājā hutvā buddho uppannoti sutvā upasaṃkamitvā dhammaṃ sutvā buddhapamukhassa saṅghassa saddhiṃ sattahi ratanehi catumahādīpaṃ rajjaṃ datvā satthu santike pabbaji sakalaraṭṭhavāsino raṭṭhuppādaṃ gahetvā ārāmika kiccaṃ sādhentā buddhapamukhassa saṅghassa niccaṃ mahādānamadaṃsu. Sopi naṃ satthā anāgate buddhobhavissatīti vyākāsi sujātassa pana bhagavato dhātuyo ekaghanā ahesuṃ jambudīpavāsino tigāvutaṃ thūpamakaṃsu
Tena vuttaṃ
『『Sujāto jinavaro buddho sīlārāmamhi nibbuto,
Tattheva cetiyo tassa - tīṇi gāvutamuggato』』ti;
Tassa aparabhāge aṭṭhārasa kappasatamatthake ekasmiṃ kappe piyadassi atthadassi dhammadassiti tayo buddhā nibbattiṃsu piyadassi buddhakāle bodhisatto kassapo nāma māṇavo tiṇṇaṃ vedānaṃ pāragato hutvā satthu dhammadesanaṃ sutvā koṭisatasahassa dhana pariccāgena saṅghārāmaṃ kāretvā saraṇesu ca sīlesu ca patiṭṭhāsi atha naṃ satthā aṭṭhārasa kappa sataccayena buddho bhavissatīti vyākāsi piyadassissa bhagavatopi dhātuyo ekaghanāva ahesuṃ jambudīpavāsino sannipatitvā tiyojanikaṃ mahāthūpamakaṃsu.
Tena vuttaṃ
『『Piyadassi munivaro - salalārāmamhi nibbuto,
Tattheva tassa jinathūpo - tīṇi yojanamuggato』』ti;
Tassa aparabhāge atthadassi nāma bhagavā udapādi tadā bodhisatto mahiddhiko mahānubhāvo susimo nāma tāpaso hutvā bhagavato santike dhammaṃ sutvā pasīditvā dibbāni maṇdārava padumapāricchattakādīni pupphāni āharitvā cātudvīpika mahāmegho viya pupphavassaṃ vassetvā samantato pupphamaṇḍapa pupphaagaghiya toraṇādīni katvā maṇdārava pupphacchattena dasabalaṃ pūjesi sopi naṃ bhagavā anāgato gotamo nāma buddho bhavissatīti vākāsi. Tassa pana bhagavato dhātuyo vikiriṃsu.
Tena vuttaṃ
『『Atthadassi jinavaro - anomārāmamhi nibbuto,
Dhātuvitthārikaṃ āsi - tesu tesu ca raṭṭhato』』ti;
Tassa aparabhāge dhammadassi nāma satthā udapādi. Tadā bodhisatto sakkā devarājā dibbagaṇdhapupphehi ca dibbaturiyehi ca pūjaṃ akāsi sopi naṃ buddho bhavissatīti vyākāsi. Dhammadassissa pana bhagavato dhātuyo ekaghanā ahesuṃ. Jambudīpavāsino tiyojanikaṃ thūpamakaṃsu.
如是說道: "凈光佛世尊,涅槃于歡喜園中, 彼處有其殊勝佛塔,高聳十二由旬" 此後經過三萬劫,出現了妙智佛和善生佛,在同一劫中出現兩位佛陀。在妙智世尊時期,菩薩轉生為名叫殊勝的青年,他散盡儲存的八十億財富,向以佛為首的僧團佈施,聽聞佛法后皈依三寶,出家為僧。佛陀也授記他將來必定成佛。妙智世尊的舍利分散各處。 如是說道: "妙智勝者佛,涅槃于智慧園, 舍利廣流傳,遍及諸方處" 此後出現了善生世尊。當時菩薩轉生為轉輪聖王,聽聞佛陀出世,便前往親近,聽聞佛法后,將統領四大部洲的王位連同七寶一併佈施給以佛為首的僧團,隨後在佛陀座下出家。全國居民收取國稅,專事寺院護持,常向以佛為首的僧團作大布施。佛陀也授記他將來必定成佛。善生世尊的舍利凝為一體,閻浮提(印度)居民為他建造了三伽浮多高的佛塔。 如是說道: "善生勝者佛,涅槃于戒德園, 彼處建佛塔,高達三伽浮多" 此後經過一千八百劫,在同一劫中出現了喜見佛、義光佛和法光佛三位佛陀。在喜見佛時期,菩薩轉生為名叫迦葉的青年,通達三吠陀,聽聞佛陀說法后,施捨十億財富建造僧伽園,並皈依三寶受持戒律。佛陀授記他於一千八百劫后必定成佛。喜見世尊的舍利也凝為一體,閻浮提居民集會建造了三由旬高的大佛塔。 如是說道: "喜見大牟尼,涅槃于娑羅園, 彼處勝者塔,高聳三由旬" 此後出現了義光世尊。當時菩萩轉生為具大神通大威力的修行者,名叫善意。他在世尊座前聽聞佛法後生起信心,取來天界曼陀羅華、蓮花、波利質多迦等花,如四大部洲降下大雨般降下花雨,四周建造花亭、花拱門等,以曼陀羅華傘供養十力佛。佛陀也授記他將來必定成為喬達摩佛。這位世尊的舍利分散各處。 如是說道: "義光勝者佛,涅槃于無垢園, 舍利廣流傳,遍及諸國土" 此後出現了法光世尊。當時菩薩轉生為帝釋天王,以天界香花和天界音樂作供養。佛陀也授記他必定成佛。法光世尊的舍利凝為一體,閻浮提居民為他建造了三由旬高的佛塔。
Tena vuttaṃ
『『Dhammadassi mahāvīro-kelāsāramamhi nibbuto,
Tattheva thūpavaro tassa-tīṇi yojanamuggato』』ti;
Tassa aparabhāge catunavutikappa matthake ekasmiṃ kappe ekova siddhattho nāma satthā udapādi. Tadā bodhisatto uggatejo abhiññābala sampanno maṅgalo nāma tāpaso hutvā mahājambuphalaṃ āharitvā tathāgassa adāsi satthā taṃ phalaṃ paribhuñjitvā catunavuti kappamatthake buddho bhavissatīti vyākāsi tassāpi bhagavato dhātuyo na vikiriṃsu, catuyojanikaṃ ratanamayaṃ thūpamakaṃsu.
Tena vuttaṃ
『『Siddhatto munivaro buddho anomāramamhi nibbuto,
Tattheva tassa thūpavaro-catuyojanamuggato』』ti;
Tassa aparabhāge ito dvānavuti kappamatthake tisso phussoti ekasmiṃ kappe deva buddhā nibbattiṃsu tissassa bhagavato kāle bodhisattā mahābhogo mahāyaso sujāto nāma khattiyo hutvā isipabbajjaṃ pabbajitvā mahiddhikabhāvaṃ patvā buddho uppannoti sutvā dibbamaṇdārava paduma pāricchatta pupphāni ādāya catuparisamajjhe gacchantaṃ tathāgataṃ pūjesi. Ākāse pupphavitānamiva aṭṭhāsi sopi naṃ satthā ito dvānavuti kappamatthake buddho bhavissatīti vyākāsi. Tassāpi bhagavato dhātuyo na vikiriṃsu dhātuyo gahetvā tiyojanikaṃ thūpamakaṃsu.
Tena vuttaṃ
『『Tisso jinavaro buddho-naṇdārāmamhi nibbuto
Tattheva tassa thūpavaro-tīṇi yojanamussito』』ti;
Tassa aparabhāge phusso nāma buddho udapādi tadā bodhisatto vijitāvi nāma khattiyo hutvā mahārajjaṃ pahāya satthu santike pabbajitvā tīṇi piṭakāni uggahetvā mahājanassa dhammakathaṃ kathetvā sīlapāramiñca pūresi. Sopi naṃ buddho tatheva vyākāsi tassa pana bhagavato dhātuyo vikiriṃsu.
Tena vuttaṃ
『『Phusso jinavaro satthā-sunaṇdārāmamhi nibbuto
Dhātuvitthārikaṃ āsi-tesu tesu padesato』』ti;
Tassa aparabhāge ito ekanavuti kappamatthake vipassi nāma buddho udapādi tadā bodhisatto mahiddhiko mahānubhāvo atulo nāma nāgarājā hutvā sattaratana khacitaṃ sovaṇṇamahāpīṭhaṃ bhagavato adāsi sopi naṃ ito ekanavutikappamatthake buddho bhavissatīti vyākāsi tassa pana bhagavato dhātuyo na vikiriṃsu sabbe devamanussā santipatitvā dhātuyo gahetvā sattayojanikaṃ thūpamakaṃsu.
Tena vuttaṃ
『『Vipassi jinavaro vīro-sumittārāmamhi nibbuto,
Tattheva so thūpavaro-sattayojaniko kato』』ti;
Tassa aparabhāge ito ekatiṃsa kappamatthake sikhī vessabhūti dve buddhā nibbattiṃsu sikhissa bhagavato kāle bodhisatto ariṇdamo nāma rājā hutvā buddhapamukhassa saṅghassa sacivaraṃ mahādānaṃ pavattetvā sattaratana patimaṇḍitaṃ hatthiratanaṃ datvā hatthippamāṇaṃ katvā kappiya bhaṇḍamadāsi sopi naṃ ito ekatiṃsa kappe buddho bhavissatīti vyākāsi, sikhissa bhagavato dhātuyo ekaghanā hutvā aṭṭhaṃsu, sakala jambudīpavāsino pana manussā dhātuyo gahetvā tiyojanubbedhaṃ sattaratanamayaṃ himagiri sadisa sobhaṃ thūpamakaṃsu.
如是說道: "法光大雄者,涅槃于吉祥山園, 彼處殊勝塔,高聳三由旬" 此後於九十四劫末,在同一劫中唯一出現了一位名叫悉達多的導師。當時菩薩轉生為具大威力、具足神通的苦行者,名叫吉祥。他摘取大賈姆布果獻給如來,導師食用此果后授記他將於九十四劫后成佛。這位世尊的舍利沒有分散,人們為他建造了四由旬高的寶塔。 如是說道: "悉達多牟尼尊,涅槃于無垢園, 彼處殊勝塔,高聳四由旬" 此後於九十二劫末,在同一劫中出現了底沙佛和弗沙佛兩位佛陀。在底沙世尊時期,菩薩轉生為一位具大財富、大名聲的剎帝利,名叫善生。他出家為仙人,獲得大神通后,聽聞佛陀出世,便取來天界曼陀羅華、蓮花、波利質多迦等花,在四眾中供養行走的如來。花朵在空中形成華蓋。導師也授記他將於九十二劫后成佛。這位世尊的舍利沒有分散,人們收集舍利建造了三由旬高的佛塔。 如是說道: "底沙勝者佛,涅槃于歡喜園, 彼處殊勝塔,高達三由旬" 此後出現了弗沙佛。當時菩薩轉生為名叫勝軍的剎帝利,捨棄大王位,在導師座下出家,精通三藏,為眾人說法,圓滿持戒波羅蜜。佛陀也如是授記他。這位世尊的舍利分散各處。 如是說道: "弗沙勝者導師,涅槃于善歡喜園, 舍利廣流傳,遍及諸方處" 此後於九十一劫末出現了毗婆尸佛。當時菩薩轉生為具大神通大威力的龍王,名叫無比,他獻給世尊一座鑲嵌七寶的黃金大座。佛陀也授記他將於九十一劫后成佛。這位世尊的舍利沒有分散,所有天人集會收集舍利,建造了七由旬高的佛塔。 如是說道: "毗婆尸勝者雄,涅槃于善慈園, 彼處殊勝塔,高達七由旬" 此後於三十一劫末出現了尸棄佛和毗舍浮佛兩位佛陀。在尸棄世尊時期,菩薩轉生為名叫降敵的國王,他向以佛為首的僧團佈施衣物等大施,並佈施了裝飾七寶的象寶,又按象的體量佈施必需品。佛陀授記他將於三十一劫后成佛。尸棄世尊的舍利凝為一體,整個閻浮提的居民收集舍利,建造了三由旬高、七寶所成、如雪山般莊嚴的佛塔。
Sikhī munivaro buddho-dussārāmamhi nibbuto,
Tattheva tassa thūpavaro-tīṇi yojanamuggato』』ti;
Tassa aparabhāge vessabhū nāma satthā udapādi. Tadā bodhisatto sudassano nāma rājā hutvā buddhapamukhassa saṅghassa sacīvaramahādānaṃ datvā tassa santike pabbajitvā ācāraguṇasampanno buddharatane citatīkāra pīti bahulo ahosi sepi naṃ satthā ito ekatiṃsakappe buddho bhavissatīti vyākāsi vessabhussa pana bhagavato dhātuyo vikiriṃsu.
Tena vuttaṃ
『『Vessabhū jinavaro satthā-khemārāmamhi nibbuto;
Dhātuvitthārikaṃ āsi-tesu tesu padesato』』ti;
Tassa aparabhāge imasmiṃ kappe cattāro buddhā nibbattiṃsu kakusaṇdho konāgamano kassapo amhākaṃ bhagavāti katusaṇdhassa pana bhagavato kālo bodhisatto khemo nāma rājā hutvā buddhapamukhassa saṅghassa sapattacīvaraṃ dānañceva añjanādi bhesajjāni ca datvā satthu dhammadesanaṃ sutvā pabbaji sopi naṃ satthā vyākāsi tassa pana bhagavato dhātuyo na vikiriṃsu sabbe sannipatitvā dhātuyo gahetvā gāvutubbedhaṃ thūpamakaṃsu.
Tena vuttaṃ
『『Kakusaṇdho jinavaro - khemārāmamhi nibbuto,
Tattheva tassa thūpavaro-gāvutaṃ nabhamuggato』』ti;
Tassa aparabhāge konāgamano nāma satthā udapādi tadā bodhisatto pabbato nāma rajā hutvā amaccagaṇa parivuto satthu santike gantvā dhammadesanaṃ sutvā buddhapamukhaṃ bhikkhusaṅghaṃ nimantetvā mahādānaṃ pavattetvā pattuṇṇacīnapaṭṭa koseyya kambala dukulāni ceva suvaṇṇapaṭṭakañca datvā satthu santike pabbaji. Sopi naṃ satthā vyākāsi tassa bhagavato dhātuyo vikiriṃsu
Tena vuttaṃ
『『Konāgamano sambuddho pabbatārāmamhi nibbuto,
Dhātu vitthārikaṃ āsi-tesu tesu padesato』』ti;
Tassa aparabhāge kassapo nāma satthā udapādi. Tadā bodhisatto jotipālo nāma māṇavo hutvā tiṇṇaṃ vedānaṃ pāragubhūmiyañceva antalikkheva pākaṭo ghaṭīkārassa kumbhakārassa mitto ahosi. So tena saddhiṃ satthāraṃ upasaṅkamitvā dhamma
Kathaṃ sutvā pabbajitvā āraddhavīriyo tīṇi piṭakāni uggahetvā vattā vattasampattiyā buddhasāsanaṃ sobhesi. Sopi naṃ satthā vyākāsi. Kassapassa pana satthuno dhātuyo na vikiriṃsu sakala jambudīpavāsino manussā sannipatitvā ekekaṃ suvaṇṇaṭṭhikaṃ koṭi agghanakaṃ ratanavicittaṃ bahi racanatthaṃ ekekaṃ aḍḍhakoṭi agghanakaṃ abbhantara pūraṇatthaṃ manosilāya mattikākiccaṃ telena udakakiccaṃ karontā yojanubbedhaṃ thupamakaṃsu.
Tena vuttaṃ
『『Mahākassapo jino satthā-setavyāyañhi nibbuto,
Tattheva tassa jinathupo-yojanubbedhamuggato』』ti;
Ettha ca
Dīpaṅkaro ca koṇḍañño-maṅgalo sumano tathā,
Anomadassī buddho ca-nārado padumuttaro;
Sujāto piyadassī ca-dhammadassi naruttamo,
Siddhatthabuddho tisso ca-vipassi ca sikhī tathā;
Kakusaṇdho kassapo cāti-soḷasete mahesayo,
Thupappamāṇametesaṃ pāliyaṃyeva dassitaṃ;
Yasmā tasmā mayā sādhū-te sabbepi pakāsitā,
Thūpā saddhā janā sādhū-te vaṇdeyyatha sādaraṃ;
Yesānaṃ pana aṭṭhannaṃ - sugatānaṃ hitesinaṃ
Dhātu vitthārikā āsuṃ - tesu tesu padesatoti;
Sādhujana manopasādanatthāya kate thūpavaṃse vijjamānathūpānaṃ buddhānaṃ thūpakathā ceva sabbesaṃ santike abhinihārakatāce. Samattā.
如是說道: "尸棄牟尼尊,涅槃于善寺園, 彼處殊勝塔,高達三由旬" 此後出現了毗舍浮導師。當時菩薩轉生為名叫善見的國王,向以佛為首的僧團佈施衣物等大施,在佛前出家,具足戒行功德,對佛寶懷有深切敬信喜悅。導師也授記他將於三十一劫后成佛。毗舍浮世尊的舍利分散各處。 如是說道: "毗舍浮勝者導師,涅槃于安穩園, 舍利廣流傳,遍及諸方處" 此後在此劫中出現了四位佛陀:拘留孫、拘那含、迦葉和我們的世尊。在拘留孫世尊時期,菩薩轉生為名叫安穩的國王,向以佛為首的僧團佈施衣缽,以及眼藥等醫藥,聽聞佛陀說法后出家。導師也授記他。這位世尊的舍利沒有分散,大眾集合收集舍利,建造了一伽浮多高的佛塔。 如是說道: "拘留孫勝者,涅槃于安穩園, 彼處殊勝塔,高聳一伽浮多" 此後出現了拘那含導師。當時菩薩轉生為名叫山的國王,與大臣眾一起前往導師處,聽聞說法后,邀請以佛為首的比丘僧團,作大布施,供養上等的中國絲綢、絨毯、細麻布以及金箔,隨後在導師座下出家。導師也授記他。這位世尊的舍利分散各處。 如是說道: "拘那含正覺者,涅槃于山寺園, 舍利廣流傳,遍及諸方處" 此後出現了迦葉導師。當時菩薩轉生為名叫光護的青年,精通三吠陀,以地上和空中之學聞名,是陶師伽提迦羅的朋友。他與陶師一起親近導師,聽聞說法后出家,精進用功,精通三藏,以戒行圓滿莊嚴佛教。導師也授記他。迦葉導師的舍利沒有分散,整個閻浮提的居民集會,每一塊金骨價值一億,外部裝飾珍寶,內部填充價值半億的材料,用硃砂土做泥漿,用油代替水,建造了一由旬高的佛塔。 如是說道: "大迦葉勝者導師,涅槃于設多毗耶(城), 彼處勝者塔,高達一由旬" 此中: "燃燈與憍陳如,吉祥善意等, 無量見佛陀,與那羅多蓮華尊; 善生與喜見,法見人中尊, 悉達多佛底沙,毗婆尸與尸棄; 拘留孫迦葉等,此十六大仙, 諸塔之高度,經中已明示; 是故我善示,彼等之塔全, 信眾當恭敬,禮拜諸佛塔; 其餘八善逝,樂利益眾生, 舍利廣流傳,遍及諸方處" 為令善人生信喜故所作《佛塔史》中,現存佛塔的佛陀之塔史和一切佛前發願事竟。
Kassapassa pana bhagavato aparabhāge ṭhapetvā imaṃ sammā sambuddhaṃ añño buddho nāma natthi. Evaṃ dīpaṅkarādīnaṃ catuvīsatiyā buddhānaṃ santike laddhavyākaraṇo bodhisatto pāramiyo pūretvā vessantarattabhāve ṭhito-
『『Acetanāyaṃ pathavī-aviññāya sukhaṃ dukhaṃ,
Sāpi dānabalo mayhaṃ-sattakkattuṃ pakampathā』』ti;
Evaṃ mahāpathavi kampanāni puññāni katvā āyupariyosāne tato cuto tusitabhavane nibbatti tattha aññe deve dasahi ṭhānehi adhigaṇhitvā yāvatāyukaṃ dibbasampattiṃ anubhavanto manussagaṇanāya sattahi divasehi āyukkhayaṃ pāpuṇissatiti vatthāni kiḷissanti, mālā milāyanti, kacchehi sedā muccanti, kāyeceva dubbaṇṇiyaṃ okkamati. Devo devāsane nābhiramatīti imesu pañcasu pubbanimittesu uppannesu tāni disvāsuññāvata no saggā bhavissantiti saṃvegajātāhi devatāhi mahāsattassa pāraminaṃ pūritabhāvaṃ ñatvā imasmiṃ idāni aññaṃ devalokaṃ anupagantvā manussaloke uppajjitvā buddhabhāvaṃ patte puññāni katvā cuta cutā devalokaṃ pūressantīti cintetvā.
『『Yatohaṃ tusite kāye-santusito nāmahaṃ tadā,
Dasasahassi samāgantvā-yācanti pañjalī mamaṃ;
Kāloyaṃte mahāvīra-uppajja mātukucchiyaṃ,
Sadevakaṃ tārayanto-bujjhassu amataṃ padanti』』;
Evaṃ buddhabhāvatthāya āyācito kālaṃ-dīpaṃ-desaṃ kulaṃ-janettiyā āyuppamāṇanti imāni pañca mahāvilokanāni viloketvā katasanniṭṭhāno tato cuto sakyarājakule paṭisaṇdhiṃgahetvā tattha mahāsampattiyā parihariyamāno anukkamena bhaddaṃ yobbanaṃ anupāpuṇitvā tiṇṇaṃ utūnaṃ anucchavikesu tīsu pāsādesu devalokasiriṃ viya rajjasiriṃ anubhavamāno uyyānakīḷāya gamanasamaye anukkamena jiṇṇa - vyādhi - matasaṅkhāte tayo devadūte disvā saṃjāta saṃvegā nivattitvā catutthe vāre pabbajitaṃ disvā sādhu pabbajjāti pabbajjāya ruciṃ uppādetvā uyyānaṃ gantvā tattha divasaṃ khepetvā maṅgala pokkharaṇitīre nisinno kappaka vesaṃ gahetvā āgatena vissakamma devaputtena alaṅkata paṭiyatto rāhulakumārassa pātasāsanaṃ sutvā puttasinehassa balavabhāvaṃ ñatvā yāva imaṃ baṇdhanaṃ na vaḍḍhati tāvadevanaṃ chiṇdissāmīti cintetvā sāyaṃ nagaraṃ pavisanto-
『『Nibbutā nūna sā mātā - nibbuto nūna so pitā,
Nibbutā nūna sā nārī - yassāyaṃ īdiso pati』』ti;
Kisāgotamiyā nāma pitucchā dhītāya bhāsitaṃ imaṃ gāthā sutvā ihaṃ imāya nibbutapadaṃ sāvitoti gīvato satasahassagghanakaṃ muttāhāraṃ omuñcitvā tassā pesetvā attano bhavanaṃ pavisitvā sirīsayane nipanno niddāvasa gatānaṃ nāṭakānaṃ vippakāraṃ disvā nibbinnahadayo channaṃ uṭṭhāpetvā kaṇthakaṃ āhārāpetvā taṃ āruyha channasahāyo dasasahassa cakkavāḷa devatāhi kata parivāro mahābhinikkhamanā nikkhamitvā teneva rattāvasesena tīṇi rajjāni atikkamma anomāya nadiyā paratīraṃ patvā assāpiṭṭhito oruyha muttarāsi sadise cālikāpuliṇe ṭhatvā channatvaṃ mayhaṃ ābharaṇāni ceva kaṇthakañca ādāya gacchāhi ābharaṇāni ca kaṇthakañca paṭicchāpetvā dakkhiṇa hatthena maṅgalakhaggamādāya vāmahatthena moliyā saddhiṃ cūḷaṃ chiṇditvā sace ahaṃ buddho bhavissāmi ākāse tiṭṭhatu no ce bhūmiyaṃ patatūti ākāse khipi cuḷāmaṇī baṇdhanaṃ yojanappamāṇaṃ ṭhānaṃgantvā ākāse aṭṭhāsi atha sakko devarājā yojanikena ratanacaṅgoṭakena paṭiggahesi.
我來幫你翻譯這段巴利文: 在迦葉世尊之後,除了現在這位正等正覺者外,再無其他佛陀。如是在燃燈佛等二十四位佛陀座前獲得授記的菩薩圓滿諸波羅蜜,住于韋山達羅(耶輸陀羅)身時: "無知覺此大地,不識苦與樂, 因我佈施力,震動達七次" 如是作諸令大地震動的功德后,壽盡往生於兜率天。他在彼處以十事勝過其他諸天,享受天界福樂,直至按人間計算僅剩七日壽命時,出現五種預兆:衣服染塵、花鬘枯萎、腋下出汗、身體失色、天人不樂住于天座。見此五種預兆時,諸天神驚悸道:"天界將成空虛!"諸天神知道大士已圓滿諸波羅蜜,思維道:"現在他不往生其他天界,應當降生人間成就佛道,令往生天界的善人充滿天界。" "我住兜率天,名為知足時, 萬天眾集會,合掌向我請; 時至大雄者,請入母胎中, 度脫含天界,證得不死道" 如是被請求成佛,他觀察五大事:時節、洲域、地方、種姓、母親壽量。作出決定后,從兜率天下生,入胎于釋迦王族。在那裡享受大福報,次第長大至美好青年時期,在適應三季的三座宮殿中享受如天界般的王室榮華。在去遊園時,次第見到衰老、疾病、死亡三種天使,生起厭離心而返回。第四次見到出家者,生起"出家善哉"的歡喜心,前往園林。在那裡度過一天,坐在吉祥蓮池邊,化現為理髮師形象的毗首羯磨天子為他裝飾打扮。聽聞羅睺羅太子出生的訊息,知道對兒子的愛戀很強烈,思維"在這羈絆增長之前我應斷除"。傍晚入城時,聽聞姑母之女吉沙憍曇彌所說偈: "彼母得寂滅,彼父得寂滅, 彼女得寂滅,有此夫君者" 聽聞此偈后想:"此女使我聞寂滅語",解下價值十萬的項鍊贈與她,進入自己的宮殿。躺在吉祥床上,見到沉睡的宮女們狼藉的樣子,心生厭離,喚醒車匿,命其備駿馬乾陟。騎上馬,與車匿為伴,在萬個世界天神的護持下,完成大出離。在剩餘的夜晚越過三個王國,到達阿摩昧河對岸,從馬背下來,站在如珍珠堆般的沙灘上,告訴車匿:"你帶著我的飾品和乾陟回去。"交付飾品和馬後,右手持吉祥寶劍,左手抓住髮髻連同頭冠剪下,說道:"如果我將成佛,愿住于空中,如若不然,則墜于地上",向空中拋去。髮髻包到達一由旬高處停住空中。帝釋天王用一由旬寬的寶箱接住。
Yathāha
Chetvāna moliṃ varagaṇdhavāsitaṃ
Vehāsayaṃ ukkhipi sakyapuṅgayavo,
Sahassanetto sirasā paṭiggahi
Suvaṇṇa vaṅgoṭavarena vāsavo』ti;
Paṭiggahetvā ca pana devalokaṃ netvā suneru muddhani tiyojanappamāṇaṃ iṇdanīlamaṇimayaṃ cuḷāmaṇi cetiyaṃ nāma akāsi atha kassapa buddhakāle porāṇa sahāyako ghaṭikāra mahābrahmā ekaṃ buddhantaraṃ vināvāsabhāvappattena mattabhāvo cittesi. Ajja me sahāyako mahābhinikkhamanaṃ nikkhanto samaṇa parikkhāramassa gahetvā gacchāmīti-
『『Ticīvarañca patto ca vāsi sūci ca baṇdhanaṃ,
Parissāvana aṭṭhetena-yuttayogassa bhikkhuno』』ti;
Ime samaṇaparikkhāre āharitvā adāsi mahāpuriso arahaddhajaṃ nivāsetvā uttamaṃ pabbajjāvesaṃ gaṇhitvā sāṭakayugalaṃ ākāse khipi taṃ brahmā paṭiggahetvā brahmaloke dvādasayojanikaṃ sabbaratanamayaṃ dussacetiyamakāsi.
『『Kilesa appahīṇepi=mahāsattassa taṃ khaṇe,
Yassānubhāvato evaṃ dussacūḷā hi pūjitā
Tasmā tamma mahābodhi-sattānaṃ paṭipattiyaṃ,
Na kareyya mahussāhaṃva-ko hi nāma budho jano』』ti;
Cūḷāmaṇidussa thupadvayakathā
如是說道: "割斷最勝香薰髻, 釋迦族尊擲空中, 千眼天主以頭接, 黃金勝箱收納之" 帝釋天接住后帶往天界,在須彌山頂建造了三由旬高的藍寶石造髻寶塔。此時在迦葉佛時代的故友大梵天伽提迦羅,經過一佛時期不曾相遇,想到:"今日我的朋友完成大出離,我應當帶沙門用品去給他。" "三衣與缽盂,剃刀針繫帶, 濾水器八種,修行比丘具" 他帶來這些沙門用品獻給大士。大士披上阿羅漢勝幢相衣,著最勝出家裝束,將(原來的)兩件衣服擲向空中。大梵天接住后在梵天界建造了十二由旬高的全寶所成的衣塔。 "雖未斷煩惱,大士彼時分, 以其威神力,衣髻得供養, 是故於大菩薩行, 何等智者生傲慢" 髻寶與衣塔二塔之說竟。
- Bodhisatto pabbajitvā anukkamena rājagahaṃ gantvā tattha piṇḍāya caritvā paṇḍava pabbatapabbhāre nisinno magadharājena rajjena nimantiyamāno taṃ paṭikkhipitvā sabbaññutaṃ patvā tissavijitaṃ āgamanatthāyatenagahita paṭiñño āḷāraṃ-uddakañca upasaṅkamitvā tesaṃ santike adhigatavisesena aparituṭṭho chabbassāni mahāpadhānaṃ padahitvā visākha puṇṇama divase senāninigame sujātāya dinnapāyāsaṃ paribhuñjitvā nerañjarāya nadiyā suvaṇṇapātiṃ pavāhetvā nerañjarāya tīre mahāvanasaṇḍe nānāsamāpattīhi divābhāgaṃ vitināmetvā sāyaṇha samaye sotthiyena dinnaṃ tiṇamuṭṭhiṃ gahetvā kāḷena nāgarājena abhitthutaguṇo bodhimaṇḍaṃ āruyha tiṇāni. Sattharitvā na tāvīmaṃ pallaṅkaṃ bhiṇdissāmi yāva me anupādāya āsavehi cittaṃ vimuccissatī』』ti paṭiññaṃ katvā pācīna dāsābhimukho nisīditvā-sūriye anatthamiteyeva mārabalaṃ vidhametvā paṭhamayāme pubbe nivāsañāṇaṃ majjhimayāme cutūpapātañāṇaṃ patvā pacchimayāmāvasāne dasabala catuvesārajjādi sabbaguṇapatimaṇḍitaṃsabbaññutañāṇaṃ paṭivijjhitvā satta sattāhaṃ bodhisamīpeyeva vītināmetvā aṭṭhame sattāhe ajapāla nigrodhamūle nisinno dhammagambhīratā paccavekkhanena appossukkataṃ āpajjamāno dasadahassī mahābrahma parivārena sahampati mahābrahmunā āyācita dhammadesano buddhacakkhunā lokaṃ olokento brahmuno ajjhesanaṃ ādāya kassa nu kho paṭhamaṃ dhammaṃ deseyyanti olokento āḷāruddakānaṃ kālakatabhāvaṃ ñatvā pañcavaggīyānaṃ bhikkhunaṃ bahūpakārataṃ anussaritvā uṭṭhāyāsanā kāsipuraṃ gacchanto antarāmagge upakena saddhiṃ mantetvā āsāḷahipuṇṇama divase isipatane migadāye pañca vaggiyānaṃ bhikkhunaṃ vasanaṭṭhānaṃ patvā te ananucchavikena āvuso vādena samudācarante aññāpetvā dhammacakkaṃ pavattento aññākoṇḍaññattherapamukhe aṭṭhārasa koṭiyo amatapānaṃ pāyesi.
Tato paṭṭhāya cattālīsa saṃvaccharāni ṭhatvā caturāsīti dhammakkhaṇdha sahassāni desetvā gaṇanapathamatīte satte bhavakantārato santāretvā sabbabuddhakiccāni niṭṭhapetvā kusinārāyaṃ upavattane mallānaṃ sālavane yamakasālāna mantare uttasīsakaṃ paññatte mañcake visākhapuṇṇama divase dakkhiṇena passena sato sampajāno anuṭṭhānaseyyāya nipajji. Tadā kira bhagavato pūjāya yamakasālā sabbapāliphullā mūlato paṭṭhāya yāva aggā ekacchannā ahesuṃ. Na kevalañca yamakasālāyeva sabbepi rukkhasākhā sabbapāliphullāva ahesuṃ.
Na kevalañca tasmiṃyeva uyyāne sakalepi dasasahassa cakkavāḷe phalupaga rukkhā phalaṃ gaṇhiṃsu. Sabbarukkhānaṃ khaṇdhesu khaṇdha padumāni, valalīsu valalipadumāni. Ākāse ullokapadumāni, pathavitalaṃ bhiṇditvā daṇḍakapadumāni pupphiṃsu. Sabbo mahā samuddo pañcavaṇṇa padumasañchanno ahosi tiyojana sahassavitthato pana himavā ghanabaddhamorapiñchakalāpo viya nirantaraṃ mālādāmagavakkhito viya suṭṭhu pīḷetvā ābaddhapupphavaṭaṃsako viya supūrita pupphacaṅgeṭakaṃ viya ca atiramaṇīyo ahosi.
我來翻譯這段巴利文: 菩薩出家后,次第前往王舍城(Rajagaha),在那裡托缽,坐在盤達瓦山洞中。摩揭陀國王邀請他接受王位,他婉拒后,為證得一切智,答應證道後會再來他的國土。他先後訪問阿羅羅和郁陀迦,對在他們那裡所獲得的殊勝成就不滿足,經過六年苦行,在毗舍佶月圓日,在軍事將領村接受善生女獻供的乳糜,將金缽投入尼連禪河,在尼連禪河岸大林中以各種禪定度過白天。傍晚時分接受吉祥人所獻的草把,在黑龍王讚歎功德聲中登上菩提座,鋪設草坐,發誓說:"若不斷盡諸漏解脫,終不起此座。"面向東方端坐。 在日未落時降伏魔軍,初夜證得宿命通,中夜證得天眼通,后夜末分證得具足十力、四無畏等一切功德莊嚴的一切智智。他在菩提樹附近度過七個七日,第八個七日坐在阿阇波羅尼拘律樹下,思惟法的深奧而趨於寂靜。在萬梵天眾環繞的娑婆世界主大梵天勸請說法時,以佛眼觀察世間,接受梵天的請求。他觀察"應當先對誰說法"時,知道阿羅羅和郁陀迦已經去世,憶念五比丘的大恩,從座起往波羅奈城(Kasi)。途中與優波迦交談,在阿沙荼月圓日到達仙人墮處的鹿野苑,五比丘以不恰當的"賢友"稱呼對待他。他使他們明白,轉動法輪,使以阿若憍陳如長老為首的一億八千萬眾飲甘露法味。 從那時起住世四十年,宣說八萬四千法蘊,度脫無數眾生超越生死輪迴,完成一切佛陀事業后,在拘尸那羅(Kusinara)城郊的末羅族娑羅樹林中,在雙娑羅樹間北首鋪設的床榻上,于毗舍佶月圓日,正念正知地右脅而臥,作不再起臥。據說當時為供養世尊,雙娑羅樹從根到梢全部開滿鮮花。不僅是雙娑羅樹,所有樹枝都開滿了花。 不僅是那個園林,整個萬個世界中結果的樹木都結果。所有樹幹上開出樹幹蓮花,藤蔓上開出藤蔓蓮花,空中開出仰蓮花,地面裂開生出莖蓮花。整個大海佈滿五色蓮花,三千由旬寬的雪山好像凝結的孔雀尾羽、連續不斷的花環裝飾、緊密編織的花冠、盛滿鮮花的花籃那樣極其美麗。
Yamakasālā bhummadevatāni sañcālitakkhaviṇdhaṭapā tathāgatasarīrassa uparipupphāni vikiranti. Dibbānipi maṇdārava pupphāni antalikkhā patanti. Tāni honti suvaṇṇa vaṇṇāni paṇṇacchattappamāṇāni mahātumbamattaṃ reṇu gaṇhanti na kevalañca maṇdārava pupphāneca, aññānipi sabbāni pāricchattaka pupphādīni suvaṇṇavaṅgoṭakāni rajatacaṅgoṭakāni ca pūretvā pūretvā tidasa purepi brahmalokepi ṭhitāhi devatāhi vividhāni antarā avippakiṇṇāneva hutvā āgantvā pattakiṃjakkha reṇu cuṇṇehi tathāgatassa sarīrameva okīranti na kevalañca devatānaṃyeva nāga supaṇṇa manussānampi upakappana caṇdana cuṇṇāni na kevalañca caṇdanacuṇṇāneva kāḷānusārī tagara lohitacaṇdanādi sabbagandhajātacuṇṇāni, haritālañjana suvaṇṇa rajata cuṇṇāni, sabbagandhavāsa vikatiyo suvaṇṇa rajatādisamugge pūretvā cakkavāḷa mukhavaṭṭiādisu ṭhitāhi devatāhi paviddhā antarā avippakiritvā tathāgatasseva sarīraṃ okiranti dibbānipi turiyāni antalikkhe vajjanti. Na kevalañca tāniyeva sabbānipi tantibaddha cammapariyonaddha susirādi bhedāni dasasahassacakkavāḷe deva-nāgava-supaṇṇa-manussānaṃ turiyāni ekacakkavāḷe sannipatitvā antalikkhe vajjanti.
Varacāraṇadevatā kira nāmekā dīghāyukā devatā mahāpuriso manussapathe nibbattitvā buddho bhavissatīti sutva paṭisaṇdhidivase gaṇhitvā gamissāmāti mālā ganthituṃ ārabhiṃsu tā gaṇthamānāva mahāpurise mātukucchiyaṃ nibbatte tumbhe kassa gaṇthathāti vuttā na tāva tiṭṭhāti kucchito nikkhamana divase gahetvā gamissāmāti āhaṃsu puna nikkhentoti sutvā mahābhinikkhamanadivase gamissāmāti mahābhinikkhamanaṃ nikkhantoti sutvā abhisambodhi divase gamissāmāti. Ajja abhisambuddhoti sutvā dhammacakkappavattanadivase gamissāmāti dhammacakkaṃ pavattayīti sutvā yamakapāṭihāriyadivase gamissāmāti. Ajja yamakapāṭihāriyaṃ karīti sutvā devo rohanadivase gamissāmāti. Ajja devorohanaṃ karīti sutvā āyusaṅkhārossajjane gamissāmāti āyusaṅkhāraṃ ossajīti sutvā na tāva niṭṭhāti parinibbānadivase gamissāmāti?
Ajja bhagavā yamakasālānamantare dakkhiṇena passena sato sampajāno sīhaseyyaṃ upagato balava paccusamaye parinibbāyissati tumhe kassa gaṇthathāti vuttā pana kinnāmetaṃ ajjeva mātukucchiyaṃ paṭisaṇdhiṃ gaṇhi ajjeva kucchito nikkhanto, ajjeva mahābhinikkhamanaṃ nikkhami. Ajjevabuddho ahosi ajjeva dhammacakkaṃ pavattayi. Ajjeva yamakapāṭihāriyaṃ akāsi. Ajjeva devalokā otinaṇṇā. Ajjeva āyusaṅkharaṃ ossaji. Ajjeva kira parinibbuto. Nanu nāma dutiya divase yāgupāna kālamattampi ṭhātabbaṃ assa, dasa pāramiyo pūretvā buddhattaṃ pattassa nāma ananucchavikanti apari niṭṭhitāva mālāyo gahetvā āgamma anto cakkavāḷe okāsaṃ ālabhamānā cakkavāḷa mukhavaṭṭiyaṃ labhitvā ādhāvantiyo hatthena hatthaṃ gīvāya gīvaṃ gahetvā tīṇi ratanāni ārabbhadvattiṃsamahapurisalakkhaṇāni chabbaṇṇaraṃsiyo dasapāramiyo addhacchaṭṭhāni jātakasatāni cuddassa buddhañāṇāni ārabbha gāyitvā tassa tassa avasāne sahāya he sahāya heti vadanti. Idametaṃ paṭiccavuttaṃ-dibbānipi saṃgītāni antalikkhe vattantiti.
我來翻譯這段巴利文: 雙娑羅樹的地居天神搖動樹枝,向如來身上散撒花朵。天界的曼陀羅花也從空中降下。這些花呈金色,大如傘蓋,花粉多如大缸。不僅是曼陀羅花,其他所有波利質多迦等花,裝滿金箱銀箱,由住在三十三天和梵天界的諸天神,不相混雜地飄來,以花蕊花粉只灑向如來身上。不僅是天神,龍王、金翅鳥、人類也獻上檀香粉。不僅是檀香粉,還有黑沉香、多伽羅、赤檀等一切香料粉,雄黃、眼藥、金粉、銀粉,一切香料製品裝滿金銀等盒子,由住在世界邊緣的諸天神投擲,不相混雜地只落在如來身上。天界樂器在空中奏響。不僅是這些,一切絃樂、皮鼓、管樂等萬個世界中天神、龍族、金翅鳥、人類的樂器都集中在一個世界中空中奏響。 據說有一種名叫勝遊天神的長壽天神,聽說大士降生人間將成佛,從結胎之日就開始編織花環。當被問"你們為誰編織?"時說:"還不是時候,等出胎那天我們拿去。"又聽說已出生后說:"等大出離那天我們去。"聽說已大出離后說:"等證悟那天我們去。"聽說已證悟后說:"等轉法輪那天我們去。"聽說已轉法輪后說:"等雙神變那天我們去。"聽說已作雙神變后說:"等下降天界那天我們去。"聽說已下降天界后說:"等舍壽那天我們去。"聽說已舍壽后說:"還不是時候,等般涅槃那天我們去。" "今天世尊在雙娑羅樹間正念正知右脅而臥,在黎明時分將般涅槃,你們為誰編織?"當被這樣問到時說:"這是怎麼回事,今天入胎,今天出生,今天大出離,今天成佛,今天轉法輪,今天作雙神變,今天從天界下降,今天舍壽,聽說今天就般涅槃。難道不能多住一天喝粥的時間嗎?這對圓滿十波羅蜜成就佛果的人來說是不恰當的。"她們帶著未完成的花環來到,在世界內找不到空間,在世界邊緣得到空間,手挽手,頸靠頸奔跑著,歌頌三寶、三十二大人相、六色光芒、十波羅蜜、五百五十本生故事、十四種佛智,在每段結束時說:"朋友啊,朋友啊!"這就是所說的"天界音樂在空中響起"。
Bhagavā pana evaṃ mahatiyā pūjāya vattamānayā paṭhamayāme mallānaṃ dhammaṃ desesi majjhimayāme subhaddassa dhammaṃ desetvā taṃ maggaphale patiṭṭhāpesi pacchimayāme bhikkhu ovaditvā balava paccūsa samaye mahāpathaviṃ kampento anupādisesāya nibbānadhātuyā parinibbāyi parinibbute pana bhagavati lokanāthe ānaṇdatthero mallarājunaṃ taṃ pavattiṃ āroceti te sutvāva gaṇdhamālaṃ sabbañca tālāvacaraṃ pañca ca dussayugasatāni ādāya gantvā bhagavato sarīraṃ naccehi - gītehi - vāditehi - mālehi - gaṇdhehi sakkarontā garukarontā mānentā - pūjentā celavitānāni karontā maṇḍala mālāni paṭiyādentā evaṃ tā divasaṃ vītināmesuṃ.
Atha devatānañca kosinārakānaṃ mallānañca etadahosi-ativikālo kho ajja bhagavato sarīra jhāpetuṃ, svedāni bhagavato sarīraṃ jhapessāmāti tathā dutiyampi divasaṃ vītināmesuṃ. Tathā tatiyaṃ catutthaṃ pañcamaṃ chaṭṭhampi divasaṃ vītināmesuṃ satta me divase devatā ca dosinārakā mallā ca bhagavato sarīraṃ dibbehi mānusakehi ca nacchehi - gītehi - vāditehi - mālehi - gaṇdhehi sakkāronto garukarontā mānentā pūjentā nagaramajjhena nīharitvā yattha makuṭabaṇdhanaṃ nāma mallānaṃ cetiyaṃ tattha nikkhipiṃsu
Tena kho pana samayena kusinārā yāva saṇdhisamala saṃkaṭīrājannumattena odhinā maṇdārava pupphena satthatā hoti atha kho kosinārakā mallā bhagavato sarīraṃ cakkavattissa sarīraṃ viya ahatena vatthena veṭhesuṃ ahatena vatthena veṭhetvā vihatena kappāsena veṭhesuṃ vihatena kappāsena veṭhetvā ahatena vatthena veṭhesuṃ. Eteneva nayena pañcahiyugasatehi veṭhetvā āyasāya teladoṇiyā pakkhipitvā aññissā āyasāya doṇiyā paṭikujjetvā sabbagandhānaṃ citakaṃ karitvā bhagavato sarīraṃ citakaṃ āropesuṃ. Tena kho pana samayena āyasmā mahā kassapo pāvāya kusināraṃ addhānamagga paṭipanno hoti mahatābhikkhusaṅghena saddhiṃ pañcamattehi bhikkhusatehi tena kho pana samayena there cittaṃ pasādetvā sagge nibbattā devatā tasmiṃ samāgame theraṃ adisvā kuhinnu kho amhākaṃ kulupaga theroti āvajjento antarāmaggapaṭipannaṃ disvā amhākaṃ kulupaga there avaṇdite citako mā pajjalitthāti adhiṭṭhihiṃsu.
我來翻譯這段巴利文: 世尊在如此盛大供養進行時,初夜為末羅人說法,中夜為須跋陀說法使其安住于道果,后夜教誡比丘,在凌晨時分令大地震動,入于無餘涅槃界而般涅槃。當世間導師般涅槃后,阿難長老將此事告知末羅王族。他們一聽到就帶著香花、一切音樂、五百對衣料前來,以舞蹈、歌唱、音樂、花、香供養恭敬尊重禮拜世尊遺體,製作布幔,準備圓形花環,這樣度過了那一天。 然後天神和拘尸那羅的末羅人想到:"今天時間太晚,不宜荼毗世尊遺體,明天再荼毗世尊遺體。"這樣又度過了第二天。如此又度過第三、第四、第五、第六天。七天中,天神和拘尸那羅的末羅人以天界和人間的舞蹈、歌唱、音樂、花、香供養恭敬尊重禮拜,從城中運出,安置在名為冠束的末羅塔廟處。 那時拘尸那羅城直到垃圾堆和溝渠處都鋪滿了深及膝蓋的曼陀羅花。拘尸那羅的末羅人像對待轉輪王遺體一樣,用新布包裹世尊遺體,用新布包裹後用梳理過的棉花包裹,用梳理過的棉花包裹后再用新布包裹。以此方式用五百對布料包裹后,放入鐵製油槽中,用另一鐵槽覆蓋,建造一切香料的火葬柴堆,將世尊遺體置於柴堆上。那時大迦葉尊者與五百位比丘組成的大比丘眾一起從波婆城往拘尸那羅走在路上。那時對長老生起凈信而投生天界的諸天神,在那集會中看不到長老,思考"我們的護持長老在哪裡",看到他在路上行走,決定"在我們未禮敬護持長老之前,火葬柴堆不要燃燒。"
Atha kho cattāro mallapāmokkhā sīsaṃ nahātā ahatāni vatthāni nicatthā vī saṃratanasatikaṃ caṇdanacitakaṃ ālimpessāmāti aṭṭhapi solasapi dvattiṃsāpi janā hutvā yamaka ukkayo gahetvā tālavaṇeṭahi vijantā bhastāni dhamantā na sakkontiyeva aggiṃ gāhāpetuṃ. Atha kho kosinārakā mallā citakassa apajjalana kāraṇaṃ āyasmantaṃ anuruddhaṃ pucchitvaṃ devatānaṃ abhippāyaṃ sutvā mahākassapo kira bho pañcahi bhikkhusatehi saddhiṃ dasabalassa pāde vaṇdissāmīti āgacchati tasmiṃ kira anāgate citako na pajjalati kīdiso bhoso bhikkhu kālo odāto dīgho rasso evarūpe nāma bho bhikkhumhi ṭhito kiṃ dasabalassa parinibbānaṃ nāmāti deci gaṇdhamālādi hatthā paṭipathaṃ gacchiṃsu keci vīthiyo vicittā katvā āgamanamaggaṃ olokayamānā aṭṭhaṃsu. Atha kho āyasmā mahākassapo yena kusinārā makūṭabaṇdhanaṃ nāma mallānaṃ cetiyaṃ, yena bhagavato citako tenupasaṅkami. Upasaṅkamitvā ekaṃsaṃ cīvaraṃ katvā tikkhattuṃ citakaṃ padakkhiṇaṃ katvā āvajjentova sallakkhesi-imasmiṃ ṭhāne pādāti tate pādasamīpe ṭhatvā abhiññāpādakaṃ catutthajjhānaṃ samāpajjitvā vuṭṭhāya arasahassa patimaṇḍitā dasabalassa pādā saddhiṃ kappāsa paṭalehi pañcadussayugasatāni suvaṇṇadoṇiṃ vaṇdanacitakañca dvedhā katvā mayhaṃ uttamaṅge sirasi patiṭṭhahantūti adhiṭṭhāsi saha adhiṭṭhāna cittena tāni dussayugādini dvedhā katvā valāhakantarā puṇṇacaṇdo viya pādā nikkhamiṃsu.
Thero vikasita rattapaduma sadise hatthe pasāretvā suvaṇṇavaṇṇe satthu pāde yāva gopphakā bāḷhaṃ gahetva attano siravare patiṭṭhāpesi mahājano taṃ acchariyaṃ disvā ekappahāre neva mahānādaṃ nadi. Gaṇdhamālādīhi pūjetvā yathāruciṃ vaṇdi. Eva pana therena ca mahājanena ca tehi ca pañcahi bhikkhusatehi vaṇdita mattetherassa hatthato muñcitvā alattaka vaṇṇāni bhagavato pādatālāni dāruādisu kiñci acāletvāva yathāṭṭhāne patiṭṭhahiṃsu. Bhagavato pādesu nikkhamantesu vā pavisantesu vā kappāsaaṃsu vā dasātantu vā telabiṇdu vā dārukhaṇḍaṃ vā ṭhānā calitaṃ nāma nāhosi. Sabbaṃ yathāṭṭhāne ṭhitameva ahosi. Uṭṭhahitvā pana atthaṅgate caṇde viya sūriye viya ca tathāgatassa pādesu antarahitesu mahājano mahākaṇditaṃ kaṇdi. Parinibbutakālato adhikataraṃ kāruññaṃ ahosi atha kho devātānubhāvena panesa citake samantato ekappahāreneva pajjali. Jhāyamānassa bhagavato sarīrassa chavi camma maṃsādīnaṃ neva chārikāmattampi antamaso paññāyittha na masi, sumana makula sadisā pana dhotamutta sadisā suvaṇṇasadisā ca dhātuyo avasissiṃsu.
Dīghāyuka buddhānañhi sarīraṃ suvaṇṇakkhaṇdhasadisaṃ ekaghanameva hoti. Bhagavā pana ahaṃna ciraṃ ṭhatvā ṭhatvā parinibbāyāmi. Mayhaṃ sāsanaṃ na tāva sabbattha vitthāritaṃ, tasmā parinibbutassapi me sāsasamattampi dhātuṃ gahetvā attano attano vasanaṭṭhāne cetiyaṃ katvā paricaranto mahājano saggaparāyano hotiti dhātūnaṃ vikiraṇaṃ adhiṭṭhāsi. Kati panassa dhātuyo vippakiṇṇā, kati na vippakiṇṇāti catasso dāṭṭhā, dve akkhakā, uṇhīsanti imā sattadhātuyo na vippakiṇṇā. Sesā vippakiriṃsu. Tattha sabbakhuddakā dhātu sāsapa bījamattā ahosi mahādhātu majjhe bhinna taṇḍulamattā. Atimahatī majjhe bhinnamugga bījamattā ahosi.
我來 譯這段巴利文: 此時四位末羅首領沐浴頭部,穿上新衣,想要點燃二十拉塔那高的旃檀木柴堆。八人、十六人、三十二人拿著成對的火炬,用棕櫚扇扇動,用風箱吹氣,都不能使火燃起。於是拘尸那羅的末羅人向阿那律尊者詢問柴堆不燃的原因,聽說是因為天神的意願。"大迦葉尊者與五百比丘一起來禮敬十力者雙足,在他未到之前柴堆不會燃燒。""尊者,那是什麼樣的比丘?""白色的、高的、矮的。""原來有這樣的比丘在,怎麼十力者就般涅槃了呢?"有些人手持香花等前去迎接,有些人裝飾街道站著觀望來路。 大迦葉尊者來到拘尸那羅的冠束塔廟,來到世尊的柴堆前。到達後偏袒右肩,右繞柴堆三匝,觀察思維:"在這個地方是雙足",站在雙足附近,入于神通基礎的第四禪,出定后發願:"愿莊嚴千種功德的十力者雙足連同棉層、五百對衣料、金槽和供養柴堆分開,安置在我的頭頂上。"隨著發願心,那些衣料對等分開,雙足如雲間的滿月般顯現。 長老伸出如盛開紅蓮般的手,緊握金色的導師雙足直至踝部,安置在自己的頭頂上。大眾見此稀有事,一齊發出大聲。以香花等供養后隨意禮拜。當長老和大眾及五百比丘禮拜完畢,從長老手中脫離的硃紅色世尊足底,不移動木等任何物體,回到原處。在世尊雙足出入時,棉絮、十根線、油滴、木塊都不曾移動位置。一切都保持原位。然後如月落日沉般,如來雙足隱沒時,大眾大聲哭泣。比般涅槃時更加悲傷。 這時由天神威力,柴堆四周一齊燃燒。當世尊遺體焚燒時,面板、肌肉等連灰燼都不可見,只餘下如素馨花蕾般、如洗凈珍珠般、如黃金般的舍利。 長壽佛的身體如黃金塊般完整一體。但世尊想:"我不久住世般涅槃。我的教法尚未遍傳各處,所以即使我般涅槃后,大眾取一粒芥子大小的舍利,在各自居處建塔供養,都將往生天界。"因此決意舍利分散。有多少舍利分散,多少未分散?四顆牙齒、兩鎖骨、頂骨這七顆舍利未分散。其餘都分散。其中最小的舍利如芥子大,中等的如碎米粒大,最大的如碎綠豆大。
Daḍḍhe kho pana bhagavato sarīre ākāsato aggabāhumattāpi jaṅghamattāpi tālakkhaṇdhamattāpi udakadhārā patitvā citakaṃ nibbāpesi na kevalaṃ ākāsatoyeva parivāretvā ṭhitasālarukkhānampi sākhattara viṭapantarehi udakadhārā nikkhamitvā nibbāpesuṃ, bhagavato citako mahanto, samantā pathaviṃ bhiṇditvā taṃṅgalasīsamattā udakavaṭṭi eḷika vaṭaṃsaka sadisā gantvā citakameva gaṇhi mallarājāno ca suvaṇṇaghaṭe rajataghaṭe ca pūretvā ābhata nānāgaṇdhodakena suvaṇṇa rajatamayehi aṭṭhadantakehi vikiritvā caṇdanacitakaṃ nibbāpesuṃ. Tattha citake jhayamāne parivāretvā ṭhita sālarukkhānaṃ sākhantarehi viṭapantarehi pattantarehi ca jāle uggacchante pattaṃ vā sākhā vā daḍḍhā nāma natthi kipillikāpi makkaṭakāpi pāṇakāpi jālānaṃ antare neva vicaranti.
Ākāsato patita udakadhārāsupi sālarukkhehi nikkhantौdakadhārāsupi pathaviṃ bhiṇditvā nikkhanta udakadhārāsupi dhammatāva pamāṇaṃ evaṃ citakaṃ nibbāpetvā pana mallarājāno saṇthāgāre catujātigaṇdha paribhaṇḍaṃ kāretvā lāja pañcamāni pupphāni vikiritvā upari celavitānaṃ baṇdhāpetvā suvaṇṇatārakāhi khacetvā tattha gaṇdhadāma mālādāma ratanadāmāni olambetvā satthāgārato yāva makuṭa baṇdhana saṅkhātā sīsappasādhana maṅgalasālā tāva ubhohi passehi sāṇikilañja parikkhepaṃ kāretvā upari celavitānaṃ baṇdhāpetvā suvaṇṇatārakāhi khacetvā tatthāpi gaṇdhadāma mālādāma ratanadāmāni olambetvā maṇidaṇḍehi pañcavaṇṇadhaje ussapetvā samantā dhajapatākā pirikkhipitvā sittasammaṭṭhāsu vīthisu kadaliyo puṇṇaghaṭe ca ṭhapetvā daṇḍadīpikā jāletvā alaṅkata hatthikkhaṇdhe sahadhātūhi suvaṇṇadoṇiṃ ṭhapetvā mālāgaṇdhādīhi pūjetvā sādhukīḷaṃ kīḷantā antonagaraṃ pavesetvā saṇthāgāre sarabhamaya pallaṅke ṭhapetvā upari setacchattaṃ dhārayitvā satti hatthehi purisehi parikkhipāpetvā hatthīhi kumbhena kumbhaṃ paharantehi parikkhipāpetvā tato assehi gīvāya gīvaṃ paharantehi tato rathehi āṇikoṭiyā āṇikoṭiṃ pahantehi tato yodhehi bāhūhi bāhuṃ paharantehi tesaṃ pariyante koṭiyā koṭiṃ paharamānehi dhanūhi parikkhipāpesuṃ.
Iti samantā yojanappamāṇaṃ ṭhānaṃ sannāhagacchitaṃ viya katvā ārakkhaṃ saṃvidahiṃsu. Kasmā panete evamakaṃsūti. Ito purimesu dvīsu sattāhesu te bhikkhusaṅghassa ṭhānanisajjokāsaṃ karontā khādanīya bhojanīyaṃ saṃvidahantā sādhukīḷāya okāsaṃ na labhiṃsu tato tesaṃ ahosi - imaṃ sattāhaṃ sādhukīḷaṃ kīḷissāma. Ṭhānaṃ kho panetaṃ vijjati yaṃ amhākaṃ pamattabhāvaṃ ñatvā kocīdeva āgantvā dhātuyo gaṇhayya-tasmā ārakkhaṃ ṭhapetvā kīḷissāmāti tena te evamakaṃsu.
我來 譯這段巴利文: 當世尊遺體焚燒時,從空中降下臂長、小腿長、棕櫚樹幹那麼高的水流熄滅柴堆。不僅從空中,圍繞的沙羅樹的枝幹間也流出水流來熄滅。世尊的柴堆很大,周圍的地面裂開,出現如犁頭大小的水流,如羊角花環般圍繞柴堆。末羅王族用金壺銀壺裝滿帶來的各種香水,用金銀製八齒器具灑水,熄滅旃檀木柴堆。當柴堆燃燒時,周圍沙羅樹的枝間、條間、葉間雖有火焰升起,但葉子和枝條都沒有燃燒,連螞蟻、蜘蛛等小蟲都在火焰間遊走。 從空中降下的水流、從沙羅樹流出的水流、從地面裂開流出的水流,這都是自然規律。末羅王族熄滅柴堆后,在集會堂塗抹四種香料,撒下以爆米花為第五的花朵,上面繫掛布幔,鑲嵌金星,懸掛香環、花環、寶環。從集會堂到稱為冠束的頭飾吉祥堂,兩邊設定麻布和蓆子圍籬,上面繫掛布幔,鑲嵌金星,那裡也懸掛香環、花環、寶環,豎立寶杖五色旗,周圍圍繞旗幟幡布。在灑掃乾淨的街道上擺放芭蕉樹和滿水罐,點燃燈柱。將裝有舍利的金槽放在裝飾好的象背上,以花香等供養,舉行盛大慶典,迎入城內,安置在集會堂兔皮座上,上面撐起白傘,用持劍的人圍繞,用象與象相頂相圍繞,然後用馬與馬相頸相圍繞,然後用車與車相軸相圍繞,然後用勇士與勇士相臂相圍繞,在他們外圍用弓手相對圍繞。 如此在周圍一由旬範圍內佈置如甲冑般設定守衛。為什麼他們要這樣做?在此前兩個七日中,他們為比丘僧團安排住處坐處,準備硬食軟食,沒有機會舉行盛大慶典。於是他們想:"這七天我們要舉行盛大慶典。有可能會有人知道我們疏忽而來取走舍利,所以我們要設定守衛后再慶祝。"因此他們這
Atha kho assosi kho rājā māgadho ajātasattu bhagavā kira kusinārāyaṃ parinibbutoti kathaṃ assosi paṭhamamevassa amaccā sutvā cintayiṃsu? Satthā nāma parinibbuto, na so sakkā puna āhariṃtu pothujjanika saddhāya pana amhākaṃ raññā sadiso natthi. Sace esa imināva niyāmena suṇissati, hadayamassa eḷissati rājā kho panambhehi anurakkhitabboti te tisso suvaṇṇadoṇiyo āharitvā catumadhurassa pūretvā rañño santikaṃ gantvā etadavocuṃ. Dve amhehi supinako diṭṭho tassa paṭighātatthaṃ tumhehi dukūlapaṭṭaṃ nivāsetvā yathā nāsāpuṭamattaṃ paññāyati evaṃ catumadhuradoṇiyaṃ nipajjituṃ vaṭṭatīti. Rājā atthavarakānaṃ vacanaṃ sutvā evaṃ hotu tātā』ti sampaṭicchitvā tathā akāsi.
Atheko amacco alaṅkāraṃ omuñcitvā kese parikiriya yāya disāya satthā parinibbuto tadabhimukho hutvā añjalimpaggayha rājānaṃ āha- devamaraṇato muñcanakasatto nāma natthi. Amhākaṃ āyuvaddhakenā cetiyaṭṭhānaṃ puññakkhettaṃ abhisekapiṭṭhikā bhagavā satthā kusinārāyaṃ parinibbutoti rājā sutvā visaññī jāto catumadhuradoṇi usumaṃ muñci rājānaṃ ukkhipitvā dutiyāya doṇiyā nipajjāpesuṃ so saññaṃ labhitvā tāta kiṃ vadathāti pucchi. Satthā mahārāja parinibbutoti, puna visaññi jāto catumadhuradoṇiṃ usumaṃ muñci. Atha naṃ tatopi ukkhipitvā tatiyāya doṇiyā nipajjāpesuṃ so puna saññaṃ paṭilabhitvā tāta kiṃ vadathāti pucchi satthā mahārāja parinibbutoti. Rājā puna visaññī jāto ca madhuradoṇi usumaṃ muñci.
Atha naṃ tatopi ukkhipitvā nahāpetvā matthake ghaṭehi udakaṃ āsiñciṃsu rājā saññaṃ paṭilabhitvā āsanā uṭṭhāya gaṇdhaparibhāvīte maṇivaṇṇakese suvaṇṇaphalaka vaṇṇāya piṭṭhiyaṃ pakiritvā pavāḷaṅguravaṇṇāhi suvaṭṭitaṅgulīhi suvaṇṇabimbaka vaṇṇaṃ uraṃ saṃsibbanto viya gahetvā paridevamāno ummattakaveseneva antaravīthiṃ otiṇṇo so alaṅkata nāṭaka parivuto nagarā nikkhamma jīvakambavanaṃ gantvā yasmiṃ ṭhāne nisinnena bhagavatā dhammo desito taṃ oloketvā bhagavā sabbaññu nanu me imasmiṃ ṭhāne nisīditvā dhammaṃ desayittha tumhe sokasallaṃ vinodayittha. Tumhe mayhaṃ sokasallaṃ nīharittha. Ahaṃ tumhākaṃ saraṇaṃ gato. Idāni pana me paṭivacanampi na detha bhagavāti punappuna paridevitvā nanu bhagavā ahaṃ aññadā evarūpe kāle tuṭṭhe mahābhikkhusaṅghaparivārā jambudīpatale cārikaṃ carathāti suṇāma idāni pana ahaṃ tumhākaṃ ananurūpaṃ ayuttaṃ pavattiṃ suṇāmīti evamādīni ca vattā saṭṭhimattāhi gāthāhi bhagavato guṇaṃ anussaritvā cintesi mama paridevite neva na sijjhati. Dasabalassa dhātuyo āharāpessāmiti mallarājunaṃ dūtañca paṇṇañca pāhesi.
我來翻譯這段巴利文: 此時摩揭陀國阿阇世王聽說:"世尊在拘尸那羅般涅槃了。"他是如何聽說的?他的大臣們最先聽到后想:"導師般涅槃了,無法再請回來。但在凡夫信仰方面,沒有人能比我們的國王。如果他這樣聽到,他的心會碎裂。我們應當保護國王。"他們取來三個金槽,裝滿四種甜品,來到國王面前說:"我們看到兩個不祥的夢,爲了消除它,您應當穿上細軟的衣服,躺在四種甜品槽中,只露出鼻孔。"國王聽從大臣們的話說:"好吧,孩子們。"就照做了。 然後一位大臣摘下裝飾,散亂頭髮,面向導師般涅槃的方向,舉手合掌對國王說:"大王,沒有生命可以逃脫死亡。我們的壽命增長者、塔廟處的福田、受灌頂者的依靠世尊導師在拘尸那羅般涅槃了。"國王聽后昏迷,四種甜品槽發熱。他們抬起國王放在第二個槽中。他恢復知覺后問:"孩子們,你們說什麼?""大王,導師般涅槃了。"他又昏迷,四種甜品槽發熱。他們又把他抬起放在第三個槽中。他再次恢復知覺問:"孩子們,你們說什麼?""大王,導師般涅槃了。"國王又昏迷,四種甜品槽發熱。 然後他們把他抬起來沐浴,在頭上澆水。國王恢復知覺后從座位起來,把香薰的寶石色頭髮撒在金板色的背上,用珊瑚芽色的圓滿手指抱住金像色的胸部似的悲泣,如瘋狂般走到街上。他在裝飾的舞者陪同下出城,去到耆婆芒果園,看著世尊坐著說法的地方說:"全知的世尊,您不是在這裡坐著為我說法,為我拔除憂箭嗎?您拔除了我的憂箭。我皈依您。現在您連回應都不給我了,世尊。"他一再悲泣:"世尊,我們以前在這樣的時候聽到您與大比丘僧團一起在閻浮提遊行,現在我聽到關於您的不合適、不應有的訊息。"他用六十個偈頌憶念世尊的功德后想:"我的悲泣毫無意義。我要請取十力者的舍利。"就派使者帶著書信給末羅王族。
Bhagavāpi khattiyo, ahampi khattiyo, ahampi arahāmi bhagavato sarīrānaṃ thūpañca mahañca kāretunti pesetvā pana sace dassanti suṇdaraṃ, no ce dassanti āharaṇupāyena āharissāmīti caturaṅginiṃ senaṃ sannayhitvā sayampi nikkhantoyeva yathā ca ajātasattu evaṃ vesāliyaṃ licchavirājāno kapilavatthumhi sakyarājāno allakappake bulayo rāmagāmake koḷiyā veṭhadīpake brāhmaṇo pāvāyañca mallā dūtaṃ pesetvā sayampi caturaṅginiyā senāya nikkhamiṃsuyeva tattha pāceyyakā sabbehi āsannatarā kusinārāto tigāvutantare nagare vasanti. Bhagavāpi pāvaṃ pavisitvā kusināraṃ gato. Mahāparihārā panete rājāno parihārā kāreṃntāva pacchato jātā. Te sabbepi sattanagaravāsino āgattvā amhākaṃ dhātuyo vā dentu yuddhaṃ vāti kusinārā nagaraṃ parivārayiṃsu.
Tato mallarājānoetadavocuṃ-bhagavāamhākaṃgāmakkhette parinibbuto, na mayaṃ satthu sāsanaṃ pahiṇimha na gattvā ānayimha. Satthā pasa sayameva āgantvā sāsanaṃ pesetvā amhe pakkosapesi tumhepi kho pana yaṃ tumhākaṃ gāmakkhette ratanaṃ uppajjati na taṃ amhākaṃ detha sadevake loke buddharatanasamaṃ ratanaṃ nāma natthi, evarūpaṃ. Uttamaṃ ratanaṃ labhitvā mayaṃ na dassamāti evaṃ te kalahaṃ vaḍḍhetvā na kho pana tumhehiyeva mātu thanato khiraṃ pītaṃ, amhehipi pītaṃ tumheyeva purisā amhe na purisā hotu hotūti aññamaññaṃ ahaṃkāraṃ katvā sāsana paṭisāsanaṃ pesentā aññamaññaṃ mānagajjitaṃ gajjiṃsu yuddhe pana sati kosinārakānaṃyeva jayo abhavissa, kasmā dhātupāsanatthaṃ āgatā devatā tesaṃ pakkhāahesuṃ.
Tato doṇo brāhmaṇo imaṃ vivādaṃ sutvā ete rājāno bhagavate parinibbutaṭṭhāne vividaṃ karonti na kho panetaṃ patirūpaṃ alaṃ iminā kalahena cūpasamessāmi na nti uṇṇatappadese ṭhatvā dvebhāṇavāraparimāṇaṃ doṇagajjitaṃ nāma avoca tattha paṭṭhamakabhāṇavāre tāva ekapadampi te na jāniṃsu dutiyaka bhāṇavāra pariyosāne』ācariyassa viya bhosaddo, ācariyassa viya bho saddo』ti sabbe nī ravā ahesuṃ sakalajambudīpatale kira kulaghare jāto yebhuyyena tassa na antevāsiko nāma natthi atha so te attano vacanaṃ sutvā tuṇhībhūte viditvā puna etadavoca
『『Suṇantu bhonto mama ekavākyaṃ
Amhākaṃ buddho ahu khantivādo,
Na hi sādhayaṃ uttama puggalassa
Sarīrabhaṅge siyā sampahāro
Sabbeva bhonto sahitā samaggā
Sammodamānā karomaṭṭhabhāge,
Vitthārikā hontu disāyu thūpā
Bahujjano cakkhumato pasanno』』ti;
Tatrāyamattho 『『amhākaṃ buddho ahu khantivādo『『ti buddhabhūmiṃ appatvāpi pāramiyo pūrento khantivāda tāpasakāle dhammapālakumāra kāle chaddantahatthikāle bhūridatta nāgarāja kāle campeyya nāgarāja kāle saṅkhapāla nāgarāja kāle mahākapikāle aññesupi bahūsu jātakesu paresu kopaṃ akatvā khantimeva akāsi. Khantimeva vaṇṇayi, kimaṅga pana etarahi iṭṭhāniṭṭhesu tādilakkhaṇaṃ patto sabbathāpi amhākaṃ buddho khantivādo ahosi.
我來 譯這段巴利文: "世尊是剎帝利,我也是剎帝利,我也應該為世尊的舍利建造大塔",他派遣使者后想:"如果他們給就好,如果不給我就用方法取來。"他整頓四兵出發。如同阿阇世王一樣,毗舍離的離車王族、迦毗羅衛的釋迦王族、阿拉卡帕的布利族、羅摩村的拘利族、毗陀洲的婆羅門、波婆城的末羅族也都派遣使者,自己也率四兵出發。其中東方諸人最接近拘尸那羅,住在三伽浮多外的城市。世尊也經過波婆城到達拘尸那羅。這些大勢力的國王帶著隨從後來。七個城市的居民都來到拘尸那羅城外說:"要麼給我們舍利,要麼開戰。" 於是末羅王族說:"世尊在我們的村田中般涅槃,我們沒有派遣邀請,也沒有去迎請。導師自己來到後派遣邀請召喚我們。你們在自己村田中得到珍寶時也不給我們。在天人世界中沒有比佛寶更珍貴的寶物,得到如此殊勝的珍寶我們不會給。"他們這樣增長爭端:"不僅是你們從母親乳房吸過奶,我們也吸過。不僅你們是男子漢,我們也是男子漢。好吧!"他們互相表示我慢,來回派遣使者,互相發出驕慢的咆哮。如果開戰,拘尸那羅人必定勝利,因為來禮拜舍利的天神都站在他們一邊。 然後婆羅門陀那聽到這爭端后想:"這些國王在世尊般涅槃處發生爭端,這是不恰當的。夠了,我要平息這爭端。"他站在高處說出名為陀那咆哮的兩誦偈。在第一誦中他們一個字也不懂,第二誦結束時都說"像老師的聲音,像老師的聲音"而安靜下來。據說在整個閻浮提大陸的好家庭出生的人,大多都是他的學生。然後他見他們聽了他的話而安靜,又說道: "請聽諸位我一言, 我們的佛是忍辱說者, 最上人的遺體分配, 不應該引起衝突。 愿諸位和合一致, 歡喜地分作八份, 各方廣建佛塔, 使眾人對具眼者生信。" 這裡的含義是:"我們的佛是忍辱說者",即使在未達到佛地時圓滿波羅蜜時,在忍辱仙人時、法護王子時、六牙象時、布利達多龍王時、瞻波龍王時、僧伽波羅龍王時、大猿時,以及其他許多本生故事中,對他人不生嗔怒,只修忍辱,只讚歎忍辱。何況現在已經在可意不可意中達到平等相,我們的佛陀在一切方面都是忍辱說者。
Tassa evaṃ vidhassa na hi sādhaya uttamapuggalassa sarīrabhaṅge siyā sampahāro, 『『na hi sādhayanti『『na hi sādhu ayaṃ, 『『sarīrabhaṅgeti sarīra bhaṅganimittaṃ dhātukoṭṭhāsahetūti attho 『『siyā sampahāro『『ti āyudha sampahāro na hi sādhu siyāti vuttaṃ hoti. 『『Sabbeva bhonto sahitā『『ti sabbeva bhavanto sahitā bhotha mā bhijjittha. 『『Samaggāti『『 kāyena vācāya ca ekasannipātā ekavacanā samaggā bhotha 『『sammodamānā『『ti cittenāpi aññamaññaṃ modamānā bhotha.』Karomaṭṭhabhāge『『ti bhagavatā sarīrāni aṭṭhabhāge karoma. 『『Cakkhumato『『ti pañcahi cakkhuhī cakkhutā buddhassa, na kevalaṃ tumheyeva bahujjano pasanno tesu ekopi laddhu ayutto nāma natthiti bahuṃ kāraṇaṃ vatvā saññāpesi.
Atha sabbepi rājāno evamāhaṃsu-tena hi brāhmaṇa tvaññeva bhagavato sarīrāni aṭṭhadhā samaṃ suvibhattaṃ vibhajāhīti. Evaṃ bhoti kho doṇo brāhmaṇo tesaṃ rājūnaṃ paṭissutvā dhātuyo samaṃ suvibhattaṃ vibhaji.
Tatrāyamanukkamo doṇo kira tesaṃ paṭissutvā suvaṇṇadoṇiṃ vivarāpesi. Rājāno āgantvā doṇiyaṃ yevatā suvaṇṇavaṇṇā dhātuyo disvā bhagavā sabbaññu pubbe mayaṃ tumhākaṃ dvattiṃsa lakkhaṇa patimaṇḍitaṃ chabbaṇṇabuddharasmikhacitaṃ suvaṇṇavaṇṇaṃ sarīraṃ addasāma idāni pana suvaṇṇavaṇṇā dhātuyova avasiṭṭhā jātā, na yuttamidaṃ bhagavā tumhākanti parideviṃsu. Brāhmaṇo tasmiṃ samaye tesaṃ pamattabhāvaṃ ñatvā dakkhiṇadāṭhaṃ gahetvā veṭhantare ṭhapesi atha pacchā samaṃ suvibhattaṃ vibhaji. Sabbāpi dhātuyo pākatika nāḷiyā soḷasa nāḷiyo ahosuṃ. Ekeka nagaravāsino dve dve nāḷiyo labhiṃsu.
Brāhmaṇassa pana dhātuyo vibhajantasseva sakkodevānamiṇdo kena nu kho sadevakassa lokassa kaṅkhācchedanāya catusaccakathāya paccayabhūtā bhagavato dakkhiṇadāṭhā gahitāti olokento brāhmaṇena gahitāti disvā brāhmaṇo dāṭhāya anucchavikaṃ sakkāraṃ kātuṃ na sakkhissati gaṇhāmi nanti veṭhantarato gahetvā suvaṇṇa caṅgoṭake ṭhapetvā devalokaṃ netvā cuḷāmaṇī cetiye patiṭṭhāpesi brāhmaṇopi dhātuyo vibhajitvā dāṭhaṃ apassanto kena me ṭhā gahitāti pucchitumpi nāsakkhi. Nanu tayā dhātuyo vibhajitā, kiṃ tvaṃ paṭhamaṃyeva attano dhātūhi atthibhāvaṃ na aññāsīti, attani dosāropanaṃ sampassamāno mayhampi koṭṭhāsaṃ dethāti vattumpi nāsakkhi.
Tato ayaṃ suvaṇṇakumbhopi dhātugatikoyeva yena tathāgatassa dhātuyo minitā. Imassāhaṃ thūpaṃ karissāmīti cintetvā imaṃ me bhonto kumbhaṃ dadantūti āha tato rājāno brāhmaṇassa kumbhamadaṃsu pipphalivaniyāpi kho moriyā bhagavato parinibbutabhāvaṃ sutvā bhagavāpi khattiyo, mayampi khattiyo mayampi, arahāma labhituṃ bhagavato sarīrānaṃ bhāganti dūtaṃ pesetvā yuddha sajjā nikkhamitvā āgatā tesaṃ rājāno evamāhaṃsu - natthi bhagavato sarīrānaṃ bhāgo, vibhattāni bhagavato sarīrāni ito aṅgāraṃ garathāti. Te tato aṅgāraṃ hariṃsu.
我來 譯這段巴利文: 對如此這般的最上人,因遺體分配而發生武器衝突是不善的。"不善"即不好,"遺體分配"意為因舍利部分、爲了舍利份額。"發生衝突"即武器衝突不應發生的意思。"愿諸位和合"即愿一切尊者和合,不要分裂。"一致"即身口集會一處、言語一致。"歡喜"即心意相互歡悅。"分作八份"即將世尊遺體分作八份。"具眼者"即具有五眼的佛陀,不僅你們,眾多人對他生信,其中沒有一個不應得到的。他說了許多理由使他們信服。 然後所有國王都說:"那麼婆羅門,就請你將世尊遺體平等地分成八份。""好的。"婆羅門陀那應允那些國王后,將舍利平等地分配。 這裡是順序:據說陀那應允后令人打開金槽。國王們來到金槽旁看到金色舍利說:"全知的世尊,以前我們見到你莊嚴三十二相、閃耀六色佛光的金色身體,現在只剩下金色舍利,這不合適啊,世尊。"他們悲嘆。婆羅門在那時知道他們疏忽,取了右牙放在頭巾中,然後平等地分配。所有舍利共十六納利量。每個城市的居民得到兩納利。 當婆羅門分配舍利時,帝釋天王觀察:"誰拿走了能為天人世界斷疑、說四諦之緣的世尊右牙?"看到婆羅門拿走後想:"婆羅門無法對牙作適當供養,我要拿走。"就從頭巾中取出,放在金盒中,帶到天界安置在頂髻塔中。婆羅門分配舍利后看不到牙,連問"誰拿走我的牙"都不敢,想到"你不是已經分配了舍利,為什麼一開始沒有確認自己的舍利份額",看到自己有過失,連"給我也一份"都不敢說。 然後想:"這金槽也屬於舍利,因為用它量度如來舍利。我要為它建塔。"就說:"請諸位給我這個槽。"於是國王們把槽給了婆羅門。毗卑利(Pipphalivana)的摩利耶族聽說世尊般涅槃,想:"世尊是剎帝利,我們也是剎帝利,我們也應得到世尊舍利的份額。"派遣使者,準備作戰而來。國王們對他們說:"沒有世尊舍利的份額了,世尊舍利已經分配完,從這裡拿些灰去吧。"他們就從那裡取走了灰。
Atha kho rājā ajātasattu kusinārāya ca rājagahassa ca antare pañcavīsati yojanamaggaṃ aṭṭha usabhavitthataṃ samatalaṃ kāretvā sādisaṃ mallarājāno makuṭabaṇdhanassa ca saṇthāgārassa ca antare pūjaṃ kāresuṃ tādisaṃ pañcavīsatiyojanepi magge pūjā kāretvā lokassa anukkaṇṭhanatthaṃ sabbattha antarāpaṇe pasāretvā suvaṇṇadoṇiyaṃ pakkhittadhātuyo sattipañjarena parikkhipāpetvā attano vijite pañcayojanasata parimaṇḍale manusse sannipātāpesi.
Te dhātuyo gahetvā kusinārāto dhātukīḷaṃ kīḷantā nikkhamitvā yattha yattha vaṇṇavantāni pupphāni passanti, tattha tattha dhātuyo satti antare ṭhapetvā tesaṃ pupphānaṃ khīṇakāle gacchanti. Rathassa dhuraṭṭhānaṃ pacchimaṭṭhāne sampatte satta divase sādhukīḷaṃ kīḷanti evaṃ dhātuyo gahetvā āgacchantānaṃ sattavassāni sattamāsāni satta ca divasāni vitivattāni micchādiṭṭhikā samaṇassa gotamassa parinibbuta kālato paṭṭhāya balakkārena sādhukīḷikāya upaddutamhā, sabbe no kammantā naṭṭhāti ujjhāyantā manaṃ padūsetvā chaḷāsītisahassamattā apāye nibbattā, khīṇāsava āvajjitvā mahājano manaṃ padūsetvā apāye nibbattoti sakkaṃ devarājānaṃ disvā dhātu āharaṇupāyaṃ karissāmāti tassa santikaṃ gantvā tamatthaṃ ārocetvā dhātu āharaṇupāyaṃ kārohi mahārājāti āhaṃsu. Sakko āha 『『puthujjano nāma ajātasattunā samo saddho natthi, na so mama vacanaṃ karissati api ca kho māravibhisakasadisaṃ vibhīsakaṃ dassessāmi yakkha gāhaka khipanaka arocake karissāmi tumhe 』mahārāja amanussā kupitā, dhātuyo āharāpethāti』. Vadeyyātha evaṃ so āharāpessatīti. Atha kho sakko taṃ sabbaṃ akāsi.
Therāpi rājānaṃ upasaṅkamitvā mahārāja amanussā kupitaṃ, dhātuyo āharāpehīti bhaṇiṃsu rājā na tāva bhante mayhaṃ cittaṃ tussati. Evaṃ santepi āharatūti āha sattame divase dhātuyo āhariṃsu. Evaṃ āhatadhātuyo gahetvā rājā rājagahe thupamakāsi itarepi rājāno attano attano balānurūpena nīharitvā sakasakaṭṭhāne thūpamakaṃsu. Doṇipi brāhmaṇo piphphalīvaniyāpi moriyā sakasakaṭṭhāne thūpamakaṃsūti.
Eko thūpo rājagahe - eko vesāliyā pure,
Eko kapilavatthusmiṃ - eko ca allakappake;
Eko thūpo rāmagāme - eko ca veṭhadīpake,
Eko pāceyyake malle - eko ca kusinārake;
Ye te sārīrikā thūpā - jambuvadīpe patiṭṭhitā;
Aṅgārakumbhathūpehi - dasa thūpā bhavanti te;
Dasāpi thūpā purisuttamassa ye-
Yathānurūpaṃ nararāja pūjitā,
Sabbena lokena sadevakena te-
Namassaneyyāca bhavanti sabbadāti;
Dasathūpakathā
我來 譯這段巴利文: 然後阿阇世王在拘尸那羅和王舍城(現在的拉賈格利哈)之間二十五由旬的道路上修建八牛長寬的平坦道路。末羅王族在冠束和集會堂之間也作同樣的供養。在二十五由旬的路上也作同樣供養,爲了使人們不厭倦,到處設立市場,將裝在金槽中的舍利用矛陣圍繞,召集自己領地五百由旬範圍內的人們。 他們取捨利從拘尸那羅出發,舉行舍利供養慶典,在哪裡看到美麗的花朵,就在哪裡把舍利放在矛陣中,花朵凋謝時就繼續前進。當車轅從後方到達時,舉行七天的盛大慶典。這樣帶著舍利前進,過了七年七月七天。邪見者說:"自從沙門喬達摩般涅槃以來,我們被強迫參加盛大慶典,所有工作都荒廢了。"他們抱怨心生惡念,約八萬六千人投生惡道。漏盡者觀察到"大眾心生惡念投生惡道",見到帝釋天王后想"我們要想辦法取回舍利",就去到他面前說明此事:"大王,請想辦法取回舍利。"帝釋說:"沒有凡夫的信心能比阿阇世王的強,他不會聽我的話。但我要顯示如魔王恐怖般的恐怖相,製造夜叉、附身、發瘋、厭食。你們要說'大王,非人發怒了,請取回舍利。'這樣他就會取回。"然後帝釋就這樣做了。 長老們也去見國王說:"大王,非人發怒了,請取回舍利。"國王說:"尊者們,我的心還不滿意。即便如此,還是取回吧。"到第七天就取回了舍利。取得舍利后,國王在王舍城建塔,其他國王也按各自能力取回,在各自地方建塔。婆羅門陀那和毗卑利的摩利耶族也在各自地方建塔。 一塔在王舍城,一座在毗舍離城, 一座在迦毗羅衛,一座在阿拉卡帕, 一塔在羅摩村,一座在毗陀洲, 一座在東方末羅,一座在拘尸那羅。 這些舍利塔,建立在閻浮提, 連同灰罐塔,共有十座塔。 這十座最上人之塔, 為人王如法供養, 為天人世界一切, 永遠應當禮拜。 十塔之說
- Evaṃ patiṭṭhitesu pana thūpesu mahākassapatthero dhātūnaṃ antarāyaṃ disvā ajātasattuṃ upasaṅkamitvā mahārāja ekaṃ dhātunidhānaṃ kātuṃ vaṭṭatiti āha sādhu bhante nidhānakammaṃ tāva mama hotu, dhātuyo pana kathaṃ āharāpemiti. Na mahārāja dhātu āharaṇaṃ tuyhaṃ bhāro, amhākaṃ bhāroti. Sādhu bhante tumhe dhātuyo āharatha. Ahaṃ dhātunidhānaṃ karissāmīti. Thero tesaṃ tesaṃ rājakulānaṃ paricaraṇamattakameva ṭhapetvā sesedhātuyo āhari.
Rāmagāme pana dhātuyo nāgā gaṇhiṃsu tāsaṃ antarāyo natthi, anāgate laṅkādīpe mahāvihāre mahācetiyamhi nidhiyissa nīti. Tā na āharittha, sesehi sattahi nagarehi āharitvā rājagahassa pācīna dakkhina disābhāge ṭhapetvā imasmiṃ ṭhāne yo pāsāṇo atthi, so antaradhāyatu, paṃsu suvisuddhā hotu, udakañca mā uṭṭhahatūti adhiṭṭhāsi.
Rājā taṃ ṭhānaṃ khaṇāpetvā tato uddhaṭa paṃsunā iṭṭhikā kāretvā asīti mahāsāvakānaṃ thūpe kāreti idha rājā kiṃ kārehīti pucchantānampi mahāsāvakānaṃcetiyā nīti vadanti na koci dhātunidhānabhāvaṃ jānāti asītihatthagambhīre pana tasmiṃ padese jāte heṭṭhā lobhasattharaṃ sattharāpetvā tattha thūpārāme cetiya gharappamāṇaṃ tambalohamayaṃ gehaṃ kārāpetvā aṭṭhaṭṭha hari caṇdanādimaye karaṇḍe ca thūpe ca kārāpesi.
Atha kho bhagavato dhātuyo haricaṇdana karaṇḍe pakkhipitvā taṃ haricaṇdanaṃ karaṇḍaṃ aññasmiṃ haricaṇdana karaṇḍe tampi aññasminti evaṃ aṭṭha haricaṇdana karaṇḍe ekato katvā eteneva upāyena aṭṭha karaṇḍe aṭṭhasu haricaṇdana thūpesu aṭṭha haricaṇdanathūpe aṭṭhasu lohitacaṇdana karaṇḍesu, aṭṭha lohitacaṇdanakaraṇḍe aṭṭhasu lohitacaṇdanathūpesu, aṭṭhalohita caṇdanathūpe aṭṭhasu dantakaraṇḍesu, aṭṭha dantakaraṇḍe aṭṭhasu dantathūpesu, aṭṭhadantathūpe aṭṭhasusabba ratanakaraṇḍesu, aṭṭha sabba ratanakaraṇḍe aṭṭhasu sabbaratanathūpesu, aṭṭha sabbaratana thūpe aṭṭhasu suvaṇṇakaraṇḍesu. Aṭṭhasuvaṇṇakaraṇḍe aṭṭhasu suvaṇṇathūpesu, aṭṭhasuvaṇṇathūpe aṭṭhasurajatakaraṇḍesu, aṭṭha rajatakaraṇḍe aṭṭhasu rajatathūpese aṭṭha rajatathūpe aṭṭhasu maṇikaraṇḍesu aṭṭhamaṇikareṇḍaaṭṭhasuvaṇṇathūpesu, aṭṭha maṇithūpe aṭṭhasu lohitaṅka karaṇḍesu, aṭṭhalohitaṅka karaṇḍe aṭṭhasu lohitaṅkathūpesu, aṭṭha lohitaṅkathūpe aṭṭhasu masāragallathūpesu, aṭṭha masāragallathūpe aṭṭhasu phalika karaṇḍesu, aṭṭha phaḷika karaṇḍe aṭṭhasu phaḷikathūpesu pakkhipi sabba uparimaṃ phaḷikacetiyaṃ thūpārāma cetiyappamāṇaṃ ahosi.
Tassa uparisabbaratanamayaṃ gehaṃ kāresi tassa upari suvaṇṇamayaṃ, tassa upari rajatamayaṃ, tassa upari tambalohamayaṃ gehaṃ kāresi tattha sabbaratanamayaṃ vālukaṃ okiritvā jalaja thalaja pupphānaṃ sahassāni vippakiritvā addhacchaṭṭhāni jātakasatāni āsīti mahāthere suddhodana mahārājānaṃ mahāmāyādeviṃ satta sahajāte sabbānetāni suvaṇṇamayāneva kāresi pañcapañcasate suvaṇṇarajatamaye puṇṇaghaṭe ṭhapāpesi pañcasuvaṇṇadhajasate pañcasate suvaṇṇadīpake ca kārāpetvā sugaṇdhatelassa pūretvā tesu dukūlavaṭṭiyo ṭhapesi.
我來翻譯這段巴利文: 當塔建立后,大迦葉長老見到舍利有危險,就去見阿阇世王說:"大王,應當做一個舍利儲藏。"國王說:"好的,尊者,讓儲藏工作由我來做,但如何取回舍利呢?""大王,取回舍利不是你的責任,是我們的責任。""好的,尊者,你們取回舍利,我來做舍利儲藏。"長老只留下各王族供養的一部分,取回其餘舍利。 但羅摩村的舍利被龍族取走,這些沒有危險,將來會在楞伽島大寺的大塔中儲藏。這些沒有取回,從其餘七個城市取回后,放在王舍城東南方,決意:"此處的石頭要消失,泥土要清凈,水不要涌出。" 國王令人挖掘那個地方,用挖出的泥土製磚,為八十大聲聞建塔。當人們問"國王在這裡建什麼"時,就說"大聲聞的塔",沒人知道是舍利儲藏。在那八十肘深的地方,下面鋪設銅板,在那裡建造與塔園塔殿同樣大小的銅屋,製造八個黃檀等木盒和塔。 然後將世尊舍利放入黃檀木盒中,將那個黃檀木盒放入另一個黃檀木盒,那個又放入另一個,如此八個黃檀木盒放在一起。用同樣方法,八個盒子放在八個黃檀塔中,八個黃檀塔放在八個紅檀木盒中,八個紅檀木盒放在八個紅檀塔中,八個紅檀塔放在八個象牙盒中,八個象牙盒放在八個象牙塔中,八個象牙塔放在八個一切寶盒中,八個一切寶盒放在八個一切寶塔中,八個一切寶塔放在八個金盒中,八個金盒放在八個金塔中,八個金塔放在八個銀盒中,八個銀盒放在八個銀塔中,八個銀塔放在八個寶石盒中,八個寶石盒放在八個寶石塔中,八個寶石塔放在八個紅玉盒中,八個紅玉盒放在八個紅玉塔中,八個紅玉塔放在八個貓眼石塔中,八個貓眼石塔放在八個水晶盒中,八個水晶盒放在八個水晶塔中。最上面的水晶塔與塔園塔同樣大小。 在其上建造一切寶所成的屋,其上建造金所成的屋,其上建造銀所成的屋,其上建造銅所成的屋。在那裡撒下一切寶所成的沙,散佈千種水生陸生花朵,製造五百五十本生故事、八十大長老、凈飯大王、摩訶摩耶夫人、七位同生者,這些都用金製成。安置五百金銀滿水罐,製造五百金旗和五百金燈,裝滿香油,在其中放置細布燈芯。
Athāyasmā mahākassapo mālā mā milāyantu. Gaṇdhā mā vinassantu, dīpā mā vijjhāyantūti adhiṭṭhahitvā suvaṇṇapaṭṭaakkharāni chiṇdāpesi. Anāgate piyadāso nāma kumāro chattaṃ ussāpetvā asoko nāma dhammarājā bhavissati so imaṃ dhātuyo vitthārikā karissatīti rājā sabbapasādhanehi pūjetvā ādito paṭṭhāya dvāraṃ pidahanto nikkhami tambalohadvāraṃ pidahitvā āviñjana rajjuyaṃ kuñcikamuddikaṃ baṇdhi tattheva mahantaṃ maṇikkhaṇdhaṃ ṭhapesi anāgate daḷiddarājāno imaṃ maṇiṃ gahetvā dhātūnaṃ sakkāraṃ karontūti akkharāni chiṇdāpesī.
Sakko devarājā vissakammaṃ āmantetvā』tāta, ajātasattunā dhātunidhānaṃ kataṃ. Ettha ārakkhaṃ ṭhapehi』ti pahiṇi so āgantvā vāḷasaṅghāṭayantaṃ yojesi. Kaṭṭharūpakāni tasmiṃ dhātugabbhe phaḷikavaṇṇa khagge gahetvā vātasadisena vegena anupariyāyantaṃ yojetvā ekāya eva āṇivā baṇdhitvā samantato giñjaka vasathākārena silāparikkhepaṃ katvā upari ekāya pidahitvā paṃsuṃ pakkhipitvā bhūmiṃ samaṃ katvā tassupari pāsāṇathūpaṃ patiṭṭhāpesi.
Dhātunidhāna kathā
我來翻譯這段巴利文: 然後大迦葉尊者決意:"花不要凋謝,香不要消失,燈不要熄滅。"讓人刻下金板文字:"未來有一位名叫吉祥的王子舉起傘蓋,成為名叫無憂的法王,他將使這些舍利廣佈。"國王以一切莊嚴供養后,從開始處關閉門而出,關閉銅門,在牽引繩上繫上鑰匙戒指,在那裡放置一大塊寶石,讓人刻下文字:"未來貧窮的國王取這寶石來供養舍利。" 帝釋天王喚來毗首羯磨說:"孩子,阿阇世王做了舍利儲藏。在這裡設定守護。"他來到后,安裝野獸機關。在那舍利室中安置手持水晶色劍的木偶,以風一樣的速度環繞運轉,用一個軸固定,周圍用磚屋形式圍砌石墻,上面用一塊蓋住,裝入泥土,使地面平坦,在其上建立石塔。 舍利儲藏的故事
- Evaṃ niṭṭhite dhātunidhāne yāvatāyukaṃ ṭhatvā thero parinibbuto, rājāpi yathākammaṃ gato, tepi manussā kālakatā, aparabhāge piyadāso kumāro chattaṃ ussāpetvā asoko nāma dhamma rājā hutvā tā dhātuyo gahetvā jambudīpe caturāsītiyā cetiya sahassesu patiṭṭhāpesi. Kathaṃ biṇdusārassa kira ekasataṃ puttā ahesuṃ te sabbe asoko attanā saddhiṃ ekamātikaṃ tissa kumāraṃ ṭhapetvā ghātesi. Ghātento cattāri vassāni anabhisitto rajjaṃ kāretvā catunnaṃ vassānaṃ accayena tathāgatassa parinibbānato dvinnaṃ vassasatānaṃ upari aṭṭhārasame vasse sakalajambudīpe ekarajjābhisekaṃ pāpuṇi.
Abhisekānubhāvena imā rājiddhiyo āgatā mahāpathaviyā heṭṭhā yojanappamāṇe āṇā pavatti, tathā upari ākāse, anotattadahato aṭṭhahi kājehi soḷasa pānīyaghaṭe divase divase devatā āharanti. Yato sāsane uppannasaddho hutvā aṭṭha ghaṭe bhikkhusaṅghassa adāsi dve ghaṭe saṭṭhimattānaṃ tipiṭaka bhikkhunaṃ dveghaṭe aggamahesiyā asaṇdhimittāya cattāro ghaṭe attanā paribhuñji. Devatā eva himavante nāgalatā dantakaṭṭha nāma atthi siniddhā mudukaṃ rasavantaṃ, taṃ divase divase ābhiranti yena rañño ca aggamahesiyā ca soḷasannaṃ nāṭakasahassānaṃ saṭṭhimattānaṃ bhikkhusahassānaṃ devasikaṃ dantapoṇakiccaṃ nipphajji.
Devasikamevassa devatā agadāmalakaṃ agadaharīṭakaṃ suvaṇṇavaṇṇañca gaṇdhasampannaṃ ambapakkaṃ āharanti tathā chaddanta dahato pañcavaṇṇaṃ nivāsana pārupaṇaṃ, pītakavaṇṇaṃ hatthapuñchanaka paṭṭaṃdibbañcajānakaṃ āharanti devasikameva panassa anulepagaṇdhaṃ pārupanatthāya asuttamayikaṃ sumanapupphapaṭaṃ mahārahañca añjanaṃ nāgabhavanato nāgarājāno āharanti. Chaddantadaheyeva uṭṭhitassa sālino nava cāha sahassāni divase divase suvā āharanti. Mūsikā nitthusa kaṇe karonti ekopi khaṇḍataṇḍulo na hoti. Rañño sabbaṭṭhānesu ayameva taṇḍulo paribhogaṃ gacchati. Madhumakkhikā madhuṃ karonti. Kammārasālāsu acchā kūṭaṃ paharanti. Dīpikā cammāni cālenti karavīka sakuṇā āgattvā madhurassaraṃ vikujentā rañño balikammaṃ karonti.
我來翻譯這段巴利文: 當舍利儲藏完成後,長老活到壽終后般涅槃,國王也隨業而去,那些人也都死亡。之後吉祥王子舉起傘蓋,成為名叫無憂的法王,取那些舍利安置在閻浮提八萬四千塔中。如何呢?據說頻頭娑羅有一百個兒子,無憂王除了同母弟帝須王子外,殺死了所有兄弟。在殺戮時,未受灌頂統治四年,四年過後,在如來般涅槃后二百一十八年,獲得整個閻浮提的統一王位灌頂。 由灌頂威力,獲得這些王威:在大地下一由旬範圍內命令生效,空中也是如此。天神每天從無熱池帶來八擔十六水罐。因此他對教法生起信心后,給僧團八罐,給六十位三藏比丘兩罐,給第一皇后阿珊達密陀兩罐,自己用四罐。天神每天從喜馬拉雅山帶來名為龍藤的牙刷木,滑軟有味,因此國王、第一皇后、一萬六千舞女和六萬比丘每天能完成刷牙工作。 天神每天帶來藥用余甘子、藥用訶子,和金黃色香熟芒果。同樣從六牙池帶來五色的內衣外衣,黃色手巾和天織布。龍王每天從龍界帶來塗抹香、不用線織的茉莉花布和貴重的眼藥。鸚鵡每天從六牙池帶來九千載生長的稻米。老鼠把它們弄成無糠米,連一粒破米都沒有。這種米在國王所有地方都用於食用。蜜蜂釀蜜。在鐵匠鋪里,熊敲打鐵砧。豹子晃動皮革。迦陵頻伽鳥來發出甜美的鳴聲為國王作祭祀。
Imāhi iddhīhi samannāgato rājāeka divasaṃ suvaṇṇa saṅkhalika baṇdhanaṃ pesetvā catunnaṃ buddhānaṃ adhigata rūpadassanaṃ kappāyukaṃ mahākāḷa nāgarājānaṃ ānayitvā setacchattassa heṭṭhā mahārahe pallaṅke nisīdāpetvā aneka satavaṇṇehi jalaja thalaja pupphehi suvaṇṇapupphehi ca pūjaṃ katvā sabbālaṅkāra patimaṇḍitehi ca soḷasahi nāṭaka sahassehi samantato parikkhipitvā anantañāṇassa tāva me saddhammavara cakkavattino sammāsambuddhassa rūpaṃ imesaṃ akkhīnaṃ āpāthaṃ karohīti nibbattāsīti anubyañjana patimaṇḍitaṃ dvattiṃsa mahā purisa lakkhaṇa sassirīkatāya vikasita kamalupphala puṇḍarīka patimaṇḍitamiva salilatalaṃ tārāgaṇaraṃsijāla visaravipphutasobhāsamujjalamivagaganatalaṃ nīla-pīta-lohitādi bheda vicittavaṇṇaraṃsi vinaddha byāmappabhā parikkhepa vilāsitāya sañjhappabhānurāga iṇdadhanu vijjullatā parikkhittamiva kanakagiri sikharaṃ nānāvirāga vimalaketumālā samujjalitacārumatthakasobhaṃ nayanarasāyanamiva brahmadeva-manuja nāga-yakkha gaṇānaṃ buddharūpaṃ passanto sattadivasaṃ akkhipūjaṃ nāma akāsi
Rājā kira abhisekaṃ pāpuṇitvā tīṇiyeva saṃvaccharāni bāhiraka pāsaṇḍaṃ parigaṇhi catutthe saṃvacchare buddhasāsane pasīdinaṃ brāhmaṇa jātiya pāsaṇḍānañca paṇḍaraṅga paribbājakānañca saṭṭhisahassamattānaṃ niccabhattaṃ paṭṭhapesi.
Asoko pitarā pavattitaṃ dānaṃ attano antepure tatheva dadamāno ekadivasaṃ sīhapañjare ṭhito upasama paribāhirena ācārena bhuñjamāne asaṃyatiṇdriye avinita iriyāpathe disvā cintesi īdisaṃ dānaṃ upaparikkhitvā yuttaṭṭhāne dātuṃ vaṭṭatiti evaṃ cintetvā amacce āha. Gacchatha bhaṇe attano attano sādhusammate samaṇa brāhmaṇe antepuraṃ atiharatha, dānaṃ dassāmāti amaccā sādhu devāti rañño paṭissutvā te te paṇḍaraṅga paribbājakājīvaka nigaṇṭhādayo ānetvā ime mahārāja amhākaṃ arahantoti āhaṃsu.
Atha rājā antepure uccāvacāni āsanāni paññāpetva āgacchantūti vatvā āgatāgate āha attano attano anurūpe āsane nisīdathāti ekacce bhaddapīṭhake ekacce phalakapīṭhakese nisīdiṃsu. Taṃ disvā rājā natthi etesaṃ antesāroti ñatvā tesaṃ anurūpaṃ khādanīyaṃ bhojanīyaṃ datvā uyyojesi.
Evaṃ gacchante kāle eka divasaṃ sīhapañjare ṭhito addasa nigrodha sāmaṇeraṃ rājaṅgaṇena gacchantaṃ dantaṃ guttaṃ santindriyaṃ iriyāpatha sampannaṃ. Ko panāyaṃ nigrodho nāma, biṇdusāra rañño jeṭṭhaputtassa sumanarāja kumārassa putto. Tatrāyaṃ ānupubbī kathā-biṇdusāra rañño kira dubbalakāleyeva asoka kumāro attanā laddhaṃ ujjenirajjaṃ pahāya āgantvā sabbaṃ nagaraṃ attano hatthagataṃ katvā sumana rājakumāraṃ aggahesi.
Taṃ divasameva sumanassa rājakumārassa sumanā nāma devī paripuṇṇagabbhā ahosi. Sā aññātakavesena nikkhamitvā avidūre aññataraṃ caṇḍālagāmaṃ sandhāya gacchanti, jeṭṭhaka caṇḍālassa gehato avidūre ekasmiṃ nigrodha rukkhe adhivatthāya devatāya ito sumaneti vahantiyā saddaṃ sutvā tassā samīpaṃ gatā devatā attano ānubhāvena ekaṃ sālaṃ nimmiṇitvā ettha vasāhiti padāsi. Sā taṃ sālaṃ pāvisi. Gatadivaseyeva puttaṃ vijāyi.
我來翻譯這段巴利文: 具備這些神通的國王一天派遣金鍊,召來見過四佛、壽命一劫的大黑龍王,讓他坐在白傘下的貴重座椅上,用數百種水生陸生花和金花供養,用裝飾著一切飾物的一萬六千舞女圍繞,說:"請讓我這雙眼睛見到無量智、正法輪王、正等正覺者的形象。"他見到莊嚴八十種隨好、三十二大人相,如蓮花盛開莊嚴的水面,如星群光芒閃耀的天空,以青黃赤等各色光芒纏繞的一尋光環莊嚴,如黃昏陽光、彩虹、閃電圍繞的金山之巔,頂上閃耀著各色清凈幢幡,如梵天、天人、人類、龍族、夜叉眾的眼藥,他見到佛像做了七天的眼供養。 據說國王獲得灌頂后三年信奉外道,第四年對佛教生信,為六萬婆羅門種的外道和白衣遊行者設立常食。 阿育王在自己的內宮繼續父親設立的佈施,一天站在獅子窗看到他們不攝諸根、威儀未調伏地吃著遠離寂靜的飲食,想:"這樣的佈施應當考察后給適當的對象。"這樣想后對大臣說:"去把你們各自認為善良的沙門婆羅門帶到內宮來,我要佈施。"大臣說:"好的,陛下。"應允國王后,帶來那些白衣遊行者、邪命外道、尼乾子等說:"大王,這些是我們的阿羅漢。" 然後國王在內宮設定高低座位說:"請來。"對來的人說:"請各自坐在適當的座位上。"有些坐在貴重椅子上,有些坐在木椅上。見此,國王知道"這些人沒有內在精髓",給了他們適當的硬食軟食後送走。 時日這樣過去,一天他站在獅子窗看見尼拘律沙彌走過王庭,調御、守護、諸根寂靜、威儀具足。這位尼拘律是誰呢?是頻頭娑羅王長子須摩那王子的兒子。這裡是順序故事:據說當頻頭娑羅王衰弱時,阿育王子放棄得到的郁阇尼(現在的烏賈因)王位而來,使整個城市落入自己手中,抓住須摩那王子。 那天須摩那王子的妃子須摩那懷胎已滿。她穿上不為人知的衣服出去,朝著不遠處的一個旃陀羅村走去,聽到住在首領旃陀羅家附近一棵尼拘律樹的神說"來這裡,須摩那"的聲音後去到神的附近。神用自己的威力化現一個房間說:"請住在這裡。"她進入那房間。就在那天生下兒子。
Sā tassa nigrodha devatāya pariggahitattā nigrodhotveva nāmaṃ akāsi. Jeṭṭhaka caṇḍālo daṭṭhadivasatoppabhūti taṃ attano sāmidhītaraṃ viya maññamāno nibaddhaṃ vaṭṭaṃ paṭṭhapesi. Rājadhītā tattha satta vassāni vasi. Nigrodhakumāropi sattavassiko jāto tadā mahāvaruṇatthero nāma eko arahā dārakassa hetusampadaṃ disvā viharamāno sattavassikodāni dārako kālo naṃ pabbājetunti cintetvā rājadhītayā ārocāpetvā nigrodhakumāraṃ pabbājesi. Kumāro khuraggeyeva arahattaṃ pāpuṇi. So ekadivasaṃ pātova sarīraṃ paṭijaggitvā ācariyupajjhānaṃ vattaṃ katvā pattacīvaramādāya mātuupāsikāya gehadvāraṃ gacchāmīti nikkhami mātu nivesanaṭṭhānañcassa dakkhiṇadvārena nagaraṃ pavisitvā nagaramajjhena gantvā pācīnadvārena nikkhamitvā gantabbaṃ hoti tena ca samayena asoko dhammarājā pācīna disābhimukho sīhapañjare caṅkamati.
Taṃ khaṇaṃyeva sigrodho sāmaṇero rājaṅgaṇaṃ pāpuṇi santindriyo santamānaso yugamattaṃ pekkhamāno. Tena vuttaṃ. Ekadivasaṃ sīhapañjare ṭhito addasa nigrodhasāmaṇeraṃ rājaṅgaṇena gacchantaṃ dantaṃ guttaṃ santindriyaṃ iriyāpatha sampannanti. Disvā panassa etadahosi? Ayaṃ jano sabbopi vikkhittacittohantamagapaṭibhāgo, ayampana dārako avikkhittacitto ativiyassa alokita vilokitaṃ sammiñjana pasāraṇañca sobhati, addhā etassa abbhantare lokuttaradhammo bhavissatīti rañño sahadassaneneva sāmaṇere cittaṃ pasīdi. Pemaṃ saṇṭhahi kasmā? Pubbe kira puñña karaṇakāle esa rañño jeṭṭhabhātā vāṇijako ahosi.
Atha rājā sañjātapemo sabahumāno sāmaṇeraṃ pakkosathāti amacce pesesi aticirāyatīti puna dve tayo pesesi turitaṃ āgacchatūti sāmaraṇero attano pakatiyā eva agamāsi rājā patirūpāsanaṃ ñatvā nisīdathāti āha. Ito cito ca oloketvā natthidāni añño bhikkhuti samussita setacchattaṃ rājapaḷlaṅkaṃ upasaṅkamitvā pattagahaṇatthāya rañño ākāraṃ dassesi. Rājā taṃ pallaṅkaṃ samīpaṃ gacchantaṃ disvā evaṃ cintesi. Ajjevadāni ayaṃ sāmaṇero imassa gehassa sāmiko bhavissati. Sāmaṇero rañño hatthe pattaṃ datvā pallaṅkaṃ abharuhitvā nisīdi.
Rājā attano atthāya sampāditaṃ sabbaṃ yāgu-kajjaka bhatta vikatiṃ upanāmesi. Sāmaṇero attano yāpanamattameva sampaṭicchi. Bhattakiccāvasāne rājā āha satthārā tumhākaṃ dinnovādaṃ jānāthāti jānami mahārāja ekadesenāti. Tāta, mayhampi naṃ kathehīti sādhu mahārājāti rañño anurūpaṃ dhammapade appamāda vaggaṃ anumodanatthāya abhāsi.
Rājā pana appamādo amatapadaṃ, pamādo maccuno padanti sutva ca, aññātaṃ tāta pariyosāpehīti āha anumodanāvasāne dvattiṃsa dhurabhattāni labhitvā puna divase dvattiṃsa bhikkhu gahetvā rājantepuraṃ pavisitvā bhattakiccamakāsi rājā aññepi dvattiṃsa bhikkhu tumhehi saddhiṃyeva bhikkhaṃ gaṇhantūti eteneva upāyena divase divase vaḍḍhāpente saṭṭhi sahassānaṃ brāhmaṇa paribbājakānaṃ bhattaṃ upacchiṇditvā anto nivesane saṭṭhisahassānaṃ bhikkhunaṃ niccabhattaṃ paṭṭhapesi, nigrodhatthera gateneva pasādena, nigrodhattheropi rājānaṃ saparisaṃ tīsu saraṇesu pañcasu ca sīlesu patiṭṭhāpetvā buddhasāsane pothujjanikena pasādena acalappasādaṃ katvā patiṭṭhāpesi.
我來 譯這段巴利文: 因為她受到尼拘律樹神的庇護,就給他取名尼拘律。首領旃陀羅從見到那天起,把她當作自己的主人的女兒,固定供養。王女在那裡住了七年。尼拘律童子也到了七歲。那時有一位名叫大婆樓那的阿羅漢,觀察到童子的因緣具足,想:"現在這七歲的童子是出家的時候了。"通知王女后為尼拘律童子剃度。童子在剃髮時就證得阿羅漢果。他一天清晨整理身體,對師長完成義務,拿著衣缽說"去母親優婆夷的家門"而出發。他母親的住處要從南門進城,穿過城中,從東門出去。那時法王阿育王面向東方在獅子窗散步。 就在那時,尼拘律沙彌到達王庭,諸根寂靜,心意寂靜,目視一尋。因此說:"一天站在獅子窗看見尼拘律沙彌走過王庭,調御、守護、諸根寂靜、威儀具足。"見到后他這樣想:"這所有人心都散亂如野猴,但這童子心不散亂,他的觀看前後、屈伸行動都非常端莊,他內心必定有出世間法。"國王一見沙彌就心生凈信。為什麼生起愛敬?據說過去行善時,他是國王的長兄商人。 然後國王生起愛敬和尊重,派大臣去叫沙彌。因為太久又派兩三人去說"快來"。沙彌以自己的常態而行。國王知道適當的座位說:"請坐。"四處看了看,知道現在沒有其他比丘,就走近高舉白傘的王座,向國王示意要接缽。國王看到他走近座位這樣想:"今天這沙彌就要成為這屋子的主人了。"沙彌把缽交給國王手中,登上座位坐下。 國王供養為自己準備的一切粥、烤餅、飯食。沙彌只接受足夠維持的量。飯食完畢,國王問:"你知道導師給你們的教導嗎?""大王,我知道一部分。""孩子,也請為我說說。""好的,大王。"他為國王適當地說了《法句經》不放逸品作為隨喜。 國王聽到"不放逸是不死之道,放逸是死亡之道"后說:"孩子,請說完剩下的。"隨喜結束后得到三十二份住持食,第二天帶著三十二位比丘進入王宮內院用餐。國王說:"請再帶三十二位比丘一起來接受供養。"用這方法每天增加,停止了對六萬婆羅門**者的供養,在內宮為六萬比丘設立常食。由於對尼拘律長老的信仰,尼拘律長老也使國王及其眷屬建立在三皈依和五戒中,在佛教中從凡夫信仰建立起不動信仰。
Puna rāja asokārāmaṃ nāma mahāvihāraṃ kārapetvā saṭṭhisahassānaṃ bhikkhūnaṃ bhattaṃ paṭṭhapesi. Sakalajambudīpe caturāsītiyā nagarasahassesu caturāsīti vihārasahassāni kārāpesi. Caturāsīti cetiyasahassa patimaṇḍitāni dhammeneva no adhammena, ekadivasaṃ kira rājā asokārāme mahādānaṃ datvā saṭṭhisahassa saṅkhassa bhikkhusaṅghassa majjhe nisajja saṅghaṃ catūhi pavcayehi pavāretvā imaṃ pañhaṃ pucchi bhante bhagavato desita dhammo nāma kittako hotīti. Mahārāja nava aṅgāni, khaṇdato caturāsīti dhammakkhaṇdha sahassānīti.
Rājā dhamme pasīditvā ekekaṃ dhammakkhaṇdhaṃ ekekena vihārena pūjessāmīti ekadivasameva channavuti koṭidhanaṃ vissajjetvā amacce āṇāpesi. Etha bhaṇe ekekasmiṃ nagare ekamekaṃ vihāraṃ kārentā caturāsītiyā nagarasahassesu caturāsīti vihārasahassāni kārāpethāti sayañca asokārāme asoka mahāvihāratthāya kammaṃ paṭṭhapesi.
Saṅgho iṇdaguttattheraṃ nāma mahiddhiyaṃ mahānubhāvaṃ khīṇāsavaṃ navakammādhiṭṭhāyakaṃ adāsi. Thero yaṃ yaṃ na niṭṭhāti taṃ taṃ attano ānubhāvena niṭṭhāpesi. Evaṃ tīhi saṃvaccharehi vihārakammaṃ niṭṭhāpesi. Ekadivasameva sabbanagarehi paṇṇāni āgamiṃsu amaccā rañño ārocesuṃ. Niṭṭhitāni deva caturāsīti vihārasahassānīti atha rājā bhikkhusaṅghaṃ upasaṅkamitvā bhante mayā caturāsīti vihārasahassāni kāritāni dhātuyokuto labhissāmīti puca pucchi.
Mahārāja dhātunidhānaṃ nāma atthīti suṇoma. Na pana paññāyati asukāṭṭhāneti rājā rājagahe cetiyaṃ bhiṇdāpetvā dhātuṃ apassanto paṭipākatiyaṃ kāretvā bhikkhu-bhikkhuniyo-upāsaka-upāsikāyoti catasso parisā gahetvā vesāliṃ gato. Tatrāpi alabhitvā kapiḷavatthuṃ, tatrāpi alabhitvā rāmagāmaṃ gato, rāmagāme nāgā cetiyaṃ bhiṇdituṃ na adaṃsu. Cetiye nipatita kuddālo khaṇḍākhaṇḍaṃ hoti evaṃ tatrāpi alabhitvā allakappaṃ-pāvaṃ-kusināranti sabbattha cetiyāti bhiṇditvā dhātuṃ alabhitvā paṭipākatikāni katvā rājagahaṃ gantvā catasso parisā sannipātetvā atthi kenaci sutapubbaṃ asukaṭṭhāne nāma dhātu nidhānanti pucchi.
Tattheko visaṃvassa satiko thero asukaṭṭhāne dhātunidhānanti na jānāmi. Mayhaṃ pana pitāmahatthero mayi sattavassikakāle mālācaṅgoṭakaṃ gāhāpetvā ehi sāmaṇera, asuka gacchantare pāsānathūpo atthi, tattha gacchāmāti gantvā pūjetvā imaṃ ṭhānaṃ upadhāretuṃ vaṭṭati sāmaṇeroti āha. Ahaṃ ettakameva jānāmi mahārājāti āha.
Rājā etadeva ṭhānanti vatvā gacche harāpetvā pāsāṇathūpaṃ paṃsuñca apanetvā heṭṭhā sudhābhūmiṃ addasa. Tato sudhañca iṭṭhakāyo ca harāpetvā anupubbena pariveṇā oruyha satta ratanavālikaṃ asīti hatthāni ca kaṭṭharūpāni samparivattantāni addasa. So yakkha dāsake pakkosāpetvā balikammaṃ kāretvāpi neva antaṃ na koṭiṃ pannanto devatā namassamāno ahaṃ imā dhātuyo gahetvā caturāsītiyā vihārasahassesu nidahitvā sakkāraṃ karomi mā devatā antarāyaṃ karentūti āha.
我來翻譯這段巴利文: 後來國王建造名為阿育寺的大寺,為六萬比丘設立供養。在整個閻浮提八萬四千城市建造八萬四千寺院。八萬四千塔莊嚴如法不違法。據說一天國王在阿育寺做大布施,坐在六萬比丘僧團中間,以四資具供養僧團后,問這個問題:"尊者們,世尊所說的法有多少?""大王,有九分,以品計有八萬四千法蘊。" 國王對法生信后說:"我要用一座寺院供養每一法蘊。"一天就支出九十六億財富,命令大臣:"去吧,在每個城市建一座寺院,在八萬四千城市建八萬四千寺院。"自己在阿育寺開始阿育大寺的工程。 僧團指派名叫因陀窟多的大神通、大威力、漏盡阿羅漢長老為工程監督。長老用自己的威力完成未完成的工作。這樣三年內完成寺院工程。同一天從所有城市收到信件,大臣們告訴國王:"陛下,八萬四千寺院已經完工。"然後國王去見比丘僧團問:"尊者們,我已建造八萬四千寺院,從哪裡能得到舍利?" "大王,我們聽說有舍利儲藏,但不知道在什麼地方。"國王破壞王舍城的塔但找不到舍利,修復原狀后,帶著比丘、比丘尼、優婆塞、優婆夷四眾去毗舍離。在那裡也找不到,去迦毗羅衛,在那裡也找不到,去羅摩村。在羅摩村龍族不允許破壞塔。落在塔上的鋤頭破碎成片。這樣在那裡也找不到,去阿拉卡帕、波婆、拘尸那羅,到處破壞塔也找不到舍利,修復原狀后回到王舍城,召集四眾問:"有誰曾聽說舍利儲藏在某處嗎?" 其中一位一百二十歲的長老說:"我不知道舍利儲藏在什麼地方。但我祖父長老在我七歲時讓我拿著花籃說'來,沙彌,在某處灌木叢中有石塔,我們去那裡',去供養后說'沙彌,應當記住這個地方'。大王,我只知道這麼多。" 國王說"就是這個地方",讓人清除灌木,移開石塔和泥土,看見下面有灰泥地。從那裡移開灰泥和磚塊,逐漸下到房室,看見七寶砂和八十個旋轉的木像。他召來夜叉僕人做祭祀,但找不到邊際,禮敬神靈說:"我取這些舍利安放在八萬四千寺院中供養,愿神靈不要妨礙。"
Sakko devarājā cārikaṃ caranto taṃ disvā vissakammaṃ āmantetvā āha. Tāta, asoko dhammarājā dhātuyo nīharissāmīti pariveṇaṃ otiṇṇo, gantvā kaṭṭharūpāni hārehīti so pañcacūḷagāma dārakavesenāgantvā rañño purato dhanukahattho ṭhatvā hāremi mahārājāti āha. Hara tātāti. Saraṃ gahetvā saṇdhimhiyeva vijjhi, sabbaṃ vippakirīyittha.
Atha rājā āciñjane baddha kuñcika muddikaṃ gaṇhi, maṇikkhaṇdhaṃ passi, anāgate daḷiddarājāno imaṃ maṇiṃ gahetvā dhātūnaṃ sakkāraṃ karontūti pana akkharāni disvā kujjhitvā mādisaṃ nāma rājānaṃ daḷiddarājāti cattu yuttanti punappuna ghaṭetvā dvāraṃ vicaritvā antogehaṃ paviṭṭho. Aṭṭhārasa vassādhikānaṃ dvinnaṃ vassasatānaṃ upari āropitadīpā tatheva pajjalanti niluppala pupphāni taṃ khaṇaṃ āharitvā āropitāni viya, pupphasaṇtharo taṃ khaṇaṃ saṇthato viya, gaṇdhā taṃ muhuttaṃ piṃsitvā ṭhapitā viya.
Rājā suvaṇṇapaṭṭaṃ gahetvā anāgate piyadāsonāma kumāro chattaṃ ussāpetvā asoko nāma dhammarājā bhavissati so imā dhātuyo gahetvā vitthārikā karissatīti vācetvā diṭṭho』haṃ ayyona mahākassapattherenāti vatvā vāmahatthaṃ ābhujitvā dakkhiṇahatthena appoṭhesi.
So tasmiṃ ṭhāne paricaraṇaka dhātumattakameva ṭhapetvā sesadhātuyo sabbā gahetvā dhātugharaṃ pubbe pihitanayeneva pidahitvā sabbaṃ yathā pakatiyāva kāretvā upari pāsāṇacetiyaṃ patiṭṭhāpetvā caturāsītiyā vihārasahassesudhātuyo patiṭṭhāpesi evaṃ jambudīpatale asoko dhammarājā caturāsiti cetiya sahassāni kārāpesi.
Sabbe thūpā sabbalokekadīpā sabbesaṃ ye saggamokkhāvahā ca, hitvā sabbaṃ kiccamaññaṃ janena vaṇdayyā te sabbathā sabbakālanti.
Caturāsīti sahassa thūpakathā
我來翻譯這段巴利文: 帝釋天王巡遊時看到這情況,召喚毗首羯磨說:"孩子,法王阿育王進入房室要取出舍利,去移開那些木像。"他以五縷發童子的形象來到,手持弓站在國王面前說:"大王,我來移開。""移開吧,孩子。"他取箭射中接縫,全部散開。 然後國王拿起繫在牽引繩上的鑰匙戒指,看見寶石,看到"未來貧窮的國王取這寶石來供養舍利"的文字後生氣說:"說像我這樣的國王是貧窮國王是否合適?"反覆撞擊後轉動門進入內室。超過二百一十八年點燃的燈依然燃燒,藍蓮花像剛採來放置一樣,花的鋪設像剛鋪設一樣,香料像剛研磨放置一樣。 國王拿起金板讀到:"未來有一位名叫吉祥的王子舉起傘蓋,成為名叫無憂的法王,他將取這些舍利廣佈。"他說:"我被大迦葉長老預見了。"彎曲左手,用右手拍掌。 他在那地方只留下供養用的少量舍利,取走其餘所有舍利,按之前關閉的方式關閉舍利室,使一切恢復原狀,在上面建立石塔,在八萬四千寺院安置舍利。如此法王阿育王在閻浮提地上建造八萬四千塔。 一切塔在一切世間為燈, 為一切人帶來天界解脫, 捨棄一切其他事務的人, 應當時時處處禮敬它們。 八萬四千塔的故事;
- Evaṃ asoko dhammarājā caturāsīti vihārasahassamahaṃ katvā mahāthero vaṇditvā pucchi dāyādomhi bhante buddhasāsane』ti. Kissa dāyādo tvaṃ mahārāja, bāhirako tvaṃ sāsanassāti. Bhante channavutikoṭidhanaṃ vissajjetvā caturāsīti vihārasahassāni sacetiyāni kārāpetvā ahaṃ na dāyādo, aññe ko dāyādoti, paccaya dāyako nāma tvaṃ mahārāja, yo pana attano puttañca dhītarañca pabbājeti, ayaṃ sāsane dāyādo nāmāti.
Evaṃ vutte asoko rājā sāsane dāyādabhāvaṃ patthayamāno avidūre ṭhitaṃ mahiṇdakumāraṃ disvā sakkhissasitvaṃ tāta pabbajitunti āha. Kumāro pakatiyā pabbajitukāmo rañño vacanaṃ sutvā ativiya pāmojjajāto pabbjāmi deva, maṃ pabbājetvā sāsane dāyādo hothāti āha tena ca samayena rājadhītā saṅghamittāpi tasmiṃ ṭhāne ṭhitā hoti taṃ disvā āha-』tvampi amma pabbajituṃ sakkhissasī』ti, sādhu tātāti sampaṭicchi. Rājā putta na manaṃ labhitvā pahaṭṭhacitto bhikkhusaṅghaṃ upasaṅkamitvā bhante ime dārake pabbājetvā maṃ sāsane dāyādaṃ karothāti saṅgho rañño vacanaṃ sampaṭicchitvā kumāraṃ moggaliputta tissattherena upajjhāyena mahādevattherena ca ācariyena pabbajjāpesi. Majjhantikattherena ācariyena upasampādesi upasampadāmālakeyeva sahapaṭisambhidāhi arahattaṃ pāpuṇi.
Saṅghamittāyapi rājadhītāya ācariyā āyupālattheri nāma, upajjhāyā pana dhammapālattherī nāma ahosi. Atha mahiṇdatthero upasampanna kālatoppabhūti attano upajjhāyasseva santike dhammañca vinayañca pariyāpuṇanto dvepi saṅgitiyo āruḷhaṃ tipiṭaka saṅgahītaṃ sāṭṭhakathaṃ theravādaṃ tiṇṇaṃ vassānaṃ abbhantare uggahetvā attano upajjhāyassa antevāsikānaṃ sahassamattānaṃ bhikkhūnaṃ pāmokkhaṃ ahosi.
Tena kho pana samayena moggaliputtatissatthero kattha nu kho anāgate sāsanaṃ suppatiṭṭhitaṃ gaveyyāti upaparikkhanto paccantimesu janapadesu suppatiṭṭhitaṃ bhavissatīti ñatvā tesaṃ tesaṃ bhikkhūnaṃ bhāraṃ katvā te te bhikkhu tattha tattha pesesi.
Majjhantikattheraṃ kasmīra gaṇdhāra raṭṭhaṃpesesi tvaṃ etaṃ raṭṭhaṃ gantvā tattha sāsanaṃ patiṭṭhāpehīti mahādevattheraṃ tatheva vatvā mahiṃsakamaṇḍalaṃ pesesi. Rakkhitattheraṃvanavāsīṃ, yonakadhammarakkhitattheraṃ aparantakaṃ, mahādhammarakkhitattheraṃ mahāraṭṭhaṃ mahārakkhitattheraṃ yonaka lokaṃ. Majjhimattheraṃ himavantadesa bhāgaṃ, soṇattheraṃ-uttarattherañca suvaṇṇabhūmiṃ. Attano saddhivihārikaṃ mahiṇdattheraṃ iṭṭiyattherena uttiyattherena bhaddasālattherena sambalattherena ca saddhiṃ tambapaṇṇidīpaṃ gantvā ettha sāsanaṃ patiṭṭhāpethāti. Sabbepi taṃ taṃ disābhāgaṃ gacchantā attapañcamā agamiṃsu sabbepi therā gatagataṭṭhāne manusse pasādetvā sāsanaṃ patiṭṭhāpesuṃ.
Mahiṇdatthero pana tambapaṇṇidīpaṃ gantvā sāsanaṃ patiṭṭhāpehīti upajjhāyena bhikkhusaṅghena ca ajjhiṭṭho kālo nu kho me tambapaṇṇidīpaṃ gantuṃ noti upadhārento muṭasīvarañño mahallakabhāvaṃ cintesi. Ayaṃ mahārājā mahallako, na sakkā imaṃ gaṇhitvā sāsanaṃ paggahetuṃ, idāni panassa putto devānampiyatisso rajjaṃ kāressati. Taṃ gaṇhitvā sakkā bhavissati sāsanaṃ paggahetuṃ, haṇda yāva so samayo āgacchati tāva ñātake olokema, puna』dāni imaṃ janapadaṃ āgaccheyyāma vā na vāti.
我來翻譯這段巴利文: 12.這樣法王阿育王舉行八萬四千寺院慶典后,禮敬大長老問:"尊者,我是佛教的繼承人嗎?""大王,你是什麼的繼承人?你是教外人。""尊者,我支出九十六億財富建造八萬四千座有塔的寺院,我不是繼承人,誰是繼承人?""大王,你是資具施主。讓自己的兒子和女兒出家的人,才叫做教法的繼承人。" 聽到這話,阿育王希望成為教法的繼承人,看見站在不遠處的摩醯因陀王子說:"孩子,你能出家嗎?"王子本來就想出家,聽到國王的話非常歡喜說:"陛下,我要出家,讓我出家使您成為教法的繼承人。"那時王女僧伽蜜多也站在那裡,看見她說:"女兒,你也能出家嗎?"她回答:"好的,父親。"國王得到兒女的同意,心情愉快,去見比丘僧團說:"尊者們,讓這些孩子出家,使我成為教法的繼承人。"僧團同意國王的話,讓目犍連子帝須長老作為戒師,摩訶提婆長老作為教授師讓王子出家。以末阇提長老為教授師讓他受具足戒。在受戒場就以無礙解證得阿羅漢果。 王女僧伽蜜多的教授師是名叫阿由波羅的長老尼,戒師是名叫法護的長老尼。然後摩醯因陀長老從受具足戒時起,在自己戒師身邊學習法和律,在三年內學會了包含在兩次結集中的三藏、義疏和上座部義理,成為自己戒師的一千位弟子比丘的首領。 那時目犍連子帝須長老觀察"未來教法在哪裡會善立?"知道"將在邊地善立",把責任交給那些比丘,派遣那些比丘到各處。 派末阇提長老到迦濕彌羅、犍陀羅國說:"你去這個國家建立教法。"同樣對摩訶提婆長老說後派到摩醯沙曼陀羅。派勒棄多長老到婆那婆西,閻浮法護長老到阿波蘭多迦,摩訶法護長老到摩訶勒吒,摩訶勒棄多長老到希臘世界。派末阇摩長老到雪山地區,僧那長老和郁多羅長老到金地。對自己的共住弟子摩醯因陀長老說:"與伊提耶長老、郁帝耶長老、跋陀娑羅長老、三跋羅長老一起去銅色洲島建立教法。"所有人都帶著五人去各個方向,所有長老在所到之處使人生信,建立教法。 摩醯因陀長老被戒師和比丘僧團請求"去銅色洲島建立教法",觀察"現在是我去銅色洲島的時候嗎?"想到姆達西瓦王年紀大了。"這位大王年紀大了,不能用他來扶持教法。現在他的兒子天愛帝須將要統治王國。用他就能扶持教法。好,等到那個時候到來之前看望親屬,我們是否會再來這個地方。"
So evaṃ cintetvā upajjhāyañca bhikkhusaṅghañca vaṇditvā asokārāmato nikkhamma tehi iṭṭiyādīhi catūhi therehi saṅghamittāya puttena sumanasāmaṇerena bhaṇḍukenaka ca upāsakena saddhiṃ rājagahanagara upavattake dakkhiṇa girijanapade cārikaṃ caramāno ñātake olokento cha māse atikkāmesi athānupubbena mātunivesanaṭṭhānaṃ veṭisa nagaraṃ nāma sampatto sampattañca pana theraṃ disvā theramātā devī pāde sirasā vaṇditvā bhikkhaṃ datvā theraṃ attanā kataṃ veṭisagiri vihāraṃ nāma āropesi.
Thero tasmiṃ vihāre nisanno cintesi amhākaṃ idha kattabba kiccaṃ niṭṭhitaṃ. Samayo nu kho idāni laṅkādipaṃ gantunti. Tato cintesi-anubhavatu tāva me pitarā pesitaṃ abhisekaṃ devānampiyatisso ratanattayaguṇañca suṇātu, chaṇatthañca nagarato nikkhamitvā missakapabbataṃ abhirūhatu tadā taṃ tattha dakkhissāmāti. Athāparaṃ ekamāsaṃ tattheva vāsaṃ kappesi.
Māsātikkame sakkodevānamiṇdo mahiṇdattheraṃ upasaṅkamitvā etadavoca.』 Kālakato bhante muṭasīvarājā, idāni devānampiyatissa rājā rajjaṃ kāreti. Sammāsambuddhena ca tumhe vyākatā anāgate mahiṇdo nāma bhikkhu tambapaṇṇidīpaṃ pasādessatī』ti. Tasmā tiha vo bhante kālo dīpavaraṃ gamanāya, ahampi vo sahāyo bhavissāmī.
Thero tassa vacanaṃ sampaṭicchitvāattasattamo veṭisa pabbatavihārā vehāsaṃ uppatitva anurādhapurassa puratthimāya disāya missakapabbate patiṭṭhahi yaṃ etarahi cetiyapabbatotipi sañjānanti tassamiṃ divase tambapaṇṇidipe jeṭṭhamūla nakkhattaṃ nāma hoti rājā nakkhattaṃ ghosāpetvā chaṇaṃ karothāti amacce āṇāpetvā cattālīsa purisa sahassaparivāro nagarambhā nikkhamitvā yena missakapabbato tena pāyāsi migavaṃ kīḷitukāmo atha tasmiṃ pabbate adhivatthā devatā rañño there dassessāmīti rohita migarūpaṃ gahetvā avidūre tiṇapaṇṇāni khādamānā viya carati.
Rājā disvā ayuttaṃ dāni pamattaṃ vijjhitunti jīyaṃ poṭhesi. Mago ambatthalamaggaṃ gahetvā palāyituṃ ārabhi rājāpi piṭṭhito piṭṭhito anubaṇdhanto ambatthalameva āruhi. Migo therānaṃ avidūre antaradhāyi.
Mahiṇdatthero rājānaṃ avidūre āgacchantaṃ』mamaṃyeva rājā passatu, mā itare』ti adhiṭṭhahitvā』tissa! Tissa! Ito ehī』ti āha. Rājā sutvā cintesi-imasmiṃ tambapaṇṇidīpe jāto maṃ tissoti nāmaṃ gahetvā ālapituṃ samattho nāma natthi. Ayampana chinnabhinnapaṭadharo bhaṇḍukāsāva vasano maṃ nāmena ālapati, ko nu kho ayaṃ bhavissati manusso vā amanusso vāti. Thero āha.
Samaṇā mayaṃ mahārāja - dhammarājassa sāvakā,
Taveva anukampāya - jambudīpā idhāgatāti;
Tena samayena devānampiyatissa rājā ca asokadhammarājā ca adiṭṭha sahāyakā honti. Devānampiyatissa raññe ca puññānubhāvena chātapabbatapāde ekasmiṃ veḷugumbe tisso veḷuyaṭṭhiyo nibbattiṃsu ekā latāyaṭṭhi nāma, ekā pupphayaṭṭhi nāma ekā sakuṇayaṭṭhi nāma. Tāsu latāyaṭṭhi sayaṃ rajatavaṇṇā hoti taṃ alaṅkaritvā uppannalatā kañcana vaṇṇā khāyati pupphayaṭṭhiyaṃ pana nīla-pīta-lohita-odāta-kāḷavaṇṇāni pupphāni sucibhattavaṇṭa patta kiñjakkhā hutvā khāyanti sakuṇayaṭṭhiyaṃ haṃsakukkuṭa-jīvaṃjīvakādayo sakuṇā nānāppakārāni ca catuppadāni sajīvāni viya khāyanti samuddatopissa muttā-maṇi-veḷuriyādi anekavihitaṃ ratanaṃ uppajji.
我來 譯這段巴利文: 他這樣想后,禮敬戒師和比丘僧團,從阿育寺出發,與伊提耶等四位長老、僧伽蜜多的兒子須摩那沙彌和般荼迦優婆塞一起,在王舍城近郊的南山地區遊行,探望親屬度過六個月。然後逐漸到達母親居住的韋提沙城。長老到達后,長老的母親天女以頭禮足,供養食物,請長老住在自己建造的韋提沙山寺。 長老住在那寺院時想:"我們在這裡要做的事已完成。現在是去蘭卡島的時候嗎?"然後想:"讓天愛帝須先接受我父親派來的灌頂,聽聞三寶功德,為慶典從城裡出來登上彌沙卡山,那時我將在那裡見他。"於是又在那裡住了一個月。 月份過去後,帝釋天王去見摩醯因陀長老說這話:"尊者,姆達西瓦王已死,現在天愛帝須王執政。正等正覺者也預言你'未來名叫摩醯因陀的比丘將使銅色洲島生信'。因此現在是你去殊勝之島的時候,我也將成為你的助手。" 長老同意他的話,與六人一起從韋提沙山寺升入空中,降落在阿努拉德城東方的彌沙卡山,現在也稱為塔山。那天銅色洲島是制瑟吒月的滿月節日。國王宣佈節日說:"舉行慶典",命令大臣,帶著四萬人的隨從從城裡出發朝彌沙卡山前進,想要打獵。然後住在那山上的神要讓國王見到長老們,化作赤鹿的形象在不遠處好像在吃草葉。 國王看見想:"現在射擊疏忽的(鹿)是不合適的",彈了弓弦。鹿取道芒果臺逃跑,國王在後面追趕也登上芒果臺。鹿在長老們不遠處消失。 摩醯因陀長老看見國王走近不遠處,發願"愿國王只見到我,不見其他人",說:"帝須!帝須!來這裡!"國王聽到想:在這銅色洲島出生的人中沒有能稱呼我帝須的。這個穿破舊衣服、剃頭披袈裟的人用名字稱呼我,這是人還是非人呢?長老說: "大王,我們是沙門,法王的弟子, 爲了憐憫你,從閻浮提來到這裡。" 那時天愛帝須王和阿育法王是素未謀面的朋友。由天愛帝須王的福德威力,在飢餓山腳的一個竹叢中長出三根竹竿,一個叫藤竿,一個叫花竿,一個叫鳥竿。其中藤竿自然呈銀色,裝飾它的藤呈金色。在花竿上顯現青、黃、赤、白、黑色的花,有凈潔的莖、葉、花蕊。在鳥竿上顯現天鵝、雞、耆婆耆婆等鳥和各種四足動物好像有生命一樣。從海中也生出珍珠、寶石、琉璃等各種寶物。
Tambapaṇṇiyaṃ pana aṭṭhamuttaṃ uppajjiṃsu-bhayamuttā gajamuttā rathamuttā āmalakamuttā calayamuttā aṅgulīveṭhakamuttā kakudhaphalamuttā pākatikamuttāti so tā ca yaṭṭhiyo tā ca muttāyo aññca bahuṃ ratanaṃ asokassa dhammarañño paṇṇākāratthāya pesesi. Asokopi pasīditvā pañca rājakakudhabhaṇḍāniceva aññe ca abhisekatthāya bahūpaṇṇākāre pahiṇi. Na kevalañca etaṃ āmisa paṇṇākāraṃ, imaṃ kira dhamma paṇṇākārampi pesesi.
『『Ahaṃ buddhañca dhammañca-saṅghañca saraṇaṃ gato,
Upāsakattaṃ vedesiṃ-sakyaputtassa sāsane,
Imesu tīsu vatthūsu-unnamesu naruttama,
Cittaṃ pasādayitvāna-saddhāya saraṇaṃ vajā』ti;』』
Rājā avirasutaṃ sāsanapavattiṃ anussaramāno therassa taṃ 『『samaṇāmayaṃ mahārāja dhammarājassa sāvakā『『ti vacanaṃ sutvā ayyā nu kho āgatāti tāvadeva āvudhaṃ nikkhipitvā ekamantaṃ nisīdi sammodanīyaṃ kathaṃ kathayamāno, sammodanīyakathaṃ kurumāneyeva tasmiṃ tānipi cattālīsa purisasahassāni āgantvā taṃ parivāresuṃ. Tadā thero itarepi jane dassesi.
Rājā disvā ime kadā āgatāti pucchi mayā saddhiṃyeva mahā rājāti. Idāni pana jambudīpe añññopi evarūpā samaṇā santīti. Mahārāja etarahi jambudīpo kāsāva pajjoto isivātaparivāto, tasmiṃ-
『『Te vijjā iddhipattā ca cetopariyāya kocidā,
Khīṇāsāva arahanto-bahū buddhassa sāvakāti』』;
Atha rājā bhante sve rathaṃ pesessāmi. Taṃ abhirūhitvā āgaccheyyāthāti vatvā pakkākami thero acirapakkantassa rañño sumaṇasāmaṇeraṃ āmantesi ehi tvaṃ sumana dhammasavanakālaṃ ghosehīti sāmaṇero abhiññāpādakaṃ catutthajjhānaṃ samāpajjitvā vuṭṭhāya adhiṭṭhahitvā samāhitena cittena sakalatambapaṇṇidīpaṃ sācento dhammasavanakālaṃ ghosesi.
Sāmaṇerassa saddaṃ sutvā bhummā devatā saddamanussāvesu, etenupāyena yāva brahmalokā saddo abbhuggañchi. Tena saddena mahādevatā sannipāto ahosi thero mahantaṃ devatā santipātaṃ disvā samacittasuttantaṃ kathesi. Kathā pariyosāne asaṅkheyyānaṃ devānaṃ dhammābhisamayo ahosi. Bahū nāga supaṇṇā ca saraṇesu patiṭṭhahiṃsu. Atha tassā rattiyā accayena rājā therānaṃ rathaṃ pesesi. Therā na mayaṃ rathaṃ āruhāma. Gaccha tvaṃ, pacchā mayaṃ āgacchissāmāti vatvā vehāsaṃ abbhuggantvā anurādhapurassa pacchimadisāya paṭhamaka cetiyaṭṭhāne otariṃsu.
Rājāpi sārathiṃ pesetvā anto nivesane maṇḍapaṃ paṭiyādetvā cintesi』 nisīdissanti nu kho ayyā āsane na nisīdissantī『『ti. Tassevaṃ cintayantasseva sārathi nagaradvāraṃ patvā addasa there paṭhamataraṃ āgantvā kāyabaṇdhanaṃ baṇdhitvā cīvaraṃ pārupante, disvā ativiya pasannamānaso hutvā āgantvā rañño ārocesi āgatā deva therāti.
我來翻譯這段巴利文: 在銅色洲生出八種珍珠:恐怖珍珠、象珍珠、車珍珠、余甘子珍珠、搖動珍珠、指環珍珠、柿果珍珠、普通珍珠。他把這些竹竿、珍珠和其他許多寶物作為禮物送給法王阿育。阿育王也生信,送來五種王權標誌和其他許多作為灌頂用的禮物。不僅是這些物質禮物,據說還送來這個法的禮物: "我已皈依佛法僧, 宣說優婆塞身份,在釋迦子教法中。 最上人啊對這三, 殊勝事物凈信已,以信去作皈依者。" 國王回憶起剛聽到的教法流傳,聽到長老說"大王,我們是沙門,法王的弟子",想"是聖者來了嗎?"立即放下武器坐在一邊交談愉快。正在交談時那四萬人也來圍繞他。這時長老也讓他看見其他人。 國王看見問:"他們什麼時候來的?""大王,與我一起來。""現在閻浮提還有這樣的沙門嗎?""大王,現在閻浮提被袈裟照亮,被仙人圍繞,在那裡- 已得明通和神通,及心差別通達者, 漏盡阿羅漢眾多,是佛陀之聲聞眾。" 然後國王說:"尊者,明天我將派車來,請乘車來。"說完離去。長老在國王剛離開時召喚須摩那沙彌說:"來,須摩那,你宣佈聽法時間。"沙彌進入以神通為基礎的第四禪,出定后發願,以專注心使整個銅色洲島聽到宣佈聽法時間。 地居天聽到沙彌的聲音也傳聲,以這方法聲音上升到梵天界。因那聲音有大天眾集會。長老見到大天眾集會,說了等心經。說法結束時無數天人證悟法,許多龍族和金翅鳥建立在皈依中。然後夜過後,國王派車給長老們。長老們說:"我們不乘車。你去吧,我們後來。"說完升入空中,在阿努拉德城西方第一塔處降落。 國王派車伕后在內宮準備帳篷,想:"聖者們會坐在座位上嗎?不會坐嗎?"正這樣想時,車伕到達城門看見長老們先來繫腰帶穿袈裟,見到後心生凈信,來告訴國王:"陛下,長老們來了。";
Rājā rathaṃ āruḷhāti pucchi na ārūḷhā deva, api ca pacchato nikkhamitvā paṭhamataraṃ āgantvā pācīnadvāre ṭhitāti. Rājā rathaṃ na ārubhiṃsūtī sutvā tena hi bhaṇe bhummattharaṇa saṅkhepena āsanāni paññāpethāti vatvā paṭipathā āgamāsi amaccā pathaviyaṃ taṭṭikaṃ paññāpetvā upari kojavakādīni vicittattharaṇāni paññāpesuṃ rājāpi gantvā there vaṇditvā mahiṇdattherassa hatthato pattaṃ gahetvā mahatiyā pūjāya ca sakkārena ca there paṇītena khādanīyena bhojanīyena sahatthā santappetvā anulādevī pamukhā pañca itthisatāni therānaṃ abhivādanaṃ pūjāsakkārañca kāronatūti pakkosāpetvā ekamantaṃ nisīdi. Thero rañño saparijanassa dhammaratanavassaṃ vassento petavatthuṃ-vimānavatthuṃ-saccasaṃyuttañca kathesi. Taṃ sutvā tānipi pañca itthisatāni sotāpattiphalaṃ sacchikariṃsu.
Tadā nāgarā therānaṃ guṇe sutvā there daṭṭhuṃ na labhāmāti upakkosanti atha rājā idha okāso natthīti cintetvā,』gacchatha bhaṇe hatthisālaṃ paṭijaggitvā vālukaṃ okiritvā pañcavaṇṇāni pupphāni vikiritvā vitānaṃ baṇdhitvā maṅgala hatthiṭṭhāne therānaṃ āsanāni paññāpethā』ti āha, amaccā tathā akaṃsu.
Thero tattha gantvā nisīditvā devadūtasuttantaṃ kathesi kathā pariyosāne pāṇasahassaṃ sotāpattiphale patiṭṭhahi tathā hatthisālā sambādhāti dakkhiṇadvāre naṇdanuyyāne āsanaṃ paññāpesuṃ. Thero tattha nisīditvā āsivisopama suttantaṃ kathesi. Tampi sutvā pāṇasahassaṃ sotāpattiphalaṃ paṭilabhi evaṃ āgatadivasato dutiyadivase aḍḍhateyyānaṃ pāṇasahassānaṃ dhammābhisamayo ahosi.
Therassa naṇdanavane āgatāgatāhi kulitthīhi kulasuṇhāhi kulakumārīhi saddhi samodamānasseva sāyaṇhasamayo jāto, thero kālaṃ sallakkhetvā gacchāmi』dāni missaka pabbatanti uṭṭhahi. Amaccā mahāmeghavanuyyāne there vāsesuṃ rājāpi kho tassā rattiyā accayena therassa samīpaṃ gantvā sukhasayitabhāvaṃ pucchitvā kappati bhante bhikkhusaṅghassa ārāmoti pucchi. Thero kappati mahārājāti āha.
Rājā tuṭṭho suvaṇṇa bhiṃkāraṃ gahetvā therassa hatthe udakaṃ pātetvā mahāmeghavanuyyānaṃ adāsi thero punadivasepi rājageheyeva bhuñjitvā naṇdanavane anamataggiyāni kathesi. Puna divase aggikkhaṇdhopama suttantaṃ kathesi. Eteneva upāyena satta divasāni kathesi aḍḍha nacamānaṃ pāṇasahassānaṃ dhammābhisamayo ahosi. Sattame divase pana thero antopure rañño appamāda suttantaṃ kathayitvā cetiyagirimeva agamāsi.
Atha kho rājā thero āyācito sayamevāgato, tasmā tassa anāpucchā gamanampi bhaveyyāti cintetvā rathaṃ abhirūhitvā, cetiyagiriṃ agamāsi mahatā rājānubhāvena gantvā therānaṃ santikaṃ upasaṅkamanto ativiya kilantarūpo hutvā upasaṅkami. Tato naṃ thero āha kasmā tvaṃ mahārāja evaṃ kilama māno āgatoti. Tumhe mama gāḷhaṃ ovādaṃ datvā idāni gantukāmā nukhoti jānanatthaṃ bhanteti. Na mayaṃ mahārāja gantukāmā, api ca vassupanāyika kālonamāyaṃ samaṇena nāma vassupanāyikaṃ ṭhānaṃ ñātuṃ vaṭṭatīti. Rājāpi kho taṃkhaṇaṃyeva karaṇḍaka cetiyaṅgaṇaṃ parikkhipitvā aṭṭhasaṭṭhiyā leṇesu kammaṃ paṭṭhapetvā nagarameva agamāsi.
我來翻譯這段巴利文: 國王問:"他們乘車了嗎?""陛下,沒有乘車,而是後面出發先來到,站在東門。"國王聽說"他們沒有乘車"后說:"那麼,你們用地席簡單地安排座位。"說完迎面而去。大臣們在地上鋪設蓆子,上面鋪設各色毛毯等精美的鋪具。國王也去禮敬長老們,從摩醯因陀長老手中接過缽,以大供養和恭敬,親手以美味飲食供養長老們。召喚以阿努羅天女為首的五百女子來向長老們禮敬和供養恭敬,然後坐在一邊。長老為國王和眷屬降下法寶雨,講說《餓鬼事》、《天宮事》和《諦相應》。聽后那五百女子證得預流果。 那時城中人聽說長老們的功德,說:"我們見不到長老們。"國王想:"這裡沒有空間",說:"去把象舍整理好,撒上沙子,散佈五色花,繫上頂篷,在吉祥象處為長老們準備座位。"大臣們照做了。 長老去那裡坐下,講說《天使經》。說法結束時一千人建立在預流果。同樣因象舍擁擠,在南門的難陀園準備座位。長老在那裡坐下講說《毒蛇譬喻經》。聽后一千人獲得預流果。這樣從到來第二天有兩千五百人證悟法。 長老在難陀園與來的貴族女子、兒媳、少女們愉快交談到傍晚時分,長老觀察時間說:"現在我去彌沙卡山"而起座。大臣們請長老們住在大雲林園。國王在那夜過後去長老那裡,問候是否安眠后問:"尊者,僧團可以接受園林嗎?"長老說:"大王,可以。" 國王歡喜,拿金水瓶在長老手上注水,佈施大雲林園。長老第二天也在王宮用餐,在難陀園講說《無始相應》。第二天講說《火聚譬喻經》。用這方法講了七天,有兩千五百人證悟法。第七天長老在內宮為國王講說《不放逸經》后就去塔山。 然後國王想:"長老被請求才自己來,所以不告而別也可能",乘車以大王威去塔山。去到長老們那裡時顯得非常疲憊。然後長老問他:"大王,你為什麼這樣疲憊地來?""尊者,爲了知道你們給我深切教誡后現在是否想走。""大王,我們不想走,但這是雨季安居時期,沙門應當知道雨季安居處。"國王立即圍繞迦蘭塔迦塔院,在六十八個洞窟開始工程后就回城。
Tepi thero mahājanaṃ ovadamānā cetiyagirimhi vassaṃ vasiṃsu. Athāyasmā mahāmahiṇdo vutthavasso pavāretvā kattikapuṇṇamāyaṃ uposathadivase rājānaṃ etadavoca ciradiṭṭho no mahārāja sammāsambuddho abhivādana paccupaṭṭhāna añjali kamma sāmīci kamma karaṇaṭṭhānaṃ natthi, tenamhaṃ ukkaṇṭhitāti tanu bhante tumhe avocuttha parinibbuto sammāsambuddhoti kiñcāpi mahārāja parinibbuto, athassa sarīradhātuyo tiṭṭhantīti. Aññā tambhante thūpaṃ patiṭṭhāpemi bhūmibhāgaṃ vicinathāti. Api ca dhātuyo kuto lacchāmīti sumanena saddhiṃ mantehi mahārājāti rājā sumanaṃ upasaṅkamitvā pucchi』kutodāni bhantedhātuyo lacchāmā』ti sumano āha-appossukko tvaṃ mahārāja, vīthiyo sodhāpetvā dhaja patāka puṇṇaghaṭādīhi alaṅkārāpetvā saparijjano uposathaṃ samādiyitvā sabbatālāvacare upaṭṭhapetvā maṅgalahatthiṃ sabbālaṅkārehi patimaṇḍitaṃ kāretvā upari vassa setacchattaṃ ussāpetvā sāyaṇhasamaye mahānāgavanuyyānābhimukho yā hi addhā tasmiṃ ṭhāne dhātuyo lacchasiti, rājā sādhūti sampaṭicchi. Thero cetiyagirimeva agamiṃsu.
Tatrāyasmā mahiṇdatthero sumana sāmaṇeramāha- gaccha tvaṃ sāmaṇera jambudīpe ayyakaṃ asokadhammarājānaṃ upasaṅkamitvā mama vacanena evaṃ vadehi』sahāyo te mahārāja devānampiya tisso buddhasāsane pasanno thūpaṃ patiṭṭhāpetukāmo tumhākaṃ kira hatthe bhagavato paribhuttapatto cevadhātu ca atthi, tamme dethā』ti taṃ gahetvā sakkaṃ devarājānaṃ upasaṅkamitvā tumhākaṃ kira mahārāja hatthe dve dhātuyo atthi dakkhiṇadāṭhā ca dakkhiṇakkhakañca, tatotumhe dakkhiṇadāṭhaṃpūjetha, dakkhiṇakkhakaṃ pana mayhaṃ dethāti, evañca naṃ vadehi kasmā tvaṃ mahārāja amhe tambapaṇṇidīpaṃ pahiṇitvā pamajjitthāti.
Sādhu bhanteti kho sumano therassa vacanaṃ sampaṭicchitvā tāvadeva pattacīvaramādāya vehāsamabbhuggantvā pāṭaliputtadvāre oruyha rañño santikaṃ gantvā tamatthaṃ ārocesi rājā tuṭṭho sāmaṇerassa hatthato pattaṃ gahetvā bhojetvā bhagavato pattaṃ gaṇdhehi ubbaṭṭetvā varamuttasadisānaṃ dhātūnaṃ pūretvā adāsi.
So tuṃ gahetvā sakkaṃ devarājānaṃ upasaṅkami sakko devārājā sāmaṇeraṃ disvā kiṃ bhante sumana āhiṇḍasīti āha. Tvaṃ mahārāja amhe tambapaṇṇidīpaṃ pahiṇitvā kasmā pamajjasīti, tappamajjāmi bhante, vadehi kiṃ karomīti. Tumhākaṃ kira hatthe dve dhātuyo atthi dakkhiṇadāṭhā ca dakkhiṇakkhakañca, tato tumhe dakkhiṇadāṭhaṃ pūjetha dakkhiṇakkhakaṃ pana mayhaṃ dethāti. Sādhu bhanteti kho sakko devānamiṇdo yojanappamānaṃ maṇithūpaṃ ugghāṭetvā dakkhiṇakkhakaṃ nīharitvā sumanassa adāsi.
So taṃ gahetvā cetiyagirimhiyeva patiṭṭhāsi atha kho mahiṇdapamukhā sabbe te mahānāgā asokadhammarājena dinna dhātuyo cetiyagiriyamhiyeva patiṭṭhāpetvā dakkhiṇakkhakaṃ ādāya vaḍḍhamānakacchāyāya mahānāga vanuyyānamagamaṃsu. Rājāpi kho sumanena vuttappakāraṃ pūjāsakkāraṃ katvā hatthikkhaṇdhavaragato sāyaṃ maṅgalahatthimatthake setacchattaṃ dhārayamāno mahānāga vanuyyānaṃ sampāpuṇi.
我來 譯這段巴利文: 那些長老教導大眾在塔山度過雨季。然後尊者摩訶摩醯因陀度過雨季自恣后,在迦提迦月滿月的布薩日對國王說這話:"大王,我們長時間未見正等正覺者,沒有禮敬、侍奉、合掌、恭敬的地方,因此我們憂鬱。""尊者,你們不是說正等正覺者已入涅槃了嗎?""大王,雖然已入涅槃,但他的舍利還在。""那麼尊者,我要建塔,請選擇地點。""而且,大王,你與須摩那商議從哪裡得到舍利。"國王去見須摩那問:"尊者,現在從哪裡得到舍利?"須摩那說:"大王,你不要擔心,清掃街道,用旗幟、幢幡、滿瓶等裝飾,和眷屬受持布薩,準備所有樂器,使吉祥象裝飾所有飾物,上面舉起白傘蓋,傍晚時分朝大龍林園去,在那地方必定得到舍利。"國王說"好"同意了。長老們去塔山。 在那裡尊者摩醯因陀長老對須摩那沙彌說:"去,沙彌,你去閻浮提見祖父阿育法王,用我的話這樣說:'大王,你的朋友天愛帝須對佛教生信,想要建塔,聽說你手中有世尊用過的缽和舍利,請給我。'拿了那個後去見帝釋天王說:'大王,聽說你手中有兩個舍利:右牙和右鎖骨,你供養右牙,請把右鎖骨給我。'並這樣對他說:'大王,你派我們到銅色洲島后為什麼疏忽?'" 須摩那說"好,尊者"同意長老的話,立即拿了缽和衣升入空中,在華氏城門降落,去見國王告知此事。國王歡喜從沙彌手中接過缽,供養食物后,用香料擦拭世尊的缽,裝滿如上等珍珠般的舍利給他。 他拿著那個去見帝釋天王。帝釋天王見到沙彌問:"須摩那尊者,你為什麼遊蕩?""大王,你派我們到銅色洲島后為什麼疏忽?""我沒有疏忽,尊者,說吧,我該做什麼?""聽說你手中有兩個舍利:右牙和右鎖骨,你供養右牙,請把右鎖骨給我。"帝釋天主說"好,尊者",打開一由旬大小的寶塔,取出右鎖骨給須摩那。 他拿著那個就站在塔山。然後以摩醯因陀為首的所有大龍族把阿育法王給的舍利安置在塔山,拿著右鎖骨在日影增長時去大龍林園。國王也按須摩那說的方式做供養恭敬,騎在最上等的象背上,傍晚在吉祥象頭頂舉著白傘蓋到達大龍林園。
Athassa etadahosi- sace ayaṃ sammāsambuddhassa dhātu, chattaṃ apanamatu, maṅgalahatthi jaṇṇukehi bhūmiyaṃ patiṭṭhāhatu, dhātu caṅgoṭakaṃ mayhaṃ matthake patiṭṭhahatūti saha rañño cittuppādena chattaṃ apanami hatthijaṇṇukehi patiṭṭhahi dhātucaṅgoṭakaṃ rañño matthake patiṭṭhahi rājā amatenevābhisittagatto paramena pītipāmojjena samannāgato hutvā pucchi dhātuṃ bhante kiṃ karomīti. Hatthikumbhiyeva tāva mahārāja ṭhapehīti. Rājā dhātuvaṅgoṭakaṃ hatthikumbhe ṭhapesi. Pamudito nāgo kuñcanādaṃ nadi mahāmegho uṭṭhahitvā pokkharavassaṃ vasisi ukadapariyantaṃ katvā mahābhūmicālo ahosi paccantepi nāma sammāsambuddhassa dhātuyo patiṭṭhahissantīti.
Atha so hatthināgo aneka tālāvacaraparivuto ativiya uḷārena pūjāsakkārena sakkariyamāno pacchimadisābhimukho hutvā apasakkanto yāva nagarassa puratthima dvāraṃ tāva gantvā puratthimena dvārena nagaraṃ pavisitvā sakalanagare uḷārāya pūjāya kayirāmānāya dakkhiṇadvārena nikkhamitvā thūpārāmassa pacchimadisābhāge pabhejavatthu nāma kira atthi tattha gantvā puna thūpārāmābhimukho eva paṭinivatti. So ca purimakānaṃ tiṇṇaṃ sammāsambuddhānaṃ dhammakarakaṃ kāyabaṇdhanaṃ udakasāṭīkaṃ patiṭṭhāpetvā katacetiyaṭṭhānaṃ hotī. Tadetaṃ vinaṭṭhesupi cetiyesu devatānubhāvena kaṇṭaka samākiṇṇasākhāhi nānāgacchehi parivutaṃ tiṭṭhati. Mā naṃ koci ucciṭṭhā suvimala kacavarehi sandusesīti.
Atha tassa hatthino purato gantvā rājapurisā sabba gacche chiṇditvā bhūmiṃ sodhetvā taṃ hatthatalasadisaṃ akaṃsu. Hatthināgo gantvā taṃ ṭhānaṃ purato katvā tassa pacchimadisābhāge bodhirukkhaṭṭhane aṭṭhāsi. Athassa matthakato dhātuṃ oropetuṃ ārabhiṃsu nāgo oropetuṃ na deti. Theraṃ pucchi, kasmā bhante nāgo dhātuṃ oropetuṃ na detīti
Āruḷhaṃ mahārāja oropetuṃ na vaṭṭatiti. Tasmiñca kāle abhayavāpiyā udakaṃ jinnaṃ hoti samantā bhūmi phalitā suuddharā mattikapiṇḍā. Tato mahājano sīghasīghaṃ mattikaṃ āharitvā hatthakumbhappamāṇaṃ vatthumakāsi. Tāvadeva thūpakaraṇatthaṃ iṭṭhikā kātuṃ ārabhiṃsu. Yāva iṭṭhikā pariniṭṭhanti tāva hatthināgo katipāhaṃ divā bodhirukkhaṭṭhāne hatthisālāyaṃ tiṭṭhati. Rattiyaṃ thūpapatiṭṭhāna bhūmiyaṃ pariyāyati.
Atha vatthuṃ vināpetvā rājā theraṃ pucchi, kīdiso bhante thūpo kātabboti. Vīhirāsi sadiso mahārājāti, sādhu bhanteti rājā jaṅghappamāṇaṃ thūpaṃ cināpetvā dhātuoropanatthāya mahāsakkāraṃ kāresi.
Tato sakalanāgarā ca jānapadā ca dhātumha dassanatthaṃ santipatiṃsu sannipatite ca tasmiṃ mahājane dasabalassa dhātu hatthikumbhato sattatālappamānaṃ vehāsamabbhuggantvā yamakapāṭihāriyaṃ dassesi. Tehi tehi dhātuppadesehi chabbaṇṇaraṃsiyo udakadharā ca aggikkhaṇdhā ca pavattanti. Sāvatthiyaṃ gaṇḍambamūle bhagavatā dassita pāṭihāriya sadisaṃ eva pāṭihāriyaṃ ahosi. Tañca kho neva therānubhāvenana devatānubhāvena, api ca kho buddhānaṃyeva ānubhāvena bhagavā kira dharamānova adhiṭṭhāsi - tambapaṇṇidīpe anurādhapurassa dakkhiṇadisābhāge purimakānaṃ tiṇṇaṃ buddhānaṃ cetiyaṭṭhāne mama dakkhiṇakkhakadhātu patiṭṭhāna divase yamakapāṭihāriyaṃ hotūti.
我來翻譯這段巴利文: 然後他這樣想:"如果這是正等正覺者的舍利,愿傘蓋移開,吉祥象以膝著地,舍利籃安放在我頭上。"隨著國王的心念,傘蓋移開,像以膝著地,舍利籃安放在國王頭上。國王如飲甘露般充滿最上喜悅,問:"尊者,舍利該怎麼辦?""大王,暫且放在象額上。"國王把舍利籃放在象額上。歡喜的象發出吼聲,大云興起降下蓮雨,遍及邊際發生大地震,因為正等正覺者的舍利將在邊地安立。 然後那像在眾多樂器聲中受到極其殊勝的供養恭敬,面向西方後退,一直到城東門,從東門進城,在全城受到殊勝供養后從南門出來,據說有一處叫做分界處,去到那裡后又轉向塔園。那裡是為過去三位正等正覺者安置法器、腰帶、浴衣而建塔的地方。即使塔毀壞,由神力使它被帶刺枝條的各種灌木圍繞而立,以免有人用不凈和垃圾污染它。 然後王家的人在象前行進,砍掉所有灌木清理地面,使它如手掌般平整。大象去到把那地方作為前面后,站在它西方的菩提樹處。然後開始從它頭上取下舍利,像不讓取下。問長老:"尊者,為什麼象不讓取下舍利?" "大王,升起的不應取下。"那時阿跋耶池的水枯竭,四周土地裂開,泥土塊容易取出。然後大眾迅速取來泥土,做成象額大小的基座。立即開始為建塔做磚。在磚完成之前,大象白天站在菩提樹處的象舍,夜裡在塔基地巡行。 然後使基座完工後國王問長老:"尊者,該建什麼樣的塔?""大王,像稻穀堆一樣。""好的,尊者。"國王令建小腿高的塔,為取下舍利做大供養。 然後全城和地方的人為見舍利而集會。在那大眾集會時,十力者的舍利從象額升到七棕櫚樹高的空中顯現雙神變。從那些舍利處放出六色光明,水流和火聚流出。如同世尊在舍衛城庵婆羅樹下顯現的神變一樣。這不是由長老的威力也不是由神的威力,而是由佛的威力。據說世尊在世時就發願:"在銅色洲島阿努拉德城南方過去三佛塔處,我的右鎖骨舍利安立之日要有雙神變。"
Evaṃ acintiyā buddhā-buddhadhammā acintiyā,
Acintiyesu pasannānaṃ-vipāko hoti acintiyoti;
Dhātusarīrato nikkhanta udakaphusitehi sakalehi tambapaṇṇidīpatale na koci aphuṭṭhokāso nāma ahosi. Evamassa taṃ dhātu sarīraṃ udakaphusitehi tambapaṇṇitthalassa paridāhaṃ vūpasametvā mahājanassa pāṭihāriyaṃ dassetvā otaritvā rañño matthake patiṭṭhāsi rājā saphalaṃ manussattapaṭilābhaṃ maññamāno mahantaṃ sakkāraṃ katvā dhātuṃ patiṭṭhāpesi. Saha dhātupatiṭṭhānena mahābhūmicālo ahosi niṭṭhite pana thūpe rājā ca rājā bhātikā ca deviyo ca de-nāga-yakkhānaṃ vimbhayakaraṃ paccekaṃ thūpamakaṃsu.
Evaṃ jino dhātusarīrakena
Gatopi santiṃ janatāhitañca,
Sukhañca dhammā bahudhā kareyya
Ṭhito hi nāthonukaraṃ kareyya;
Sādhujana manopasādanatthāya kate thūpavaṃse thūpārāma kathā,
我來 譯這段巴利文: 這樣諸佛不可思議,佛法不可思議, 對不可思議者生信,果報亦不可思議。 從舍利身出來的水滴,在整個銅色洲島地面沒有未被觸及的地方。這樣那舍利身用水滴平息銅色洲地的熱惱,向大眾顯示神變后,降下安立在國王頭上。國王認為獲得人身有了結果,做大供養安立舍利。隨著舍利安立發生大地震。塔完成後,國王和王兄弟、王后們,以及天、龍、夜叉令人驚異地各自建塔。 這樣勝者以舍利身, 雖已證得寂靜仍為眾生利益, 以法多方造作樂, 護主住世作榜樣。 為令善人心生凈信而造的《塔史》中的塔園品。 provided by EasyChat
- Niṭṭhitāya pana dhātupūjāya patiṭṭhite dhātuvare mahiṇdatthero mahāmeghavanuyyānameva gantvāvāsaṃ kappesi. Tasmiṃ kho pana samaye anulādevī pabbajitukāmā hutvā rañño ārocesi. Rājā tassā vacanaṃ sutvā theraṃ etadavoca? Bhante anulādevī pabbajitukāmā, pabbājetha nanta na mahārāja amhākaṃ mātugāmaṃ pabbājetuṃ kappati. Pāṭaliputte pana mayhaṃ bhagini saṅghamittā therī nāma atthi, taṃ pakkosāpehi mahārāja, imasmiñca dīpe purimakānañca tiṇṇaṃ sammāsambuddhānaṃ bodhi patiṭṭhaṃsi amhākampi bhagavato sarasa raṃsijāla vissajjanakena bodhinā patiṭṭhātabbaṃ, tasmā sāsanaṃ pahiṇeyyasi yathā saṅghamittā bodhiṃ gahetvā āgaccheyyāti.
Rājā therassa vacanaṃ sampaṭicchitvā amaccehi saddhiṃ mantento ariṭṭhaṃ nāma attano bhāgineyyaṃ āha sakkhissasi tvaṃ tāta pāṭalīputtaṃ gantvā mahābodhinā saddhiṃ ayyaṃ saṅghamittattheriṃ ānetunti sakkhissāmi deva sace me pabbajjaṃ anujānissasīti.
Gaccha tāta theriṃ ānetvā pabbajjāhīti. So rañño ca therissa ca sāsanaṃ gahetvā therassa adhiṭṭhānavasena ekadivase na jambukolapaṭṭanaṃ gantvā nāvaṃ abhirūhitva samuddaṃ atikkamitvā pāṭalīputtaṃ gantvā rañño sāsanaṃ ācikkhi-putto te deva mahiṇdathero evamāha. Sahāyassa kira te devānampiyatissassa bhātujāyā anulādevī nāma pabbajitukāmā, taṃ pabbājetuṃ ayyaṃ saṅghamittattheriṃ pahiṇeyyātha, ayyāya eva ca saddhiṃ mahābodhinti.
Therassa sāsanaṃ ārocetvā saṅghamittattheriṃ upasaṅkamitvā evamāha. Ayye tumhākaṃ bhātā mahiṇdatthero maṃ tumhākaṃ santikaṃ pesesi devānampiyatissa rañño bhātujāyā anulādevī nāma pañcahi kaññāsatehi pañcahi ca antepurisā satehi saddhiṃ pabbajitukāmāti, taṃ kira āgantvā pabbājethāti.
Sā tāva deva turita turitā gantvā raññā tैmatthaṃ ārocetvā gacchāmahaṃ mahārāja tambapaṇṇidīpanti āha.
Tena hi amma mahābodhiṃ gahetvā gacchāhīti vatvā pāṭalīputtato yāva mahābodhi tāva maggaṃ paṭijaggāpetvā sattayojanāyāmaya tiyojana vitthatāya mahatiyā senāya pāṭaliputtato nikkhamitvā ariyasaṅghaṃ ādāya mahābodhisamīpaṃ agamāsi.
Senāya samussita dhajapatākaṃ nānāratana vicittaṃ anekālaṅkāra patimaṇḍitaṃ nānāvidha kusuma samākiṇṇaṃ aneka turiya saṃghraṭṭhaṃ mahābodhiṃ parikkhipi tato rājā puppha-gaṇdha-mālādīhi pūjetvā tikkhattuṃ padakkhiṇaṃ katvā aṭṭhasu ṭhānesu vaṇditvā uṭṭhāya añjalimpaggayha ṭhatvā saccavacanakiriyāya bodhiṃ gaṇhitukāmo ratanapīṭhaṃ āruyha tulikaṃ gahetvā manosilāya lekhaṃ katvā yadi mahābodhinā laṅkādīpe patiṭṭhātabbaṃ, yadi cāhaṃ buddhasāsane nibbematiko bhaveyyaṃ, mahābodhi sayameva imasmiṃ suvaṇṇakaṭāhe patiṭṭhahatūti saccakiriyamakāsi saha saccakiriyāya bodhisākhā manosilāya paricchinnaṭṭhānehi chiṇditvā gaṇdha kalala pūrassa suvaṇṇakaṭāhassa upari aṭṭhāsi.
Tato rājā mahābodhiṃ bodhimaṇḍato mahantena sakkārena pāṭalīputtaṃ ānetvā sabbaparihārāni datvā mahābodhiṃ gaṅgāya nāvaṃ āropetvā sayampi nagarato nikkhamitvā viñjhāṭaviṃ samatikkamma anupubbena sattadivasehi tāmalittiṃ anuppatto antaramagge deva-nāga-manussā uḷāraṃ mahābodhi pūjamakaṃsu.
我來翻譯這段巴利文: 當舍利供養完成,珍貴舍利安立后,摩醯因陀長老去大雲林園住下。那時阿努羅天女想要出家,告訴國王。國王聽她的話后對長老說這話:"尊者,阿努羅天女想要出家,請為她授戒。""大王,我們不能為女人授戒。但在華氏城有我的妹妹名叫僧伽蜜多長老尼,大王請召喚她。在這島上過去三位正等正覺者的菩提樹已安立,我們世尊放射光明的菩提樹也應當安立,因此請派使者,讓僧伽蜜多帶著菩提樹來。" 國王同意長老的話,與大臣商議后對自己的外甥阿利吒說:"孩子,你能去華氏城帶著大菩提樹和僧伽蜜多長老尼來嗎?""陛下,如果允許我出家我就能。" "孩子,去把長老尼帶來后出家吧。"他帶著國王和長老的資訊,由長老的神力一日到達閻浮俱羅港,登船渡海到華氏城,告訴國王的資訊:"陛下,你的兒子摩醯因陀長老這樣說:你的朋友天愛帝須的弟婦阿努羅天女想要出家,請派僧伽蜜多長老尼來為她授戒,也請和長老尼一起帶來大菩提樹。" 告訴長老的資訊後去見僧伽蜜多長老尼說這話:"尊者,你的兄長摩醯因陀長老派我來見你,天愛帝須王的弟婦阿努羅天女和五百宮女、五百內宮侍女想要出家,請你去為她們授戒。" 她立即急忙去告訴國王此事說:"大王,我要去銅色洲島。" "那麼,女兒,帶著大菩提樹去吧。"說完從華氏城到大菩提樹整理道路,帶著七由旬長三由旬寬的大軍從華氏城出發,帶著聖僧眾去到大菩提樹附近。 軍隊豎起旗幟幢幡,以各種寶物裝飾,以各種花散佈,以各種樂器演奏,圍繞菩提樹。然後國王以花、香、花環等供養,繞行三次,在八處禮敬,起立合掌而立,想要以真實語取菩提樹,登上寶座,拿硃砂畫線說:"如果大菩提樹應當在蘭卡島安立,如果我對佛教沒有疑惑,愿菩提樹自行安立在這黃金缽中。"做真實語時,菩提樹枝從硃砂畫線處斷開,安立在裝滿香泥的黃金缽上。 然後國王以大供養從菩提道場把大菩提樹帶到華氏城,給予一切供養后把菩提樹放在恒河的船上,自己也從城裡出發,越過溫傑森林,逐漸七天到達多摩梨提(現今孟加拉國塔姆拉利普蒂)。在路上天、龍、人做殊勝的大菩提樹供養。
Rājāpi samuddatīre sattadivasāni mahābodhiṃ ṭhapetvā mahantaṃ sakkāraṃ katvā bodhimpi saṃṅghamittattherimpi saparivāraṃ nāvaṃ āropetvā gacchati vatare dasabalassa sarasa raṃsijālā muñcamāno mahābodhi rukkhoti kaṇditvā añjalimpaggahetvā assūni pavattayamāno aṭṭhāsi sāpi kho mahābodhi samarūḷhanāvā passato passato mahārājassa mahāsamuddatalaṃ pakkhaṇdi mahāsamuddepi samantā yojanaṃ vīci vūpasantā pañcavaṇṇāni padumāni pupphitāni antalikkhe dibbaturiyāni vajjiṃsu ākāse jala thala sannissitāhi devatāhi pavattitā ativiya uḷāra pūjā ahosi. Evaṃ mahatiyā pūjāya sā nāvā jambukolapaṭṭanaṃ pāvisi.
Devānampiyatissa mahārājāpi uttaradvārato paṭṭhāya yāva jambukolapaṭṭanā maggaṃ sodhāpetvā alaṅkārāpetvā nagarato nikkhamana divase uttaradvāra samīpe saddasālāvatthusmiṃ ṭhito tāya vibhūtiyā mahāsamudde āgacchantaṃyeva mahābodhiṃ therassānubhāvena disvā tuṭṭhamānaso nikkhamitvā sabbaṃ maggaṃ pañcavaṇṇehi pupphehi okiranto antarantarā pupphaagghiyāni ṭhapento ekāheneva jambukolapaṭṭanaṃ gantvā sabbatālāvacara parivuto puppha dhūpagaṇdhādīhi pūjayamāno galappamaṃnaṃ udakaṃ oruyha āgato vata redasabalassa sarasa raṃsijālaṃ vissajjanako bodhirukkhoti pasannacitto mahābodhiṃ ukkhipitvā uttamaṅge sirasmiṃ patiṭṭhapetvā mahābodhiṃ parivāretvā āgatehi soḷasahi jātisampannakulehi saddhiṃ samuddato paccuttaritvā samuddatīre bodhiṃ ṭhapetvā tīṇi divasāni sakala tambapaṇṇi rajjena pūjesi.
Atha catutthe divase mahābodhiṃ ādāya uḷāraṃ pūjaṃ kurumāno anupubbena anurādhapuraṃ sampatte anurādhapurepi mahāsakkāraṃ katvā cātuddasī divase vaḍḍhamānakacchāyāya mahābodhiṃ uttaradvārena pavesetvā nagaramajjhana atiharitvā dakkhiṇadvārena nikkhamitvā dakkhiṇadvārato pañcadhanu satike ṭhāne yattha amhākaṃ sammāsambuddho nirodha samāpattiṃ samāpajjitvā nisīdi. Purimakā ca tayo sammāsambuddhā samāpattiṃ appetvā nisīdiṃsu. Yattha ca kakusaṇdhassa bhagavato sirīsabodhi, konāgamanassa bhagavato udumbarabodhi, kassapassa bhagavato nigrodhabodhi, patiṭṭhāpesi -tasmiṃ mahāmeghavanuyyānassa tilakabhūte katabhūmi parikamme rājavatthudvārakoṭṭhakaṭṭhāne mahābodhiṃ patiṭṭhāpesi.
Evaṃ laṅkāhitatthāya-sāsanassaca vuddhiyā,
Mahāmeghavane ramme-mahābodhi patiṭṭhitoti;
Bodhi āgamanakathā
我來 譯這段巴利文: 國王在海邊安置大菩提樹七天,做大供養后,把菩提樹和僧伽蜜多長老尼及眷屬放上船,哭喊說:"十力者放射光明的大菩提樹去了",舉起合掌,流淚而立。那登上船的大菩提樹在大王注視下駛入大海。在大海中周圍一由旬波浪平息,五色蓮花開放,空中天樂奏響,由住在水中和陸地的神祇做極其殊勝的供養。以這樣大供養那船到達閻浮俱羅港。 天愛帝須大王從北門開始到閻浮俱羅港清理裝飾道路,在出城那天站在北門附近的聲音堂地基,由長老的威力見到以那威勢在大海中來的大菩提樹,心喜出發,以五色花撒遍整條路,中間放置花供,一天就到達閻浮俱羅港,被所有樂器圍繞,以花香等供養,下到頸深的水中,以凈信心說"十力者放射光明的菩提樹來了",舉起菩提樹安放在最上首的頭頂,和圍繞菩提樹來的十六個高貴種姓家族一起從海中上岸,在海邊安置菩提樹,以整個銅色洲國做供養三天。 然後第四天帶著大菩提樹,做殊勝供養,逐漸到達阿努拉德城。在阿努拉德城也做大供養,在第十四天日影增長時從北門帶大菩提樹進城,穿過城中,從南門出來,在南門五百弓處,在我們正等正覺者入滅盡定坐的地方,過去三位正等正覺者也入定坐的地方,在迦鳩村陀世尊的尸利沙菩提樹、拘那含牟尼世尊的優曇婆羅菩提樹、迦葉世尊的尼拘律陀菩提樹安立的地方 - 在那大雲林園的裝飾之地,做好地面工作,在王地門樓處安立大菩提樹。 這樣為蘭卡利益,為教法增長, 在可愛大雲林,大菩提安立。 菩提樹到來品。
- Anulādevī pañcahi kaññāsatehi pañcahi antepurisā satehīti mātugāmasahassena saddhiṃ saṅghamittattheriyā santike pabbajitvā nacirasseva saparivārā arahatte patiṭṭhāsi. Ariṭṭhopi kho rañño bhāgineyyo pañcahi purisa satehi saddhiṃ therassa santike pabbajitvā saparivāro nacirasseva arahatte patiṭṭhāsi. Athekadivasaṃ rājā bodhiṃ vaṇditvā therena saddhiṃ thūpārāmaṃ gacchati. Tassa lohapāsādaṭṭhānaṃ sampattassa purisā pupphāni āhariṃsu rājā therassa pupphāni adāsi. Thero pupphehi lohapāsādaṭṭhānaṃ pūjesi pupphesu bhūmiyā patita mattesu mahābhūmicālo ahosi?
Rājā kasmā bhante bhūmi calitāni pucchi. Imasmiṃ mahārāja okāse anāgate saṅghassa uposathāgāraṃ bhavissati. Tassetaṃ pubbanimittanti āha. Puna tassa mahācetiyaṭṭhānaṃ sampattassa campaka pupphāni abhihariṃsu. Tānipi rājā therassa adāsi. Thero mahācetiyaṭṭhānaṃ pupphehi pūjetvā vaṇdi tāvadeva mahāpathavī saṃkampi. Rājā bhante kasmā pathavī kampitthāti pucchi. Mahārāja imasmiṃ ṭhāne anāgate buddhassa bhagavato asadiso mahāthūpo bhavissati. Tassetaṃ pubbanimittanti āha. Ahameva karomi bhanteti. Alaṃ mahārāja tumhākaṃ aññaṃ bahuṃ kammaṃ atthi. Tumhākaṃ pana nantā duṭṭhagāmaṇī abhayo nāma kāressatīti.
Atha rājā sace bhante mayhaṃ nantā karissati. Kataṃyeva mayāti dvādasahatthaṃ pāsāṇatthamhaṃ āharāpetvā devānampiyatissa rañño nattā duṭṭhagāmaṇi abhayo nāma imasmiṃ padese thūpaṃ karotīti akkharāni likhāpetvā patiṭṭhāpesīti atha devānampiyatissarājā cetiyapappate nihitā sammāsambuddha bhutta patta pūretvā āhaṭā dhātuyohatthikkhaṇdhena āharāpetvā sakalatambapaṇṇidīpe yojane yojane thūpaṃ kāretvā dhātuyo patiṭṭhāpesi bhagavato pattaṃ pana rāja geheyava ṭhapetvā pūjamakāsīti.
Nidhāpetvāna sambuddha-dhātuyo pattamattakā,
Kārāpesi mahārāja-thūpe yojana yojaneti;
Yojanathūpa kathā
Atha rājā aññāni ca bahūni puññakammāni katvā cattālīsa vassāni rajjaṃ kāresi. Tassa accayena taṃ kaniṭṭho uttiya rājā dasavassāni rajjaṃ kāresi. Tassa accayena taṃ kaniṭṭho mahāsīvo dasavassāneva rajjaṃ kāresi tassa accayena tassāpi kaniṭṭho sūratisso dasavassāneva rajjaṃ kāresi tato assanāvika puttā dve damiḷā sūratissaṃ gahetvā dvevīsa vassāni dhammena rajjaṃ kāresuṃ. Te gahetvā muṭasīvassa rañño putto aselo nāma dasavassāni rajjaṃ kāresi atha coḷaraṭṭhato agantvā eḷāro nāma damilo asela bhūpatiṃ gahetvā catucattālīsa vassāni rajjaṃ kāresi eḷāraṃ gahetvā duṭṭhagāmaṇi abhayo rājā ahosi.
Tadatthadīpanatthaṃ ayamanupubbakathā
我來 譯這段巴利文: 阿努羅天女與五百宮女、五百內宮侍女,共一千女眾在僧伽蜜多長老尼處出家,不久與眷屬建立在阿羅漢果。阿利吒王的外甥也與五百男子在長老處出家,與眷屬不久建立在阿羅漢果。然後一天國王禮敬菩提樹后與長老一起去塔園。到達銅殿處時人們帶來花,國王把花給長老。長老以花供養銅殿處,花剛落地就發生大地震。 國王問:"尊者,為什麼地震?""大王,在這地方未來將有僧團的布薩堂。這是它的前兆。"說道。再到達大塔處時帶來瞻波迦花。國王也把這些給長老。長老以花供養大塔處后禮敬,立即大地震動。國王問:"尊者,為什麼地震?""大王,在這地方未來將有無與倫比的世尊大塔。這是它的前兆。""尊者,我來建。""夠了大王,你有其他很多事。但你的孫子名叫惡生王子阿拜亞將建造。" 然後國王說:"尊者,如果我的孫子會建,就如同我建一樣。"令取來十二肘高的石柱,刻上"天愛帝須王的孫子名叫惡生王子阿拜亞在這地方建塔"的文字安立。然後天愛帝須王令象背馱來塔山所藏的正等正覺者用過的裝滿舍利的缽,在整個銅色洲島每由旬建塔安立舍利。而把世尊的缽放在王宮做供養。 安置正等正覺者舍利及缽, 大王令建塔每一由旬。 由旬塔品。 然後國王做其他許多福德業后治國四十年。他死後其弟弟郁提耶王治國十年。他死後其弟弟摩訶私婆只治國十年。他死後其弟弟蘇羅帝須也只治國十年。然後兩個船伕之子的達密羅人抓住蘇羅帝須,如法治國二十二年。奪取他們后,目塔私婆王的兒子名叫阿西羅治國十年。然後從朱羅國(現今印度南部)來的名叫埃拉羅的達密羅人抓住阿西羅王治國四十四年。奪取埃拉羅后惡生王子阿拜亞成為國王。 為說明其義這是次第故事。
- Devānampiyatissa rañño kira dutiyabhātiko uparājā mahānāgo nāma ahosi. Atha rañño devī attano puttassa rajjaṃ icchanti taracchanāvā vāpiṃ karontassa uparājassavisena ambaṃ yojetvā ambamatthake ṭhapetvā pesesi deviyi putte, uparājena saddhiṃ gato bhājane vivaṭe sayameva amabaṃ gahetvā khāditvā kālamakāsi uparājā taṃ kāraṇaṃ ñatvā deviyā bhīto tatoyeva attano deviñca balavāhanañca gahetvā rohaṇaṃ agamāsi. Tassa aggamahesi antarāmagge yaṭṭālavihāre nāma puttaṃ vijāyi tassa tissoti bhātunāma』makaṃsi.
So tato gantvā mahāgāme vasanto rohaṇe rajjaṃ kāresi tassa accayena tassa putto yaṭṭālatisso mahāgāmeyeva rajjaṃ kāresi. Tassa accayena tassāpi putto goṭhābhayo nāma tattheva rajjaṃ kāresi. Goṭhābhayassa putto kākavaṇṇatisso nāma tattheva rajjaṃ kāresi. Kākavaṇṇatissa rañño kira kalyāṇitissa rañño dhītā vihāramahādevī nāma aggamahesi ahosi sā rañño piyā ahosi manāpā. Rājā tāya saddhiṃ samaggavāsaṃ vasanto puññāni karonto vihāsi. Athekadivasaṃ devī rājageheyeva bhikkhusaṅghassa mahādānaṃ datvā sāyaṇhasamaye gaṇdhamālādīni gāhāpetvā dhammaṃ sotuṃ vihāraṃgatā, tattha nipannaṃ bāḷhagilānaṃ āsannamaraṇaṃ sīlavantaṃ sāmaṇeraṃ disvā gaṇdhamālādīhi pūjetvā attano sampattiṃ vaṇṇetvā mama puttabhāvaṃ patthetha bhanteti yāci.
So na icchi, yāpi punappuna yāciyeva. Sāmaṇeropi evaṃ sante sāsanānuggahaṃ kātuṃ sakkātisampaṭicchitvā gatinimittavasena upaṭṭhitampi devalokaṃ chaḍḍetvā nikantivasena suvaṇṇa sivikāya gacchantiyā deviyā kucchimhi paṭisaṇdhiṃ gaṇhi.
Sā dasamāsaccayena puttaṃ vijāyi. Tassa gāmaṇi abhayoti nāmaṃ kariṃsu. Aparabhāge aparampi tassa tissoti nāmaṃ kariṃsu. Gāmaṇi kumāro kamena vaḍḍhento soḷasa vassiko hutvā hatthassa tharā sippesu kovido tejobala parakkama sampanno ahosi. Atha kho kākavaṇṇatissa rājā naṇdhimitto-suranimmalo-mahāseno-goṭhayimbaro-theraputtābha- yo-bharaṇo-veḷusumano-khañcadevo-phussadevo-labhiyyavasabhoti ime dasāmahāyodhe puttassa santike ṭhapetvā vāsesi.
Tesaṃ uppattikathā mahāvaṃsato gahetabbā rājā dasamahāyodhānaṃ puttassa sakkārasamaṃsakkāraṃ kāresi tissakumāraṃ janapada rakkhanatthāya dīghavāpiyaṃ ṭhapesi athekadivasaṃ gāmiṇī kumāro attano balavāhana sampattiṃ disvā damiḷehi saddhiṃ yujjhassāmīti rañño kathāpesi. Rājā puttaṃ anurakkhanto alaṃ oragaṅganti nivāresi. So yāva tatiyaṃ kathāpesi rājā kujjhitvā hemasaṅkhalikaṃ karotha baṇdhitvā rakkhissāmīti. Abhayo pitu rañño kujjhitvā palāyitvā malayaṃ agamāsi tato paṭṭhāya pitari duṭṭhattā duṭṭhagāmaṇīti paññāto rājā puttānaṃ kalahaṭṭhānaṃ āgamanatthāya yodhehi sapathaṃ kāresi.
我來翻譯這段巴利文: 據說天愛帝須王的第二個弟弟副王名叫大龍。然後王后想要自己兒子得王位,在副王建造塔拉查那瓦池時,把毒藥放在芒果上面送去說:"王子,和副王一起去。"打開容器時他自己拿芒果吃了死去。副王知道原因後怕王后,從那裡帶著自己的王后和軍隊去羅訶那。他的第一王后在路中在耶塔拉寺生下兒子,給他取名帝須,是兄長的名字。 他從那裡去住在大村治理羅訶那國。他死後他的兒子耶塔拉帝須在大村治國。他死後他的兒子名叫果塔拜亞在那裡治國。果塔拜亞的兒子名叫迦迦凡那帝須在那裡治國。據說迦迦凡那帝須王的第一王后是迦利亞尼帝須王的女兒名叫精舍大天女。她是王所愛所喜。國王與她和睦同居做福德而住。然後一天王后在王宮給比丘僧團做大布施后,在傍晚拿著香花等去精舍聽法,在那裡見到躺著重病臨死的持戒沙彌,以香花等供養,稱讚自己的福報說:"尊者,請發願做我的兒子。" 他不願意,即使再三請求。沙彌這樣想"這樣可以護持佛教"同意后,捨棄由趣相而現的天界,由愛著力投生在乘金轎的王后腹中。 她十月後生下兒子。給他取名伽摩尼·阿拜亞。後來又給他取名帝須。伽摩尼王子逐漸長大到十六歲時,精通各種技藝,具足威力、力量、勇猛。然後迦迦凡那帝須王讓南提密多、蘇拉尼瑪羅、摩訶塞那、果塔因巴羅、長老子阿拜亞、婆羅那、韋盧蘇瑪那、緬者提婆、布沙提婆、拉比耶婆沙巴這十大勇士住在兒子身邊。 他們的出生故事應從大史取。國王給十大勇士同樣的恭敬供養給兒子。安置帝須王子在長池保護地方。然後一天伽摩尼王子見到自己的軍隊力量,對國王說要與達密羅人作戰。國王保護兒子說"恒河這邊夠了"阻止他。他說到第三次,國王生氣說"做金鍊子,捆綁起來保護。"阿拜亞對父王生氣逃到摩羅耶山。從此因對父親生氣而聞名為惡生伽摩尼。國王讓勇士們發誓防止兒子們來爭鬥之處。
Atha kākavaṇṇatissa rājā catusaṭṭhivihāre kāretvā catusaṭṭhi saṃvaccharāneva ṭhatvā kālamakāsi tissakumāro pitukālakatabhāvaṃ sutvā dīghavāpito āgantvā pitu sarīrakiccaṃ kāretvā mātaraṃ - kaṇḍula hatthiñca gahetvā bhātu bhayā dīghavāpiṃ agamāsi. Amaccā sannipatitvā taṃ pavattiṃ vatvā duṭṭhagāmaṇitissa santikaṃ pesesuṃ. So taṃ sāsanaṃ sutvā bhuttasālaṃ āgamma bhātu santikaṃ dūte pesetvā tato mahāgāmaṃ āgantvā abhisekaṃ patvā mātaraṃ kaṇḍulahatthiñca pesetūti yāva tatiyaṃ bhātu santikaṃ lekhā pesetvā apesana bhāvaṃ ñatvā yuddhāya nikkhami. Kumāropi yuddhasajjohutvānikkhami. Cuḷaṅgaṇiya piṭṭhiyaṃ dvinnaṃ bhātūnaṃ mahāyuddhaṃ ahosi.
Te kira yodhā sapathassa katattā tesaṃ yuddhe sahāyā na bhaviṃsu. Tadā rañño anekasahassa manussā mariṃsu. Rājā parajjitvā tissāmaccaṃ dighatuṇikaṃ vaḷavañca gahetvā palāyi. Kumāro pacchato pacchato anubaṇdhi. Antare bhikkhu pabbataṃ māpesuṃ. Taṃ disvā kumāro bhikkhusaṅghassa kammanti ñatvā nivatti rājā palāyitvā kappaṇdakara nadiyā jalamālatitthaṃ nāma gantvaṃ chātomhiti āha. Amacco suvaṇṇasarake pakkhittabhattā niharitvā adāsi.
Rājā kālaṃ sallakkhetvā saṅghassa datvā bhuñjāmiti saṅghassa-amaccassa-vaḷavāya-attano cāti catubhāgaṃ katvā kālā ghosāpesi tadā piyaṅgudipato kuṭumbiyatissatthero nāma āgantvā purato aṭṭhāsi. Rājā theraṃ disvā pasannamānaso saṅghassa ṭhapitabhāgaṃ attano bhāgañca therassa patte pakkhipiṃ amaccopi attano bhāgaṃ pakkhipi vaḷavāpi dātukāmā ahosi. Tassābhippāyaṃ ñatvā amacco tassāpi bhāgaṃ patte pakkhipi.
Iti so rājā therassa paripuṇṇa bhattapattaṃ adāsi. Thero pattaṃ gahetvā gantvā gotamattherassa nāma adāsi. So pañcasata bhikkhu bhojetvā puna tato laddhehi bhāgehi pattapūretvā ākāse khipi patto gantvā rañño purato aṭṭhāsi tisso pattaṃ gahetvā rājānaṃ bhojetvā tato sayaṃ bhuñjitvā vaḷavaṃ bhojesi. Tato rājā sannāhaṃ cumbaṭakaṃ katvā pattaṃ vissajjesi. Tato gantvā therassa hatthe patiṭṭhāsi, rājā puna mahāgāmaṃ āgantvā senaṃ saṅkaḍḍivo saṭṭhisahassabalā gahetvā puna bhātarā saddhiṃ yujjhi tadā kumārassa aneka sahassaṃ manussā patiṃsu.
Kumāro palāyitvā vihāraṃ pavisitvā mahātherassa gehaṃ pāvisi.
Rājā pacchato pacchato anubaṇdhanto vihāraṃ paviṭṭhabhāvaṃ ñatvā nivatti pacchā therā te ubho bhātaro aññamaññaṃ khamāpesuṃ. Tadā rājā sassakammāni kāretuṃ tissakumāraṃ dīghavāpimeva pahiṇitvā sayampi bheraṃ carāpetvā sassakammāni kāresi. Atha mahājanassa saṅgahaṃkatvā kunte dhātuṃ nidhāpetvā balavāhana parivuto tissārāmaṃ gantvā saṅghaṃ vaṇditvā bhante sāsanaṃ jotetuṃ pāragaṅgaṃ gamissāmi sakkāretuṃ amhehi sahagāmino bhikkhu dethāti āha.
Saṅgho pañcasatabhikkhu adāsi. Rājā bhikkhusaṅghaṃ gahetvā kaṇḍulahatthimāruyha yodhehi parivuto mahatā balakāyena yuddhāya nikkhamitvā mahiyaṅgaṇaṃ āganantvā tattha damiḷehi saddhiṃ yujjhanto mahiyaṅgaṇe kañcuka thūpaṃ kāresi. Tassa thūpassa vibhāvanatthaṃ ayamānupubbakathā.
我來 譯這段巴利文: 然後迦迦凡那帝須王建造六十四座精舍,活了六十四年後去世。帝須王子聽說父親去世,從長池來做父親的身後事,帶著母親和堪度拉象因怕兄長去了長池。大臣們集會討論這事後派人去告訴惡生伽摩尼帝須。他聽到這訊息後來到食堂,派使者去見兄長,然後來到大村得到灌頂后,派信三次到兄長那裡說要送回母親和堪度拉象,知道不送后出發作戰。王子也準備好出發作戰。在朱蘭加尼亞山背發生兩兄弟的大戰。 據說那些勇士因發過誓不能在他們的戰鬥中幫助。那時國王的幾千人死去。國王戰敗后帶著帝須大臣、長筒和母馬逃走。王子在後面追趕。中間比丘們化現一座山。看到這個王子知道是比丘僧團的作為就返回。國王逃到卡潘達卡拉河的加拉瑪拉渡口說:"我餓了。"大臣拿出放在金盤裡的飯給他。 國王觀察時間后說:"給僧團吃",分成四份給僧團、大臣、母馬和自己,宣佈時間。那時從皮揚古島來了名叫庫頓比亞帝須長老站在前面。國王見到長老心生凈信,把留給僧團的份和自己的份放在長老缽中。大臣也放入自己的份。母馬也想給。知道它的意思后大臣也把它的份放入缽中。 這樣國王給了長老裝滿飯的缽。長老拿著缽去給名叫果塔馬的長老。他供養五百比丘后又用從那裡得到的份裝滿缽扔到空中,缽去到國王前面停住。帝須拿缽給國王吃,然後自己吃,給母馬吃。然後國王把盔甲做成包裹放開缽。然後缽去落在長老手中,國王又回到大村集結軍隊帶著六萬軍力再次與兄弟作戰。那時王子的幾千人倒下。 王子逃到精舍進入大長老的住處。 國王在後面追趕知道進了精舍就返回。後來長老們讓兩兄弟互相原諒。那時國王派帝須王子回長池做農事,自己也敲鼓令人做農事。然後幫助大眾,把槍舍利埋藏后,被軍隊圍繞去帝須精舍禮敬僧團說:"尊者們,我要去恒河彼岸弘揚教法,請給我們一起去的比丘來供養。" 僧團給了五百比丘。國王帶著比丘僧團,騎上堪度拉象,被勇士圍繞,帶著大軍出發作戰,來到摩訶揚加那,在那裡與達密羅人作戰時在摩訶揚加那建造鎧甲塔。為說明那塔這是次第故事。
- Bhagavā kira bodhite navame māse imaṃ dīpamāgantvā gaṅgātīre tiyojanāyate yojanavitthate mahānāgavanuyyāne yakkhasamāgamaṃ āgantvā tesaṃ yakkhānaṃ uparibhāge mahiyaṅgaṇa thūpassa ṭhāne vehāsayaṃ ṭhito vuṭṭhi vātaṇdhakārādīhi yakkhe santāsetvā tehi abhayaṃ yācito tumhākaṃ abhayaṃ dassāmi tumhe samaggā mayhaṃ nisīdanaṭṭhānaṃ dethāti āha.
Yakkhā, mārisa te imaṃ sakaladīpaṃ demi. Abhayaṃ no dehīti āhaṃsu. Tato bhagavā tesaṃ bhayaṃ apanuditvā tehi dinnabhabhūmiyaṃ cammakhaṇḍaṃ pattharitvā tattha nisinno tejokasiṇaṃ samāpajjitvā cammakhaṇḍaṃ samantato jāletvā vaḍḍhesi. Te cammakhaṇḍena abhibhūnā samantato sāgara pariyante rāsibhūtā ahesuṃ bhagavā iddhibalena giridīpaṃ nāma idhānetvā tattha yakkhe pavesetvā dīpaṃ yathāṭṭhāne ṭhapetvā cammakhaṇḍaṃ saṅkhipi tadā devatā samāgamo ahosi. Tasmiṃ samāgame bhagavā dhammaṃ desesi-tadā.
『『Nekesaṃ pāṇakoṭīnaṃ-dhammābhisamayo ahū,
Saraṇesu ca sīlesu-ṭhitā āsuṃ asaṅkhiyā;
Sotāpattiphalaṃ patvā-sele sumanakūṭake,
Mahāsumana deviṇdo-pūjiyaṃ yāci pūchiyaṃ;
Siraṃ parāmasitvāna-nilāmalasiroruhe,
Pāṇimatte adā kese tassa pāṇihito jino;
So taṃ suvaṇṇicaṅgoṭaṃ-carenādāya satthuno, nisinnaṭṭhāna racite-nānāratanasañcaye.
Uccato sattaratane-ṭhapetvāna siroruhe,
Taṃ iṇdanīla thūpena-pidahesi namassi ca』』;
Parinibbute pana bhagavati dhammasenāpati sāri puttattherassa antevāsiko sarabhū nāmeko thero citakato gīvaṭṭhidhātu gahetvā bhikkhu saṅghaparivuto āgantvā tasmiṃyeva cetiye patiṭṭhāpetvā meghavaṇṇapāsāṇehi chādetvā dvādasa hatthubbedhaṃ thūpaṃ kāretvā pakkāmi. Atha devānampiyatissa rañño bhātā cūḷābhayo nāma taṃ abbhutaṃ cetiyaṃ disvā tiṃsahatthubbedhaṃ cetiyaṃ kāresi. Idāni duṭṭhagāmaṇīpi abhayarājā mahiyaṅgaṇaṃ āgantvā tattha damiḷe maddanto asitihatthubbedhaṃ kañcukacetiyaṃ kāretvā pūjamakāsi.
Evamaccāyikaṃ kammaṃ-karontāpi guṇākarā, karonti puññaṃ sappaññā-saṃsārabhasa bhīrukāti.
Mahiyaṅgana thūpakathā
我來 譯這段巴利文: 據說世尊在菩提樹第九個月來到此島,在恒河邊三由旬長一由旬寬的大龍林園參加夜叉集會,在那些夜叉上方摩訶揚加那塔的地方住在空中,以雨風黑暗等恐嚇夜叉,被他們求無畏時說:"我會給你們無畏,你們和合給我坐處。" 夜叉們說:"尊者,我給你整個島,請給我們無畏。"然後世尊驅除他們的恐懼,在他們給的土地上鋪皮革坐下,入火遍定使皮革周圍燃燒擴大。他們被皮革壓制聚集在四面八方海邊。世尊以神通力把名叫山島的帶來這裡,讓夜叉們進入后把島放回原處,收起皮革。那時有天神集會。在那集會中世尊說法 - 那時: "許多億眾生,證悟了法, 無數住立於,皈依與戒中。 須摩那山頂,證預流果后, 大須摩那神,求供養之物。 撫摸頭頂上,青藍無垢發, 勝者施手量,毛髮與其手。 他取黃金匣,裝載導師發, 安放種種寶,所坐之處造。 高七寶所置,頭髮之上面, 以靛青塔覆,頂禮作供養。" 而在世尊般涅槃后,法將舍利弗長老的弟子名叫舍拉部的一位長老從火葬堆取頸骨舍利,被比丘僧團圍繞來到那塔安立,以云色石覆蓋,建造十二肘高的塔后離去。然後天愛帝須王的兄弟名叫小阿拜亞見到那奇特的塔建造三十肘高的塔。現在惡生阿拜亞王來到摩訶揚加那,在那裡降伏達密羅人後建造八十肘高的鎧甲塔做供養。 這樣做緊急事時,功德藏亦然, 智者作福德,怖輪迴怖畏。 摩訶揚加那塔品。
- Tato rājā damiḷehi saddhiṃ yujjhitvā chattadamiḷaṃ gaṇhitvā tatra bahu damiḷe ghātetvā ambatitthaṃ āgantvā ambadamiḷaṃ catūhi māsehi gaṇhi. Tato oruyha mahabbale sattadamiḷe ekāheneva gaṇhi tato antarasobbhe mahākoṭṭha damiḷaṃ-doṇagāme gavara damiḷaṃ-hālakole mahissariya damiḷaṃ-nāḷisobbhe nāḷika damiḷaṃ-dighābhasagallamhi dighābhaya damiḷaṃ gaṇhi. Tato kacchatitthe kiñcisīsa damiḷaṃ catūhi māsehi gaṇhi tato veṭha nagare tāḷa damiḷaṃ, bhāṇakadamiḷañca-vahiṭṭhe vahiṭṭha damiḷaṃ=gāmaṇimhi gāmaṇi damiḷaṃ-kumbugāmamhi kumbu damiḷaṃ-naṇdika gāmamhi naṇdika damiḷaṃ-khāṇugāmamhi khāṇu damiḷaṃ-tambunnagāmake mātula bhāgineyye dve damiḷe gaṇhi tadā-
『『Ajānitvā sakaṃ senaṃ-ghātenti sajanā iti,
Sutvāna saccakiriyaṃ-akari tattha bhupati;
Rajjasukhāya vāyāmo-nāyaṃ mama kadāpi ca,
Sambuddhasāsanasseva-ṭhapanāya ayaṃ mama;
Tena saccena me senā-kāyopagata bhaṇḍakaṃ,
Jālavaṇṇaṃva hotūti-taṃ tatheva tadā ahu;』』
Evaṃ rājā gaṅgātīre damiḷe ghātesi. Ghātita so sabbe āgantvā vijita nagare pavisiṃsu. Tadā rājā vijita nagaraṃ gaṇhituṃ vīmaṃsanatthāya āgacchantaṃ naṇdhimittaṃ disvā kaṇḍulaṃ muñcesi. Kaṇḍulopi taṃ gaṇhituṃ āgañchi tadā naṇdhimitto hatthetahi ubho dante bāḷhaṃ gahetvā pīḷetvā ukkuṭikaṃ nisīdāpesi. Rājā ubho vimaṃsetvā vijitanagaraṃ āgato. Tato dakkhiṇadvāre yodhānaṃ mahāsaṅgāmo ahosi puratthimadvāre veḷusumano assaṃ āruyha bahū damiḷe ghātesi damiḷā anto pivisitvā dvāraṃ thakesuṃ. Tato rājā yodhe vissajjesi, kaṇḍulahatthi naṇdhimitto suranimmalo ca dakkhiṇadvāre kammaṃ kariṃsu mahāsoṇo goṭhayimbaro theraputtābhayo cāti ime tayo itaresu tīsu dvāresu kammaṃ kariṃsu.
Tañca nagaraṃ parikhāttaya parikkhittaṃ, daḷha pākāra gopuraṃ, ayo dvārayuttaṃ ahosi kaṇḍulo jāṇuhi ṭhatvā silā sudhā iṭṭhakā bhiṇditvā ayodvāraṃ pāpuṇi tadā damiḷā gopure ṭhatvā nānāvudhāni khipiṃsu pakka ayoguḷe cevapakkaṭṭhita silesañca hatthipiṭṭhiyaṃ pakkhipiṃsu? Tadā kaṇḍulo vedanaṭṭo udakaṭṭhānaṃ gantvā udake ogāhi. Tadā goṭhayimbaro na idaṃ surāpānaṃ bhavati. Ayodvāra vighāṭanaṃ nāma, gaccha dvāraṃ vighāṭehīti āha. Taṃ sutvā jātābhimāto kuñcanādaṃ katvā udana uggamma thale aṭṭhāsi atha hatthivejjo silesaṃ dhovitvā osadhaṃ akāsi. Tato rājā hatthiṃ āruyha pāṇinā kumbhe parāmasitvā sakala laṅkātale rajjaṃ tava dammīti tosetvā varabhojanaṃ bhojetvā vaṇaṃ sāṭakena veṭhetvā suvammītaṃ katvā vammapiṭṭhiyaṃ mahisacammaṃ sattaguṇaṃ katvā baṇdhitvā tassupari telacammaṃ baṇdhitvā taṃ vissajjesi so asani viyagajjanto gantvā dāṭhāhi padaraṃ vijjhitvā pādena ummāraṃ hani. Dvāraṃ bāhāhi saddhiṃ ayodvāraṃ mahāsaddena bhūmiyaṃ pati. Gopure dabbasambhāraṃ pana hatthipiṭṭhiyaṃ patantaṃ disvā naṇdhimitto bāhāhi paharitvā pavaṭṭesi tadā kaṇḍulo dāṭhāpīḷanaveraṃ chaḍḍhesi.
我來 譯這段巴利文: 然後國王與達密羅人作戰,抓住傘達密羅,在那裡殺死許多達密羅人,來到安巴渡口用四個月抓住安巴達密羅。然後下去一天就抓住大力七達密羅。然後在內坑抓住大堡達密羅,在陶納村抓住伽瓦拉達密羅,在哈拉科拉抓住摩醯沙利耶達密羅,在納利坑抓住納利卡達密羅,在長馬薩伽拉抓住長阿拜亞達密羅。然後在卡查渡口用四個月抓住金支希沙達密羅,然後在韋塔城抓住塔拉達密羅和帕那卡達密羅,在瓦希塔抓住瓦希塔達密羅,在伽馬尼抓住伽馬尼達密羅,在昆布村抓住昆布達密羅,在難地卡村抓住難地卡達密羅,在克哈努村抓住克哈努達密羅,在坦布那小村抓住母舅和外甥兩個達密羅。那時 - "不知己方軍,殺害親族者, 聽聞真實語,國王即作此; 非為王位樂,我作此努力, 唯為令安立,正等覺教法; 以此真實力,軍中所持物, 愿如網光色,立即成如是。" 這樣國王在恒河邊殺達密羅人。被殺的都來進入勝利城。那時國王為試探能否奪取勝利城,見南提密多來就放開堪度拉。堪度拉也來抓他。那時南提密多用手緊抓兩牙用力壓使蹲坐。國王試驗兩人後來到勝利城。然後在南門有勇士大戰,在東門韋盧蘇馬那騎馬殺死許多達密羅人。達密羅人進入裡面關閉門。然後國王派遣勇士,堪度拉象、南提密多和蘇拉尼瑪羅在南門行動,大蘇那、果塔因巴羅和長老子阿拜亞這三人在其他三門行動。 那城被三重護城河圍繞,有堅固城墻城樓,裝有鐵門。堪度拉跪著打破石灰磚到達鐵門。那時達密羅人站在城樓投擲各種武器,把燒熱的鐵球和熱石灰扔在象背上。那時堪度拉痛苦到水處進入水中。那時果塔因巴羅說"這不是喝酒時,是破鐵門時,去破門!"聽到這話生起自豪,做象鳴聲從水中上來站在陸地。然後象醫洗掉石灰塗藥。然後國王騎象以手撫摸象額說"我給你整個蘭卡地上的王位"安慰它,給它吃上等食物,用布包扎傷口,好好裝甲,在甲背上七層繫上水牛皮,上面繫上油皮放它去。它如雷鳴般去用牙刺穿門板,用腳踢門檻。鐵門和門框一起大聲倒在地上。見到城樓上的木材落在象背上,南提密多用手臂擊打使之滾開。那時堪度拉放棄牙壓的怨恨。
Tato kaṇḍulo attano piṭṭhiṃ ārūhanatthāya naṇdhimittaṃ olokesi. So tayā katamaggena na pavisissāmīti aṭṭhārasa hatthubbedhaṃ pākāraṃ bāhunā paharitvā aṭṭhusahappamāṇaṃ pākārappadesaṃ pātetvā suranimmalaṃ olokesi sopi tena katamaggaṃ anicchanto pākāraṃ laḍḍītvā nagarabbhantare pati goṭhayimbaropi - soṇopi - theraputtābhayopi ekeka dvāraṃ bhiṇditvā pavisiṃsu-tato.
『『Hatthi gahetvā rathacakkaṃ-mitto sakaṭa pañjaraṃ,
Nāḷikerataruṃ goṭho-nimmalo khaggamuttamaṃ;
Tālarukkhaṃ mahāsoṇo-theraputto mahāgadaṃ,
Visuṃ visuṃ vīthigatā-damiḷe nattha cuṇṇayuṃ』』;
Evaṃ vijitanagaraṃ catūhi māsehi bhiṇditvā damiḷe māretvā tato garilokaṃ nāma gantvā giriya damiḷaṃ aggahesi. Tato mahela nagaraṃ gantvā catūhi māsehi mahela rājānaṃ gaṇhiṃ tato rājā anurudhapuraṃ gacchanto paritokāsapabbate nāma khaṇdhāvāraṃ nivāsetvā tattha taḷākaṃ kāretvā jeṭṭhamūlamāsamhi udakakīḷaṃ kīḷi. Eḷāropi duṭṭhagāmaṇissa āgatabhāvaṃ sutvā amaccehi saddhiṃ mantetvā sve yuddhaṃ karissāmāti nicchayaṃ akāsi punadivase sannaddho mahāpabbata hatthiṃ āruyha mahā balakāya parivuto nikkhami. Gāmaṇīpi mātarā saddhiṃ mantetvā dvattiṃsa bala koṭṭhake kāretvā chattadhare rājarūpake tattha tattha ṭhapesi. Abbhantara koṭṭhake sayaṃ aṭṭhāsi.
Tato saṅgāme vattamāne eḷāra rañño dīghajattu nāma mahā yodho khaggaphalakaṃ gahetvā bhūmito aṭṭhārasa hatthaṃ nabhamuggantvā rājarūpaṃ chiṇditvā paṭhamaṃ bala koṭṭhakaṃ bhiṇdi evaṃ sesepi balakoṭṭhake bhiṇditvā mahāgamaṇinā ṭhataṃ balakoṭṭhakaṃ āgami. Tadā suranimmalo rañño parigacchantaṃ disvā attano nāmaṃ sāvetvā taṃ akkosi taṃ sutvā dīghajantu paṭhamaṃ imaṃ māremīti kujjhitvā ākasamabbhuggantvā attanopari otarantaṃ disvā saranimmalo attano phalakaṃ upanāmesi. Itaropi phalakena saddhiṃ taṃ bhiṇdissa mīti cintetvā phalakaṃ pahari. Itaro phalakaṃ muñci, dīghajantu phalakaṃ chiṇdanto bhūmiyaṃ pati. Suranimmalo taṃ sattiyā pahari, phussadevo taṃ khaṇe saṅkhaṃ dhami, asanisaddo viya ahosi ummādappattā viya manussā ahesuṃ. Tato damiḷa senā bhijjittha, eḷāro palāyittha tadāpi bahu damiḷe ghātesuṃ.
『『Tattha vāpijalaṃ āsi-hatānaṃ lohitāvilaṃ,
Tasmā kulatthavāpīti-nāmato vissutā ahū;
Carāpetvā tahiṃ bheriṃ-duṭṭhagāmiṇi bhūpati,
Na hanissatu eḷāraṃ-maṃ muñciya paro iti;
Sannaddho sayamāruyha-sannaddhaṃ kaṇḍulaṃ kariṃ,
Eḷāraṃ anubaṇdhanto-dakkhiṇadvāra māgami;
Pure dakkhiṇabhāgamhi-ubho yujjhiṃsu bhūmipā,
Tomaraṃ khipi eḷāro-gāmaṇi taṃ avañcayi;
Vijjhāpesi ca dantehi-taṃ hatthiṃ sakahatthinā,
Tomaraṃ khipi eḷāro-sahatthi tattha so pati;
Tato vijita saṅgāmo-sayoggabalavāhano,
Laṅkā ekātapattaṃ so-katvāna pāvisi puraṃ;』』
Atha rājā nagare bheriṃ carāpetvā samantā yojanappamāṇe manusse sannipātetvā eḷāra rañño sarīraṃ mahantaṃ sakkāraṃ kāretvā kūṭāgārena netvā jhāpetvā tattha teciyaṃ kāretvā parihāramadāsi. Ajjapi rājāno taṃ padesampatvā bheriṃ na vādāpenti. Evaṃ duṭṭhagāmaṇi abhaya mahārājā dvattiṃsa damiḷa rājāno māretvā laṅkādīpaṃ ekacchattamakāsi.
我來翻譯這段巴利文: 然後堪度拉看著南提密多要他騎上自己背。他說"我不會從你開的路進去",用手臂擊打十八肘高的城墻,使八臂寬的城墻部分倒下,看著蘇拉尼瑪羅。他也不願走他開的路,翻過城墻落在城內。果塔因巴羅、蘇那和長老子阿拜亞也各自打破一門進入 - 然後: "象取車輪者,密多車籠柵, 果塔椰子樹,尼瑪羅上劍; 大蘇那棕櫚,長老子大棒, 各自街道上,達密羅粉碎。" 這樣用四個月打破勝利城殺死達密羅人後,去到名叫伽利洛卡抓住吉利耶達密羅。然後去到摩醯拉城用四個月抓住摩醯拉王。然後國王去阿努拉德城時在名叫巴利托卡沙山安營,在那裡造池塘,在阇荼月玩水戲。埃拉羅聽說惡生伽摩尼來到后與大臣商議決定明天作戰。第二天武裝騎上大山象被大軍圍繞出發。伽摩尼也和母親商議后造三十二個軍營,在各處放置持傘的王像。自己站在內營。 然後戰鬥進行時埃拉羅王的大勇士名叫長節拿著劍盾從地上跳起十八肘砍斷王像打破第一軍營。這樣打破其他軍營後來到大伽摩尼所在軍營。那時蘇拉尼瑪羅見他靠近國王,說出自己名字辱罵他。聽到這話長節先殺這個的憤怒跳到空中。見他落在自己上方,蘇拉尼瑪羅舉起自己的盾。另一個想和盾一起打碎他擊打盾牌。他放開盾,長節砍斷盾落在地上。蘇拉尼瑪羅用矛刺他,布沙提婆那時吹螺,如雷聲響,人們如發狂。然後達密羅軍隊破散,埃拉羅逃走,那時也殺死許多達密羅人。 "那裡池水成,被殺血污濁, 因此稱名為,古拉塔瓦皮; 惡生伽摩尼,國王令鼓響, 除我無他人,可殺埃拉羅; 自己披甲冑,令堪度拉甲, 追趕埃拉羅,來到南城門; 城之南方處,兩王互相鬥, 埃拉羅投槍,伽摩尼躲避; 令自己之象,以牙刺其象, 埃拉羅投槍,與象倒于地; 然後勝戰者,率兵車軍象, 使蘭卡一傘,入城為王者。" 然後國王在城內敲鼓,集合周圍一由旬的人,對埃拉羅王的身體做大供養,用重閣運去火化,在那裡建塔給予保護。直到今天國王們到那地方不敲鼓。這樣惡生伽摩尼阿拜亞大王殺死三十二個達密羅王使蘭卡島成為一傘。
Yadā duṭṭhagāmaṇi vijitaṃ nagaraṃ gaṇhi tadā dīghajantu yodho eḷāraṃ upasaṅkamitvā attano bhāgineyyassa bhallukassa yodha bhāvaṃ ācikkhitvā idhāgamanatthāya tassa santikaṃ pesesi. Bhallukopi eḷārassa daḍḍhadivasato sattame divase saṭṭhiyā purisa sahassehi saddhiṃ otiṇṇo rañño matabhāvaṃ sutvāpi lajjāya yujjhissāmīti mahātitthato nikkhamitvā kolambahālake nāma gāme khaṇdhāvāraṃ nivesesi. Rājāpi tassā』gamanaṃ sutvā sannaddho kaṇḍulaṃ āruyha yodhaparivuto mahatā balakāyena abhinikkhami. Phussadevopi pañcāvudha sannaddho rañño pacchimāsane nisīdi. Bhallukopi pañcāvudha sannaddho hatthiṃ āruyha rājābhimukho agañchi. Tadā kaṇḍulo tassa vegamaṇdi bhāvatthaṃ sanikaṃ sanikaṃ paccosakaki senāpi hatthinā saddhiṃ tatheva paccosakaki.
Rājā phussadevaṃ āha ayaṃ hatthi pubbe aṭṭhavīsatiyā yuddhesu apaccosakakitvā idāni kasmā pana paccosakkatīti. So āhādeva. Amhākameva jayo ayaṃ gajo jayabhūmiṃ avekkhanto paccosakkati jayabhūmiṃ patvā ṭhassatīti? Nāgopi paccosakakitva pura devassa passe mahāvihāra sīmante aṭṭhāsi.
Tato bhalluko rājābhimukhā āgantvā rājānaṃ uppaṇḍesi rājāpi khaggatalena mukhaṃ pidhāya taṃ akkosi rañño mukhe vijjhissāmīti saraṃ khipi. So khaggatala māgaccabhūmiyaṃ pati, bhalluko mukhe viddhesmiti saññāya ukkuṭṭhi, akāsi tadā rañño pacchimāsane nisinno phussadevo rañño kuṇḍalaṃ ghaṭento tassa mukhe kaṇḍaṃ pātesi rañño pāde katvā patamānassa jāṇumhi aparena kaṇḍena vijjhitvā rañño sīsaṃ katvā pātesi. Rājā laddhajayo nagaraṃ āgantvā saraṃ āharāpetvā puṅkhena ujukaṃ ṭhapāpetvā taṃ pamāṇaṃ kahāpaṇarāsiṃ katvā phussadevassa adāsi.
Evaṃ laṅkārajjaṃ ekacchattaṃ katvā rājā yodhānaṃ yathānurūpaṃ ṭhānantaraṃ adāsi. Theraputtābhayo pana dīyamānaṃ ṭṭhānantaraṃ na gaṇhi kasmā na gaṇhasiti pucchino yuddhaṃ atthi mahārājāti āhaṃ. Idāni ekarajje kate kiṃ nāma yuddhanti pucchite kilesa corehi yujjhissa mīti āha. Rājā punappunaṃ nivāresi sopi punappuna yācitvā rājānuññāya pabbajitvā vipassanāya kammaṃ karonto arahattaṃ patvā pañca khīṇāsavasata parivāro ahosi.
Tato rājā attano pāsādatale sirīsayanagato mahatiṃ sampattiṃ oloketvā akkhobhiṇi senāghātaṃ anussari. Anussarantassa rañño mahantaṃ demanassaṃ uppajji sagga maggantarāyo me bhaveyyāti.
Tadā piyaṅgudīpe arahanto rañño paricitakkaṃ ñatvā taṃ assāsetuṃ aṭṭha arahante pesse. Te āgantvā āgatabhāvā nivedetvā pāsādatalaṃ abhiruhiṃsu rājā there vaṇditvā āsane nisīdāpetvā āgata kāraṇaṃ pucchi. Therāpi āgata kāraṇaṃ vatvā rañño tena kammunā sagga-mokkhantarāyabhāvaṃ bodhetva pakkamiṃsu rājā tesaṃ vacanaṃ sutvā assāsaṃ paṭilabhitvā vaṇditvā (te vissajjetvā) sirisayanagato puna cintesi.
我來 譯這段巴利文: 當惡生伽摩尼奪取勝利城時,勇士長節去見埃拉羅,告訴他外甥勇士跋盧卡的事,派人去請他來這裡。跋盧卡在埃拉羅火化第七天與六萬人一起登陸,雖然聽說王死了但因恥辱說要戰鬥,從大渡口出發在名叫科蘭巴哈拉卡的村子安營。國王也聽說他來到后,武裝騎上堪度拉,被勇士圍繞帶著大軍出發。布沙提婆也披五種武器坐在國王后座。跋盧卡也披五種武器騎象朝國王而來。那時堪度拉為阻止他的衝勢慢慢後退,軍隊也和像一起同樣後退。 國王對布沙提婆說:"這像以前在二十八場戰鬥中不後退,現在為什麼後退?"他說:"天神,勝利是我們的,這象觀察勝利地而後退,到達勝利地就會停。"象後退后在天神寺界限處停住。 然後跋盧卡向國王而來嘲弄國王。國王也用劍面遮住臉辱罵他。他想"我要射中王的臉"放箭。箭擊中劍面落地,跋盧卡以為射中臉發出歡呼。那時坐在國王后座的布沙提婆打中國王耳環射箭入他的臉,用另一支箭射中他膝蓋落地後頭朝向國王。國王得勝后回城,命令帶來箭,從箭羽尾直豎立,用那個量的錢幣堆給布沙提婆。 這樣使蘭卡王國成為一傘后,國王給勇士們相應的職位。但長老子阿拜亞不接受給予的職位。被問為什麼不接受時說:"大王,還有戰爭。"被問"現在成為一國時什麼戰爭?"說"我要與煩惱賊戰鬥。"國王再三阻止,他也再三請求得到國王允許出家,做觀禪工作證得阿羅漢,有五百漏盡者眷屬。 然後國王在自己宮殿頂樓吉祥床上看著大財富,想起殺無數軍隊。國王想起時生起大憂惱:"這會成為我天道解脫的障礙。" 那時皮揚古島的阿羅漢們知道國王的思慮,派八位阿羅漢去安慰他。他們來后通報到來登上宮殿頂。國王禮敬長老請坐后問來意。長老們說明來意后使國王明白那業不會成為天道解脫的障礙而離去。國王聽他們的話得到安慰,禮敬(送走他們)后在吉祥床上又想。
Mātipitaro kho pana mā co kadācipi vinā saṅghena āhāraṃ bhuñjathāti amhehi sapathaṃ kāresuṃ bhikkhusaṅghassa adatvā bhuttaṃ atthi nu kho natthiti cintayanto satisammosena saṅghassa adatvā pātarāsakāle paribhuttaṃ ekaṃyeva maricavaṭṭiṃ addasa. Disvā ca ayuttaṃ mayā kataṃ daṇḍakammaṃ me kātabbantī cintesi atha rājā chattamaṅgala sattāhe vītivatte mahatā rājānubhāvena mahantena kīḷāvidhānena udakakīḷaṃ kīḷituṃ abhisittānaṃ rājunaṃ cārittānu pālanatthañca tissavāpiṃ agamāsi. Rañño sabbaṃ paricchadaṃ upāhanachattāni ca maricavaṭṭi vihāraṭṭhānamhi ṭhapayiṃsu.
Tatrāpi thūpaṭṭhāne rājapurisā rañño sadhātukaṃ kuntaṃ ujukaṃ ṭhapesuṃ. Rājā divasabhāgaṃ orodha parivuto kīḷitvā sāyaṇhe jāte nagaraṃ gamissāma kuntaṃ vaḍḍhethāti āha. Rājapurisā kuntaṃ gaṇhantā cāletuṃ nāsakkhiṃsu rājasena, taṃ acchariyaṃ disvā samāgantvā gaṇdhamālādīhi pūjesi rājāpi mahantaṃ acchariyaṃ disvā haṭṭhamānaso samantā ārakkhaṃ saṃvidahitvā nagaraṃ pāvisi.
Tato rājā kuntaṃ parikkhipāpetvā cetiyaṃ taṃ parikkhipāpetvā vihārañca kāresi. Vihāro tīhi saṃvaccharehi niṭṭhāsiṃ rājā vihāramahatthāya saṅghaṃ sannipātesi bhikkhūnaṃ satasahassāni bhikkhunīnaṃ navuti sahassāni sannipatiṃsu tasmiṃ samāgame rājā saṅghaṃ vaṇditvā evamāha bhante vissaritvā vinā saṅghena maricavaṭṭikaṃ paribhuñjiṃ tadatthaṃ daṇḍakammaṃ me hotūti-sacetiyaṃ maricavaṭṭiyaṃ vihāraṃ kāresiṃ patigaṇhātu bhante saṅgho sacetiyaṃ vihāranti dakkhiṇodakaṃ pātetvā bhikkhusaṅghassa vihāraṃ adāsi.
Vihārassa samantato bhikkhusaṅghassa nisīdanatthāya mahantaṃ maṇḍapaṃ kāresi maṇḍapa pādā abhayavāpiyā jale patiṭṭhitā ahesuṃ. Sesokāse kathācanatthi. Tattha bhikkhusaṅghaṃ nisīdāpetvā sattāhaṃ mahādānaṃ datvā sabbaparikkhāraṃ adāsi. Tattha saṅghattherena laddha parikkhāro satasahassagghanako ahosi.
Evaṃ-
『『Yuddhe dāne ca sūrena-sūrinā ratanattame,
Pasannāmalacittena-sāsanujjotanatthinā;
Raññā kataññunā tena-thūpakārāpanādito,
Vihāramahanantāni - pūjetuṃ ratanattayaṃ;
Pariccattadhanānettha-anagghāni vimuñciya,
Sesāni honti ekāya-ūnā visatikoṭiyo;』』
Evaṃ sapañño bhidūre asāre,
Dehe dhane saṅgamatikkamitvā
Katvāna puññaṃ sukhasādanatthaṃ,
Sāraṃ gahetuṃ satataṃ yateyyāti;
Marīcavaṭṭi vihārakathā
我來翻譯這段巴利文: "父母讓我們發誓永遠不要不給僧團而吃食物",他想著"是否有不給僧團就吃的?"發現因失念早餐時不給僧團吃了一個胡椒果。見此想:"我做了不當的事,應該受懲罰。"然後國王在傘吉祥七日過去後,以大王威力大遊戲儀式去帝須池玩水戲,為遵循灌頂王的傳統。國王的所有物品、鞋子、傘等放在胡椒果寺處。 在那裡塔處王的侍從把帶舍利的槍直立放置。國王與後宮眷屬玩了一天,傍晚時說:"我們要回城,拔起槍。"王的侍從拿槍時不能移動。王的軍隊見這稀有事集合來以香花等供養。國王也見大稀有事歡喜心安排周圍守衛入城。 然後國王令圍繞槍建塔,圍繞塔建精舍。精舍三年完成。國王為精舍大事集合僧團,十萬比丘、九萬比丘尼集合。在那集會中國王禮敬僧團這樣說:"尊者們,我忘記不給僧團吃了胡椒果,為此我受懲罰 - 我建造了有塔的胡椒果寺,請尊者僧團接受有塔的精舍。"灑下獻水后把精舍給比丘僧團。 在精舍周圍為比丘僧團坐建大帳篷,帳篷柱子立在阿拜亞池水中。其餘地方不必說。在那裡請比丘僧團坐下七天做大布施給一切必需品。在那裡僧團長老得到的必需品值十萬。 這樣 - "戰鬥佈施勇,勇者于勝寶, 凈心無垢者,欲照耀教法; 知恩國王彼,從塔建造起, 至精舍大事,供養三寶者; 此處舍財富,無價者除外, 其餘有一少,二十俱胝者。" 這樣有智見遠離, 無實身財超越眾, 為樂因作諸功德, 應常勤取實質者。 胡椒果寺品
- Tato rājā cintesi mahāmahiṇdatthero kira mama ayyakassa devānampiyatissa rañño evamāha. Nattā te mahārāja duṭṭhagāmaṇi abhayo visaṃ hatthasatikaṃ sovaṇṇamāliṃ thūpaṃ kāressati. Saṅghassa ca uposathāgārabhūtaṃ navabhūmakaṃ lohapāsādaṃ kāressatīti cintetvā ca pana olokento rājagehe karaṇḍake ṭhapitaṃ suvaṇṇapaṭṭalekhaṃ disvā taṃ vācesi. Anāgate cattālīsaṃ vassasataṃ atikkamma kākavaṇṇatissassa putto duṭṭhagāmaṇi abhayo idañcidañca kāressatīti sutvā haṭṭho udaggo appoṭhesi-ayyena kira vatamhi diṭṭho mahā mahiṇdenāti.
Tato pātova mahāmeghavanaṃ gantvā bhikkhusaṅghaṃ sannipātetvā etadavoca? Bhante bhikkhusaṅghassa uposathāgāraṃ katvā devavimāna sadisaṃ pāsādaṃ kāressāmi devalokaṃ pesetvā paṭe vimānākāraṃ likhāpetvā me dethāti? Saṅgho aṭṭha khīṇāsave pesesi. Te tāvatiṃsabhavanaṃ gantvā dvādasayojanubbedhā aṭṭhacattālīsa yojana parikkhepaṃ kūṭāgāraṃ sahassa patimaṇḍitaṃ navabhūmakaṃ sahassagabbhaṃ khīraṇa devadhītāya puññānubhāvanibbattaṃ ākāsaṭṭhaṃ ratanapāsādaṃ oloketvā hiṅgulakena paṭe tadākāraṃ likhitvā ānetvā bhikkhusaṅghassa adaṃsu saṅgho rañño pāhesi.
Taṃ disvā rājā tuṭṭhamānaso tadā taṃ lekhatulyaṃ lohapāsādaṃ kāresi. Kammantārambha kāle pana catusu dvāresu aṭṭhasatasahassāni hiraññāni ṭhapāpesi tadā catusu dvāresu sahassa sahassaṃ vatthapuṭāni ceva guḷa-tela-sakkhara-madhupurā anekasahassacāṭiyo ca ṭhapāpesi. Pāsāde amūlakena kammaṃ na kātabbanti bheriṃ cārapetvā amūlakena katakammaṃ agghāpetvā kārakānaṃ mūlaṃ dāpesi. Pāsādo ekekena passena hatthasata hatthasatappamāṇo ahosi tathā ubbedhana, navabhūmāyo cassa ahesuṃ ekekissā bhūmiyā sataṃ sataṃ kūṭāgārāni, tāni sabbānipi ratanakhacitāni ceva suvaṇṇa kiṅkiṇikāpanti parikkhittāni ca ahesuṃ tesaṃ kūṭāgārāni nānāratana bhūsikā pavāḷa vedikā ceva, tāsaṃ padumāni ca nānāratana vicittāneva ahesuṃ. Tathā sahassagabbhā ca nānāratana khacitā sīyapañjara vibhūsitā ca. Vessavanassa nārivābhanayānaṃ sutvā tadākāraṃ majjhe ratana maṇḍapaṃ kāresi.
So anekehi ratanatthambhehi sīhavyagghādi rūpehi devatā rūpehi ca patimaṇḍito samantato olambaka muttā jālena ca parikkhitto ahosi pavāḷavedikā cassa pubbe vuttappakārāva sattaratana vicittamaṇḍapa majjhe pana eḷikamaya bhūmiyā dantamaya pallaṅko ahosi apassenampi dantamayameva, so suvaṇṇasūriyamaṇḍalehi rajata caṇda maṇḍalehi muttāmaya tārakāhi ca vicitto tattha tattha yathārahaṃ nānāratanamaya padumāni ceva pasāda janakāni ca jātakāni antarantarā suvaṇṇalatāyo ca kāresi. Tattha mahagghaṃ paccattharaṇaṃ attharitvā manuññaṃ danta vijaniṃ ṭhapesi. Pavāḷamaya pādukā kāresi. Tathā pallaṅkassopari eḷikabhūmiyā patiṭṭhitaṃ rajatamayadaṇḍaṃ setaccattaṃ kāresi. Tattha sattaratanamayāni aṭṭhamaṅgalāni antarantarā ca maṇimuttāmayā catuppāda pantiyo ca kāresi. Chattante cassa ratanamaya ghaṇṭāpantiyo olambiṃsu.
我來翻譯這段巴利文: 然後國王想:據說大摩醯陀長老對我祖父天愛帝須王這樣說:"大王,你的孫子惡生伽摩尼阿拜亞將建造一百肘高的金鬘塔,也將為僧團建造作布薩堂的九層銅宮。"這樣想時看見放在王宮匣中的金板文字就讀它:"未來過四十一百年,迦迦凡那帝須的兒子惡生伽摩尼阿拜亞將建造這個那個。"聽到后歡喜雀躍拍手說:"據說我被尊者大摩醯陀看見。" 然後一早去大雲林召集比丘僧團這樣說:"尊者們,我要為比丘僧團造布薩堂,建造如天宮般的宮殿,請派人去天界畫下宮殿樣子給我。"僧團派八位漏盡者。他們去三十三天看見因乳樹天女功德力所生的十二由旬高四十八由旬周長、千樓所莊嚴的九層千室空中寶殿,用硃砂在布上畫下那樣子帶來給比丘僧團。僧團送給國王。 見此國王歡喜心那時建造與那圖相同的銅宮。在開始工作時在四門各放置八十萬金幣,那時在四門各放置一千包衣服和許多千罐糖、油、砂糖、蜜。宣佈"不要在宮殿做無酬工作"后估價無酬工作給工人工錢。宮殿每邊一百肘,高度也如此,有九層,每層各有一百樓閣,它們都鑲嵌寶石並懸掛金鈴。那些樓閣有各種寶石裝飾和珊瑚欄桿,它們的蓮花也用各種寶石裝飾。同樣千室也鑲嵌各種寶石裝飾獅子窗。聽說毗沙門的女人裝飾車后在中間造那樣的寶帳。 它用許多寶柱、獅子虎等像和天神像莊嚴,周圍懸掛珍珠網圍繞,珊瑚欄桿如前所說。在七寶裝飾帳中間羊毛地上有象牙座,靠背也是象牙做的,它用金日輪、銀月輪和珍珠星辰裝飾,在各處適當地造各種寶蓮花和令人歡喜的本生故事與金藤蔓。鋪上貴重敷具後放置可意的象牙扇。造珊瑚腳座。同樣在座位上羊毛地上立銀桿白傘。在那裡造七寶八吉祥物和間隔的寶珠珍珠腳座排。在傘邊懸掛寶鈴排。
Pāsādo chattaṃ pallaṅko maṇḍapo cāti cattāro anagghā ahesuṃ mahagghāni mañcapīṭhāni paññatvo tattha mahagghāni kambalāni bhummattharaṇāni attharāpesi āvamana kumhi uḷuṅko ca sovaṇṇamayāyeva ahesuṃ. Sesa paribhoga bhaṇḍesu vattabbameva natthi dvārakoṭṭhakopi manohara pākārena parikkhitto. Tambalohiṭṭhikābhi pana chāditattā pāsādassa lohapāsādoti vohāro ahosi.
Evaṃ tāvatiṃsabhavane devasabhā viya pāsādaṃ niṭṭhāpetvā saṅghaṃ sannipātesi. Maricavaṭṭi vihāramage viya saṅgho sannipati. Paṭhamabhūmiyaṃ puthujjanāyeva aṭṭhaṃsu dutiyabhūmiyā tepiṭakā, tatiyādisu tīsu bhūmisu kamena sotāpanna - sakadāgāmi - anāgāmino, upari catusu bhūmisu khīṇāsavāyeva aṭṭhaṃsu. Evaṃ saṅghaṃ sannipātetvā saṅghassa pāsādaṃ datvā maricavaṭṭi vihāramahe viya sattāhaṃ mahādānamadāsīti.
『『Pāsādahetu cattāni-mahācāgena rājinā,
Anagghāni ṭhapetvāna-ahesuṃ tiṃsakoṭiyo;』』
Pahāya gamanīyantaṃ-datvāna dhanasañcayaṃ,
Anugāmidhanaṃ dānaṃ-evaṃ kubbanti paṇḍitā;
我來翻譯這段巴利文: 宮殿、傘、座位和帳篷這四樣是無價之物。安排貴重的床椅后在那裡鋪設貴重的毛毯地毯。水罐和水勺都是金做的。其他用具物品不必說。門樓也被可意的圍墻圍繞。因為用赤銅磚覆蓋,宮殿稱為銅宮。 這樣完成如三十三天中天會堂般的宮殿後集合僧團。僧團如在胡椒果寺大事般集合。在第一層只有凡夫站立,第二層是三藏師,第三至五層依次是預流果、一來果、不來果者,上面四層只有漏盡者站立。這樣集合僧團后把宮殿給僧團,如胡椒果寺大事般佈施七天。 "國王大舍施,為宮殿所施, 除去無價物,有三十俱胝。" 捨棄不能帶,佈施財富聚, 智者如此作,佈施隨行財。
- Athekadivasaṃ rājā satasahassaṃ vissajjetvā mahābodhi pūjaṃ kāretvā nagaraṃ pavisanto thūpaṭṭhāne patiṭṭhitaṃ silāthūpaṃ disvā mahiṇdattherena vuttavacanaṃ anussaritvā mahāthūpaṃ kāressāmīti katasanniṭṭhāno nagaraṃ pavisitvā mahaṃtalaṃ āruyha subhojanaṃ bhuñjitvā sirisayanagato evaṃ cintesi mayā damiḷe maddamānena ayaṃ loko ativiya pīḷito, kena nu kho upāyena lokassa piḷanaṃ akatvā dhammena samena mahā cetiyassa anucchavikaṃ iṭṭhakā uppādessāmīti taṃ cintitaṃ chattaṃ adhivatthā devatā jānitvā rājā evaṃ cintesīti ugghosesi.
Paramparāya devalokepi kolāhalamahosi taṃ ñatvā sakko devarājaṃ vissakammaṃ āmantetvā』tāta! Vissa kamma! Duṭṭhagāmaṇi abhaya mahārājā mahā cetiyassa iṭṭhakatthāya cintesi. Tvaṃ gantvā uttarapasse nagarato yojanappamāṇe ṭhāne gambhira nadiyā tīre iṭṭhakā māpetvā ehi』ti pesesi.
Taṃ ñatvā vissakamma devaputto āgantvā tattheva mahācetiyānucchavikaṃ iṭṭhakā māpetvā devapurameva gato. Puna divase eko sunakhaluddo sunakhe gahetvā araññaṃ gantvā tattha tattha vicaranto taṃ ṭhānaṃ patvā iṭṭhakā adisvā ca nikkhami. Tasmiṃ khaṇe ekā bhummā devatā tassa iṭṭhakā dassetuṃ mahantaṃ godhāvaṇṇaṃ gahetvā luddassa sunakhānañca attānaṃ dassetvā tehi anubaddho iṭṭhakābhimukhaṃ attvā antaradhāyi.
Sunakhaluddo iṭṭhakā disvā amhākaṃ rājā thūpaṃ kāretukāmo, mahanto vata no paṇṇākāro laddhoti haṭṭhamānaso puna divase pātoca āgantvā attanā diṭṭhaṃ iṭṭhaka paṇṇākāraṃ rañño nivedesi. Rājā taṃ sāsanaṃ sutvā attamano hutvā tassa mahantaṃ sakkāraṃ kāretvā taṃyeva iṭṭhaka gopanaṃ kāresi. Tato rājā ahameva iṭṭhakolokanatthāya gacchāmi - kuntaṃ vaḍḍhethāti āha.
Tasmiṃyeva khaṇe puna aññaṃ sāsanaṃ āhariṃsu. Nagarato tiyojanamatthake ṭhāne pubbuttarakaṇṇe ācāra viṭṭhigāme tiyāmarattiṃ abhippavaṭṭe deve soḷasa karīsappamāṇe padese suvaṇṇabījāni uṭṭhahiṃsu. Tāni pamāṇato ukkaṭṭhāni vidatthippamāṇāni. Omakāni aṭṭhaṅgulappamāṇāni ahesuṃ, atha vibhātāya rattiyā gāmavāsino suvaṇṇabijāni disvā rāchā』rahaṃ vata bhaṇḍaṃ uppannanti samantato ārakkhā saṃvidahitvā suvaṇṇabījāni pātiyaṃ pūretvā āgantvā rañño dassesuṃ rājā tesampi yathārahaṃ sakkāraṃ kāretvā teyeva suvaṇṇa gopake akāsi.
Atha tasmiṃyeva khaṇe aññaṃ sāsanaṃ āhariṃsu. Nagarato pācīnapasse sattayojana matthako ṭhāne pāragaṅgāya tambaviṭṭhi nāma janapade tambalohaṃ uppajji. Gāmikā pātiṃ pūretvā tambalohaṃ gahetvā āgantvā rañño dassesuṃ rājā yathānurūpaṃ sakkāraṃ tesampi kāretvā teyeva gopake akāsi.
Tadanantaraṃ aññaṃ sāsanaṃ āhariṃsu. Purato catuyojanamatthako ṭhāne pubbadakkhiṇa kaṇṇe sumanavāpigāme uppalakuruviṇda missakā bahū maṇayo uppajjiṃsu gāmikā pātiṃ pūretvā āgantvā mānayo rañño dassesuṃ. Rājā tesampi sakkāraṃ kāretvā teyeva gopake akāsi.
Tadanantaraṃ aññampi sāsanaṃ āhariṃsu. Nagarato dakkhiṇa passe aṭṭhayojana matthake ṭhāne ambaṭṭhakola janapade ekasmiṃ leṇe rajataṃ uppajji tasmiṃ samaye nagaravāsiko eko vāṇijo bahūhi sakaṭehi haḷiddi siṅgiverādīnamatthāya malayaṃ gato, leṇassa avidūre sakaṭāni muñcitvā patodadāruṃ pariyesanto taṃ pabbataṃ abhirūḷho ekaṃ paṇasayaṭṭhiṃ addasa.
我來翻譯這段巴利文: 19. 有一天國王花費十萬做大菩提樹供養,入城時見到塔處立的石塔,想起摩醯陀長老說的話后決定"我要建大塔",入城上樓吃好食物后躺在吉祥床上這樣想:"我征服達密羅人時這世界太受苦,用什麼方法能不使世界受苦而如法平等地得到適合大塔的磚呢?"知道他這樣想后,住在傘的天神宣佈"國王這樣想。" 傳遍天界也有騷動。知道這事後帝釋天王叫毗首羯磨說:"孩子!毗首羯磨!惡生伽摩尼阿拜亞大王為大塔的磚而思慮。你去城北一由旬處深河岸造磚來。" 知道這事後毗首羯磨天子來在那裡造適合大塔的磚后迴天城。第二天一個打獵者帶狗去林中四處遊走到達那地方見到磚就出來。那時一個地居天神要顯示磚給他看,變成大蜥蜴現身給打獵者和狗看,被他們追趕朝磚而去後消失。 打獵者見到磚想:"我們的國王想建塔,我得到很好的禮物"歡喜心第二天一早來把自己見到的磚禮物告訴國王。國王聽到這訊息歡喜給他很大供養后讓他做磚守衛人。然後國王說:"我要親自去看磚 - 準備槍。" 就在那時又帶來另一訊息。在城東北角三由旬處阿查拉毗提村,三更下雨時在十六佉梨沙面積地出現金種子。其中大的有一握寬,小的有八指寬。然後天亮時村民見到金種子想"出現了適合國王的物品"安排周圍守衛后把金種子裝滿缽來給國王看。國王也給他們相應供養后讓他們做金守衛人。 然後就在那時又帶來另一訊息。在城東七由旬處波羅恒河的銅毗提地區出現赤銅。村民裝滿缽拿赤銅來給國王看。國王也給他們相應供養后讓他們做守衛人。 接著又帶來另一訊息。在東南角前方四由旬處須曼那池村出現許多青蓮石和混合寶石。村民裝滿缽來給國王看寶石。國王給他們供養后讓他們做守衛人。 接著又帶來另一訊息。在城南八由旬處安巴塔科拉地區一個洞穴出現銀。那時一個城裡商人帶許多車去摩萊亞(現代中部山區)找薑黃生薑等,在洞穴不遠解開車后找趕車棒登上那山見到一株麵包果樹。
Tassa mahantaṃ cāṭippamāṇaṃ ekameva paṇasa phalaṃ naruṇayaṭṭhiṃ nāmetvā heṭṭhā pāsāṇapiṭṭhiyaṃ aṭṭhāsi. So taṃ phalabhārena namitaṃ disvā upagantvā hatthena parāmasitvā pakkabhāvaṃ ñatvā vaṇṭaṃ chiṇdi paṇasayaṭṭhi uggantvā yaṭāṭṭhānaṃ aṭṭhāsi vāṇijo aggaṃ datvā bhuñjissāmīti cintetvā kālaṃ ghosesi. Tadā cattāro khīṇāsava āgantvā tassa purato pāturahesuṃ. Vāṇijo te disvā attamano pāde vaṇditvā nisīdāpetvā tassa phalassa vaṇṭāsamantā vāsiyā tacchetvā apassayaṃ luñcitvā apanāmesi. Samantato yusaṃ otaritvā apassayānitaṃ āvāṭaṃ pūresi vāṇijo manosilodakavaṇṇa paṇasayusaṃ patte pūretvā adāsi. Te khīṇāsavā tassa passantasseva ākāsamabbhuggantvā pakkamiṃsu.
So puna kālaṃghosesi aññe cattaro khīṇāsavā āgamiṃsu. Tesampi hatthato patte gahetvā suvaṇṇavaṇṇehi pana samiñjehi pūretvā adāsi tesu tayo therā ākāsena pakkamiṃsu itaro iṇdaguttatthero nāma khīṇāsavo tassa taṃ rajataṃ dassetukāmo upari pabbatā otaritvā tassa leṇassa avidūre nisīditvā paṇasa miñjaṃ paribhuñjati upāsako therassa gatakāle avasesa miñjaṃ attanāpi khāditvā sesakaṃ bhaṇḍikaṃ katvā ādāya gacchanto theraṃ disvā udakañca pattadhovanasākhañca adāsi.
Theropi leṇadvārena sakaṭa samīpagāmi maggaṃ māpetvā iminā maggena gaccha upāsakāti āha. So theraṃ vaṇditvā tena maggena gacchanto leṇadvāraṃ patvā samantā leṇaṃ olokento taṃ rajatarāsiṃ disvā rajatapiṇḍaṃ gahetvā cāsiyā chiṇditvā rajatabhāvaṃ ñatvā mahantaṃ sajjhapiṇḍaṃ gahetvā sakaṭa santikaṃ gantvā tiṇodaka sampanne ṭhāne sakaṭāni nivesetvā lahuṃ anurādhapuraṃ gantvā raññño dassetvā tamatthaṃ nivedesi rājā tassāpi yathārahaṃ sakkāraṃ kāresi.
Tadantaraṃ aññampi sāsanaṃ āhariṃsu nagarato pacchima disābhāge pañca yojana matthake ṭhāne uruvela pabbata mahāmalakamattā pacāḷa missakā saṭṭhi sakaṭappamāṇamuttā samuddato thalamuggamiṃsu kevaṭṭā disvā rājārahaṃ vata bhaṇḍaṃ uppannanti rāsiṃ katvā ārakkhaṃ datvā pātiṃ pūretvā āgantvā rañño dassetvā tamatthaṃ nivedesuṃ. Rājā tesampi yathārahaṃ sakkāraṃ kāresi.
Puna aññaṃ sāsanaṃ āhariṃsu nagarato pacchimuttara kaṇṇe sattayojana matthake ṭhāne peḷivāpi gāmassa vāpiyā otiṇṇa kaṇdare pulina puṭṭhe nisadapotappamāṇa dīghato vidatthicaturaṅgulā ummāpupphavaṇṇā cattāro mahāmaṇi uppajjiṃsu. Atheko matto nāma sunakhaluddo sunakhe gahetvā tattha vicaranto taṃ ṭhānaṃ patvā disvā rājārahaṃ vata bhaṇḍanti vālikāhi paṭicchādetvā āgantvā rañño nivedesi. Rājā tassāpi yathārahaṃ sakkāraṃ kāresi. Evaṃ rājā thūpatthāya uppannāni iṭṭhakādīni tadaheva assosi iṭṭhaka rajatānaṃ uppannaṭṭhānaṃ teneva nāmaṃ labhi.
Thūpasādhana lābhakathā
我來 譯這段巴利文: 它有一個大缸大小的麵包果,樹枝彎曲下來停在下面巖石上。他見樹枝被果實重量壓彎,走近用手摸知道是熟的就切斷果柄。麵包果樹直立回到原處。商人想"奉獻初果后吃"就宣佈用餐時間。那時四位漏盡者來在他面前出現。商人見到他們歡喜禮拜腳后請坐,用斧頭削去果柄周圍剝開支撐物移開。汁液流下四周填滿支撐物移開的洞。商人把硃砂水色的麵包果汁裝滿缽給他們。那些漏盡者在他看著時升入空中離去。 他又宣佈用餐時間,另外四位漏盡者來。從他們手中拿缽用金色果肉裝滿給他們。其中三位長老從空中離去,另一位名叫因陀崛多的漏盡者想顯示那銀給他,從山上下來坐在那洞穴不遠處吃麵包果肉。優婆塞在長老離去時也吃了剩餘果肉,把剩下的包成包帶著走時見到長老給水和洗缽枝。 長老也從洞門造路到車旁說:"優婆塞從這路走。"他禮敬長老從那路走到洞門四處看洞時見到那銀堆,拿銀塊用小刀切知道是銀后拿大銀塊去到車旁,在有草水處停車后快速去阿努拉德城(今阿努拉德普勒)給國王看告訴那事。國王也給他相應供養。 接著又帶來另一訊息。在城西五由旬處烏魯韋拉山像大腎子般的混合珊瑚六十車量的珍珠從海上升到陸地。漁夫見到想"出現適合國王的物品"堆成堆守衛后裝滿缽來給國王看告訴那事。國王也給他們相應供養。 又帶來另一訊息。在城西北角七由旬處佩利瓦皮村池塘流出峽谷沙地上出現四顆大寶石,像磨石般長一握四指,顏色像亞麻花。然後一個名叫馬多的打獵者帶狗在那裡遊走到達那地方見到后想"真是適合國王的物品"用沙掩蓋後來告訴國王。國王也給他相應供養。這樣國王當天就聽說為塔出現的磚等,磚和銀出現的地方得到那名字。 塔成就得利品品。
- Atha rājā thūpatthāya uppannāni suvaṇṇādīni āharāpetvā bhaṇḍāgāresu rāsiṃ kāresi tato sabbasambhāre samatte visākha puṇṇamuposathadivase patta visākha nakkhatte mahāthūpakaraṇatthāya bhūmiparikammaṃ ārabhi. Rājā thupaṭṭhāne patiṭṭhāpitaṃ silāthūpaṃ harāpetvā thirabhāvatthāya samantato hatthipākāra pariyantaṃ gambhīrato sataratanappamāṇaṃ bhūmiṃ khanāpetvā paṃsuṃ apanetvā yodhehi guḷapāsāṇe attharāpetvā kammārakūṭehi āhanāpetvā cuṇṇavicuṇṇe kāresi.
Tato cammavinaddhehi pādehi mahā hatthīhi maddāpetvā pāsāṇakoṭṭimassupari navanīta mattikaṃ attharāpesi. Ākāsa gaṅgāyahi tipatitaṭṭhāne udakabindūni uggantvā samantā tiṃsa yojanappamāṇapadese patanti yattha sayañjātasālī uppajjatti taṃ ṭhānaṃ niccameva tintattā nintasīsakoḷaṃ nāma chātaṃ. Tattha mattikā sukhumuttā navanīta mattikāti vuccati.
Taṃ tato khīṇasavā sāmaṇerā āharanti tāya sabbattha mattikākiccanti ñātabbaṃ. Mattikopari iṭṭhakā attharāpesi. Iṭṭhakopari kharasukammaṃ, tassoparikuruviṇdapāsāṇaṃ, tassopariayojālaṃ, tassopari khīṇāsava sāmaṇerehi himavantato āhaṭaṃ sugaṇdhamārumbaṃ, tassopari khīrapāsāṇaṃ, tassopari eḷikapāsāṇaṃ, tassopari sīlaṃ attharāpesi. Sabbamattikākicce navanītamattikā eva ahosi.
Silāsatthāropari rasodaka santintena kapittha niyyāsena aṭṭhaṅgulabahalatambalohapaṭṭaṃ, tassopari tilatelayantintāya manosilāya sattaṅgula bahalaṃ rajatapaṭṭaṃ attharāpesi evaṃ rājā sabbākārena bhūmiparikammaṃ kārāpetvā āsāḷahi sukkapakkhassa cātuddasa divase bhikkhusaṅghā sannipātetvā evamāha. Sve puṇṇamuposathadivase uttarāsāḷha nakkhattena mahācetiye maṅgaliṭṭhakaṃ patiṭṭhāpessāmi sve thūpūṭṭhāne sabbo saṅgho santipatatūti nagare bheriṃ carāpesi mahājano uposathiko hutvā gaṇdhamālādīni gahetvā thūpaṭṭhāne sannipatatūti.
Tato visākhasiri devanāmake dve amacce āṇāpesi. Tumhe gantvā mahā cetiyaṭṭhānaṃ alaṅkarothāti. Te gantvā samantato rajatapaṭṭavaṇṇavālukaṃ okīrāpetvā lājapañcamakāni pupphāni vikiritvā kadalitoraṇaṃ ussāpetvā puṇṇaghaṭe ṭhapāpetvā maṇivaṇṇe veḷumhi pañcapaṇṇadhajaṃ baṇdhāpetvā gaṇdhasampannāni nānāvidha kusumānisaṇtharāpetvā nānāppakārehi taṃ ṭhānaṃ alaṅkariṃsu.
Atha rājā sakalanagarañca vihāragāmi maggañca alaṅkārāpesi pabhātāya rattiyā nagare catusu dvāresu massu kammatthāya nahāpite, nahāpanatthāyanahāpanake, alaṅkāratthāya kappakeva nānāvirāga vattha gaṇdhamālādīni ca sūpavyañjana sampannāni madhurabhattāni ca ṭhapāpetvā sabbe nagarā ca jānapadā ca yathāruciṃ massūkammaṃ kāretvā nahātvā bhuñjitvā vatthābharaṇādīhi alaṅkaritvā mahācetiyaṭṭhānaṃ āgacchantūti āyuttakehi ārocāpesi.
Sayampi sabbābharaṇa vibhūsito cattālīsa purisa sahassehi saddhiṃ uposako hutvā anekehi sumaṇḍita pasādhitehi amaccehi gahitārakkho alaṅkatāhi devakañña pamāhi nāṭakitthihi parivuto amaragaṇa parivuto devarājā viya attano sirisampattihā mahājanaṃ tosayanto anekehi turiya saṅghuṭṭhehi vattamānehi aparaṇhe mahāthūpaṭṭhānaṃ upagañji. Mahā cetiyaṭṭhāna maṅgalatthāya puṭabaddhāni vatthāni aṭṭhuttara sahassaṃ ṭhapāpesi. Catusu passesu vattharāsiṃ kāresi tela-madhu-sakkara-phāṇitādīni ca ṭhapāpesi.
我來翻譯這段巴利文: 20. 然後國王命令帶來為塔出現的金等堆在庫房。然後一切資具完備時,在毗舍佉月滿佈薩日到達毗舍佉星時開始為大塔做地基工作。國王命令移走塔處立的石塔,為堅固起見命令挖掘周圍象墻邊緣深一百拉它那的地,搬走泥土後命令勇士鋪石塊,命令鐵匠敲打成粉碎。 然後命令用皮革包裹腳的大象踐踏,在碎石上鋪奶油泥。空中恒河落下處水滴升起落在周圍三十由旬面積處,那裡生長自生稻因總是濕潤叫濕頭窩。那裡的泥很細膩叫奶油泥。 漏盡者沙彌從那裡帶來,應知那泥到處用作泥工。在泥上鋪磚。在磚上粗細工,在其上庫魯溫達石,在其上鐵網,在其上由漏盡者沙彌從雪山帶來的香馬蘭巴,在其上乳石,在其上羊石,在其上鋪石板。一切泥工都用奶油泥。 在石板鋪上面用果汁水浸潤的八指厚銅板,在其上用芝麻油浸潤的硃砂七指厚銀板。這樣國王做好一切地基工作后,在阿沙荼月白分十四日召集比丘僧團這樣說:"明天月圓布薩日在北阿沙荼星時將在大塔安置吉祥磚,明天僧團全體來塔處。"命令在城中擊鼓:"大眾持布薩帶香花等來集合塔處。" 然後命令毗舍佉和希利提婆兩位大臣:"你們去裝飾大塔處。"他們去後命令撒銀板色沙,撒爆米等五種花,豎立香蕉門,放滿瓶,在寶石色竹上系五葉旗,鋪設香氣具足的各種花,以各種方式裝飾那地方。 然後國王命令裝飾全城和去寺路。天亮時在城四門放置理髮師修面,放置澡工洗浴,放置理髮匠裝飾,放置各色衣服、香花等和佳餚調味的甜美食物,命令官員通知:"城市鄉村所有人隨意修面、沐浴、進食、穿戴衣飾後來大塔處。" 他自己也裝飾一切飾物與四萬人一起持布薩,被許多裝飾打扮的大臣保護,被裝飾如天女般的舞女圍繞,如被天眾圍繞的天王般以自己富貴使大眾歡喜,在許多樂器演奏中下午到達大塔處。為大塔處吉祥命令放置一千零八包衣服。在四邊堆衣服,放置油、蜜、砂糖、糖蜜等。
Atha nānādesato bahū bhikkhū āgamiṃsu rājagahā samantā iṇdiguttatthero nāma asīti bhikkhusahassāni gahetvā ākāsenāgañchi tathā bārāṇasiyaṃ isipatane mahā vihārato dhammasenatthero nāma dvādasa bhikkhusahassāni. Sāvatthiyaṃ jetavana vihārato piyadassi nāma thero saṭṭhi bhikkhu sahassāni vesāliyaṃ mahā vanato buddharakkhitatthero aṭṭhārasa bhikkhu sahassāni, kosambiyaṃ ghositārāmato mahādhammarakkhitatthero tiṃsa bhikkhusahassāni. Ujjeniyaṃ dakkhiṇagiri mahā vihārato dhammarakkhitatthero cattālīsa bhikkhusahassāni-pāṭaliputte asokārāmato mittiṇṇatthero bhikkhūnaṃ satasahassāni saṭṭhiñca sahassāni gaṇdhāra raṭṭhato attinna thero nāma bhikkhūnaṃ dve satasahassāni asītiñca sahassāni. Mahāpallava bhogato mahādevatthero bhikkhūnaṃ cattāri satasahassāni saṭṭhiñca sahassāni yonakaraṭṭhe alasaṇdā nagarato yonaka dhammarakkhitatthero tiṃsa bhikkhu sahassāni. Viñjhāṭavivattaniya senāsanato uttaratthero asīti bhikkhusahassāni. Mahābodhimaṇḍa vihārato cittaguttatthero tiṃsa bhikkhusahassāni vanavāsibhogato caṇdaguttatthero asīti bhikkhusahassāni. Kelāsa mahāvihārato suribhaguttatthero channavuti sahassāni gahetvā ākāsenāgañchi.
『『Bhikkhūnaṃ dīpavāsīnaṃ-āgatānañca sabbaso,
Gaṇanāya paricchedo-porāṇehi na bhāsito;
Samāgatānaṃ bhikkhūnaṃ-sabbesaṃ taṃ samāgame,
Vuttā khīṇāsavāyeva-te channavuti koṭiyo;』』
Atha saṅgho parikkhitta pavāḷavedikā viya majjhe rañño okāse ṭhapetvā aññamaññaṃ aghaṭṭetvā aṭṭhāsi. Pācinapasse buddharakkhitanāmako khīṇāsāvatthero attanāsadisanāmake pañcasatakhīṇāsave gahetvā aṭṭhāsi. Tathā dakkhiṇapasse pacchimapasse uttarapasse ca dhammarakkhita - saṅgharakkhita - ānaṇda nāmakā khīṇāsavattherā attanā sadisanāmake pañcapañcasata khīṇāsave gahetvā aṭṭhaṃsu piyadassi nāma khīṇāsavatthero mahābhikkhusaṅghaṃ gahetvā pubbuttara kaṇṇe aṭṭhāsi.
Rājā kira saṅghamajjhaṃ pavisantoyeva sace mayā kayiramānaṃ cetiyakammaṃ anantarāyena niṭṭhaṃ gacchati pācina-dakkhiṇa-pacchima-uttarapassesu buddharakkhita-cammarakkhita-saṅgharakkhita-ānaṇda nāmakā therā attanāsadisanāmake pañcapañcasatabhikkhu gahetvā tiṭṭhantu piyadassi nāma thero pubbuttarakaṇṇe bhikkhusaṅghaṃ gahetvā tiṭṭhatūti cintesi. Therāpi rañño adhippāyaṃ ñatvā tathā ṭhitāti vadantī siddhatthero pana maṅgalo-sumano-padumo-sīvali-caṇdagutto-sūriyagutto-iṇdagu- tto-sāgaro-cittaseno -jayaseno-acaloti imehi ekādasahi therehi parivuto puṇṇaghaṭe pūrato katvā puratthābhimukho aṭṭhāsi.
Atha rājā tathā ṭhitaṃ bhikkhusaṅghaṃ disvā pasannacitto gaṇdhamālādīhi pūjetvā padakkhiṇaṃ katvā catūsu ṭhānesu vanditvā puṇṇasaṭaṭṭhānaṃ pavisitvā suyaṇṇakhīle paṭimukkaṃrajatamayaṃ paribbhamana daṇḍaṃ vijjamānamātāpitūnaṃ ubhato sujātena sumaṇḍita pasādhitena abhimaṅgala sammatena amaccaputtena gāhāpetvā mahantaṃ cetiyāvaṭṭaṃ kāretuṃ ārabhi. Tathā kārentaṃ pana siddhatthatthero nivāresi. Evaṃ kirassa ahosi - yadi mahārājā mahantaṃ cetiyaṃ karoti, aniṭṭhiteyeva marissati anāgate dupparihariyañca bhavissatīti. Tasmiṃ khaṇe bhikkhusaṅgho mahā rāja thero pāṇḍito, therassa vacanaṃ kātuṃ vaṭṭatīti āha.
我來 譯這段巴利文: 然後從各地來了許多比丘。從王舍城(今印度拉杰吉爾)周圍名叫因陀崛多長老帶八萬比丘從空中來。同樣從波羅奈(今瓦拉納西)鹿野苑大寺名叫法軍長老帶一萬二千比丘。從舍衛城祇園寺名叫喜見長老帶六萬比丘。從毗舍離(今印度毗舍離)大林名叫佛護長老帶一萬八千比丘。從憍賞彌(今印度科薩姆)瞿師多園名叫大法護長老帶三萬比丘。從郁支那(今印度烏賈因)南山大寺名叫法護長老帶四萬比丘。從華氏城(今印度巴特那)阿育園名叫彌底長老帶十六萬比丘。從健陀羅國名叫阿提那長老帶二十八萬比丘。從大訶羅婆地名叫大天長老帶四十六萬比丘。從希臘國亞歷山大城名叫希臘法護長老帶三萬比丘。從文荼阿咤毗瓦達尼亞住處名叫北方長老帶八萬比丘。從大菩提壇寺名叫質多崛多長老帶三萬比丘。從婆那婆西地名叫月護長老帶八萬比丘。從吉利沙大寺名叫蘇利耶崛多長老帶九萬六千從空中來。 "比丘島居者,以及諸方來, 數量之限度,古人未宣說; 比丘皆集會,于彼大集中, 僅說漏盡者,有九十六億。" 然後僧團像被珊瑚欄桿圍繞般在中間給國王空間后互不相碰而立。東方名叫佛護的漏盡長老帶五百同名漏盡者而立。同樣在南方、西方、北方法護、僧護、阿難名的漏盡長老各帶五百同名漏盡者而立。名叫喜見的漏盡長老帶大比丘僧團在東北角而立。 據說國王進入僧中時就想:"如果我所做塔事無障礙完成,愿東南西北方佛護、法護、僧護、阿難名的長老各帶五百同名比丘而立,喜見長老帶比丘僧團在東北角而立。"長老們也知道國王意思而如此立。但悉達多長老被吉祥、善意、蓮華、西瓦利、月護、日護、因陀崛多、娑竭羅、質多軍、勝軍、不動這十一位長老圍繞,前面放滿瓶面向東而立。 然後國王見如此而立的比丘僧團心生歡喜,以香花等供養繞行后在四處禮敬,進入滿瓶處讓生於雙方善生裝飾打扮認為吉祥的大臣子拿固定在金樁上的銀轉棒,在活著的父母雙方開始造大塔圓周。但做時被悉達多長老阻止。據說他這樣想:"如果大王造大塔,未完成就會死,將來也難維護。"那時比丘僧團說:"大王,長老有智,應聽長老的話。"
Rājā bhikkhusaṅghassa adhippāyaṃ ñatvā thero karotīti maññamāno kīdisaṃ bhante pamāṇaṃ karomīti āha. Thero mama gatagataṭṭhānato cetiyāvaṭṭaṃ karohīti vatvā upadisanto āvijjhitvā agamāsi. Rājā therassa vuttanayena cetiyāvaṭṭaṃ kāretvā theraṃ upasaṅkamitvā nāmaṃ pucchitvā gaṇdhamālādīhi pūjetvā vambatvā parivāretvā ṭhite sesa ekādasa there ca upasaṅkamitvā pūjetvā vaṇditvā tesaṃ nāmāni ca pucchitvā paribbhamana daṇḍagāhakassa amacca puttassa tāma pucchi.
Ahaṃ deva suppatiṭṭhita brahmā nāmāti vutte tava pitā kiṃ nāmoti pucchitvāna naṇdiseno nāmāti vutte mātunāmaṃ pucchi. Sumanādevī nāmāti vutte sabbesaṃ nāmāni abhimaṅgalasammatāni, mayā kayaramānaṃ cetiyakammaṃ avassaṃ niṭṭhānaṃ gacchatiti haṭṭho ahosi, tato rājā majjhe aṭṭha suvaṇṇaghaṭe rajataghaṭe ca ṭhapāpetvā te parivāretvā aṭṭhuttarasayassa puṇṇaghaṭe ṭhapāpesi.
Atha aṭṭha suvaṇṇiṭṭhakā ṭhapāpesi. Tāsu ekekaṃ parivāretvā aṭṭhuttarasata aṭṭhuttarasata rajatiṭṭhakāyo. Aṭṭhuttarasata aṭṭhuttarasata vatthāni ca ṭhapāpesi. Atha suppatiṭṭhita brahmanāmena amaccaputtena ekaṃ suvaṇṇiṭṭhakaṃ gāhāpetvā tena sadisa nāmehi ca jīvamānaka mātāpitūhi sattahi amaccaputtehi sesa sattiṭṭhakāyo gāhāpesi.
Tasmiṃ khaṇe mittatthero nāma puratthima disābhāge paribbhamita lekhāya bhūmiyaṃ gaṇdhapiṇḍaṃ ṭhapesi. Jayasenatthero nāma udakaṃ āsiñcitvā santintetvā samaṃ akāsi. Suppatiṭṭhitabrahmā bhadda nakkhattena evaṃ nānāvidha maṅgalānisaṅkhaṭaṭṭhāne paṭhamaṃ maṅgalikaṭṭhakaṃ patiṭṭhāpesi. Sumanattheronāma jātisumanapupphehi taṃ pūjesi. Tasmiṃ khaṇe udakapariyantaṃ katvā mahāpathavi kampo ahosi. Eteneva nayena sesa sattiṭṭhakāyopi patiṭṭhāpesuṃ.
Tato rājā rajatiṭṭhakāyopi patiṭṭhāpetvā gaṇdhamālādīhi pūjetvā maṅgalavidhānaṃ niṭṭhāpetvā suvaṇṇapelāyapupphāni gāhāpetvā pācīnapasse bhikkhusaṅghassa purato ṭhitaṃ mahā buddharakkhitattheraṃ upasaṅkamitvā gaṇdhamālādīhi pūjetvā vaṇditvā therassa parivāretvā ṭhita bhikkhūnañca nāmāni pucchitvā tato dakkhiṇapasse ṭhitaṃ mahādhammarakkhitattheraṃ pacchimapasse ṭhitaṃ mahāsaṅgharakkhitattheraṃ uttarapasse ṭhitaṃ ānaṇdattherañca upasaṅkamitvā gaṇdhamālādīhi pūjetvā pañcapatiṭṭhitena vaṇditvā tatheva nāmāni pucchitvā pubbuttara kaṇṇaṃ gantvā tattha ṭhitaṃ piyadassi mahātheraṃ vaṇditvā pūjetvā nāmāni pucchitvā santike aṭṭhāsi.
Thero maṅgalaṃ vaḍḍhento rañño dhammaṃ desesi. Maṅgalapariyosāne sampatta gihiparisāsu cattālīsa sahassāni arahanto patiṭṭhahiṃsu. Cattālīsa sahassāni sotāpattiphalo sahassaṃ sakadāgāmiphale, sahassaṃ anāgāmiphale, bhikkhūnaṃ pana aṭṭhārasasahassāni arahattaṃ pāpuṇiṃsu. Bhikkhunīnaṃ catuddasa sahassānīti.
Thūpāramha kathā
我來翻譯這段巴利文: 國王知道比丘僧團的意思后以為長老在做就說:"尊者,我造多大尺寸?"長老說"從我走過的地方造塔圈"后指示旋轉而去。國王按長老說的方式造塔圈後走近長老問名字,以香花等供養禮拜,然後走近站在周圍其餘十一位長老供養禮拜問他們名字,又問持轉棒的大臣子的名字。 當他說"陛下,我名善住梵"時問"你父親叫什麼名字?"當說"名叫喜軍"時問母親名字。當說"名叫善意天女"時,所有名字都被認為是吉祥的,"我所做塔事必定完成"而歡喜。然後國王命令在中間放八個金瓶和銀瓶,圍繞它們放一百零八滿瓶。 然後命令放八塊金磚。圍繞每塊一百零八塊銀磚。也放一百零八件衣服。然後命令名叫善住梵的大臣子拿一塊金磚,讓同樣名字的活著父母的七位大臣子拿其餘七塊磚。 那時名叫彌多長老在東方旋轉畫的地上放香團。名叫勝軍長老澆水潤濕使平坦。善住梵在吉祥星時在如此種種吉祥集合處安置第一吉祥磚。名叫善意長老用茉莉花供養它。那時大地震動直到水邊。以此方式也安置其餘七塊磚。 然後國王也安置銀磚,以香花等供養后完成吉祥儀式,拿金盒花後走近站在東方比丘僧團前的大佛護長老,以香花等供養禮拜后問站在他周圍比丘們的名字,然後走近站在南方的大法護長老、站在西方的大僧護長老、站在北方的阿難長老,以香花等供養五體投地禮拜后同樣問名字,去東北角后禮拜供養站在那裡的喜見大長老問名字後站在旁邊。 長老祝福增長為國王說法。吉祥完畢時在到來的居士眾中四萬人住立阿羅漢,四萬人得預流果,一千人得一來果,一千人得不來果,而一萬八千比丘證得阿羅漢,一萬四千比丘尼證得阿羅漢。 塔開始品。
- Tato rājā bhikkhusaṅghaṃ vaṇditvā yāca mahācetiyaṃ niṭṭhātināva me bhikkhusaṅgho bhikkhaṃ gaṇhātūti āha. Bhikkhū nādhivāsesu, anupubbena yācanto upallabhikkhūnaṃ sattāhaṃ adhivāsanaṃ labhitvā thūpaṭṭhānassa samantato aṭṭhārasasu ṭhānesu maṇḍape kārayitvā bhikkhusaṅghaṃ nisīdāpetvā sattāhaṃ mahādānaṃ datvā sabbesaṃyeva tela-madhu-pāṇitādi bhesajjaṃ datvā bhikkhusaṅghaṃ vissajjesi tato nagare bheriṃcārāpetvā sabbe iṭṭhaka vaḍḍhaki santipātesi. Te pañcasatamattā ahesuṃ.
Tesu eko ahaṃ rañño cittaṃ ārādhetvā mahācetiyaṃ kātuṃ sakkomīti rājānaṃ passi rājā kathaṃ karosīti pucchi. Ahaṃ deva pesikānaṃ sataṃ gahetvā ekāhaṃ ekaṃ paṃsusakaṭaṃ khepetvā kammaṃ karomīti āha. Rājā evaṃ sati paṃsurāsikaṃ bhavissati. Tiṇarukkhādīni uppajjissanti addhānaṃ nappavattatīti taṃ paṭibāhi.
Añño ahaṃ purisasataṃ gahetvā ekāhaṃ ekaṃ paṃsugumbaṃ khepetvā kammaṃ karomīti āha.
Añño paṃsūnaṃ pañcammaṇāni khepetvā kammaṃ karomīti āha.
Añño dve ammaṇāni khepetvā kammaṃ karomīti āha. Tepi rājā paṭibāhiyeva.
Atha añño paṇḍito iṭṭhaka vaḍḍhakī ahaṃ deva udukkhale koṭṭetvā suppehi vaṭṭetvā nisadepiṃsitvā paṃsūnaṃ ekammaṇaṃ ekāheneva khepetvā pesikānaṃ sataṃ gahetvā kammaṃ karomīti āha.
Rājā evaṃ sati mahācetiye tiṇādīni na bhavissanti ciraṭṭhitikañca bhavissatiti sampaṭicchitvā puna pucchi-kiṃ saṇṭhānaṃ pana karissasīti.
Tasmiṃ khaṇe vissakamma devaputto vaḍḍhakissa sarīre adhimucci. Vaḍḍhakī suvaṇṇapātiṃ pūretvā udakamāharāpetvā pāṇinā udakaṃ gahetvā udakapiṭṭhiyaṃ āhani. Eḷikaghaṭa sadisaṃ mahantaṃ udakabubbulaṃ uṭhṭhāsi. Deva īdisaṃ karomīti āha.
Rājā sādhūti sampaṭicchitvā tassa sahassagghanakaṃ sāṭaka yugalaṃ, sahassagghanakaṃyeva puṇṇakaṃ nāma suvaṇṇālaṅkāraṃ sahassagghanakā pādukā, dvādasa kahāpana sahassāni ca datvā anurūpaṭṭhāne gehañca khettañca dāpesi.
Tato rājārattibhāge cintesi kathaṃ nāma manusse apīletvā iṭṭhakā āharāpeyyanti devatā rañño cittaṃ ñatvā cetiyassa catusu dvāresu ekekadivasappahoṇakaṃ katvā tassāyeva rattiyā iṭṭhakārāsiṃ akaṃsu vihātāya rattiyā manussā disvā rañño ārocesuṃ. Rājā tussitvā vaḍḍhakiṃ kamme paṭṭhapesi. Devatā eteneva nayena yāva mahācetiyassa niṭṭhānaṃ tāva ekekassa divasassa pahoṇakaṃ katvā iṭṭhakā āhariṃsu. Sakaladivasabhāge kammaṃ kataṭṭhāne mattikā iṭṭhaka cuṇṇaṃ vāpi na paññāyati. Rattiyaṃ devatā antaradhāpenti.
Atha rājā mahācetiyekammakārāyacatuparisāyahattha kammamūlatthaṃcatusu dvāresu ekekasmiṃ dvāre soḷasa kahāpana sahassāni vatthālaṅkāra-gaṇdha-māla-tela-madhu-pāṇita-pañcakaṭuka bhesajjāni nānāvidha sūpavyañjana saṃyuttaṃ bhattaṃ yāgukhajjakādīni aṭṭhavidha kappiyaya pānakāni pañcavidha mukhavāsa sahita tāmbūlāni ca ṭhapāpetvā mahācetiye kammaṃ karontāgahaṭṭhā vā pabbajitā vā yathājjhāsayaṃ gaṇhantu mulaṃ agahetvā kammaṃ karontānaṃ kātuṃ na dethāti āṇāpesi.
我來 譯這段巴利文: 21. 然後國王禮敬比丘僧團說:"直到大塔完成才請比丘僧團接受供養。"比丘們不同意,漸次請求后得到上座比丘七天同意,在塔處周圍十八處造亭讓比丘僧團坐下,佈施七天大施后給所有人油、蜜、糖蜜等藥物后解散比丘僧團。然後命令在城中擊鼓召集所有磚匠。他們大約有五百人。 其中一個見國王說:"我能取悅國王心意造大塔。"國王問"你怎麼做?"他說:"陛下,我帶一百工人,一天消耗一車泥土做工。"國王說:"這樣會成泥土堆,會長草木,不能長久"而拒絕他。 另一個說:"我帶一百人一天消耗一堆泥土做工。" 另一個說:"消耗五阿摩那泥土做工。" 另一個說:"消耗兩阿摩那泥土做工。"國王也拒絕他們。 然後另一個有智磚匠說:"陛下,我在臼中搗碎,用簸箕搓圓,在磨石碾碎,一天消耗一阿摩那泥土帶一百工人做工。" 國王說:"這樣大塔不會有草等,也會長久"而接受后又問:"你要造什麼形狀?" 那時毗首羯磨天子附在工匠身上。工匠裝滿金缽帶來水,用手拿水擊打水面。升起像羊罐般大水泡。說:"陛下,我要造這樣的。" 國王說"好"而接受,給他價值一千的一對衣服,價值一千的滿迦名金飾,價值一千的鞋,一萬二千迦哈巴那,也給適當處所的房子和田地。 然後國王夜裡想:"怎樣不使人受苦而得到磚呢?"天神知道國王心意在塔的四門各放一天用量的磚堆在那夜。天亮時人們見到告訴國王。國王歡喜讓工匠開始工作。天神以此方式直到大塔完成每天帶來一天用量的磚。整天做工的地方看不到泥土磚粉,夜裡天神使消失。 然後國王為大塔工作的四眾手工工資在四門每門放一萬六千迦哈巴那、衣飾、香花、油蜜糖蜜、五種辛藥物、具種種調味的飯食、粥點心等、八種許可飲料、具五種芳香劑的檳榔,命令:"在大塔工作的在家出家眾隨意取用,不讓不拿工資的人工作。"
Atheko thero cetiyakamme sahāya bhāvaṃ icchanto kammakaraṇaṭṭhāne mattikā sadisaṃ katvā attānaṃ abhisaṅkhaṭaṃ mattikā piṇḍaṃ ekena hatthena gahetvā aññena mālā gahetvā mahācetiyaṅgaṇaṃ āruyha rājakammike vañcetvā vaḍḍhakissa adāsi. So gaṇhantova pakatimatti kā nā bhavatīti ñatvā therassa mukhaṃ olokesi tassākāraṃ ñatvā tattha kolāhala mahosi anukkamena rājā sutvā āgantvā vaḍḍhakiṃ pucchi-tuyhaṃ kira bhaṇe eko bhikkhu amūlaka mattikāpiṇḍaṃ adāsīti.
So evamāha-yebhuyyena ayyā ekena hatthena pupphaṃ ekena mattikāpiṇḍe gahetvā āharitvā denti tenāhaṃ ajānitvā kamme upanesiṃ 『『ayaṃ pana āgantuko, ayaṃ nevāsikoti ettakaṃ jānāmīti.『『Tena hi taṃ theraṃ imassa dassehīti ekaṃ mahallaka balatthaṃ vaḍḍhakissa santike ṭhapesi vaḍḍhakī puna āgatakāle taṃ theraṃ balatthassa dassesi so taṃ sañjānitvā rañño ārocesi.
Rājā tassa saññaṃ adāsi. To tvaṃ tayo jātisumana makulakumbhe mahābodhi aṅgaṇe rāsiṃ katvā gaṇdhañca ṭhapetvā mahābodhi aṅgaṇaṃ gata kāle āgantukassa therassa pūjanatthāya rañño dāpitaṃ gaṇdhamālānti vatvā dehīti. Balattho rañño vuttanayeneva tassa bodhi aṅgaṇaṃ gata kāle taṃ gaṇdhamālaṃ adāsi.
Sopi somanassappatto hutvā selasaṇtharaṃ dhovitvā gaṇdhena paribhaṇḍaṃ katvā silāsantharaṃ katvā pupphaṃ pūjetvā catusu ṭhānesu vaṇditvā pācīnadvāre añjaliṃ paggayha pītiṃ uppādetvā puppha pūjaṃ olokento aṭṭhāsi.
Balattho tasmiṃ kāle taṃ theraṃ upasaṅkamitvā vaṇditvā evamāha. Bhante tumhākaṃ cetiyakamme sahāyabhāvatthāya dinnassa amūlaka mattikāpiṇḍassa mūlaṃ dinnabhāvaṃ rājā jānāpeti attano vaṇdanena vaṇdāpetīti. Taṃ sutvā thero anattamano ahosi. Balattho tiṭṭhantu bhante tayo sumana makula kumbhātattakāneva suvaṇṇapupphānipi etaṃ mattikapiṇḍaṃ nāgghanti. Cittaṃ pasādetha bhanteti pakkāmi.
Tadā koṭṭhivālajanapade piyaṅgalla vihāravāsī eko thero iṭṭhakavaḍḍhakissa ñātako ahosi. So āgantvā vaḍḍhakinā saddhiṃ mantetvā dīgha bahala kiriyato iṭṭhakappamāṇaṃ jānitvā gantvā sahattheneva sakkaccaṃ mattikaṃ madditvā iṭṭhakaṃ katvā pacitvā pattatthavikāya pakkhipitvā paccāgantvā ekena hatthena rañño iṭṭhakaṃ ekena pupphaṃ gahetvā attano iṭṭhakāsa saddhiṃ rañño iṭṭhakaṃ adāsi. Vaḍḍhakī gahetvā kamme upanesi.
Thero sañjāta pīti somanasso mahācetiye kammaṃ karonto iṭṭha kasālapariveṇe vasati tassa taṃ kammaṃ pākaṭaṃ ahosi. Rājā vaḍḍhakiṃ pucchi-bhaṇe ekena kira ayyena amūlika iṭṭhakā dinnāti. Saccaṃ deva, ekena ayyena dinna iṭṭhakā amhākaṃ iṭṭhakāya sadisāti kamme upanesinti āha. Puna taṃ iṭṭhakaṃ sañjānāsīti raññā vutte ñātakānuggahena na jānāmīti āha.
我來翻譯這段巴利文: 然後一位長老想在塔工作中做助手,在做工處使自己變得像泥土一樣,一手拿著製作的泥團一手拿著花上塔院欺騙王的工人給工匠。他一拿就知道不是普通泥土看長老的臉。知道他的樣子后那裡騷動。漸次國王聽到後來問工匠:"聽說有一位比丘給你無報酬的泥團?" 他這樣說:"大德們通常一手拿花一手拿泥團帶來給,所以我不知道用於工作。'這是外來的,這是住在這裡的'我只知道這些。""那麼給這人看那長老"在工匠旁放一個老警衛。工匠再來時把那長老指給警衛看,他認出來告訴國王。 國王給他暗號:"你把三個茉莉花蕾瓶堆在大菩提院放香,在長老去大菩提院時說'這是國王給外來長老供養的香花'后給。"警衛按國王說的方式在他去菩提院時給他那香花。 他也歡喜后洗石鋪,涂香后鋪石板,供養花后在四處禮敬,在東門舉合掌生起喜悅看著花供養而立。 警衛那時走近長老禮敬這樣說:"尊者,國王讓知道已給你在塔工作為助手給的無報酬泥團的報酬,讓以他的禮敬禮敬你。"聽到這個長老不歡喜。警衛說"尊者,且不說三個茉莉花蕾瓶,就是金花也不值這泥團。請生凈信尊者"而離去。 那時在科提瓦拉地區毗央伽拉寺住的一位長老是磚匠的親戚。他來與工匠商議後知道磚的長厚尺寸,回去親手仔細揉泥做磚燒后裝入缽囊,回來一手拿國王的磚一手拿花把自己的磚和國王的磚給他。工匠拿去用於工作。 長老生起喜悅歡喜在做大塔工作時住在磚室院。他那工作變得出名。國王問工匠:"聽說有一位大德給無報酬的磚?"他說:"是的陛下,一位大德給的磚和我們的磚一樣用於工作。"當國王又說"你認得那磚嗎?"時說"因親戚關係不認識。"
Rājā yadi evaṃ taṃ imassa dannehīti balatthaṃ ṭhapesi so taṃ pubbe viya balatthassa dassesi. Balattho pariveṇaṃ gantvā santike nisīditvā paṭisaṇthāraṃ katvā bhante tumhe āgantukā nevāsikāti pucchi. Āgantukomhī upāsakāti. Katara raṭṭhavāsiko bhanteti koṭṭhivālajanapade piyaṅgalla vihāravāsimhi upāsakāti idheva vasatha gacchathāti. Idha na vasāma asukadivase gacchāmāti āha. Balatthopi ahampi tumhehi saddhiṃ āgamissāmi. Mayhampi gāmo etasmiṃyeva janapade asuka gāmo nāmāti āha. Thero sādhūti sampaṭicchi. Balattho taṃ pavattiṃ rañño nivedesi.
Rājā balatthassa sahassagghanakaṃ vatthayugalaṃ mahagghaṃ rattakambalaṃ upāhanayugaṃ sugaṇdhatelanāḷiṃ aññca bahuṃ samaṇaparikkhāraṃ therassa dehīti dāpesi sopi parikkhāraṃ gahetvā pariveṇaṃ gantvā therena saddhiṃ rattiṃ vasitvā pāto saddhiṃyeva nikkhamitvā anupubbena gantvā piyaṅgalla vihārassa dissamāne ṭhāne sītacchāyāya theraṃ nisīdāpetvā pāde dhovitvā gaṇdhatelena makkhetvā guḷodakaṃ pāyetvā upāhanaṃ paṭimuñcitvā idaṃ me parikkhāraṃ kulūpagatherassatthāya gahitaṃ, idāni tumhākaṃ dammi, idaṃ pana sāṭakayugaṃ mama puttassa maṅgalatthāya gahitaṃ, tumhe cīvaraṃ katvā pārupathāti vatvā therassa pādamūle ṭhapesi.
Thero sāṭakayugaṃ pattatthavikāya pakkhipitvā sesaparikkhāraṃ bhaṇḍikaṃ katvā upāhanaṃ āruyhaṃ kattayaṭṭhiṃ gahetvā maggaṃ paṭpajji. Balattho tena saddhiṃ thokaṃ gantvā 『『tiṭṭhatha bhante, mayhaṃ ayaṃ maggo『『ti vatvā pubbe vuttanayeneva rañño sāsanaṃ therassa ārocesi
Thero taṃ sutvā mahantena parakkamena katakammaṃ akataṃ viya jātanti domanassappatto hutvā assudhāraṃ pavattetvā』upāsaka tava parikkhāraṃ tvameva gaṇhāhī『『ti ṭhitakova sabbāparikkhāraṃ chaḍḍesi balattho kiṃ nāma bhante vadatha esa rājā tuyhaṃ bhavaggappamāṇaṃ katvā paccayaṃ dentopi tava iṭṭhakānurūpaṃ kātuṃ na sakkoti. Kevalaṃ pana mahācetiye kammaṃ aññesaṃ apattakaṃ katvā karomīti adhippāyena evaṃ kāreti tumhe pana bhante attanā laddhaparikkhāraṃ gahetvā cittaṃ pasādethāti vatvā theraṃ saññāpetvā pakkāmi. Imasmiṃ pana cetiye bhatiyā kammaṃ katvā cittaṃ pasādetvā sagge nibbatta sattānaṃ pamāṇaṃ natthi.
Tāvatiṃsa bhavane kira nibbatta devadhītaro attano sampattiṃ oloketvā kena nu ko kammena imaṃ sampattiṃ labhimhāti āvajjamānā mahācetiye bhatiyā kammaṃ katvā laddhabhāvaṃ ñatvā bhatiyā katakammassāpi phalaṃ īdisaṃ, attano santakena kammaphalaṃ saddahitvā katakammassa phalaṃ kīdisaṃ bhavissatīti cintetvā dibbagaṇdhamālaṃ ādāya rattibhāge āgantvā pūjetvā cetiyaṃ vaṇdanti.
我來 譯這段巴利文: 國王說:"如果這樣,給這人看他"放置警衛。他像以前一樣給警衛看。警衛去院子坐在旁邊寒暄后問:"尊者,你是外來的還是住在這裡的?"(長老說)"我是外來的優婆塞。""是哪個地區住的尊者?""我住在科提瓦拉地區毗央伽拉寺,優婆塞。""你住在這裡還是要走?""我不住這裡,某日要走。"警衛也說:"我也要和你一起去。我的村子也在那地區,叫某村。"長老說"好"同意。警衛把這情況告訴國王。 國王命令給警衛價值一千的一對衣服、貴重紅毛毯、一對鞋、一瓶香油和其他許多沙門用具給長老。他拿用具去院子與長老一起過夜,早晨一起出發漸次走到能看見毗央伽拉寺處讓長老坐在涼蔭下,洗腳涂香油給喝糖水穿鞋說:"這用具是為親近家族的長老拿的,現在給你。但這對衣是為我兒子吉祥拿的,請你做袈裟穿"說後放在長老腳下。 長老把衣對裝入缽囊,其餘用具捆成包,穿上鞋拿枴杖上路。警衛和他一起走一會兒說:"請住步尊者,這是我的路"后按前述方式告訴長老國王的話。 長老聽到后(想)"以大精進做的工作變得像沒做"生憂悲流淚後站著就說:"優婆塞,你的用具你自己拿去"扔掉所有用具。警衛說:"尊者你說什麼?這國王即使給你梵天界量的資具也不能相當於你的磚。只是以'做大塔工作讓別人得不到'的意思這樣做。但是尊者請拿你得到的用具生凈信"說后勸導長老而離去。在這塔拿工資做工而生凈信投生天界的眾生數量無量。 據說投生忉利天的天女們觀察自己的富貴思惟"以什麼業得到這富貴"後知道是在大塔拿工資做工得到,想"拿工資做工的果報如此,相信業果自己做工的果報會怎樣"后帶天香花夜裡來供養禮敬塔。
Tasmiṃ khaṇe bhātivaṅkavāsī mahāsīvatthero nāma cetiyaṃ vaṇdanatthāya gato, tā vaṇdantiyo disvā mahāsattapaṇṇirukkhasamīpe ṭhito tāsaṃ yathāruciṃ vaṇditvā gamanakāle pucchi? Tumhākaṃ sarīrālokena sakalatambapaṇṇidipo ekāloko, kiṃ kammaṃ karitthāti bhante amhākaṃ santake katakammaṃ nāma natthi imasmiṃ cetiye manaṃ pasādetvā bhatiyā kammaṃ karimhāti āhaṃsu evaṃ buddhasāsane pasannacittena bhatiyā katakammampi mahapphalaṃ hoti. Tasmā-
『『Cittappasādamattena-sugate gati uttamā,
Labbhatīti viditvāna-thūpapūjaṃ kare buddho』』ti;
Evaṃ rājā cetiyakammaṃ kārāpento pupphadhānattayaṃ niṭṭhāpesi. Taṃ khīṇāsava thirabhāvatthāya bhūmisamaṃ katvā osīdāpesuṃ, evaṃ navavāre citaṃ citaṃ osīdāpesuṃ. Rājā kāraṇaṃ ajānanto anattamano hutvā bhikkhusaṅghaṃ sannipātesi. Asīti bhikkhusahassāni sannipatiṃsu rājā bhikkhusaṅghaṃ gaṇdhamālādīhi pūjetvā vaṇditvā pucchi』bhante mahācetiye pupphadhānattayaṃ navavāre na jānāmī』ti bhikkhusaṅgho āha mahārāja tuyhaṃ kammassa vā jīvitassa vā antarāyo natthi. Anāgate thirabhāvatthāya iddhimantehi osīdāpitaṃ, ito paṭṭhāya na osīdāpessanti. Tvaṃ aññathattaṃ akatvā mahāthūpaṃ samāpehīti. Taṃ sutvā haṭṭho rājā thūpakammaṃ kāresi.
Dasapupphadhānāni dasahi iṭṭhakākoṭīhi niṭṭhanaṃ gamiṃsu puna pupphadhānattaye niṭṭhite bhikkhusaṅgho uttara-sumana nāmake dve khīṇāsava sāmaṇere āṇāpesi. Tumhe samacaturassaṃ aṭṭharatana bahalaṃ ekeka passato asīti asiti hatthappamāṇaṃ chamedaka vaṇṇapāsāṇe āharathāti. Te sādhūti sampaṭicchitvā uttarakuruṃ gantvā cuttappakārappamāṇe bhaṇḍipupphanihecha medavaṇṇapāsāṇe āharitvā ekaṃ pāsāṇaṃ dhātugabbhassa bhūmiyaṃ attharitvā cattāro pāsāṇe catusu passesu saṃvidhāya aparaṃ dhātugabbhaṃ pidahanatthāya pācīna disābhāge vāluka pākāra samīpe adissamānaṃ katvā ṭhapesuṃ.
我來 譯這段巴利文: 那時住在跋提婆卡的名叫大西瓦長老去禮敬塔,見她們禮敬時站在大七葉樹旁,在她們隨意禮敬要走時問:"你們身體的光使整個銅葉洲一片光明,做了什麼業?"她們說:"尊者,我們沒有做什麼自己的工作,在這塔生凈信拿工資做工。"在佛教中以凈信心拿工資做工也有大果報。所以- "僅以凈信心,善逝最上趣, 知此而智者,應作塔供養。" 這樣國王讓做塔工作完成三層花座。漏盡者為堅固使它與地平沉下,這樣九次堆積使沉下。國王不知原因不歡喜召集比丘僧團。八萬比丘集合。國王以香花等供養禮敬比丘僧團后問:"尊者們,我不知道大塔三層花座九次(沉下)。"比丘僧團說:"大王,你的工作和生命沒有障礙。為將來堅固被有神通者使沉下,從此不會使沉下。你不要改變完成大塔。"聽到這個國王歡喜造塔。 十層花座以十億磚完成。當三層花座又完成時比丘僧團命令名叫北方和善意的兩位漏盡沙彌:"你們帶來正方形八拉它那厚每邊八十八腕尺的脂肪色石。"他們說"好"同意後去北俱盧洲帶來規定大小的班提花色脂肪色石,鋪一塊石在舍利室地上,排四塊石在四邊,為蓋另一舍利室在東方沙墻旁放一塊不可見。
- Tato rājā dhātugabbhassa majjhe sabbaratanamayaṃ sabbākārasampannaṃ manoharaṃ bodhirukkhaṃ kāresi so hi iṇdanīlamaṇibhūmiyaṃ patiṭṭhito, tassamūlāni pacāḷamayāni, khaṇdho sirivacchādīhi aṭṭhamaṅgalikehi pupphapanti latāpanti catuppada haṃsapantihi ca vicitto aṭṭhārasa hatthubbedho rajatamayo ahosi.
Pañcamahāsākhāpi aṭṭhārasahatthāca, pattāpi maṇimayāni, paṇḍupattāni, hemamayāni, phalā pavāḷamayāni. Tathā aṅkuropari celavitānaṃ baṇdhāpesi. Tassa ante samannato muttamaya kiṅkiṇikajālaṃ olambati. Svaṇṇaghaṇṭāpanti ca suvaṇṇadāmāni ca tahiṃ tahiṃ olambanti vitānassa catusu kaṇṇesu navasatasahassagghanako ekeko muttākalāpo olambati. Tattha yathānurūpaṃ nānāratana katāneva caṇda-sūriya-tārakārūpāni padumāni ca appitāni ahesuṃ. Mahagghāni anekavaṇṇāni aṭṭhuttara sahassāni vatthāni olambiṃsu.
Tato bodhirukkhassa samantato satta ratanamaya vedikā kāretvā mahāmalaka muttā attharāpesi muttā vedikānaṃ antare gaṇdhodaka puṇṇa sattaratanamaya puṇṇaghaṭa pantiyo ṭhapāpesi. Tāsu suvaṇṇaghaṭe pavāḷamayāni pupphāni ahesuṃ. Pavāḷaghaṭe suvaṇṇamayāni pupphāni. Maṇighaṭe rajatamayāni pupphāni rajataghaṭe maṇimayānipupphāti. Sattaratanaghaṭe sattaratanamayāni pupphāni ahesuṃ.
Bodhirukkhassa pācīna disābhāge ratanamaye koṭiagghanake pallaṅke ghanakoṭṭima suvaṇṇamayaṃ buddhapaṭimaṃ nisīdāpesi. Tassā paṭimāya vīsati nakhā akkhinaṃ setaṭṭhānāni ca phaḷakamayāni. Hatthatala pādatala dantāvaraṇāni akkhīnaṃ rattaṭṭhātāni ca pavāḷamayāni kesa bhamukāni akkhinaṃ kāḷakaṭṭhānāni ca iṇdanīla maṇimayāni uṇṇālomaṃ panaṃ rajatamayaṃ ahosi. Tato sahampati mahā brahmānaṃ rajatacchattaṃ dhāretvā ṭhinaṃ kāresi. Tatā dvīsu devalokesu devatāhi saddhiṃ vijayuttarasaṅkhaṃ gahetvā abhisekaṃ dadamānaṃ sakkaṃ devarājānaṃ pañcasikha devaputtaṃ beḷuva paṇḍu vīṇamādāya gaṇdhabbaṃ kurumānaṃ. Mahākāḷa nāgarājānaṃ nāgakaññāparivutaṃ nānāvidhenathutighosena tathāgataṃ vaṇṇentaṃ kāresi.
Vasavattimārampana bāhusahassaṃ māpetvā tisūla muggarādi nānāvudhāni gahetvā sahassakumbhaṃ girimekhala hatthikkhaṇdha māruyha mārabalaṃ parivāretvā bodhimaṇḍaṃ āgantvā aneka bhiṃsanakaṃ kurumānaṃ kāresi. Sesāsu disāsu pācīna disābhāge pallaṅkasadise koṭi koṭi agghanake tayo pallaṅke attharāpetvā dantamayaṃ daṇḍaṃ pavāḷavījaniṃ ṭhapāpesi. Bodhikkhaṇdhaṃ ussīsake katvā nānāratanaṃ maṇḍitaṃ koṭiagghanakaṃ rajata sayanaṃ attharāpesi.
Dasabalassa abhisambodhimpatvā animisena cakkhunā bodhipallaṅkaṃ olokitaṭṭhānaṃ sattāhameva ratanacaṅkame caṅkamitaṭṭhānaṃ olokitaṭṭhānaṃ sattāhameva ratanacaṅkame caṅkamitaṭṭhānaṃ ratanagharaṃ pavisitvā dhammasammasitaṭṭhānaṃ mucaliṇdamūlaṃ gantvā nisinnassa mucaliṇdena nāgena sattakkhattuṃ bhogehi parikkhipitvā upari phaṇaṃ katvā ṭhitaṭṭhānaṃ, tato ajapāla nigrodha mūlaṃ gantvā nisinnaṭṭhānaṃ, tato rājāyatanaṃ bhojane upanīte catumahārājehi upanīta pattapaṭiggahaṇaṃ kāresi.
我來翻譯這段巴利文: 22. 然後國王在舍利室中間造一切寶石所成具一切相莊嚴令人喜悅的菩提樹。它確實安立在青玉地上,它的根是珊瑚所成,樹幹是以吉祥圖等八吉祥、花列、藤列、四足(動物)、天鵝列莊嚴十八腕尺高銀所成。 五大枝也十八腕尺,葉子也是寶石所成,黃葉是金所成,果實是珊瑚所成。同樣在芽上系布帳。它周圍邊緣垂珠所成鈴網,金鈴列和金繩也在這裡那裡垂下。帳幕四角各垂下價值九十萬的珍珠串。在那裡按相應放置各種寶石所成月亮太陽星辰形和蓮花。垂下價值多種顏色一千零八件布。 然後在菩提樹周圍造七寶欄桿后鋪大串珍珠,在珍珠欄桿間放香水滿的七寶滿瓶列。在它們中金瓶有珊瑚所成花,珊瑚瓶有金所成花,寶石瓶有銀所成花,銀瓶有寶石所成花。七寶瓶有七寶所成花。 在菩提樹東方讓價值一億寶石座上坐實心純金佛像。那佛像二十指甲和眼睛白處是水晶所成。手掌腳掌上齒遮和眼睛紅處是珊瑚所成,發眉和眼睛黑處是青玉寶石所成,而白毫是銀所成。然後造娑婆主大梵天持銀傘而立。然後造帝釋天王和兩天界諸天一起拿勝上螺給灌頂,五頂天子拿琉璃色琵琶作音樂,大黑龍王被龍女圍繞以種種讚頌聲讚揚如來。 但造自在魔幻現千手拿三叉戟錘等種種武器登上千甕山帶馬象背圍繞魔軍來到菩提壇做種種恐怖事。在其餘方向在東方方向鋪與座相似價值一億億三座後放象牙所成杖珊瑚扇。以菩提幹為枕頭鋪以各種寶石莊嚴價值一億的銀床。 造十力得無上正覺后以不眨眼看菩提座處,在寶經行處經行七日之處,進入寶屋思惟法處,去沐柯林達樹下坐時被沐柯林達龍七次以身纏繞在上作(展)開遮處,然後去阿阇波羅榕樹下坐處,然後到王樹時造四大天王獻缽接受處。
Tato brahmāyācanaṃ dhammacakkappavattanaṃ sasapabbajjaṃ, bhaddavaggiya pabbajjaṃ, tebhātika jaṭila damanaṃ, laṭṭhivanuyyāne bimbisāropagamaṇaṃ, rājagahappavesanaṃ, veḷuvana paṭiggahaṇaṃ asīti mahāsāvake ca kāresi tato kapilavatthugamanaṃ ratanacaṅkame ṭhataṭṭhānaṃ, rāhulapabbajjaṃ, naṇdrapabbajjaṃ jetavanapaṭiggahaṇaṃ, gaṇḍambamūle yamaka pāṭihārikaṃ devaloke.
『『Nisinne』』ti katthaci.
Abhidhamma desanā devorohaṇa pāṭīhīraṃ therapañha samāgamañca kāresi.
Tathā mahāsamayasutta-rāhulovāda sutta-maṅgasuttapārāyana sutta samāgamaṃ dhanapāla-āḷavaka-aṅgulimāla-apalāla damanaṃ āyusaṅkhāra vossajjanaṃ sūkaramaddava pariggahaṇaṃ siṅgivaṇṇa vatthayuga paṭiggahaṇaṃ pasannodakapānaṃ parinibbānaṃ devamanussa paridevanaṃ mahākassapattherassabhagavatopādavaṇdanaṃ sarīra ṅahanaṃ agginibbānaṃ āḷāhanasakkāraṃ deṇena brāhmaṇena katadhātu vibhāgañca kāresi.
Tathā addhacchaṭṭhāni jātakasatāni kāresi. Vessantarajātakaṃ pana kārento sañjaya mahārājaṃ phusatīdeviṃ maddideviṃ jāliya kumāraṃ kaṇhājinañca kāresi. Tato paṇḍava hatthidānaṃ satta sataka mahādānaṃ nagara vilokanaṃ sindhavadānaṃ devatāhi rohitatha vaṇṇena rathassa vahanaṃ rathadānaṃ sayamevoṇata dumato phalaṃ gahetvā dārakānaṃ madhumaṃsa dinna nesādassa suvaṇṇa sūcidānaṃ vaṅkapabbatakucchimhi pabbajjāvesena vasitaṭṭhānaṃ pūjakassa dārakadānaṃ sakkabrāhmaṇassa bhariyaṃdānaṃ pūjakassa devatānubhāveka dārake gahetvā gantvā sañjaya nariṇdassa purato gataṭṭhānaṃ tato vaṅkapabbatakucchiyaṃ channaṃ khattiyānaṃ samāgamaṃ vessantarassa maddiyā ca abhisekaṃ pattaṭṭhānaṃ nakarampaviṭṭhe sattaratanavassaṃ vassitaṭṭhānaṃ tato cavitvā tusitapure nibbattaṭṭhānañca sabbaṃ vitthārena kāresi.
Tato dasa sahassa cakkavāḷadevatāhi buddha bhāvāya āyācitaṭṭhānaṃ apunarāvattanaṃ mātukucchiokkamanaṃ mahāmāyādeviṃ suddhodana mahārājaṃ lumbinīvane jātaṭṭhānaṃ antalikkhato dvinnaṃ udakadhārānaṃ patanaṃ uttarābhimukhaṃ sattapadavītihāra gamanaṃ kāḷadevaḷassa jaṭāmatthake mahāpurisassa pādapatiṭṭhāna anativattamānāya jambucchāyāya dhātīnaṃ pamādaṃ disvā sirisayane pallaṅke nisīditvā jhānasamāpannaṭṭhānañca kāresi.
Tato rāhula mātaraṃ rāhula bhaddakañca kāresi tato ekūna tiṃsavassakāle uyyāne kīḷatatthāya gamana samaye jiṇṇa vyādhita mata saṅkhyāte tayo devadūte disvā nivattanaṭṭhānaṃ catutthavāre pabbajitarūpaṃ disvā sādhupabbajjāti cittaṃ uppādetvā uyyānaṃ gantvā uyyānasiriṃ anubhavitvā sāyaṇha samaye nahātvā maṅgala silāpaṭṭe nisinnamatta vissakaṭṭhānā alaṅkaraṇaṭṭhāṇaṃ tato majjhimarattiyaṃ nāṭakānaṃ vippakāraṃ disvā kaṇthaka haya varamāruyha) mahābhinikkhamaṇaṃ nikkhamitaṭṭhānaṃ dasa sahassa) cakkavāḷa devatāhi kata pūjāvidhiṃ kaṇthakanivattana cetiyaṭṭhānaṃ anomā nadītīre pabbajjaṃ rājagahappavesanaṃ paṇḍava pabbataccha yāya rañño bimbisāramma rajjakaraṇatthāya āyācanaṃ sujātāya dinna khīrapāyāsa paṭiggahaṇaṃ nerañjarāya nadiyā tīre pāyāsa paribhogaṃ nadiyā pātivissaṭṭhaṃ pāṭihāriyaṃ sālavane divāvihāra gataṭṭhānaṃ sotthiyena dinna kusatiṇapaṭiggahaṇaṃ bodhimaṇḍaṃ āruyha nisinnaṭṭhānañca sabbaṃ vitthārena kāresi.
我來 譯這段巴利文: 然後造梵天請法、轉法輪、娑娑出家、跋陀伽出家、三兄弟螺發調伏、在竹林園賓比薩羅來訪、入王舍城、接受竹林和八十大聲聞。然後造往迦毗羅衛城、站在寶經行處、羅睺羅出家、難陀出家、接受祇陀園、在閻浮樹下雙神變、在天界。 "坐"在某處。 造說阿毗達摩、從天下來神變、長老問題集會。 同樣造大會經、羅睺羅教誡經、吉祥經、彼岸道經集會、調伏財護象、阿拉瓦迦、央掘魔羅、阿波羅羅、舍壽行、接受豬軟食、接受赤色兩件衣、飲凈水、般涅槃、天人悲泣、大迦葉長老禮敬世尊足、取身體、火滅、火葬供養和東尼婆羅門做舍利分配。 同樣造五百五十本生。但造毗山達羅本生時造珊阇耶大王、弗沙帝天女、末提天女、阇利王子和黑鹿皮女。然後造波塔瓦象施、七次大施、觀城、信陀馬施、天神們以赤褐色牽車、車施、自己從彎樹取果給孩子們蜜肉、給獵人金針、在曲山腹以出家相住處、給供養者孩子施、給沙迦婆羅門妻子施、供養者以天威力帶孩子去到珊阇耶王前去處、然後在曲山腹六剎帝利集會、毗山達羅和末提得灌頂處、入城時七寶雨下處、然後從那裡死去投生兜率天處都詳細造。 然後造一萬輪圍界天神請求佛位處、不再回來、入母胎、大摩耶夫人、凈飯大王、在藍毗尼園(現尼泊爾境內)出生處、從空中兩股水流下、向北走七步、黑天下螺發上大人足立處、閻浮樹影不過時見乳母們放逸在吉祥床上結跏趺坐入禪定處。 然後造羅睺羅母和羅睺羅賢。然後造二十九歲時往園遊戲時見老病死稱為三天使而回返處、第四次見出家相而生"善哉出家"心往園經歷園林莊嚴、黃昏時洗浴坐在吉祥石板上從毗首羯磨處得莊嚴處、然後在中夜見舞女丑態后騎迦羅干迦馬作大出離出去處、一萬輪圍界天神做供養儀式、迦羅干迦回返塔處、在阿摩河岸出家、入王舍城、在波塔瓦山蔭下賓比薩羅王請求為王、接受善生所給乳糜、在尼連禪河岸食粥、在河中舍缽神變、去娑羅林晝住處、接受吉祥者所給吉祥草、登上菩提壇坐處都詳細造。
Tato mahiṇdatthera pamukhe satta saha āgate ca kārāpesi. Catusu disāsu khaggahatthe cattāro mahārājāno kāresi tato dvattiṃsa devaputte tato suvaṇṇa daṇḍa dīpakadhārā dvattiṃsa devakumāriyo tato aṭṭhavīsati yakkhasenāpatino tato añjaliṃ paggayha ṭhita devatāyo tato ratanamaya puppakalāpe gahetvā ṭhita devatāyo tato suvaṇṇaghaṭe gahetvā ṭhiti devatāyo tato naccanaka devatāyo tato turiyavādaka devatāyo tato pacceka satasahassagghanake dasahatthappamāṇe ādāse gahetvā ṭhita devatāyo tato tatheva satasahassagghanaka puppha sākhāyo gahetvā ṭhitadevatāyo tato caṇdamaṇḍale gahetvā ṭhitadevatāyo sūriyamaṇḍale gahetvā ṭhitadevatāyo tato padumāni gahetvā ṭhita devatāyo tato chattāni gahetvā ṭhitadevatāyo tato vicittavesadhare malladevaputte tato dussapoṭhana devatāyo tato ratanagghike gahetvā ṭhitadevatāyo tato dhammacakkāki gahetvā ṭhitadevatāyo tato khaggadharā devatāyo tato pañcahatthappamāṇa gaṇdhitelapūritā dukūlavaṭṭiyaṃ pajjalita dīpakañcanana pātiyo sīsehi dhāretvā ṭhitadevatāyo ca kārāpesi.
Tato catusukaṇṇesuphaḷikamayaagghiya matthake cattāromahāmaṇa ṭhapāpesi catusu kaṇṇesu suvaṇṇa-maṇi-mutta-vajirānaṃ cattāro rāsiyo kāresi tato meghavaṇṇa pāsāṇabhittiyaṃ vijjullatā kāresi tato ratana latāyo tato cāḷavijatiyo tato niluppale gahetvā ṭhita nāgamaṇavikāyo kāresi.
Rājā ektikāni rūpakāni ghanakoṭṭima suvaṇṇeheva kāresi. Avasesampi pūjāvidhiṃ sattarataneheva kāresīti. Ettha ca vuttappakārampana pūjanīyabhaṇḍaṃ anantamaparimāṇaṃ hoti tathā hi ambapāsānavāsī cittaguttattheronāma heṭṭhā lohapāsāde sannipatitānaṃ dvādasannaṃ bhikkhusahassānaṃ dhammaṃ kathento rathavinītasuttaṃ ārabhitvā mahā dhātunidhānaṃ vaṇṇento ekacce na saddahissantīti maññamāno osakkitvā kathesi. Tasmiṃ khaṇe koṭapabbatavāsī mahātissatthero nāma khīṇāsavo avidūre nisīditvā dhammaṃ suṇanto āvuso dhammakathika tava kathāto parihīnampi atthi. Apacco sakakitvā vitthārena kathehīti āha. Atha imasmiṃyeva dīpe bhātiya mahārājā nāma saddo pasanno ahosi so sāyaṃ pātaṃ mahacetiyaṃ vaṇditvāva bhuñjati. Ekadivasaṃ vinicchaye nisīditva dubbīnicchitaṃ aṭṭaṃ vinicchinanto atisāyaṃ vuṭṭhito thūpavaṇdanaṃ vissaritvā bhojane upanīte hatthaṃ otāretvā manusse pucchiajja mayā ayyako vaṇdito na vaṇditoti. Porāṇaka rājāno hi satthāraṃ ayyakoti vadanti. Manussā na vaṇdito devāti āhaṃsu.
我來翻譯這段巴利文: 然後造以大德長老為首的七人到來。在四方造持劍的四大天王,然後三十二天子,然後持金杖燈的三十二天女,然後二十八夜叉將軍,然後合掌而立的天神們,然後拿寶石花束而立的天神們,然後拿金瓶而立的天神們,然後跳舞的天神們,然後演奏樂器的天神們,然後拿價值各十萬十腕尺量鏡子而立的天神們,然後同樣拿價值十萬花枝而立的天神們,然後拿月輪而立的天神們,拿日輪而立的天神們,然後拿蓮花而立的天神們,然後拿傘蓋而立的天神們,然後穿各種裝束的力士天子們,然後拍布的天神們,然後拿寶器而立的天神們,然後拿法輪而立的天神們,然後持劍天神們,然後頭頂裝滿香油五腕尺量細布芯燃燒燈金缽而立的天神們。 然後在四角水晶供器頂上放四大寶石,在四角造金、寶石、珍珠、金剛四堆。然後在云色石壁上造閃電,然後造寶石藤,然後造扇子,然後造拿青蓮而立的龍女。 國王造單個塑像都用純金。其餘供養儀式也都用七寶造。這裡所說種類的供養物品無量無邊。如是芒果石住的名叫質多笈多長老在下銅殿給集合的一萬二千比丘說法時開始說車喻經讚歎大舍利藏,想有些人不會相信而退縮著說。那時住科塔山名叫大帝須的漏盡長老坐在不遠處聽法說:"朋友法師,你說的還缺少。請不要害怕詳細說。"然後在這島上有名叫跋提耶的大王是凈信者。他早晚禮敬大塔才吃飯。一天坐在審判時審理錯誤的案件很晚起來忘記禮塔,在送來食物時放下手問人:"今天我禮敬祖父了沒有?"古代國王們稱呼佛陀為祖父。人們說:"天神(國王)沒有禮敬。"
Tasmiṃ khaṇe rājā hatthena gahita bhattapiṇḍaṃ pātiyaṃ pātetvā uṭṭhāya dakkhiṇadvāraṃ vivarāpetvā āgantvā pācīna dvārena mahācetiyaṅgaṇaṃ āruyha vaṇdanto anto dhātugabbhe khīṇāsavānaṃ dhammaṃ osāraṇasaddaṃ sutvā dakkhiṇadvāreti maññamāno tattha gantvā adisvā eteneva nayena itarānipi dvārāni gantvā tatthāpi adisvā ayyā dhammaṃ osārento vicarantīti maññamāno olokanatthāya catusu dvāresu manusse ṭhapetvā sayaṃ puna vicaritvā apassanto manusse pucchitvā bahiddhā natthi bhāvaṃ ñatvā anto dhātugabbhe bhavissatiti sanniṭṭhānaṃ katvā pācīnadvāre āsannatare mahā cetiyābhimukho hatthapāde pasāretvā jīvituṃ pariccajitvā daḷhasamādānaṃ katvā nipajji. Sace mā ayyā dhātugabbhaṃ na olokāpenti-sattāhaṃ nirāhāro hutvā sussamāno bhūsamuṭṭhi viya vippakiriyamānopi na uṭṭhahissāmīti. Tassa guṇānubhāvena sakkassa bhavanaṃ uṇhākāraṃ dassesi.
Sakko āvajjanto taṃ kāraṇaṃ ñatvā agantvā dhammaṃ osārentānaṃ therānaṃ evamāha. Ayaṃ bhante rājā dhammiko buddhasāsane pasanno imasmiṃ ṭhāne sajjhāyana saddaṃ sutvā dhātugabbhaṃ apassitvā na uṭṭhahissāmīti daḷhasamādānaṃ katvā nipanno sace dhātugabbhaṃ na passati tattheva marissati. Taṃ pavesetvā dhātu gabbhaṃ olokāpethāti. Therāpi tassa anukampāya dhātugabbhaṃ dassetuṃ ekaṃ theraṃ āṇāpesuṃ rājānaṃ ānetvā dhātugabbhā olokāpetvā pesehīti. So rañño hatthe gahetvā dhātugabbhaṃ pavesetvā yathāruciṃ vaṇdāpetvā sabbaṃ sallakkhitakāle pesesi rājā nagaraṃ gantvā aparena samayena dhātugabbhe attanā diṭṭharūpakesu ekadesāni suvaṇṇakhacitāni kāretvā rājaṅgaṇe mahantaṃ maṇḍapaṃ kāretvā tasmiṃ maṇḍape tāni rūpakāni saṃvidahāpetvā nagare sannipātetvā dhātugabbhe mayā diṭṭhāni suvaṇṇarūpakāni īdisāni āha. Tesaṃ rūpakānaṃ niyāmena katattā niyāmaka rūpakāni nāma jātāni.
Rājā saṃvacchare saṃvacchare tāni rūpakāni nīharāpetvā nāgarānaṃ dassesi paṭhamaṃ dassitakāle nāgarā pasīditvā ekeka kulato ekekaṃ dārakaṃ nīharitvā pabbājesuṃ. Puna rājā ayyā etaṃ pakāraṃ ajānanakā bahū tesampi ārocessāmīti vihāraṃ gantvā heṭṭhā lohapāsāde bhikkhusaṅghaṃ sannipātetvā sayaṃ dhammāsanagato tiyāma rattiṃ dhātugabbhe adhikāraṃ kathetvā pariyosāpetumasakkāntoseva uṭṭhāsi. Tattheko bhikkhu rājānaṃ pucchi-mahārāja tvaṃ pātarāsabhattaṃ bhūtvā āgatosi. Tiyāma rattiṃ vaṇṇento dhātugabbhe pūjāvidhimpi pariyosāpetuṃ nāsakkhi aññampi bahuṃ atthiti.
Rājā kiṃ katheta bhante, tumhākaṃ mayā kathitaṃ dasabhāgesu ekabhāgampi nappahoti. Ahampana mayā sallakkhita mattameva kathesiṃ. Anantaṃ bhante dhātugabbhe pūjāvidhānanti āha evaṃ anantaṃ pūjanīyabhaṇḍaṃ samacaturasse ekeka passato asīti asīti hatthappamāṇe dhātugabbhe nirantaraṃ katvā puretumpi na sukaraṃ, pageva yathārahaṃ saṃvidhātu tiṭṭhatu tāva dhātugabbho yāva mahācetiye vāluka pākāra paricchedā nirantaraṃ puretumpi na sakkā. Tasmā taṃ sabbaṃ pūjanīyabhaṇḍaṃ tattha kathaṃ gaṇhīti yadettha vattabbaṃ porāṇehi vuttameva.
我來 譯這段巴利文: 那時國王把手拿的飯糰放在缽里站起來命令打開南門來到從東門上大塔院禮敬時聽到舍利室內漏盡者誦法聲,想是南門就去那裡不見,同樣方式去其他門那裡也不見,想"大德們在誦法遊行"為看而在四門放人,自己再走不見問人知道外面沒有後確定"在舍利室內"后在東門最近處面向大塔伸手足放棄生命作堅固決意而躺。"如果大德們不讓我看舍利室,七天不吃食物即使乾枯像草把散開也不起來。"因他功德威力帝釋天宮現熱相。 帝釋思惟知道那原因後來對誦法的長老們這樣說:"尊者們,這國王如法對佛教凈信,在這處聽到誦經聲不見舍利室作'不起來'堅固決意而躺。如果不見舍利室就會死在那裡。請讓他進去看舍利室。"長老們也憐憫他命令一位長老讓看舍利室說:"帶國王來讓看舍利室後送去。"他拉國王的手帶進舍利室讓隨意禮敬,在完全觀察時送去。國王去城后某時讓舍利室中自己見到的塑像一部分鑲嵌金子,在王院造大殿堂,在那殿堂排列那些塑像,召集城市后說:"在舍利室我見到的金塑像是這樣。"因那些塑像按規格造而稱為規格塑像。 國王每年取出那些塑像給城市(居民)看。第一次給看時城市(居民)凈信從每家取一個孩子出家。後來國王(想)"大德們不知這種情況的很多,也要告訴他們"去寺院在下銅殿召集比丘僧團,自己上法座說夜三時分舍利室的事蹟,不能說完就起來。那裡一位比丘問國王:"大王,你吃了早飯來,說三夜時分讚歎也不能說完舍利室供養儀式,還有很多嗎?" 國王說:"尊者你說什麼?我對你們說的十分之一也不到。我也只說了我觀察到的。尊者,舍利室供養儀式無量。"如是無量供養物品在正方形每邊八十八腕尺量舍利室連續放滿也不容易,更不用說按相應排列。且不說舍利室,直到大塔沙墻界限連續放滿也不能。所以那一切供養物品在那裡怎麼容納?這裡應說的古人已說。
Nigro dhapiṭṭhi tepiṭaka mahāsīvatthero kira rājagehe nisiditvā rañño dasabala sīhanādasutataṃ kathento dhātunidhānaṃ vaṇṇetvā suttantaṃ vinivaṭṭesi. Rājā therassa evamāha-ayaṃ bhante dhātugabbhā samacaturasso, ekekapassato asīti asīti hatthappamāṇe ettakāni pūjanīya bhaṇḍāni ettha ṭṭhitānīti ko saddahessatiti. Thero āha. Iṇdasālaguhākittakappamāṇāti tayā sutapubbāti. Rājā khuddaka mañcakappamāṇā bhanteti āha. Tato thero āha, mahārāja amhākaṃ satthārā sakkasasa sakka pañhasuttantaṃ kathanadivase guhāya kittakā parisā osaṭāti sutapubbāti. Rājā dvīsu bhante devalokesu devatāti āha. Evaṃ sante tampi asaddaheyyaṃ nu mahārājāti therena vutte rājā taṃ pana devānaṃ deviddhiyā ahosi deviddhi nāma acinteyyā bhanteti āha.
Tato thero mahārāja taṃ ekāyayeva deviddhiyā ahosi. Idaṃ pana rañño rājiddhiyā devānaṃ deviddhiyā ariyānaṃ ariyiddhiyāti imāhi tīhi iddhīhi jātanti avoca. Rājā therassa vacanaṃ sādhūti sampaṭicchitvā theraṃ setacchattena pūjetvā matthake chattaṃ dhārento mahā vihāraṃ ānetvā puna mahācetiyassa sattāhaṃ chattaṃ datvā jāti sumanapuppha pūjaṃ akāsīti. Etassatthassa sādhanatthameva aññānipi bahūni vatthūni dassitāni tāni kintehīti amhe upekkhitāni ettha ca rājā mahesakkho mahānubhāvo pūritapārami katābhinīhāroti tassavasena rājiddhiveditabbā sakkena āṇattena vissakammunā devaputtena ādito paṭṭhāya āvisitvā katattā tassa vasena devidadhi veditabbā, kammādhiṭṭhāyaka iṇdaguttatthero khuddānukhuddakaṃ kammaṃ anuvidhāyanto kāresi na kevalaṃtheroyeva, sabbepi ariyā attanā attanā kattabba kiccesu ussukkamāpannāyeva ahesunti imāhi tīhi iddhīhi katanti veditabbaṃ.
Vuttañhetaṃ mahāvaṃso.
Iṇdagutta mahāthero-chaḷabhiñño mahāmati,
Kammādhiṭṭhāyako ettha-sabbaṃ saṃvidahi imaṃ;
Sabbaṃ rājiddhiyā etaṃ devatānañca iddhiyā;
Iddhiyā ariyānañca-asambādhā patiṭṭhita』』nti;
Dhātugabba rūpavaṇṇanākathā
我來翻譯這段巴利文: 據說黑背三藏大西瓦長老在王家坐著給國王說十力師子吼經時讚歎舍利藏而完結經。國王對長老這樣說:"尊者,這舍利室正方形,每邊八十八腕尺量,誰會相信這麼多供養物品放在這裡?"長老說:"你曾聽說因陀娑羅洞有多大嗎?"國王說:"尊者,小床量。"然後長老說:"大王,你曾聽說我們導師在說帝釋天問經那天有多少眾進入洞?"國王說:"尊者,兩天界的天神。"當長老說"如此,那個你也不會相信嗎大王?"時,國王說:"但那是以天神的天威力,天威力是不可思議的尊者。" 然後長老說:"大王,那只是一種天威力。而這是以國王的王威力、天神的天威力、聖者的聖威力這三種威力產生的。"國王說"善哉"同意長老的話后以白傘供養長老,舉傘在頭上帶到大寺院,又給大塔七天傘后做野茉莉花供養。為證明這意義也顯示很多其他事例,它們被我們忽略了什麼?這裡應知國王大能力大威力圓滿波羅蜜作決意是以他的緣故知道王威力,因帝釋天命令毗首羯磨天子從開始進入而做是以他的緣故知道天威力,工作監督因陀笈多長老監督小大工作,不僅長老,一切聖者都在自己應做的事上精勤,應知是以這三種威力做的。 如是在大史說: "因陀笈多大長老,六通大慧者, 是此工作監督者,安排這一切; 這一切以王威力,及以天威力, 以及聖者威力,無礙而安立。" 舍利室塑像描寫說完。
- Evaṃ rājā dhātugabbhe kattabba kammaṃ niṭṭhāpetvā cātuddasi divase vihāraṃ gantvā bhikkhusaṅghaṃ sannipātesi, sannipatti bhikkhū tiṃsa sahassāni ahesuṃ rājā bhikkhusaṅghaṃ vaṇditvā evamāha. Dhātugabbhe mayā kattabbakammaṃ niṭṭhāpitaṃ, sve āsāḷabhimuposatha divase uttarasāḷha nakkhattena dhātunidhānaṃ bhavissati dhātuyo janātha bhanteti bhikkhusaṅghassa bhāraṃ katvā nagaramevāgañji.
Atha bhikkhusaṅgho dhātu āharaṇakaṃ bhikkhuṃ gavesanto pūjā pariveṇa vāsikaṃ soḷasa vassuddesikaṃ chaḷabhiññaṃ soṇuttaraṃ nāma sāmaṇeraṃ disvā taṃ pakkosāpetvā āvuso soṇuttara rājā dhātugabbhaṃ niṭṭhāpetvā dhātu ābharaṇaṃ bhikkhusaṅghassa bhāramakāsi. Tasmā tayā dhātuyo āharitabbāti āharāmi bhante dhātuyo kuto lacchāmīti pucchi tassa bhikkhusaṅgho evamāha. Āvuso soṇuttara tatāgato maraṇamañce nipanno sakkaṃ devarājānaṃ āmantetvā mayhaṃ aṭṭhadoṇappamāṇesu sārīrika dhātusu ekaṃ doṇaṃ koḷiyarājuhi sakkataṃ, anāgate tambapaṇṇi dīpe mahācetiye patiṭṭhahissatīti āha.
Atha bhagavati parinibbute doṇa brāhmaṇo dhātuyo aṭṭha koṭṭhāse katvā aṭṭhannaṃ nagaravāsīnaṃ adāsi te attano attano nagare cetiyaṃ kāretvā parihariṃsu tesu rāmagāme koḷiyehi katacetiye mahoghena bhinne dhātukaraṇḍako samuddaṃ pavisitvā ratanavālukā piṭṭhe chabbaṇṇaraṃsi samākiṇṇo aṭṭhāsi.
Nāgā disvā mañjerika nāga bhavanaṃ gantvā mahākāḷa nāga rañño ārocesuṃ so dasakoṭi nāga sahassa parivuto āgantvā gaṇdhamālādīhi pūjetvā suvaṇṇa-pavāḷa-miṇi-rajatadhaje ussāpetvā pañcaṅgika turiya paggahīta nānāvidha nāga nāṭakānaṃ majjhahato dhākukaraṇḍaṃ maṇicaṅgoṭake ṭhapetvā sīsenādāya mahāsakkāra sammānaṃ karonto nāgabhavanaṃ netvā channavuti koṭidhane pūjetvā sabbaratanehi cetiyañca cetiyagharañca māpetvā dhātuyo pariharati. Mahākassapatthero ajātasattuno dhātunidhānaṃ karonto rāmagāme dhātuyo ṭhapetvā sesa dhātuyo āharitvā adāsi rājā rāmagāme dhātuyo kasmā nāhaṭāti pucchi.
Thero mahārāja tāsaṃ antarāyo natthi anāgate tambapaṇṇidīpe mahācetiye patiṭṭhahissantīti āha. Asoko dhammarājāpi dhātunidhānaṃ ugghāṭetvā olokento aṭṭhamaṃ dhātudoṇaṃ adisvā aparaṃ dhātuṃ doṇaṃ kattha bhanteti pucchi mahārāja taṃ koḷiyehi gaṅgātīre kata cetiye patiṭṭhitaṃ, mahoghena cetiye bhinne mahāsamuddaṃ pāvisi.
Taṃ nāgā disvā attano nāgabhavanaṃ netvā pariharantīti khīṇāsavā āhaṃsu rājā nāgabhavanaṃ nāma mama āṇāpavattanaṭṭhānaṃ, tampi āharāmi bhanteti āha. Mahārāja tā dhātuyo anāgate tambapaṇṇidīpe mahācetiye patiṭṭhahissantiti nivāresuṃ. Tasmā tvaṃ mañcherika nāga bhavanaṃ gantvā taṃ pavattiṃ nāga rañño nivedetvā dhātuyo āhara, sve dhātu nidhānaṃ bhavissatīti. Soṇuttaro sādhūti sampaṭicchitvā attano pariveṇaṃ agamāsi.
我來翻譯這段巴利文: 23. 這樣國王完成在舍利室應做的工作后在十四日去寺院召集比丘僧團,集合的比丘有三萬。國王禮敬比丘僧團后這樣說:"我在舍利室應做的工作完成了,明天月盈十五布薩日在北月相將有舍利奉安,請知道舍利尊者們。"把責任交給比丘僧團后就回城。 然後比丘僧團尋找取捨利的比丘時見到住在供養精舍十六歲具六通名叫索納烏塔拉的沙彌,叫他來說:"賢友索納烏塔拉,國王完成舍利室后把取捨利的責任交給比丘僧團。所以你要取捨利。"他問:"尊者們,我要取捨利從哪裡得?"比丘僧團對他這樣說:"賢友索納烏塔拉,如來躺在死床時召喚帝釋天王說:'在我八斗量舍利中一斗被拘利王供養的,將來會安立在銅葉洲大塔。'" 然後世尊般涅槃時東尼婆羅門把舍利分成八份給八城居民,他們在自己城市造塔供養。在其中羅摩城拘利人所造塔被大洪水破壞時舍利匣進入大海在寶石沙地上放射六色光芒而住。 龍眾見後去曼傑利迦龍宮告訴大黑龍王,他被一萬億龍眾圍繞來以香花等供養后升起金珊瑚寶石銀幡,在五支樂器伴奏各種龍舞蹈中間拿舍利匣放在寶籃中頭頂著做大供養尊敬帶去龍宮后以九十六億財富供養,用一切寶石造塔和塔屋供養舍利。大迦葉長老給阿阇世王做舍利奉安時留下羅摩城舍利帶去其餘舍利給(他)。國王問"為什麼不帶羅摩城舍利來?" 長老說:"大王,它們沒有障礙,將來會安立在銅葉洲大塔。"阿育法王也打開舍利奉安看不見第八斗舍利問:"另一斗舍利在哪裡尊者們?"(長老們說:)"大王,它安立在拘利人在恒河岸造的塔,塔被大洪水破壞後進入大海。" "龍眾見它后帶去自己龍宮供養。"漏盡者們說。國王說:"尊者們,龍宮是在我權力所及處,我也要帶來。"(他們)阻止說:"大王,那些舍利將來會安立在銅葉洲大塔。""所以你去曼傑利迦龍宮把那情況告訴龍王后帶舍利來,明天將有舍利奉安。"索納烏塔拉說"善哉"同意後去自己精舍。
Rājāpi nagaraṃ antvā nagare bheriṃ carāpesi- sve dhātunidhānaṃ bhavissati nāgarā attano attano vibhavānurūpena alaṅkaritvā gaṇdhamālādīni gahetvā mahācetiyaṅgaṇaṃ otarantuti. Sakkopi vissakammaṃ āṇāpesi-sve mahācetiye dhātunidhānaṃ bhavissati. Sakala tampapaṇṇidīpaṃ alaṅkarohīti. So punadivase ekūnayojanasatikaṃ tambapaṇṇidīpaṃ kasīṇamaṇḍalaṃ viya samaṃ katvā rajatapaṭṭasadisaṃ vālukākiṇṇaṃpañcavaṇṇapupphasamākūlaṃ katvā samantato puṇṇaghaṭapantiyo ṭhapāpetvā sāṇīhi parikkhipitvā upari celavitānaṃ baṇdhitvā pathavitale thalapadumāni ākāse olambaka padumāni dassetvā alaṅkata devasabhaṃ viya sajjesi. Mahāsamuddañca sannisinnaṃ pañcavidha padumasañcannaṃ akāsi.
Dhātu ānubhāvena sakala cakkavāḷaṃ gabbhokkamanābhisambodhikālādisu viya sajjitaṃ ahosi nāgarāpa nagara vīthiyo sammajjitvā muttāphala sadisaṃ vālukaṃ okiritvā lājapañcamaka pupphāni samokiritvā nānāvirāga dhajapaṭākāyo ussāpetvā suvaṇṇaghaṭa kadalitoraṇa mālagaghikādīhi alaṅkaritvā nagaraṃ sajjesu. Rājā nagarassa catusu dvāresu anāthānaṃ manussānaṃ paribhotthāya nānāppakāra khādanīya bhojanīya gaṇdhamāla vatthābharaṇa pañcavidhi mudhavāsa sahita tāmbulāni ca ṭhapāpesi.
Atha rājā sabbābharaṇa vibhūsito kumuda pannavaṇṇa catusiṇdhavayutta rathavaramāruyha alaṅkataṃ kaṇḍulaṃ hatthiṃ purato katvā suvaṇṇacaṅgoṭakaṃ sīse katvā setacchattassa heṭṭhā aṭṭhāsi. Tasmiṃ khaṇe sakkaṃ devarājānaṃ devaccharā viya nānābharaṇavibhūsitā devakaññupamā aneka sahassa nāṭakitthiyo ceva dasamahāyodhā ca caturaṅginī senā ca rājānaṃ parivāresuṃ.
Tathā aṭṭhuttara sahassa itthiyo ca puṇṇaghaṭe garahatvā parivāresuṃ. Aṭṭhuttara sahassa aṭṭhuttara sarassappamāṇeyeva purisā ceva itthiyo ca pupphasamuggāni daṇḍadīpikā nānāvaṇṇa dhaje ca gahetvā parivāresuṃ. Evaṃ rājā mahantena rājānubhāvena naṇdanavanaṃ nikkhanta devarājā viya nikkhami. Tadā nānāvidha turiya ghosehi ceva hatthassa ratha saddehi ca mahāpathavibhijjanākārappattā viya ahosi.
Tasmiṃ khaṇe soṇuttaro attano pariveṇeyeva nisinno turiya ghosena rañño nikkhantabhāvaṃ ñatvā abhiññāpādakaṃ catutthajjhānaṃ samāpajjitvā adhiṭṭhayā pathaviyaṃ nimujjitvā mañjerika nāgabhavane mahākāḷānāgarañño purato pāturahosi. Nāgarājā soṇuttaraṃ disvā uṭṭhāyāsanā abhivādetvā gaṇdhodakena pāde dhovitvā vaṇṇa gaṇdha sampanna kusumehi pūjetvā ekāmantaṃ nisīditvā kuto āgatattha bhanteti pucchi tambapaṇṇi dīpato āgatamhāhi vutte kimatthāyāti pucchi.
Mahārāja tambapaṇṇidīpe duṭṭhagāmaṇi abhaya mahārājā mahā cetiyaṃ kārento dhātuyo bhikkhusaṅghassa bhāramakāsi. Mahāvihāre tiṃsamattāni bhikkhusahassāni sannipatitvā mahāthūpatthāya ṭhapitadhātuyo mahākāḷa nāga rañño santike ṭhitā, tassa taṃ pavattiṃ kathetvā dhātuyo āharāti maṃ pesesuṃ, tasmā idhāgatomhīti āha.
我來 譯這段巴利文: 國王也到城后在城中敲鼓宣佈:"明天將有舍利奉安,城民們按自己財力裝飾拿香花等下到大塔院。"帝釋天也命令毗首羯磨:"明天大塔將有舍利奉安,裝飾整個銅葉洲。"他第二天把九十九由旬的銅葉洲弄平如遍處曼陀羅,鋪如銀板般的沙佈滿五色花,四周放滿瓶列,用布簾圍繞上系布帳,在地面顯現陸蓮花在空中顯現垂蓮花,裝飾如天集會堂。也讓大海平靜佈滿五種蓮花。 以舍利威力整個輪圍(世界)如入胎成道等時那樣裝飾。城民們打掃城街撒如珍珠般的沙和炒米為第五的花,升起各種彩色幡幢,以金瓶芭蕉門花環等裝飾城市。國王在城四門為無依者放各種硬食軟食香花衣服裝飾五種藥以及檳榔。 然後國王裝飾一切飾物騎上由四匹辛陀馬拉的最勝車,前面放裝飾的甘度拉象,頭頂金籃在白傘下站立。那時如天女般以各種飾物裝飾的似天女的幾千舞女和十大勇士及四支軍隊圍繞國王。 同樣一千零八女人拿滿瓶圍繞。一千零八(量)個男人和女人拿花籃燈柱各色幡圍繞。這樣國王以大王威離開如帝釋天離開歡喜園。那時以各種樂器聲和象馬車聲大地如要破裂。 那時索納烏塔拉就坐在自己精舍以樂器聲知道國王離開后入神通基礎第四禪決意潛入地在曼傑利迦龍宮大黑龍王前出現。龍王見索納烏塔拉后從座起來禮敬以香水洗足以具色香花供養後坐在一邊問:"尊者從哪裡來?"當說"從銅葉洲來"時問"為何事?" "大王,銅葉洲的無畏軍功德王造大塔時把舍利責任交給比丘僧團。大寺院三萬比丘聚集后讓我告訴你那為大塔放置的舍利在大黑龍王這裡的情況后取捨利來派遣我,所以我來這裡。"
Taṃ sutvā nāgarājā pabbatena viya ajjhotthaṭo mahantena madāmanassena abhibhūto evaṃ cintesi mayaṃ pana imā dhātuyo pūjetvā apāyato muñcitvā sagge nibbattissamāti amaññimha. Ayaṃ pana bhikkhu mahiddhiko mahānubhāvo, sace imā dhātuyo imasmiṃ ṭhāne ṭhito bhaveyyuṃ, amhe abhibhavitvāpi gaṇhituṃ sakkuṇeyya. Dhātuyo apanetuṃ vaṭṭatīti cintetvā parisaṃ olokento parisa pariyante ṭhitaṃ vāsuladattaṃ nāma attano bhāgineyyaṃ disvā tassa saññamadāsi so mātulassa adhippāyaṃ ñatvā cetiyagharaṃ gantvā dhātukaraṇḍakaṃ ādāya gilitvā sinerupabbata pādamūlaṃ gantvā-
Yojanasatāmāvaṭṭaṃ dīghaṃ tisata yojanaṃ,
Phaṇānekasahassāni-māpisitvā mahiddhiko,
Sineru pādamūlamhi-dhumāyanto ca pajjalaṃ,
Ābhujitvāna so bhoge-nipajji vālukātale;
『『Anekāni sahassāni-attanā sadise ahi,
Māpayitvā sayāpesi-samantā parivārite,
Bahū devā ca nāgā ca-osariṃsu tahiṃ tadā,
Yuddhaṃ ubhinnaṃ nāgānaṃ-sassissāma mayaṃ iti;』』
Tato nāgarājā bhāgineyyena dhātuyo apanītabhāvaṃ ñatvā evamāha- mama santike dhātuyo natthi, tumhe idha papañca akatvā sīghaṃ gantvā bhikkhusaṅghassa taṃ pavattiṃ ārocetha bhikkhusaṅgho aññato dhātuṃ pariyesissatīti sāmaṇero ādite paṭṭhāya dhātu āgamanaṃ vatvā dhātuyo tava santikeyeva, papañcaṃ akatvā dehīti codesi.
Tato nāgarājā sāmaṇerena mūlamhi gahitabhāvaṃ ñatvā yena kenaci pariyāyena dhātuyo adatvāva pesituṃ vaṭṭatīti cintetvā sāmaṇeraṃ dhātugharaṃ netvā cetiyañca cetiyagharañca dassesi. Taṃ pana cetiyañca cetiyagharañca sabbaratanamayameva ahosi.
Vuttañhetaṃ mahāvaṃse
『『Anekadhā anekehi ratanehi susaṅkhataṃ,
Cetiyaṃ cetiyagharaṃ-passa bhikkhu sunimmita』』nti;
Dassetvā ca pana cetiyagharato oruyha addhacaṇdakapāsāṇe pavāḷapadumamhi ṭhatvā imassa cetiyassa cetiyagharassa ca agghaṃ karohi bhanteti āha sāmaṇero na sakkoma mahārāja agghaṃ kātuṃ, sakalepi tambhapaṇṇidīpe ratanāni imaṃ addhacaṇdaka pāsāṇaṃ nāgghatīti āha.
Nāgarājā evaṃ sante mahāsakkāraṭṭhānato appasakkāraṭṭhānaṃ dhātūnaṃ nayanaṃ ayuttaṃ nanu bhikkhūti āha. Sāmaṇero evamāhamahārāja buddhā nāma dhammagarukā, na āmisa garukaṃ, tumhesu cakkavāḷappamāṇaṃ ratanagharaṃ māpetvā sabbaratanassa pūretvā dhātuyo pariharantesupi ekanāgopi dhammābhisamayaṃ kātuṃ samattho nāma natthi yasmā-
『『Saccābhisamayo nāga-tumhākampi na vijjati. Saccābhisamayaṭṭhānaṃ-netuṃ yuttañhi dhātuyo. Saṃsāradukkhamokkhāya-uppajjanta tathāgatā, buddhassa vetthādīppāyo-tena nessāmi dhātuyo. Dhātunidhānaṃ ajjeva-so hi rājā karissati.
Tasmā papañcamakaritvā-lahuṃ me dehi dhātuye』』ti-āha. Evaṃ vutte nāgarājā appaṭihāno yutvā attano bhāgineyyena dhātuyo gopitoti maññamāno evamāha. Tumhe bhante cetiye dhātūnaṃ atthibhāvaṃ vā natthibhāvaṃ vā ajānantā dehi dehīti vadatha. Ahaṃ natthīti vadāmi. Sace passatha gahetvā gacchathāti. Gaṇhāmi mahārājāti, gaṇha bhikkhūti. Gaṇhāmi mahārājāti, gaṇha bhikkhūti tikkhattuṃ paṭiññaṃ gahetvā.
我來翻譯這段巴利文: 聽到這話龍王如被山壓住被大傲慢征服這樣想:"我們供養這些舍利以為會從惡趣解脫投生天界。但這比丘大神通大威力,如果這些舍利在這處,他即使制服我們也能取去。應該移走舍利。"這樣想后看眾時見到在眾邊站著名叫瓦蘇拉達塔的自己外甥給他暗示。他知道舅舅意思後去塔屋拿舍利匣吞下去須彌山腳下- "大神通者化作, 圍徑百由旬,長三百由旬, 幾千頭角,在須彌山腳, 冒煙而燃燒,盤曲其身, 躺在沙地上。 化作幾千條,與己相似蛇, 使它們躺臥,四周圍繞著, 那時許多天,和龍眾到來, 說我們要看,兩龍之戰鬥。" 然後龍王知道外甥移走舍利后這樣說:"我這裡沒有舍利,你們不要在這裡耽擱快去告訴比丘僧團那情況,比丘僧團會從別處尋找舍利。"沙彌從頭說舍利來歷后催促說:"舍利就在你這裡,不要耽擱給我。" 然後龍王知道被沙彌抓住根本后想"應該用某種方法不給舍利就送走"后帶沙彌去舍利室顯示塔和塔屋。那塔和塔屋都是一切寶石所成。 如是在大史說: "以多種多樣,寶石善製成, 塔與塔屋看,比丘善造作。" 顯示后從塔屋下來站在半月石珊瑚蓮花上說:"尊者,估價這塔和塔屋。"沙彌說:"大王,我們不能估價,整個銅葉洲的珍寶也比不上這半月石。" 龍王說:"如此,把舍利從大供養處帶到小供養處不合適,比丘。"沙彌這樣說:"大王,佛陀重法不重物,你們即使造輪圍(世界)量的寶屋裝滿一切珍寶供養舍利,也沒有一條龍能證悟法。因為- 真諦證悟龍,你們也沒有, 真諦證悟處,帶舍利合宜。 為解輪迴苦,如來出世間, 這是佛意趣,故我將帶去。 舍利奉安他,今天就將做, 所以勿耽擱,快給我舍利。" 這樣說時龍王無可抗辯想"舍利被自己外甥藏起"這樣說:"尊者,你們不知道塔里有舍利沒有就說'給給'。我說沒有。如果你們看見就拿去。""我要拿大王。""拿吧比丘。""我要拿大王。""拿吧比丘。"三次取得允許后。
『『Sukhumaṃ karaṃ māpayitvā-thikkhū tatra ṭhitoca so,
Bhāgineyyassa vadane-hatthampakkhippa tāvade,
Dhātukaraṇḍamadāya-tiṭṭha nāgāti bhāsiha,
Nimujjitvā pathaviyaṃ-pariveṇamhi uṭṭhahi;』』
Tadā sāmaṇerassa nāgena saddhiṃ yuddhaṃ passissāmāti samāgatā deva-nāga parisāpa bhikkhunāgassa vijayaṃ disvā haṭṭhā pamodito dhātuyo pūjayantāva teneva saha āgamuṃ, nāgarājā sāmaṇerassa gata kāle bhikkhuṃ vañcetvā pesitomhīti haṭṭhatuṭṭho dhātuyo gahetvā āgamatthāya bhāgineyyassa sāsanaṃ pesesi.
『『Bhāgineyyo』tha kucchimhi-apassitvā karaṇḍakaṃ,
Paridevamāno āgantvā-mātulassa nivedayi;
Tadā so nāgarājāpi-vañcitamha mayaṃ iti,
Paridevi nāgā sabbepi-parideviṃsu piṇḍitā;』』
Tato nāgabhavane sabbe nāgā samāgantvā kese muñcitvā ubhohi hatthehi hadaye gahetvā nīluppala sadisehi nettehi vilīna sokamiva assudhāraṃ pavattayamānā-
『『Paridevamānā āgantvā-nāgā saṅghassa santike,
Bahudhā parideviṃsa-dhātāharaṇa dukkhitā』』ti;
Paridevitvā ca bhikkhusaṅghassa evamāhaṃsu- bhante kassaci pīḷaṃ akatvā amhākaṃ puññānubhāvena labhitvā cīraparihaṭa dhātuyo kasmā anavasesaṃ katvā aharāpetha amhākaṃ saggamokkhantarāyaṃ karothāti.
我來 譯這段巴利文: "化作細小手,比丘站在那, 伸手入外甥,口中立即把, 舍利匣取出,說'站住龍啊', 潛入于大地,精舍中出現。" 那時來看沙彌與龍戰鬥的天龍眾見比丘龍勝利后歡喜欣悅邊供養舍利邊與他一起來。龍王在沙彌走後歡喜高興想"我欺騙比丘送走了"派資訊給外甥來取捨利。 "然後外甥在,腹中不見匣, 悲泣著前來,告知他舅父; 那時龍王也,說我們被騙, 悲泣著所有,龍眾聚集泣。" 然後龍宮一切龍眾聚集放下頭髮雙手捧心以如青蓮般的眼睛流似融化的悲傷淚水- "悲泣著前來,龍眾至僧前, 多種方式泣,舍利取走苦。" 悲泣后對比丘僧團這樣說:"尊者們,不傷害任何人以我們功德威力得到長期供養的舍利,為什麼不留一點全部取走?你們製造我們天界解脫的障礙。"
』Tesaṃ saṅgho』nukampāya-thokaṃ dhātumadāpayi,
Te tena tuṭṭhā gantvāna-pūjābhaṇḍāni āharuṃ;
Tato sakko devānamiṇdo vissakammaṃ āmantetvā sāmaṇerassa uṭṭhitaṭṭhāne sattaratanamayaṃ maṇḍapaṃ māpehīti āha. So tasmiyeva khaṇe maṇḍapaṃ māpesi atha sakko dvīsu devalokesu devaparisāya parivuto suvaṇṇacaṅgoṭakena saddhiṃ ratana pallaṅkamādāya āgantvā tasmiṃ maṇḍape patiṭṭhāpetvā sāmaṇerassa hatthato dhātukaraṇḍakaṃ gahetvā tasmiṃ pallaṅke patiṭṭhāpesi. Tadā-
』Brahmā chattamadhāresi-santusito vālavijaniṃ,
Maṇitālavaṇṭaṃ suyāmo-sakko saṅkhantu sodakaṃ;
Cattāro tu mahārāja-aṭṭhaṃsu khaggapāṇino,
Samuggahatthā dvattiṃsā-devaputtā mahiddhikā;
Pāricchattaka pupphehi pūjayantā tahiṃ ṭhitā,
Kumāriyopi dvattiṃsā-daṇḍidīpadharā ṭhitā;
Palāpetvā duṭṭhayakkhe-yakkhasenāpati pana
Aṭṭhavīsati aṭṭhaṃsu-ārakkhaṃ kurumānakā;
Vīṇaṃ vādayamānova-aṭṭhā pañcasikho tahiṃ,
Raṅgabhūmiṃ māpayitvā-timbarū turiyaghosavā;
Anekā devaputtā ca-sādhugītappayojakā,
Mahākālo nāgarājā-thūyamāno anekadhā;
Dibbaturiyāni vajjanti-dibbasaṅgiti vattati,
Dibbagaṇdhā ca vassāni-vassāpenti ca devatā;
Tadā iṇdaguttatthero mārassa paṭibāhanatthāya cakkavāḷapariyantaṃ katvā ākāse lohachattaṃ māpesi. Pañcanikāyika therā dhātuyo parivāretvā pañcasu ṭhānesu nisīditvā gaṇasajjhāyamakaṃsu. Tasmiṃ kāle rājā taṃ ṭhanaṃ āgantvā sisato suvaṇṇa caṅgoṭakaṃ otāretvā dhātu caṅgoṭakaṃ attano caṅgoṭake ṭhapetvā pallaṅke patiṭṭhāpetvā gaṇdhamālādīhi pūjetvā pañcapatiṭṭhitena vaṇditvā sirasi añjaliṃ paggayha akkhīni ummīletvā olokento aṭṭhāsi. Tasmiṃ khaṇe dhātumatthake setacchattaṃ dissati chattagāhaka brahmā na dissati. Tathā tālavaṇṭa vijani ādayo dissanti gāhakā na dissanti dibbaturiyaghosa saṅgitiyo suyyanti gaṇdhabba devatā na dissanti. Rājā etaṃ acchariyaṃ disvā iṇdaguttattheraṃ evamāha-devatā dibbachattena pūjesuṃ ahaṃ mānusa kacchattena pūjemi bhanneti. Thero yuttaṃ mahārājāti āha. Rājā attano suvaṇṇapiṇḍike setacchattena pūjetvā suvaṇṇabhiṃkāraṃ gahetvā abhisekodakaṃ datvā taṃ divasaṃ sakalatambapaṇṇi dīpe rajjaṃ adāsi.
Tato sabbaturiyāni paggaṇhiṃsu, gaṇdhamālādīhi pūjetva mahantaṃ sakkāramakaṃsu puna rājā theraṃ pucchi - amhākaṃ satthā dibbamānusakāni dve chattāni dhāresi bhante. Na dve chattāni tīṇi chattāni mahārājāti. Aññaṃ chattaṃ napassāmi bhanneti. Sīlapatiṭṭhaṃ samādhidaṇḍakaṃ iṇdriyasalākaṃ balamālaṃ maggaphalapatta sañchannaṃ vimuttivarasetacchattaṃ ussāpetvā ñāṇābhisekampatto dhammaratana cakkaṃ pavattetvā dasasahassa cakkavāḷesu buddharajjaṃ hatthagataṃ katvā rajjaṃ kāresīti rājā tīṇicchatta dhārakassa satthuno tikkhattuṃ rajjaṃ dammīti tikkhattuṃ dhātuyo rajjena pūjesi.
Tato rājā devamanussesu dibbagaṇdhamālādīhi pūjentesu anekesu turiyaghosa saṅgitesu vattamānesu dhātukaraṇḍakaṃ sīsenādāya ratanamaṇḍapato nikkhamitvā bhikkhusaṅgha parivuto mahācetiyaṃ padakkhiṇaṃ katvā pācīnadvārenāruyha dhātugabbhaṃ otari. Tato mahācetiyaṃ parivāretvā channavuti koṭippamāṇa arahanto aṭṭhaṃsu.
我來翻譯這段巴利文: "僧團憐憫他們,給予少許舍利, 他們因此歡喜,去取供養物品。" 然後天帝帝釋召喚毗首羯磨說:"在沙彌起來處造七寶殿堂。"他立即造殿堂。然後帝釋被兩天界天眾圍繞帶著金籃和寶座來在那殿堂安放,從沙彌手中取捨利匣放在那座上。那時- "梵天持傘蓋,兜率持拂塵, 夜摩持寶扇,帝釋持貝水; 四大天王立,手持利劍者, 持盒三十二,大神通天子; 以波利差多,花供養立那, 三十二天女,持燈柱而立; 驅逐惡夜叉,夜叉將軍等, 二十八人立,在那作守護; 彈琵琶站立,般遮翼在那, 造作表演場,汀巴盧樂聲; 許多天子們,善歌聲相應, 大黑龍王被,多種方式贊; 天樂器演奏,天歌聲進行, 天香與天雨,諸天神降下。" 那時因陀笈多長老為阻止魔羅造輪圍(世界)邊際的空中銅傘。五部長老們圍繞舍利在五處坐做群誦。那時國王來到那處從頭上放下金籃把舍利籃放在自己籃中安在座上用香花等供養五體投地禮拜舉手合掌睜眼看立。那時見舍利頂上白傘不見持傘梵天。同樣見拂扇等不見持者聽到天樂聲歌聲不見乾闥婆天。國王見這稀有對因陀笈多長老這樣說:"天神以天傘供養我以人傘供養尊者。"長老說:"合適大王。"國王以自己金臺白傘供養拿金水瓶給灌頂水那天給了整個銅葉洲王位。 然後一切樂器演奏用香花等供養做大供養。後來國王問長老:"我們導師持天人兩傘尊者。""不是兩傘是三傘大王。""我不見其他傘尊者。""豎立以戒為基、定為柄、根為竿、力為花環、道果葉覆蓋、解脫最勝白傘得智灌頂轉法寶輪取得十千輪圍(世界)佛國治理。"國王說:"給持三傘導師三次王位"三次以王位供養舍利。 然後在天人以天香花等供養許多樂器聲歌聲進行時國王頭頂舍利匣從寶殿出來被比丘僧團圍繞右繞大塔從東門上下舍利室。然後圍繞大塔九十六億量阿羅漢站立。
Rājā sīsato dhātukaraṇḍakaṃ otāretvā mahārahe sayanapiṭṭhe ṭhapessāmīti cintesi tasmiṃ khaṇe dhātukaraṇḍako rañño sīsato satta tālappamāṇe ṭhāne gantvā sayameva vicari dhātuyo ākāsamuggantvā dvattiṃsa mahā purisalakkhaṇa asiti anubyañjanā byāmappabhā patimaṇḍitaṃ ketumālopa sobhitaṃ nila-pīta-lohitādi bheda vicitra raṃsijālā samujjalaṃ buddhavesaṃ gahetvā gaṇḍambamūle yamaka pāṭihāriyaṃ sadisa yamaka pāṭihāriyaṃ akaṃsu. Taṃ dhātupāṭihāriyaṃ disvā pasīditvā arahattampattā devamanussā dvādasakoṭiyo ahesuṃ. Sesaphalattayaṃ pattā gaṇanapathamatītā ahesuṃ. Evaṃ dhātuyo anekadhā pāṭihāriyaṃ dassetvā buddhavesaṃ vissajjetvā karaṇḍakaṃ pavisitvā tena saddhiṃ otaritvā rañño sīse patiṭṭhahiṃsu.
Rājā amatena viya abhisitto saphalaṃ manussatta paṭilābhaṃ maññamāno ubhohi hatthehi dhātukaraṇḍakaṃ gahetvā nāṭaka parivuto alaṅkata sayana samīpaṃ gantvā dhātucaṅgoṭakaṃ ratanapallaṅke ṭhapetvā gaṇdhavāsitodakena hatthe dhovitvā vatujātiya gaṇdhena ubbaṭṭetvā ratanakaraṇḍakaṃ vicaritvā dhātuyo gahetvā evaṃ cintesi.
『『Anākulā kehicipi yadi hessasti dhātuyo,
Janassa saraṇaṃ hutvā yadi ṭhassanti dhātuyo;
Satthunipannā kārena parinibbāna mañcake,
Nipajjantu supaññatte-sayanamhi mahārahe』』ti;
Evaṃ cintetvā pana varasayanapiṭṭhe dhātuyo ṭhapesi tasmiṃ khaṇe dhātuyo raññā cintita niyāmeneva mahārahe sayane buddhavesena sayiṃsu.
『『Āsāḷahi sukkapakkhassa pannarasa uposathe,
Uttarāsāḷha nakkhatte evaṃ dhātu patiṭṭhitā;
Saha dhātu patiṭṭhānā akampittha mahāmahī, pāṭihīrāni nekāni pavattiṃsu anekadhā.』』
Tadahi udakapariyantaṃ katvā ayaṃ mahāpathavī saṅkampi sampakampi sampavedhi, mahāsamuddo saṅkhūbhi, ākāse vijjullatā nicchariṃsu. Khaṇikavassaṃ vassi, cha devalokā ekakolāhala mahosi rājā etaṃ acchariyaṃ disvā pasanno attano kañcana mālika setacchattena dhātuyo pūjetvā tambapaṇṇidipe rajjaṃ sattāhaṃ datvā tiṃsa satasahassagghanakaṃ alaṅkāra bhaṇḍaṃ omuñcitvā pūjesi. Tathā sabbāpi nāṭakitthiyo amaccā sesa mahājano devā ca sabbābharaṇāni pūjesuṃ tasmā-
Tiṭṭhantaṃ sugataṃ tilokamahitaṃ yo pūjaye sādaraṃ,
Yo vā sāsapa bījamattampi taṃ dhātuṃ naro pūjaye;
Tesaṃ puññaphalaṃ samānamīti taṃ cittappasāde same,
Ñatvā taṃ parinibbutepi sugate dhātuṃ budho pūjaye』ti;
Tato rājā cīvaravatthāni ceva guḷa-sappi ādi bhesajjāni ca saṅghassa datvā sabbarattiṃ gaṇasajjhāyaṃ kāresi puna divase nagare bheriṃ carāpesi mahājano imaṃ sattāhaṃ gaṇdhamālādīni ādiya gantvā dhātuyo vaṇdatūti iṇdaguttattheropi sakala tambapaṇṇi dīpe manussā dhātuyo vaṇditukāmā, taṃ khaṇaṃyeva āgantvā vaṇditvā yathāṭṭhānaṃ gacchantūti adhiṭṭhāsi.
Te tatheva dhātuyo vaṇditvā gamiṃsu rājā sattāhaṃ saṅghassa mahādānaṃ pavattetvā sattāhassa accayena dhātugabbhe mayā kattabbakiccaṃ niṭṭhāpitaṃ, dhātugabbhaṃ pidahatha bhanteti saṅghassa ārocesi. Saṅgho uttarasumana sāmaṇere āmantetvā tumhehi pubbe āhaṭa medavaṇṇa pāsāṇena dhātu gabbhaṃ pidahathāti āha. Te sādhūti sampaṭicchitvā dhātugabbhaṃ pidahiṃsu.
我來 譯這段巴利文: 國王從頭上放下舍利匣想"我要放在最勝臥床上",那時舍利匣從國王頭上去七棕櫚樹量處自行遊動,舍利升空取三十二大人相八十種好一尋光莊嚴頂髻莊嚴以青黃赤等差別種種光網莊嚴的佛相在榕樹下做如雙神變般的雙神變。見那舍利神變而信凈得阿羅漢的天人有一千二百萬。得其餘三果的超越計數。這樣舍利顯現多種神變后捨棄佛相進入匣與它一起下來安立在國王頭上。 國王如被甘露灌頂想得到有意義的人身,雙手拿舍利匣被舞女圍繞去裝飾臥處附近把舍利籃放在寶座上以香水洗手以香木香擦拭打開寶匣拿舍利這樣想: "如果舍利將,不被任何擾, 如果舍利將,作人們歸依; 如導師形相,涅槃床躺臥, 請躺在善敷,最勝臥具上。" 這樣想后把舍利放在最勝臥床上,那時舍利如國王所想那樣以佛相躺在最勝床上。 "阿沙荼白分,十五布薩日, 北阿沙荼星,這樣舍利立; 同舍利安立,大地起震動, 許多種神變,多方式呈現。" 那天以水為邊際這大地震動搖動顫動,大海翻騰,空中閃電出現。下驟雨,六天界成一聲響。國王見這稀有後信凈以自己金花環白傘供養舍利給七天銅葉洲王位脫下值三十萬的裝飾物供養。同樣一切舞女大臣其餘大眾和天神供養一切裝飾物。所以- "誰恭敬供養,住世三界尊, 誰供養如來,芥子量舍利; 彼等功德果,相等心凈同, 知此智者應,供養涅槃佛。" 然後國王給僧團衣布和糖油等藥后使唱群誦整夜。第二天在城敲鼓"大眾這七天帶香花等來禮拜舍利"。因陀笈多長老也決意"整個銅葉洲想禮拜舍利的人立即來禮拜后回自己處。" 他們這樣禮拜舍利后回去。國王七天對僧團行大布施后七天過後告訴僧團:"我在舍利室應做的事完成了,請關閉舍利室尊者們。"僧團召喚北須摩那沙彌說:"你們用以前帶來的油色石關閉舍利室。"他們說"善哉"同意后關閉舍利室。
Tato khīṇāsavā dhātugabbhe gaṇdhā mā susantu mālā mā milāyantu. Dīpā mā nibbāyantu ratanāni mā vivaṇṇāni hontu pūjanīyabhaṇḍāni mā nassantu. Medavaṇṇa pāsāṇā saṇdhiyantu, paccatthikānaṃ okāso mā hotūti adhiṭṭhahiṃsu.
Evaṃ rājā dhātu nidhāpetvā puna nagare bheriṃ carāpesi mahā cetiye dhātuṃ nidhāpetvā dhātuṃ āharitvā nidhānaṃ karontūti. Mahājano attano attano balānurūpena suvaṇṇa rajatādi karaṇḍe kārāpetvā tattha dhātuyo patiṭṭhāpetvā dhātunidhānassupari medavaṇṇa pāsāṇa piṭṭhiyaṃ nidahiṃsu. Sabbehi sannihita dhātuyo sahassamattā ahesunti.
Iti sādhujana manopasādanatthāya kate thūpavaṃse dhātunidhāna kathā niṭṭhitā.
我來翻譯這段巴利文: 然後漏盡者們決意"舍利室中香不要干,花不要凋謝。燈不要滅,寶石不要變色,供養物品不要壞。油色石連線,敵人不要有機會。" 這樣國王奉安舍利后又在城中敲鼓"在大塔奉安舍利后帶來舍利做奉安。"大眾按自己力量造金銀等匣在那裡安立舍利在舍利奉安上油色石背上奉安。所有集合的舍利約有一千。 如是爲了善人心凈而作的塔史中舍利奉安故事完。 provided by EasyChat
- Tato rājā taṃ sabbaṃ pidahetvā cetiyaṃ karonto udarena saddhiṃ caturassa koṭṭhakaṃ niṭṭhāpesi atha chattakamme sudhākamme ca aniṭṭhiteyeva māraṇantika rogena gilāno hutvā dīghavāpito kaniṭṭhabhātaraṃ pakkosāpetvā cetiye aniṭṭhitaṃ chattakammaṃ sudhākammañca sīghaṃ niṭṭhāpetvā maṃ tosehi tātāti āha. So rañño dubbalabhāvaṃ ñatvā antare aniṭṭhitakammaṃ kātuṃ na sakkāti suddhavatthehi kañcukaṃ kāretvā cetiye paṭimuñcāpetvā cittakārehi kañcuka matthake vedikā ca puṇṇaghaṭa pañcaṅguli pantiyo ca kārāpesi.
Naḷakārehi veḷumaya chattaṃ kāretvā kharapattamaye caṇdasūriyamaṇḍale muddhani vedikā kāretvā lākhākukuṭṭhakehi taṃ vicittaṃ katvā thūpakammaṃ niṭṭhitanti rañño arocesi rājā tena hi maṃ mahācetiyaṃ dassehīti vatvā sivikāya nipajjitvā cetiyā padakkhiṇaṃ katvā dakkhiṇadvāre bhūmisayanaṃ paññāpetvā tattha nipanno dakkhiṇena passena sayitvā mahāthūpaṃ vāmapassena sayitvā lohapāsādaṃ olokento pasanna citto ahosi. Tadā rañño sāsanassa bahūpakārabhāvaṃ sallakkhetvā gilāna pucchanatthāya tato tato āgatā bhikkhu channavuti koṭiyo rājānaṃ parivāretvā aṭṭhaṃsu. Tato saṅgho vagga vaggā hutvā gaṇasajjhāyaṃ akāsi.
Rājā tasmiṃ samāgame theraputtābhayattheraṃ adisvā evaṃ cintesi. So mayi damiḷehi saddhiṃ aṭṭhavīsati mahāyuddhe kayiramāse apaccosakakitvā idāni maraṇayuddhe vattamāṇe mayhaṃ parājayaṃ disvā maññe nāgacchatīti. Tadā thero kariṇda nadī sīse pajjalita pabbate vasanto rañño parivitakkaṃ ñatvā pañcasata khīṇāsava parivusetā ākāsenāgantvā rañño purato pāturahosi.
Rājā theraṃ disvā attano purato nisīdāpetvā evamāha bhante tumhehi saddhiṃ dasamahā yodhe gahetvā damiḷehi saddhi yujdhiṃ. Idāni ekakova maccūnā saddhiṃ yujjhituṃ ārabhiṃ. Maccu sattumpana parājetuṃ na sakkomīti. Tato-
Theraputtābhayatthero mā bhāyi manujādhipa,
Kilesa sattuṃ ajinitvā ajeyyo maccūsattuko;
Iti vatvā evaṃ anusāsi. Mahārāja sabboyeva loka sannivāse jātiyā anugato, jarāya anusaṭo, vyādhinā abhibhūto, maraṇena abbhāhato. Tetāha-
『『Yathāpi selā vipulā-nahaṃ āhacca pabbatā,
Samantā anupariyeyyuṃ-nippothentā catuddisaṃ;
Evaṃ jarā ca maccu ca-adhivattanti pāṇino,
Khattiyo brāhmaṇe vesse sudde caṇḍāla pukkuse,
Na kiñci parivajjeti-sabbamevābhimaddati;
Na tattha hatthinaṃ bhūmi-na rathānaṃ na pattiyā,
Na cāpi mantayuddhena-sakkā jetuṃ dhanena vā』』ti;
Tasmā idaṃ maraṇaṃ nāma mahāyasānaṃ mahāsammatādīnaṃ mahā puññānaṃ jotiyādīnaṃ mahāthāmānaṃ baladevādīnaṃ iddhimantānaṃ mahāmoggallānādīnaṃ paññāvantānaṃ sāriputtādīnaṃ sayambhūñāṇena adhigata saccānaṃ, paccekabuddhānaṃ sabbaguṇasamannāgatānaṃ sammāsambuddhānampi upari nirāsaṅkameva patati kimaṅgapanaññesu sattesu.
我來翻譯這段巴利文: 然後國王關閉那一切造塔時完成了帶腹部的四方門樓,然後在未完成傘蓋工程和灰泥工程時得臨死病,從長池召來弟弟說:"快完成塔未完成的傘蓋工程和灰泥工程使我歡喜,孩子。"他知道國王虛弱后想"不能做中間未完成的工程"后令用白布做護罩給塔披上后令畫師在護罩頂上做欄桿和滿瓶五指列。 令竹工做竹傘后在頂上銳葉上做日月輪欄桿以樹脂塗料使它美麗后告訴國王塔工程完成。國王說"那樣讓我看大塔"后躺在轎子上右繞塔在南門鋪地臥具后躺在那裡右脅躺臥望著大塔又望著銅殿生信心。那時考慮國王對教法多所幫助從各處來問病的九千六百萬比丘圍繞國王站立。然後僧團分組做群誦。 國王在那聚會中不見長老子阿巴耶長老這樣想:"他在我與達米羅人做二十八大戰時不違背,現在死亡之戰進行時見我失敗想必不來。"那時長老住在卡林達河源火山知道國王尋思后被五百漏盡者圍繞從空中來在國王前出現。 國王見長老后令坐自己前這樣說:"尊者,我帶十大勇士與你一起和達米羅人戰鬥。現在只一人開始與死戰鬥。但不能戰勝死敵。"然後- "長老子阿巴耶說,勿怕人主啊, 不克煩惱敵,死敵不可勝。" 這樣說后如是教誡:"大王,一切世間住者都被生追隨,被老追逐,被病徵服,被死打擊。所以說- 如廣大山峰,高聳觸天山, 從四方滾來,壓碎四方域; 如是老與死,威臨于生靈, 剎帝利婆羅,吠舍首陀羅, 旃陀羅補羯,無有能倖免, 一切皆被壓;此中象無處, 車馬與步兵,咒語戰與財, 皆不能克勝。" 因此這死亡對大名聲的大集(王)等、大功德的樹提等、大力的力天等、具神通的大目犍連等、具慧的舍利弗等、以自證智證真諦的獨覺佛、具一切功德的正等覺者也無疑落下,何況其他眾生。
Tasmā-
Mahāyasā rājavarā gatā te sabbe mahāsammata ādayopi,
Aniccabhāvaṃ baladeva ādi mahābalā ceva tathā gamiṃsu;
Ye puññavantāni gatā pasiddhiṃ mahaddhanaṃ jotiyameṇḍakādī,
Upāvisiṃ vaccumukhaṃ sabhogā sabbepi te rāhumukhaṃ sasīva;
Yo iddhimantesu tathāgatassa puttesuseṭṭho iti vissutopi,
Thero mahārājasaheva iddhibalena so maccumukhaṃ paviṭṭho;
Sabbesu sattesu jinaṃ ṭhapetvā nevatthi paññāya samopi yena,
So dhammasenāpati sāvakopi gato mahārāja aniccataṃ』ca;
Sayambhūñāṇassa balena santiṃ gatā mahārāja sayambhūnopi,
Sabbepi te ñāṇabalūpa pannā aniccataṃ neva atikkamiṃsu;
Tilokanātho purisuttamo so aniccabhāvaṃ samatikkamitvā,
Nāsakkhi gantuṃ sugatopi rāja aññesu sattesu kathāva natthi;
Tasmā mahārāja bhavesu sattā sabbepi nāsuṃ maraṇā vimuttā,
Sabbampi saṅkhāragataṃ aniccaṃ dūkkhaṃ anattāti vicintayassu;
『『Dutiye attabhāvepi dhammacchaṇdo mahā hi te,
Upaṭṭhite devaloke hitvā dibbasukhaṃ tuvaṃ;
Idhāgamma bahuṃ puññaṃ akāsi ca anekadhā,
Karaṇampeka rajjassa sāsanajjotanāya te;
Mahā rāja kataṃ puññaṃ yāvajja divasā tayā,
Sabbaṃ anussaretheva sukhaṃ sajju bhavissati;
Taṃ sutvā tuṭṭhamānaso rājā bhante tumhe maccuyuddhepi apassayāti vatvā laddhassāso puññapotthakaṃ vācetuṃ āṇāpesi lekhako puññapotthakaṃ evaṃ vācesi.
『『Ekūnasatavihārā mahārājena kāritā,
Ekūnasatakoṭīhi vihāro maricaṭṭi ca;
Uttamo lohapāsādo tiṃsakoṭīhi kārito,
Mahāthūpe anagghāni kāritā catuvīsati;
Mahāthūpamhi sesāni karitāni subuddhinā,
Koṭisahassaṃ agghanti mahārāja tayā puna;
Koḷamba nāma maleya akkhakkhāyika chātake,
Kuṇḍalāni mahagghāni duve datvāna gaṇhiya;
Khīṇāsavānaṃ pañcannaṃ mahātherānamuttamo,
Dinno pasannacittena kaṅgu ambila piṇḍako;
Cūḷaṅgaṇiya yuddhamhi parajjhitvā palāyatā,
Kālaṃ ghosāpayitvāna āgatassa vihāyasā;
Khīṇāsavassa yatino attānamanapekkhiya,
Dinnaṃ saraka bhattanti puññapotthaṃ avācayi;
我來 譯這段巴利文: 因此- "大名聲勝王,皆去大集等, 力天等大力,如是往無常; 具福得名聲,大財樹提等, 帶財入死口,如月入羅睺; 神通者如來,子中最勝稱, 長老與大王,神力入死口; 除勝者一切,眾生無慧等, 法將聲聞者,大王亦無常; 自證智力得,寧靜自覺者, 一切具慧力,不能超無常; 三界主最勝,不能超越去, 善逝亦無法,何況其他眾; 故大王眾生,生處無解脫, 一切諸行法,無常苦無我。" "第二自身中,你有大法欲, 天界已現前,捨去天快樂; 來此做許多,福德種種方, 你做一王業,為照耀教法; 大王你所作,福德至今日, 應當憶念此,今將得安樂。" 聽此後國王心滿意說:"尊者你們在死戰中也是依靠"得到安慰後命讀福德書。書記這樣讀福德書: "九十九寺院,大王所建造, 九十九千萬,建瑪利伽寺; 最勝銅殿以,三千萬建造, 大塔無價物,建二十四種; 大塔其餘物,善慧者所造, 值一千千萬,大王你再造; 科倫巴稱在,馬來亞饑荒, 給兩大價值,耳環而取之; 五漏盡最勝,大長老眾中, 以信心所施,糜子酸團食; 小村戰中敗,逃走時宣佈, 死期從空來,漏盡者牟尼, 不顧自身施,碗食"這樣讀福德書。
- Taṃ sutvā rājā tussitvā ṭhapehi ṭhapehi bhaṇeti vatvā evamāha. Maricavaṭṭi vihāramahasattāhe thūpāramhasattāhe ca cātuddisa ubhato saṅghassa mahārahaṃ mahādānaṃ pavattesiṃ. Catuvīsati mahāvisākhapūjā kāresiṃ tambapaṇṇidīpe mahābhikkhusaṅghassa tikkhattuṃ cīvaramadāsiṃ satta satta dīnāni laṅkā rajjaṃ sāsanassa pañcakkhattuṃ adāsiṃ sappi sannitta suparisuddha vaṭṭiyā dvādasaṭhānesu, sattaṃ dīpasahassaṃ jālesiṃ aṭṭhārassu ṭhānesu gilānānaṃ vejjehi bhesajjañca bhattañca niccaṃ dāpesi. Catucattālīsa ṭhānesu telullopakañca adāsiṃ. Tattakesuyeva ṭhānesu ghatapakkajālapūve bhattena saddhiṃ niccaṃ dāpesiṃ.
Māse māse aṭṭhasu uposathadivasesu laṅkādīpe sabbavihāresu dīpatelaṃ dāpesiṃ. Āmisa dānato dhammadānaṃ mahantanti sutvā heṭṭhaṃ lohapāsāde dhammāsane nisīditvā maṅgala suttaṃ osāretuṃ ārabhitvāpi saṅgha gāravena osāretuṃ nāsakkhiṃ. Tato paṭṭhāya dhammadesake sakkaritvā sabbavihāresu dhammakathaṃ kathāpesiṃ ekekassa dhammakathikassa nāḷa nāḷippamāṇāni sappiphāṇita sakkharāni caturaṅgula muṭṭhippamāṇaṃ yaṭṭhimadhukaṃ sāṭakadvayañca māsassa aṭṭhasu uposatha disesu dāpesiṃ. Etaṃ sabbampi issariye ṭhatvā dinnattā mama cittaṃ sa ārādheti. Jīvitaṃ pana anapekkhitvā duggatena mayā dinnadānadvayameva ārādhetīti.
Taṃ sutvā abhayatthero mahārāja pasādanīyaṭṭhāneyeva pasādaṃ akāsi taṃ pana piṇḍapātadvayaṃ parissa pīḷaṃ akatvā laddha dhammika paccayattā attānaṃ anavaloketvā asajjamānena dinnattā paṭiggāhakānaṃ yāvadatthaṃ katvā dinnattā pītipāmojjaṃjanayitvā balava saddhāya dinnattā deyyadhammassa niravasesaṃ paribhogaṃ gatattāti imehi pañcahi kāraṇehi mahantatti vatvā mahārāja kaṅgu ambili piṇḍagāhakattheresu maliyamahādevatthero samantakūṭe pañcannaṃ bhikkhusatānaṃ datvā paribhuñji pathavi cālanaka dhammaguttatthero kalyāṇīya vihāre pañcannaṃ bhikkhusatānaṃ datvā paribhuñji.
Talaṅgaravāsī dhammaguttattheropi piyaṅgudīpe dvādasannaṃ bhikkhusahassānaṃ datvā paribhuñji. Maṅgaṇavāsī cuḷatissatthero kelāsakūṭe vihāre saṭṭhisahassānaṃ bhikkhūnaṃ datvā paribhuñji mahābhaggattheropi ukkānagara vihāre sattasatānaṃ bhikkhūnaṃ datvā paribhuñji saraka bhattagāhakatthero pana piyaṅgudīpe dvādasannaṃ bhikkhusahassānaṃ datvā paribhogamakāsīti vatvā rañño cittaṃ hāsesi.
Rājā cittaṃ pasādetvā evamāha-ahambhante catuvīsati vassāni rajjaṃ kārento bhikkhusaṅghassa pahūpakāro ahosiṃ. Kāyopi me saṅghassa upakārako hotu saṅghadāsassa me sarīraṃ mahācetiyassa dassanaṭṭhāne saṅghassa kammamālake jhāpethāti. Tato kaniṭṭhaṃ āmantetvā』tāta! Tissa! Mahāthūpe aniṭṭhitaṃ kammaṃ sādhukaṃ niṭṭhāpesi. Sāyaṃ pāto ca mahāthūpe pupphapūjaṃ kāretvā tikkhattuṃ upahāraṃ kārehi. Mayā ṭhapitaṃ dānavaṭṭaṃ sabbaṃ aparihāpetvā saṅghassa kattabbakiccesu sadā appamatto hohī』ti anusāyitvā tuṇhi ahosi.
我來翻譯這段巴利文: 聽此後國王歡喜說"停停說"后這樣說:"在瑪利伽寺七日和塔園七日對四方兩部僧團行最勝大布施。做二十四次大毗舍佉供養,給銅葉洲大比丘僧團三次衣,七七日給楞伽王位,五次給教法。在十二處以凈化的酥油燈芯點燃七千燈,在十八處常給病人醫生藥和食。在四十四處給油糕,在同樣多處常給酥烤餅與飯。 每月八齋日在楞伽島一切寺院給燈油。聽說法施比物施更大後坐在銅殿下法座開始誦吉祥經因對僧團恭敬不能誦。從此恭敬法師令一切寺院說法,每個說法者每月八齋日給管量酥蜜糖四指握量的甘草和兩件衣。這一切因在權位時給故我心不滿意。但不顧性命貧窮時我給的兩次佈施令我滿意。" 聽此後阿巴耶長老說:"大王在應生信處生信。但那兩次托缽因不傷害他人得如法資具,不顧自己無執著給與,令受者滿足給與,生喜悅以強信給與,施物完全被受用"以這五因說是大后說:"大王,糜子酸食受者長老中,瑪利耶摩訶提婆長老在三牙山(現斯里蘭卡亞當峰)給五百比丘受用,震動大地的達摩笈多長老在卡利耶尼寺給五百比丘受用。 達楞伽羅住達摩笈多長老也在畢央古島給一萬二千比丘受用。芒伽那住小帝須長老在吉拉薩山寺給六萬比丘受用,大薄伽長老也在烏卡那伽羅寺給七百比丘受用,碗食受者長老在畢央古島給一萬二千比丘做受用"這樣說使國王心歡喜。 國王生信后這樣說:"我尊者治國二十四年對比丘僧團多所幫助。愿我身體也對僧團有益,請在大塔見處僧團作業處火化僧仆的我身。"然後召喚弟弟說:"孩子帝須!好好完成大塔未完工程。早晚令大塔作花供養三次供獻。不減少我設立的一切佈施輪,對僧團應做事常不放逸。"這樣教誡后沉默。
Tasmiṃ khaṇe bhikkhu gaṇasajjhāyaṃ ārabhiṃsu devatā pana chadeva lokato cha rathe gahetvā ādāya paṭipāṭiyā ṭhapetvā mahārāja amhākaṃ devaloko ramaṇīyo, amhākaṃ devaloko ramaṇīyoti vatvā attano attano devalokaṃ āgamanatthāya yāciṃsu rājā tesaṃ vacanaṃ sutvā yāvāhaṃ dhammaṃ suṇāmi- tāva adhivāsethāti te hatthasaññāya nivāresi saṅgho gaṇasajjhāyaṃ nivāresīti maññitvā sajjhāyaṃ ṭhapāpesi.
Rājā kasmā bhante gaṇasajjhāyaṃ ṭhapethāti āha. Mahārāja tayā hatthasaññāya nivāritattāti. Bhante tumhākaṃ saññaṃ nādāsiṃ. Devatā chadevalokato cha rathe ānetvā attano attano devalokaṃ gantuṃ yācanti tasmā tesaṃ yāvāhaṃ dhammaṃ suṇāmi tāva āgamethāti saññaṃ adāsinti taṃ sutvā keci ayaṃ rājā maraṇabhayabhito vippalapati, maraṇato abhāyanaka satto nāma natthīti maññiṃsu.
Tato abhayatthero āha kathaṃ mahārāja saddahituṃ sakkā cha devalokato cha rathā ānītāti taṃ sutvā rājā ākāse pupphadāmāni khipāpesi. Tāni gantvā visuṃ rathadhure olambiṃsu mahājano ākāse olambantāni pupphadāmāni disvā nikkaṅkho ahosi.
Tato rājā theraṃ pucchi-katamo pana bhante devaloko ramaṇīyoti. Tusitabhavanaṃ pana mahārāja ramaṇīyaṃ, buddhabhāvāya samayaṃ olokento metteyyo bodhisattopi tasmiṃyeva vasatīti āha.
Taṃ sutvā rājā tasmiṃ ālayaṃ katvā mahāthūpaṃ olokento nipannova cavitvā suttappabuddho viya tusita bhavanato āhaṭa. Rathe nibbattitvā attano katapuññassa thalaṃ mahājanassa pākaṭaṃ kātuṃ ratheyeva ṭhatvā dibbābharaṇa vibhūsito mahājanassa passantasseva tikkhattuṃ mahāthūpaṃ padakkhiṇaṃ katvā bhikkhusaṅghañca vaṇditvā tusitabhavanaṃ agamāsi.
Evaṃ asāre nicaye dhanānaṃ aniccasaṅghaṃ sattaṃ sapaññā,
Katvana cāgaṃ ratanattayamahi ādāya sāraṃ sugatiṃ vajanti;
Rañño nāṭakatthiyo matabhāvaṃ ñatvā yattha ṭhitā makuḷaṃ mocayiṃsu tatthaṃ ṭhāne katasālā makuḷamuttasālānāmajātā. Rañño sarīrasmiṃ citakaṃ āropite yattha mahājano hatthe paggahetvā viraci. Tattha katasālā viracitthasālā nāma jātā. Rañño sarīraṃ yattha jhāpesuṃ - so sīmāmālako rājamālako nāma jāto. Atha rañño kaniṭṭhabhātā saddhātissamahārājā nāma hutvā cetiye aniṭṭhataṃ jattakammaṃ sudhākammañca niṭṭhāpetvā thūpamakāsīti
Iti sādhujana manopasādanatthāya kate thūpavaṃse mahācetiye katā niṭṭhitā.
- Etarahi duṭṭhagāmaṇi abhaya mahārājassa pitā kākavaṇṇatissa rājā metteyyassa bhagavato pitā bhavissati. Vihāramahādevī mātā bhavissati. Duṭṭhagāmiṇi abhayo aggasāvako bhavissati. Kaniṭṭho dutiya sāvako bhavisasati. Rañño pitucchā anuḷādevī aggamahesī bhavissati. Rañño putto sāli rājakumāro putto bhavissati. Bhaṇḍāgārika saṅghāmacco aggupaṭṭhāko bhavissati tassāmaccassa dhītā aggupaṭṭhāyikā bhavissatīti evaṃ sabbepi katādhikārā hetu sampannā tassa bhagavato dhammaṃ sutvā dukkhassantaṃ karitvā anupādisesāya nibbānadhātuyā parinibbāyissantīti.
Ettāvatā ca
我來 譯這段巴利文: 那時比丘們開始群誦,天神從六慾天帶六輛車依次排列說:"大王我們天界快樂,我們天界快樂"請求來他們各自天界。國王聽他們話后說"請等待直到我聽法"用手勢制止他們。僧團想國王用手勢制止群誦后停止誦。 國王說:"為何尊者們停止群誦?""大王因你用手勢制止。""尊者我沒給你們手勢。天神從六慾天帶六輛車請求去他們各自天界,所以我給他們手勢'請等待直到我聽法'"。聽此後有些人想"這國王因怕死胡言,沒有不怕死的眾生。" 然後阿巴耶長老說:"大王怎能相信從六慾天帶來六輛車?"聽此後國王令拋花環在空中。它們去懸在分開的車轅上。大眾見花環懸在空中后無疑惑。 然後國王問長老:"哪個天界最快樂尊者?""兜率天界最快樂大王,彌勒菩薩也觀察成佛時節住在那裡。" 聽此後國王對那生慾望躺著望大塔死後如從睡醒般生在從兜率天帶來的車上,為顯示自己所作功德給大眾站在車上以天飾莊嚴在大眾觀看時右繞大塔三次禮拜比丘僧團後去兜率天。 如是智者對財聚無實,對無常眾生, 對三寶作舍,取實趣善趣。 國王的舞女知道他死亡后在站立處解開發髻,在那處造的廳堂成為解髻廳。在國王身體升火葬堆處大眾舉手悲嘆,在那造的廳堂成為悲嘆廳。火化國王身體處的界場成為王場。然後國王弟弟名信帝須大王完成塔未完成的傘蓋工程和灰泥工程造塔。 如是爲了善人心凈而作的塔史中大塔作完成。 二十六.現在惡生王阿巴耶大王之父卡卡凡那帝須王將成為彌勒世尊之父。寺大天女將成為母。惡生王阿巴耶將成為上首弟子。弟弟將成為第二弟子。國王姑母阿努拉天女將成為上首王后。國王兒子沙利王子將成為兒子。藏臣僧大臣將成為上首侍者,那大臣女兒將成為上首女侍者。這樣一切具作業具因緣者聽那世尊法後作苦的終盡將以無餘涅槃界般涅槃。 至此。
27.
請提供需要翻譯的巴利文內容。我看到您只給出了編號"27",但沒有具體的巴利文文字。如果您能提供具體的巴利文內容,我會按照您的要求進行直譯: 完整直譯成簡體中文 不對照輸出巴利文 一次性完整輸出 不意譯縮略省略 重複的部分也照譯不省略 章節編號後加反斜槓 對仗詩歌體譯文儘量對仗 古代地名如果可以確定現代地名,用括號標註 請提供需要翻譯的巴利文文字,我會按照這些要求為您翻譯。 provided by EasyChat
Mahiṇdasena nāmamhi vasanto pariveṇake,
Pattacīvarapādo? Yo piṭakattaya pārago;
Saddhāsilaguṇupeto sabbasattahite rato,
Tena sādhu samajjhiṭṭho yamahaṃ kātumārabhiṃ;
Sodāni niṭṭhaṃ sampatto thūpavaṃso anākulo,
Paripuṇṇo saṅkhathā sādhu paṇḍitehi pasaṃsito;
Yaṃ pattaṃ kusalaṃ kammaṃ karontena imaṃ mayaṃ,
Tena etena puññena sattā gacchantu nibbutiṃ;
Anantarāyena yathā ca siddhiṃ
Mūpāgato thūpavarassa vaṃso,
Tatheva saddhammasitā janānaṃ
Mano rathā sīghamupentu siddhiṃ;
Parisambhidāmaggassa yena līlattha dīpani
Ṭīkā viracitā sādhu saddhammodaya kāminā;
Tathā pakaraṇe saccasaṅkhepe atthadīpanā,
Dhīmatā sukatā yena suṭṭhu sīhaḷa bhāsato
Visuddhimagga saṅkhepe yena atthappakāsanā,
Yogī namupakārāya katā sīhaḷabhāsato;
Parakkama nariṇdassa sabbabhūpāna ketuno,
Dhammāgāre niyutto yo piṭakattaya pārago;
Sāsanaṃ suṭṭhitaṃ yassa antevāsika bhikkhusu,
Tena vācissaratthera pādena likhito ayanti;
Thūpavaṃso niṭṭhito.
我來翻譯這段巴利文: 二十七.住在名摩醯達西那寺院中, 具足衣缽足通三藏者; 具信戒功德樂眾生利, 他善請我我開始作此; 現在此塔史無混亂完, 圓滿如說善得智者贊; 我們作此善業所得福, 以此功德愿眾生涅槃; 如此無障礙而得成就, 最勝塔之史亦如是成, 如是依正法眾生意願, 速疾到達成就無障礙; 他為證無礙解道樂起, 正法而善造註解釋義; 如是造作諦要論解釋, 智者從僧伽羅語善作; 清凈道要中為瑜伽者, 從僧伽羅語作義顯明; 波羅迦摩王諸王幢幟, 法堂任命他通達三藏; 教法善住于弟子比丘, 瓦吉薩羅長老足所寫。 塔史終。