B030203Saṃyuttanikāya(ṭīkā)(相應部復注)

Namo tassa bhagavato arahato sammāsambuddhassa

Saṃyuttanikāye

Sagāthāvaggaṭīkā

Ganthārambhakathāvaṇṇanā

  1. Saṃvaṇṇanārambhe ratanattayavandanā saṃvaṇṇetabbassa dhammassa pabhavanissayavisuddhipaṭivedanatthaṃ, taṃ pana dhammasaṃvaṇṇanāsu viññūnaṃ bahumānuppādanatthaṃ, taṃ sammadeva tesaṃ uggahaṇadhāraṇādikkamaladdhabbāya sammāpaṭipattiyā sabbahitasukhanipphādanatthanti. Atha vā maṅgalabhāvato, sabbakiriyāsu pubbakiccabhāvato, paṇḍitehi samācaritabhāvato, āyatiṃ paresaṃ diṭṭhānugatiāpajjanato ca saṃvaṇṇanāyaṃ ratanattayapaṇāmakiriyāti. Atha vā ratanattayapaṇāmakaraṇaṃ pūjanīyapūjāpuññavisesanibbattanatthaṃ, taṃ attano yathāladdhasampattinimittakassa kammassa balānuppadānatthaṃ, antarā ca tassa asaṃkocāpanatthaṃ, tadubhayaṃ anantarāyena aṭṭhakathāya parisamāpanatthanti idameva ca payojanaṃ ācariyena idhādhippetaṃ. Tathā hi vakkhati 『『iti me pasannamatino…pe… tassānubhāvenā』』ti. Vatthuttayapūjā hi niratisayapuññakkhettasaṃbuddhiyā aparimeyyapabhāvo puññātisayoti bahuvidhantarāyepi lokasannivāse antarāyanibandhanasakalasaṃkilesaviddhaṃsanāya pahoti, bhayādiupaddavañca nivāreti. Yathāha 『『pūjārahe pūjayato』』tiādi (dha. pa. 195; apa. thera 1.10.1), tathā 『『ye, bhikkhave, buddhe pasannā, agge te pasannā, agge kho pana pasannānaṃ aggo vipāko hotī』』tiādi (itivu. 90).

『『Buddhoti kittayantassa, kāye bhavati yā pīti;

Varameva hi sā pīti, kasiṇenapi jambudīpassa;

Dhammoti…pe…, saṅghoti…pe…, jambudīpassā』』ti. (dī. ni. aṭṭha. 1.6);

Tathā 『『yasmiṃ, mahānāma, samaye ariyasāvako tathāgataṃ anussarati, nevassa tasmiṃ samaye rāgapariyuṭṭhitaṃ cittaṃ hoti, na dosa…pe… na mohapariyuṭṭhitaṃ cittaṃ hotī』』tiādi (a. ni. 6.10; 11.11). 『『Araññe rukkhamūle vā…pe… bhayaṃ vā chambhitattaṃ vā lomahaṃso na hessatī』』ti (saṃ. ni. 1.249) ca.

Tattha yassa vatthuttayassa vandanaṃ kattukāmo, tassa guṇātisayayogasandassanatthaṃ 『『karuṇāsītalahadaya』』ntiādinā gāthattayamāha. Guṇātisayayogena hi vandanārahabhāvo, vandanārahe ca katā vandanā yathādhippetaṃ payojanaṃ sādhetīti. Tattha yassā desanāya saṃvaṇṇanaṃ kattukāmo, sā na vinayadesanā viya karuṇāppadhānā, nāpi abhidhammadesanā viya paññāppadhānā, atha kho karuṇāpaññāppadhānāti tadubhayappadhānameva tāva sammāsambuddhassa thomanaṃ kātuṃ tammūlakattā sesaratanānaṃ 『『karuṇāsītalahadaya』』ntiādi vuttaṃ. Tattha kiratīti karuṇā, paradukkhaṃ vikkhipati apanetīti attho. Atha vā kiṇātīti karuṇā, paradukkhe sati kāruṇikaṃ hiṃsati vibādhatīti attho. Paradukkhe sati sādhūnaṃ kampanaṃ hadayakhedaṃ karotīti vā karuṇā. Atha vā kamiti sukhaṃ, taṃ rundhatīti karuṇā. Esā hi paradukkhāpanayanakāmatālakkhaṇā attasukhanirapekkhatāya kāruṇikānaṃ sukhaṃ rundhati vibandhatīti attho. Karuṇāya sītalaṃ karuṇāsītalaṃ, karuṇāsītalaṃ hadayaṃ assāti karuṇāsītalahadayo, taṃ karuṇāsītalahadayaṃ.

Tattha kiñcāpi paresaṃ hitopasaṃhārasukhādiaparihānicchanasabhāvatāya, byāpādāratīnaṃ ujuvipaccanīkatāya ca sattasantānagatasantāpavicchedanākārapavattiyā mettāmuditānampi cittasītalabhāvakāraṇatā upalabbhati, tathāpi paradukkhāpanayanākārappavattiyā parūpatāpāsahanarasā avihiṃsābhūtā karuṇāva visesena bhagavato cittassa cittapassaddhi viya sītibhāvanimittanti vuttaṃ 『『karuṇāsītalahadaya』』nti. Karuṇāmukhena vā mettāmuditānampi hadayasītalabhāvakāraṇatā vuttāti daṭṭhabbā .

Atha vā chaasādhāraṇañāṇavisesanibandhanabhūtā sātisayaṃ niravasesañca sabbaññutaññāṇaṃ viya savisayabyāpitāya mahākaruṇābhāvamupagatā karuṇāva bhagavato abhisayena hadayasītalabhāvahetūti āha 『『karuṇāsītalahadaya』』nti.

Atha vā satipi mettāmuditānaṃ sātisaye hadayasītibhāvanibandhanatte sakalabuddhaguṇavisesakāraṇatāya tāsampi kāraṇanti karuṇāva bhagavato 『『hadayasītalabhāvakāraṇa』』nti vuttā. Karuṇānidānā hi sabbepi buddhaguṇā, karuṇānubhāvanibbāpiyamānasaṃsāradukkhasantāpassa hi bhagavato paradukkhāpanayanakāmatāya anekānipi asaṅkhyeyyāni kappānaṃ akilantarūpasseva niravasesabuddhakaradhammasambharaṇaniyatassa samadhigatadhammādhipateyyassa ca sannihitesupi sattasaṅghāṭasamupanītahadayūpatāpanimittesu na īsakampi cittasītibhāvassa aññathattamahosīti. Etasmiñca atthavikappe tīsupi avatthāsu bhagavato karuṇā saṅgahitāti daṭṭhabbā.

Pajānātīti paññā, yathāsabhāvaṃ pakārehi paṭivijjhatīti attho. Paññāva ñeyyāvaraṇappahānato pakārehi dhammasabhāvajotanaṭṭhena pajjototi paññāpajjoto. Savāsanappahānato visesena hataṃ samugghāṭitaṃ vihataṃ. Paññāpajjotena vihataṃ paññāpajjotavihataṃ. Muyhanti tena, sayaṃ vā muyhati, mohanamattameva vā tanti moho, avijjā. Sveva visayasabhāvapaṭicchādanakaraṇato andhakārasarikkhatāya tamo viyāti tamo. Paññāpajjotavihato mohatamo etassāti paññāpajjotavihatamohatamo, taṃ paññāpajjotavihatamohatamaṃ. Sabbesampi hi khīṇāsavānaṃ satipi paññāpajjotena avijjandhakārassa vihatabhāve saddhādhimuttehi viya diṭṭhippattānaṃ sāvakehi paccekasambuddhehi ca savāsanappahānena sammāsambuddhānaṃ kilesappahānassa viseso vijjatīti sātisayena avijjāppahānena bhagavantaṃ thomento āha 『『paññāpajjotavihatamohatama』』nti.

Atha vā antarena paropadesaṃ attano santāne accantaṃ avijjandhakāravigamassa nibbattitattā, tathā sabbaññutāya balesu ca vasībhāvassa samadhigatattā, parasantatiyañca dhammadesanātisayānubhāvena sammadeva tassa pavattitattā bhagavāva visesato mohatamavigamena thometabboti āha 『『paññāpajjotavihatamohatama』』nti. Imasmiñca atthavikappe 『『paññāpajjoto』』ti padena bhagavato paṭivedhapaññā viya desanāpaññāpi sāmaññaniddesena, ekasesanayena vā saṅgahitāti daṭṭhabbā.

Atha vā bhagavato ñāṇassa ñeyyapariyantikattā sakalañeyyadhammasabhāvāvabodhanasamatthena anāvaraṇañāṇasaṅkhātena paññāpajjotena sabbañeyyadhammasabhāvacchādakassa mohandhakārassa vidhamitattā anaññasādhāraṇo bhagavato mohatamavināsoti katvā vuttaṃ 『『paññāpajjotavihatamohatama』』nti. Ettha ca mohatamavidhamanante adhigatattā anāvaraṇañāṇaṃ kāraṇūpacārena sasantāne mohatamavidhamananti daṭṭhabbaṃ. Abhinīhārasampattiyā savāsanappahānameva hi kilesānaṃ ñeyyāvaraṇapahānanti, parasantāne pana mohatamavidhamanassa kāraṇabhāvato phalūpacārena anāvaraṇañāṇaṃ 『『mohatamavidhamana』』nti vuccatīti.

Kiṃ pana kāraṇaṃ avijjāsamugghātoyeveko pahānasampattivasena bhagavato thomanānimittaṃ gayhati, na pana sātisayaṃ niravasesakilesapahānanti? Tappahānavacaneneva tadekaṭṭhatāya sakalasaṃkilesagaṇasamugghātassa jotitabhāvato. Na hi so tādiso kileso atthi, yo niravasesaavijjāppahānena na pahīyatīti.

Atha vā vijjā viya sakalakusaladhammasamuppattiyā niravasesākusaladhammanibbattiyā saṃsārappavattiyā ca avijjā padhānakāraṇanti tabbighātavacanena sakalasaṃkilesagaṇasamugghāto vutto eva hotīti vuttaṃ 『『paññāpajjotavihatamohatama』』nti.

Narā ca amarā ca narāmarā, saha narāmarehīti sanarāmaro, sanarāmaro ca so loko cāti sanarāmaraloko, tassa garūti sanarāmaralokagaru, taṃ sanarāmaralokagaruṃ. Etena devamanussānaṃ viya tadavasiṭṭhasattānampi yathārahaṃ guṇavisesāvahatāya bhagavato upakārataṃ dasseti. Na cettha padhānāppadhānabhāvo codetabbo. Añño hi saddakkamo, añño atthakkamo. Edisesu hi samāsapadesu padhānampi appadhānaṃ viya niddisīyati yathā 『『sarājikāya parisāyā』』ti (apa. aṭṭha. 1.1.82). Kāmañcettha sattasaṅkhārokāsavasena tividho loko, garubhāvassa pana adhippetattā garukaraṇasamatthasseva sattalokassa vasena attho gahetabbo. So hi lokīyanti ettha puññapāpāni tabbipāko cāti 『『loko』』ti vuccati. Amaraggahaṇena cettha upapattidevā adhippetā.

Atha vā samūhattho loka-saddo samudāyavasena lokīyati paññāpīyatīti. Saha narehīti sanarā, sanarā ca te amarā cāti sanarāmarā, tesaṃ lokoti sanarāmaralokoti purimanayeneva yojetabbaṃ. Amara-saddena cettha visuddhidevāpi saṅgayhanti. Te hi maraṇābhāvato paramatthato amarā, narāmarānaṃyeva gahaṇaṃ ukkaṭṭhaniddesavasena yathā 『『satthā devamanussāna』』nti (dī. ni. 1.157). Tathā hi sabbānatthapariharaṇapubbaṅgamāya niravasesahitasukhavidhānatapparāya niratisayāya payogasampattiyā sadevamanussāya pajāya accantamupakāritāya aparimitanirupamappabhāvaguṇavisesasamaṅgitāya ca sabbasattuttamo bhagavā aparimāṇāsu lokadhātūsu aparimāṇānaṃ sattānaṃ uttamaṃ gāravaṭṭhānaṃ. Tena vuttaṃ 『『sanarāmaralokagaru』』nti.

Sobhanaṃ gataṃ gamanaṃ etassāti sugato. Bhagavato hi veneyyajanupasaṅkamanaṃ ekantena tesaṃ hitasukhanipphādanato sobhanaṃ, tathā lakkhaṇānubyañjanapaṭimaṇḍitarūpakāyatāya dutavilambitakhalitānukaḍḍhananippīḷanukkuṭikakuṭilākulatādi- dosarahitamavahasitarājahaṃsavasabhavāraṇamigarājagamanaṃ kāyagamanaṃ ñāṇagamanañca vipulanimmalakaruṇāsativīriyādiguṇavisesasahitamabhinīhārato yāva mahābodhi niravajjatāya sobhanamevāti.

Atha vā sayambhūñāṇena sakalamapi lokaṃ pariññābhisamayavasena parijānanto ñāṇena sammā gato avagatoti sugato, tathā lokasamudayaṃ pahānābhisamayavasena pajahanto anuppattidhammataṃ āpādento sammā gato atītoti sugato, lokanirodhaṃ nibbānaṃ sacchikiriyābhisamayavasena sammā gato adhigatoti sugato, lokanirodhagāminiṃ paṭipadaṃ bhāvanābhisamayavasena sammā gato paṭipannoti sugato. 『『Sotāpattimaggena ye kilesā pahīnā, te kilese na puneti na pacceti na paccāgacchatīti sugato』』tiādinā nayena (mahāni. 38) ayamattho vibhāvetabboti.

Atha vā sundaraṃ ṭhānaṃ sammāsambodhiṃ, nibbānameva vā gato adhigatoti sugato. Yasmā vā bhūtaṃ tacchaṃ atthasaṃhitaṃ veneyyānaṃ yathārahaṃ kālayuttameva ca dhammaṃ bhāsati, tasmā sammā gadati vadatīti sugato da-kārassa ta-kāraṃ katvā. Iti sobhanagamanatādīhi sugato, taṃ sugataṃ.

Puññapāpakehi upapajjanavasena gantabbato gatiyo, upapattibhavavisesā. Tā pana nirayādivasena pañcavidhā. Tā hi sakalassapi bhavagāmikammassa ariyamaggādhigamena avipākārahabhāvakaraṇena nivattitattā bhagavā pañcahipi gatīhi suṭṭhu mutto visaṃyuttoti āha 『『gativimutta』』nti. Etena bhagavato katthacipi apariyāpannataṃ dasseti, yato bhagavā 『『devātidevo』』ti vuccati. Tenāha –

『『Yena devūpapatyassa, gandhabbo vā vihaṅgamo;

Yakkhattaṃ yena gaccheyyaṃ, manussattañca abbaje;

Te mayhaṃ āsavā khīṇā, viddhastā vinaḷīkatā』』ti. (a. ni. 4.36);

Taṃtaṃgatisaṃvattanakānañhi kammakilesānaṃ aggamaggena bodhimūleyeva suppahīnattā natthi bhagavato gatipariyāpannatāti accantameva bhagavā sabbabhavayonigativiññāṇaṭṭhitisattāvāsasattanikāyehi suparimutto. Taṃ gativimuttaṃ. Vandeti namāmi, thomemīti vā attho.

Atha vā gativimuttanti anupādisesanibbānadhātuppattiyā bhagavantaṃ thometi. Ettha hi dvīhi ākārehi bhagavato thomanā veditabbā attahitasampattito parahitapaṭipattito ca. Tesu attahitasampatti anāvaraṇañāṇādhigamato, savāsanānaṃ sabbesaṃ kilesānaṃ accantapahānato, anupādisesanibbānappattito ca veditabbā. Parahitapaṭipatti lābhasakkārādinirapekkhacittassa sabbadukkhaniyyānikadhammadesanato, viruddhesupi niccaṃ hitajjhāsayavasena ñāṇaparipākakālāgamanato ca. Sā panettha āsayato payogato ca duvidhā parahitapaṭipatti, tividhā ca attahitasampatti pakāsitā hoti, kathaṃ? 『『Karuṇāsītalahadaya』』nti etena āsayato parahitapaṭipatti, sammāgadanatthena sugata-saddena payogato parahitapaṭipatti, 『『paññāpajjotavihatamohatamaṃ gativimutta』』nti etehi catusaccapaṭivedhatthena ca sugata-saddena tividhāpi attahitasampatti, avasiṭṭhatthena tena 『『paññāpajjotavihatamohatama』』nti etena ca sabbāpi attahitasampatti parahitapaṭipatti pakāsitā hotīti.

Atha vā tīhi ākārehi bhagavato thomanā veditabbā – hetuto phalato upakārato ca. Tattha hetu mahākaruṇā, sā paṭhamapadena dassitā. Phalaṃ catubbidhaṃ ñāṇasampadā pahānasampadā ānubhāvasampadā rūpakāyasampadā cāti. Tāsu ñāṇapahānasampadā dutiyapadena saccapaṭivedhatthena ca sugata-saddena pakāsitā honti, ānubhāvasampadā pana tatiyapadena, rūpakāyasampadā yathāvuttakāyagamanasobhanatthena sugata-saddena lakkhaṇānubyañjanapāripūriyā vinā tadabhāvato . Upakāro anantaraṃ abāhiraṃ karitvā tividhayānamukhena vimuttidhammadesanā. So sammāgadanatthena sugata-saddena pakāsito hotīti veditabbaṃ.

Tattha 『『karuṇāsītalahadaya』』nti etena sammāsambodhiyā mūlaṃ dasseti. Mahākaruṇāya sañcoditamānaso hi bhagavā saṃsārapaṅkato sattānaṃ samuddharaṇatthaṃ katābhinīhāro anupubbena pāramiyo pūretvā anuttaraṃ sammāsambodhiṃ adhigatoti karuṇā sammāsambodhiyā mūlaṃ. 『『Paññāpajjotavihatamohatama』』nti etena sammāsambodhiṃ dasseti. Anāvaraṇañāṇapadaṭṭhānañhi maggañāṇaṃ, maggañāṇapadaṭṭhānañca anāvaraṇañāṇaṃ sammāsambodhīti vuccatīti. Sammāgamanatthena sugata-saddena sammāsambodhiyā paṭipattiṃ dasseti līnuddhaccapatiṭṭhānāyūhanakāmasukhallikattakilamathānuyoga-sassatucchedābhinivesādi-antadvayarahitāya karuṇāpaññāpariggahitāya majjhimāya paṭipattiyā pakāsanato sugata-saddassa. Itarehi sammāsambodhiyā padhānāppadhānabhedaṃ payojanaṃ dasseti. Saṃsāramahoghato sattasantāraṇañhettha padhānaṃ payojanaṃ, tadaññamappadhānaṃ. Tesu padhānena parahitapaṭipattiṃ dasseti, itarena attahitasampattiṃ, tadubhayena attahitāya paṭipannādīsu catūsu puggalesu bhagavato catutthapuggalabhāvaṃ dasseti. Tena ca anuttaradakkhiṇeyyabhāvaṃ, uttamavandanīyabhāvaṃ, attano ca vandanakiriyāya khettaṅgatabhāvaṃ dasseti.

Ettha ca karuṇāgahaṇena lokiyesu mahaggatabhāvappattāsādhāraṇaguṇadīpanato bhagavato sabbalokiyaguṇasampatti dassitā hoti, paññāgahaṇena sabbaññutaññāṇapadaṭṭhānamaggañāṇadīpanato sabbalokuttaraguṇasampatti. Tadubhayaggahaṇasiddho hi attho 『『sanarāmaralokagaru』』ntiādinā vipañcīyatīti. Karuṇāgahaṇena ca upagamanaṃ nirupakkilesaṃ dasseti, paññāgahaṇena apagamanaṃ. Tathā karuṇāgahaṇena lokasamaññānurūpaṃ bhagavato pavattiṃ dasseti lokavohāravisayattā karuṇāya, paññāgahaṇena samaññāya anatidhāvanaṃ. Sabhāvānavabodhena hi dhammānaṃ samaññaṃ atidhāvitvā sattādiparāmasanaṃ hotīti. Tathā karuṇāgahaṇena mahākaruṇāsamāpattivihāraṃ dasseti, paññāgahaṇena tīsu kālesu appaṭihatañāṇaṃ catusaccañāṇaṃ catupaṭisambhidāñāṇaṃ catuvesārajjañāṇaṃ, karuṇāgahaṇena mahākaruṇāsamāpattiñāṇassa gahitattā sesādhāraṇañāṇāni cha abhiññā aṭṭhasu parisāsu akampanañāṇāni dasa balāni cuddasa buddhañāṇāni soḷasa ñāṇacariyā aṭṭhārasa buddhadhammā catucattālīsa ñāṇavatthūni sattasattati ñāṇavatthūnīti evamādīnaṃ anekesaṃ paññāpabhedānaṃ vasena ñāṇacāraṃ dasseti. Tathā karuṇāgahaṇena caraṇasampattiṃ, paññāgahaṇena vijjāsampattiṃ. Karuṇāgahaṇena attādhipatitā, paññāgahaṇena dhammādhipatitā. Karuṇāgahaṇena lokanāthabhāvo, paññāgahaṇena attanāthabhāvo. Tathā karuṇāgahaṇena pubbakāribhāvo, paññāgahaṇena kataññutā. Karuṇāgahaṇena aparantapatā, paññāgahaṇena anattantapatā. Karuṇāgahaṇena vā buddhakaradhammasiddhi, paññāgahaṇena buddhabhāvasiddhi. Tathā karuṇāgahaṇena paresaṃ tāraṇaṃ, paññāgahaṇena sayaṃ tāraṇaṃ. Tathā karuṇāgahaṇena sabbasattesu anuggahacittatā, paññāgahaṇena sabbadhammesu virattacittatā dassitā hoti.

Sabbesañca buddhaguṇānaṃ karuṇā ādi tannidānabhāvato, paññā pariyosānaṃ tato uttari karaṇīyābhāvato. Iti ādipariyosānadassanena sabbe buddhaguṇā dassitā honti. Tathā karuṇāgahaṇena sīlakkhandhapubbaṅgamo samādhikkhandho dassito hoti. Karuṇānidānañhi sīlaṃ tato pāṇātipātādiviratippavattito, sā ca jhānattayasampayoginīti. Paññāvacanena paññākkhandho. Sīlañca sabbabuddhaguṇānaṃ ādi, samādhi majjhe, paññā pariyosānanti evampi ādimajjhapariyosānakalyāṇadassanena sabbe buddhaguṇā dassitā honti nayato dassitattā. Eso eva hi niravasesato buddhaguṇānaṃ dassanupāyo, yadidaṃ nayaggahaṇaṃ, aññathā ko nāma samattho bhagavato guṇe anupadaṃ niravasesato dassetuṃ. Tenevāha –

『『Buddhopi buddhassa bhaṇeyya vaṇṇaṃ,

Kappampi ce aññamabhāsamāno;

Khīyetha kappo ciradīghamantare,

Vaṇṇo na khīyetha tathāgatassā』』ti. (dī. ni. aṭṭha. 1.304; 3.141; ma. ni. aṭṭha. 3.425; udā. 53; bu. vaṃ. aṭṭha. 4.5; cariyā. aṭṭha. nidānakathā, pakiṇṇakakathā; apa. 2.7.20) –

Teneva ca āyasmatā sāriputtattherenapi buddaguṇaparicchedanaṃ pati anuyuttena 『『no hetaṃ, bhante』』ti paṭikkhipitvā 『『api ca me, bhante, dhammanvayo vidito』』ti (dī. ni. 2.146) vuttaṃ.

  1. Evaṃ saṅkhepena sakalasabbaññuguṇehi bhagavantaṃ abhitthavitvā idāni saddhammaṃ thometuṃ 『『buddhopī』』tiādimāha. Tattha buddhoti kattuniddeso. Buddhabhāvanti kammaniddeso. Bhāvetvā sacchikatvāti ca pubbakālakiriyāniddeso. Yanti aniyamato kammaniddeso. Upagatoti aparakālakiriyāniddeso. Vandeti kiriyāniddeso. Tanti niyamanaṃ. Dhammanti vandanakiriyāya kammaniddeso. Gatamalaṃ anuttaranti ca tabbisesanaṃ.

Tattha buddhasaddassa tāva – 『『bujjhitā saccānīti buddho, bodhetā pajāyāti buddho』』tiādinā niddesanayena (mahāni. 192; cūḷani. pārāyanatthutigāthāniddesa 97) attho veditabbo. Atha vā savāsanāya aññāṇaniddāya accantavigamato, buddhiyā vā vikasitabhāvato buddhavāti buddho jāgaraṇavikasanatthavasena. Atha vā kassacipi ñeyyadhammassa anavabuddhassa abhāvena ñeyyavisesassa kammabhāvena aggahaṇato kammavacanicchāya abhāvena avagamanatthavaseneva kattuniddeso labbhatīti buddhavāti buddho yathā 『『dikkhito na dadātī』』ti. Atthato pana pāramitāparibhāvito sayambhūñāṇena saha vāsanāya vihataviddhastaniravasesakileso mahākaruṇā sabbaññutaññāṇādiaparimeyyaguṇagaṇādhāro khandhasantāno buddho. Yathāha – 『『buddhoti yo so bhagavā sayambhū anācariyako pubbe ananussutesu dhammesu sāmaṃ saccāni abhisambujjhi. Tattha ca sabbaññutaṃ patto balesu ca vasībhāva』』nti (mahāni. 192). Api-saddo sambhāvane. Tena 『『evaṃ guṇavisesayutto sopi nāma bhagavā』』ti vakkhamānaguṇe dhamme sambhāvanaṃ dīpeti. Buddhabhāvanti sammāsambodhiṃ. Bhāvetvāti uppādetvā vaḍḍhetvā ca. Sacchikatvāti paccakkhaṃ katvā. Upagatoti patto, adhigatoti attho. Etassa 『『buddhabhāva』』nti etena sambandho. Gatamalanti vigatamalaṃ, niddosanti attho. Vandeti paṇamāmi, thomemi vā. Anuttaranti uttararahitaṃ, lokuttaranti attho. Dhammanti yathānusiṭṭhaṃ paṭipajjamāne apāyato saṃsārato ca apatamāne dhāretīti dhammo.

Ayañhettha saṅkhepattho – evaṃ vividhaguṇagaṇasamannāgato buddhopi bhagavā yaṃ ariyamaggasaṅkhātaṃ dhammaṃ bhāvetvā phalanibbānasaṅkhātaṃ pana dhammaṃ sacchikatvā anuttaraṃ sammāsambodhiṃ adhigato, tametaṃ buddhānampi buddhabhāvahetubhūtaṃ sabbadosamalarahitaṃ attano uttaritarābhāvena anuttaraṃ paṭivedhasaddhammaṃ namāmīti. Pariyattisaddhammassapi tappakāsanattā idha saṅgaho daṭṭhabbo. Atha vā 『『abhidhammanayasamuddaṃ adhigacchi, tīṇi piṭakāni sammasī』』ti ca aṭṭhakathāyaṃ vuttattā pariyattidhammassapi sacchikiriyasammasanapariyāyo labbhatīti sopi idha vutto evāti daṭṭhabbaṃ.

Tathā 『『yaṃ dhammaṃ bhāvetvā sacchikatvā』』ti ca vuttattā buddhakaradhammabhūtāhi pāramitāhi saha pubbabhāge adhisīlasikkhādayopi idha dhamma-saddena saṅgahitāti veditabbaṃ. Tāpi hi malapaṭipakkhatāya gatamalā anaññasādhāraṇatāya anuttarā cāti. Tathā hi sattānaṃ sakalavaṭṭadukkhanissaraṇatthāya katamahābhinīhāro mahākaruṇādhivāsapesalajjhāsayo paññāvisesaparidhotanimmalānaṃ dānadamasaññamādīnaṃ uttamadhammānaṃ satasahassādhikāni kappānaṃ cattāri asaṅkhyeyyāni sakkaccaṃ nirantaraṃ niravasesānaṃ bhāvanāpaccakkhakaraṇehi kammādīsu adhigatavasibhāvo acchariyācinteyyamahānubhāvo adhisīlādhicittānaṃ paramukkaṃsapāramippatto bhagavā paccayākāre catuvīsatikoṭisatasahassamukhena mahāvajirañāṇaṃ pesetvā anuttaraṃ sammāsambodhiṃ abhisambuddhoti.

Ettha ca 『『bhāvetvā』』ti etena vijjāsampadāya dhammaṃ thometi, 『『sacchikatvā』』ti etena vimuttisampadāya. Tathā paṭhamena jhānasampadāya, dutiyena vimokkhasampadāya. Paṭhamena vā samādhisampadāya, dutiyena samāpattisampadāya. Atha vā paṭhamena khayeñāṇabhāvena, dutiyena anuppādeñāṇabhāvena. Purimena vā vijjūpamatāya, dutiyena vajirupamatāya. Purimena vā virāgasampattiyā, dutiyena nirodhasampattiyā. Tathā paṭhamena niyyānabhāvena, dutiyena nissaraṇabhāvena. Paṭhamena vā hetubhāvena, dutiyena asaṅkhatabhāvena. Paṭhamena vā dassanabhāvena, dutiyena vivekabhāvena. Paṭhamena vā adhipatibhāvena, dutiyena amatabhāvena dhammaṃ thometi. Atha vā 『『yaṃ dhammaṃ bhāvetvā buddhabhāvaṃ upagato』』ti etena svākkhātatāya dhammaṃ thometi, 『『sacchikatvā』』ti etena sandiṭṭhikatāya. Tathā purimena akālikatāya, pacchimena ehipassikatāya. Purimena vā opaneyyikatāya, pacchimena paccattaṃ veditabbatāya dhammaṃ thometi. 『『Gatamala』』nti iminā saṃkilesābhāvadīpanena dhammassa parisuddhataṃ dasseti. 『『Anuttara』』nti etena aññassa visiṭṭhassa abhāvadīpanena vipulaparipuṇṇataṃ. Paṭhamena vā pahānasampadaṃ dhammassa dasseti, dutiyena sabhāvasampadaṃ. Bhāvetabbatāya vā dhammassa gatamalabhāvo yojetabbo. Bhāvanābalena hi so dosānaṃ samugghātako hotīti. Sacchikātabbabhāvena anuttarabhāvo yojetabbo. Sacchikiriyānibbattito hi tatuttarikaraṇīyābhāvato anaññasādhāraṇatāya anuttaroti. Tathā 『『bhāvetvā』』ti etena saha pubbabhāgasīlādīhi sekkhā sīlasamādhipaññākkhandhā dassitā honti. 『『Sacchikatvā』』ti etena saha asaṅkhatāya dhātuyā asekkhā sīlasamādhipaññākkhandhā dassitā hontīti.

  1. Evaṃ saṅkhepeneva sabbadhammaguṇehi saddhammaṃ abhitthavitvā idāni ariyasaṅghaṃ thometuṃ 『『sugatassā』』tiādimāha. Tattha sugatassāti sambandhaniddeso . Tassa 『『puttāna』』nti etena sambandho . Orasānanti puttavisesanaṃ. Mārasenamathanānanti orasaputtabhāve kāraṇaniddeso. Tena kilesapahānameva bhagavato orasaputtabhāve kāraṇaṃ anujānātīti dasseti. Aṭṭhannanti gaṇanaparicchedaniddeso. Tena ca satipi tesaṃ sattavisesabhāvena anekasahassasaṅkhābhāve imaṃ gaṇanaparicchedaṃ nātivattantīti dasseti maggaṭṭhaphalaṭṭhabhāvānativattanato. Samūhanti samudāyaniddeso. Ariyasaṅghanti guṇavisiṭṭhasaṅghātabhāvaniddeso. Tena asatipi ariyapuggalānaṃ kāyasāmaggiyaṃ ariyasaṅghabhāvaṃ dasseti diṭṭhisīlasāmaññena saṃhatabhāvato.

Tattha urasi bhavā jātā saṃbaddhā ca orasā. Yathā hi sattānaṃ orasaputtā attajātatāya pitu santakassa dāyajjassa visesena bhāgino honti, evametepi ariyapuggalā sammāsambuddhassa dhammassavanante ariyāya jātiyā jātatāya bhagavato santakassa vimuttisukhassa ariyadhammaratanassa ca ekantabhāginoti orasā viya orasā. Atha vā bhagavato dhammadesanānubhāveneva ariyabhūmiṃ okkamamānā okkantā ca ariyasāvakā bhagavato urena vāyāmajanitābhijātitāya nippariyāyena orasā puttāti vattabbataṃ arahanti. Sāvakehi pavattiyamānāpi hi dhammadesanā 『『bhagavato dhammadesanā』』icceva vuccati tammūlikattā lakkhaṇādivisesābhāvato ca.

Yadipi ariyasāvakānaṃ ariyamaggādhigamasamaye bhagavato viya tadantarāyakaraṇatthaṃ devaputtamāro, māravāhinī vā na ekantena apasādeti, tehi pana apasādetabbatāya kāraṇe vimathite tepi vimathitā eva nāma hontīti āha 『『mārasenamathanāna』』nti. Imasmiṃ panatthe 『『māramārasenamathanāna』』nti vattabbe mārasenamathanānanti ekadesasarūpekaseso katoti daṭṭhabbaṃ. Atha vā khandhābhisaṅkhāramārānaṃ viya devaputtamārassapi guṇamāraṇe sahāyabhāvūpagamanato kilesabalakāyo 『『senā』』ti vuccati. Yathāha 『『kāmā te paṭhamā senā』』tiādi (su. ni. 438). Sā ca tehi diyaḍḍhasahassabhedā, anantabhedā vā kilesavāhinī satidhammavicayavīriyasamathādiguṇapaharaṇehi odhiso vimathitā vihatā viddhastā cāti mārasenamathanā, ariyasāvakā. Etena tesaṃ bhagavato anujātaputtataṃ dasseti.

Ārakattā kilesehi, anaye na iriyanato, aye ca iriyanato ariyā niruttinayena. Atha vā sadevakena lokena saraṇanti araṇīyato upagantabbato, upagatānañca tadatthasiddhito ariyā. Ariyānaṃ saṅghoti ariyasaṅgho. Ariyo ca so saṅgho cāti vā ariyasaṅgho. Bhagavato aparabhāge buddhadhammaratanānampi samadhigamo saṅgharatanādhīnoti assa ariyasaṅghassa bahūpakārataṃ dassetuṃ idheva 『『sirasā vande』』ti vuttanti daṭṭhabbaṃ.

Ettha ca 『『sugatassa orasānaṃ puttāna』』nti etena ariyasaṅghassa pabhavasampadaṃ dasseti, 『『mārasenamathanāna』』nti etena pahānasampadaṃ sakalasaṃkilesapahānadīpanato, 『『aṭṭhannampi samūha』』nti etena ñāṇasampadaṃ maggaṭṭhaphalaṭṭhabhāvadīpanato. 『『Ariyasaṅgha』』nti etena pabhavasampadaṃ dasseti sabbasaṅghānaṃ aggabhāvadīpanato. Atha vā sugatassa orasānaṃ puttānanti ariyasaṅghassa visuddhanissayabhāvadīpanaṃ. Mārasenamathanānanti sammāujuñāyasāmīcippaṭipannabhāvadīpanaṃ. Aṭṭhannampi samūhanti āhuneyyādibhāvadīpanaṃ. Ariyasaṅghanti anuttarapuññakhettabhāvadīpanaṃ. Tathā 『『sugatassa orasānaṃ puttāna』』nti etena ariyasaṅghassa lokuttarasaraṇagamanasabhāvaṃ dīpeti. Lokuttarasaraṇagamanena hi te bhagavato orasaputtā jātā. 『『Mārasenamathanāna』』nti etena abhinīhārasampadāya siddhaṃ pubbabhāge sammāpaṭipattiṃ dasseti. Katābhinīhārā hi sammāpaṭipannā māraṃ māraparisaṃ vā abhivijinanti. 『『Aṭṭhannampi samūha』』nti etena paṭividdhastavipakkhe sekkhāsekkhadhamme dasseti puggalādhiṭṭhānena maggaphaladhammānaṃ pakāsitattā. 『『Ariyasaṅgha』』nti aggadakkhiṇeyyabhāvaṃ dasseti. Saraṇagamanañca sāvakānaṃ sabbaguṇānaṃ ādi, sapubbabhāgapaṭipadā sekkhā sīlakkhandhādayo majjhe, asekkhā sīlakkhandhādayo pariyosānanti ādimajjhapariyosānakalyāṇā saṅkhepato sabbe ariyasaṅghaguṇā pakāsitā honti.

  1. Evaṃ gāthāttayena saṅkhepato sakalaguṇasaṃkittanamukhena ratanattayassa paṇāmaṃ katvā idāni taṃ nipaccakāraṃ yathādhippete payojane pariṇāmento 『『iti me』』tiādimāha. Tattha ratijananaṭṭhena ratanaṃ, buddhadhammasaṅghā. Tesañhi 『『itipi so bhagavā』』tiādinā yathābhūtaguṇe āvajjentassa amatādhigamahetubhūtaṃ anappakaṃ pītipāmojjaṃ uppajjati. Yathāha –

『『Yasmiṃ, mahānāma, samaye ariyasāvako tathāgataṃ anussarati, nevassa tasmiṃ samaye rāgapariyuṭṭhitaṃ cittaṃ hoti, na dosapariyuṭṭhitaṃ cittaṃ hoti, na mohapariyuṭṭhitaṃ cittaṃ hoti, ujugatamevassa tasmiṃ samaye cittaṃ hoti tathāgataṃ ārabbha. Ujugatacitto kho pana, mahānāma, ariyasāvako labhati atthavedaṃ, labhati dhammavedaṃ, labhati dhammūpasaṃhitaṃ pāmojjaṃ, pamuditassa pīti jāyatī』』tiādi (a. ni. 6.10; 11.11).

Cittīkatādibhāvo vā ratanaṭṭho. Vuttañhetaṃ –

『『Cittīkataṃ mahagghañca, atulaṃ dullabhadassanaṃ;

Anomasattaparibhogaṃ, ratanaṃ tena vuccatī』』ti. (dī. ni. aṭṭha. 2.33; khu. pā. aṭṭha. 6.3; su. ni. aṭṭha. 226; mahāni. aṭṭha. 50) –

Cittīkatabhāvādayo ca anaññasādhāraṇā buddhādīsu eva labbhantīti.

Vandanāva vandanāmayaṃ yathā 『『dānamayaṃ sīlamaya』』nti. Vandanā cettha kāyavācācittehi tiṇṇaṃ ratanānaṃ guṇaninnatā, thomanā vā. Pujjabhavaphalanibbattanato puññaṃ, attano santānaṃ punātīti vā. Suvihatantarāyoti. Suṭṭhu vihatantarāyo. Etena attano pasādasampattiyā, ratanattayassa ca khettabhāvasampattiyā taṃ puññaṃ atthappakāsanassa upaghātakaupaddavānaṃ vihanane samatthanti dasseti. Hutvāti pubbakālakiriyā. Tassa 『『atthaṃ pakāsayissāmī』』ti etena sambandho. Tassāti yaṃ ratanattayavandanāmayaṃ puññaṃ, tassa. Ānubhāvenāti balena.

  1. Evaṃ ratanattayassa nipaccakāre payojanaṃ dassetvā idāni yassā dhammadesanāya atthaṃ saṃvaṇṇetukāmo, tassā tāva guṇābhitthavanavasena upaññāpanatthaṃ 『『saṃyuttavaggapaṭimaṇḍitassā』』tiādi vuttaṃ, devatāsaṃyuttādisaṃyuttehi ceva naḷavaggādivaggehi ca vibhūsitassāti attho. Tattha 『『saṃyutta』』nti 『『saṃyogo』』ti ca atthato ekaṃ. Kesaṃ saṃyuttaṃ? Suttavaggānaṃ. Yathā hi byañjanasamudāyo padaṃ, evaṃ atthesu ca katāvadhiko padasamudāyo vākyaṃ, vākyasamudāyo suttaṃ, suttasamudāye vaggoti samaññā, tathā suttavaggasamudāye saṃyuttasamaññā. Saṃyujjantīti ettha suttavaggāti saṃyuttaṃ. Yadipi avayavavinimutto samudāyo nāma paramatthato natthi, avayave eva taṃtaṃsannivesavisiṭṭhe upādāya padādisamaññā viya suttavaggasamaññā saṃyuttasamaññā āgamasamaññā ca, tathāpi paramatthato avijjamānopi samudāyo buddhiparikappitarūpena vijjamāno viya gayhamāno avayavānaṃ adhiṭṭhānabhāvena voharīyati yathā 『『rukkhe sākhā』』ti, tasmā vuttaṃ 『『saṃyuttavaggapaṭimaṇḍitassā』』ti.

Nanu saṃyuttavaggo eva āgamo, tassa pana kehi maṇḍananti? Na codetabbametaṃ. Bhavati hi abhinnepi vatthusmiṃ yathādhippetavisesāvabodhanato bhedakasamudācāro yathā 『『silāputtakassa sarīra』』nti. Āgamissanti ettha, etena, etasmā vā attatthaparatthādayoti āgamo, ādikalyāṇādiguṇasampattiyā uttamaṭṭhena taṃtaṃabhipatthitasamiddhihetutāya paṇḍitehi varitabbato varo, āgamo ca so varo cāti āgamavaro. Āgamasammatehi vā varoti āgamavaro, saṃyutto ca so āgamavaro cāti saṃyuttāgamavaro, tassa. Buddhānaṃ anubuddhā buddhānubuddhā, buddhānaṃ saccapaṭivedhaṃ anugamma paṭividdhasaccā aggasāvakādayo ariyā. Tehi atthasaṃvaṇṇanāguṇasaṃvaṇṇanānaṃ vasena saṃvaṇṇitassa.

Atha vā buddhā ca anubuddhā ca buddhānubuddhāti yojetabbaṃ. Sammāsambuddheneva hi vinayasuttaabhidhammānaṃ pakiṇṇakadesanādivasena yo paṭhamaṃ attho vibhatto, so eva pacchā tesaṃ atthavaṇṇanāvasena saṅgītikārehi saṅgahaṃ āropitoti. Ettha ca saṃyuttānaṃ vaggā samūhāti saṃyuttavaggā, sagāthāvaggādayo. Tappariyāpannatāya saṃyuttesu vaggā saṃyuttavaggā, naḷavaggādayo. Saṃyuttāva vaggā saṃyuttavaggā. Tividhepi te ekasesanayena gahetvā vuttaṃ 『『saṃyuttavaggapaṭimaṇḍitassā』』ti.

Tattha sagāthāvagge tāva ekādasa saṃyuttāni aṭṭhatiṃsa vaggā. Nidānavagge nava saṃyuttāni ekūnacattālīsa vaggā. Khandhavagge ekādasa saṃyuttāni ekūnasaṭṭhi vaggā. Saḷāyatanavagge nava saṃyuttāni aṭṭhatiṃsa vaggā. Mahāvagge dvādasa saṃyuttāni aṭṭhacattālīsa vaggā. Idamettha saṃyuttantaravaggānaṃ parimāṇaṃ.

Ñāṇappabhedajananassāti paṭiccasamuppādakhandhāyatanādikathābahulatāya gambhīrañāṇacariyāvibhāvanato paññāvibhāgasamuppādakassa. Idha pana 『『paññāppabhedajananassā』』ti svāyamāgamo thomito, saṃvaṇṇanāsu cāyaṃ ācariyassa pakati, yadidaṃ taṃtaṃsaṃvaṇṇanānaṃ ādito tassa tassa saṃvaṇṇetabbassa dhammassa visesaguṇakittanena thomanā. Tathā hi sumaṅgalavilāsinīpapañcasūdanīmanorathapūraṇīaṭṭhasālinīādīsu ca yathākkamaṃ 『『saddhāvahaguṇassa, paravādamathanassa, dhammakathikapuṅgavānaṃ vicittapaṭibhānajananassa, tassa gambhīrañāṇehi ogāḷhassa abhiṇhaso nānānayavicittassa abhidhammassā』』tiādinā thomanā katā.

  1. Attho kathīyati etāyāti atthakathā, atthakathāva aṭṭhakathā ttha-kārassa ṭṭha-kāraṃ katvā yathā 『『dukkhassa pīḷanaṭṭho』』ti. Āditoti ādimhi paṭhamasaṅgītiyaṃ. Chaḷabhiññatāya paramena cittavasibhāvena samannāgatattā jhānādīsu pañcavidhavasitāsambhāvato ca vasino, therā mahākassapādayo . Tesaṃ satehi pañcahi. Yāti yā aṭṭhakathā. Saṅgītāti atthaṃ kathetuṃ yuttaṭṭhāne 『『ayaṃ etassa attho, ayaṃ etassa attho』』ti saṅgahetvā vuttā. Anusaṅgītā ca yasattherādīhi pacchāpi dutiyatatiyasaṅgītīsu. Iminā attano saṃvaṇṇanāya āgamanavisuddhiṃ dasseti.

  2. Sīhassa lānato gahaṇato sīhaḷo, sīhakumāro, tabbaṃsajātatāya tambapaṇṇidīpe khattiyā, tesaṃ nivāsatāya tambapaṇṇidīpassa ca sīhaḷabhāvo veditabbo. Ābhatāti jambudīpato ānītā. Athāti pacchā. Aparabhāge hi nikāyantaraladdhīhi asaṅkaratthaṃ sīhaḷabhāsāya aṭṭhakathā ṭhapitāti. Tena mūlaṭṭhakathā sabbasādhāraṇā na hotīti idaṃ atthappakāsanaṃ ekantena karaṇīyanti dasseti. Tenevāha 『『dīpavāsīnamatthāyā』』ti. Ettha dīpavāsīnanti jambudīpavāsīnaṃ, sīhaḷadīpavāsīnaṃ vā atthāya sīhaḷabhāsāya ṭhapitāti yojanā.

8.Apanetvāti kañcukasadisaṃ sīhaḷabhāsaṃ apanetvā. Tatoti aṭṭhakathāto. Ahanti attānaṃ niddisati. Manoramaṃ bhāsanti māgadhabhāsaṃ. Sā hi sabhāvaniruttibhūtā paṇḍitamanaṃ ramayati. Tenevāha 『『tantinayānucchavika』』nti, pāḷigatiyā anulomikaṃ pāḷichāyānuvidhāyininti attho. Vigatadosanti asabhāvaniruttibhāsantararahitaṃ.

9.Samayaṃ avilomentoti siddhantaṃ avirodhento. Etena atthadosābhāvamāha. Aviruddhattā eva hi theravādāpi idha pakāsīyissanti. Theravaṃsadīpānanti thirehi sīlakkhandhādīhi samannāgatattā therā, mahākassapādayo. Tehi āgatā ācariyaparamparā theravaṃso, tappariyāpannā hutvā āgamādhigamasampannattā paññāpajjotena tassa samujjalanato theravaṃsadīpā, mahāvihāravāsino, tesaṃ. Vividhehi ākārehi nicchīyatīti vinicchayo, gaṇṭhiṭṭhānesu khilamaddanākārena pavattā vimaticchedanī kathā. Suṭṭhunipuṇo saṇho vinicchayo etesanti sunipuṇavinicchayā. Atha vā vinicchinotīti vinicchayo vuttappakāravisayaṃ ñāṇaṃ. Suṭṭhu nipuṇo cheko vinicchayo etesanti yojetabbaṃ. Etena mahākassapāditheraparamparāgato, tato eva ca aviparīto saṇho sukhumo mahāvihāravāsīnaṃ vinicchayo, tassa pamāṇabhūtataṃ dasseti.

10.Sujanassa cāti ca-saddo sampiṇḍanattho. Tena 『『na kevalaṃ jambudīpavāsīnameva atthāya , atha kho sādhujanatosanatthañcā』』ti dasseti. Tena ca 『『tambapaṇṇidīpavāsīnampi atthāyā』』ti ayamattho siddho hoti uggahaṇādisukaratāya tesampi bahukārattā. Ciraṭṭhitatthanti ciraṭṭhitiatthaṃ, cirakālappavattanāyāti attho. Idañhi atthappakāsanaṃ aviparītapadabyañjanasunikkhepassa atthasunayassa ca upāyabhāvato saddhammassa ciraṭṭhitiyā pavattati. Vuttañhetaṃ bhagavatā 『『dveme, bhikkhave, dhammā saddhammassa ṭhitiyā asammosāya anantaradhānāya saṃvattanti. Katame dve? Sunikkhittañca padabyañjanaṃ attho ca sunīto』』ti (a. ni. 2.20).

11-12. Yaṃ atthavaṇṇanaṃ kattukāmo, tassā mahattaṃ pariharituṃ 『『sāvatthipabhūtīna』』ntiādi vuttaṃ. Tenevāha – 『『na idha bhiyyo vitthārakathaṃ karissāmi, na taṃ idha vicārayissāmī』』ti ca. Saṅgītīnaṃ dvinnanti dīghamajjhimanikāyānaṃ.

  1. 『『Na idha bhiyyo vitthārakathaṃ karissāmī』』ti sāmaññato vuttassa atthassa avassayaṃ dassetuṃ 『『suttānaṃ panā』』tiādi vuttaṃ.

  2. Yaṃ aṭṭhakathaṃ kattukāmo, tadekadesabhāvena visuddhimaggo gahetabboti kathikānaṃ upadesaṃ karonto tatta vicāritadhamme uddesavasena dasseti 『『sīlakathā』』tiādinā. Tattha sīlakathāti cārittavārittādivasena sīlassa vitthārakathā. Dhutadhammāti piṇḍapātikaṅgādayo terasa kilesadhunanakadhammā. Kammaṭṭhānāni sabbānīti pāḷiyaṃ āgatāni aṭṭhattiṃsa, aṭṭhakathāyaṃ dveti niravasesāni yogakammassa bhāvanāya pavattiṭṭhānāni. Cariyāvidhānasahitoti rāgacariyādīnaṃ sabhāgādividhānena sahito. Jhānāni cattāri rūpāvacarajjhānāni, samāpattiyo catasso arūpasamāpattiyo. Aṭṭhapi vā paṭiladdhamattāni jhānāni, samāpajjanavasibhāvappattiyā samāpattiyo. Jhānāni vā rūpārūpāvacarajjhānāni, samāpattiyo phalasamāpattinirodhasamāpattiyo.

  3. Lokiyalokuttarabhedā cha abhiññāyo sabbā abhiññāyo. Ñāṇavibhaṅgādīsu āgatanayena ekavidhādinā paññāya saṅkaletvā sampiṇḍetvā nicchayo paññāsaṅkalananicchayo.

  4. Paccayadhammānaṃ hetuādīnaṃ paccayuppannadhammānaṃ hetupaccayādibhāvo paccayākāro, tassa desanā paccayākāradesanā, paṭiccasamuppādakathāti attho. Sā pana nikāyantaraladdhisaṅkararahitatāya suṭṭhuparisuddhā, ghanavinibbhogassa ca sudukkaratāya nipuṇā saṇhasukhumā, ekattanayādisahitā ca tattha vicāritāti āha 『『suparisuddhanipuṇanayā』』ti. Paṭisambhidādīsu āgatanayaṃ avisajjetvāva vicāritattā avimuttatantimaggā.

17.Iti pana sabbanti iti-saddo parisamāpane, pana-saddo vacanālaṅkāre, etaṃ sabbanti attho. Idhāti imissā aṭṭhakathāya. Na taṃ vicārayissāmi punaruttibhāvatoti adhippāyo.

  1. Idāni tasseva avicāraṇassa ekantakāraṇaṃ niddhārento 『『majjhe visuddhimaggo』』tiādimāha. Tattha 『『majjhe ṭhatvā』』ti etena majjhaṭṭhabhāvadīpanena visesato catunnaṃ āgamānaṃ sādhāraṇaṭṭhakathā visuddhimaggo, na sumaṅgalavilāsiniādayo viya asādhāraṇaṭṭhakathāti dasseti. 『『Visesato』』ti ca idaṃ vinayābhidhammānampi visuddhimaggo yathārahaṃ atthavaṇṇanā hoti evāti katvā vuttaṃ.

19.Iccevāti iti eva. Tampīti visuddhimaggampi. Etāyāti sāratthappakāsiniyā.

Ettha ca 『『sīhaḷadīpaṃ ābhatā』』tiādinā aṭṭhakathākaraṇassa nimittaṃ dasseti, 『『dīpavāsīnamatthāya sujanassa ca tuṭṭhatthaṃ ciraṭṭhitatthañca dhammassā』』ti etehi payojanaṃ, 『『saṃyuttāgamavarassa atthaṃ pakāsayissāmī』』ti etena piṇḍatthaṃ, 『『apanetvāna tatohaṃ sīhaḷabhāsa』』ntiādinā 『『sāvatthipabhūtīna』』ntiādinā 『『sīlakathā』』tiādinā ca karaṇappakāraṃ. Heṭṭhimanikāyesu visuddhimagge ca vicāritānaṃ atthānaṃ avicāraṇampi hi idha karaṇappakāro evāti.

Ganthārambhakathāvaṇṇanā niṭṭhitā.

  1. Devatāsaṃyuttaṃ

  2. Naḷavaggo

  3. Oghataraṇasuttavaṇṇanā

Vibhāgavantānaṃ sabhāvavibhāvanaṃ vibhāgadassanavaseneva hotīti paṭhamaṃ tāva saṃyuttavaggasuttādivasena saṃyuttāgamassa vibhāgaṃ dassetuṃ 『『tattha saṃyuttāgamo nāmā』』tiādimāha. Tattha tatthāti yaṃ vuttaṃ – 『『saṃyuttāgamavarassa atthaṃ pakāsayissāmī』』ti, tasmiṃ vacane. Tatthāti vā 『『etāya aṭṭhakathāya vijānātha saṃyuttanissitaṃ attha』』nti ettha yaṃ saṃyuttaggahaṇaṃ kataṃ, tattha. Pañca vaggā etassāti pañcavaggo. Avayavena viggaho, samudāyo samāsattho.

Idāni taṃ ādito paṭṭhāya saṃvaṇṇetukāmo attano saṃvaṇṇanāya tassa paṭhamamahāsaṅgītiyaṃ nikkhittānukkameneva pavattabhāvaṃ dassetuṃ, 『『tassa vaggesu sagāthāvaggo ādī』』tiādi vuttaṃ. Tattha yathāpaccayaṃ tattha tattha desitattā paññattattā ca vippakiṇṇānaṃ dhammavinayānaṃ saṅgahetvā gāyanaṃ kathanaṃ saṅgīti, mahāvisayattā pūjaniyattā ca mahatī saṅgīti mahāsaṅgīti. Paṭhamā mahāsaṅgīti paṭhamamahāsaṅgīti, tassā pavattitakālo paṭhamamahāsaṅgītikālo, tasmiṃ paṭhamamahāsaṅgītikāle.

Nidadāti desanaṃ desakālādivasena aviditaṃ viditaṃ katvā nidassetīti nidānaṃ. Yo loke ganthassa upogghātoti vuccati, svāyamettha 『『evaṃ me suta』』nti-ādiko gantho veditabbo, na pana 『『sanidānāhaṃ, bhikkhave, dhammaṃ desemī』』tiādīsu (a. ni. 3.126) viya attajjhāsayādidesanuppattihetu. Tenevāha – 『『evaṃ me sutanti-ādikaṃ āyasmatā ānandena paṭhamamahāsaṅgītikāle vuttaṃ nidānamādī』』ti. Kāmañcettha yassaṃ paṭhamamahāsaṅgītiyaṃ nikkhittānukkamena saṃvaṇṇanaṃ kattukāmo, sā vitthārato vattabbā, sumaṅgalavilāsiniyaṃ pana attanā vitthāritattā tattheva gahetabbāti imissā saṃvaṇṇanāya mahattaṃ pariharanto 『『sā panesā』』tiādimāha.

  1. Evaṃ bāhiranidāne vattabbaṃ atidisitvā idāni abbhantaranidānaṃ ādito paṭṭhāya saṃvaṇṇetuṃ 『『yaṃ paneta』』ntiādi vuttaṃ. Tattha yasmā saṃvaṇṇanaṃ karontena saṃvaṇṇetabbe dhamme padavibhāgaṃ padatthañca dassetvā tato paraṃ piṇḍatthādidassanavasena saṃvaṇṇanā kātabbā, tasmā padāni tāva dassento 『『evanti nipātapada』』nti-ādimāha. Tattha padavibhāgoti padānaṃ viseso, na padaviggaho. Atha vā padāni ca padavibhāgo ca padavibhāgo. Padaviggaho ca padavibhāgo ca padavibhāgoti vā ekasesavasena padapadaviggahā padavibhāgasaddena vuttāti veditabbaṃ. Tattha padaviggaho 『『jetassa vanaṃ jetavana』』ntiādinā samāsapadesu daṭṭhabbo.

Atthatoti padatthato. Taṃ pana padatthaṃ atthuddhārakkamena paṭhamaṃ evaṃsaddassa dassento 『『evaṃsaddo tāvā』』tiādimāha. Avadhāraṇādīti ettha ādi-saddena idamatthapucchāparimāṇādiatthānaṃ saṅgaho daṭṭhabbo. Tathā hi 『『evaṃgatāni puthusippāyatanāni (dī. ni. 1.163, 165), evaṃvidho evamākāro』』ti ca ādīsu idaṃ-saddassa atthe evaṃ-saddo. Gata-saddo hi pakārapariyāyo, tathā vidhākāra-saddo ca. Tathā hi gatavidhaākārasadde lokiyā pakāratthe vadanti. 『『Evaṃ su te sunhātā suvilittā kappitakesamassū āmuttamālābharaṇā odātavatthavasanā pañcahi kāmaguṇehi samappitā samaṅgībhūtā paricārenti, seyyathāpi tvaṃ etarahi sācariyakoti. No hidaṃ, bho gotamā』』tiādīsu (dī. ni. 1.286) pucchāyaṃ, 『『evaṃ lahuparivattaṃ (a. ni. 1.48), evamāyupariyanto』』ti (pārā. 12) ca ādīsu parimāṇe.

Nanu ca 『『evaṃ su te sunhātā suvilittā, evamāyupariyanto』』ti ettha evaṃ-saddena pucchanākāraparimāṇākārānaṃ vuttattā ākārattho eva evaṃ-saddoti? Na, visesasabbhāvato. Ākāramattavācako hi evaṃ-saddo, ākāratthoti adhippeto yathā 『『evaṃ byākho』』tiādīsu, na pana ākāravisesavācako. Evañca katvā, 『『evaṃ jātena maccenā』』tiādīni (dha. pa. 53) upamādīsu udāharaṇāni upapannāni honti. Tathā hi 『『yathāpi…pe… bahu』』nti (dha. pa. 53)? Ettha puppharāsiṭṭhāniyato manussūpapattisappurisūpanissaya-saddhammassavana- yonisomanasikāra-bhogasampattiādidānādipuññakiriyahetusamudāyato sobhāsugandhatādiguṇayogato mālāguḷasadisiyo pahūtā puññakiriyā maritabbasabhāvatāya maccena sattena kattabbāti jotitattā puppharāsimālāguḷāva upamā, tesaṃ upamākāro yathā-saddena aniyamato vuttoti 『『evaṃ-saddo upamākāranigamanattho』』ti vatthuṃ yuttaṃ, so pana upamākāro niyamiyamāno atthato upamāva hotīti āha 『『upamāyaṃ āgato』』ti. Tathā 『『evaṃ iminā ākārena abhikkamitabba』』ntiādinā upadisiyamānāya samaṇasāruppāya ākappasampattiyā yo tattha upadisanākāro, so atthato upadeso evāti vuttaṃ, 『『evaṃ te…pe… upadese』』ti. Tathā 『『evametaṃ bhagavā, evametaṃ sugatā』』ti ettha ca bhagavatā yathāvuttamatthaṃ aviparītato jānantehi kataṃ tattha saṃvijjamānaguṇānaṃ pakārehi haṃsanaṃ udaggatākaraṇaṃ sampahaṃsanaṃ. Yo tattha sampahaṃsanākāroti yojetabbaṃ.

Evamevaṃ panāyanti ettha garahaṇākāroti yojetabbaṃ, so ca garahaṇākāro vasalīti-ādikhuṃsanasaddasannidhānato idha evaṃ-saddena pakāsitoti viññāyati. Yathā cettha, evaṃ upamākārādayopi upamādivasena vuttānaṃ puppharāsiādisaddānaṃ sannidhānatoti daṭṭhabbaṃ. Evaṃ, bhanteti pana dhammassa sādhukaṃ savanamanasikāre sanniyojitehi bhikkhūhi attano tattha ṭhitabhāvassa paṭijānanavasena vuttattā ettha evaṃ-saddo 『『vacanasampaṭicchanattho』』ti vutto. Tena evaṃ, bhanteti sādhu, bhante, suṭṭhu, bhanteti vuttaṃ hoti. Evañca vadehīti yathāhaṃ vadāmi, evaṃ samaṇaṃ ānandaṃ vadehīti yo evaṃ vadanākāro idāni vattabbo, so evaṃ-saddena nidassīyatīti 『『nidassanattho』』ti vuttoti. Evaṃ noti etthāpi nesaṃ yathāvuttadhammānaṃ ahitadukkhāvahabhāve sanniṭṭhānajananatthaṃ anumatigahaṇavasena 『『saṃvattanti vā no vā, kathaṃ vo ettha hotī』』ti pucchāya katāya 『『evaṃ no ettha hotī』』ti vuttattā tadākārasanniṭṭhānaṃ evaṃ-saddena vibhāvitanti viññāyati. So pana tesaṃ dhammānaṃ ahitāya dukkhāya saṃvattanākāro niyamiyamāno avadhāraṇattho hotīti āha – 『『evaṃ no ettha hotītiādīsu avadhāraṇe』』ti.

Nānānayanipuṇanti ekattanānattaabyāpāraevaṃdhammatāsaṅkhātā, nandiyāvaṭṭatipukkhalasīhavikkīḷitaaṅkusadisālocanasaṅkhātā vā ādhārādibhedavasena nānāvidhā nayā nānānayā. Nayā vā pāḷigatiyo tā ca paññattianupaññattiādivasena saṃkilesabhāgiyādilokiyāditadubhayavomissakādivasena kusalādivasena khandhādivasena saṅgahādivasena samayavimuttādivasena ṭhapanādivasena kusalamūlādivasena tikappaṭṭhānādivasena ca nānappakārāti nānānayā, tehi nipuṇaṃ saṇhaṃ sukhumanti nānānayanipuṇaṃ. Āsayova ajjhāsayo, te ca sassatādibhedena tattha ca apparajakkhatādibhedena aneke, attajjhāsayādayo eva vā samuṭṭhānaṃ uppattihetu etassāti anekajjhāsayasamuṭṭhānaṃ. Atthabyañjanasampannanti atthabyañjanaparipuṇṇaṃ upanetabbābhāvato, saṅkāsanapakāsanavivaraṇavibhajanauttānīkaraṇapaññattivasena chahi atthapadehi akkharapadabyañjanākāraniruttiniddesavasena chahi byañjanapadehi ca samannāgatanti vā attho daṭṭhabbo.

Vividhapāṭihāriyanti ettha pāṭihāriyapadassa vacanatthaṃ (udā. aṭṭha. 1; itivu. aṭṭha. nidānavaṇṇanā; dha. sa. mūlaṭī. 2) 『『paṭipakkhaharaṇato rāgādikilesāpanayanato pāṭihāriya』』nti vadanti. Bhagavato pana paṭipakkhā rāgādayo na santi ye haritabbā, puthujjanānampi vigatūpakkilese aṭṭhaguṇasamannāgate citte hatapaṭipakkhe iddhividhaṃ pavattati, tasmā tattha pavattavohārena ca na sakkā idha 『『pāṭihāriya』』nti vattuṃ. Sace pana mahākāruṇikassa bhagavato veneyyagatā ca kilesā paṭipakkhā, tesaṃ haraṇato 『『pāṭihāriya』』nti vuttaṃ, evaṃ sati yuttametaṃ. Atha vā bhagavato ca sāsanassa ca paṭipakkhā titthiyā, tesaṃ haraṇato pāṭihāriyaṃ. Te hi diṭṭhiharaṇavasena diṭṭhippakāsane asamatthabhāvena ca iddhiādesanānusāsanīhi haritā apanītā hontīti. Paṭīti vā ayaṃ saddo 『『pacchā』』ti etassa atthaṃ bodheti 『『tasmiṃ paṭipaviṭṭhamhi, añño āgañchi brāhmaṇo』』tiādīsu (su. ni. 985; cūḷani. vatthugāthā 4) viya, tasmā samāhite citte vigatūpakkilese katakiccena pacchāharitabbaṃ pavattetabbanti paṭihāriyaṃ, attano vā upakkilesesu catutthajjhānamaggehi haritesu pacchā haraṇaṃ paṭihāriyaṃ, iddhiādesanānusāsaniyo ca vigatūpakkilesena katakiccena ca sattahitatthaṃ puna pavattetabbā, haritesu ca attano upattilesesu parasattānaṃ upakkilesaharaṇāni hontīti paṭihāriyāni bhavanti, paṭihāriyameva pāṭihāriyaṃ. Paṭihāriye vā iddhiādesanānusāsanisamudāye bhavaṃ ekekaṃ pāṭihāriyanti vuccati. Paṭihāriyaṃ vā catutthajjhānaṃ maggo ca paṭipakkhaharaṇato, tattha jātaṃ, tasmiṃ vā nimittabhūte, tato vā āgatanti pāṭihāriyaṃ. Tassa pana iddhiādibhedena visayabhedena ca bahuvidhassa bhagavato desanāyaṃ labbhamānattā āha 『『vividhapāṭihāriya』』nti.

Na aññathāti bhagavato sammukhā sutākārato na aññathāti attho, na pana bhagavato desitākārato. Acinteyyānubhāvā hi bhagavato desanā. Evañca katvā 『『sabbappakārena ko samattho viññātu』』nti idaṃ vacanaṃ samatthitaṃ bhavati, dhāraṇabaladassanañca na virujjhati sutākāraavirajjhanassa adhippetattā. Na hettha atthantaratāparihāro dvinnampi atthānaṃ ekavisayattā. Itarathā thero bhagavato desanāya sabbathā paṭiggahaṇe samattho asamattho cāti āpajjeyyāti.

『『Yo paro na hoti, so attā』』ti evaṃ vuttāya niyakajjhattasaṅkhātāya sasantatiyā vattanato tividhopi me-saddo kiñcāpi ekasmiṃ eva atthe dissati, karaṇasampadānasāminiddesavasena pana vijjamānaṃ bhedaṃ sandhāyāha, 『『me-saddo tīsu atthesu dissatī』』ti.

Kiñcāpi upasaggo kiriyaṃ viseseti, jotakabhāvato pana satipi tasmiṃ suta-saddo eva taṃ taṃ attaṃ vadatīti anupasaggassa suta-saddassa atthuddhāre saupasaggassa gahaṇaṃ na virujjhatīti dassento 『『saupasaggo anupasaggo cā』』tiādimāha. Assāti suta-saddassa. Kammabhāvasādhanāni idha sutasadde sambhavantīti vuttaṃ 『『upadhāritanti vā upadhāraṇanti vā attho』』ti. Mayāti atthe satīti yadā me-saddassa kattuvasena karaṇaniddeso, tadāti attho. Mamāti atthe satīti yadā sambandhavasena sāminiddeso, tadā.

Suta-saddasannidhāne payuttena evaṃ-saddena savanakiriyājotakena bhavitabbanti vuttaṃ 『『evanti sotaviññāṇādiviññāṇakiccanidassana』』nti. Ādi-saddena sampaṭicchanādīnaṃ pañcadvārikaviññāṇānaṃ tadabhinīhaṭānañca manodvārikaviññāṇānaṃ gahaṇaṃ veditabbaṃ. Sabbesampi vākyānaṃ evakāratthasahitattā 『『suta』』nti etassa sutamevāti ayamattho labbhatīti āha 『『assavanabhāvapaṭikkhepato』』ti. Etena avadhāraṇena nirāsaṅkataṃ dasseti. Yathā ca sutaṃ sutamevāti niyametabbaṃ, taṃ sammā sutaṃ hotīti āha 『『anūnānadhikāviparītaggahaṇanidassana』』nti. Atha vā saddantaratthāpohanavasena saddo atthaṃ vadatīti sutanti asutaṃ na hotīti ayametassa atthoti vuttaṃ 『『assavanabhāvapaṭikkhepato』』ti. Iminā diṭṭhādivinivattanaṃ karoti.

Idaṃ vuttaṃ hoti – na idaṃ mayā diṭṭhaṃ, na sayambhūñāṇena sacchikataṃ, atha kho sutaṃ, tañca kho sammadevāti. Tenevāha 『『anūnānadhikāviparītaggahaṇanidassana』』nti. Avadhāraṇatthe vā evaṃ-sadde ayamatthayojanā karīyatīti tadapekkhassa suta-saddassa ayamattho vutto 『『assavanabhāvapaṭikkhepato』』ti. Tenevāha 『『anūnānadhikāviparītaggahaṇanidassana』』nti. Savanasaddo cettha kammattho veditabbo 『『suyyatī』』ti.

Evaṃ savanahetusavanavisesavasena padattayassa ekena pakārena atthayojanaṃ dassetvā idāni pakārantarehi taṃ dassetuṃ 『『tathā eva』』ntiādi vuttaṃ. Tattha tassāti yā sā bhagavato sammukhā dhammassavanākārena pavattā manodvāraviññāṇavīthi, tassā. Sā hi nānappakārena ārammaṇe pavattetuṃ samatthā. Tathā ca vuttaṃ 『『sotadvārānusārenā』』ti. Nānappakārenāti vakkhamānānaṃ anekavihitānaṃ byañjanatthaggahaṇānaṃ nānākārena. Etena imissā yojanāya ākārattho evaṃ-saddo gahitoti dīpeti. Pavattibhāvappakāsananti pavattiyā atthitāpakāsanaṃ. Sutanti dhammappakāsananti yasmiṃ ārammaṇe vuttappakārā viññāṇavīthi nānappakārena pavattā, tassa dhammattā vuttaṃ, na suta-saddassa dhammatthattā. Vuttassevatthassa pākaṭīkaraṇaṃ 『『ayaṃ hetthā』』tiādi. Tattha viññāṇavīthiyāti karaṇatthe karaṇavacanaṃ, mayāti kattuatthe.

Evanti niddisitabbappakāsananti nidassanatthamevaṃ saddaṃ gahetvā vuttaṃ nidassetabbassa niddisitabbattābhāvābhāvato. Tena evaṃ-saddena sakalampi suttaṃ paccāmaṭṭhanti dasseti. Suta-saddassa kiriyāsaddattā savanakiriyāya ca sādhāraṇaviññāṇappabandhapaṭibaddhattā tattha ca puggalavohāroti vuttaṃ 『『sutanti puggalakiccappakāsana』』nti. Na hi puggalavohārarahite dhammappabandhe savanakiriyā labbhatīti.

Yassa cittasantānassātiādipi ākāratthameva evaṃ-saddaṃ gahetvā purimayojanāya aññathā atthayojanaṃ dassetuṃ vuttaṃ. Tattha ākārapaññattīti upādāpaññatti eva dhammānaṃ pavattiākārupādānavasena tathā vuttā. Sutanti visayaniddesoti sotabbabhūto dhammo savanakiriyākattupuggalassa savanakiriyāvasena pavattiṭṭhānanti katvā vuttaṃ. Cittasantānavinimuttassa paramatthato kassaci kattu abhāvepi saddavohārena buddhiparikappitabhedavacanicchāya cittasantānato aññaṃ viya taṃsamaṅgiṃ katvā vuttaṃ 『『cittasantānena taṃsamaṅgīno』』ti. Savanakiriyāvisayopi sotabbadhammo savanakiriyāvasena pavattacittasantānassa idha paramatthato kattubhāvato, savanavasena cittappavattiyā eva vā savanakiriyābhāvato taṃkiriyākattu ca visayo hotīti vuttaṃ 『『taṃsamaṅgīno kattuvisaye』』ti. Sutākārassa ca therassa sammānicchitabhāvato āha 『『gahaṇasanniṭṭhāna』』nti. Etena vā avadhāraṇatthaṃ evaṃ-saddaṃ gahetvā ayamatthayojanā katāti daṭṭhabbaṃ.

Pubbe sutānaṃ nānāvihitānaṃ suttasaṅkhātānaṃ atthabyañjanānaṃ upadhāritarūpassa ākārassa nidassanassa, avadhāraṇassa vā pakāsanasabhāvo evaṃ-saddoti tadākārādiupadhāraṇassa puggalapaññattiyā upādānabhūtadhammappabandhabyāpāratāya vuttaṃ 『『evanti puggalakiccaniddeso』』ti. Savanakiriyā pana puggalavādinopi viññāṇanirapekkhā natthīti visesato viññāṇabyāpāroti āha 『『sutanti viññāṇakiccaniddeso』』ti. Meti saddappavattiyā ekanteneva sattavisayattā viññāṇakiccassa ca tattheva samodahitabbato 『『meti ubhayakiccayuttapuggalaniddeso』』ti vuttaṃ. Avijjamānapaññattivijjamānapaññattisabhāvā yathākkamaṃ evaṃ-saddasuta-saddānaṃ atthāti te tathārūpa-paññatti-upādānabhūta-dhammappabandhabyāpārabhāvena dassento āha – 『『evanti puggalakiccaniddeso, sutanti viññāṇakiccaniddeso』』ti. Ettha ca karaṇakiriyākattukamma-visesappakāsanavasena puggalabyāpāravisaya-puggalabyāpāranidassanavasena gahaṇākāragāhakatabbisayavisesaniddesavasena kattukaraṇabyāpāra-kattuniddesavasena ca dutiyādayo catasso atthayojanā dassitāti daṭṭhabbaṃ.

Sabbassapi saddādhigamanīyassa atthassa paññattimukheneva paṭipajjitabbattā sabbapaññattīnañca vijjamānādivasena chasu paññattibhedesu antogadhattā tesu 『『eva』』ntiādīnaṃ paññattīnaṃ sarūpaṃ niddhārento āha 『『evanti ca meti cā』』tiādi. Tattha evanti ca meti ca vuccamānassa atthassa ākārādino dhammānaṃ asalakkhaṇabhāvato avijjamānapaññattibhāvoti āha 『『saccikaṭṭhaparamatthavasena avijjamānapaññattī』』ti. Tattha saccikaṭṭhaparamatthavasenāti bhūtatthauttamatthavasena. Idaṃ vuttaṃ hoti – yo māyāmarīciādayo viya abhūtattho, anussavādīhi gahetabbo viya anuttamattho ca na hoti, so rūpasaddādisabhāvo, ruppanānubhavanādisabhāvo vā attho saccikaṭṭho paramattho cāti vuccati, na tathā evaṃ meti padānaṃ atthoti. Etamevatthaṃ pākaṭataraṃ kātuṃ 『『kiñhetthata』』ntiādi vuttaṃ. Sutanti pana saddāyatanaṃ sandhāyāha 『『vijjamānapaññattī』』ti. Teneva hi 『『yañhi taṃ ettha sotena upaladdha』』nti vuttaṃ. Sotadvārānusārena upaladdhanti pana vutte atthabyañjanādi sabbaṃ labbhatīti. Taṃ taṃ upādāya vattabbatoti sotapathamāgate dhamme upādāya tesaṃ upadhāritākārādino paccāmasanavasena evanti, sasantatipariyāpanne khandhe upādāya meti vattabbattāti attho. Diṭṭhādisabhāvarahite saddāyatane pavattamānopi sutavohāro 『『dutiyaṃ tatiya』』ntiādiko viya paṭhamādīni diṭṭhamutaviññāte apekkhitvā pavattoti āha 『『diṭṭhādīni upanidhāya vattabbato』』ti. Asutaṃ na hotīti hi sutanti pakāsitoyamatthoti.

Attanā paṭividdhā suttassa pakāravisesā evanti therena paccāmaṭṭhāti āha 『『asammohaṃ dīpetī』』ti. Nānappakārapaṭivedhasamattho hotīti etena vakkhamānassa suttassa nānappakārataṃ duppaṭivijjhatañca dasseti. Sutassa asammosaṃ dīpetīti sutākārassa yāthāvato dassiyamānattā vuttaṃ. Asammohenāti sammohābhāvena, paññāya eva vā savanakālasambhūtāya taduttarakālapaññāsiddhi . Evaṃ asammosenāti etthāpi vattabbaṃ. Byañjanānaṃ paṭivijjhitabbo ākāro nātigambhīro yathāsutadhāraṇameva tattha karaṇīyanti satiyā byāpāro adhiko, paññā tattha guṇībhūtāti vuttaṃ 『『paññāpubbaṅgamāyā』』tiādi paññāya pubbaṅgamāti katvā. Pubbaṅgamatā cettha padhānatā 『『manopubbaṅgamā』』tiādīsu viya. Pubbaṅgamatāya vā cakkhuviññāṇādīsu āvajjanādīnaṃ viya appadhānatte paññā pubbaṅgamā etissāti ayampi attho yujjati, evaṃ sati pubbaṅgamāyāti etthāpi vuttavipariyāyena yathāsambhavaṃ attho veditabbo. Atthabyañjanasampannassāti atthabyañjanaparipuṇṇassa , saṅkāsana-pakāsana-vivaraṇa-vibhajana-uttānīkaraṇapaññattivasena chahi atthapadehi, akkharapadabyañjanākāraniruttiniddesavasena chahi byañjanapadehi ca samannāgatassāti vā attho daṭṭhabbo.

Yoniso manasikāraṃ dīpeti evaṃ-saddena vuccamānānaṃ ākāranidassanāvadhāraṇatthānaṃ aviparītasaddhammavisayattāti adhippāyo. Avikkhepaṃ dīpetīti 『『oghataraṇasuttaṃ kattha bhāsita』』ntiādipucchāvasena pakaraṇappavattassa vakkhamānassa suttassa savanaṃ samādhānamantarena na sambhavatīti katvā vuttaṃ. Vikkhittacittassātiādi tassevatthassa samatthanavasena vuttaṃ. Sabbasampattiyāti atthabyañjanadesaka-payojanādisampattiyā. Aviparītasaddhammavisayehi viya ākāranidassanāvadhāraṇatthehi yonisomanasikārassa, saddhammassavanena viya ca avikkhepassa yathā yonisomanasikārena phalabhūtena attasammāpaṇidhipubbekatapuññatānaṃ siddhi vuttā tadavinābhāvato, evaṃ avikkhepeneva phalabhūtena kāraṇabhūtānaṃ saddhammassavanasappurisūpanissayānaṃ siddhi dassetabbā siyā assutavato sappurisūpanissayarahitassa ca tadabhāvato. 『『Na hi vikkhittacitto』』tiādinā samatthanavacanena pana avikkhepena kāraṇabhūtena sappurisūpanissayena ca phalabhūtassa saddhammassavanassa siddhi dassitā. Ayaṃ panettha adhippāyo yutto siyā, saddhammassavanasappurisūpanissayā na ekantena avikkhepassa kāraṇaṃ bāhiraṅgattā. Avikkhepo pana sappurisūpanissayo viya saddhammassavanassa ekantakāraṇanti, evampi avikkhepena sappurisūpanissayasiddhijotanā na samatthitāva, no na samatthitā vikkhittacittānaṃ sappurisapayirūpāsanābhāvassa atthasiddhito. Ettha ca purimaṃ phalena kāraṇassa siddhidassanaṃ nadīpūrena viya upari vuṭṭhisabbhāvassa. Dutiyaṃ kāraṇena phalassa siddhidassanaṃ daṭṭhabbaṃ ekantavassinā viya meghavuṭṭhānena vuṭṭhippavattiyā.

Bhagavato vacanassa atthabyañjanapabheda-paricchedavasena sakalasāsanasampatti-ogāhanākāro niravasesaparahita-pāripūrikāraṇanti vuttaṃ 『『evaṃ bhaddako ākāro』』ti. Yasmā na hotīti sambandho . Pacchimacakkadvayasampattinti attasammāpaṇidhi-pubbekatapuññatā-saṅkhātaṃ guṇadvayaṃ. Aparāparavuttiyā cettha cakkabhāvo, caranti etehi sattā, sampattibhavesūti vā . Ye sandhāya vuttaṃ 『『cattārimāni, bhikkhave, cakkāni, yehi samannāgatānaṃ devamanussānaṃ catucakkaṃ vattatī』』tiādi (a. ni. 4.31). Purimapacchimabhāvo cettha desanakkamavasena daṭṭhabbo. Pacchimacakkadvayasiddhiyāti pacchimacakkadvayassa ca atthitāya. Sammāpaṇihitatto pubbe ca katapuñño suddhāsayo hoti tadasuddhihetūnaṃ kilesānaṃ dūrībhāvatoti āha 『『āsayasuddhi siddhā hotī』』ti. Tathā hi vuttaṃ – 『『sammāpaṇihitaṃ cittaṃ, seyyaso naṃ tato kare』』ti (dha. pa. 43) 『『katapuññosi, tvaṃ ānanda, padhānamanuyuñja, khippaṃ hohisi anāsavo』』ti (dī. ni. 2.207) ca. Tenevāha 『『āsayasuddhiyā adhigamabyattisiddhī』』ti. Payogasuddhiyāti yonisomanasikārapubbaṅgamassa dhammassavanapayogassa visadabhāvena. Tathā cāha 『『āgamabyattisiddhī』』ti, sabbassa vā kāyavacīpayogassa niddosabhāvena. Parisuddhakāyavacīpayogo hi vippaṭisārābhāvato avikkhittacitto pariyattiyaṃ visārado hotīti.

Nānappakārapaṭivedhadīpakenātiādinā atthabyañjanesu therassa evaṃ-saddasuta-saddānaṃ asammohāsammosadīpanato catupaṭisambhidāvasena atthayojanaṃ dasseti. Tattha sotabbabhedapaṭivedhadīpakenāti etena ayaṃ suta-saddo evaṃ-saddasannidhānato, vakkhamānāpekkhāya vā sāmaññeneva sotabbadhammavisesaṃ āmasatīti dīpeti. Manodiṭṭhīhi pariyattidhammānaṃ anupekkhanasuppaṭivedhā visesato manasikārapaṭibaddhāti te vuttanayena yonisomanasikāradīpakena evaṃ saddena yojetvā, savanadhāraṇavacīparicayā pariyattidhammānaṃ visesena sotāvadhānapaṭibaddhāti te vuttanayena avikkhepadīpakena suta-saddena yojetvā dassento sāsanasampattiyā dhammassavane ussāhaṃ janeti. Tattha dhammāti pariyattidhammā. Manasā anupekkhitāti 『『idha sīlaṃ kathitaṃ, idha samādhi, idha paññā, ettakā ettha anusandhiyo』』tiādinā nayena manasā anupekkhitā. Diṭṭhiyā suppaṭividdhāti nijjhānakkhanti bhūtāya, ñātapariññāsaṅkhātāya vā diṭṭhiyā tattha tattha vuttarūpārūpadhamme 『『iti rūpaṃ, ettakaṃ rūpa』』ntiādinā suṭṭhu vavatthapetvā paṭividdhā.

Sakalena vacanenāti pubbe tīhi padehi visuṃ visuṃ yojitattā vuttaṃ. Attano adahantoti 『『mameda』』nti attani aṭṭhapento. Bhummatthe cetaṃ sāmivacanaṃ. Asappurisabhūminti akataññutaṃ. 『『Idhekacco pāpabhikkhu tathāgatappaveditaṃ dhammavinayaṃ pariyāpuṇitvā attano dahatī』』ti (pārā. 195) evaṃ vuttaṃ anariyavohārāvatthaṃ, sā eva anariyavohārāvatthā asaddhammo . Nanu ca ānandattherassa 『『mamedaṃ vacana』』nti adhimānassa, mahākassapattherādīnañca tadāsaṅkāya abhāvato asappurisabhūmi-samatikkamādivacanaṃ niratthakanti? Nayidamevaṃ. 『『Evaṃ me suta』』nti vadantena ayampi attho vibhāvitoti dassanato. Keci pana 『『devatānaṃ parivitakkāpekkhaṃ tathāvacananti edisī codanā anavakāsā』』ti vadanti. Tasmiṃ kira khaṇe ekaccānaṃ devatānaṃ evaṃ cetaso parivitakko udapādi 『『bhagavā ca parinibbuto, ayañca āyasmā desanākusalo idāni dhammaṃ deseti, sakyakulappasuto tathāgatassa bhātā cūḷapituputto. Kiṃ nu kho sayaṃ sacchikataṃ dhammaṃ deseti? Udāhu bhagavato eva vacanaṃ yathāsuta』』nti, evaṃ tadāsaṅkitappakārato asappurisabhūmisamokkamādito atikkamādi vibhāvitanti. Appetīti nidasseti. Diṭṭhadhammika-samparāyika-paramatthesu yathārahaṃ satte netīti netti, dhammo eva netti dhammanetti.

Daḷhataraniviṭṭhā vicikicchā kaṅkhā, nātisaṃsappanā matibhedamattā vimati. Assaddhiyaṃ vināsetīti bhagavatā bhāsitattā sammukhāvassa paṭiggahitattā khalitaduruttādigahaṇadosābhāvato ca. Ettha ca paṭhamādayo tisso atthayojanā ākārādiatthesu aggahitavisesameva evaṃ-saddaṃ gahetvā dassitā, tato parā catasso ākāratthameva evaṃ-saddaṃ gahetvā vibhāvitā. Pacchimā pana tisso yathākkamaṃ ākāratthaṃ nidassanatthaṃ avadhāraṇatthañca evaṃ-saddaṃ gahetvā yojitāti daṭṭhabbaṃ.

Eka-saddo aññaseṭṭhaasahāyasaṅkhayādīsu dissati. Tathā hesa 『『sassato attā ca loko ca, idameva saccaṃ moghamaññanti ittheke abhivadantī』』tiādīsu (ma. ni. 3.27) aññatthe dissati. 『『Cetaso ekodibhāva』』ntiādīsu (dī. ni. 1.228; pārā. 11) seṭṭhe, 『『eko vūpakaṭṭho』』tiādīsu (dī. ni. 1.405) asahāye, 『『ekova kho, bhikkhave, khaṇo ca samayo ca brahmacariyavāsāyā』』tiādīsu (a. ni. 8.29) saṅkhayāyaṃ. Idhāpi saṅkhayāyanti dassento āha 『『ekantigaṇanaparicchedaniddeso』』ti. Kālañca samayañcāti yuttakālañca paccayasāmaggiñca. Khaṇoti okāso. Tathāgatuppādādiko hi maggabrahmacariyassa okāso tappaccayassa paṭilābhahetuttā. Khaṇo eva ca samayo, yo khaṇoti ca samayoti ca vuccati, so eko evāti hi attho. Mahāsamayoti mahāsamūho. Samayopi khoti sikkhāpadapūraṇassa hetupi. Samayappavādaketi diṭṭhippavādake. Tattha hi nisinnā titthiyā attano attano samayaṃ pavadanti. Atthābhisamayāti hitapaṭilābhā. Abhisametabboti abhisamayo, abhisamayo attho abhisamayatthoti pīḷanādīni abhisametabbabhāvena ekībhāvaṃ upanetvā vuttāni. Abhisamayassa vā paṭivedhassa visayabhūto attho abhisamayatthoti tāneva tathā ekattena vuttāni. Tattha pīḷanaṃ dukkhasaccassa taṃsamaṅgino hiṃsanaṃ avipphārikatākaraṇaṃ, santāpo dukkhadukkhatādivasena santāpanaṃ paridahanaṃ.

Tattha sahakārikāraṇaṃ sannijjhaṃ sameti samavetīti samayo, samavāyo. Sameti samāgacchati ettha maggabrahmacariyaṃ tadādhārapuggalehīti samayo, khaṇo. Sameti ettha, etena vā saṃgacchati satto, sabhāvadhammo vā sahajātādīhi, uppādādīhi vāti samayo, kālo. Dhammappavattimattatāya atthato abhūtopi hi kālo dhammappavattiyā adhikaraṇaṃ karaṇaṃ viya ca parikappanāmattasiddhena rūpena voharīyatīti. Samaṃ, saha vā avayavānaṃ ayanaṃ pavatti avaṭṭhānanti samayo, samūho yathā 『『samudāyo』』ti. Avayavasahāvaṭṭhānameva hi samūhoti. Avasesapaccayānaṃ samāgame eti phalaṃ etasmā uppajjati pavattati cāti samayo, hetu yathā 『『samudayo』』ti. Sameti saṃyojanabhāvato sambandho eti attano visaye pavattati, daḷhaggahaṇabhāvato vā saṃyuttā ayanti pavattanti sattā yathābhinivesaṃ etenāti samayo, diṭṭhi. Diṭṭhisaṃyojanena hi sattā ativiya bajjhantīti. Samiti saṃgati samodhānanti samayo, paṭilābho. Samassa nirodhassa yānaṃ, sammā vā yānaṃ apagamo apavatti samayo, pahānaṃ. Abhimukhaṃ ñāṇena sammā etabbo adhigantabboti abhisamayo, dhammānaṃ aviparīto sabhāvo. Abhimukhabhāvena sammā eti gacchati bujjhatīti abhisamayo, dhammānaṃ aviparītasabhāvāvabodho . Evaṃ tasmiṃ tasmiṃ atthe samayasaddappavatti veditabbā. Samayasaddassa atthuddhāre abhisamayasaddassa udāharaṇaṃ vuttanayeneva veditabbaṃ. Assāti samayasaddassa. Kālo attho samavāyādīnaṃ atthānaṃ idha asambhavato desadesakaparisānaṃ viya suttassa nidānabhāvena kālassa apadisitabbato ca.

Kasmā panettha aniyamitavaseneva kālo niddiṭṭho? Na utusaṃvaccharādivasena niyamitoti āha 『『tattha kiñcāpī』』tiādi. Utusaṃvaccharādivasena niyamaṃ akatvā samayasaddassa vacane ayampi guṇo laddho hotīti dassento 『『ye vā ime』』tiādimāha. Sāmaññajotanā hi visese avatiṭṭhatīti. Tattha diṭṭhadhammasukhavihārasamayo devasikaṃ jhānaphalasamāpattīhi vītināmanakālo, visesato sattasattāhāni. Suppakāsāti dasasahassilokadhātupakampana-obhāsapātubhāvādīhi pākaṭā. Yathāvuttappabhedesu eva samayesu ekadesaṃ pakārantarehi saṅgahetvā dassetuṃ 『『yo cāya』』ntiādimāha. Tathā hi ñāṇakiccasamayo, attahitapaṭipattisamayo ca abhisambodhisamayo, ariyatuṇhībhāvasamayo, diṭṭhadhammasukhavihārasamayo, karuṇākiccaparahitapaṭipattidhammīkathāsamayā, desanāsamayo eva.

Karaṇavacanena niddeso katoti sambandho. Tatthāti abhidhammatadaññasuttapadavinayesu. Tathāti bhummakaraṇehi. Adhikaraṇattho ādhārattho. Bhāvo nāma kiriyā, tāya kiriyantaralakkhaṇaṃ bhāvenabhāvalakkhaṇaṃ. Tattha yathā kālo sabhāvadhammaparicchinno sayaṃ paramatthato avijjamānopi ādhārabhāvena paññāto taṅkhaṇappavattānaṃ tato pubbe parato ca abhāvato 『『pubbaṇhe jāto, sāyanhe gacchatī』』ti ca ādīsu, samūho ca avayavavinimutto visuṃ avijjamānopi kappanāmattasiddho avayavānaṃ ādhārabhāvena paññāpīyati yathā 『『rukkhe sākhā, yavarāsiyaṃ sambhūto』』tiādīsu, evaṃ idhāpīti dassento āha 『『adhikaraṇañhi…pe… dhammāna』』nti. Yasmiṃ kāle, dhammapuñje vā kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hoti, tasmiṃ eva kāle dhammapuñje ca phassādayopi hontīti ayaṃ hi tattha attho. Yathā ca 『『gāvīsu duyhamānāsu gato, duddhāsu āgato』』ti dohanakiriyāya gamanakiriyā lakkhīyati, evaṃ idhāpi yasmiṃ samaye, tasmiṃ samayeti ca vutte 『『satī』』ti ayamattho viññāyamāno eva hoti padatthassa sattāvirahābhāvatoti samayassa sattākiriyāya cittassa uppādakiriyā phassādibhavanakiriyā ca lakkhīyati. Yasmiṃ samayeti yasmiṃ navame khaṇe, yasmiṃ yonisomanasikārādihetumhi, paccayasamavāye vā sati kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hoti, tasmiṃyeva khaṇe, hetumhi, paccayasamavāye vā phassādayopi hontīti ubhayattha samayasadde bhummaniddeso kato lakkhaṇabhūtabhāvayuttoti dassento āha 『『khaṇa…pe… lakkhīyatī』』ti.

Hetuattho karaṇattho ca sambhavati 『『annena vasati, vijjāya vasati, pharasunā chindati, kudālena khaṇatī』』tiādīsu viya. Vītikkamañhi sutvā bhikkhusaṅghaṃ sannipātāpetvā otiṇṇavatthukaṃ puggalaṃ paṭipucchitvā vigarahitvā ca taṃ taṃ vatthuotiṇṇakālaṃ anatikkamitvā teneva kālena sikkhāpadāni paññapento bhagavā viharati sikkhāpadapaññattihetuñca apekkhamāno tatiyapārājikādīsu viya.

Accantameva ārambhato paṭṭhāya yāva desanāniṭṭhānaṃ. Parahitapaṭipattisaṅkhātena karuṇāvihārena. Tadatthajotanatthanti accantasaṃyogatthajotanatthaṃ. Upayoganiddeso kato yathā 『『māsaṃ sajjhāyatī』』ti . Porāṇāti aṭṭhakathācariyā. Abhilāpamattabhedoti vacanamattena viseso. Tena suttavinayesu vibhattibyattayo katoti dasseti.

Seṭṭhanti seṭṭhavācakaṃ vacanaṃ 『『seṭṭha』』nti vuttaṃ seṭṭhaguṇasahacaraṇato, tathā 『『uttama』』nti etthāpi. Gāravayuttoti garubhāvayutto garuguṇayogato, garukaraṇārahatāya vā gāravayutto. Vuttoyeva, na pana idha vattabbo visuddhimaggassa imissā aṭṭhakathāya ekadesabhāvatoti adhippāyo.

Aparo nayo (itivu. aṭṭha. nidānavaṇṇanā; sārattha. ṭī. 1.1.verañjakaṇḍavaṇṇanā; visuddhi. mahāṭī. 1.144) – bhāgavāti bhagavā, bhatavāti bhagavā, bhāge vanīti bhagavā, bhage vanīti bhagavā, bhattavāti bhagavā, bhage vamīti bhagavā, bhāge vamīti bhagavā.

『『Bhāgavā bhatavā bhāge, bhage ca vani bhattavā;

Bhage vami tathā bhāge, vamīti bhagavā jino』』.

Tattha kathaṃ bhāgavāti bhagavā? Ye te sīlādayo dhammakkhandhā guṇabhāgā guṇakoṭṭhāsā, te anaññasādhāraṇā niratisayā tathāgate atthi upalabbhanti. Tathā hissa sīlaṃ samādhi paññā vimutti vimuttiñāṇadassanaṃ, hirī ottappaṃ, saddhā vīriyaṃ, sati sampajaññaṃ, sīlavisuddhi diṭṭhivisuddhi, samatho vipassanā, tīṇi kusalamūlāni, tīṇi sucaritāni, tayo sammāvitakkā, tisso anavajjasaññā, tisso dhātuyo, cattāro satipaṭṭhānā, cattāro sammappadhānā, cattāro iddhipādā, cattāro ariyamaggā, cattāri ariyaphalāni, catasso paṭisambhidā, catuyoniparicchedakañāṇāni, cattāro ariyavaṃsā, cattāri vesārajjañāṇāni, pañca padhāniyaṅgāni, pañcaṅgiko sammāsamādhi, pañcañāṇiko sammāsamādhi, pañcindriyāni, pañca balāni, pañca nissāraṇīyā dhātuyo, pañca vimuttāyatanañāṇāni, pañca vimuttiparipācanīyā saññā, cha anussatiṭṭhānāni, cha gāravā, cha nissāraṇīyā dhātuyo, cha satatavihārā, cha anuttariyāni, cha nibbedhabhāgiyā saññā, cha abhiññā, cha asādhāraṇañāṇāni, satta aparihāniyā dhammā, satta ariyadhammā, satta ariyadhanāni, satta bojjhaṅgā, satta sappurisadhammā, satta nijjaravatthūni, satta saññā, sattadakkhiṇeyyapuggaladesanā, sattakhīṇāsavabaladesanā, aṭṭhapaññāpaṭilābhahetudesanā aṭṭha sammattāni, aṭṭhalokadhammātikkamo, aṭṭha ārambhavatthūni, aṭṭhaakkhaṇadesanā, aṭṭha mahāpurisavitakkā, aṭṭhaabhibhāyatanadesanā, aṭṭha vimokkhā, nava yonisomanasikāramūlakā dhammā, nava pārisuddhipadhāniyaṅgāni, navasattāvāsadesanā, nava āghātapaṭivinayā, nava saññā, navanānattā, nava anupubbavihārā, dasa nāthakaraṇā dhammā, dasa kasiṇāyatanāni, dasa kusalakammapathā, dasa sammattāni, dasa ariyavāsā, dasa asekkhadhammā, dasa tathāgatabalāni, ekādasa mettānisaṃsā, dvādasa dhammācakkākārā, terasa dhutaguṇā, cuddasa buddhañāṇāni, pañcadasa vimuttiparipācanīyā dhammā, soḷasavidhā ānāpānassati, soḷasa aparantapanīyā dhammā, aṭṭhārasa buddhadhammā, ekūnavīsati paccavekkhaṇañāṇāni, catucattālīsa ñāṇavatthūni, paññāsa udayabbayañāṇāni, paropaññāsa kusalā dhammā, sattasattati ñāṇavatthūni, catuvīsatikoṭisatasahassasaṅkhasamāpattisañcārimahāvajirañāṇaṃ , anantanayasamantapaṭṭhāna-pavicaya-paccavekkhaṇadesanāñāṇāni, tathā anantāsu lokadhātūsu anantānaṃ sattānaṃ āsayādivibhāvanañāṇāni cāti evamādayo anantāparimāṇabhedā anaññasādhāraṇā niratisayā guṇabhāgā guṇakoṭṭhāsā saṃvijjanti upalabbhanti, tasmā yathāvuttavibhāgā guṇabhāgā assa atthīti 『『bhāgavā』』ti vattabbe ākārassa rassattaṃ katvā 『『bhagavā』』ti vutto. Evaṃ tāva bhāgavāti bhagavā.

『『Yasmā sīlādayo sabbe, guṇabhāgā asesato;

Vijjanti sugate tasmā, bhagavāti pavuccati』』.

Kathaṃ bhatavāti bhagavā? Ye te sabbalokahitāya ussukkamāpannehi manussattādike aṭṭha dhamme samodhānetvā sammāsambodhiyā katamahābhinīhārehi mahābodhisattehi paripūritabbā dānapāramī, sīla, nekkhamma, paññā, vīriya, khanti, sacca, adhiṭṭhāna, mettā, upekkhāpāramīti dasa pāramiyo, dasa upapāramiyo, dasa paramatthapāramiyoti samatiṃsa pāramiyo, dānādīni cattāri saṅgahavatthūni, saccādīni cattāri adhiṭṭhānāni, aṅgapariccāgo, jīvita, rajja, putta, dārapariccāgoti pañca mahāpariccāgā, pubbayogo, pubbacariyā, dhammakkhānaṃ, ñātatthacariyā, lokatthacariyā, buddhicariyāti evamādayo, saṅkhepato vā sabbe puññañāṇasambhārā buddhakaradhammā, te mahābhinīhārato paṭṭhāya kappānaṃ satasahassādhikāni cattāri asaṅkhyeyyāni yathā hānabhāgiyā saṃkilesabhāgiyā ṭhitibhāgiyā vā na honti, atha kho uttaruttari visesabhāgiyāva honti, evaṃ sakkaccaṃ nirantaraṃ anavasesato bhatā sambhatā assa atthīti 『『bhatavā』』ti vattabbe 『『bhagavā』』ti vutto niruttinayena ta-kārassa ga-kāraṃ katvā . Atha vā bhatavāti teyeva yathāvutte buddhakaradhamme vuttanayeneva bhari, sambhari, paripūresīti attho. Evampi bhatavāti bhagavā.

『『Sammāsambodhiyā sabbe, dānapāramiādike;

Sambhāre bhatavā nātho, tasmāpi bhagavā mato』』.

Kathaṃ bhāge vanīti bhagavā? Ye te catuvīsatikoṭisatasahassasaṅkhā devasikaṃ vaḷañjanakasamāpattibhāgā, te anavasesato lokahitatthaṃ attano ca diṭṭhadhammasukhavihāratthaṃ niccakappaṃ vani, bhaji, sevi, bahulamakāsīti bhāge vanīti bhagavā. Atha vā abhiññeyyadhammesu kusalādīsu khandhādīsu ca ye te pariññeyyādivasena saṅkhepato vā catubbidhā abhisamayabhāgā, vitthārato pana 『『cakkhu pariññeyyaṃ sotaṃ…pe… jarāmaraṇaṃ pariññeyya』』ntiādinā (paṭi. ma. 1.21) aneke pariññeyyabhāgā, 『『cakkhussa samudayo pahātabbo…pe… jarāmaraṇassa samudayo pahātabbo』』tiādinā pahātabbabhāgā, 『『cakkhussa nirodho…pe… jarāmaraṇassa nirodho sacchikātabbo』』tiādinā sacchikātabbabhāgā, 『『cakkhunirodhagāminīpaṭipadā』』tiādinā, 『『cattāro satipaṭṭhānā』』tiādinā ca anekabhedā bhāvetabbabhāgā ca dhammā, te sabbe vani, bhaji, yathārahaṃ gocarabhāvanāsevanānaṃ vasena sevi. Evampi bhāge vanīti bhagavā. Atha vā 『『ye ime sīlādayo dhammakkhandhā sāvakehi sādhāraṇā guṇakoṭṭhāsā guṇabhāgā, kinti nu kho te vineyyasantānesu patiṭṭhapeyya』』nti mahākaruṇāya vani abhipatthayi, sā cassa abhipatthanā yathādhippetaphalāvahā ahosi. Evampi bhāge vanīti bhagavā.

『『Yasmā ñeyyasamāpatti-guṇabhāge tathāgato;

Bhaji patthayi sattānaṃ, hitāya bhagavā tato』』.

Kathaṃ bhage vanīti bhagavā? Samāsato tāva katapuññehi payogasampannehi yathāvibhavaṃ bhajīyantīti bhagā, lokiyalokuttarasampattiyo. Tattha lokiye tāva tathāgato sammāsambodhito pubbe bodhisattabhūto paramukkaṃsagate, vani, bhaji, sevi, yattha patiṭṭhāya niravasesato buddhakaradhamme samannānento buddhadhamme paripācesi, buddhabhūto pana te niravajjesu upasaṃhite anaññasādhāraṇe lokuttarepi, vani, bhaji, sevi, vitthārato pana padesarajja-issariyacakkavattisampatti-devarajjasampattiādivasena jhāna-vimokkha-samādhisamāpatti-ñāṇadassana-maggabhāvanā-phalasacchi-kiriyādi-uttarimanussadhammavasena ca anekavihite anaññasādhāraṇe, bhage, vani, bhaji, sevi. Evampi bhage vanīti bhagavā.

『『Yā tā sampattiyo loke, yā ca lokuttarā puthu;

Sabbā tā bhaji sambuddho, tasmāpi bhagavā mato』』.

Kathaṃ sattavāti bhagavā? Bhattā daḷhabhattikā assa bahū atthīti bhattavā. Tathāgato hi mahākaruṇāsabbaññutaññāṇādi-aparimitanirupamappabhāva-guṇavisesasamaṅgibhāvato sabbasattuttamo, sabbānatthaparihārapubbaṅgamāya niravasesahitasukhavidhānatapparāya niratisayāya payogasampattiyā sadevamanussāya pajāya accantupakāritāya dvattiṃsamahāpurisalakkhaṇaasīti anubyañjanabyāmappabhādi anaññasādhāraṇavisesapaṭimaṇḍitarūpakāyatāya yathābhuccaguṇādhigatena 『『itipi so bhagavā』』tiādinayappavattena lokattayabyāpinā suvipulena suvisuddhena ca thutighosena samannāgatattā ukkaṃsapāramippattāsu appicchatāsantuṭṭhiādīsu suppatiṭṭhitabhāvato dasabalacatuvesārajjādi-niratisayaguṇavisesa-samaṅgībhāvato ca rūpappamāṇo rūpappasanno, ghosappamāṇo ghosappasanno, lūkhappamāṇo lūkhappasanno, dhammappamāṇo dhammappasannoti evaṃ catuppamāṇike lokasannivāse sabbathāpi pasādāvahabhāvena samantapāsādikattā aparimāṇānaṃ sattānaṃ sadevamanussānaṃ ādarabahumānagāravāyatanatāya paramapemasambhattiṭṭhānaṃ. Ye tassa ovāde patiṭṭhitā aveccappasādena samannāgatā honti, kenaci asaṃhāriyā tesaṃ pasādabhatti samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā. Tathā hi te attano jīvitapariccāgepi tattha pasādaṃ na pariccajanti, tassa vā āṇaṃ daḷhabhattibhāvato.

Tenevāha –

『『Yo ve kataññū katavedi dhīro;

Kalyāṇamitto daḷhabhatti ca hotī』』ti. (jā. 2.17.78);

『『Seyyathāpi, bhikkhave, mahāsamuddo ṭhitadhammo velaṃ nātivattati, evameva kho, bhikkhave, yaṃ mayā sāvakānaṃ sikkhāpadaṃ paññattaṃ, taṃ mama sāvakā jīvitahetupi nātikkamantī』』ti (udā. 45; cūḷava. 385) ca. –

Evaṃ bhattavāti bhagavā niruttinayena ekassa ta-kārassa lopaṃ katvā itarassa ga-kāraṃ katvā.

『『Guṇātisayayuttassa, yasmā lokahitesino;

Sambhattā bahavo satthu, bhagavā tena vuccatī』』ti.

Kathaṃ bhage vamīti bhagavā? Yasmā tathāgato bodhisattabhūtopi aparimāṇāsu jātīsu pāramiyo paripūrento bhagasaṅkhātaṃ siriṃ issariyaṃ yasañca vami uggiri, kheḷapiṇḍaṃ viya anapekkho chaḍḍayi, carimattabhāvepi hatthagataṃ cakkavattisiriṃ devalokādhipaccasadisaṃ catudīpissariyaṃ cakkavattisampattisannissayaṃ sattaratanasamujjalaṃ yasañca tiṇāyapi amaññamāno nirapekkho pahāya abhinikkhamitvā sammāsambodhiṃ abhisambuddho, tasmā ime sirīādike bhage vamīti bhagavā. Atha vā bhāni nāma nakkhattāni, tehi samaṃ gacchanti pavattantīti bhagā, sineruyugandharauttarakuruhimavantādibhājanalokavisesasannissayā sobhā kappaṭṭhiyabhāvato, tepi bhagavā vami tannivāsisattāvāsasamatikkamato tappaṭibaddhachandarāgappahānena pajahīti. Evampi bhage vamīti bhagavā.

『『Cakkavattisiriṃ yasmā, yasaṃ issariyaṃ sukhaṃ;

Pahāsi lokacittañca, sugato bhagavā tato』』.

Kathaṃ bhāge vamīti bhagavā? Bhāgā nāma sabhāgadhammakoṭṭhāsā, te khandhāyatanadhātādivasena, tatthāpi rūpavedanādivasena pathaviyādivasena atītādivasena ca anekavidhā, te ca bhagavā sabbaṃ papañcaṃ sabbaṃ yogaṃ sabbaṃ ganthaṃ sabbaṃ saṃyojanaṃ samucchinditvā amatadhātuṃ samadhigacchanto vami uggiri, anapekkho chaḍḍayi na paccāvami. Tathā hesa 『『sabbatthakameva pathaviṃ āpaṃ tejaṃ vāyaṃ, cakkhuṃ sotaṃ ghānaṃ jivhaṃ kāyaṃ manaṃ, rūpe sadde gandhe rase phoṭṭhabbe dhamme, cakkhuviññāṇaṃ…pe… manoviññāṇaṃ, cakkhusamphassaṃ…pe… manosamphassaṃ, cakkhusamphassajaṃ vedanaṃ…pe… manosamphassajaṃ vedanaṃ, cakkhusamphassajaṃ saññaṃ…pe… manosamphassajaṃ saññaṃ, cakkhusamphassajaṃ cetanaṃ…pe… manosamphassajaṃ cetanaṃ, rūpataṇhaṃ…pe… dhammataṇhaṃ, rūpavitakkaṃ…pe… dhammavitakkaṃ, rūpavicāraṃ…pe… dhammavicāra』』ntiādinā anupadadhammavibhāgavasenapi sabbeva dhammakoṭṭhāse anavasesato vami uggiri, anapekkhapariccāgena chaḍḍayi. Vuttañhetaṃ 『『yaṃ taṃ, ānanda, cattaṃ vantaṃ muttaṃ pahīnaṃ paṭinissaṭṭhaṃ, taṃ tathāgato puna paccāvamissatīti netaṃ ṭhānaṃ vijjatī』』ti (dī. ni. 2.183). Evampi bhāge vamīti bhagavā. Atha vā bhāge vamīti sabbepi kusalākusale sāvajjānavajje hīnapaṇīte kaṇhasukkasappaṭibhāge dhamme ariyamaggañāṇamukhena vami uggiri, anapekkho pariccaji pajahi, paresañca tathattāya dhammaṃ desesi. Vuttampi cetaṃ 『『dhammāpi vo, bhikkhave, pahātabbā, pageva adhammā (ma. ni. 1.240). Kullūpamaṃ vo, bhikkhave, dhammaṃ desessāmi nittharaṇatthāya, no gahaṇatthāyā』』tiādi (ma. ni. 1.240). Evampi bhāge vamīti bhagavā.

『『Khandhāyatanadhātādi-dhammabhāgā-mahesinā;

Kaṇhasukkā yato vantā, tatopi bhagavā mato』』.

Tena vuttaṃ –

『『Bhāgavā bhatavā bhāge, bhage ca vani bhattavā;

Bhage vami tathā bhāge, vamīti bhagavā jino』』ti.

Dhammasarīraṃ paccakkhaṃ karotīti 『『yo vo, ānanda, mayā dhammo ca vinayo ca desito paññatto, so vo mamaccayena satthā』』ti vacanato dhammassa satthubhāvapariyāyo vijjatīti katvā vuttaṃ. Vajirasaṅghātasamānakāyo parehi abhejjasarīrattā. Na hi bhagavato rūpakāye kenaci sakkā antarāyaṃ kātunti. Desanāsampattiṃ niddisati vakkhamānassa sakalassa suttassa 『『eva』』nti nidassanato. Sāvakasampattiṃ niddisati paṭisambhidāppattena pañcasu ṭhānesu bhagavatā etadagge ṭhapitena mayā mahāsāvakena sutaṃ, tañca kho mayāva sutaṃ, na anussutaṃ na paraṃparābhatanti imassatthassa dīpanato. Kālasampattiṃ niddisati bhagavāsaddasannidhāne payuttassa samayasaddassa buddhuppādapaṭimaṇḍitabhāvadīpanato. Buddhuppādaparamā hi kālasampadā. Tenetaṃ vuccati –

『『Kappakasāye kaliyuge, buddhuppādo aho mahacchariyaṃ;

Hutāvahamajjhe jātaṃ, samuditamakarandamaravinda』』nti.

Bhagavāti desakasampattiṃ niddisati guṇavisiṭṭhasattuttamabhāvadīpanato garugāravādhivacanabhāvato.

Avisesenāti na visesena, vihārabhāvasāmaññenāti attho. Iriyāpatha…pe… vihāresūti iriyāpathavihāro, dibbavihāro, brahmavihāro, ariyavihāroti etesu catūsu vihāresu. Samaṅgīparidīpananti samaṅgībhāvaparidīpanaṃ. Etanti 『『viharatī』』ti etaṃ padaṃ. Tathā hi taṃ 『『idhekacco gihīhi saṃsaṭṭho viharati sahanandī sahasokī』』tiādīsu (saṃ. ni. 4.241) iriyāpathavihāre āgataṃ. 『『Yasmiṃ, bhikkhave, samaye bhikkhu vivicceva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharatī』』ti (dha. sa. 160; vibha. 624) ettha dibbavihāre. 『『So mettāsahagatena cetasā ekaṃ disaṃ pharitvā viharatī』』tiādīsu (dī. ni. 1.556; 3.308; ma. ni. 1.77; 2.309; 3.230) brahmavihāre. 『『So kho ahaṃ, aggivessana, tassāyeva kathāya pariyosāne tasmiṃ eva purimasmiṃ samādhinimitte ajjhattameva cittaṃ saṇṭhapemi sannisādemi ekodiṃ karomi samādahāmi, yena sudaṃ niccakappaṃ viharāmī』』tiādīsu (ma. ni. 1.387) ariyavihāre.

Tattha iriyanaṃ vattanaṃ iriyā, kāyappayogo. Tassā pavattanupāyabhāvato ṭhānādi iriyāpatho. Ṭhānasamaṅgī vā hi kāyena kiñci kareyya gamanādīsu aññatarasamaṅgī vā. Atha vā iriyati pavattati etena attabhāvo kāyakiccaṃ vāti iriyā, tassā pavattiupāyabhāvato iriyā ca so patho cāti iriyāpatho, ṭhānādi eva. So ca atthato gatinivattiādiākārena pavatto catusantatirūpapabandho eva. Viharaṇaṃ, viharati etenāti vā vihāro, iriyāpatho eva vihāro iriyāpathavihāro. Divi bhavo dibbo, tattha bahulappavattiyā brahmapārisajjādidevaloke bhavoti attho. Tattha yo dibbānubhāvo, tadatthāya saṃvattatīti vā dibbo, abhiññābhinīhāravasena mahāgatikattā vā dibbo, dibbo ca so vihāro cāti dibbavihāro, catasso rūpāvacarasamāpattiyo. Āruppasamāpattiyopi ettheva saṅgahaṃ gacchanti. Brahmūnaṃ, brahmāno vā vihārā brahmavihārā, catasso appamaññāyo. Ariyānaṃ, ariyā vā vihārā ariyavihārā, cattāri sāmaññaphalāni. So hi ekaṃ iriyāpathabādhanantiādi yadipi bhagavā ekenapi iriyāpathena cirataraṃ kālaṃ attabhāvaṃ pavattetuṃ sakkoti, tathāpi upādinnakasarīrassa nāma ayaṃ sabhāvoti dassetuṃ vuttaṃ . Yasmā vā bhagavā yattha katthaci vasanto vineyyānaṃ dhammaṃ desento, nānāsamāpattīhi ca kālaṃ vītināmento vasatīti sattānaṃ attano ca vividhaṃ hitasukhaṃ harati upaneti uppādeti, tasmā vividhaṃ haratīti evamettha attho veditabbo.

Paccatthike jinātīti jeto. Jeta-saddo hi sota-saddo viya kattusādhanopi atthīti. Rañño vā paccatthikānaṃ jitakāle jātattā jeto. Rañño hi attano jayaṃ tattha āropetvā jitavāti jetoti kumāro vutto. Maṅgalakāmatāya vā jetotissa nāmaṃ kataṃ, tasmā 『『jeyyo』』ti etasmiṃ atthe 『『jeto』』ti vuttanti daṭṭhabbaṃ. Tassa jetassa rājakumārassa. Vanetiādito paṭṭhāyeva taṃ tassa santakanti dassetuṃ 『『taṃ hī』』tiādi vuttaṃ. Sabbakāmasamiddhitāya vigatamalamaccheratāya karuṇādiguṇasamaṅgitāya ca niccakālaṃ upaṭṭhapito anāthānaṃ piṇḍo etassa atthīti anāthapiṇḍiko, tassa anāthapiṇḍikassa. Yadi jetavanaṃ, kathaṃ anāthapiṇḍikassa ārāmoti āha 『『anāthapiṇḍikenā』』tiādi. Pañcavidhasenāsanaṅgasampattiyā āramanti ettha pabbajitāti ārāmo, tasmiṃ ārāme. Yadipi so bhūmibhāgo koṭisantharena mahāseṭṭhinā kīto, rukkhā pana jetena na vikkītāti taṃ 『『jetavana』』nti vattabbataṃ labhatīti vadanti. Ubhinnampi vā tattha pariccāgavisesakittanatthaṃ ubhayavacanaṃ, jetenapi hi bhūmibhāgavikkayena laddhadhanaṃ tattha dvārakoṭṭhakakaraṇavasena viniyuttaṃ. Sāvatthijetavanānaṃ bhūmibhāgavasena bhinnattā vuttaṃ 『『na hi sakkā ubhayattha ekaṃ samayaṃ viharitu』』nti.

Apākaṭāti sakko suyāmotiādinā anabhiññātā. Abhiññātānampi aññatarasaddo dissateva ekasadisāyattattāti dassetuṃ 『『abhijānāti no』』tiādi vuttaṃ. Ahunā idāneva. Sādhāraṇavacanaṃ dibbataṃ antonītaṃ katvā. Devo eva devatā purisepi vattanato. Tenevāha 『『imasmiṃ panatthe』』tiādi. Nanu ca rūpāvacarasattānaṃ purisindriyaṃ natthi, yena te purisāti vucceyyuṃ? Yadipi purisindriyaṃ natthi, purisasaṇṭhānassa pana purisavesassa ca vasena purisapuggalātveva vuccanti purisapakatibhāvato.

Abhikkantāti atikkantā, vigatāti atthoti āha 『『khaye dissatī』』ti. Teneva hi 『『nikkhanto paṭhamo yāmo』』ti upari vuttaṃ. Abhikkantataroti ativiya kantataro. Tādiso ca sundaro bhaddako nāma hotīti āha 『『sundare dissatī』』ti. Koti devanāgayakkhagandhabbādīsu ko katamo? Meti mama. Pādānīti pāde. Iddhiyāti imāya evarūpāya deviddhiyā. Yasasāti iminā edisena parivārena paricchadena ca. Jalanti vijjotamāno. Abhikkantenāti ativiya kantena kamaniyena abhirūpena. Vaṇṇenāti chavivaṇṇena sarīravaṇṇanibhāya. Sabbā obhāsayaṃ disāti sabbāpi disā pabhāsento cando viya sūriyo viya ca ekobhāsaṃ ekālokaṃ karontoti gāthāya attho. Abhirūpeti uḷārarūpe sampannarūpe.

Kañcanasannibhattacatā suvaṇṇavaṇṇaggahaṇena gahitāti adhippāyenāha 『『chaviya』』nti. Chavigatā pana vaṇṇadhātu eva 『『suvaṇṇavaṇṇo』』ti ettha vaṇṇaggahaṇena gahitāti apare. Vaṇṇanaṃ kittiyā ugghosananti vaṇṇo, thuti. Vaṇṇīyati asaṅkarato vavatthapīyatīti vaṇṇo, kulavaggo. Vaṇṇīyati phalaṃ etena yathāsabhāvato vibhāvīyatīti vaṇṇo, kāraṇaṃ. Vaṇṇanaṃ dīgharassādivasena saṇṭhahananti vaṇṇo, saṇṭhānaṃ. Vaṇṇīyati aṇumahantādivasena pamīyatīti vaṇṇo, pamāṇaṃ. Vaṇṇeti vikāraṃ āpajjamānaṃ hadayaṅgatabhāvaṃ pakāsetīti vaṇṇo, rūpāyatanaṃ. Evaṃ tena tena pavattinimittena vaṇṇasaddassa tasmiṃ tasmiṃ atthe pavatti veditabbā. Iddhiṃ māpetvāti vatthālaṅkārakāyādīhi obhāsamuñcanādivasena dibbaṃ iddhānubhāvaṃ nimminitvā. Kāmāvacarā anabhisaṅkhatenapi āgantuṃ sakkonti oḷārikarūpattā. Tathā hi te kabaḷīkārabhakkhā. Rūpāvacarā na sakkonti tato sukhumatararūpattā. Tenāha 『『tesaṃ hī』』tiādi. Tattha 『『atisukhumo』』ti mūlapaṭisandhirūpaṃ sandhāya vadati. Na tena iriyāpathakappanaṃ hotīti etena brahmalokepi brahmāno yebhuyyena nimmitarūpeneva pavattantīti dasseti. Itarañhi ativiya sukhumaṃ rūpaṃ kevalaṃ cittuppādassa nissayādhiṭṭhānabhūtaṃ saṇṭhānavantaṃ hutvā tiṭṭhati.

Anavasesattaṃ sakalatā. Yebhuyyatā bahulabhāvo. Abyāmissatā vijātiyena asaṅkaro. Sukhena hi avokiṇṇatā tattha adhippetā . Anatirekatā taṃparamatā visesābhāvo. Kevalakappanti kevalaṃ daḷhaṃ katvāti attho. Saṅghabhedāyāti saṅghe vivādāya, vivāduppādāyāti attho. Kevalaṃ vuccati nibbānaṃ sabbasaṅkhatavivittattā, etassa taṃ atthīti kevalī, sacchikatanirodho khīṇāsavo. Tenāha 『『visaṃyogo attho』』ti.

Kappasaddo panāyaṃ saupasaggo anupasaggo cāti adhippāyena okappaniyapade labbhamānaṃ kappasaddamattaṃ dasseti, aññathā kappapadaṃ anidassanameva siyā. Samaṇakappehīti vinayasiddhehi samaṇavohārehi. Niccakappanti niccakālaṃ. Paññattīti nāmaṃ. Nāmañhetaṃ tassa āyasmato, yadidaṃ kappoti. Kappitakesamassūti kattarikāya cheditakesamassu. Dvaṅgulakappoti majjhanhikavelāya vītikkantāya dvaṅgulatāvikappo. Lesoti apadeso. Anavasesaṃ pharituṃ samatthassapi obhāsassa kenacipi kāraṇena ekadesapharaṇampi siyā, ayaṃ pana sabbasova pharatīti dassetuṃ samantattho kappa-saddo gahitoti āha 『『anavasesaṃ samantato』』ti. Īsaṃ asamattaṃ, kevalaṃ vā kevalakappaṃ. Bhagavato ābhāya anobhāsitameva hi padesaṃ devatā attano pabhāya obhāsenti. Na hi bhagavato pabhā kāyaci pabhāya abhibhuyyati, sūriyādīnampi pabhaṃ sā abhibhuyya tiṭṭhatīti.

Yenavā kāraṇenāti hetumhi idaṃ karaṇavacanaṃ. Hetuattho hi kiriyāya kāraṇaṃ, na karaṇaṃ viya kiriyattho, tasmā nānappakāra-guṇavisesādhigamanatthā idha upasaṅkamanakiriyāti 『『annena vasati, vijjāya vasatī』』tiādīsu viya hetuatthameva taṃ karaṇavacanaṃ yuttaṃ na karaṇatthaṃ tassa ayujjamānattāti vuttaṃ 『『yena vā kāraṇenā』』tiādi. Bhagavato satatappavattaniratisaya-sāduvipulamatarasa-saddhammaphalatāya sāduphalaniccaphalitamahārukkhena bhagavā upamito. Sāduphalūpabhogādhippāyaggahaṇeneva hi mahākāruṇikassa sāduphalatā gahitāti. Upasaṅkamīti upasaṅkantā. Sampattakāmatāya hi kiñci ṭhānaṃ gacchanto taṃtaṃpadesātikkamanena upasaṅkami, upasaṅkantoti vattabbataṃ labhati. Tenāha 『『gatāti vuttaṃ hotī』』ti, upagatāti attho. Upasaṅkamitvāti pubbakālakiriyāniddesoti āha 『『upasaṅkamanapariyosānadīpana』』nti. Tatoti yaṃ ṭhānaṃ pattā 『『upasaṅkamī』』ti vuttā, tato upagataṭṭhānato.

Gatinivattiatthato sāmaññato āsanampi ṭhānaggahaṇena gayhatīti vuttaṃ 『『āsanakusalatāya ekamantaṃ tiṭṭhantī』』ti. Nisinnāpi hi gamanato nivattā nāma honti ṭhatvā nisīditabbattā, yathāvuttaṭṭhānādayopi āsaneneva saṅgahitāti. Atidūraaccāsannapaṭikkhepena nātidūranaccāsannaṃ nāma gahitaṃ. Taṃ pana avakaṃsato ubhinnaṃ pasāritahatthasaṅghaṭṭanena daṭṭhabbaṃ. Gīvaṃ pasāretvāti gīvaṃ parivattanavasena pasāretvā.

Kāmaṃ 『『katha』』nti ayamākārapucchā, taraṇākāro idha pucchito. So pana taraṇākāro atthato kāraṇamevāti āha 『『kathaṃ nūti kāraṇapucchā』』ti? Pākaṭo abhisambodhiyaṃ mahāpathavīkampanādianekacchariyapātubhāvādinā.

Marisanaṭṭhena pāpānaṃ rogādianatthānaṃ abhibhavanaṭṭhena māriso, dukkharahito. Tenāha 『『niddukkhāti vuttaṃ hotī』』ti. Nirayapakkhe piyālapanavacanavasena upacāravacanañcetaṃ yathā 『『devānaṃ piyā』』ti. Tenevāha 『『yadi eva』』ntiādi. Saṅkunā saṅkūti matthakato samakoṭṭitena yāva hadayapadesā nibbijjhitvā otiṇṇena saṅkunā pādatalato samakoṭṭito saṅku nibbijjhitvā ārohanto hadaye hadayassa padese samāgaccheyya, atha nesaṃ saṅkūnaṃ samāgamasamakāle naṃ yathātikkantasaṅkukaraṇakālaṃ jāneyyāsi. Kiñci nimittaṃ upādāya kismiñci atthe pavattassa saddassa tannimittarahite pavatti ruḷhī nāma gamanakiriyārahite sāsanādimati paṭipiṇḍe yathā gosaddassa.

Oghamatarīti yesaṃ oghānaṃ taraṇaṃ pucchitaṃ, te gaṇanaparicchedato sarūpato ca dassetuṃ 『『cattāro』』tiādi vuttaṃ. Kasmā panettha cattāro eva oghā vuttā, te ca kāmādayo evāti? Na codetabbametaṃ, yasmā dhammānaṃ sabhāvakiccavisesaññunā bhagavatā sabbaṃ ñeyyaṃ yāthāvato abhisambujjhitvā ettakāva oghā desitā, ime eva ca desitāti. Vaṭṭasmiṃ ohananti osīdāpentīti oghā, ohananti heṭṭhā katvā hananti gāmenti, tathābhūtā satte adho gāmenti nāma. Ayañca attho 『『sabbopi cesā』』tiādinā parato aṭṭhakathāyameva āgamissati. Kāmanaṭṭhena kāmo, kāmo ca so yathāvuttenatthena ogho cāti, kāmesu oghoti vā kāmogho. Bhavogho nāma bhavarāgoti dassetuṃ 『『rūpārūpabhavesu chandarāgo jhānanikanti cā』』ti vuttaṃ. Sumaṅgalavilāsinīādīsu (dī. ni. aṭṭha. 3.312) pana 『『sassatadiṭṭhisahagatarāgo cā』』ti vuttaṃ. Tattha paṭhamo upapattibhavesu rāgo, dutiyo kammabhave. Bhavadiṭṭhivinimuttassa diṭṭhigatassa abhāvato. 『『Dvāsaṭṭhidiṭṭhiyo diṭṭhogho』』ti vuttaṃ, catusaccantogadhattā sabbassa ñeyyassa 『『catūsu saccesu aññāṇaṃ avijjogho』』ti āha.

Idāni tesaṃ oghasaṅkhātānaṃ pāpadhammānaṃ uppattiṭṭhānaṃ dassetuṃ 『『tatthā』』tiādi vuttaṃ, pavattiṭṭhānaṃ pana kāmaguṇādayo dassitā eva. 『『Pañcasu kāmaguṇesu chandarāgo kāmogho』』ti ettha bhavoghaṃ ṭhapetvā sabbo lobho kāmoghoti yuttaṃ siyā. Sassatadiṭṭhisahagato rāgo bhavadiṭṭhisampayuttattā bhavoghoti aṭṭhakathāsu vutto, bhavogho pana diṭṭhigatavippayuttesu eva uppajjatīti pāḷiyaṃ vutto. Tenevāha – 『『bhavogho catūsu diṭṭhivippayuttalobhasahagatacittuppādesu uppajjatī』』ti. Tasmā diṭṭhisahagatalobhopi kāmoghoti yuttaṃ siyā. Diṭṭhadhammikasamparāyikadukkhānañhi kāraṇabhūtā kāmāsavādayopi dvidhā vuttā, āsavā eva ca oghā. Kāmāsavaniddese ca kāmesūti kāmarāgadiṭṭhirāgādīnaṃ ārammaṇabhūtesu tebhūmakesu vatthukāmesūti attho sambhavati. Tattha hi uppajjamānā sāyaṃ taṇhā sabbāpi na kāmacchandādināmaṃ na labhatīti.

Yadi pana pañcakāmaguṇiko ca rāgo kāmoghoti vuttoti katvā brahmānaṃ vimānādīsu rāgassa diṭṭhirāgassa ca kāmoghabhāvo paṭisedhitabbo siyā, evaṃ sati kāmoghabhavoghavinimuttena nāma lobhena bhavitabbaṃ . So yadā diṭṭhigatavippayuttesu uppajjati, tadā tena sampayutto avijjogho oghavippayuttoti domanassavicikicchuddhaccasampayuttassa viya tassapi oghavippayuttatā vattabbā siyā 『『catūsupi diṭṭhigatavippayuttalobhasahagatesu cittuppādesu uppanno moho siyā oghasampayutto siyā oghavippayutto』』ti. 『『Kāmogho aṭṭhasu lobhasahagatesu cittuppādesu uppajjatī』』ti, 『『kāmoghaṃ paṭicca diṭṭhogho avijjogho』』ti ca vacanato diṭṭhisahagato kāmogho na hotīti na sakkā vattuṃ. Tathā hettha 『『rūpārūpabhavesu chandarāgo jhānanikanti ca bhavogho nāmāti ettakameva vuttaṃ, na vuttaṃ sassatadiṭṭhisahagato rāgo』』ti.

Adhogamanaṭṭhenāti heṭṭhāpavattanaṭṭhena. Heṭṭhāpavattanañcettha na kevalaṃ apāyagamaniyabhāvena, atha kho saṃsāratarakāvarodhanenapīti dassetuṃ 『『uparibhavañcā』』tiādi vuttaṃ. Kāmaṃ nibbānaṃ arūpibhāvā adesaṃ, na tassa ṭhānavasena uparigahaṇaṃ, sabbasaṅkhatavinissaṭattā pana sabbassapi bhavassa uparīti vattabbataṃ arahatīti katvā vuttaṃ 『『uparibhavaṃ nibbāna』』nti. 『『Mahāudakogho』』tiādīsu rāsaṭṭho ogha-saddoti 『『mahā heso kilesarāsī』』ti vuttaṃ sesesupīti bhavoghādīsupi.

Appatiṭṭhahantoti kilesādīnaṃ vasena asantiṭṭhanto, asaṃsīdantoti attho. Anāyūhantoti abhisaṅkhārādivasena na āyūhanto majjhimaṃ paṭipadaṃ vilaṅghitvā nibbuyhanto. Tenāha – 『『avāyamanto』』ti, micchāvāyāmavasena avāyamantoti adhippāyo. Gūḷhanti saṃvutaṃ. Paṭicchannanti tasseva vevacanaṃ. Atthavasena vā saṃvuttaṃ gūḷhaṃ, saddavasenapi apākaṭaṃ paṭicchannaṃ antaradīpādike ṭhātabbaṭṭhāne. Āyūhantāti hatthehi ca pādehi ca vāyamantā. Etaṃ atthajātaṃ, etaṃ vā vissajjanaṃ.

Idāni yenādhippāyena bhagavatā tathāgūḷhaṃ katvā pañho kathito, taṃ dassetuṃ 『『kiṃ panātiādi vuttaṃ. Niggahamukhenāti veneyyānaṃ vinayaupāyabhūtaniggahavasena. Tenāha ye paṇḍitamānino』』tiādi. Pavayha pavayhāti ophuṇitvā ophuṇitvā.

Soti devaputto nihatamāno ahosi yathāvissajjitassa atthassa ajānanto. Yathāti aniyamavacanaṃ niyamaniddiṭṭhaṃ hoti, taṃsambandhañca kathanti pucchāvacananti tadubhayassa atthaṃ dassento 『『yathāhaṃ jānāmi, evaṃ me kathehī』』ti āha.

Yadāsvāhanti yadā su ahaṃ, su-kāro nipātamattaṃ 『『yadidaṃ kathaṃ sū』』tiādīsu viya. Sabbapadesūti 『『tadāssu saṃsīdāmī』』tiādīsu tīsupi padesu. Atarantoti oghānaṃ atikkamanatthaṃ taraṇappayogaṃ akaronto. Tatthevāti oghaniyaoghesu eva. Osīdāmīti nimujjāmi oghehi ajjhotthaṭo homi. Nibbuyhāmīti oghehi nibbūḷho homi. Ṭhātuṃ asakkonto asaṃsīdanto. Ativattāmīti anupayogaṃ atikkamāmi, apanidhānavasena sammāpaṭipattiṃ virādhemīti attho. Ṭhāne ca vāyāme cāti vakkhamānavibhāge patiṭṭhahane vāyāme ca dosaṃ disvāti patiṭṭhānāyūhanesu saṃsīdananibbuyhanasaṅkhātaṃ taraṇassa vibandhanabhūtaṃ ādīnavaṃ disvāna. Idaṃ bhagavatā bodhimūle attanā pavattita-pubbabhāga-manasikāravasena vuttaṃ. Atiṭṭhanto avāyamantoti patiṭṭhānāyūhanakaraṇakilesādīnaṃ parivajjanena asaṃsīdanto anibbuyhanto. Devatāyapi paṭividdho tadattho upanissayasampannatāya vimuttiparipācanīyadhammānaṃ paripakkattā. Na pana pākaṭo vipañcitaññūādīnaṃ, ugghaṭitaññūnaṃ pana yathā tassā devatāya, tathā pākaṭo evāti. Satta dukā idāni vuccamānarūpā dassitā porāṇaṭṭhakathāyaṃ. Kilesavasena santiṭṭhantoti lobhādīhi abhibhūtatāya saṃsāre patiṭṭhahanto sammā appaṭipajjanena tattheva saṃsīdati nāma. Abhisaṅkhāravasenāti tatthevābhisaṅkhāracetanāya cetento sammāpaṭipattiyogyassa khaṇassa ativattanena nibbuyhati nāma. Iminā nayena sesadukesupi attho veditabbo.

Ettha ca vaṭṭamūlakā kilesāti tesaṃ vasena saṃsāre avaṭṭhānaṃ taṃtaṃkammunā tattha tattha bhave abhinibbatti, kilesā pana tesaṃ paccayamattaṃ. Tattha tattha bhave aparāparaṃ nibbattento saṃsāre nibbuyhati nāmāti imassa atthassa dassanavasena paṭhamaduko vutto. Ime sattā saṃsāre paribbhamantā duvidhā taṇhācaritā diṭṭhicaritā cāti tesaṃ saṃsāranāyikabhūtānaṃ dhammānaṃ vasena santiṭṭhanaṃ, tadaññesaṃ pavattipaccayānaṃ vasena āyūhananti imassa atthassa dassanavasena dutiyaduko vutto. Saṃyojaniyesu dhammesu assādadassanasabhāvāya taṇhāya vasena visesato patiṭṭhānaṃ, amuttimagge muttimaggaparāmāsato tathā āyūhanampi diṭṭhiyā vasena hotīti dassetuṃ tatiyaduko vutto. Catutthaduke pana adhippāyo aṭṭhakathāya eva vibhāvito. Yasmā 『『sassato attā』』ti abhinivisanto arūparāgaṃ, asaññūpagaṃ vā avimokkhaṃyeva vimokkhoti gahetvā saṃsāre eva olīyati. Tenāha 『『olīyanābhinivesā hi bhavadiṭṭhī』』ti. Yasmā pana kāmabhavādīsu yaṃ vā taṃ vā bhavaṃ patvā attā ucchijjati vinassati, na hoti paraṃ maraṇāti abhinivisanto bhavavippamokkhāvahāya sammāpaṭipattiyā appaṭipajjanena taṃ ativattati. Tena vuttaṃ 『『atidhāvanābhinivesā vibhavadiṭṭhī』』ti.

Līnavasena santiṭṭhantoti kosajjādivasena saṃkocāpajjanena sammā appaṭipajjanto. Uddhaccavasena āyūhantoti sammāsamādhino abhāvena vikkhepavasena pañcamo duko vutto. Yathā kāmasukhaṃ paviṭṭhassa samādhānaṃ natthi cittassa upakkiliṭṭhattā, evaṃ attaparitāpanamanuyuttassa kāyassa upakkiliṭṭhattā. Iti cittakāyaparikkilesakarā dve antā taṇhādiṭṭhinissayatāya saṃsīdananibbuyhananimittā vuttā chaṭṭhaduke. Pubbe sappadesatova saṃkilesadhammā 『『saṃsīdananimitta』』nti dassitāti idāni nippadesato dassanavasena, pubbe ca sādhāraṇato abhisaṅkhāradhammā 『『nibbuyhananimitta』』nti dassitāti idāni puññāneñjābhisaṅkhāre eva 『『āyūhananimitta』』nti dassanavasena sattamaduko vutto. Evañhi duggatisugatūpapattivasena saṃsīdananibbuyhanāni vibhajja dassitāni hontīti. Tenevāha 『『vuttampi ceta』』ntiādi. Adhobhāgaṃ duggatiṃ gamentīti adhobhāgaṅgamanīyā anunāsikalopaṃ akatvā. Tathā uparibhāgaṃ gamentīti uparibhāgaṅgamanīyā.

Ettha ca oghataraṇaṃ pucchitena bhagavatā 『『appatiṭṭhaṃ anāyūha』』nti tassa pahānaṅgameva dassitaṃ, na sampayogaṅganti? Na evaṃ daṭṭhabbaṃ, yāvatā yena patiṭṭhānaṃ hoti, yena ca āyūhanaṃ, tadubhayapaṭikkhepamukhena tappaṭipakkhadhammadassanametanti. Na hesa a-kāro kevalaṃ paṭisedhe, atha kho paṭipakkhe 『『akusalā dhammā, ahito, adhammo』』tiādīsu viya, tasmā appatiṭṭhaṃ anāyūhanti patiṭṭhānāyūhanānaṃ paṭipakkhavasena pavattamāno tathāpavattihetūvāti ayamettha attho. Khoti ca avadhāraṇatthe nipāto 『『assosi kho』』tiādīsu (pārā. 1) viya. Tena appatiṭṭhānassa ekaṃsikataṃ dasseti. Soyaṃ kho-saddo 『『anāyūha』』nti etthāpi ānetvā vattabbo. Anāyūhanampi hi ekaṃsikamevāti tassa paṭipakkho saha vipassanāya ariyamaggo. Tena hi oghataraṇaṃ hoti, na aññathā. Evamayaṃ yathānusandhidesanā katā, devatā ca sahavipassanaṃ maggaṃ paṭivijjhīti paṭhamaphale patiṭṭhāsi. Tena vuttaṃ 『『imaṃ pañhavissajjana』』ntiādi.

『『Cirassā』』ti iminā samānatthaṃ padantarametanti āha 『『cirassa kālassā』』ti yathā 『『mamaṃ vā, bhikkhave』』ti (dī. ni. 1.5-6) ettha 『『mamā』』ti iminā samānatthaṃ padantaraṃ mamanti. Na diṭṭhapubbāti adassāvī. Adassāvitā ca disvā kattabbakiccassa asiddhatāya veditabbā. Aññathā kā nāma sā devatā, yā bhagavantaṃ na diṭṭhavatī? Tenāha 『『kiṃ panimāyā』』tiādi. Dassanaṃ upādāya evaṃ vattuṃ vattatīti yadā kadāci kañci piyajātikaṃ disvā taṃ dassanaṃ upādāya 『『cirena vata mayaṃ āyasmantaṃ passāmā』』ti adiṭṭhapubbaṃ diṭṭhapubbaṃ vā evaṃ vattuṃ yujjati, ayaṃ loke niruḷhe samudācāroti dasseti. Brahmaṃ vā vuccati ariyamaggo, tassa aṇanato jānanato paṭivijjhanato brāhmaṇo. Kilesanibbānenāti kilesānaṃ accantasamucchedasaṅkhātena nibbānena nibbutaṃ sammadeva vūpasanta-sabbakilesadaratha-pariḷāhaṃ. Āsattavisattādīhīti ādi-saddena visatādiākāre saṅgaṇhāti. Vuttañhetaṃ –

『『Visatāti visattikā, visaṭāti visattikā, visālāti visattikā, visakkatīti visattikā, visaṃvādikāti visattikā, visaṃ haratīti visattikā, visamūlāti visattikā, visaphalāti visattikā, visaparibhogoti visattikā, visālā vā pana sā taṇhā rūpe sadde gandhe rase phoṭṭhabbe dhamme kule gaṇe visatā vitthatāti visattikā』』ti (mahāni. 3).

Tattha visatāti vitthatā rūpādīsu tebhūmakadhammesu abhibyāpanavasena visaṭāti purimavacanameva ta-kārassa ṭa-kāraṃ katvā vuttaṃ. Visālāti vipulā. Visakkatīti parisakkati, sahati vā. Ratto hi rāgavatthunā pādena tāḷiyamānopi sahatīti. Osakkanaṃ vipphandanaṃ vā 『『visakkana』』ntipi vadanti. Aniccādiṃ niccādito. Gaṇhātīti visaṃvādikā hoti. Visaṃ haratīti tathā tathā kāmesu ānisaṃsaṃ passantī vividhehi ākārehi nekkhammābhimukhappavattito cittaṃ saṃharati saṃkhipati, visaṃ vā dukkhaṃ, taṃ harati, vahatīti attho. Dukkhanibbattakakammassa hetubhāvato visamūlā. Visaṃ vā dukkhābhibhūtā vedanā mūlaṃ etissāti visamūlā. Dukkhasamudayattā visaṃ phalaṃ etissāti visaphalā. Taṇhāya rūpādikassa dukkhasseva paribhogo hoti, na amatassāti visaparibhogoti vuttā, sabbattha niruttivasena padasiddhi veditabbā. Yo panettha padhāno attho, taṃ dassetuṃ puna 『『visālā vā panā』』tiādi vuttanti evamettha visattikāpadassa attho veditabbo. Tiṇṇaṃ paṭhamadutiyamaggehi. Nittiṇṇaṃ tatiyamaggena. Uttiṇṇaṃ catutthamaggena.

Samanuññoti sammadeva katānuñño. Tenāha 『『ekajjhāsayo ahosī』』ti. Antaradhāyīti adassanaṃ agamāsi. Yathā pana antaradhāyi, taṃ dassetuṃ 『『abhisaṅkhatakāya』』ntiādi vuttaṃ. Mālehīti liṅgavipallāsena vuttaṃ, 『『mālāhī』』ti keci paṭhanti, 『『malyehī』』ti vattabbe ya-kāralopaṃ katvā niddeso. Ayaṃ tāva aṭṭhakathāya līnatthavaṇṇanā.

Nettinayavaṇṇanā

Idāni pakaraṇanayena pāḷiyā atthavaṇṇanaṃ karissāma. Sā pana atthavaṇṇanā yasmā desanāya samuṭṭhānappayojanabhājanesu piṇḍatthesu ca niddhāritesu sukarā hoti suviññeyyā ca, tasmā suttadesanāya samuṭṭhānādīni paṭhamaṃ niddhārayissāma. Tattha samuṭṭhānaṃ tāva desanānidānaṃ, taṃ sādhāraṇaṃ asādhāraṇanti duvidhaṃ. Tattha sādhāraṇampi abbhantarabāhirabhedato duvidhaṃ. Tattha sādhāraṇaṃ abbhantarasamuṭṭhānaṃ nāma lokanāthassa mahākaruṇā. Tāya hi samussāhitassa bhagavato veneyyānaṃ dhammadesanāya cittaṃ udapādi, yaṃ sandhāya vuttaṃ – 『『sattesu ca kāruññataṃ paṭicca buddhacakkhunā lokaṃ volokesī』』tiādi (ma. ni. 1.283; saṃ. ni. 1.172; mahāva. 9). Ettha ca hetuavatthāyapi mahākaruṇāya saṅgaho daṭṭhabbo yāvadeva saṃsāramahoghato saddhammadesanāhatthadānehi sattasantāraṇatthaṃ taduppattito. Yathā ca mahākaruṇā, evaṃ sabbaññutaññāṇaṃ dasabalañāṇādīni ca desanāya abbhantarasamuṭṭhānabhāvena vattabbāni. Sabbañhi ñeyyadhammaṃ tesaṃ desetabbappakāraṃ sattānañca āsayānusayādiṃ yāthāvato jānanto bhagavā ṭhānāṭṭhānādīsu kosallena veneyyajjhāsayānurūpaṃ vicittanayadesanaṃ pavattesīti. Bāhiraṃ pana sādhāraṇaṃ samuṭṭhānaṃ dasasahassamahābrahmaparivāra-sahampatimahābrahmuno ajjhesanaṃ. Tadajjhesanuttarakālañhi dhammagambhīratāpaccavekkhaṇājanitaṃ appossukkataṃ paṭippassambhetvā dhammassāmī dhammadesanāya ussāhajāto ahosi. Asādhāraṇampi abbhantarabāhirabhedato duvidhameva. Tattha abbhantaraṃ yāya mahākaruṇāya yena ca desanāñāṇena idaṃ suttaṃ pavattitaṃ, tadubhayaṃ veditabbaṃ bāhiraṃ pana tassā devatāya pucchā, pucchāvasiko hesa suttanikkhepo. Tayidaṃ pāḷiyaṃ āgatameva.

Payojanampi sādhāraṇāsādhāraṇato duvidhaṃ. Tattha sādhāraṇaṃ anukkamena yāva anupādāparinibbānaṃ vimuttirasattā bhagavato desanāya. Tenevāha 『『etadatthā kathā, etadatthā mantanā』』tiādi (pari. 366). Asādhāraṇaṃ pana tassā devatāya dassanamaggasamadhigamo, ubhayampetaṃ bāhirameva. Sace pana veneyyasantānagatampi desanābalasiddhisaṅkhātaṃ payojanaṃ adhippāyasamijjhanabhāvato yathādhippetatthasiddhiyā mahākāruṇikassa bhagavatopi payojanamevāti gaṇheyya, iminā pariyāyenassa abbhantaratāpi siyā.

Apica tassā devatāya oghataraṇākārassa yāthāvato anavabodho imissā desanāya samuṭṭhānaṃ, tadavabodho payojanaṃ. So hi imāya desanāya bhagavantaṃ payojeti tannipphādanaparāyaṃ desanāti katvā. Yañhi desanāya sādhetabbaṃ phalaṃ, taṃ ākaṅkhitabbattā desakaṃ desanāya payojetīti payojananti vuccati. Tathā devatāya tadaññesañca vineyyānaṃ patiṭṭhānāyūhanavissajjanañcettha payojanaṃ . Tathā saṃsāracakkanivatti-saddhammacakkappavattisassatādimicchācāra-nirākaraṇaṃ sammāvādapurekkhāro akusalamūlasamūhananaṃ kusalamūlasamāropanaṃ apāyadvārapidahanaṃ saggamokkhadvāravivaraṇaṃ pariyuṭṭhānavūpasamanaṃ anusayasamugghātanaṃ 『『mutto mocessāmī』』ti purimapaṭiññāavisaṃvādanaṃ tappaṭipakkhamāramanorathavisaṃvādanaṃ titthiyasamayanimmathanaṃ buddhadhammapatiṭṭhāpananti evamādīnipi payojanāni idha veditabbāni.

Yathā devatā oghataraṇe saṃsayapakkhandā, tādisā aññe ca saṅkhātadhammānaṃ sammāsambuddhassa ca paṭipattiṃ ajānantā asaddhammassavana-dhāraṇa-paricaya-manasikāravipallatthabuddhikā saddhammassavana-dhāraṇa-paricayavimukhā ca bhavavimokkhesino vineyyā imissā desanāya bhājanaṃ.

Piṇḍatthā pana 『『appatiṭṭhaṃ anāyūha』』nti padadvaye catusaccakammaṭṭhānānuyogavasena yonisomanasikārabahulīkāro kusalamūlasamāyogo olīyanātidhāvanāvissajjanaṃ upāyavinibandhavidhamanaṃ micchābhinivesadūrībhāvo taṇhāvijjāvisodhanaṃ vaṭṭattayavicchedanupāyo āsavogha-yoga-ganthāgati-taṇhuppādupādānaviyogo cetokhilavivecanaṃ abhinandananivāraṇaṃ saṃsaggātikkamo vivādamūlapariccāgo akusalakammapathaviddhaṃsanaṃ micchattātivattanaṃ anusayamūlacchedo. Sabbakilesa-darathapariḷāha-sārambhapaṭippassambhanaṃ dassanasavananiddeso vijjūpamavajirūpamadhammāpadeso apacayagāmidhammavibhāvanā pahānattayadīpanā sikkhattayānuyogo samathavipassanānuṭṭhānaṃ bhāvanāsacchikiriyāsiddhi sīlakkhandhādipārisuddhīti evamādayo veditabbā.

Tattha yesaṃ kilesādīnaṃ vasena patiṭṭhāti saṃsīdati, yesañca abhisaṅkhārādīnaṃ vasena āyūhati nibbuyhati, ubhayametaṃ samudayasaccaṃ, tappabhāvitā tadubhayanissitā ca khandhā dukkhasaccaṃ, tadubhayamattho, 『『appatiṭṭhaṃ anāyūha』』nti adhippetassa atthassa paṭicchannaṃ katvā desanā upāyo mānaniggaṇhanavasena tassā devatāya saccābhisamayakāraṇabhāvato patiṭṭhānāyūhanapaṭikkhepopadesena caturoghanirattharaṇatthikehi antadvayarahitā majjhimā paṭipatti paṭipajjitabbāti ayamettha bhagavato āṇattīti ayaṃ desanāhāro.

Parasaṃsayapakkhandanatāya ñātukāmatāya ca kathaṃ nūti pucchāvasena vuttaṃ? Abhimukhabhāvato ekapuggalabhāvato ca 『『tva』』nti vuttaṃ. Paramukkaṃsagatassa garubhāvassa anaññayogyassa saddhammadhurassa paridīpanato sādhūti marisasīlādiguṇatāya 『『mārisā』』ti vuttaṃ . Avahananato rāsibhāvato ca 『『ogha』』nti vuttaṃ. Ñātuṃ icchitassa atthassa katattā pariyosāpitattā 『『itī』』ti vuttaṃ. Saṃsīdanalakkhaṇassa patiṭṭhānassa akātabbato sabbaso ca akatattā. 『『Appatiṭṭha』』nti vuttaṃ. Tayidaṃ akaraṇaṃ ekaṃsikanti khoti avadhāraṇavasena vuttaṃ. Tassa ca appatiṭṭhānassa sasantatigatattā 『『tva』』nti ca pucchitattā 『『aha』』nti vuttaṃ. Devatāya sambodhanato piyālapanato ca, 『『āvuso』』ti vuttaṃ. Nibbuyhanalakkhaṇassa āyūhanassa akātabbato sabbaso ca akatattā anāyūhanti vuttaṃ. Tiṇṇākārassa oghānaṃ anicchitabhāvato eva tattha saṃsayassa anapagatattā oghataraṇassa ca avisesattā 『『yathā kathaṃ panā』』ti vuttaṃ. Tathā saṃsīdanalakkhaṇaṃ patiṭṭhānaṃ saṃsāre ca saṇṭhānanti anatthantarattā abhinnakālikaṃ. Tathā nibbuyhanalakkhaṇaṃ āyūhanaṃ sammāpaṭipattiyā ativattananti anatthantarattā abhinnakālikanti vuttaṃ 『『yadā svāhaṃ…pe… tadāssu nibbuyhāmī』』ti. Tadubhayassa paṭipakkhabhāvato paṭibāhanato ca oghātiṇṇāti vuttaṃ 『『evaṃ khvāhaṃ…pe… oghamatari』』nti.

Ekabuddhantarantarikattā sudūrakālikatāya 『『cirassa』』nti vuttaṃ. Antarā adiṭṭhapubbatāya vimhayanīyatāya ca 『『vatā』』ti vuttaṃ. Tadā upalabbhamānatāya attapaccakkhatāya ca 『『passāmī』』ti vuttaṃ. Bāhitapāpato brahmassa ca ariyamaggassa aṇanato paṭivijjhanato 『『brāhmaṇa』』nti vuttaṃ. Kilesasantāpavūpasamanato dukkhasantāpavūpasamanato ca sabbaso nibbutattā 『『parinibbuta』』nti vuttaṃ. Taraṇapayogassa nibbattitattā upari taritabbābhāvato ca 『『tiṇṇa』』nti vuttaṃ. Ñāṇacakkhunā oloketabbato lujjanato palujjanato ca 『『loke』』ti vuttaṃ. Visayesu sañjanato jātabhāvato 『『visattika』』nti vuttaṃ. Ñāṇassa paccakkhabhāvato nigamanato ca 『『ida』』nti vuttaṃ. Bhāsitattā parisamattattā ca 『『avocā』』ti vuttaṃ. Paṭhamaṃ gahitattā paccāmasanato ca 『『sā devatā』』ti vuttaṃ. Paṭikkhepassa abhāvato atthassa anumoditabbato 『『samanuñño』』ti vuttaṃ. Vineyyānaṃ sāsanato paramatthasampattito ca 『『satthā』』ti vuttaṃ. Cakkhupathātikkamena tirobhāvūpagamanato 『『antaradhāyī』』ti vuttanti ayaṃ anupadavicayato vicayahāro.

Appatiṭṭhānānāyūhanehi oghataraṇaṃ yujjati kilesābhisaṅkhāravijahanena pārasampattisamijjhanato. Sabbakilesa-taṇhādiṭṭhi-taṇhāyatana-sassatādivasena santiṭṭhato saṃsāre saṃsīdanaṃ hotīti yujjati kāraṇassa suppatiṭṭhitabhāvato. Abhisaṅkharaṇakicce kilesābhisaṅkhāre vijjamāne sabbadiṭṭhābhinivesa-atidhāvanābhinivesādīnaṃ vasena āyūhantassa saṃsāramahoghena nibbuyhanaṃ hotīti yujjati sammāpaṭipattiyā ativattanato. Brahmassa ariyamaggassa aṇanato paṭivijjhanato brāhmaṇabhāvo yujjjati bāhitapāpattā. Sammadeva santadhammasamadhigamato parinibbutabhāvo yujjati sabbaso savāsanapahīnakilesattā. Tathā ca visattikāya tiṇṇabhāvo yujjati yathā yāya lesopi na dissati, evaṃ aggamaggena tassā samucchinnattāti ayaṃ yuttihāro.

Kilesavaṭṭavasena patiṭṭhānaṃ visesato kammavaṭṭassa padaṭṭhānaṃ. Abhisaṅkhāravasena āyūhanañca vipākavaṭṭassa padaṭṭhānaṃ. Appatiṭṭhānānāyūhanāni oghataraṇassa padaṭṭhānaṃ, oghataraṇaṃ anupādisesanibbānassa. Taṇhāvasena patiṭṭhānassa assādānupassitā padaṭṭhānaṃ. Tenāha bhagavā – 『『saṃyojaniyesu, bhikkhave, dhammesu assādānupassino taṇhā pavaḍḍhatī』』ti (saṃ. ni. 2.52, 56).

Khandhāvijjā-phassa-saññā-vitakkāyonisomanasikāra-pāpamittaparatoghosā diṭṭhivasena patiṭṭhānassa padaṭṭhānaṃ. Yathāha – paṭisambhidāmagge (paṭi. ma. 1.124) 『『khandhāpi diṭṭhiṭṭhānaṃ, avijjāpi diṭṭhiṭṭhāna』』ntiādi. Taṇhādiṭṭhābhinandanaavasesakilesābhisaṅkhāravasena āyūhanassa padaṭṭhānaṃ. Iminā nayena yathārahaṃ taṇhādiṭṭhādivasena patiṭṭhānāyūhanānaṃ padaṭṭhānabhāvo vattabbo. Sesamettha pāḷito eva suniddhāriyaṃ. Ayaṃ padaṭṭhānahāro.

Appatiṭṭhaṃ anāyūhanti patiṭṭhānāyūhanapaṭikkhepena vissajjentena niyyānāvahā sammāpaṭipatti gahitā ekantato oghanittharaṇūpāyabhāvato. Taggahaṇena ca sabbepi sattatiṃsa bodhipakkhiyadhammā gahitā honti niyyānalakkhaṇena ekalakkhaṇattāti ayaṃ lakkhaṇahāro.

Nidānamassā devatāya oghataraṇākārassa yāthāvato anavabodhoti vuttovāyamattho. Aññepi ye imaṃ desanaṃ nissāya oghataraṇūpāyaṃ paṭivijjhanti, tepi imissā desanāya nidānanti daṭṭhabbā. 『『Kathaṃ nu kho imaṃ desanaṃ nissāya sammadeva paṭivijjhantā catubbidhampi oghaṃ tarantā sakalasaṃsāramahoghato nitthareyyuṃ, pare ca tattha patiṭṭhapeyyu』』nti ayamettha bhagavato adhippāyo. Padanibbacanaṃ niruttaṃ, taṃ 『『eva』』ntiādinidānapadānaṃ 『『katha』』ntiādipāḷipadānañca aṭṭhakathāya tassā līnatthavaṇṇanāya ca vuttanayānusārena sukarattā ativitthārabhayena na vitthārayimha.

Pada-padattha-desanā-nikkhepa-suttasandhi-vasena pañcavidhā sandhi. Tattha padassa padantarena sambandho padasandhi. Tathā padatthassa padatthantarena sambandho padatthasandhi, yo 『『kiriyākārakasambandho』』ti vutto. Nānānusandhikassa taṃtaṃanusandhīti sambandho, ekānusandhikassa pana pubbāparasambandho desanāsandhi, yā aṭṭhakathāyaṃ 『『pucchānusandhi ajjhāsayānusandhi yathānusandhī』』ti tidhā vibhattā. Ajjhāsayo cettha attajjhāsayo parajjhāsayoti dvidhā veditabbo. Nikkhepasandhi catunnaṃ suttanikkhepānaṃ vasena veditabbā. Yaṃ panettha vattabbaṃ, taṃ papañcasūdanīṭīkāyaṃ vuttanayena gahetabbaṃ. Suttasandhi idha paṭhamanikkhepavasena veditabbā.

『『Kasmā panettha oghataraṇasuttameva paṭhamaṃ nikkhitta』』nti nāyamanuyogo katthaci na pavattati? Apica 『『appatiṭṭhaṃ anāyūhaṃ oghamatari』』nti patiṭṭhānāyūhanapaṭikkhepavasena antadvayavivajjanamukhena vā majjhimāya paṭipadāya vibhāvanato sabbapaṭhamamidaṃ suttaṃ idha nikkhittaṃ. Antadvayaṃ anupagamma majjhimāya paṭipattiyā saṅkāsanaparañhi buddhānaṃ sāsananti. Yaṃ pana ekissā desanāya desanantarena saddhiṃ saṃsandanaṃ, ayampi desanāsandhi. Sā idha evaṃ veditabbā –

『『Appatiṭṭhaṃ…pe… anāyūhaṃ oghamatari』』nti ayaṃ desanā –

『『Sabbadā sīlasampanno, paññavā susamāhito;

Āraddhavīriyo pahitatto, oghaṃ tarati duttaraṃ.

『『Virato kāmasaññāya, rūpasaṃyojanātigo;

Nandīrāgaparikkhīṇo, so gambhīre na sīdati; (Saṃ. ni. 1.96);

Saddhāya tarati oghaṃ, appamādena aṇṇavaṃ. (saṃ. ni. 1.246; su. ni. 186);

『『Pañca chinde pañca jahe, pañca cuttari bhāvaye;

Pañcasaṅgātigo bhikkhu, oghatiṇṇoti vuccati. (saṃ. ni. 1.5; dha. pa. 370);

『『Tasmā jantu sadā sato, kāmāni parivajjaye;

Te pahāya tare oghaṃ, nāvaṃ sitvāva pāragū. (su. ni. 777; mahāni. 6; netti. 5);

『『Ekāyanaṃ jātikhayantadassī, maggaṃ pajānāti hitānukampī;

Etena maggena tariṃsu pubbe, tarissanti ye ca taranti ogha』』nti. (saṃ. ni. 5.384, 409; mahāni. 191; cūḷani. pārāyanānugītigāthāniddesa 107; paṭhamavagga 121; netti. 170) –

Evamādīhi desanāhi saṃsandatīti ayaṃ catubyūho hāro.

Appatiṭṭhaṃ anāyūhanti ettha saṃkilesavasena patiṭṭhānaṃ āyūhanañca. Tena ayonisomanasikāro dīpito, santakilesavasena anāyūhanena yonisomanasikāro. Tattha ayonisomanasikaroto taṇhāvijjā pavaḍḍhati. Tesu taṇhāgahaṇena ca taṇhāmūlakā dhammā āvattanti. Avijjāgahaṇena avijjāmūlakaṃ sabbaṃ bhavacakkaṃ āvattati. Yonisomanasikāraggahaṇena ca yonisomanasikāramūlakā dhammā āvattanti catubbidhañca sampatticakkaṃ. Patiṭṭhānāyūhanapaṭikkhepena pana sammāpaṭipatti dīpitā, sā ca saṅkhepato sīlādisaṅgahā. Tattha sīlaggahaṇena ekādasa sīlānisaṃsā āvattanti, samādhiggahaṇena pañcaṅgiko sammāsamādhi pañcaññāṇiko sammāsamādhi samādhiparikkhārā ca āvattanti. Paññāgahaṇena paññā ca sammādiṭṭhīti sammādiṭṭhisudassanā sabbepi ariyamaggadhammā āvattantīti ayaṃ āvatto hāro.

Patiṭṭhānaṃ kilesādivasena sattavidhaṃ. Āyūhanaṃ abhisaṅkhārādivasena sattavidhaṃ. Tathā tappaṭipakkhato appatiṭṭhānaṃ anāyūhanañca. Ayamettha dhammavibhatti. Padaṭṭhānabhūmivibhattiyo pana heṭṭhā vuttanayānusārena veditabbā. Ayaṃ vibhattihāro.

Pubbabhāgappaṭipadaṃ sammadeva sampādetvā samathavipassanaṃ yuganaddhaṃ katvā bhāvanaṃ ussakkento kilesādīnaṃ dūrīkaraṇato tesaṃ vasena asaṃsīdanto anibbuyhanto appatiṭṭhaṃ anāyūhaṃ oghaṃ tarati. Kilesādīnaṃ vasena pana saṃsīdanto nibbuyhanto saṃsāre patiṭṭhānato āyatiṃ punabbhavābhinibbattiyā āyūhanato oghaṃ na taratīti ayaṃ parivatto hāro.

Appatiṭṭhaṃ asantiṭṭhanto asaṃsīdanto anibbisaṃ anavinibbisanti pariyāyavacanaṃ, anāyūhaṃ anibbuyhanto acetento apakappentoti pariyāyavacanaṃ, oghaṃ kilesasamuddanti pariyāyavacanaṃ, atari atikkami accavāyīti pariyāyavacanaṃ. Iminā nayena sesapadesupi pariyāyavacanaṃ veditabbanti ayaṃ vevacano hāro.

Appatiṭṭhaṃ anāyūhanti ettha patiṭṭhaṃ āyūhanti kilesānaṃ kiccakaraṇapaññatti. Pariyuṭṭhānānaṃ vibhāvanapaññatti. Abhisaṅkhārānaṃ viruhanapaññatti. Taṇhāya assādapaññatti. Diṭṭhiyā parinipphandanapaññatti. Bhavadiṭṭhiyā bhavābhinivesapaññatti. Vibhavadiṭṭhiyā vipallāsapaññatti. Kāmasukhānuyogassa kāmesu anugijjhanapaññatti. Attakilamathānuyogassa attaparitāpanapaññatti. Appatiṭṭhaṃ anāyūhanti pana abhiññeyyadhammānaṃ abhiññāpaññatti. Pariññeyyadhammānaṃ pariññāpaññatti. Oghamatarinti pahātabbadhammānaṃ pahānapaññatti. Maggassa bhāvanāpaññatti. Nirodhassa sacchikiriyāpaññattīti ayaṃ paññattihāro.

Appatiṭṭhaṃ anāyūhanti ettha patiṭṭhānāyūhanaggahaṇena oghaggahaṇena ca samudayasaccaṃ gahitaṃ. Appatiṭṭhaṃ anāyūhaṃ atarinti pana padattayena maggasaccaṃ gahitaṃ, hetugahaṇena ca hetumato gahaṇaṃ siddhamevāti dukkhanirodhasaccāni atthato gahitānevāti ayaṃ saccehi otaraṇā. Tattha ye lokiyā pañcakkhandhā, yesaṃ vasena patiṭṭhānāyūhanasiddhi. Ye lokuttarā cattāro khandhā, yesaṃ vasena oghataraṇasiddhi. Ayaṃ khandhamukhena otaraṇā. Ye eva pañcakkhandhā dvādasāyatanāni aṭṭhārasa dhātuyo, te cattāro khandhā dvāyatanāni dve dhātuyoti ayaṃ āyatanamukhena dhātumukhena ca otaraṇā. Tathā appatiṭṭhaṃ anāyūhanti ettha patiṭṭhānāyūhanaggahaṇena kilesābhisaṅkhārādīnaṃ gahaṇaṃ. Kilesābhisaṅkhārādayo oghā ca saṅkhārakkhandhā dhammāyatanaṃ dhammadhātu ca, appatiṭṭhānānāyūhanaggahaṇena oghataraṇavacanena ca saha vipassanāya maggo kathito. Evañca saṅkhārakkhandho dhammāyatanaṃ dhammadhātu ca gahitāti evampi khandhamukhena āyatanamukhena dhātumukhena otaraṇā. Vipassanā ce aniccānupassanā, animittamukhena vimokkhamukhaṃ, dukkhānupassanā ce, appaṇihitavimokkhamukhaṃ, anattānupassanā ce, suññatavimokkhamukhanti evaṃ vimokkhamukhena otaraṇaṃ. Magge sekkhā sīlakkhandhādayo dhammāyatanadhammadhātū anāsavā ca evampi kho khandhādimukhena otaraṇāti ayaṃ otaraṇo hāro.

Appatiṭṭhanti ārambho. Anāyūhanti padasuddhi, no ārambhasuddhi, tathā oghanti. Atarinti pana padasuddhi ceva ārambhasuddhi cāti ayaṃ sodhano hāro.

Appatiṭṭhaṃanāyūhanti sāmaññato adhiṭṭhānaṃ taṇhādiṭṭhiādivasena patiṭṭhānāyūhanānaṃ sādhāraṇato paṭikkhepacodanāti katvā oghamatarinti taṃ vikappetvā visesavacanaṃ. Oghataraṇañhi cattāro ariyamaggā. Tattha paṭhamadutiyamaggā avisesena diṭṭhoghataraṇaṃ, tatiyamaggo kāmoghataraṇaṃ, aggamaggo sesoghataraṇanti ayaṃ adhiṭṭhāno hāro.

Kilesavasena patiṭṭhānassa ayonisomanasikāro hetu. Abhisaṅkhāravasena āyūhanassa kilesā hetū. Appatiṭṭhānānāyūhanānaṃ pana yathākkamaṃ yonisomanasikārapahānāni hetū. Saṃyojaniyesu dhammesu assādānupassanā taṇhāvasena yathārahaṃ tassa hetū. Tenāha bhagavā – 『『saṃyojaniyesu, bhikkhave, dhammesu assādānupassino taṇhā pavaḍḍhatī』』ti. Khandhāvijjāphassasaññāvitakkāyonisomanasikārapāpamittaparatoghosā diṭṭhivasena patiṭṭhānassa hetū. Tenāha – paṭisambhidāmagge 『『khandhāpi diṭṭhiṭṭhānaṃ, avijjāpi diṭṭhiṭṭhāna』』ntiādi. Taṇhābhinandanā avasesakilesābhisaṅkhāravasena āyūhanassa hetū. Iminā nayena yathārahaṃ taṇhādiṭṭhivasena patiṭṭhānāyūhanānaṃ hetuvibhāgo niddhāretabbo, tabbipariyāyena appatiṭṭhānānāyūhanānaṃ. Kilesuppādane hi sammadeva ādīnavadassanaṃ appatiṭṭhānassa hetū, abhisaṅkharaṇe ādīnavadassanaṃ anāyūhanassa hetū, vipassanāya ussukkāpanaṃ oghataraṇassa hetūti ayaṃ parikkhāro hāro.

Yathāvuttavibhāgehi patiṭṭhānāyūhanehi catubbidhassapi oghassa parisuddhi. Appatiṭṭhānānāyūhanehi pana sotānaṃ saṃvaro sabbaso pidhānañcāti catubbidhassapi oghassa visesato pidhānaṃ appavattikaraṇaṃ. Ariyamaggassa bhāvanāya hi kilesavasena patiṭṭhānaṃ abhisaṅkhāravasena āyūhanaṃ upacchinnaṃ, tassa sabbepi oghā tiṇṇā sammatiṇṇā pahīnā hontīti ayaṃ samāropano hāro.

Appatiṭṭhaṃ anāyūhanti ettha patiṭṭhāgahaṇena taṇhāvijjā gahitā. Tāsaṃ hi vasena satto tattha tattha bhave patiṭṭhāti. Āyūhanaggahaṇena tappaccayā abhisaṅkhāradhammā gahitā. Tattha taṇhāya visesato rūpadhammā adhiṭṭhānaṃ, avijjāya arūpadhammā. Tesaṃ yathākkamaṃ samatho ca vipassanā ca paṭipakkhā, te 『『appatiṭṭhaṃ anāyūhaṃ oghamatari』』nti padehi pakāsitā honti, tesu samathassa cetovimutti phalaṃ, vipassanāya paññāvimutti. Tathā hi sā 『『rāgavirāgā avijjāvirāgā』』ti visesetvā vuccati. Tattha taṇhāvijjā abhisaṅkhāro ca samudayasaccaṃ, tesaṃ adhiṭṭhānabhūtā rūpārūpadhammā dukkhasaccaṃ, tesaṃ appavatti nirodhasaccaṃ, nirodhapajānanā paṭipadā oghataraṇapariyāyena vuttā maggasaccaṃ. Taṇhāgahaṇena cettha māyā-sāṭheyyamānātimāna-madappamāda-pāpicchatā-pāpamittatā-ahirikānottappādivasena akusalapakkho netabbo. Avijjāgahaṇena viparītamanasikāra-kodhūpanāha-makkhapaḷāsa-issāmacchariya-sārambha- dovacassatā-bhavadiṭṭhiādivasena akusalapakkho netabbo. Vuttavipariyāyena amāyāasāṭheyyādiaviparītamanasikārādivasena. Tathā samathapakkhiyānaṃ saddhindriyānaṃ vipassanāpakkhiyānaṃ aniccasaññādīnañca vasena vodānapakkho netabboti ayaṃ nandiyāvattassa nayassa bhūmi.

Tathā vuttanayena gahitesu taṇhāvijjātappakkhiyadhammesu taṇhā lobho, avijjā moho, avijjāya sampayutto lohite sati pubbo viya taṇhāya sati sijjhamāno āghāto doso iti tīhi akusalamūlehi gahitehi, tappaṭipakkhato 『『appatiṭṭha』』ntiādivacanehi ca tīṇi akusalamūlāni tīṇi kusalamūlāni ca siddhāni eva honti. Idhāpi lobho sabbāni sāsavakusalamūlāni āyūhanadhammā ca samudayasaccaṃ, tannibbattā tesaṃ adhiṭṭhānagocarabhūtā ca upādānakkhandhā dukkhasaccantiādinā saccayojanā yojetabbā. Phalaṃ panettha vimokkhattayavasena niddhāretabbaṃ, tīhi akusalamūlehi tividhaduccarita-saṃkilesamalavisamaakusalasaññā-vitakkādivasena akusalapakkho netabbo, tathā tīhi kusalamūlehi tividhasucarita-samakusalasaññā-vitakka-samādhi-vimokkhamukhādivasena vodānapakkho netabboti ayaṃ tipukkhalassa nayassa bhūmi.

Tathā vuttanayena gahitesu taṇhāvijjātappakkhiyadhammesu visesato taṇhādiṭṭhīnaṃ vasena asubhe 『『subha』』nti, dukkhe 『『sukha』』nti ca vipallāsā, avijjādiṭṭhīnaṃ vasena 『『anicce nicca』』nti anattani 『『attā』』ti vipallāsā veditabbā. Tesaṃ paṭipakkhato 『『appatiṭṭha』』ntiādivacanehi ca laddhehi sativīriyasamādhipaññindriyehi cattāri satipaṭṭhānāni siddhāneva honti.

Tattha catūhi indriyehi cattāro puggalā niddisitabbā. Kathaṃ? Duvidho hi taṇhācarito mudindriyo tikkhindriyoti, tathā diṭṭhicarito. Tesu paṭhamo asubhe 『『subha』』nti vipariyesaggāhī satibalena yathābhūtaṃ kāyasabhāvaṃ sallakkhento bhāvanābalena taṃ vipallāsaṃ samugghātetvā sammattaniyāmaṃ okkamati. Dutiyo asukhe 『『sukha』』nti vipariyesaggāhī 『『uppannaṃ kāmavitakkaṃ nādhivāsetī』』tiādinā vuttena vīriyasaṃvarabhūtena vīriyabalena paṭipakkhaṃ vinodento bhāvanābalena taṃ vipallāsaṃ viddhaṃsetvā sammattaniyāmaṃ okkamati. Tatiyo anicce 『『nicca』』nti ayāthāvaggāhī samathabalena samāhitacitto saṅkhārānaṃ taṅkhaṇikabhāvaṃ sallakkhento bhāvanābalena taṃ vipallāsaṃ samugghātetvā sammattaniyāmaṃ okkamati. Catuttho santati-samūha-kiccārammaṇa-ghanavañcitatāya phassādidhammapuñjamatte anattani 『『attā』』ti micchābhinivesī catukoṭikasuññatāmanasikārena taṃ micchābhinivesaṃ viddhaṃsetvā sāmaññaphalaṃ sacchikaroti. Subhasaññāsukhasaññādīhi catūhi vā vipallāsehi samudayasaccaṃ, tesamadhiṭṭhānārammaṇabhūtā pañcupādānakkhandhā dukkhasaccantiādinā saccayojanā veditabbā. Phalaṃ panettha cattāri sāmaññaphalāni, catūhi cettha vipallāsehi caturāsavoghayoga-kāyagantha-agati-taṇhuppādupādāna-sattaviññāṇaṭṭhiti-apariññādivasena akusalapakkho netabbo, tathā catūhi satipaṭṭhānehi catubbidhajhāna-vihārādhiṭṭhāna-sukhabhāgiyadhamma-appamaññāsammappadhāniddhipādādivasena vodānapakkho netabboti ayaṃ sīhavikkīḷitassa nayassa bhūmi.

Imesaṃ pana tiṇṇaṃ atthanayānaṃ siddhiyā vohāranayadvayaṃ siddhameva hoti. Tathā hi atthanayānaṃ disābhūtadhammālocanaṃ disālocanaṃ, tesaṃ samānayanaṃ aṅkusoti pañcapi nayā idha niyuttāti veditabbā. Idañca suttaṃ soḷasavidhe suttantapaṭṭhāne nibbedhasekkhabhāgiyaṃ byatirekamukhena patiṭṭhānāyūhanāni gahitānīti saṃkilesanibbedhasekkhabhāgiyaṃ cāti daṭṭhabbaṃ. Aṭṭhavīsatividhe pana suttantapaṭṭhāne lokiyalokuttaraṃ sattādhiṭṭhānaṃ ñāṇañeyyaṃ dassanabhāvanaṃ sakavacanaṃ vissajjanīyaṃ kusalaṃ anuññātanti veditabbaṃ.

Oghataraṇasuttavaṇṇanā niṭṭhitā.

  1. Nimokkhasuttavaṇṇanā

2.Paṭhamamāgatanti saṃvaṇṇanāvasena paṭhamasuttādīsu paṭhamaṃ āgatapadaṃ. Uttānatthanti pākaṭatthaṃ. Apubbaṃyeva hi duviññeyyatthañca padaṃ saṃvaṇṇetabbaṃ. Noti pucchāyaṃ nu-saddena samānattho nipātoti āha 『『jānāsi noti jānāsi nū』』ti. Vaṭṭato nimuccanti tena sattāti nimokkho, maggo. So ca pamuccanti tenāti pamokkho, pamuccanante pana adhigantabbattāphalaṃ 『『pamokkho』』ti vuttaṃ, yathā arahattaṃ 『『rāgakkhayo dosakkhayo mohakkhayo』』ti vuttaṃ. Teti sattā. Viviccatīti visuṃ asammisso hoti, vigacchatīti attho. Viviccati dukkhaṃ etasmāti viveko. Dutiyavikappe pana sakalavaṭṭadukkhato sattā nimuccanti ettha pamuccanti viviccanti cāti nimokkho pamokkho viveko, nibbānanti attho veditabbo. Etthāti ca nimittatthe bhummavacanaṃ daṭṭhabbaṃ. Avadhāraṇattho kho-kāro 『『assosi kho』』tiādīsu viya.

Nandīmūlako bhavo nandībhavo purimapade uttarapadalopena 『『sākabhakkho patthavo sākapatthavo』』ti yathā. Paṭhamaṃ kammavaṭṭapadhānaṃ atthaṃ vatvā puna kilesakammānaṃ vasena ubhayappadhānaṃ atthaṃ vadanto 『『nandiyā cā』』tiādimāha. Purimanayeti nandīmūlako kammabhavo nandībhavoti etasmiṃ pakkhe. Nandībhavenāti nandībhavapadena. Tividhakammābhisaṅkhāravasenāti puññābhisaṅkhārādivasena kāyasaṅkhārādivasena ca tippakārassa kammābhisaṅkhārassa vasena. Saṅkhārakkhandho gahito cetanāpadhānattā saṅkhārakkhandhassa. Saññāviññāṇehīti 『『saññāviññāṇasaṅkhayā』』ti evaṃ vuttasaññāviññāṇapadehi. Taṃsampayuttā cāti tena yathāvuttasaṅkhārakkhandhena samaṃ yuttā eva. Dve khandhāti saññāviññāṇakkhandhā.

Nanu ettha vedanākkhandho na gahitoti? No na gahitoti dassento 『『tehi panā』』tiādimāha. Tīhi khandhehīti saññāsaṅkhāraviññāṇakkhandhehi. Gahitāva avinābhāvato. Na hi vedanārahito koci cittuppādo atthi. Anupādiṇṇakānanti kusalākusalānaṃ. Na hettha kiriyākhandhānaṃ appavatti adhippetā. Appavattivasenāti anuppattidhammatāpattivasena. Nibbattanavasena kammakilesehi upādīyatīti upādi, pañcakkhandhā. Upādino seso upādiseso, saha upādisesenāti saupādisesaṃ. Nibbānaṃ kathitaṃ sakalakammakilesavūpasamatthassa jotitattā. Heṭṭhā dvīhi padehi anupādiṇṇakakkhandhā gahitāti 『『vedanāna』』nti ettha upādiṇṇakaggahaṇaṃ yuttanti āha 『『upādiṇṇakavedanāna』』nti. Nirodhenāti tappaṭibaddhachandarāganirodhavasena nirujjhanena. Upasamenāti accantūpasamena appavattanena. Evañca katvā ca-saddaggahaṇaṃ samatthitaṃ hoti. Tesanti tassā vedanāya taṃsampayuttānañca tiṇṇaṃ khandhānaṃ. Vatthārammaṇavasenāti vatthubhūtānaṃ channaṃ ārammaṇabhūtānañca sabbesampi upādiṇṇakarūpadhammānaṃ vasena.

Kasmā pana heṭṭhā cattāro arūpakkhandhāyeva vuttā, rūpakkhandho na gahitoti? Visesabhāvato. Saupādisesanibbānappattiyañhi upādiṇṇakarūpadhammānaṃ viya anupādiṇṇakarūpadhammānaṃ appavattiyeva natthi. Dutiyanayeti nandiyā ca bhavassa cāti etamhi pakkhe. Nandiggahaṇena saṅkhārakkhandho gahito taṃsahacaraṇato. Upapattibhavasaṅkhāto rūpakkhandhoti upādiṇṇakarūpadhammameva vadati. Taggahaṇeneva ca tannimittakāni utuāhārajāni, viññāṇaggahaṇena cittajānīti catusantatirūpassapettha gahitatā veditabbā. Saññādīhīti saññāviññāṇavedanāgahaṇehi tayo khandhā gahitā, tañca kho upādiṇṇā anupādiṇṇāti vibhāgaṃ akatvā avisesato. Avisesena hi pañcannaṃ khandhānaṃ appavatti nibbānaṃ. Tenāha 『『evaṃ…pe… nibbānaṃ kathitaṃ hotī』』ti. 『『Nibbāna』』nti hi idha amatamahānibbānaṃ adhippetaṃ. Imameva ca nayanti idaṃ yathāvuttaṃ dutiyameva. Cattāro mahānikāye dhāretīti catunikāyiko. Bhaṇḍikanāmako thero bhaṇḍikatthero. Itīti vuttappakāraparāmasanaṃ. Nibbānavasenevāti paṭhamanaye saupādisesanibbānassa anupādisesanibbānassa ca, dutiye pana 『『amatamahānibbānassā』』ti sabbathāpi nibbānasseva vasena bhagavā desanaṃ niṭṭhapesi samāpesīti.

Nimokkhasuttavaṇṇanā niṭṭhitā.

  1. Upanīyasuttavaṇṇanā

  2. Anekatthattā dhātusaddānaṃ upasaggavasena atthavisesavācako hotīti āha 『『upanīyatīti parikkhīyati nirujjhatī』』ti. Vinassatīti attho. Upanīyatīti vā saraseneva jīvitassa maraṇūpagamanaṃ vuttanti āha – 『『upagacchati vā, anupubbena maraṇaṃ upetīti attho』』ti. Kāmañcettha 『『upanīyatī』』ti padaṃ apākaṭakammavisesaṃ vuttaṃ. Yathā pana 『『sabbaṃ ārogyaṃ byādhipariyosānaṃ, sabbaṃ yobbanaṃ jarāpariyosānaṃ, sabbaṃ jīvitaṃ maraṇapariyosāna』』nti, 『『upanīyati jīvita』』nti vuttattā 『『maraṇaṃ upetī』』ti vuttaṃ. Kammakattuvasena hetaṃ vuttaṃ.

Idāni kammasādhanavasena atthaṃ dassetuṃ 『『yathā vā』』tiādi vuttaṃ. Gopālena gogaṇo nīyati yathicchitaṃ ṭhānaṃ. Jīvanti tena sattā, sahajātadhammā vāti jīvitaṃ, tadeva tesaṃ anupālane ādhipaccasabbhāvato indriyanti āha 『『jīvitanti jīvitindriya』』nti parittanti ittaraṃ. Tenāha 『『thoka』』nti. Pabandhānupacchedassa paccayabhāvo idha jīvitassa maraṇakiccanti adhippetanti āha 『『sarasaparittatāya cā』』tiādi. Āyūti ca paramāyu idhādhippetaṃ, tañca ajjakālavasena veditabbaṃ.

Imasmiñhi buddhuppāde ayaṃ kathāti jīvitassa atiittarabhāvadīpanaparā ayaṃ desanā. Jīvitindriyavasena jīvitakkhayaṃ niyamento 『『ekacittappavattimattoyevā』』ti āha, ekassa cittuppādassa pavattikkhaṇamatto evāti attho. Idāni tamatthaṃ upamāya vibhāvetuṃ 『『yathā nāmā』』tiādi vuttaṃ. Tattha pavattamānanti nemirathīsā vattantī ekeneva nemippadesena pavattati ekasmiṃ khaṇeti adhippāyo. 『『Ekeneva tiṭṭhatī』』ti etthāpi eseva nayo. Ekacittakkhaṇikanti ekacittakkhaṇamattavantaṃ. Tasmiṃ citteti tasmiṃ yasmiṃ kismiñci ekasmiṃ citte. Niruddhamatteti niruddhabhāvappattamatte. Niruddhoti vuccatīti matoti vuccati taṃsamaṅgī satto paramatthato. Avisesaviduno pana aviññāyamānantarena anusandhānassa niruddhanaṃ nirodhaṃ sallakkhenti. Yathāvuttamatthaṃ suttena vibhāvetuṃ 『『yathāhā』』tiādi vuttaṃ. Tena tīsupi kālesu sattānaṃ paramatthato jīvanaṃ maraṇaṃ cittakkhaṇavasenevāti dasseti.

Jīvitanti jīvitindriyaṃ. Attabhāvoti jīvitavedanāviññāṇāni ṭhapetvā avasiṭṭhadhammā adhippetā. Sukhadukkhāti sukhadukkhā vedanā, upekkhāpi idha sukhadukkhāsveva antogadhā iṭṭhāniṭṭhabhāvato. Kevalāti attanā, niccabhāvena vā avomissā. Ekacittasamāyuttāti ekakena cittena sahitā. Lahuso vattate khaṇoti vuttanayena ekacittakkhaṇikatāya lahuko atiittaro jīvitādīnaṃ khaṇo vattati.

Ye niruddhā marantassāti cavantassa sattassa cutito uddhaṃ niruddhāti vattabbā ye khandhā. Tiṭṭhamānassa vā idhāti ye vā idha pavattiyaṃ tiṭṭhamānassa dharantassa bhaṅgappattiyā niruddhā khandhā, sabbepi sadisā te sabbepi ekasadisā gatā atthaṅgatā appaṭisandhiyā puna āgantvā paṭisandhānābhāvena vigatā. Yathā hi cutikhandhā na nibbattanti, evaṃ tato pubbepi khandhā. Tasmā ekacittakkhaṇikaṃ sattānaṃ jīvitanti adhippāyo.

Anibbattena na jātoti anuppannena cittena jāto na hoti 『『anāgate cittakkhaṇe na jīvittha na jīvati jīvissatī』』ti vattabbato. Paccuppannena vattamānena cittena jīvati jīvamāno nāma hoti, na jīvittha na jīvissati. Cittabhaṅgā mato lokoti cuticittassa viya sabbassapi tassa tassa cittassa bhaṅgappattiyā ayaṃ loko paramatthato mato nāma hoti 『『atīte cittakkhaṇe jīvittha na jīvati na jīvissatī』』ti vattabbato, niruddhassa appaṭisandhikattā. Evaṃ santepi paññatti paramatthiyā, yāyaṃ taṃ taṃ pavattaṃ cittaṃ upādāya 『『tisso jīvati, phusso jīvatī』』ti vacanappavattiyā visayabhūtā santānapaññatti, sā ettha paramatthiyā paramatthabhūtā. Tathā hi vuttaṃ 『『nāmagottaṃ na jīratī』』ti (saṃ. ni. 1.76).

Nasanti tāṇāti jaraṃ upagatassa tato taṃnimittaṃ yaṃ vā pāpakārino pāpakammānaṃ upaṭṭhānavasena puññakārino piyavippayogavasena cittadukkhaṃ ubhayesampi bandhanacchedanādivasena vitujjamānaṃ anappakaṃ sarīradukkhaṃ sammohappatti ca hoti, tato tāyantā na santi. Tenāha – 『『tāṇaṃ leṇaṃ saraṇaṃ bhavituṃ samatthā nāma keci natthī』』ti. Bhāyati etasmāti bhayaṃ, bhayanimittanti āha 『『bhayavatthū』』ti. Taggahaṇena ca cittutrāsalakkhaṇaṃ bhayaṃ gahitameva, sati nimitte nemittaṃ santamevāti. Pubbacetananti ekāvajjanavīthiyaṃ nānāvajjanavīthiyaṃ sampavattaṃ upacārajjhānacetanaṃ. Aparacetananti vasībhāvāpādanavasena parato samāpajjanavasena ca pavattaṃ samāpatticetanaṃ. Muñcacetananti vikkhambhanavasena pavattaṃ paṭhamappanācetanaṃ. Kusalajjhānassa vipākajjhāneva labbhamānaṃ sukhaṃ jhānasukhaṃ. Iṭṭhapariyāyo cettha sukha-saddo. Jhāne apekkhā jhānanikanti. Jhānassa assādavasena pavatto lobho jhānassādo. Yena te te brahmāno jhānato vuṭṭhāya 『『aho sukhaṃ aho sukha』』nti vācaṃ nicchāresunti. Yathā devā sukhabahulā tihetupaṭisandhikāvāti paṭipajjantā jhānaṃ adhigantuṃ bhabbā, na itareti 『『kāmāvacaradevesū』』ti vuttaṃ. Kāmāvacarā ca uparidevā ca kāmāvacaradevāti ekadesasarūpekaseso daṭṭhabbo. Tena manussānampi ekaccānaṃ sabbesampi vā saṅgaho siddho hoti patthanāparikappanāya visayabhāvato. Tenāha 『『aho vatime ca…pe… tiṭṭheyyu』』nti. Thullāni phusitāni vipphurāni etthāti thullaphusitako, kālo, deso vā. Tasmiṃ thullaphusitake.

『『Puññāni kayirātha sukhāvahānī』』ti vuttattā 『『aniyyānikaṃ vaṭṭakathaṃ kathetī』』ti vuttaṃ. Lujjanapalujjanaṭṭhena loko, kilesehi āmasitabbato āmisañcāti lokāmisaṃ. Nippariyāyāmisaṃ pana loke āmisantipi lokāmisaṃ. Pariyāyeti sabhāvato parivattetvā ñāpeti etenāti pariyāyo, leso, kāraṇaṃ vāti āha 『『nippariyāyena cattāro paccayā』』ti, vaṭṭassa ekantato bālalokeheva āmasitabbabhāvato pariyāyāmisatā vuttā. Idha pari..pe… adhippetaṃ vivaṭṭapaṭiyogino icchitattā. Catupaccayāpekkhañhi pahānaṃ. Ekaccassa sakalavaṭṭāpekkhappahānassapi paccayo hotīti 『『vaṭṭatiyevā』』ti sāsaṅkaṃ vadati. Vūpasamati ettha sakalavaṭṭadukkhanti santi, asaṅkhatadhātūti āha 『『nibbānasaṅkhāta』』nti.

Upanīyasuttavaṇṇanā niṭṭhitā.

  1. Accentisuttavaṇṇanā

  2. Kālayanti khepentīti kālā. Purebhattādayo hi kālā dhammappavattimattatāya paramatthato avijjamānāpi lokasaṅketamattasiddhā tassāyeva dhammappavattiyā gatagatāya anivattanato taṃ taṃ dhammappavattiṃ khepentā vināsayantā viya sayañca tāhi saddhiṃ accentā viya honti. Tenāha – 『『kālo ghasati bhūtāni, sabbāneva sahattanā』』ti (jā. 1.2.190). 『『Tarayanti rattiyo』』ti etthāpi vuttanayeneva attho veditabbo. 『『Etaṃ bhayaṃ maraṇe pekkhamāno』』ti vuccamānattā puggalaṃ maraṇūpagamanāya tarayantīti attho vutto. Vayoguṇāti ettha koṭṭhāsā guṇā. Titthiyānaṃ hi carimacittena sakalacitte vayasamūhe vayasamaññāti āha – 『『paṭhamamajjhimapacchimavayānaṃ guṇā, rāsayoti attho』』ti. Ānisaṃsaṭṭho guṇaṭṭho 『『vākaciraṃ nivāsesiṃ, dvādasaguṇamupāgata』』ntiādīsu (bu. vaṃ. 2.30) viya. 『『Tandiguṇāhaṃ karissāmi, diguṇaṃ diguṇaṃ vaddheyyā』』ti ca evamādīsu pana tabbhāvavuttiattho guṇaṭṭho.

『『Asaṅkhyeyyāni nāmāni, saguṇena mahesino;

Guṇena nāmamuddheyyaṃ, api nāma sahassato』』ti. (dha. sa. aṭṭha. 1313; udā. 53; paṭi. ma. aṭṭha. 1.1.76) –

Ādīsu pasaṃsaṭṭho guṇaṭṭho daṭṭhabbo. 『『Vayoguṇā anupubbaṃ jahantī』』ti ettha attho 『『accenti kālā』』ti ettha vuttanayo eva. Paṭhamamajjhimavayāti paṭhamaggahaṇañcettha vayassa gatassa apunarāvattidassanatthaṃ kataṃ. Tenevāha – 『『maraṇakkhaṇe pana tayopi vayā jahantevā』』ti.

Ettha ca pāḷiyaṃ 『『accenti kālā』』ti sāmaññato kālassa apagamanaṃ dassitaṃ, puna taṃ visesatopi dassetuṃ itaradvayaṃ vuttaṃ. Aṭṭhakathāyaṃ pana mudindriyassa vasena 『『vayoguṇā anupubbaṃ jahantī』』ti vuttaṃ, majjhimindriyassa vasena 『『tarayanti rattiyo』』ti vuttanti adhippāyena 『『kālāti purebhattādayo kālā』』ti vuttaṃ. Tasmā tattha ādi-saddena pacchābhattapaṭhamayāma-muhuttakālādi-kālakoṭṭhāso eva aṇupabhedo kālavibhāgo gahitoti veditabbo. Sesanti idha dvīsu gāthāsu pacchimaddho. So hi idha atthato adhigatattā anantarasutte ca vuttattā atidisito.

Accentisuttavaṇṇanā niṭṭhitā.

  1. Katichindasuttavaṇṇanā

5.Chindantoti samucchindanto. Kati chindeyyāti kittake pāpadhamme samucchindeyya, anuppattidhammataṃ pāpeyya. Sesapadesupīti sesesupi dvīsu padesu. Jahanto kati jaheyya, bhāvento kati uttari bhāveyyāti imamatthaṃ 『『eseva nayo』』ti iminā atidisati. Catutthapadassa pana attho sarūpeneva dassito. Atthato ekanti bhāvatthato ekaṃ. Yadi evaṃ kimatthaṃ pariyāyantaraṃ gahitanti āha 『『gāthābandhassa panā』』tiādi. Atthato ettha punarutti atthevāti āha 『『saddapunaruttiṃ vajjayantī』』ti. Saṅgaṃ atikkamayatīti saṅgātigoti āha 『『ayamevattho』』ti.

Oraṃ vuccati kāmadhātu, paṭisandhiyā paccayabhāvena tañca bhajantīti orambhāgiyāni. Tattha ca kammaṃ tabbipākaṃ satte dukkhaṃ, kammunā vipākaṃ, sattena dukkhaṃ saṃyojentīti saṃyojanāni, sakkāyadiṭṭhi-vicikicchā-sīlabbataparāmāsa-kāmarāga-paṭighā. Uddhaṃ vuccati catasso arūpadhātuyo, vuttanayena taṃ bhajantīti uddhambhāgiyāni, saṃyojanāni rūpārūparāgamānuddhaccāvijjā. Āropitavacanānurūpeneva evamāhāti 『『pañca chinde pañca jahe』』ti evaṃ kathesi tassā devatāya sukhaggahaṇatthaṃ. Na kevalaṃ tāya devatāya vuttavacanānurūpato eva, atha kho tesu saṃyojanesu vattabbākāratopīti dassetuṃ 『『atha vā』』tiādi vuttaṃ. Tena orambhāgiyasaṃyojanāni nāma garūni ducchedāni gāḷhabandhanabhāvato, tasmā tāni sandhāya 『『pañca chinde』』ti vuttaṃ.

Uddhambhāgiyasaṃyojanāni pana lahūni succhedāni heṭṭhā pavattitānukkamena bhāvanānayena pahātabbato, tasmā tāni sandhāya 『『pañca jahe』』ti vuttaṃ. Tenāha 『『pādesu baddhapāsasakuṇo viyā』』tiādi. Visesanti bhāvanānaṃ visesaṃ vipassanābhāvanaṃ bhāvento uppādento vipaccento vaḍḍhento ca. Saṃsārapaṅke sañjanaṭṭhena rāgo eva saṅgo 『『rāgasaṅgo』』. Esa nayo sesesupi. Yasmā ettha rāga-moha-diṭṭhi-tabbhāgiyasakkāyadiṭṭhi-sīlabbataparāmāsa-kāmarāgāvijjā atthato oghā eva, itare tadekaṭṭhā, tasmā bhagavā saṃyojanappahānasaṅgātikkamehi oghataraṇaṃ kathesi. Lokiyalokuttarāni kathitāni 『『bhāvaye』』ti pubbabhāgāya maggabhāvanāya adhippetattā.

Katichindasuttavaṇṇanā niṭṭhitā.

  1. Jāgarasuttavaṇṇanā

6.Jāgaratanti anādare sāmivacanaṃ. Tenāha 『『indriyesu jāgarantesū』』ti. 『『Vissajjanagāthāyaṃ panā』』ti imassa padassa 『『ayamattho veditabbo』』ti iminā sambandho. Pucchāgāthāya pana attho imināva nayena viññāyatīti adhippāyo. Pañca jāgarataṃ suttāti ettha 『『suttā』』ti padaṃ apekkhitvā pañcāti paccattavacanaṃ 『『jāgarata』』nti padaṃ apekkhitvā sāmivasena pariṇāmetabbaṃ 『『pañcannaṃ jāgarata』』nti. Tenāha – 『『pañcasu indriyesu jāgarantesū』』ti, jāgarantesu baddhābhāvena sakiccappasutatāya sakiccasamatthatāya cāti attho. Sottaṃva suttā pamādaniddābhāvato. Tameva suttabhāvaṃ puggalādhiṭṭhānāya kathāya dassetuṃ 『『kasmā』』tiādi vuttaṃ. Pamajjati, pamādo vā etassa atthīti pamādo, tassa bhāvo pamādatā, tāya, pamattabhāvenāti attho.

Evaṃ gāthāya paṭhamassa pādassa atthaṃ vatvā dutiyassa vattuṃ 『『evaṃ suttesū』』tiādi vuttaṃ. Tassattho vuttanayena veditabbo. Yasmā appahīnasupanakiriyāvasena sanīvaraṇassa puggalassa anuppannarāgarajādayo uppajjanti, uppannā pavaḍḍhanti, tasmā vuttaṃ 『『nīvaraṇeheva kilesarajaṃ ādiyatī』』ti. Tenevāha 『『purimā』』tiādi. Purimānaṃ pacchimānaṃ aparāparuppattiyā paccayabhāvo hettha ādiyanaṃ. Pañcahi indriyehi parisujjhatīti maggapariyāpannehi saddhādīhi pañcahi indriyehi sakalasaṃkilesato visujjhati. Paññindriyameva hi anaññātaññassāmītindriyādīni, itarāni ca anvayānīti.

Jāgarasuttavaṇṇanā niṭṭhitā.

  1. Appaṭividitasuttavaṇṇanā

  2. Pavattinivattitadubhayahetuvibhāgassa dhammassapi catusaccantogadhattā āha 『『dhammāti catusaccadhammā』』ti. Cattāripi hi ariyasaccāni catusaccantogadhāni. Appaṭividdhāti pariññābhisamayādivasena anabhisamitā. Diṭṭhigatavādesūti diṭṭhigatasaññitesu vādesu. Diṭṭhigatehi te pavattitā. Ito paresanti ito sāsanikehi paresaṃ aññesaṃ. Dhammatāyāti sabhāvena, sayamevāti attho. Gacchantīti pavattanti diṭṭhivādaṃ paggayha tiṭṭhanti. Parenāti diṭṭhigatikena. Nīyantīti diṭṭhivādasaṅgaṇhane uyyojīyanti. Tenāha 『『tatthā』』tiādi. Pabujjhitunti pamādaniddāya paṭibujjhituṃ. Paṭipadā yathādesitassa dhammassa kathitatāya, paṭibujjhituṃ yoniso pavattiyamānattā bhaddikā.

Hetunāti ñāyena. Kāraṇenāti catusaccānaṃ sambodhayuttiyā. Hatthatale āmalakaṃ viya sabbaṃ ñeyyaṃ jānātīti sabbaññū, teneva sabbaññutābhisambodhena buddhoti sabbaññubuddho. Paccekaṃ parehi asādhāraṇatāya visuṃ sayambhuñāṇena saccāni buddhavāti paccekabuddho. Paropadesena catusaccaṃ bujjhatīti catusaccabuddho. Tathā hi so sayambhutāya abhāvato kevalaṃ catusaccabuddhoti vuccati. Sutena sutamayañāṇena khandhādibhedaṃ ñeyyaṃ buddhavāti sutabuddho. Sabbaññubuddhapaccekabuddhe ṭhapetvā avasesā aggasāvakamahāsāvakāpi pakatisāvakāpi vītarāgā avasesā khīṇāsavā. Tayopi purimā vaṭṭanti sambuddhātiādivacanato. Sannivasati etenāti sannivāso, caritaṃ. Lokassa sannivāso lokasannivāso, tasmiṃ. Kāyaduccaritādibhede visame. Satisammosena visame vā sattanikāye. So hi visamayogato visamo. Rāgavisamādike visame vā kilesajāte. Taṃ visamaṃ pahāya taṃ visamaṃ ajjhupekkhitvā samaṃ sadisaṃ yuttarūpaṃ, purimakehi vā sambuddhehi samaṃ sadisaṃ caranti vattanti.

Appaṭividitasuttavaṇṇanā niṭṭhitā.

  1. Susammuṭṭhasuttavaṇṇanā

8.Susammuṭṭhāti suṭṭhu ativiya sammuṭṭhā. Satta sekkhā hi susammusitā vinaṭṭhā. Kathaṃ pana te anadhigatā naṭṭhā nāma hontīti āha 『『yathā hī』』tiādi. Adhigatassāti adhigato assa. So vadantoti sambandho. Sesanti 『『dhammā』』tiādi. Purimasadisamevāti anantaragāthāya vuttasadisameva.

Susammuṭṭhasuttavaṇṇanā niṭṭhitā.

  1. Mānakāmasuttavaṇṇanā

  2. Seyyādibhedaṃ mānaṃ appahāya taṃ paggayha vicaranto kāmento nāma hotīti āha 『『mānaṃ kāmentassa icchantassā』』ti. Damati cittaṃ etenāti damo, satisambojjhaṅgādiko samādhipakkhiko damo. Manacchaṭṭhāni indriyāni dametīti damo, indriyasaṃvaro. Kilese dameti pajahatīti damo, paññā. Upavasanavasena kāyakammādiṃ dametīti damo, uposathakammaṃ. Kodhūpanāhamakkhamānādike dameti vinetīti damo, adhivāsanakhanti. Tenevāti 『『damo』』ti samādhipakkhikadhammānaṃ eva adhippetattā . 『『Na monaṃ atthī』』ti ca pāṭho. Asamāhitassāti samādhipaṭikkhepo jotito.

Maccudheyyassa pārataraṇassa vuccamānattā 『『monanti catumaggañāṇa』』nti vuttaṃ. Na hi tato aññena taṃ sambhavati. Jānāti asammohapaṭivedhavasena paṭivijjhatīti attho. Maccu dhīyati etthāti maccudheyyaṃ, khandhapañcakaṃ maraṇadhammattā. Tassevāti maccudheyyasseva. Pāraṃ paratīrabhūtaṃ nibbānaṃ. Tareyyāti ettha taraṇaṃ nāma ariyamaggabyāpāroti āha 『『paṭivijjheyya pāpuṇeyyā』』ti. Tathā hi vakkhati 『『paṭivedhataraṇaṃ nāma vutta』』nti. 『『Na tareyya na paṭivijjheyya na pāpuṇeyya vā』』ti ayamettha pāṭho yutto. Aññathā 『『idaṃ vuttaṃ hotī』』tiādivacanaṃ virujjheyya. Eko araññe viharantoti ekākī hutvā araññe viharantoti attho.

Kāmaṃ heṭṭhimamaggehipi ekaccassa mānassa pahānaṃ labbhati. Aggamaggeneva pana tassa anavasesato pahānanti āha – 『『arahattamaggena navavidhamānaṃ pajahitvā』』ti. Upacārasamādhipubbako appanāsamādhīti vuttaṃ 『『upacārappanāsamādhīhī』』ti, na upacārasamādhimattena samādhimattaṃ sandhāya paccekaṃ vākyaparisamāpanassa ayujjanato. Na hi appanaṃ appattaṃ lokuttarajjhānaṃ atthi. 『『Sucetaso』』ti cittassa ñāṇasahitatāya lakkhaṇavacananti āha 『『ñāṇasampayuttatāyā』』tiādi. Tathā hi vakkhati 『『sucetasoti ettha cittena paññā dassitā』』ti. 『『Sabbadhi vippamutto』』ti sabbesu bhavādīsu visaṃsaṭṭhacitto sabbaso khandhādīhi visaṃyutto hotīti vuttaṃ 『『sabbesu khandhāyatanādīsu vippamutto hutvā』』ti. Pariññāpaṭivedho sacchikiriyapaṭivedhena vinā natthīti āha 『『tebhūmaka…pe… vutta』』nti.

Mānaṃ nissāya duccaritacaraṇato māno nāmāyaṃ sīlabhedano. Tasmāti mānassa sīlapaṭipakkhabhāvato. Iminā paṭipakkhappahānakittanena. Adhicittasikkhā kathitā sarūpato evāti adhippāyo. Ettha cittenāti su-saddena visesitacittena. Tasmāti paññāya dassitattā. Imināti 『『sucetaso』』ti iminā padena. Adhisīlasikkhā adhicittasikkhā adhipaññāsikkhāti sīlādīnipi visesetvā vuttāni. Sambhave byabhicāre ca visesanavisesitabbatāti taṃ dassento 『『adhisīlañca nāma sīle sati hotī』』tiādiṃ vatvā tadubhayaṃ vibhāgena dassetuṃ 『『tasmā』』tiādi vuttaṃ. Paṭhamanayo saṅkaravasena pavattoti asaṅkaravasena dassetuṃ 『『apicā』』tiādinā dutiyanayo vutto. 『『Samāpannā』』ti etthāpi 『『nibbānaṃ patthayantenā』』ti ānetvā sambandho. Vipassanāya pādakabhāvaṃ anupagatāpi tadatthaṃ nibbattanādivasena samāpannāti ayamattho purimanayato viseso. Adhipaññāya panettha purimanayato viseso natthīti sā anuddhaṭā. Samodhānetvāti pariyāyato sarūpato ca saṅgahetvā. Sakalasāsananti tissannaṃ kathitattā eva sikkhattayasaṅgahaṃ sakalasāsanaṃ kathitaṃ hotīti.

Mānakāmasuttavaṇṇanā niṭṭhitā.

  1. Araññasuttavaṇṇanā

10.Santakilesānanti vūpasantakilesapariḷāhānaṃ. Yasmā sīlādiguṇasambhavaṃ tato eva bhayasantañca upādāya paṇḍitā 『『santo』』ti vuccanti, tasmā vuttaṃ 『『paṇḍitānaṃ vā』』ti. Tenāha 『『santo have』』tiādi. Seṭṭhacārīnanti seṭṭhacariyaṃ carantānaṃ. Yasmā puthujjanakalyāṇato paṭṭhāya bhikkhu maggabrahmacariyavāsaṃ vasati nāma, tasmā āha 『『maggabrahmacariyavāsaṃ vasantāna』』nti. Ariyānaṃ pana mukhavaṇṇassa pasīdane vattabbameva natthi. Mūlakammaṭṭhānanti pārihāriyakammaṭṭhānaṃ. Visabhāgasantatīti nānārammaṇesu pavattacittasantati. Sā hi vikkhepabyākulatāya appasannā samāhitacittasantatiyā visabhāgasantati. Okkamatīti samādhisabhāgā cittasantati samathavīthiṃ anupavisati. Cittaṃ pasīdatīti kammaṭṭhānanirataṃ bhāvanācittaṃ sandhāyāha, taṃ pasannaṃ hutvā pavattati. Lohitaṃ pasīdatīti cittakālussiyassābhāvato lohitaṃ anāvilaṃ hoti. Parisuddhāni honti kāraṇassa parisuddhabhāvato. Tālaphalamukhassa viya mukhassa vaṇṇo hotīti mukha-saddassa ādimhi pamuttapadena yojetabbo. Evañhi cassa pamuttaggahaṇaṃ samatthitaṃ hoti tālaphalamukhassa vaṇṇasampadāsadisattā. Tibhūmako eva tebhūmako.

Atītaṃ nānusocanti atītaṃ paccayalābhaṃ lakkhaṇaṃ katvā na socanti na anutthunanti. Jappanataṇhāya vasena na parikappantīti āha 『『na patthentī』』ti . Yena kenacīti itarītarena. Taṅkhaṇe laddhenāti sannidhikāraparibhogābhāvamāha. Tividhenapi kāraṇenāti tippakārena hetunā, tilakkhaṇasantosanimittanti attho.

Vināsanti vināsanahetuṃ. Vinassanti etehīti vināso, lobhadosā tadekaṭṭhā ca pāpadhammā . Arūpakāyassa viya rūpakāyassapi visesato sukkhabhāvakāraṇanti āha 『『etena kāraṇadvayenā』』ti. Lutoti lūno.

Araññasuttavaṇṇanā niṭṭhitā.

Naḷavaggavaṇṇanā niṭṭhitā.

  1. Nandanavaggo

  2. Nandanasuttavaṇṇanā

  3. 『『Tatra bhagavā』』ti vutte na tathā byañjanānaṃ siliṭṭhatā, yathā 『『tatra kho bhagavā』』ti vutteti āha 『『byañjanasiliṭṭhatāvasenā』』ti. Parisajeṭṭhaketi parisāya jeṭṭhake, ye tassā desanāya visesato bhājanabhūtā. Parisajeṭṭhake bhikkhūti catuparisajeṭṭhake bhikkhū. Catunnaṃ hi parisānaṃ jeṭṭhā bhikkhuparisā paṭhamuppannattā. Āmantesīti sambodhesi, sambodhanañca jānāpananti āha 『『jānāpesī』』ti. Bhadanteti garugāravasappatissavavacanametaṃ, atthato pana bhadanteti bhaddaṃ tava hotu attano niṭṭhānapariyosānattā paresañca santatāvahattā. Bhagavato paccassosunti ettha bhagavatoti sāmivacanaṃ āmantanameva sambandhiatthapadaṃ apekkhatīti adhippāyenāha 『『bhagavato vacanaṃ patiassosu』』nti. Bhagavatoti pana idaṃ patissavanasambandhena sampadānavacanaṃ yathā 『『devadattassa paṭissuṇātī』』ti. Yaṃ panettha vattabbaṃ, taṃ nidānavaggassa ādisuttavaṇṇanāyaṃ āgamissati.

Tāvatiṃsakāyoti tāvatiṃsasaññito devanikāyo. Dutiyadevalokoti chasu kāmalokesu dutiyo devaloko. Tettiṃsa janā sahapuññakārino tattha uppannā, taṃsahacaritaṭṭhānaṃ tāvatiṃsaṃ, tannivāsinopi tāvatiṃsanāmakā sahacaraṇañāyenāti āha 『『maghena māṇavenā』』tiādi. Ayaṃ pana kecivādo byāpanno hotīti taṃ arocentena 『『vadantī』』ti vuttaṃ. Byāpannataṃ dassento 『『yasmā panā』』tiādimāha. Tathā hi vakkhati 『『evaṃ hi niddosaṃ padaṃ hotī』』ti. Nāmapaṇṇattiyevāti atthanirapekkhattā niruḷhasamaññā eva.

Taṃ vananti taṃ upavanaṃ. Paviṭṭhe paviṭṭhe dukkhappattepi attano sampattiyā nandayati, pageva adukkhappatteti dassetuṃ 『『pañcasu hī』』tiādi vuttaṃ. Pavesitānanti pakoṭṭhavārena pavesitānampīti adhippāyo. Cavanakāleyeva thokaṃ dissamānavikārā hutvā cavanti, te sandhāya 『『himapiṇḍo viya vilīyantī』』ti vuttaṃ. Ye pana adissamānavikārā sahasā antaradhāyanti, te sandhāya 『『dīpasikhā viya vijjhāyantī』』ti vuttanti vadanti. Nandayati pakatiyā somanassitaṃ domanassitañca. Nandaneti evaṃanvatthanāmake uyyāne. Parivutāti 『『devatā』』ti vacanaṃ upādāya itthiliṅgavasena vuttaṃ. Devaputto hi so.

Divi bhavattā dibbāti āha 『『devaloke nibbattehī』』ti. Kāmetabbatāya kāmabandhanehi, tathā aññamaññaṃ asaṃkiṇṇasabhāvatāya kāmakoṭṭhāsehi. Upetāti upagatā samannāgatā. Paricārayamānāti pariramamānā. Idañhi padaṃ apekkhitvā 『『kāmaguṇehī』』ti kattari karaṇavacanaṃ, purimāni apekkhitvā sahayoge. Ramamānā carantīti katvā vuttaṃ 『『ramamānā』』ti. Paricārayamānāti vā parito samantato cārayamānāti atthoti āha 『『indriyāni sañcārayamānā』』ti. Paṭhamanaye hi anubhavanattho paricaraṇasaddo, dutiyanaye parivattanattho. So panāti 『『tāyaṃ velāya』』nti vuttakālo. Adhunāti sampati. So vicarīti sambandho. Kāmaguṇehīti hetumhi karaṇavacanaṃ. Ovutoti yathā taṃ na ñāyati, evaṃ pihitacitto. Nivuto pariyonaddhoti tasseva vevacanaṃ. Tenāha 『『lokābhibhūto』』ti. Āsabhinti seṭṭhaṃ 『『aggohamasmi lokassā』』tiādinā (dī. ni. 2.31; ma. ni. 3.207) bhāsanto bodhisatto viya.

Kevalaṃ dassanaṃ kimatthiyanti āha – 『『ye…pe… vasenā』』ti, tasmiṃ nandanavane avaṭṭhitakāmabhāgānubhavanavasenāti attho. Naradevānanti purisabhūtadevatānaṃ. Tenāha 『『devapurisāna』』nti. Appakaṃ adhikaṃ ūnaṃ vā gaṇanūpagaṃ nāma na hotīti 『『tikkhattuṃ dasanna』』nti vuttaṃ. 『『Tettiṃsāna』』nti hi vattabbe ayaṃ ruḷhī. Parivārasaṅkhātena, na kittisaṅkhātenāti adhippāyo. Sīlācārādiguṇanemittikā hi kitti. 『『Tāvatiṃsā devā dīghāyukā vaṇṇavanto sukhabahulā』』ti evamādivacanena yase icchite avisesetvāva 『『yasena sampannāna』』nti sakkā vattuṃ.

Ariyasāvikāti sotāpannā. 『『Sakadāgāminī』』ti keci. Adhippāyaṃ vivaṭṭetvāti yathā tvaṃ andhabāle maññasi, dhammasabhāvo evaṃ na hotīti tassā devatāya adhippāyaṃ viparivattetvā. Ekantato sukhaṃ nāma nibbānameva. Kāmā hi dukkhā vipariṇāmadhammāti iminā adhippāyena tassā adhippāyaṃ paṭikkhipitvā. Kāmaṃ catutthabhūmakāpi saṅkhārā aniccā eva, te pana sammasanūpagā na hontīti tebhūmakaggahaṇaṃ sammasanayoggena. Hutvāti pubbe avijjamānā paccayasamavāyena bhavitvā uppajjitvā. Etena nesaṃ bhāvabhāgo dassito. Abhāvatthenāti sarasanirodhabhūtena viddhaṃsanabhāvena.

Aniccā addhuvā, tato eva 『『mayhaṃ ime sukhā』』ti vā na iccāti aniccā. Uppādavayasabhāvāti khaṇe khaṇe uppajjananirujjhanasabhāvā. Tenāha 『『uppa…pe… vevacana』』nti. Purimassa vā pacchimaṃ kāraṇavevacananti āha 『『yasmā vā』』tiādi. Tadanantarāti tesaṃ uppādavayānaṃ antare. Vemajjhaṭṭhānanti ṭhitikkhaṇaṃ vadati. Ye pana 『『saṅkhārānaṃ ṭhiti natthī』』ti vadanti, tesaṃ taṃ micchā. Yathā hi tasseva dhammassa uppādāvatthāya bhinnā bhaṅgāvatthā icchitā, aññathā aññaṃ uppajjati, aññaṃ nirujjhatīti āpajjati, evaṃ uppannassa bhaṅgābhimukhāvatthā icchitabbā, sāva ṭhitikkhaṇo. Na hi uppajjamāno bhijjatīti sakkā viññātunti. Vūpasamasaṅkhātanti accantaṃ vūpasamasaṅkhātaṃ nibbānameva sukhaṃ, na tayā adhippetā kāmāti adhippāyo.

Nandanasuttavaṇṇanā niṭṭhitā.

  1. Nandatisuttavaṇṇanā

12.Nandatīti ettha nandanaṃ sappītikakāmataṇhākiccanti āha – 『『tussatī』』ti, tasmā kāmaparitosena haṭṭhatuṭṭho hotīti attho. Puttimāti puttavā. Pahūte cāyaṃ mā-saddoti āha 『『bahuputto』』ti. Bahuputtatāgahaṇena idaṃ payojananti dassento 『『tassa hī』』tiādimāha. Pūrentīti padaṃ apekkhitvā dhaññassāti sāmivacanaṃ. Iti āhāti imamatthaṃ sandhāyāha, evaṃadhippāyo hutvāti attho. Gosāmikoti gomā. Idhāpi pahūte mā-saddo. Gorasasampattinti gorasehi nipphajjanasampattiṃ. Upadhīti paccattabahuvacanaṃ. Hīti hetuatthe nipāto. Nandayanti pītisomanassaṃ janayantīti nandanā. Kāmaṃ dukkhassa adhiṭṭhānabhāvato nippariyāyato kāmā 『『upadhī』』ti vattabbataṃ arahanti, tassā pana devatāya adhippāyavasenāha 『『sukhassa adhiṭṭhānabhāvato』』ti. Kilesavatthuhetukattā sesapadadvayassa kiñcāpi sabbaṃ saṃsāradukkhaṃ kilesahetukaṃ, visesato pana pāpadhammā apāyūpapattiṃ nibbattentīti āha – 『『kilesāpi apāyadukkhassa adhiṭṭhānabhāvato』』ti. Upasaṃharamānāti upanentā uppādentā. Manussajātikopi dullabhaghāsacchādanatāya dukkhabahulo peto viyāti manussapeto. Manussajātikopi vuttarūpo anatthapātito parehi hiṃsito samāno nerayiko viyāti manussanerayiko.

Phalena rukkhato phalaṃ pātento viya. Tatheva navahākārehīti yathā tīsu kālesu nāsamaraṇabhedanavasena puttimā puttanimittaṃ, tatheva gomā gonimittaṃ socati navappakārehi. Pañca kāmaguṇopadhīpi naraṃ socentīti yojanā. Tassāti yo uttari anugijjhati tassa. Kāmayānassāti jātakāmacchandassa. Jantunoti sattassa. Parihāyanti ce vinassanti ce. Sallaviddhovāti sallena viddho viya. Ruppatīti vikāraṃ āpajjati, socatīti attho. Narassa socanā sokaghaṭṭanapaccayo. Upadhayo natthīti kāmaṃ kilesābhisaṅkhārūpadhayo tāva khīṇāsavassa nattheva maggādhigamena nirodhitattā, khandhūpadhayo pana kathanti? Tepi tassa saupādisesakālepi aṭṭhuppattihetubhūtā na santeva, ayañca anupādisesakāle. Tenāha 『『so nirupadhi mahākhīṇāsavo』』ti.

Nandatisuttavaṇṇanā niṭṭhitā.

  1. Natthiputtasamasuttavaṇṇanā

  2. Puttapemaṃ puttaggahaṇena gahitaṃ uttarapadalopenāti āha 『『puttapemasama』』nti. Gosamitanti gohi samaṃ kataṃ. Tenāha 『『gohi sama』』nti. Sūriyassa samāti sūriyasamā. Avayavasambandhe cetaṃ sāmivacanaṃ. Avayavo cettha ābhā evāti viññāyati 『『anantaraṃ ābhā』』ti vuccamānattāti āha 『『sūriyābhāya samā』』tiādi. Mahoghabhāvena saranti savantīti sarā, mahantā jalāsayā. Sabbe te samuddaparamā orimajanehi adiṭṭhaparatīrattā tassa.

Natthi attasamaṃ pemanti gāthāya paṭhamagāthāyaṃ vuttanayena attho veditabbo. Attapemena samaṃ pemaṃ nāma natthīti ayamattho. Anudakakantāre ghammasantāpaṃ asahantiyā aṅke ṭhapitaputtakaṃ kandantaṃ bhūmiyaṃ nipajjāpetvā tassa upari ṭhatvā mataitthivatthunā dīpetabbaṃ. Tenāha – 『『mātāpitādayo hi chaḍḍetvāpi puttadhītādayo』』ti. Tathā cāha –

『『Sabbā disā anuparigamma cetasā,

Nevajjhagā piyataramattanā kvaci;

Evaṃ piyo puthu attā paresaṃ,

Tasmā na hiṃse paramattakāmo』』ti. (saṃ. ni. 1.119; udā. 41; netti. 113);

Dhaññena samaṃ dhanaṃ nāma natthi, yasmā tappaṭibaddhā āhārūpajīvīnaṃ sattānaṃ jīvitavutti. Tathārūpe kāleti dubbhikkhakāle. Ekadesaṃyeva obhāsantīti ekasmiṃ khaṇe catūsu mahādīpesu obhāsaṃ pharituṃ asamatthattā sūriyassapi, pageva itaresaṃ. Bodhisattassa udayabbayassa ñāṇānubhāvena sakalajātikhettaṃ ekālokaṃ ahosīti āha 『『paññā…pe… sakkotī』』ti. Tamaṃ vidhamatīti pubbenivāsañāṇādayo paññā yattha pavattanti, tamanavasesaṃ byāpetvā ekappahārena pavattanato. 『『Vuṭṭhiyā pana pavattamānāya yāva ābhassarabhavanā』』ti pacuravasena vuttaṃ.

Natthiputtasamasuttavaṇṇanā niṭṭhitā.

  1. Khattiyasuttavaṇṇanā

  2. Khettato vivādā satte tāyatīti khattiyo. Vadati devatā attano ajjhāsayavasena. Dvipadādīnanti ādi-saddena catuppadabhariyaputtā gahitā. Buddhādayoti ādi-saddena ājānīyasussūsabhariyassavaputtā. Dvipadānaṃ seṭṭhoti ettha dvipadānaṃ eva seṭṭhoti nāyaṃ niyamo icchito, seṭṭho evāti pana icchito, tasmā sambuddho dvipadesu aññesu tattha ca uppajjanato seṭṭho eva sabbesampi uttaritarassa abhāvatoti ayamettha attho. Tenāha 『『uppajjamāno panesā』』tiādi. Kāraṇākāraṇaṃ ājānātīti ājānīyo. Gaṇhāpethāti yathā udako na temissati, evaṃ vāḷaṃ gaṇhāpetha. 『『Asussūsā』』ti keci paṭhanti. Āsuṇamānoti sappaṭissavo hutvā vacanasampaṭicchako.

Khattiyasuttavaṇṇanā niṭṭhitā.

  1. Saṇamānasuttavaṇṇanā

15.Ṭhite majjhanhiketi pubbaddhaṃ nikkhamitvā aparaddhaṃ appatvā ṭhitamajjhanhe. Sannisīvesūti parissamavinodanatthaṃ sabbaso sannisīdantesu. Da-kārassa hi va-kāraṃ katvā niddeso. Tenāha 『『sannisinnesu vissamamānesū』』ti. Sabbasattānanti sabbesañca āhārūpajīvitasattānaṃ ghammatāpane santattakāyānaṃ iriyāpathadubbalyakāloti ṭhānādiiriyāpathassa asamatthakālo. Saṇati viyāti saddaṃ karoti viya, yathā taṃ aññampi mahāvanaṃ vakkhamānanayena. Tenāha 『『tappaṭibhāgaṃ nāmeta』』nti chiddaveṇupabbānanti randhajātakīcakamahāveḷupabbānaṃ. Dutiyakaṃ sahāyaṃ alabhantī anabhiratiparitassanāya evamāha. Anappakaṃ sukhanti vipulaṃ uḷāraṃ vivekasukhaṃ.

Ekavihāratāya suññāgāraṃ paviṭṭhassa. Tena kāyavivekaṃ dasseti. Aniccānupassanādīhi niccasaññādippahānena santacittassa. Tena cittavivekaṃ dasseti. Saṃsāre bhayaṃ ikkhanato bhikkhuno ubhayavivekasampannassa, tato eva uttariṃ manussadhammato ratiṃ lābhino. Amānusī ratīti bhāvanārati. Puratoti purimabhāge. Pacchatoti pacchimabhāge. Aparoti añño. Puratoti vā anāgate, anāgataṃ ārabbhāti attho. Pacchatoti atīte atītaṃ ārabbha paṭipattiyā vibādhanato. Paroti kodho cittapaṭidussanatāya. Na paroti aparo, lobho, so ce na vijjati. Etena anāgatappajappanāya atītānusocanāya ca abhāvaṃ dasseti. Atīva phāsu bhavatīti nīvaraṇajeṭṭhakassa kāmacchandassa vigamena vikkhambhitanīvaraṇassa jhānassa vasena ativiya phāsuvihāro hoti. Ekassa vasato vaneti taṇhādutiyikābhāvena ekassa araññe vivekavāsaṃ vasato. Sesaṃ tādisamevāti sesamettha yaṃ vattabbaṃ, taṃ paṭhamagāthāyaṃ vuttasadisameva.

Saṇamānasuttavaṇṇanā niṭṭhitā.

  1. Niddātandīsuttavaṇṇanā

  2. Pacchime māse pacchābhattaṃ piṇḍapātappaṭikkanto catugguṇaṃ saṅghāṭiṃ paññapetvā dakkhiṇena passena sato sampajānoti ettakaṃ pāṭhaṃ saṅkhipitvā 『『niddaṃ okkamitā』』ti vuttaṃ. Kiriyāmayacittehi avomisso bhavaṅgasoto abyākataniddā. Sā hi khīṇāsavānaṃ uppajjanārahā, tassā pubbabhāgāparabhāgesu…pe… uppannaṃ thinamiddhaṃ idhādhippetā niddā, sā akhīṇāsavānaṃ yebhuyyena aniyatakālā, tabbidhuraniyatasabbhāvaṃ dassento 『『aticchāta…pe… āgantukaṃ ālasiya』』nti āha. Kāyālasiyapaccayā vīriyassa paṭipakkhabhūtā cattāro akusalakkhandhā tandī nāma. Tandīti sabhāvaniddeso. Tandiyanāti ākāraniṃddeso. Tandīmanatāti tandībhūtacittatā. Ālasyanti alasabhāvāharaṇaṃ. Ālasyāyitattanti alasabhāvappatti. Kāyavijambhanāti kāyassa vināmanā. Akusalapakkhā ukkaṇṭhitatāti akusalapakkhiyā anabhirati. Bhattakilamathoti yathāvuttassa bhattavatthukassa āhārassa vasena sarīre uppajjanakakhedo. Upakkiliṭṭhoti paññāya dubbalīkaraṇena upakkiliṭṭhacitto. Cittassa asamāhitattā nivāritapātubhāvo. Ariyamaggassa jotanaṃ nāma uppajjanamevāti āha 『『na jotati, na pātubhavatīti attho』』ti. Na hi ariyamaggo jotiajotināmo pavattati.

Maggasahajātavīriyenāti lokiyalokuttaramaggasahajātavīriyena. Missakamaggo hi idha adhippeto. Nīharitvāti nīharaṇahetu. Hetuattho hi ayaṃ tvā-saddo 『『paññāya cassa disvā』』tiādīsu (ma. ni. 1.271) viya. Tena 『『maggo visujjhatī』』ti vacanaṃ samatthitaṃ hoti. 『『Ariyamaggaṃ visujjhatī』』ti keci paṭhanti.

Niddātandīsuttavaṇṇanā niṭṭhitā.

  1. Dukkarasuttavaṇṇanā

  2. Dukkhaṃ titikkhanti duttitikkhaṃ. Tañca dukkhamaṃ dussahanaṃ ārambhavasena dukkaraṃ, anuyuñjanavasena duttitikkhanti. Abyattenāti sāmaññassa upakārānupakāre dhamme jānanasamatthāya veyyattiyasaṅkhātāya paññāya abhāvato na byattena. Tenāha 『『bālenā』』ti. Yasmiṃ dhamme sati samaṇoti vuccati, taṃ sāmaññanti āha 『『samaṇadhammo』』ti. Imināti 『『dukkaraṃ duttitikkhañca, abyattena ca sāmañña』』nti iminā gāthaddhena idaṃ dassetīti idaṃ idāni vuccamānaṃ atthajātaṃ dasseti. Abhidantanti abhibhavanadantaṃ, uparidantanti attho. So hi itaraṃ musalaṃ viya udukkhalaṃ visesato kassaci khādanakāle abhibhuyya vattati. Ādhāyāti nippīḷanavaseneva ṭhapetvā. Tāluṃ āhaccāti tālupadesamāhanitvā viya. Cetasāti kusalacittena. Cittanti akusalacittaṃ. Abhiniggaṇhitvāti yathā atisamudācāro na hoti, evaṃ vibādhanavasena niggahetvā. Āpāṇakoṭikanti pāṇakoṭipariyosānaṃ, parijīvanti attho. Sambādhetīti sambādho, antarāyiko. Bahū parissayāti ayoniso kāmavitakkādivasena.

Pajjati cittametthāti padaṃ, ārammaṇaṃ. Iriyāpathaṃ eva padaṃ iriyāpathapadaṃ.

Gīvā cattāro pādāti gīvapañcamāni. Samodahanti vā samodhānahetūti ayamettha atthoti āha – 『『samodahitvā vā』』ti, sammā odhāya anto pavesetvāti attho. Sake ārammaṇakapāleti gocarajjhattaṃ vadati. Samodahanti samodahanto. Anissitoti tebhūmakadhammesu kañcipi dhammaṃ taṇhādiṭṭhābhinivesavasena anissito. Avihiṃsamāno vihiṃsānimittānaṃ pajahanena. Ullumpanasabhāvasaṇṭhitenāti sīlabyasanato uddharaṇarūpe saṇṭhitena, karuṇāyuttenāti attho. Tenāha 『『kāruññataṃ paṭiccā』』ti.

Dukkarasuttavaṇṇanā niṭṭhitā.

  1. Hirīsuttavaṇṇanā

18.Nisedhetīti nivāreti pavattituṃ na deti. Pucchati devatā. Apaharantoti apanento, yathā sabbena sabbaṃ akkosavatthu na hoti, evaṃ pariharantoti attho. Bujjhati sārathividhaṃ. Attani nipātaṃ na deti, ājānīyo hi yuttaṃ pajānāti. Abhūtena abhūtakkosena parimutto nāma natthi bālānañca janānaṃ parāpavāde yuttapayuttabhāvato. Tenāha bhagavā –

『『Nindanti tuṇhimāsīnaṃ, nindanti bahubhāṇinaṃ;

Mitabhāṇimpi nindanti, natthi loke anindito』』ti. (dha. pa. 227);

Tanuyāti vā katipayā. Tenāha 『『appakā』』ti. Sadā satāti hirinisedhabhāve kāraṇavacanaṃ. Pappuyyāti patvā adhigantvā. Vānato nikkhantattā nibbānaṃ, asaṅkhatadhātu.

Hirīsuttavaṇṇanā niṭṭhitā.

  1. Kuṭikāsuttavaṇṇanā

19.Antoti kucchiabbhantare. Vasanaṭṭhānaṭṭhenāti vasanabhāvena. Kulapaveṇinti kulācāraṃ kulatantiṃ. Santānakaṭṭhenāti kulasantatiyā bandhanabhāvena . Evaṃ sabbapadehi pucchitatthassa anujānanavasena 『『ekaṃsavacane nipāto』』ti vuttaṃ. Āpādikā posikā mātucchā mahāpajāpati mātā evāti katvā 『『pahāya pabbajitattā』』ti avisesato vuttaṃ. Pahāya pabbajitattā natthīti ānetvā sambandho. Puna mātukucchivāsādīnaṃ abhāvavacaneneva vaṭṭamhi bandhanassa abhāvo dīpito hotīti na gahito. Ayaṃ kira devatā yathā puthujjanā buddhānaṃ guṇe na jānanti, evaṃ na jānāti, tasmā 『『mayā sannāhaṃ bandhitvā』』tiādimāha.

Kuṭikāsuttavaṇṇanā niṭṭhitā.

  1. Samiddhisuttavaṇṇanā

  2. Tapanabhāvena tapanodakattā tapodāti tassa rahadassa nāmaṃ. Tenāha 『『tattodakassa rahadassā』』ti. Tatoti nāgabhavane udakarahadato tapodā nāma nadī sandati. Sā hi nadī bhūmitalaṃ ārohati. 『『Edisā jātā』』ti vacanaseso. Petalokoti lohakumbhinirayā idhādhippetāti vadanti. Rahadassa pana ādito pabbatapādavanantaresu bahū petā viharanti, svāyamattho petavatthupāḷiyālakkhaṇasaṃyuttena ca dīpetabbo. Yatāyanti yato rahadato ayaṃ. Sātodakoti madhurodako. Setodakoti parisuddhodako, anāvilodakoti attho. Tatoti tapodānadito.

Samiddhoti avayavānaṃ sampuṇṇatāya saṃsiddhiyāva sammā iddho. Tenāha 『『abhirūpo』』tiādi. Padhāne sammasanadhamme niyutto, taṃ vā ettha atthīti padhāniko. Senāsanaṃ suṭṭhapitadvāravātapānaṃ, tesaṃ pidahanena utuṃ gāhāpetvā.

Pubbāpayamānoti nhānato pubbabhāge viya vodakabhāvaṃ āpajjamāno gamento. Avattaṃ paṭikkhipitvā vattaṃ dassetuṃ 『『tattha…pe… na otaritabba』』nti paṭhamaṃ vuttaṃ. Sabbadisāpalokanaṃ yathā nhāyanaṭṭhānassa manussehi vivittabhāvajānanatthaṃ. Khāṇuādivavatthāpanaṃ cīvarādīnaṃ ṭhapanatthaṃ udakasamīpeti adhippāyo. Ukkāsanaṃ amanussānaṃ apagamanatthaṃ. Avakujjaṭṭhānaṃ taṅkhaṇepi uparimakāyassa ujukaṃ avivaṭakaraṇatthaṃ. Cīvarapiṭṭheyeva ṭhapetabbaṃ yattha vā tattha vā aṭṭhapetvā. Udakanteti udakasamīpe. Sinnaṭṭhānanti sedagatapadeso. Pasāretabbaṃ tassa sukkhāpanatthaṃ. Saṃharitvā ṭhapanaṃ puna sukhena gahetvā nivāsanatthaṃ. Nābhippamāṇamattaṃotaraṇaṃ tāvatā udakapaṭicchādilakkhaṇappattato. Vīciṃ anuṭṭhāpentenātiādi saṃyatakāritādassanaṃ. Nivāsanaṃ parikkhipitvāti antaravāsakaṃ kaṭippadesassa yathā parito hoti, evaṃ khipitvā parivasitvā.

Sarīravaṇṇopi vippasīdi sammadeva bhāvanānussatimpi vindantassāti adhippāyo. Samanaṃ niggahetunti kilesavasaṃ gataṃ attano cittaṃ niggaṇhituṃ. Kāmūpanītāti kāmaṃ upagatacittā. Atha vā kilesakāmena there upanītacittā.

Aparibhuñjitvāti ananubhotvā. Anubhavitabbanti atthato āpannamevāti āha 『『pañcakāmaguṇe』』ti . Bhikkhasīti yācasi. Tañca bhikkhācariyavasenāti āha 『『piṇḍāya carasī』』ti. Kāmaparibhogagarugamanakālo nāma visesato paṭhamayobbanāvatthāti āha 『『daharayobbanakālo』』ti. Obhaggenāti majjhe saṃbhaggakāyena. Jiṇṇakāle hi sattānaṃ kaṭiyaṃ kāyo obhaggo hoti.

Voti nipātamattaṃ 『『ye hi vo ariyā』』tiādīsu viya. Sattānanti sāmaññavacanaṃ, na manussānaṃ eva. Dehanikkhepananti kaḷevaraṭṭhapitaṭṭhānaṃ. Natthi etesaṃ nimittanti animittā, 『『ettakaṃ ayaṃ jīvatī』』tiādinā sañjānananimittarahitāti attho. Na nāyareti na ñāyanti. Ito paranti ettha paranti aññaṃ kālaṃ. Tena orakālassapi saṅgaho siddho hoti. Paramāyuno orakāle eva cettha paranti adhippetaṃ tato paraṃ sattānaṃ jīvitassa abhāvato. Vavatthānābhāvatoti kālavasena vavatthānābhāvato. Vavatthānanti cettha paricchedo veditabbo, na asaṅkarato vavatthānaṃ, nicchayo vā. Abbudapesītiādīsu abbudakālo pesikālotiādinā kāla-saddo paccekaṃ yojetabbo. Kāloti idha pubbaṇhādivelā adhippetā. Tenāha pubbaṇhepi hītiādi . Idheva dehena patitabbanti sambandho. Anekappakāratoti nagare jātānaṃ gāme, gāme jātānaṃ nagare, vane jātānaṃ janapade, janapade jātānaṃ vanetiādinā anekappakārato. Ito cutenāti ito gatito cutena. Idha imissaṃ gatiyaṃ. Yante yuttagoṇo viyāti yathā yante yuttagoṇo yantaṃ nātivattati, evaṃ kālo gatipañcakanti evaṃ upamāsaṃsandanaṃ veditabbaṃ.

Ayaṃ kāloti ayaṃ maraṇakālo. Pacchime kāleti pacchime vaye. Tisso vayosīmāti. Paṭhamādikā tisso vayassa sīmā atikkantena. Purimānaṃ hi dvinnaṃ vayānaṃ sabbaso sīmā atikkamitvā pacchimassa ādisīmaṃ atikkanto tathā vutto. 『『Ayañhi samaṇadhammo…pe… na sakkā kātu』』nti vatvā tamatthaṃ vitthārato dassetuṃ 『『tadā hī』』tiādi vuttaṃ. Gaṇhitunti pāḷito atthato ca hadaye ṭhapanavasena gaṇhituṃ. Paribhuñjitunti vuttadhammapariharaṇasukhaṃ anubhavituṃ. Ekassa kathanato paṭhamaṃ gāthaṃ suttaṃ vā ussāreti, tasmiṃ niṭṭhite itaro dhammakathiko taṃyeva vitthārento dhammaṃ katheti, ayaṃ sarabhāṇadhammakathā. Suttageyyānusārena yāva pariyosānā ussāraṇaṃ sarabhaññadhammakathā. 『『Mā maṃ kālo upaccagā』』ti vadanto 『『samaṇadhammassa karaṇassa ayaṃ me kālo』』ti katheti, tato paro 『『pacchimavayo añño kālo』』ti katheti. 『『Kālaṃ vohaṃ…pe… tasmā abhutvā bhikkhāmī』』ti vadanto attanā kataṃ paṭipattiñca sahetukaṃ sānisaṃsaṃ katheti.

Taṃ gāravakāraṇaṃ sandhāya. Etanti 『『atha kho sā devatā pathaviyaṃ patiṭṭhahitvā』』ti etaṃ vuttaṃ. Daharo tvantiādimāha lobhābhibhūtatāya adhigatattā. Sabbasampattiyuttoti bhogasampadā parivārasampadāti sabbasampattīhi yutto. Alaṅkāraparihāranti alaṅkārakaraṇaṃ. Anikkīḷitāvīti akīḷitapubbo. Kīḷanañcettha kāmānaṃ paribhogoti āha 『『abhuttāvī』』ti. Akatakāmakīḷoti akatakāmānubhavanappayogo. Sayaṃ attanā eva dissantīti sandiṭṭhā, sandiṭṭhā eva sandiṭṭhikā, attapaccakkhato sandiṭṭhikā. Pakaṭṭho kālo patto etesanti kālikā, te kālike.

Cittānantaranti icchitacittānantaraṃ, icchiticchitārammaṇākāreti attho. Tenevāha 『『cittānantaraṃ icchiticchitārammaṇānubhavanaṃ na sampajjatī』』tiādi. Cittānantaraṃ laddhabbatāyāti anantaritasamādhicittānantaraṃ laddhabbaphalatāya. Samohitesupīti sambhatesupi. Sampannakāmassāti samiddhakāmassa. Cittakārā rūpalābhena, potthakārā paṭimākārakā, rūpakārā dantarūpakaṭṭharūpa-loharūpādikārakā. Ādisaddena nānārūpavesadhārīnaṃ naṭādīnaṃ saṅgaho. Sesadvāresūti ettha gandhabbamālākārasūpakārādayo vattabbā.

Soti samiddhitthero. Samohitasampattināti saṅgāhabhogūpakaraṇasampattinā. Pattabbadukkhassāti kāmānaṃ āpajjanarakkhaṇavasena laddhabbassa kāyikacetasikadukkhassa. Upāyāsassāti daḷhaparissamassa viratassa. 『『Vissātassā』』ti keci. 『『Paccavekkhaṇañāṇenā』』ti keci paṭhanti. Asukasmiṃ nāma kāle phalaṃ hotīti evaṃ udikkhitabbo nassa kāloti akālo. Etthāti etesu navasu lokuttaradhammesu. Ehipassavidhinti 『『ehi passā』』ti evaṃ pavattavidhivacanaṃ. Upanetabboti vā upaneyyo, so eva opaneyyiko. Viññūhīti vidūhi paṭividdhasaccehi. Te ekaṃsato ugghaṭitaññūādayo hontīti āha 『『ugghaṭitaññūādīhī』』ti. 『『Paccatta』』nti etassa patiattanīti bhummavasena attho gahetabboti āha 『『attani attanī』』ti.

Sabbapadehi sambandhoti 『『kathaṃ ādīnavo ettha bhiyyo, kathaṃ akāliko』』tiādinā sabbehi paccekaṃ sambandho veditabbo.

Navoti taruṇo na ciravasso. Ye bhikkhunovādakalakkhaṇappattā, te sandhāya 『『vīsativassato paṭṭhāya thero』』ti vuttaṃ. Idha sāsanaṃ nāma sikkhattayasaṅgahaṃ piṭakattayanti āha 『『dhammenahī』』tiādi. Tattha dhammena vinayo ettha vinā daṇḍasatthehīti dhammavinayo. Dhammāya vinayo ettha na āmisatthanti dhammavinayo. Dhammato vinayo na adhammatoti dhammavinayo. Dhammo vā bhagavā dhammassāmī dhammakāyattā, tassa dhammasaññitassa satthu vinayo, na takkikānanti dhammavinayo. Dhamme vinayo na adhamme vinayo. Dhammo ca so yathānusiṭṭhaṃ paṭipajjamāne satte apāyesu apatamāne dhāretīti, sabbe saṃkilesato vinetīti vinayo cāti dhammavinayo. Tenāha 『『ubhayampetaṃ sāsanasseva nāma』』nti.

Dhammavinayoti dhammena yutto vinayoti dhammavinayo ājaññaratho viya. Dhammo ca vinayo cāti vā dhammavinayo, taṃ dhammavinayaṃ. Dhammavinayānañhi satthubhāvavacanato dhammavinayattasaṃsiddhi dhammavinayānaṃ aññamaññaṃ visesanato. Abhidhammepi vinayavacananti dhammavinayadvayasiddhi, desitapaññattavacanato dhammavinayasiddhi. Dhammo catudhā desito sandassana-samādāpana-samuttejana-sampahaṃsanavasena, vinayo catudhā paññatto sīlācārato parājitavasena. Dhammacariyā sakavisayo, vinayapaññatti buddhavisayo. Pariyāyena desito dhammo, nippariyāyena paññatto vinayo. Dhammadesanā adhippāyatthappadhānā, vinayapaññatti vacanatthappadhānā. Paramatthasaccappadhāno dhammo, sammutisaccappadhāno vinayo. Āsayasuddhipadhāno dhammo, payogasuddhipadhāno vinayo.

Kiriyadvayasiddhiyā dhammavinayasiddhi. Dhammena hi anusāsanasiddhi, vinayena ovādasiddhi. Dhammena dhammakathāsiddhi, vinayena ariyatuṇhībhāvasiddhi. Sāvajjadvayaparivajjanato dhammavinayasiddhi. Dhammena hi visesato pakatisāvajjapariccāgasiddhi, vinayena paññattisāvajjapariccāgasiddhi. Gahaṭṭhapabbajitānaṃ sādhāraṇāsādhāraṇaguṇadvayasiddhi. Bahussutasutapasannadvayato pariyatti-pariyāpuṇana-dhammavihāra-vibhāgato dhammadharavinayadharavibhāgato ca dhammavinayadvayasiddhi, saraṇadvayasiddhiyā dhammavinayadvayasiddhi. Idha sattānaṃ duvidhaṃ saraṇaṃ dhammo attā ca. Tattha dhammo suciṇṇo saraṇaṃ. 『『Dhammo have rakkhati dhammacāri』』nti (theragā. 303; jā. 1.10.102; 1.15.385) hi vuttaṃ. Sudanto attāpi saraṇaṃ 『『attā hi attano nātho』』ti (dha. pa. 160, 380) vacanato. Tena vuttaṃ 『『saraṇadvayasiddhiyā dhammavinayasiddhī』』ti. Tattha yatassa dhammasiddhi, yato ca vinayasiddhi, tadubhayaṃ dassento āha – 『『dhammena hettha dve piṭakāni vuttāni, vinayena vinayapiṭaka』』nti. Adhunā āgato idāneva na cirasseva upagato.

Mahanteṭhāne ṭhapetvāti mahesakkhatādassanatthaṃ attano parivārena mahantaṭṭhāne ṭhapitabhāvaṃ pavedetvā. Mahatiyāti upasaṅkamanavandanādivacanāpajjanavasena samāciṇṇāya. Sabbepi kira nisīdantā taṃ ṭhānaṃ ṭhapetvāva nisīdanti. Thirakaraṇavasenāti daḷhīkaraṇavasena. Ayaṃ kira devatā ñāṇasampannā mānajātikā, tasmā nāyaṃ mānaṃ appahāya mama desanaṃ paṭivijjhituṃ sakkotīti mānaniggaṇhanatthaṃ ādito duviññeyyaṃ kathento bhagavā 『『akkheyyasaññino』』tiādinā tāya ñātumicchitakāmānaṃ kālikādibhāvaṃ, dhammassa ca sandiṭṭhikādibhāvaṃ vibhāvento dve gāthā abhāsi.

Akkheyyatoti gihiliṅgapariyāyanāmavisesādivasena tathā tathā akkhātabbato. Tenāha 『『kathānaṃ vatthubhūtato』』ti. Etesanti sattānaṃ. Patiṭṭhitāti pavattitā āsattā. Pañcannaṃ kāmasaṅgādīnaṃ vasena āsattā hontu, itaresaṃ pana kathanti? Aniṭṭhaṅgatopi hi 『『idaṃ nu kho』』tiādinā kaṅkhato tattha āsatto eva nāma avijahanato, tathā vikkhepagato vikkhepavatthusmiṃ, anusayānaṃ pana āsattabhāve vattabbameva natthi. Maccuno yoganti, maccubandhanaṃ, maraṇadhammatanti attho. Yasmā apariññātavatthukā anatītamaraṇattā maccunā yathāruci payojetabbā, tattha tattha uparūpari ca khipitāya āṇāya abbhantare eva honti, tasmā vuttaṃ 『『payogaṃ…pe… āgacchantī』』ti. Yasmā tebhūmakā dhammā kamanīyaṭṭhena kāmā, nesampi kālassa laddhabbatāya kālikatā idha akkheyyavacanena paveditā. Tenāha – 『『evamimāya gāthāya kālikā kāmā kathitā』』ti. Sabbepi tebhūmakā dhammā kamanīyā, yasmā ca kālikānaṃ kāmānaṃ tathāsabhāvatā kathitā. Ayampi gāthā tadatthameva dīpetīti imāya te kathitā eva honti. Ye ca sattā pañcasu khandhesu diṭṭhitaṇhādivasena patiṭṭhitā 『『itthī, puriso, ahaṃ, mamā』』ti ca abhinivisiya kāme paribhuñjanti, te maraṇaṃ nātivattanti. Evampettha kāmānaṃ kālikattho kathitoti āha 『『kālikā kāmā kathitā』』ti.

Ayaṃ ñātapariññāti rūpārūpadhamme lakkhaṇādito ñāte katvā paricchindanapaññā. Tenāha 『『evaṃ ñātaṃ katvā』』tiādi. Padaṭṭhānaggahaṇeneva cettha tesaṃ rūpārūpadhammānaṃ paccayo gahitoti paccayapariggahassapi saṅgaho daṭṭhabbo. Tīreti tuleti vīmaṃsati. Dvācattālīsāya ākārehīti iminā matthakappattaṃ mahāvipassanaṃ dasseti. Te pana ākārā visuddhimaggasaṃvaṇṇanāya vuttanayena veditabbā. 『『Aniccānupassanāya niccasaññaṃ pajahatī』』tiādinā vipassanākkhaṇepi ekadesena pahānaṃ labbhateva, anavasesato pana pahānavasena pahānapariññaṃ dassento āha 『『aggamaggena…pe… ayaṃ pahānapariññā』』ti. Tathā ca āha 『『evaṃ tīhi pariññāhī』』tiādi.

Akkhātāranti akkhātabbaṃ, na akkheyyakaṃ. Tenāha 『『kammavasena kāraka』』ntiādi. Kārakanti ca sādhanamāha. Na maññatīti vā maññanaṃ nappavatteti akkhātāranti khīṇāsavaṃ. Atha vā tañhi tassa na hotīti taṃ kāraṇaṃ tassa khīṇāsavassa na hoti na vijjati, yena diṭṭhitaṇhādikāraṇena akkheyyaṃ khandhapañcakaṃ 『『tisso』』ti vā 『『phusso』』ti vā 『『itthī』』ti vā 『『puriso』』ti vā abhinivissa vadeyyāti evamettha attho veditabbo. Manussanāgādīhi pūjanīyattā 『『yakkho』』ti sabbadevānaṃ sādhāraṇavacananti devadhītāpi 『『yakkhī』』ti vuttā. Akkheyyanti pahānapariññāya pahānamaggo, tassa ārammaṇabhūtaṃ nibbānampi gahitaṃ. Na maññatīti khīṇāsavassa assa phalappattīti āha 『『navavidho lokuttaradhammo kathito』』ti.

Visesīti visesajātiādivasena seyyoti attho. Tesu gahitesūti tesu seyyamānādīsu tīsu mānesu gahitesu. Tayo seyyamānā, tayo sadisamānā, tayo hīnamānā gahitāva honti. So puggaloti so appahīnamaññanapuggalo. Teneva mānena hetubhūtena. Upaḍḍhagāthāyāti purimaddhena pana vatthukāmā vuttāti āha 『『kālikā kāmā kathitā』』ti.

Vidhīyati visadisākārena ṭhapīyatīti vidhā, koṭṭhāso. Kathaṃvidhanti kathaṃ patiṭṭhitaṃ, kena pakārena pavattitanti attho. Vidahanato hīnādivasena vividhenākārena dahanato upadhāraṇato vidhā, māno. Mānesūti nimittatthe bhummaṃ, mānahetūti attho. Na calatīti na vedhati attano parisuddhapakatiṃ avijahanato.

Paññā 『『saṅkhā』』ti āgatā, paññāti yoniso paṭisaṅkhānaṃ. Saṅkhāyakoti saṅkalanapaduppādanādi-piṇḍagaṇanāvasena gaṇako papañcasaṅkhāti mānādipapañcabhāgā. Te te dhammā sammā yāthāvato saṅkhāyanti upatiṭṭhanti etāyāti saṅkhā, paññā. Ekaṃ dvetiādinā saṅkhānaṃ gaṇanaṃ paricchindananti saṅkhā, gaṇanā. Saṅkhāyati bhāgaso kathīyatīti saṅkhā, koṭṭhāso. Saṅkhānaṃ satto puggalotiādinā saññāpananti saṅkhā, rattotiādi paṇṇatti. Khīṇāsavo jahi pajahi rāgādīnaṃ suppahīnattā. Navabhedaṃ pabhedato, saṅkhepato tividhamānanti attho. Navavidhanti vā pāṭhe navabhedattā antarabhedavasena navavidhanti attho. Paccayavisesehi itthibhāvādivisesehi visesena mānīyati gabbho etthāti vimānaṃ, gabbhāsayo. Na upagacchīti na upagamissati. Tenāha 『『anāgatatthe atītavacana』』nti. 『『Nājjhagā』』ti hi atītaṃ 『『na gamissatī』』ti etasmiṃ atthe. Chindi ariyamaggasatthena. Olokayamānā upapattīsu. Sattanivesanesūti sattānaṃ upapajjaṭṭhānesu. Lokuttaradhammameva kathesi arahattassa paveditattā.

『『Gāthāya atthaṃ kathetuṃ vaṭṭatī』』ti attha-saddo āharitvā vattabbo. Aṭṭhaṅgikamaggavasenapīti etthāpi eseva nayo. Satisampajaññaṃ nāma kusaladhammānuyoge kāraṇanti āha 『『dasakusalakammapathakāraṇa』』nti.

Aṭṭhaṅgikamaggavasena ca gāthāatthavacane ayaṃ idāni vuccamāno vitthāra-nayo. Tasmiṃ kira ṭhāneti tasmiṃ kira devatāya pucchitaṃ pañhaṃ vissajjanaṭṭhāne. Devatāya ñāṇaparipākaṃ oloketvā anupubbiyā kathāya saddhiṃ sāmukkaṃsikadesanā mahatī dhammadesanā ahosi. Ñāṇaṃ pesetvāti satthudesanāya anussaraṇavasena pattavisuddhipaṭipāṭipavattaṃ bhāvanāñāṇaṃ bandhitvā. Sotāpattiphale patiṭṭhāyāti satthudesanāvilāsena attano ca paripakkañāṇattā paṭhamaṃ phalaṃ patvā. Evamāhāti evaṃ 『『pāpaṃ na kayirā』』tiādippakārena gāthamāha. Aṅgaṃ na hoti, ājīvo yathā kuppamāno vācākammantavasena kuppati, tathā sampajjamānopīti. So vācākammantapakkhiko, tasmā taggahaṇena gahitova hoti. Vāyāmasatisamādhayo gahitā samādhikkhandhasaṅgahato. Sammādiṭṭhisammāsaṅkappā gahitā paññākkhandhasaṅgahato. Antadvayavivajjanaṃ gahitaṃ sarūpenevāti adhippāyo. Itītiādi nigamanaṃ.

Samiddhisuttavaṇṇanā niṭṭhitā.

Nandanavaggavaṇṇanā niṭṭhitā.

  1. Sattivaggo

1.Sattisuttavaṇṇanā

21.Desanāsīsanti desanāpadesalakkhaṇavacananti adhippāyo. Omaṭṭhoti adhomukhaṃ katvā dinnappahāro. Iminā eva pasaṅgena pahāre vibhāgato dassetuṃ 『『cattāro hī』』tiādi vuttaṃ . Upari ṭhatvāti hatthiādīnaṃ upari ṭhatvā. Adhomukhaṃ dinnappahāroti khaggakaravālādīnaṃ adhomukhaṃ katvā pahatapahāro. Ummaṭṭho vuttavipariyāyena veditabbo. Vividhappahāro vimaṭṭho. 『『Omaṭṭho gahito』』ti vatvā tasseva gahaṇe kāraṇaṃ dassetuṃ 『『so hī』』tiādi vuttaṃ. Duggandhakimiādīnaṃ vasena antodoso. Mañcena saddhiṃ bandhitvāti yasmiṃ mañce vaṇikapuggalo nipanno, tattha taṃ subandhaṃ katvā pādaṭṭhānaṃ uddhaṃ karontehi sīsaṭṭhānaṃ adho kātabbaṃ. Tenāha 『『adhosiro kātabbo』』ti. Paribbajeti pavatteyya. Sā pana pavatti bhāvanāvihārena yuttāti āha 『『vihareyyā』』ti.

Sallassa ubbahanaṃ sallubbahanaṃ. Atthaṃ parittakaṃ gahetvā ṭhitā upamākārassa vikkhambhanappahānassa adhippetattā. Tenāha 『『punappuna』』ntiādi. Anubandhova hoti sati paccaye uppajjanārahato devatāya kāmarāgappahānassa jotitattā. Nanu bhagavatā anāgāmimaggena desanā niṭṭhāpetabbāti? Na, itarissā ñāṇabalānurūpadesanāya pavattetabbato. Veneyyajjhāsayānukulañhi dhammaṃ dhammassāmī desetīti.

Sattisuttavaṇṇanā niṭṭhitā.

  1. Phusatisuttavaṇṇanā

22.Kammaṃ aphusantanti kammaphassaṃ aphusantaṃ, kammaṃ akarontanti attho. Vipāko na phusatīti vipākaphasso na phusati, vipāko na uppajjateva kāraṇassa abhāvato. Evaṃ byatirekamukhena kammavaṭṭena vipākavaṭṭaṃ sambandhaṃ katvā atthaṃ vatvā idāni kevalaṃ kammavaṭṭavasena atthaṃ vadanto 『『kammamevā』』tiādimāha. Tattha nākaroto kariyatīti kammaṃ akubbato na kayirati, anabhisandhikatakammaṃ nāma natthīti attho. Idāni tamevatthaṃ anvayato dassetuṃ 『『phusantañcā』』tiādi vuttaṃ. Tattha tatoti phusanahetu. Sesaṃ vuttanayameva. Vuttamevatthaṃ sakāraṇaṃ katvā pariveṭhitavasena vibhūtaṃ katvā dassetuṃ 『『tasmā phusanta』』ntiādi vuttaṃ. Dhammatāti kārakasseva kammavipākānubandho, nākārakassāti ayaṃ kammavipākānaṃ sabhāvo.

Pacceti upagacchati anubandhati. Pāpanti pāpakaṃ kammaṃ phalañca. Ayañca attho araññe luddakassa uyyojanāya sunakhehi parivāriyamānassa bhikkhuno bhayena rukkhaṃ āruḷhassa cīvare luddassa upari patite tassa sunakhehi khāditvā māritavatthunā dīpetabboti.

Phusatisuttavaṇṇanā niṭṭhitā.

  1. Jaṭāsuttavaṇṇanā

  2. Yena atthena taṇhā 『『jaṭā』』ti vuttā, tamevatthaṃ dassetuṃ 『『jāliniyā』』ti vuttaṃ. Sā hi aṭṭhasatataṇhāvicaritapabhedā attano avayavabhūtā eva jālā etissā atthīti jālinīti vuccati. Idānissā jaṭākārena pavattiṃ dassetuṃ 『『sā hī』』tiādi vuttaṃ. Tattha rūpādīsu ārammaṇesūti tassā pavattiṭṭhānamāha rūpādichaḷārammaṇavinimuttassa taṇhāvisayassa abhāvato. Heṭṭhupariyavasenāti kadāci rūpārammaṇe kadāci yāva dhammārammaṇā, kadāci dhammārammaṇe kadāci yāva rūpārammaṇāti evaṃ heṭṭhā ca upari ca pavattivasena. Desanākkamena cettha heṭṭhupariyatā veditabbā, kāmarāgādivasenapi ayamattho veditabbo. Saṅkhārānaṃ khaṇikabhāvato aparāparuppatti ettha saṃsibbananti āha 『『punappunaṃ uppajjanato saṃsibbanaṭṭhenā』』ti. Idaṃ yena sambandhena jaṭā viyāti jaṭāti jaṭātaṇhānaṃ upamūpameyyatā, taṃdassanaṃ. Ayañhettha attho – yathā jālinī veḷugumbassa sākhā, tāsaṃ sañcayādayo ca attano avayavehi saṃsibbitā vinaddhā 『『jaṭā』』ti vuccanti, evaṃ taṇhāpi saṃsibbanasabhāvenāti.

Ime sattā 『『mama ida』』nti pariggahitaṃ attanibbisesaṃ maññamānā abbhantarimaṃ karonti. Abbhantaraṭṭho ca anto-saddoti sakaparikkhāresu uppajjanamānāpi taṇhā 『『antojaṭā』』ti vuttā. Pabbajitassa pattādi, gahaṭṭhassa hatthiādi sakaparikkhāro. Attāti bhavati ettha abhimānoti attabhāvo, upādānakkhandhapañcakaṃ. Sarīranti keci. 『『Mama attabhāvo sundaro, asukassa viya mama attabhāvo bhaveyyā』』tiādinā sakaattabhāvādīsu taṇhāya uppajjanākāro veditabbo. Attano cakkhādīni ajjhattikāyatanāni, attano ca paresañca rūpādīni bāhirāyatanāni, paresaṃ sabbāni vā. Saparasantatipariyāpannāni vā cakkhādīni ajjhattikāyatanāni, tathā rūpādīni bāhirāyatanāni. Parittamahaggatabhavesu pavattiyāpi taṇhāya antojaṭābahijaṭābhāvo veditabbo. Kāmabhavo hi kassacipi kilesassa avikkhambhitattā katthacipi avimutto ajjhattaggahaṇassa visesapaccayoti 『『ajjhattaṃ anto』』ti ca vuccati, tabbipariyāyato rūpārūpabhavo 『『bahiddhā bahī』』ti ca. Tenāha bhagavā – 『『ajjhattasaṃyojano puggalo, bahiddhāsaṃyojano puggalo』』ti (a. ni. 2.37).

Visayabhedena pavattiākārabhedena anekabhedabhinnampi taṇhaṃ jaṭābhāvasāmaññena ekanti gahetvā 『『tāya evaṃ uppajjamānāya jaṭāyā』』ti vuttaṃ. Sā pana pajāti vuttasattasantānapariyāpannā eva hutvā punappunaṃ taṃ jaṭentī vinandhantī pavattatīti āha 『『jaṭāya jaṭitā pajā』』ti. Tathā hi paramatthato yadipi avayavabyatirekena samudāyo natthi, ekadeso pana samudāyo nāma na hotīti avayavato samudāyaṃ bhinnaṃ katvā upamūpameyyaṃ dassento 『『yathā nāma veḷujaṭādīhi…pe… saṃsibbitā』』ti āha. Imaṃ jaṭanti sambandho. Tīsu dhātūsu ekampi asesetvā saṃsibbanena tedhātukaṃ jaṭetvā ṭhitaṃ. Tenassā mahāvisayataṃ vijaṭanassa ca sudukkarabhāvamāha. Vijaṭetuṃ ko samatthoti iminā 『『vijaṭaye』』ti padaṃ sattiatthaṃ, na vidhiatthanti dasseti.

Evaṃ 『『antojaṭā』』tiādinā puṭṭho athassa bhagavā tamatthaṃ vissajjento 『『sīle patiṭṭhāyā』』tiādimāha. Ettha sīleti kusalasīle. Taṃ pana pātimokkhasaṃvarādibhedesu parisuddhameva icchitabbanti āha 『『catupārisuddhisīle』』ti.

Narati netīti naro, puriso. Kāmaṃ itthīpi taṇhājaṭāvijaṭane samatthā atthi, padhānameva pana sattaṃ dassento 『『naro』』ti āha yathā 『『satthā devamanussāna』』nti, aṭṭhakathāyaṃ pana avibhāgena puggalapariyāyo ayanti dassetuṃ 『『naroti satto』』ti vuttaṃ. Vipākabhūtāya saha paññāya bhavatīti sapañño. Tāya hi ādito paṭṭhāya santānavasena bahulaṃ pavattamānāya ayaṃ satto savisesaṃ sapaññoti vattabbataṃ arahati. Vipākapaññāpi hi santānavisesena bhāvanāpaññuppattiyā upanissayapaccayo hoti ahetukadvihetukānaṃ tadabhāvato. Kammajatihetukapaṭisandhipaññāyāti kammajāya tihetukapaṭisandhiyaṃ paññāyāti evaṃ tihetukasaddo paṭisandhisaddena sambandhitabbo, na paññāsaddena. Na hi paññā tihetukā atthi. Paṭisandhito pabhuti pavattamānā paññā 『『paṭisandhiyaṃ paññā』』ti vuttā taṃmūlakattā, na paṭisandhikkhaṇe pavattā eva.

Cinteti ārammaṇaṃ upanijjhāyatīti cittaṃ, samādhi. So hi sātisayaṃ upanijjhānakicco. Na hi vitakkādayo vinā samādhinā tamatthaṃ sādhenti, samādhi pana tehi vināpi sādhetīti. Paguṇabalavabhāvāpādanena paccayehi cittaṃ, attasantānaṃ cinotītipi cittaṃ, samādhi. Paṭhamajjhānādivasena cittavicittatāya iddhividhādicittakaraṇena ca samādhi cittanti vināpi paropadesenassa cittapariyāyo labbhateva. Aṭṭhakathāyaṃ pana citta-saddo viññāṇe niruḷhoti katvā vuttaṃ 『『cittasīsena hettha aṭṭha samāpattiyo kathitā』』ti. Yathāsabhāvaṃ pakārehi jānātīti paññā. Sā yadipi kusalādibhedato bahuvidhā, 『『bhāvaya』』nti pana vacanato bhāvetabbā idhādhippetāti taṃ dassento 『『paññānāmena vipassanā kathitā』』ti. Yadipi kilesānaṃ pahānaṃ ātāpanaṃ, taṃ sammādiṭṭhiādīnampi attheva, ātappasaddo viya pana ātāpa-saddo vīriye eva niruḷhoti āha 『『ātāpīti vīriyavā』』ti. Yathā kammaṭṭhānaṃ tāya paññāya parito harīyati pavattīyati, evaṃ sāpi tadatthaṃ yogināti āha 『『pārihāriyapaññā』』ti. Abhikkamādīni sabbakiccāni sātthakasampajaññādivasena paricchijja netīti sabbakiccapariṇāyikā.

Yasmā puggalādhiṭṭhānena gāthā bhāsitā, tasmā puggalādhiṭṭhānameva upamaṃ dassento 『『yathā nāma puriso』』tiādimāha. Tattha sunisitanti suṭṭhu nisitaṃ, ativiya tikhiṇanti attho. Satthassa nisitatarabhāvakaraṇaṃ nisānasilāyaṃ, bāhubalena cassa ukkhipananti ubhayampetaṃ atthāpannaṃ katvā upamā vuttāti tadubhayaṃ upameyyaṃ dassento 『『samādhisilāyaṃ sunisitaṃ…pe… paññāhatthena ukkhipitvā』』ti āha. Samādhiguṇena hi paññāya tikkhabhāvo. Yathāha 『『samāhito yathābhūtaṃ pajānātī』』ti (saṃ. ni. 3.5; 4.99; 5.1071). Vīriyañcassā upatthambhakaṃ paggaṇhanato. Vijaṭeyyāti vijaṭetuṃ sakkuṇeyya. Vuṭṭhānagāminivipassanāya hi vattamānāya yogāvacaro taṇhājaṭaṃ vijaṭetuṃ samattho nāma. Vijaṭanañcettha samucchedavasena pahānanti āha – 『『sañchindeyya sampadāleyyā』』ti.

Maggakkhaṇe panesa vijaṭeti nāma, aggaphalakkhaṇe sabbaso vijaṭitajaṭo nāma. Tenāha 『『idānī』』tiādi. Yasmā jaṭāya vijaṭanaṃ ariyamaggena, tañca kho nibbānaṃ āgamma, tasmā taṃ sandhāyāha 『『jaṭāya vijaṭanokāsa』』nti. Yattha pana sā vijaṭīyati, taṃ dassetuṃ 『『yattha nāmañcā』』tiādi vuttaṃ. 『『Paṭighaṃ rūpasaññā cā』』ti gāthāsukhatthaṃ sānunāsikaṃ katvā niddeso, 『『paṭigharūpasaññā』』ti vuttaṃ hoti. Paṭighasaññāvasena kāmabhavo gahito kāmabhavapariyāpannattā tāya. Pathavīkasiṇādirūpe saññā rūpasaññā. Ubhayatthāpi saññāsīsena cittuppādasseva gahaṇaṃ. Bhavasaṅkhepenāti bhavabhāvena saṅkhipitabbatāya, bhavalakkhaṇena ekalakkhaṇattāti attho. Rūpe vā virajjanavasena ca vattuṃ sakkuṇeyyā idha rūpasaññāti vuttā , evampettha arūpabhavassa ca gahitatā veditabbā. 『『Nāmañca rūpañcā』』ti anavasesato nāmarūpaṃ gahitanti arūpabhava-asaññabhavānampettha gahaṇaṃ siddhanti apare. Pariyādiyanaṭṭhāneti pariyādiyanakāraṇe sabbaso khepananimitte nibbāne. Tenāha 『『nibbānaṃ…pe… dassito hotī』』ti.

Jaṭāsuttavaṇṇanā niṭṭhitā.

  1. Manonivāraṇasuttavaṇṇanā

24.Evaṃladdhikāti sabbathāpi cittuppatti sadukkhā, sabbathāpi acittakabhāvo seyyo, tasmā yato kutoci cittaṃ nivāretabbanti evaṃdiṭṭhikā . Soti satto. Aniyyānikakathaṃ katheti ayoniso cittanivāraṇaṃ vadantī. Saṃyatabhāvaṃ āgatanti rāgavisevanādito sammadeva saṃyatabhāvaṃ otarabhāvaṃ. Dhammacariyāvasena hi pavattamāne citte natthi īsakampi rāgādivisevanaṃ, na tassa sampati āyatiñca koci anattho siyā, tasmā taṃ mano sabbato anavajjavuttito na nivāretabbaṃ. Tenāha 『『dānaṃ dassāmī』』tiādi. Yato yatoti yato yato sāvajjavuttito ayonisomanasikārato. Tanti mano nivāretabbaṃ anatthāvahattā.

Manonivāraṇasuttavaṇṇanā niṭṭhitā.

  1. Arahantasuttavaṇṇanā

25.Katāvīti katavā, pariññādikiccaṃ katvā niṭṭhapetvā ṭhitoti attho. Tenāha 『『catūhi maggehi katakicco』』ti. Svāyamattho arahantiādisaddasannidhānato viññāyati. Evaṃ 『『ahaṃ vadāmī』』tiādiākārena pucchati.

Khandhādīsu kusaloti khandhāyatanādīsu salakkhaṇādīsu ca samūhādivasena pavattiyañca cheko yathābhūtavedī. Upaladdhinissitakathanti attupaladdhinissitakathaṃ hitvā. Vohārabhedaṃ akarontoti 『『ahaṃ paramatthaṃ jānāmī』』ti lokavohāraṃ bhindanto avināsento loke lokasamaññameva nissāya 『『ahaṃ, mamā』』ti vadeyya. Khandhā bhuñjantītiādinā vohārabhedaṃ, tattha ca ādīnavaṃ dasseti.

Māno nāma diṭṭhiyā samadhuro. Tathā hi dutiyamaggādīsu sammādiṭṭhiyā pahānābhisamayassa paṭivipaccanīke paṭipattisiddhi. Tenāha 『『yadi diṭṭhiyā vasena na vadati, mānavasena nu kho vadatīti cintetvā』』ti. Vidhūpitāti santāpitā ñāṇagginā daḍḍhā. Te pana viddhaṃsitā nāma hontīti āha 『『vidhamitā』』ti. Mamaṅkārādayo mayanti sattasantāne sati pavattanti etenāti mayo, maññanā. Mayo eva mayatāti āha 『『mayatanti maññana』』nti.

Arahantasuttavaṇṇanā niṭṭhitā.

  1. Pajjotasuttavaṇṇanā

26.Divārattinti na ādicco viya divā eva, na candimā viya rattiṃ eva, atha kho divā ca rattiñca. Tattha tatthāti yattha yattha sampajjalito, tattha tattheva padese, na ādicco viya candimā viya sakalaṃ mahādisaṃ disantarāḷañca. Ñāṇānubhāvena uppannāloko ñāṇālokoti vadanti. 『『Idaṃ dukkhaṃ ariyasaccanti pubbe me, bhikkhave, ananussutesu dhammesu cakkhuṃ udapādi ñāṇaṃ udapādi paññā udapādi vijjā udapādi āloko udapādī』』ti (saṃ. ni. 5.1081; mahāva. 15; paṭi. ma. 2.30) pana vacanato maggo ñāṇāloko. 『『Tamo vihato, āloko uppanno』』ti (ma. ni. 1.386; pārā. 12) vā vacanato vijjattayāloko ñāṇāloko. Paṭhamābhisambodhiyaṃ viya sañjātapītivipphāro, visesato ratanaghare samantapaṭṭhānavicinane sañjātapītivasena uppannasarīrobhāso vā pītiāloko. Tattheva uppannapasādavasena sañjātaālokova pasādāloko. Dhammacakkapavattane 『『aññāsi vata, bho, koṇḍañño』』ti uppannapasādālokoti ca vadanti. Sabbattheva satthu dhammadesanā sattānaṃ hadayatamaṃ vidhamantī dhammakathāāloko. Sabbopi buddhānaṃ pātubhāvā uppanno ālokoti iminā sāvakānaṃ desanāya sañjātadhammālokopi buddhānubhāvoti dasseti.

Pajjotasuttavaṇṇanā niṭṭhitā.

  1. Sarasuttavaṇṇanā

  2. Saraṇato avicchedavasena pavattanato khandhādīnaṃ paṭipāṭi sarā. Tenāha 『『ime saṃsārasarā』』ti. Kutoti kena kāraṇena, kimhi vā? Tenāha 『『kiṃ āgammā』』ti? Na patiṭṭhāti paccayābhāvato. Āpotiādinā pāḷiyaṃ catunnaṃ mahābhūtānaṃ appatiṭṭhānāpadesena tattha kāmarūpabhavānaṃ abhāvo dassito. Tadubhayābhāvadassanena heṭṭhā vuttanayeneva arūpabhavassapi abhāvo dassitova hoti, yathārutavasena vā ettha attho veditabbo. Yasmā purimā dve gahitā, gahitañca atthaṃ pariggahetvāva pacchimattho pavattoti.

Sarasuttavaṇṇanā niṭṭhitā.

  1. Mahaddhanasuttavaṇṇanā

  2. Nidhīyatīti nidhānaṃ. Nidhātabbataṃ gataṃ nihitanti attho. Muttasārādīti muttāmaṇiveḷuriyapavāḷarajatajātarūpādi. Suvaṇṇarajatabhājanādīti ādi-saddena kahāpaṇa-dhaññakoṭṭhabhaṇḍādiṃ saṅgaṇhāti. Tampi hi niccaparibbayavasena bhuñjīyatīti 『『bhogo』』ti vuccati. Aññamaññaṃ abhigijjhantīti aññamaññassa santakaṃ abhigijjhanti. Tenāha 『『patthentī』』ti. Analaṅkatāti na alaṃ pariyattanti evaṃ katacittā, atricchatāmahicchatāhi abhibhūtā. Tenāha 『『atittā apariyattajātā』』ti. Ussukkajātesūti taṃtaṃkicce sañjātaussukkesu. Nānākiccajātesūti nānāvidhakiccesu, sañjātanānākiccesu vā. Vaṭṭagāmikapasutena vaṭṭasotaṃ anusarantesu. Taṇhānivāsatāya gehantipi agārantipi vuccatīti āha 『『mātugāmena saddhiṃ geha』』nti. Virājiyāti hetuatthadīpakaṃ padanti āha 『『virājetvā』』ti, tvā-saddopi cāyaṃ hetuatthoti.

Mahaddhanasuttavaṇṇanā niṭṭhitā.

  1. Catucakkasuttavaṇṇanā

  2. Iriyā vuccati kāyena kattabbakiriyā, tassā pavattiṭṭhānabhāvato iriyāpatho, gamanādi. Taṃ aparāparappavattiyā cakkaṃ. Tenāha 『『catucakkanti catuiriyāpatha』』nti. Navadvāranti karajakāyo adhippeto. So ca kesādiasuciparipūroti āha 『『puṇṇanti asucipūra』』nti. Taṇhāya saṃyuttanti taṇhāsahitaṃ. Tena na kevalaṃ sabhāvato eva, atha kho nissitadhammo ca asuciṃ dasseti. Mātukucchisaṅkhāte asucipaṅke jātattā paṅkajātaṃ, kesādiasucipaṅkajātattā ca paṅkajātaṃ. Yātrāti apagamo. Tena sabhāvato nissitadhammato ca asucisabhāvato kāyato kathaṃ apagamo siyāti pucchati. Tenāha 『『etassā』』tiādi.

Nahanaṭṭhena bandhanaṭṭhena naddhīti upanāho idhādhippetoti āha 『『naddhinti upanāha』』nti. So pana ito pubbakāle kodhoti āha 『『pubbakāle』』tiādi . Pāḷiniddiṭṭheti upanāhaiccādike idha pāḷiyaṃ niddiṭṭhe kilese ṭhapetvā avasesā diṭṭhivicikicchādayo satta kilesā dummocayatāya varattā viyāti varattāti veditabbā. Ārammaṇaggahaṇasabhāvato eko evesa dhammo, pavatti-ākārabhedena pana icchanaṭṭhena patthanaṭṭhena icchā, lubbhanaṭṭhena gijjhanaṭṭhena lobhoti vutto. Paṭhamuppattikāti ekasmiṃ ārammaṇe, vāre vā paṭhamaṃ uppannā. Aparāparuppattikoti punappunaṃ uppajjamānako. Aladdhapatthanā appaṭiladdhavatthumhi āsatti lobho. Uppāṭetvāti sasantānato uddharitvā.

Catucakkasuttavaṇṇanā niṭṭhitā.

  1. Eṇijaṅghasuttavaṇṇanā

30.Eṇimigassa viyāti eṇimigassa jaṅghā viya. Avayavīsambandhe hi idaṃ sāmivacanaṃ. Piṇḍimaṃsassa parito samasaṇṭhitattā suvaṭṭītajaṅgho. Kisanti thūlabhāvapaṭikkhepaparājotanā, na suṭṭhu kisabhāvadīpanaparāti āha 『『athūlaṃ samasarīra』』nti. Ātapena milātanti tapasā milātakāyaṃ indriyasantāpanabhāvato. Tenevāha – 『『tapo milāta』』ntiādi, tathā cāha pāḷiyaṃ 『『appāhāraṃ alolupa』』nti. Yathā 『『vīrassa bhāvo vīriya』』nti vīrabhāvena vīriyaṃ lakkhīyati, evaṃ vīriyasambhavena vīrabhāvoti āha 『『vīranti vīriyavanta』』nti. 『『Cattāro pañca ālope, abhutvā udakaṃ pive』』ti (theragā. 983; mi. pa. 6.5.10) dhammasenāpativuttaniyāmena parimitabhojitāya appāhāratā bhojane mattaññutā. 『『Mitāhāra』』nti vatvā puna paricchinnakālabhojitāyapi appāhārataṃ dassento 『『vikāla…pe… parittāhāra』』nti āha. Catūsu paccayesu loluppavirahitaṃ bodhimūle eva sabbaso loluppassa pahīnattā. 『『Catūsu paccayesū』』ti hi imināva sabbattha loluppavigamo dīpitovāti. Rasataṇhāpaṭikkhepo vā esa 『『appāhāra』』nti vatvā 『『alolupa』』nti vuttattā. 『『Sīhaṃ vā』』ti ettha ekacarasaddo viya iva-saddo atthato 『『nāga』』nti etthāpi ānetvā, sambandhitabboti āha – 『『ekacaraṃ sīhaṃ viya, ekacaraṃ nāgaṃ viyā』』ti. Ekacarā appamattā ekīkatāya.

Pañcakāmaguṇavasena rūpaṃ gahitaṃ tesaṃ rūpasabhāvattā. Manena nāmaṃ gahitaṃ manassa nāmasabhāvattā. Avinibhuttadhammeti avinābhāvadhamme gahetvā. Ādi-saddena āyatanadhātuādayo gahitā. Kāmaguṇaggahaṇena hettha rūpabhāvasāmaññena pañca vatthūni gahitāneva honti, manogahaṇena dhammāyatanaṃ, evaṃ dvādasāyatanāni gahitāni honti. Iminā nayena dhātuādīnampi gahitatā yojetabbā. Tenāha 『『pañcakkhandhādivasenapettha bhummaṃ yojetabba』』nti. Etthāti pāḷiyaṃ. Kāmavatthu bhummaṃ.

Eṇijaṅghasuttavaṇṇanā niṭṭhitā.

Sattivaggavaṇṇanā niṭṭhitā.

  1. Satullapakāyikavaggo

  2. Sabbhisuttavaṇṇanā

  3. Sataṃ sādhūnaṃ saraṇagamanasīlādibhedassa dhammassa ullapanato, attano vā pubbenivāsānussatiyā tassa dhammassa ullapanato kathanato satullapā, devatā, tāsaṃ kāyo samūho, tattha bhavāti satullapakāyikā. Tenāha 『『sataṃ dhamma』』ntiādi. Samādānavasena ullapetvā, na vaṇṇanākathanamattena tatrāti tasmiṃ tāsaṃ devatānaṃ satullapakāyikabhāve. Idaṃ vatthūti idaṃ kāraṇaṃ. Samuddavāṇijāti saṃyattikā. Khittasaravegenāti jiyāmuttasarasadisavegena, sīghaoghenāti attho. Uppatatīti uppāto. Uppāte bhavaṃ byasanaṃ uppātikaṃ. Patiṭṭhāti hitapatiṭṭhā. Paraloke hitasukhāvahaṃ abhayakāraṇaṃ. Jaṅghasatanti manussasataṃ. Jaṅghāsīsena hi manusse vadati sahacāribhāvato. Aggahesi pañcasīlāni. Āsannānāsannesu āsannasseva paṭhamaṃ vipaccanato 『『āsannakāle gahitasīlaṃ nissāyā』』ti vuttaṃ. Ghaṭāvasenāti samūhavasena.

Sabbhīti sādhūhi. Te hi saparahitasādhanato pāsaṃsatāya santaguṇatāya ca santoti vuccati. Te pana yasmā paṇḍitalakkhaṇehi samannāgatā honti, tasmā 『『paṇḍitehī』』ti āha. Samāsethāti saṃvasethāti ayamettha adhippāyoti āha 『『sabbairiyāpathe』』tiādi. Mittasanthavanti mettisandhānaṃ. Sattānaṃ hitesitālakkhaṇā hi metti, sā ca ñāṇasahitā ñāṇapubbaṅgamāvāti mittasanthavo asaṃkiliṭṭho, itaro saṃkiliṭṭhoti āha 『『na kenaci saddhiṃ kātabbo』』ti. Saddhammanti diṭṭhadhammikādihitāvahaṃ sundaradhammaṃ. Seyyoti hitavaḍḍhanatādi vuttanti āha 『『vaḍḍhī』』ti.

Sataṃ sādhūnaṃ, paṇḍitānanti ayamettha attho. Tappaṭiyogavisayattā añña-saddassa vuttaṃ 『『aññatoandhabālato』』ti. Sokanimittaṃ sokakāraṇaṃ uttarapadalopena idha sokasaddena gahitanti āha 『『sokavatthūna』』ntiādi. Sokavatthūni nāma corādayo acchindanādivasena paresaṃ sokakaraṇato. Sokānugatā sokappattā.

Therassāti saṃkiccattherassa. Attano bhaginiyā jeṭṭhattā 『『tumhe』』ti āha. Ayaṃ 『『idha corā paṭipajjiṃsū』』ti amhe tiṇāyapi na maññatīti cintetvā ekacce 『『mārema na』』nti āhaṃsu. Karuṇāya ekacce 『『vissajjemā』』ti āhaṃsu. Mantetvāti bhāsetvā.

Ahu ahosi, bhūtapubbanti attho. Araññasmiṃ brahāvaneti tādise brahāvane, mahāraññe nivāsīti attho cetoti byādho. Kūṭānīti vākurādayo. Oḍḍetvāti sajjetvā. Sasakanti pelakaṃ ubbiggāti bhītatasitā. Ekarattinti ekaratteneva. Dhanajānīti paribbayavasena addhikehi laddhabbadhanato hāni, 『『samaṇampi nāma hanti, kiṃ amhesu lajjissatī』』ti addhikānaṃ anāgamanato ekadivasaṃ laddhabbaparibbayampi na labhissantīti adhippāyo.

Ñātayopi mātāpitubhātubhaginiādike ñātake. Te kira adhimuttassa bhaginiyā santikaṃ upagacchantā antarāmagge tena samāgatā, adhimutto saccavācaṃ anurakkhanto corabhayaṃ tesaṃ nārocesi. Tena vuttaṃ 『『tesampī』』tiādi. Taṃ nissāya pabbajitattā 『『adhimuttasāmaṇerassa santike』』ti vuttaṃ, na upasampadācariyo hutvā. Tenāha 『『attano antevāsike katvā』』ti. Saccānurakkhaṇena anuttaraguṇādhigamena ca ñātimajjhe virocati.

Sātatanti satataṃ. Sa-saddassa hi idha sābhāvo yathā 『『sārāgo』』tiādīsu. Sātabhāvo vā sātatanti āha 『『sukhaṃ vā』』ti. Kāraṇenāti tena tena kāraṇena. Sabbāsaṃ tāsaṃ vacanaṃ subhāsitaṃ, bhagavato pana ukkaṃsagataṃ subhāsitameva. Svāyamattho taṃtaṃgāthāpadeneva viññāyatīti taṃ nīharitvā dassetuṃ 『『na kevala』』ntiādi vuttaṃ. Tena sappurisūpasaṃsevasaddhammābhiyogo yathā sattānaṃ vaḍḍhiyā paññāpaṭilābhassa ekantikaṃ kāraṇaṃ, evaṃ sokapaccaye sati visokabhāvassa, ñātimajjhe sobhāya, sugatigamanassa, ciraṃ sukhaṭṭhānassa, vaṭṭadukkhamocanassapi aññāsādhāraṇaṃ hotīti vuttamevāti daṭṭhabbaṃ.

Sabbhisuttavaṇṇanā niṭṭhitā.

  1. Maccharisuttavaṇṇanā

  2. Pamajjanākārena pavattā anupaladdhi pamādo. Tena ekantato satirahitā hontīti vuttaṃ 『『sativippavāsalakkhaṇenā』』ti. Diṭṭhivicikicchādayo cettha pamādeneva saṅgahitā. Idāni yathā macchariyanimittañca pamādanimittañca dānaṃ na dīyati, taṃ dassetuṃ 『『ekacco hī』』tiādi vuttaṃ. Parikkhayaṃ gamissatīti bhogaparihāniṃ gamissati. Khiḍḍādīti ādi-saddena maṇḍanavibhūsanachaṇanakkhattakiccabyasanādiṃ saṅgaṇhāti. Yasadāyakanti kittiyasassa parivārayasassa ca dāyakaṃ. Sirīdāyakanti sobhaggadāyakaṃ. Sampattidāyakanti kulabhogarūpabhogasampadāhi sampattidāyakaṃ. Puññanti vā idha puññaphalaṃ daṭṭhabbaṃ 『『evamidaṃ puññaṃ pavaḍḍhatī』』tiādīsu (dī. ni. 3.80) viya. Atthi dānassa phalanti ettha deyyadhammassa anavaṭṭhitataṃ bahulasādhāraṇataṃ, taṃ pahāya gamanīyataṃ , tabbisayāya pītiyā sāvajjataṃ, dānadhammassa anaññasādhāraṇataṃ anugāmikataṃ, tabbisayāya pītiyā anavajjataṃ, lobhādipāpadhammānaṃ vinodanaṃ, sesapuññānaṃ upanissayañca jānantenāti vattabbaṃ.

Taṃyeva bālanti yo maccharī, tameva. Adānasīlā bālā. Ekacco dhanassa paribhogaparikkhayabhayena attanāpi na paribhuñjati atilobhaseṭṭhi viyāti āha 『『idhalokaparalokesū』』ti.

Yasmā ekacco adānasīlo puriso addhike disvā passantopi na passati, tesaṃ kathaṃ suṇantopi na suṇoti, sayaṃ kiñci na katheti, adātukamyatāthambhe baddho hoti, tasmā tattha mataliṅgāni upalabbhantiyevāti āha 『『adānasīlatāya maraṇena matesū』』ti. Aṭṭhakathāyaṃ pana dānamattameva gahetvā matenassa samataṃ dassetuṃ 『『yathā hī』』tiādi vuttaṃ. Dānasīlassa pana amataliṅgāni vuttavipariyāyato veditabbāni. Vajanti puthutte ekavacanaṃ, tasmā vacanavipallāsena vuttanti āha 『『saha vajantā』』ti. Dānasīlādidhammo purātano, na ajjatanoti sanantano, so etesu atthīti sanantanā, paṇḍitā, tesaṃ dhammāti tesaṃ vasenapi dhammo sanantanoti āha 『『sanantanānaṃ vā paṇḍitānaṃ esa dhammo』』ti. Appasmimpi deyyadhamme sati eke dānaṃ dadanti, eke na dadanti maccharibhāvā. Sahassadānasadisāti ekāpi dakkhiṇā pariccāgacetanāya uḷārabhāvato sahassadānasadisā hoti.

Duranugamanoti asamaṅginā anugantuṃ dukkaro. Ananugamanañcassa dhammassa apūraṇamevāti āha 『『duppūro』』ti. 『『Dhammaṃ care』』ti ayaṃ dhammacariyā gahaṭṭhassa vasena āraddhāti āha 『『dasakusalakammapathadhammaṃ caratī』』ti. Tenāha 『『dārañca posa』』nti. Samuñjakanti kassakehi attanā kātabbaṃ katvā visaṭṭhadhaññakaraṇato khale uñchācariyavasena samuñjaniādinā chaḍḍitadhaññasaṃharaṇaṃ. Tenāha 『『yo api…pe… samuñjakaṃ caratī』』ti. Etenāti satasahassasahassayāgiggahaṇena dasannampi bhikkhukoṭīnaṃ piṇḍapāto dassito hoti. 『『Dinno』』ti padaṃ ānetvā yojanā. Dasannaṃ vā kahāpaṇakoṭīnaṃ piṇḍapātoti dasannaṃ kahāpaṇakoṭīnaṃ viniyuñjanavasena sampāditapiṇḍapāto. Tayidaṃ satasahassaṃ sahassayāgīnaṃ dānaṃ ettakaṃ hotīti katvā vuttaṃ. Samuñjakaṃ carantopīti samuñjakaṃ caritvāpi, samuñjakacaraṇahetūti attho. Sesapadadvayepi eseva nayo. Dāraṃ posentopi dhammaṃ carati, appakasmiṃ dadantopi dhammaṃ caratīti yojanā. Tathāvidhassāti tādisassa tathādhammacārino yā dhammacariyā, tassā kalampi nagghanti ete sahassayāgino attano sahassayāgitāya. Yaṃ tena daliddenātiādi tassevatthassa vivaraṇaṃ. Sabbesampi tesanti 『『sataṃsahassānaṃ sahassayāgina』』nti vuttānaṃ tesaṃ sabbesampi. Itaresanti 『『tathāvidhassā』』ti vuttapurisato aññesaṃ. Dasakoṭisahassadānanti dasakoṭisaṅkhātaṃ tato anekasahassabhedatāya sahassadānaṃ.

『『Kalaṃ nagghatī』』ti idaṃ tesaṃ dānato imassa dānassa uḷāratarabhāvena vipulatarabhāvena vipulataraphalatāya vuttanti āha 『『kathaṃ nu kho etaṃ mahapphalataranti jānanattha』』nti. Paccayavisesena mahattaṃ gatoti mahaggato, uḷāroti attho. Tenāha 『『vipulassetaṃ vevacana』』nti. Samenāti ñāyena, dhammenāti attho. Visameti na same macchariyalakkhaṇappatte. Chetvāti pīḷetvā. Taṃ pana pīḷanaṃ pothananti dassento 『『pothetvā』』ti āha. Assumukhāti tintaassumukhasammissā paraṃ rodāpetvā. Mahādānanti yathāvuttaṃ bahudeyyadhammassa pariccajanena mahantadānaṃ. Uppattiyā aparisuddhatāyāti ajjhāsayassa deyyadhammagavesanāya ca suddhatāya malīnattā. Itaraṃ dhammacariyāya nibbattitadānaṃ. Parittadānanti parittassa deyyadhammassa vasena parittadānaṃ. Attano uppattiyā parisuddhatāyāti ajjhāsayassa deyyadhammagavesanāya ca visuddhatāya. Evantiādimāhāti 『『evaṃ sahassānaṃ sahassayāgina』』nti avoca. Tattha sahassānanti sataṃsahassānaṃ. Gāthābandhasukhatthaṃ sataggahaṇaṃ na kataṃ. Sesaṃ vuttanayameva.

Maccharisuttavaṇṇanā niṭṭhitā.

  1. Sādhusuttavaṇṇanā

33.Udānaṃudānesīti pītivegena uggiritabbatāya udānaṃ uggiri uccāresi. Tayidaṃ yasmā pītisamuṭṭhāpitaṃ vacanaṃ, tasmā vuttaṃ 『『udāhāraṃ udāharī』』ti . Yathā pana taṃ vacanaṃ 『『udāna』』nti vuccati, taṃ dassetuṃ 『『yathā hī』』tiādi vuttaṃ. Saddhāyāti ettha ya-kāro hetuattho. Pariccāgacetanāya hi saddhā visesapaccayo assaddhassa tadabhāvato. Pi-saddo vuttatthasampiṇḍanattho. 『『Sāhū』』ti padaṃ sādhusaddena samānatthaṃ daṭṭhabbaṃ. Kathanti dānayuddhānaṃ vipakkhasabhāvāti adhippāyo. Etaṃ ubhayanti dānaṃ yuddhanti idaṃ dvayaṃ. Jīvitabhīrukoti jīvitavināsabhīruko. Khayabhīrukoti bhogakkhayassa bhīruko. Vadantoti jīvite sālayataṃ, tato eva yujjhane asamatthataṃ pavedento. Chejjanti hatthapādādichedo. Ussahantoti vīriyaṃ karonto. Evaṃ bhoge rakkhissāmīti tathā bhoge aparikkhīṇe karissāmīti. Vadantoti idha bhogesu lobhaṃ, tato eva dātuṃ asamatthataṃ pavedento. Evanti evaṃ jīvitabhoganirapekkhatāya dānañca yuddhañca samaṃ hoti. Saddhādisampannoti saddhādhammajīvitāvīmaṃsāsīlādiguṇasamannāgato. So hi deyyavatthuno parittakattā appakampi dadanto attano pana cittasampattiyā khettasampattiyā ca bahuṃ uḷārapuññaṃ pavaḍḍhento bahuvidhaṃ lobha-dosa-issā-macchariya-diṭṭhivicikicchādibhedaṃ tappaṭipakkhaṃ abhibhavati, tato eva ca taṃ mahapphalaṃ hoti mahānisaṃsaṃ. Aṭṭhakathāyaṃ pana 『『maccheraṃ maddati』』cceva vuttaṃ, tassa pana ujuvipaccanīkabhāvato.

Paratthāti paraloke. Ekasāṭakabrāhmaṇavatthu anvayavasena, aṅkuravatthu byatirekavasena vitthāretabbaṃ.

Dhammo laddho etenāti dhammaladdho, puggalo. Aggiāhitapadassa viya saddasiddhi daṭṭhabbā. 『『Uṭṭhānanti kāyikaṃ vīriyaṃ, vīriyanti cetasika』』nti vadanti. Uṭṭhānanti bhoguppāde yuttapayuttatā. Vīriyanti tajjo ussāho. Yamassa āṇāpavattiṭṭhānaṃ. Vetaraṇimpi itare niraye ca atikkamma. Te pana abbudādīnaṃ vasena avīciṃ dasadhā katvā avasesamahāniraye sattapi āyuppamāṇabhedena tayo tayo katvā ekatiṃsāti vadanti. Sañjīvādinirayasaṃvattanassa kammassa tikkhamajjhamudubhāvena tassa āyuppamāṇassa tividhatā vibhāvetabbā. Apare pana 『『aṭṭha mahānirayā soḷasa ussadanirayā ādito cattāro sitaniraye ekaṃ katvā satta sitanirayāti evaṃ ekatiṃsa mahānirayā』』ti vadanti. Mahānirayaggahaṇato ādito cattāro sitanirayā eko nirayo katoti.

Tesanti vicinitvā gahitapaccayānaṃ. Pañcanavutipāsaṇḍabhedā papañcasūdanisaṃvaṇṇanāyaṃ vuttanayena veditabbā. Tatthāti tesu dvīsu vicinanesu. Dakkhiṇāvicinanaṃ āha, upamānāni hi nāma yāvadeva upameyyatthavibhāvanatthāni. Etena sukhettagahaṇatopi dakkhiṇeyyavicinanaṃ daṭṭhabbaṃ.

Pāṇesu saṃyamoti iminā dasavidhampi kusalakammapathadhammaṃ dasseti. Yathā hi 『『pāṇesu saṃyamo』』ti iminā sattānaṃ jīvitāvoropanato saṃyamo vutto, evaṃ tesaṃ sāpateyyāvahārato paradārāmasanato visaṃvādanato aññamaññabhedanato pharusavacanena saṅghaṭṭanato niratthakavippalapanato parasantakābhijjhānato ucchedacintanato micchābhinivesanato ca saṃyamo hotīti. Tenāha 『『sīlānisaṃsaṃ kathetumāraddhā』』ti. Pharusavacanasaṃyamo panettha sarūpeneva vutto.

Parassa upavādabhayenāti pāpakiriyahetu parena attano vattabbaupavādabhayena. Upavādabhayāti upavādabhayanimittaṃ. 『『Kathaṃ nu kho amhe pare na upavadeyyu』』nti āsīsantā pāpaṃ na karonti. Dhammapadamevāti asaṅkhatadhammakoṭṭhāso eva seyyo seṭṭho. Yasmā sabbasaṅkhataṃ aniccaṃ khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhammaṃ, tasmā tadadhigamāya ussāho karaṇīyoti dasseti. Pubbasaddo kālavisesavisayoti āha 『『pubbe ca kassapabuddhādikālepī』』tiādi. Puna akālaviseso apāṭiyekko bhummatthavisayovāti āha 『『sabbepi vā』』tiādi. Tattha sabbepi vāti ete sabbepi kassapabuddhādayo lokanāthā santo nāma vūpasantasabbakilesasantāpā santasabbhūtaguṇattā.

Sādhusuttavaṇṇanā niṭṭhitā.

  1. Nasantisuttavaṇṇanā

34.Kamanīyānīti kantāni. Tato eva etāni iṭṭhārammaṇāni sukhārammaṇāni rūpādīni, te pana vatthukāmā, tadārammaṇakilesakāmā vā. 『『Na santi kāmā manujesū』』ti desanāsīsametaṃ, nicchayena kāmā aniccāyeva. Maccu dhīyati etthāti maccudheyyaṃ. Na puna āgacchati ettha taṃ apunāgamanaṃ. Apunāgamanasaṅkhātaṃ nibbānaṃ anupagacchanato. Nibbānaṃ hītiādi vuttassevatthassa vivaraṇaṃ. Baddhoti paṭibaddhacitto. Pamattoti vossaggapamādaṃ āpanno.

Taṇhāchandatojātaṃ tassa visesapaccayattā. Icchitaṃ hanatīti aghaṃ, dukkhaṃ. Idha pana anavasesapariyādānavasena pañcupādānakkhandhā dukkhanti. Chandavinayā aghavinayoti hetunirodhena hi phalanirodho, evaṃ saupādisesanibbānaṃ vatvā aghavinayā dukkhavinayoti anupādisesanibbānaṃ vadati.

Citrānīti kilesakāmāpi vedanādiṭṭhisampayogabhedena honti, ākārabhedena ca atthi savighātāvighātāti tato visesetuṃ 『『ārammaṇacittānī』』ti vuttaṃ. Saṅkappitarāgoti subhādivasena saṅkappitavatthumhi rāgo. Kilesakāmo kāmoti vutto tassevidha visesato kāmabhāvasiddhito. Pasūrasuttena vibhāvetabbo 『『na te kāmā』』tiādinā tassa vatthumhi āgatattā. Idāni tamatthaṃ saṅkhepeneva vibhāvento 『『pasūraparibbājako hī』』tiādimāha. Na te kāmā yāni citrāni loketi te ce kāmā na honti, yāni loke citrāni rūpādiārammaṇāni. Vedesīti kevalaṃ saṅkapparāgañca kāmaṃ katvā vadesi ce. Hehintīti bhaveyyunti attho. Suṇanto saddāni manoramāni, satthāpi te hehiti kāmabhogīti paccekaṃ gāthā, idha pana saṃkhipitvā dassitā. Dhīrā nāma dhitisampannāti āha 『『paṇḍitā』』ti.

Tassāti yo pahīnakodhamāno sabbaso saṃyojanātigo nāmarūpasmiṃ asajjanto rāgādikiñcanarahito, tassa. Mogharājā nāma thero bāvarībrāhmaṇassa paricārakānaṃ soḷasannaṃ aññataro. Yathānusandhiṃ appatto sāvasesa-attho, kiñci vattabbaṃ atthīti adhippāyo . Sabbaso vimuttattāva devamanussā namassanti, ye taṃ paṭipajjanti. Tesaṃ kiṃ hoti? Kiñcipi na siyāti ayamettha atthaviseso? Dasabalaṃ sandhāyevamāha ukkaṭṭhaniddesena. Anupaṭipattiyāti paṭipattiṃ anugantvā paṭipajjanena. Namassanti taṃ pūjenti.

Catusaccadhammaṃ jānitvāti tena paṭividdhaṃ catusaccadhammaṃ paṭivijjhitvā. Tathā ca buddhasubuddhatāya nibbematikā hontīti āha 『『vicikicchaṃ pahāyā』』ti. Tato paraṃ pana anukkamena aggamaggādhigamena saṅgātigāpi honti. Asekkhadhammapāripūriyā pasaṃsiyā viññūnaṃ pasaṃsāpi hontīti.

Nasantisuttavaṇṇanā niṭṭhitā.

  1. Ujjhānasaññisuttavaṇṇanā

  2. Ujjhānavasena pavattā saññā etesaṃ atthi, ujjhānavasena vā sañjānantīti ujjhānasaññī. Kārayeti katānaṃ pariyantaṃ kārayeti attho. Pariyantakāritanti paricchinnakāritaṃ parimitavacananti attho. Paṃsukūlādipaṭipakkhanayena pattuṇṇadukulādi vuttaṃ. Nāmaṃ gahitanti etena 『『ujjhānasaññikā』』ti ettha ka-saddo saññāyanti dasseti.

Aññenākārena bhūtanti attanā pavediyamānākārato aññena asuddhena ākārena vijjamānaṃ upalabbhamānaṃ attānaṃ. Vañcetvāti palambhetvā. Tassa kuhakassa. Taṃ catunnaṃ paccayānaṃ paribhuñjanaṃ. Parijānantīti tassa paṭipattiṃ paricchijja jānanti. Kārakoti sammāpaṭipattiyā kattā, sammāpaṭipajjitāti attho.

Idanti liṅgavipallāsena vuttaṃ, ayanti attho. Dhammānudhammapaṭipadāti nibbānadhammassa anucchavikatāya anudhammabhūtā paṭipadā. Paṭipakkhavidhamane asithilatāya daḷhā. Bhāsitamattena ca savanamattena cāti ettha ca-saddo visesanivattiattho. Tena bhāsitassa sutassa ca sammāpaṭipattivisesaṃ nivatteti. Lokapariyāyanti lokassa parividhamanaṃ uppādanirodhavasena saṅkhārānaṃ parāvuttiṃ. Tenāha 『『saṅkhāralokassa udayabbaya』』nti. Svāyamattho saccapaṭivedheneva hotīti āha 『『catusaccadhammañca aññāyā』』ti . Evaṃ na kubbantīti attani vijjamānampi guṇaṃ anāvīkaronto 『『yathā tumhe vadatha, evaṃ na kubbantī』』ti avijjamānataṃ byākarotīti attho.

Akārakamevāti dosaṃ akārakameva. Accayassa paṭiggaṇhanaṃ nāma adhivāsanaṃ, evaṃ so desakena desiyamāno tato vigato nāma hoti. Tenāha 『『paṭiggaṇhātūti khamatū』』ti.

Sabhāvenāti sabhāvato. Ekasadisanti paresaṃ cittācāraṃ jānantampi ajānantehi saha ekasadisaṃ karontā. Paratoti pacchā. Kathāya uppannāyāti 『『kassaccayā na vijjantī』』tiādikathāya pavattamānāya 『『tathāgatassa buddhassā』』tiādinā buddhabalaṃ buddhānubhāvaṃ dīpetvā. Khamissāmīti accayadesanaṃ paṭiggaṇhissāmi. Tappaṭiggaho hi idha khamananti adhippetaṃ, satthā pana sabbakālaṃ khamo eva.

Kopo antare citte etassāti kopantaro. Doso garu garukātabbo assāti dosagaru. 『『Paṭimuccatī』』ti vā pāṭho, ayameva attho. Accāyikakammanti sahasā anupadhāretvā kiriyā. No cidhāti no ce idha. Idhāti nipātamattaṃ. Apagataṃ apanītaṃ. Doso no ce siyā, tena pariyāyena yadi aparādho nāma na bhaveyyāti. Na sammeyyuṃ na vūpasameyyuṃ. Kusaloti anavajjo.

Dhīro satoti padadvayena vaṭṭachindaṃ āha. Ko niccameva paṇḍito nāmāti atthoti 『『kassaccayā』』tiādikāya pucchāgāthāya attho. Dīghamajjhimasaṃvaṇṇanāsu tathāgata-saddo vitthārato saṃvaṇṇitoti āha 『『evamādīhi kāraṇehi tathāgatassā』』ti. Buddhattādīhīti ādi-saddena 『『bodhetā pajāyā』』tiādinā (mahāni. 192; cūḷani. pārāyanatthutigāthāniddesa 97) niddese āgatakāraṇāni saṅgayhanti. Vimokkhaṃ vuccati ariyamaggo, tassa anto aggaphalaṃ, tattha bhavā paṇṇatti, tassā vasena. Evaṃ buddhabalaṃ dīpeti. Idāni khittaṃ saṅkhepena saṃharāpitaṃ hotīti dasseti.

Ujjhānasaññisuttavaṇṇanā niṭṭhitā.

  1. Saddhāsuttavaṇṇanā

36.Tatvassāti o-kārassa va-kārādesaṃ a-kārassa ca lopaṃ katvā niddesoti āha 『『tato assā』』ti. 『『Tatassā』』ti vā pāṭho, tatoti ca saddhāhetūti attho. Nānupatantīti na vattanti. Pamādaṃ karontīti pamajjanti, micchā paṭipajjantīti attho. Lakkhaṇānīti aniccādilakkhaṇāni. Upanijjhāyatīti upecca ñāṇacakkhunā pekkhati, anupassatīti attho. Āgatakiccanti āhatakiccaṃ, ayameva vā pāṭho. Sādhetīti asammohapaṭivedhavasena nipphādeti, tathalakkhaṇaṃ nirodhasaccaṃ upanijjhāyatīti ayamattho maggepi vattabbo tena vinā asammohapaṭivedhassa asambhavato. Kasiṇārammaṇassāti idaṃ lakkhaṇavacanaṃ. Akasiṇārammaṇasamāpattiyopi hi santīti. Yathā ca kasiṇārammaṇāni aṭṭhannaṃ samāpattīnaṃ avasesānañca tadārammaṇānaṃ paccavekkhaṇavasena cittānaṃ, evaṃ tena tāni ārammaṇāni gahitānīti 『『kasiṇārammaṇassa』』icceva vuttaṃ. Paramaṃ uttamaṃ sukhanti vattabbato paramasukhaṃ arahattaṃ.

Saddhāsuttavaṇṇanā niṭṭhitā.

  1. Samayasuttavaṇṇanā

37.Udānaṃpaṭiccāti ukkākaraññā jātisambhedaparihāranimittaṃ attano vaṃsaparisuddhaṃ nissāya vuttaṃ pītiudāhāraṃ paṭicca gottavasena 『『sakkā』』ti laddhanāmānaṃ. Yadi ekopi janapado, kathaṃ bahuvacananti āha 『『ruḷhīsaddenā』』ti. Akkharacintikā hi īdisesu ṭhānesu yutte viya saliṅgavacanāni icchanti, ayamettha ruḷhī yathā 『『avantī kurū』』ti, tabbisesane pana janapadasadde jātisaddatāya ekavacanameva. Aropimeti kenaci na ropime.

Āvaraṇenāti setunā. Bandhāpetvāti paṇḍupalāsapāsāṇamattikakhaṇḍādīhi āliṃ thiraṃ kārāpetvā. Sassāni kārentīti jeṭṭhamāse kira ghammassa balavabhāvena himavante himaṃ vilīyitvā sanditvā anukkamena rohiṇiṃ nadiṃ pavisati, taṃ bandhitvā sassāni kārenti. 『『Jātiṃghaṭṭetvā kalahaṃ vaḍḍhayiṃsū』』ti saṅkhepena vuttamatthaṃ pākaṭataraṃ kātuṃ 『『koliyakammakarā vadantī』』ti āha. Niyuttaamaccānanti tasmiṃ sassaparipālanakamme niyojitamahāmattānaṃ.

Tīṇi jātakānīti 『『kuṭhārihattho puriso』』tiādinā phandanajātakaṃ (jā. 1.13.14 ādayo) 『『duddubhāyati bhaddante』』tiādinā duddubhajātakaṃ, (jā. 1.4.85 ādayo) 『『vandāmi taṃ kuñjarā』』tiādinā laṭukikajātakanti (jā. 1.5.39 ādayo) imāni tīṇi jātakāni. Dve jātakānīti –

『『Sādhu sambahulā ñātī, api rukkhā araññajā;

Vāto vahati ekaṭṭhaṃ, brahantampi vanappati』』nti. –

Ādinā rukkhadhammajātakaṃ (jā. 1.1.74).

『『Sammodamānā gacchanti, jālamādāya pakkhino;

Yadā te vivadissanti, tadā ehinti me vasa』』nti. (jā. 1.1.33) –

Ādinā sammodamānajātakanti imāni dve jātakāni.

『『Attadaṇḍā bhayaṃ jātaṃ, janaṃ passatha medhagaṃ;

Saṃvegaṃ kittayissāmi, yathā saṃvijitaṃ mayā』』ti. (su. ni. 941) –

Ādinā attadaṇḍasuttaṃ.

Tenāti bhagavatā. Kalahakaraṇabhāvoti kalahakaraṇassa atthibhāvo. Mahāpathaviyā mahagghe khattiye kasmā nāsethāti dassetvā kalahaṃ vūpasametukāmo bhagavā pathaviṃ nidassanabhāvena gaṇhīti dassento 『『pathavī nāma kiṃ agghatī』』tiādimāha. Aṭṭhāneti akāraṇe. Veraṃ katvāti virodhaṃ uppādetvā. Taṃtaṃpalobhanakiriyāya parakkamantiyo 『『ukkaṇṭhantū』』ti sāsanaṃ pesenti. Kuṇāladaheti kuṇāladahatīre patiṭṭhāya. Pucchitaṃ kathesi anukkamena kuṇālasakuṇarājassa pucchāpasaṅgena kuṇālajātakaṃ (jā. 2.21.kuṇālajātaka) kathessāmīti. Anabhiratiṃ vinodesi itthīnaṃ dosadassanamukhena kāmānaṃ ādīnavokārasaṃkilesavibhāvanavasena. Purisapurisehīti kosajjaṃ viddhaṃsetvā purisathāmabrūhanena uttamapurisehi no bhavituṃ vaṭṭatīti uppannacittā . Avissaṭṭhasamaṇakammantā apariccattakammaṭṭhānābhiyogāti attho. Nisīdituṃ vaṭṭatīti bhagavā cintesīti yojanā.

Paduminiyanti padumavane. Vikasiṃsu guṇagaṇavibodhena. Ayaṃimassa…pe… na kathesīti iminā sabbepi te bhikkhū tāvadeva paṭipāṭiyā āgatattā aññamaññassa lajjamānā attanā paṭiladdhavisesaṃ bhagavato nārocesunti dasseti. Khīṇāsavānantiādinā tattha kāraṇamāha.

Osaṭamatteti bhagavato santikaṃ upagatamatte. Ariyamaṇḍaleti ariyapuggalasamūhe. Pācīnayugandharaparikkhepatoti yugandharapabbatassa pācīnaparikkhepato, na bāhirakehi vuccamānaudayapabbatato. Rāmaṇeyyakadassanatthanti buddhuppādapaṭimaṇḍitattā visesato ramaṇīyassa lokassa ramaṇīyabhāvadassanatthaṃ. Ullaṅghitvāti uṭṭhahitvā. Evarūpe khaṇe laye muhutteti yathāvutte candamaṇḍalassa uṭṭhitakkhaṇe uṭṭhitavelāyaṃ uṭṭhitamuhutteti uparūparikālassa vaḍḍhitabhāvadassanatthaṃ vuttaṃ.

Tesaṃ bhikkhūnaṃ jātiādivasena bhagavato anurūpaparivārabhāvaṃ dassento 『『tatthā』』tiādimāha. Mahāsammatassa vaṃse uppannotiādi kulavaṃsasuddhidassanaṃ. Khattiyagabbhe jātoti idaṃ satipi jātivisuddhiyaṃ mātāpitūnaṃ vasena avisuddhatā siyāti tesampi 『『avisuddhatā natthi imesa』』nti visuddhidassanatthaṃ vuttaṃ. Satipi ca gabbhavisuddhiyaṃ katadosena missakattā arajjārahatāpi siyāti 『『tampi natthi imesa』』nti dassanatthaṃ 『『rājapabbajitā』』tiādi vuttaṃ.

Sāmantāti samīpe. Caliṃsūti uṭṭhahiṃsu. Kosamattaṃ ṭhānaṃ saddantaraṃ, 『『saddasavanaṭṭhānameva saddantara』』nti apare. Tikkhattuṃ tesaṭṭhiyā nagarasahassesūti jambudīpe kira ādito mahantāni tesaṭṭhi nagarasahassāni uppannāni, tathā dutiyaṃ, tathā tatiyaṃ. Taṃ sandhāyāha 『『tikkhattuṃ tesaṭṭhiyā nagarasahassesū』』ti. Tāni pana sampiṇḍetvā satasahassato paraṃ navasahassādhikāni asītisahassāni. Navanavutiyā doṇamukhasatasahassesūti navasatasahassādhikesu navutisatasahassesu doṇamukhesu. Doṇamukhanti ca mahānagarassa āyuppattiṭṭhānabhūtaṃ pādanagaraṃ vuccati. Chanavutiyā paṭṭanakoṭisatasahassesūti chakoṭisatasahassaadhikesu navutikoṭisatasahassapaṭṭanesu. Tambapaṇṇidīpādichapaṇṇāsāya ratanākaresu. Evaṃ pana nagara-doṇamukhapaṭṭana-ratanākarādibhāvena kathanaṃ taṃtaṃadhivatthāya vasantīnaṃ tāsaṃ devatānaṃ bahubhāvadassanatthaṃ. Yadi dasasahassacakkavāḷesu devatā sannipatitā. Atha kasmā pāḷiyaṃ 『『dasahi ca lokadhātūhī』』ti? Vuttanti āha 『『dasasahassa…pe… adhippeta』』nti. Tena sahassilokadhātu idha 『『ekā lokadhātū』』ti veditabbā.

Lohapāsādeti sabbapaṭhamakate lohapāsāde. Brahmaloketi heṭṭhime brahmaloke. Yadi tā devatā evaṃ nirantarā hutvā sannipatitā, pacchā āgatānaṃ okāso eva na bhaveyyāti codanaṃ sandhāyāha 『『yathā kho panā』』tiādi.

Suddhāvāsakāye uppannā suddhāvāsakāyikā. Tāsaṃ pana yasmā suddhāvāsabhūmi nivāsaṭṭhānaṃ, tasmā vuttaṃ 『『suddhāvāsavāsīna』』nti. Āvāsāti āvāsaṭṭhānabhūtā. Devatā pana orambhāgiyānaṃ itaresañca saṃyojanānaṃ samucchinnaṭṭhena suddho āvāso vihāro etesanti suddhāvāsā. Mahāsamāgamaṃ ñatvāti mahāsamāgamaṃ gatāti ñatvā.

Puratthimacakkavāḷamukhavaṭṭiyaṃ otari aññattha okāsaṃ alabhamāno. Evaṃ sesāpi. Maṇivammanti indanīlamaṇimayaṃ kavacaṃ. Buddhānaṃ abhimukhabhāgo buddhavīthi, sā yāva cakkavāḷā uttarituṃ na sakkā. Mahatiyā buddhavīthiyāvāti buddhānaṃ santikaṃ upasaṅkamantehi tehi devabrahmehi valañjitabuddhavīthiyāva.

Samiti saṅgati sannipāto samayo, mahanto samayo mahāsamayoti āha 『『mahāsamūho』』ti. Pavaddhaṃ vanaṃ pavananti āha 『『vanasaṇḍo』』ti. Devaghaṭāti devasamūhā. Samādahaṃsūti samāhitaṃ lokuttarasamādhiṃ suṭṭhu appitaṃ akaṃsu. Tathā samāhitaṃ pana samādhinā niyojitaṃ nāma hotīti vuttaṃ 『『samādhinā yojesu』』nti. Sabbesaṃ gomuttavaṅkādīnaṃ dūrasamussāritattā attano…pe… akariṃsu. Vinayati asse etehīti nettāni, yottāni. Avīthipaṭipannānaṃ assānaṃ vīthipaṭipādanaṃ rasmiggahaṇena hotīti 『『yottāni gahetvā acodento』』ti vatvā taṃ pana acodanaṃ avāraṇamevāti āha 『『acodento avārento』』ti.

Yathā khīlaṃ bhittiyaṃ, bhūmiyaṃ vā ākoṭitaṃ dunnīharaṇaṃ, yathā ca palighaṃ nagarappavesanivāraṇaṃ, yathā ca indakhīlaṃ gambhīranemi sunikhātaṃ dunnīharaṇaṃ, evaṃ rāgādayo sattasantānato dunnīharaṇā nibbānanagarappavesanivāraṇā cāti te 『『khīlaṃ palighaṃ indakhīla』』nti ca vuttā. Ūhaccāti uddharitvā. Taṇhāejāya abhāvena anejā. Paramasantuṭṭhabhāvena cātuddisattā appaṭihatacārikaṃ caranti. Buddhacakkhu-dhammacakkhu-dibbacakkhu-samantacakkhu-pakaticakkhūnaṃ vasena pañcahi cakkhūhi. Sudantā kutoti āha 『『cakkhutopī』』ti. Chandādīhīti chandādīnaṃ vasena na gacchanti na vattanti. Na āgacchanti anuppādanato. Āgunti aparādhaṃ.

Sabbasaṃyogāti vibhattilopena niddeso, sabbe saṃyogeti attho. Visajjāti visajjitvā. Evampīti imāyapi gāthāya vasena 『『āguṃ na karotī』』ti pade.

Gatāseti gatā eva. Na gamissanti pariniṭṭhitasaraṇagamanattā. Lokuttarasaraṇagamanañhettha adhippetaṃ. Tenāha 『『nibbematikasaraṇagamanena gatā』』ti. Te hi niyamena apāyaṃ na gamissanti, devakāyañca paripūressanti. Ye pana lokiyena saraṇagamanena buddhaṃ saraṇaṃ gatā, na te gamissanti apāyaṃ, sati ca paccayantarasamavāye pahāya mānusaṃ dehaṃ devakāyaṃ paripūressantīti. Tenāha so brahmā 『『ye keci buddhaṃ…pe… paripūressantī』』ti.

Samayasuttavaṇṇanā niṭṭhitā.

  1. Sakalikasuttavaṇṇanā

38.Tanti uyyānaṃ saṅkhaṃ gatanti sambandho. Dhanunā sarena gahanti pothayanti bādhentīti dhanuggahā. Taṃ sampaṭicchīti tassā silāya heṭṭhābhāgena uggantvā sampaṭicchi. Satthu puññānubhāvena upahatattā sayampi paripatantī vātaṃ upatthambheti. Abhihani satthārā anāvajjitattā. Tañca kho kammaphalavasenāti daṭṭhabbaṃ. Tato eva tato paṭṭhāya bhagavato aphāsu jātanti etenapi upādiṇṇakasarīre nāma aniṭṭhāpi samphassakā patanti eva tathārūpena kammunā katokāseti dasseti. Ayaṃvihāroti gijjhakūṭavihāro. Ujjaṅgalo na kattabbaparo. Visamoti bhūmibhāgavasena visamo. Sivikākārena sajjito mañco eva mañcasivikā.

Bhusāti daḷhā. Dukkhāti dukkhamā duttitikkhā. Kharāti kakkasā. Kaṭukāti aniṭṭhā. Asātāti na sātā appiyā. Na appetīti na upeti. Na appāyantīti na khamanti. Vedanādhivāsanakhantiyā satisampajaññayuttattā sabbasattaṭṭhitāhārasamudayavatthujātassa ādīnavanissaraṇānaṃ pageva suppaṭividitattā yathā samudācāro cittaṃ nābhibhavati, evaṃ sammadeva upaṭṭhāpitasatisampajaññattā vuttaṃ 『『vedanādhivāsana…pe… hutvā』』ti. Apīḷiyamānoti abādhiyamāno. Kāmaṃ aniṭṭhāya vedanāya phuṭṭho tāya apīḷiyamāno nāma natthi, pariññātavatthukattā pana tassā vase avattamāno 『『avihaññamāno』』ti vutto. Tenāha 『『samparivattasāyitāya vedanānaṃ vasaṃ agacchanto』』ti.

Sīhaseyyanti ettha sayanaṃ seyyā, sīhassa viya seyyā sīhaseyyā, taṃ sīhaseyyaṃ. Atha vā sīhaseyyanti seṭṭhaseyyaṃ uttamaseyyaṃ. Svāyamattho aṭṭhakathāyameva āgamissati. 『『Vāmena passena sentī』』ti evaṃ vuttā kāmabhogiseyyā. Dakkhiṇapassena sayāno nāma natthi dakkhiṇahatthassa sarīraggahaṇādiyogakkhamato. Purisavasena cetaṃ vuttaṃ. Ekena passena sayituṃ na sakkonti dukkhuppattito. Ayaṃ sīhaseyyāti ayaṃ yathāvuttā sīhaseyyā. Tejussadattāti iminā sīhassa abhītabhāvaṃ dasseti. Bhīrukajātikā hi sesamigā attano āsayaṃ pavisitvā utrāsabahulā santāsapubbakaṃ yathā tathā sayanti, sīho pana abhirukabhāvato satokārī bhikkhu viya satiṃ upaṭṭhapetvāva sayati. Tenāha 『『dve purimapāde』』tiādi. Purimapādeti dakkhiṇapurimapāde vāmassa purimapādassa ṭhapanavasena dve purimapāde ekasmiṃ ṭhāne ṭhapetvā. Pacchimapādeti dve pacchimapāde. Vuttanayeneva idhāpi ekasmiṃ ṭhāne ṭhapanaṃ veditabbaṃ. Ṭhitokāsasallakkhaṇaṃ abhīrukabhāveneva. Sīsaṃ pana ukkhipitvātiādinā vuttasīhakiriyā anutrāsapabujjhanaṃ viya abhīrukabhāvasiddhā dhammatāvasenevāti veditabbā. Sīhavijambhitavijambhanaṃ ativelaṃ ekākārena ṭhapitānaṃ sarīrāvayavānaṃ gamanādikiriyāsu yoggabhāvāpādanatthaṃ. Tikkhattuṃ sīhanādanadanaṃ appesakkhamigajātapariharaṇatthaṃ.

Seti abyāvaṭabhāvena pavattati etthāti seyyā, catutthajjhānameva seyyā catutthajjhānaseyyā. Kiṃ panettha taṃ catutthajjhānanti? Ānāpānacatutthajjhānaṃ. Tato hi vuṭṭhahitvā vipassanaṃ vaḍḍhetvā anukkamena aggamaggaṃ adhigantvā tathāgato jātoti. 『『Tayidaṃ padaṭṭhānaṃ nāma, na seyyā, tathāpi yasmā 『catutthajjhānā vuṭṭhahitvā samanantaraṃ bhagavā parinibbāyī』ti mahāparinibbāne (dī. ni. 2.219) āgataṃ. Tasmā lokiyacatutthajjhānasamāpatti eva tathāgataseyyā』』ti keci. Evaṃ sati parinibbānakālikāva tathāgataseyyāti āpajjati; na ca tathāgato lokiyacatutthajjhānasamāpajjanabahulo vihāsi. Aggaphalavasena pavattaṃ panettha catutthajjhānaṃ veditabbaṃ. Tattha yathā sattānaṃ niddupagamalakkhaṇā seyyā bhavaṅgacittavasena hoti, sā ca nesaṃ paṭhamaṃ jātisamanvayā yebhuyyavuttikā, evaṃ bhagavato ariyajātisamanvayaṃ yebhuyyavuttikaṃ aggaphalabhūtaṃ catutthajjhānaṃ tathāgataseyyāti veditabbā. Sīhaseyyā nāma seṭṭhaseyyāti āha 『『uttamaseyyā』』ti.

『『Kālaparicchedaṃ katvā yathāparicchedaṃ uṭṭhahissāmī』』ti evaṃ tadā manasikārassa akatattā pāḷiyaṃ 『『uṭṭhānasaññaṃ manasikaritvā』』ti na vuttanti āha 『『uṭṭhānasaññanti panettha na vutta』』nti. Tattha kāraṇamāha 『『gilānaseyyā hesā』』ti. Sā hi cirakālappavattikā hoti.

Visuṃ visuṃ rāsivasena anāgantvā ekajjhaṃ puñjavasena āgatattā vuttaṃ 『『sabbāpi tā』』ti. Tenāha 『『sattasatā』』ti. Vikāramattampīti vedanāya asahanavasena pavattanākāramattampi. Susammaṭṭhakañcanaṃ viyāti sammaṭṭhasusajjitasuvaṇṇaṃ viya.

Dhammālapananti asaṅkhārikasamuppannasabhāvālapanaṃ. Samullapitañhi ākārasamānavacanametaṃ. Nāgo viya vāti pavattatīti nāgavo. Tassa bhāvo nāgavatā. Vibhattilopena hesa niddeso, mahānāgahatthisadisatāyāti attho. Byattuparicaraṇaṭṭhenāti byattaṃ uparūpari attano kiriyācaraṇena. Ājānīyoti sammāpatitaṃ dukkhaṃ sahanto attanā kātabbakiriyaṃ dhīro hutvā nitthārako. Kāraṇākāraṇajānanenāti niyyānikāniyyānikakaraṇañātatāya. Tenevaṭṭhenāti appaṭisamaṭṭheneva. 『『Mutto moceyya』』ntiādi dhuravāhaṭṭhena. Nibbisevanaṭṭhenāti rāgādivisavigatabhāvena.

Aniyamitāṇattīti anuddesikaṃ āṇāpanaṃ. Sāmaññakatopi samādhisaddo pakaraṇato idha visesatthoti āha 『『samādhinti arahattaphalasamādhi』』nti. Paṭippassaddhivasena sabbakilesehi suṭṭhu vimuttanti suvimuttaṃ. Abhinataṃ nāma ārammaṇe abhimukhabhāvena pavattiyā. Apanataṃ apagamanavasena pavattiyā, vimukhatāyāti attho. Lokiyajjhānacittaṃ viya vipassanā viya ca sasaṅkhārena sappayogena tadaṅgappahānavikkhambhanapahānavasena ca vikkhambhetvā na adhigataṃ na ṭhapitaṃ, kiñcarahi kilesānaṃ sabbaso chinnatāyāti āha 『『chinnattā vataṃ phalasamādhinā samāhita』』nti. Atikkamitabbanti ācārātikkamavasena laṅghitabbaṃ. Sā pana laṅghanā āsādanā ghaṭṭanāti āha 『『ghaṭṭetabba』』nti.

Pañcavedā nāma – iruvedo, yajuvedo, sāmavedo, āthabbaṇavedo, itihāso cāti evaṃ itihāsapañcamānaṃ vedānaṃ. 『『Cara』』nti vacanavipallāsena vuttanti āha 『『carantā』』ti, tapantāti attho. Hīnattarūpāti hīnādhimuttikatāya nihīnacittasabhāvā. Vimuttikatāya abhāvato nibbānaṅgamā na honti. Arahattādhigamakammassa abhabbatāya parihīnatthā. Ajjhotthaṭāti abhibhūtā. Tādiseheva sīlehīti gosīlādīhi. Baddhāti samādapetvā pavattanavasena anubaddhā. Lūkhaṃ tapanti attakilamathānuyogaṃ. Taṃ pana ekadesena dassento 『『pañcātapatāpana』』ntiādimāha. 『『Evaṃ paṭipannassa mokkho natthi, evaṃ paṭipannassa vaṭṭato mutti atthī』』ti vadantī sā attato sāsanassa niyyānabhāvo kathito nāma hotīti āha 『『sāsanassa niyyānikabhāvaṃ kathentī』』ti. Ādinti gāthādvayaṃ.

Sakalikasuttavaṇṇanā niṭṭhitā.

  1. Paṭhamapajjunnadhītusuttavaṇṇanā

39.Cātumahārājikassāti cātumahārājikakāyikassa. Dhammo anubuddhoti catusaccadhammo pariññeyyādibhāvassa anurūpato buddho. Paccakkhamevāti parapattiyā ahutvā attapaccakkhameva katvā jānāmi. Dhammaṃ garahantā nāma saddadosavasena vā atthadosavasena vā garaheyyunti taṃ dassento 『『hīnakkhara…pe… kotivā』』ti āha. Sā pana 『『tesaṃ vigarahā dummedhatāya mahānatthāvahāvā』』ti dassentī devatā āha 『『dummedhā upenti roruva』』nti. Visuṃ hotīti avīcimahānirayato visuṃ eva hoti. Khantiyāti ñāṇakhantiyā. Upasamenāti rāgādīnaṃ sabbaso vūpasamena. Tenāha 『『ruccitvā』』tiādi.

Paṭhamapajjunnadhītusuttavaṇṇanā niṭṭhitā.

  1. Dutiyapajjunnadhītusuttavaṇṇanā

40.Buddhañcadhammañca namassamānāti buddhasubuddhataṃ dhammasudhammatañca ñatvā tadubhayaṃ namassamānā. Yasmā buddhe ca dhamme ca pasanno saṅghe ca pasanno eva hoti tassa suppaṭipattiyā vijānanato, tasmā so attho gāthāya ca-saddasaṅgahitoti dassento 『『ca-saddena saṅghañcā』』ti āha atthavatiyoti lokiyalokuttaraatthasaṅgahitā lokiyakusalalokuttaramaggasaṅgaṇhanato. Yaṃ dhammaṃ sā abhāsīti yaṃ tumhākaṃ dhammaṃ paṭivijjhitvā ṭhitā, sā mahākokanadā attano balānurūpaṃ abhāsi. Bahunāti nānappakārena. Pariyāyenāti kāraṇena. Tādisoti tathārūpo tathāpaṭividdhasacco atthadhammādīsu kusalo ekekaṃ padampi udāharaṇahetunigamanāni nīharanto ācikkhati deseti paññapeti paṭhapeti vivarati vibhajati uttānīkaroti. Tenāha 『『ayaṃ bhagavā』』tiādi. Etena ativiya vitthārakkhamo sugatadhammoti dasseti. Pariyāpuṭanti parivattitaṃ. Evaṃ vitthārakkhamaṃ dhammaṃ yasmā devadhītā 『『saṃkhittamatthaṃ lapayissāmī』』ti avoca, tasmā vuttaṃ 『『tassattha』』ntiādi.

Dutiyapajjunnadhītusuttavaṇṇanā niṭṭhitā.

Satullapakāyikavaggavaṇṇanā niṭṭhitā.

  1. Ādittavaggo

  2. Ādittasuttavaṇṇanā

41.Sīsanti desanāpadeso, desanāya aññesupi vattabbesu kassacideva sīsabhāgena apadisanaṃ. Tenāha 『『rāgādīhī』』tiādi. Dānenāti attano santakassa paresaṃ pariccajanena. Taṃ pana pariccajanaṃ cetanāya hotīti āha 『『dānacetanāyā』』ti dānapuññacetanāti dānamayā puññacetanā dāyakasseva hoti taṃsantatipariyāpannattā. Nīhatabhaṇḍakanti ādittagehato bahi nikkhāmitaṃ bhaṇḍakaṃ. Etanti 『『dinnaṃ hotī』』tiādivacanaṃ. Adinneti dānamukhe aniyuñjite bhoge. 『『Antenā』』ti jīvitassa anto adhippetoti āha 『『maraṇenā』』ti. Mamāti pariggahitattā pariggahā, bhogā. Tepi kenaci ākārena vināsaṃ anupagatā maraṇena pahīyanti nāmāti vuttaṃ 『『corādīnaṃ vasena avinaṭṭhabhoge』』ti. Sobhanā aggabhūtā rūpādayo etthāti saggo, taṃ saggaṃ.

Ādittasuttavaṇṇanā niṭṭhitā.

  1. Kiṃdadasuttavaṇṇanā

42.Dve tīṇi bhattāni abhutvāti dve tayo vāre bhattāni abhuñjitvā. Uṭṭhātuṃ na sakkotīti uṭṭhātumpi na sakkotī, pageva aññaṃ sarīrena kātabbakiccaṃ dubbalabhāvato. Dubbalopi hutvāti bhuñjanato pubbe dubbalo hutvā balasampanno hoti. Evaṃ byatirekato anvayato ca āhārassa sarīre balavataṃ āha. Yasmā annado dāyako paṭiggāhakassa balado hoti, tasmā so āyatiṃ attano sarīre balado avināsavasena balassa rakkhako ca hoti. Tenāha bhagavā – 『『balaṃ kho pana datvā balassa bhāgī hotī』』ti (a. ni. 5.37) sesapadesupi eseva nayo. Surūpopīti abhirūpopi. Virūpo hotīti bībhaccharūpo kopīnassa acchannattā. Idañca yānanti sāmaññato vuttaṃ. Upāhanāti sarūpato dasseti. Adukkhappatto hutvā yāti vattati etenāti yānanti chattādīnampi yānabhāvo vutto. Tenāha 『『yānado sukhado hotī』』ti. Cakkhudo nāma hoti cakkhunā kātabbakicce sahakārīkāraṇabhāvato dīpassa.

『『Sabbesaṃyeva balādīnaṃ dāyako hotī』』ti saṅkhepato vuttaṃ atthaṃ vitthārato dassetuṃ 『『dve tayo gāme』』tiādi vuttaṃ. Nisajjādivasena patissayitabbato patissayo, vihāro. Pakkhittaṃ viya hoti parissamassa vinoditattā. Bahi vicarantassāti patissayaṃ alabhitvā bahi vivaṭaṅgaṇe vicarantassa. Jhāyatīti jhāyantaṃ hoti, kilamatīti attho. Sītuṇhādivirodhipaccayavasena sasantāne visabhāgasantati, tabbipariyāyato sabhāgasantati veditabbā. Sukhaṃ nāma dukkhapaccayaparihārato sukhapaccayuppannato ca hoti, tadubhayaṃ patissayavasena labhatīti dassento 『『bahi vicarantassa pāde』』tiādimāha. Dhammapītisukhanti dhammapaccavekkhaṇena uppannapītisukhaṃ. Upasamasukhanti kilesānaṃ vūpasamena pavattasukhaṃ. Nivātaṃ pihitavātapānaṃ patissayaṃ pavisitvā dvāraṃ pidhāya ṭhitassa andhakāro hotīti vuttaṃ 『『kūpe otiṇṇo viya hotī』』ti. Tenāha 『『mañcapīṭhādīni na paññāyantī』』ti. Tayidaṃ bahisamāpannaparissamadosena, na ca patissayadosena. Tenāha 『『muhutta』』ntiādi.

Na marati etenāti amaraṇaṃ, nibbānādhigamādayo. Tassa dānaṃ dhammūpadeso, taṃ deti. Tenāha 『『yo dhammaṃ anusāsatī』』ti. Tayidaṃ dhammānusāsanaṃ kathaṃ hotīti āha 『『aṭṭhakatha』』ntiādi. Aṭṭhakathaṃ kathetīti avivaṭapāṭhassa pāḷiyā atthasaṃvaṇṇanaṃ karotīti attho. Anadhītino pana pāḷiṃ vāceti. Tattha tattha gataṭṭhāne pucchitapañhaṃ vissajjeti, ayaṃ tāva ganthadhuro, paṭipattivāsadhure pana kammaṭṭhānaṃ ācikkhati, ubhayesampi dhammassavanaṃ karoti. Sabbadānanti yathāvuttaāmisadānaṃ abhayadānaṃ. Dhammadānanti dhammadesanā. Dhammaratīti samathavipassanādhamme abhirati. Dhammarasoti saddhammasannissayaṃ pītipāmojjaṃ.

Kiṃdadasuttavaṇṇanā niṭṭhitā.

  1. Annasuttavaṇṇanā

43.Patthentīti pihenti. Yatthassa upagamanaṃ loke pākaṭataraṃ ahosi, te udāharaṇavasena dassento 『『cittagahapatisīvalittherādike viyā』』ti āha. Annanti annasaññito catubbidhopi paccayo. Sabbepi dāyake ekajjhaṃ gahetvā sāmaññato ekavasena 『『dāyakamevā』』ti vuttaṃ, yathā cāha 『『ko nāma so yakkho, yaṃ annaṃ nābhinandatī』』ti? Tattha yakkhoti satto. Sāmaññajotanā ca nāma yasmā puthuatthavisayā, tasmā 『『ye naṃ dadanti saddhāya, vippasannena cetasā. Tameva annaṃ bhajatī』』ti vuttaṃ. Tattha ma-kāro padasandhikaro, te evāti attho. Dāyakaṃ apariccajanameva anugacchati cakkaṃ viya kubbaraṃ.

Annasuttavaṇṇanā niṭṭhitā.

  1. Ekamūlasuttavaṇṇanā

  2. Patiṭṭhaṭṭhena avijjāsaṅkhātaṃ ekaṃ mūlaṃ etissāti ekamūlā. Taṃ ekamūlaṃ. Yathā saṃyojanīyesu assādānupassanāvasena taṇhāsamuppādo, evaṃ taṇhābhibhavavasena anavabodhoti avijjā taṇhāya mūlaṃ, taṇhā ca avijjāya mūlaṃ. Ayañhi nayo upanissayatāvasena vutto, sahajātavasena cāyaṃ aññamaññaṃ mūlabhāvo pākaṭoyeva. Idha pana imissaṃ gāthāyaṃ adhippetā 『『ekamūla』』nti sā taṇhā. Tattha yā bhavataṇhā, sā sassatadiṭṭhivasena āvaṭṭati parivattati, vibhavataṇhā ucchedadiṭṭhivasena, evaṃ dvirāvaṭṭaṃ. Sahajātakoṭiyāti sahajātakoṭiyāpi, pageva sammuyhaṃ āpannassa pana vattamānāya taṇhāya balavabhāvena malīnatā siyā. Upanissayakoṭiyāti upanissayakoṭiyāva sahajātakoṭiyā asambhavato. Pattharaṇaṭṭhānāti vitthatā hutvā pavattiṭṭhānabhūmi . Tenāha 『『tesu sā pattharatī』』ti. Samuddanaṭṭhena samuddo. Uttarituṃ asakkuṇeyyatāya patāya alaṃ pariyattoti pātālo, ayaṃ pana pātālo viyāti pātālo. Tenāha 『『appatiṭṭhaṭṭhenā』』ti. Agādhagambhīratāyāti attho.

Ekamūlasuttavaṇṇanā niṭṭhitā.

  1. Anomasuttavaṇṇanā

45.Anomanāmanti anūnanāmaṃ. Guṇanemittikāni eva hi bhagavato nāmāni. Guṇānañcassa paripuṇṇatāya anūnanāmanti āha 『『sabbaguṇasamannāgatattā』』tiādi. Apica tathā tevijjo, chaḷabhiññotiādīni nāmāni anomanāmāni na honti paricchinnavisayattā, bhagavato pana satthā, sabbaññū, sammāsambuddhotiādīni nāmāni anomanāmāni nāma mahāvisayattā anūnabhāvato. Tenāha 『『avekallanāma』』nti. Khandhantarādayoti khandhavisesādike. Ñāṇena yāthāvato araṇīyaṭṭhena atthe. Anvayapaññādhigamāyāti lokuttarapaññāpaṭilābhāya. Paṭipadanti samathavipassanāpaṭipadaṃ. Kilesakāmānaṃ vasena allīyitabbaṭṭhena kāmā eva ālayo. Atītakāleyeva kamanataṃ gahetvā vuttaṃ 『『kamamāna』』nti. Na etarahi tadabhāvatoti āha 『『atītaṃ pana upādāya idaṃ vutta』』nti. Mahānubhāvatādinā mahantānaṃ.

Anomasuttavaṇṇanā niṭṭhitā.

  1. Accharāsuttavaṇṇanā

  2. 『『Accharāgaṇasaṅghuṭṭha』』nti gāthā devaputtena yenādhippāyena gāyitā, so anupubbikathāya vinā na paññāyatīti taṃ āgamanato paṭṭhāya kathento 『『ayaṃ kira devaputto』』tiādimāha. Tattha sāsaneti imasseva satthusāsane. Kammākammanti kammavinicchayaṃ. Atthapurekkhāratāya appakiccatāya ca sallahukavuttiko. Sayanassa koṭṭhāsoti divasaṃ purimayāmañca bhāvanānuyogavasena kilantakāyassa samassāsanatthaṃ seyyāya upagamanabhāgo anuññāto.

Abbhantareti kucchiyaṃ bhattassa parittatāya satthakavātāti tikkhabhāvena satthakā viya kantanakā vātā. Dhurasmiṃyevāti kilesamārena yuddhe eva. Vimuttāyatanasīse ṭhatvā dhammaṃ desento vā. Upanissayamandatāya aparipakkañāṇatāya āsavakkhayaṃ appatto kālaṃ katvāti yojanā. Upari ṭhitanti parikkhārabhāvena dibbadussūpari ṭhitaṃ. Tatheva aṭṭhāsīti tāhi tathā vuttepi yathā tato pubbe, tatheva aṭṭhāsi. Suvaṇṇapaṭṭanti nibbuddhe paṭijinitvā laddhabbasuvaṇṇapaṭṭaṃ. Vītikkamassa akatattā asambhinneneva sīlena. Yasmā tasmiṃ satthu santikaṃ āgacchante tāpi tena saddhiṃ āgamaṃsu tasmā 『『accharāsaṅghaparivuto』』ti vuttaṃ.

Saṅghositanti saṅgamma ghositaṃ, tattha tattha accharānaṃ gītasaddavasena ghositaṃ. Pisācagaṇaṃ katvā vadati acchandarāgatāya. Niyāmacittatāyāti sammattaniyāme ninnacittatāya. Garubhāvenāti tāsaṃ vase avattanato garuṭṭhānabhāvena. Yātrāti nibbānaṃ pati yātrā. Taṃ pana vaṭṭato niggamanaṃ hotīti āha 『『kathaṃ niggamanaṃ bhavissatī』』ti.

Atisallekhatevāti ativiya kilesānaṃ sallekhitavuttiko. Akatābhinivesassāti bhāvanamananuyuttassa anāraddhavipassakassa. Kārakassāti sugatovādakārakassa sammāpaṭipajjato. Suññatāvipassananti suññatādīpanaṃ vipassanaṃ duccaritataṇhāya dūrīkaraṇena ekavihāritāya. Eko maggo assāti lokuttaramaggo eva assa anāgato, pubbabhāgamaggo pana kataparicayoti attho.

Kāyavaṅkādīnanti kāyaduccaritādīnaṃ abhāvato samucchindanena anupalabbhanato. Natthi ettha bhayaṃ, asmiṃ vā adhigate puggalassa natthi bhayanti abhayaṃ nāma. Saṃsārakantāraṃ atikkamitvā nibbānasaṅkhātaṃ khemaṃ amataṭṭhānaṃ gamane sugatasārathinā susajjitayānabhāvato ratho akūjanoti aṭṭhaṅgiko maggova adhippeto. Dhammato anapetatāya aparāparuppattiyā ca dhammacakkehi.

Ottappampi gahitameva avinābhāvā. Apālamboti avassayo. Parivāroti parikkhāro abhisaṅkharaṇato. Maggassa karaṇaṭṭhāne dhammo tappariyāpannā sammādiṭṭhi. Aniccādivasenāti aniccānupassanādivasena. Sodhitesu vajjhamānesu. Bhūmiladdhavaṭṭanti bhūmiladdhasaṅkhātaṃ vaṭṭaṃ. Tattha vipassanāya pavattiṭṭhānabhāvato pañcakkhandhā bhūmi nāma, vaṭṭamayakammabhāvato tattha uppajjanārahaṃ kilesajātaṃ bhūmiladdhavaṭṭaṃ. Parijānamānāti paricchindanavasena samatikkamavasena jānamānā paṭivijjhantī.

Kasmā devaputto sotāpattiphaleyeva patiṭṭhāsi, nanu ca sā desanā bhagavatā catumaggappadhānabhāvena pavattitāti āha 『『yathā hī』』tiādi.

Accharāsuttavaṇṇanā niṭṭhitā.

  1. Vanaropasuttavaṇṇanā

47.Kesanti sāmivasena vuttakasaddo 『『dhammaṭṭhā sīlasampannā』』ti ettha paccattabahuvacanavasena pariṇāmetabbo. Atthavasena hi vibhattivipariṇāmo. Ke janāti ettha vā vuttakesaddo sīhavilokananayena ānetvā yojetabboti āha 『『ke dhammaṭṭhā, ke sīlasampannā』』ti? Pucchatīti iminā tattha kāraṇamāha. Phalādisampattiyā āramanti ettha sattāti ārāmo. Ārāme ropenti nipphādentīti ārāmaropā. Vanīyati chāyāsampattiyā bhajīyatīti vanaṃ. Tattha yaṃ upavanalakkhaṇaṃ vanaṃ, taṃ ārāmaggahaṇeneva gahitanti tapovanalakkhaṇaṃ, taṃ dassento 『『sīmaṃ parikkhipitvā』』tiādimāha. Visameti udakacikkhallena visame padese. Pānīyaṃ pivanti etthāti papā, taṃ papaṃ. Udakaṃ pīyati etthāti vā papā. Taḷākādīti ādi-saddena mātikaṃ saṅgaṇhāti.

Imamatthaṃsandhāyāti iminā kammappathappattaṃ paṭikkhipati. Attanā katañhi puññaṃ anussarato taṃ ārabbha bahuṃ puññaṃ pasavati, na pana yathā kataṃ puññaṃ sayameva pavaḍḍhati. Tasmiṃ dhamme ṭhitattāti tasmiṃ ārāmaropanādidhamme patiṭṭhitattā. Tenapi sīlena sampannattāti tena yathāvuttadhamme katasīle ṭhatvā ciṇṇena tadaññenapi kāyavācasikasaṃvaralakkhaṇena sīlena samannāgatattā. Dasa kusalā dhammā pūrenti duccaritaparivajjanato. Sesaṃ vuttanayameva.

Vanaropasuttavaṇṇanā niṭṭhitā.

  1. Jetavanasuttavaṇṇanā

  2. Esitaguṇattā esiyamānaguṇattā ca isī, asekkhā sekkhakalyāṇaputhujjanā ca. Isīnaṃ saṅgho isisaṅgho. Isisaṅghena nisevitaṃ. Tenāha 『『bhikkhusaṅghanisevita』』nti.

Taṃ kārentassa gandhakuṭipāsādakūṭāgārādivasena siniddhasandacchāyarukkhalatāvasena bhūmibhāgasampattiyā ca anaññasādhāraṇaṃ atiramaṇīyaṃ taṃ jetavanaṃ cittaṃ toseti, tathā ariyānaṃ nivāsabhāvenapīti āha 『『evaṃ paṭhamagāthāya jetavanassa vaṇṇaṃ kathetvā』』ti. Tenāha bhagavā – 『『yattha arahanto viharanti, taṃ bhūmirāmaṇeyyaka』』nti (dha. pa. 98; theragā. 991). Apacayagāmicetanā sattānaṃ visuddhiṃ āvahati kammakkhayāya saṃvattanatoti āha 『『kammanti maggacetanā』』ti. Catunnaṃ ariyasaccānaṃ viditakaraṇaṭṭhena kilesānaṃ vijjhanaṭṭhena ca vijjā. Maggapaññā sammādiṭṭhīti āha 『『vijjāti maggapaññā』』ti. Samādhipakkhikā dhammā sammāvāyāmasatisamādhayo. Yathā hi vijjāpi vijjābhāgiyā, evaṃ samādhipi samādhipakkhiko. Sīlaṃ etassa atthīti sīlanti āha 『『sīle patiṭṭhitassa jīvitaṃ uttama』』nti. Diṭṭhisaṅkappāti sammādiṭṭhisaṅkappā. Tattha sammāsaṅkappassa sammādiṭṭhiyā upakārabhāvena vijjābhāvo vutto. Tathā hi so paññākkhandhasaṅgahitoti vuccati. Yathā ca sammāsaṅkappādayo paññākkhandhasaṅgahitā, evaṃ vāyāmasatiyo samādhikkhandhasaṅgahitāti āha 『『vāyāmasatisamādhayo』』ti. Dhammoti hi idha samādhi adhippeto 『『evaṃdhammā te bhagavanto ahesu』』ntiādīsu (dī. ni. 2.13; ma. ni. 3.197; saṃ. ni. 5.378) viya. Vācākammantājīvāti sammāvācākammantājīvā. Maggapariyāpannā eva hete saṅgahitā. Tenāha 『『etena aṭṭhaṅgikamaggenā』』ti.

Upāyena vidhinā ariyamaggo bhāvetabbo. Tenāha 『『samādhipakkhiyadhamma』』nti. Sammāsamādhipakkhiyaṃ vipassanādhammañceva maggadhammañca. 『『Ariyaṃ vo, bhikkhave, sammāsamādhiṃ desessāmi saupanisaṃ saparikkhāra』』nti (ma. ni. 3.136) hi vacanato sammādiṭṭhiādayo maggadhammā sammāsamādhiparikkhārā. Vicineyyāti vīmaṃseyya, bhāveyyāti attho. Tatthāti hetumhi bhummavacanaṃ. Ariyamaggahetukā hi sattānaṃ visuddhi. Tenāha 『『tasmiṃ ariyamagge visujjhatī』』ti. Pañcakkhandhadhammaṃ vicineyyāti paccuppanne pañcakkhandhe vipasseyya. Tesu vipassiyamānesu vipassanāya ukkaṃsagatāya yadaggena dukkhasaccaṃ pariññāpaṭivedhena paṭivijjhīyati, tadaggena samudayasaccaṃ pahānapaṭivedhena paṭivijjhīyati, nirodhasaccaṃ sacchikiriyāpaṭivedhena, maggasaccaṃ bhāvanāpaṭivedhena paṭivijjhīyatīti evaṃ tesu catūsu saccesu visujjhatīti imasmiṃ pakkhe nimittatthe eva bhummaṃ, tesu saccesu paṭivijjhiyamānesūti attho.

Avadhāraṇavacananti vavatthāpanavacanaṃ, avadhāraṇanti attho. 『『Sāriputtovā』』ti ca avadhāraṇaṃ sāvakesu sāriputtova seyyoti imamatthaṃ dīpeti tassevukkaṃsabhāvato. Kilesaupasamenāti iminā mahātherassa tādiso kilesavūpasamoti dasseti. Tassa sāvakavisaye paññāya pāramippatti ahosi. Yadi evaṃ 『『yopi pāraṅgato bhikkhu, etāvaparamo siyā』』ti idaṃ tesaṃ buddhānaṃ ñāṇavisaye paññāpāramippattānaṃ vaseneva vuttanti daṭṭhabbaṃ. Avadhāraṇampi vimuttiyā nānattā tīhi vimuttīhi pāraṅgate sandhāyetaṃ vuttaṃ. Tenāha – 『『pāraṃ gatoti nibbānaṃgato』』tiādi. Na therena uttaritaro nāma atthi labbhati, labbhati ce, evameva labbheyyāti adhippāyo.

Jetavanasuttavaṇṇanā niṭṭhitā.

  1. Maccharisuttavaṇṇanā

49.Maccharinoti maccheravanto maccherasamaṅginoti āha 『『maccherena samannāgatā』』ti. Maccheraṃ macchariyanti atthato ekaṃ. Na vandatīti vandanamattampi na karoti, kuto dānanti adhippāyo. Upaṭṭhānaṃ kātunti madhurapaṭisanthāraṃ karotīti yojanā. Idaṃ tāva mudumacchariyaṃ na hadayaṃ viya attānaṃ dassentassa macchariyanti katvā. Kiṃ tuyhaṃ pādā rujjanti nanu tuyhaṃyeva āgatagamanesu pādā rujjanti, kinte ime chindantīti adhippāyo. Sāmīcimpi na karoti kuto dānanti adhippāyo. Yathākammaṃ taṃtaṃgatiyo aranti upagacchantīti ariyā, sattā. Ime pana kucchitā ariyāti kadariyā, thaddhamaccharino. Macchariyasadisañhi kucchitaṃ sabbahīnaṃ natthi sabbaguṇābhibhūtattā bhogasampattiādisabbasampattīnaṃ mūlabhūtassa dānassa nisedhato. Itiādīhi vacanehi. Attano upaghātakoti macchariyānuyogena kusaladhammānaṃ gatisampattiyā ca vināsako.

Puññapāpavasena samparetabbato upagantabbato samparāyo, paraloko. Kāmaguṇaratīti kāmaguṇasannissayo assādo. Khiḍḍāti kāyikakhiḍḍā vācasikakhiḍḍā cetasikakhiḍḍāti evaṃ tividhā. Esa vipākoti coḷādīnaṃ kicchalābhoti esa evarūpo vipāko. Yamalokanti paralokaṃ. Upapajjareti ettha iti-saddo pakārattho. Tena pāḷiyaṃ vuttaṃ nirayaṃ tiracchānayoniñca saṅgaṇhāti.

Yācanti nāma ariyayācanāya. Vuttañhetaṃ 『『uddissa ariyā tiṭṭhanti, esā ariyāna yācanā』』ti (jā. 1.7.59). Ye saṃvibhajanti, te vadaññū nāma ñatvā kattabbakaraṇato. Vimānappabhāyāti nidassanamattaṃ, uyyānakapparukkhappabhāhi devatānaṃ vatthābharaṇasarīrappabhāhipi sagge pakāsentiyeva. Pakāsantīti vā pākaṭā honti, na apāyaloke viya apākaṭāti attho. Parasambhatesūti sayaṃ sambhataṃ anāpajjitvā pareheva sambharitesu sukhūpakaraṇesu. Tenāha pāḷiyaṃ 『『vasavattīva modare』』ti, paranimmitabhogesu vasavattī devaputtā viya sukhasamaṅgitāya modantīti attho. Evaṃ vuttasamparāyoti ete saggāti evaṃ heṭṭhā vuttasamparāyo. Ubhinnanti etesaṃ yathāvuttānaṃ ubhinnaṃ dukkaṭasukaṭakammakārīnaṃ. Tato cavitvā tato nirayasaggādito cavitvā manussesu nibbattati. Tesu yo maccharī manussesu nibbatto, so daliddo hutvā pubbacariyavasena maccharīyeva honto dārādibharaṇatthaṃ macchakacchapādīni hantvā punapi niraye nibbatto. Itaro suddhāsayo samiddho hutvā pubbacariyāvasena punapi puññāni katvā sagge nibbatteyya. Tenāha 『『puna samparāyepi duggatisugatiyeva hotī』』ti.

Maccharisuttavaṇṇanā niṭṭhitā.

  1. Ghaṭīkārasuttavaṇṇanā

  2. 『『Upapannāse』』ti se-kārāgamaṃ katvā niddeso, 『『upapannā』』icceva atthoti āha 『『nibbattivasena upagatā』』ti. Attano sampattito avihānato avihā, tesaṃ brahmaloko avihābrahmaloko, tasmiṃ. Upapattisamanantaramevāti paṭhamakoṭṭhāse eva. Arahattaphalavimuttiyāti asekkhavimuttiyā. Sekkhavimuttiyā pana avihūpapattito pageva vimuttā. Mānusaṃ dehaṃ samatikkamanti cittupakkilesapahānavasenāti phalena hetudassanamidanti āha 『『mānusaṃ dehanti idha…pe… vuttānī』』ti. Divi bhavaṃ dibbaṃ, brahmattabhāvasaññitaṃ khandhapañcakaṃ. Tattha saṃyojanakoti vuttaṃ 『『dibbaṃ yoganti pañca uddhambhāgiyasaṃyojanānī』』ti. Imassāti devaputtassa. 『『Hitvā mānusaṃ dehaṃ, dibbayogaṃ upaccagu』』nti tesaṃ tvaṃ kusalaṃ sabbāvajjappahānena anavajjataṃ bhāsatīti kusalī vadesi. Atthena saddassa abhedopacāraṃ katvā gambhīravacanaṃ vuttanti āha 『『gambhīrattha』』nti atthasseva gambhīrato, na saddassa. Samucchinnakāmarāgatāya sabbaso kāmavisayappahānena nirāmisabrahmacārī nāma anāgāmī. Nivāsanaṭṭhānabhūto samāno eko gāmo etassāti āha 『『ekagāmavāsī』』ti.

Ghaṭīkārasuttavaṇṇanā niṭṭhitā.

Ādittavaggavaṇṇanā niṭṭhitā.

  1. Jarāvaggo

  2. Jarāsuttavaṇṇanā

  3. Hitassa sādhanato sādhu, yaṃ kiñci atthajātaṃ. Taṃ pana atthakāmena labhitabbato upasevitabbato laddhakaṃ, kalyāṇaṭṭhena bhaddakanti vuccatīti āha 『『sādhūti laddhakaṃ bhaddaka』』nti. 『『Sīlaṃ yāva jarā sādhū』』ti vuttamatthaṃ byatirekato vibhāvetuṃ 『『iminā idaṃ dassetī』』ti vuttaṃ. Idanti idaṃ atthajātaṃ.

Patiṭṭhitāti cittasantāne laddhapatiṭṭhā, kenaci asaṃhāriyā. Tenāha 『『maggena āgatā』』ti. Cittīkataṭṭhādīhīti pūjanīyabhāvādīhi. Vuttaṃ hetaṃ porāṇaṭṭhakathāyaṃ. Cittīkatanti ratananti idaṃ ratanaṃ nāma loke cittīkataṃ vatthūnaṃ sahassagghanatādivasena. Yepi loke cittīkatā khattiyapaṇḍita-catumahārāja-sakka-suyāma-mahābrahmādayo, tesaṃ cittīkato tehi saraṇanti upagantabbatādivasena. Ratikaranti pītisukhāvahaṃ. Jhānaratisukhenāti duvidhenapi jhānaratisukhena. Tuletunti paricchindituṃ. Guṇapāraminti guṇānaṃ ukkaṃsapāramiṃ. Dullabho anekāni asaṅkhyeyyāni atidhāvitvāpi laddhuṃ asakkuṇeyyattā. Anomoti anūno paripuṇṇo. Tattha visesato anomasattaparibhogato tehi 『『sammāsambuddho bhagavā』』ti anussaritabbatoti āha 『『bhagavā anomo sīlenā』』tiādi.

Ariyamaggapaññāyeva idha adhippetāti 『『idha pana dullabhapātubhāvaṭṭhena paññā 『ratana』nti vutta』』nti āha. Pujjaphalanibbattanato, attano santānaṃ punātīti ca puññacetanā puññaṃ, sā pana yassa uppannā, tasseva āveṇikatāya anaññasādhāraṇattā kenacipi anāhaṭā, aṭṭhakathāyaṃ pana 『『arūpattā』』ti vuttaṃ.

Jarāsuttavaṇṇanā niṭṭhitā.

  1. Ajarasāsuttavaṇṇanā

52.Ajīraṇenāti jiṇṇabhāvānāpajjanena. Lakkhaṇavacanañcetaṃ avināsappattiyā. Tenāha 『『avipattiyāti attho』』ti. Niddhamitabboti nīharitabbo.

Ajarasāsuttavaṇṇanā niṭṭhitā.

  1. Mittasuttavaṇṇanā

  2. Saha atthena vattatīti sattho, bhaṇḍamūlaṃ gahetvā vāṇijjavasena desantarādīsu vicaraṇakajanasamūho. Tenāha 『『saddhiṃcaro』』ti, sahacaraṇakoti attho. Mittanti sinehayogena mittakiccayuttaṃ . Idhādhippetappakāraṃ dassetuṃ 『『roge uppanne』』tiādi vuttaṃ. Tathārūpeti jigucchanīye, duttikicche vā. Yathā asaṇṭhitānaṃ saṇṭhāpanavasena pavasato purisassa bhogabyasane nāthatā, evaṃ puttasinehavasena puttassa mātuyā antogehe nāthatāti vuttaṃ 『『mātā mittaṃ sake ghare』』ti. Atthajātassāti upaṭṭhitapayojanassāti atthoti āha 『『uppannakiccassā』』ti. Samparāyahitanti samparāye hitāvahaṃ.

Mittasuttavaṇṇanā niṭṭhitā.

  1. Vatthusuttavaṇṇanā

54.Patiṭṭhāti avassayo. Guyhassāti guhitabbassa rahassassa. Paramo sakhā nāma atipiyaṭṭhānatāya.

Vatthusuttavaṇṇanā niṭṭhitā.

  1. Paṭhamajanasuttavaṇṇanā

55.Vidhāvatīti vividhaṃ rūpaṃ padhāvati, yathākāmaṃ pavattatīti attho.

Paṭhamajanasuttavaṇṇanā niṭṭhitā.

  1. Dutiyajanasuttavaṇṇanā

56.Vaṭṭadukkhatoti saṃsāradukkhato. Saṃsāro hi kilesakammavipākānaṃ aparāparuppattitāya vidhāvati. Tañca dukkhaṃ dukkhamattāya nānāvidhadukkharāsibhāvato.

Dutiyajanasuttavaṇṇanā niṭṭhitā.

  1. Tatiyajanasuttavaṇṇanā

57.Nipphattīti iṭṭhāniṭṭhavipākānaṃ nipphajjanato nipphatti. Tato eva avassayo, nipphattitavipākassa avassayo adhiṭṭhānaṃ kāraṇanti attho.

Tatiyajanasuttavaṇṇanā niṭṭhitā.

  1. Uppathasuttavaṇṇanā

58.Amaggoti na maggo anupāyo. Rattindivakkhayoti tattha vayakkhaṇassa pākaṭabhāvato. Vuttakkhaṇopi hi sayaṃ khīyateva. Sesaṃ bāhiramalaṃ vatthasarīrādibhūtaṃ. Tathā hi 『『bhasmakhārādīhi dhovitvā sakkā sodhetu』』nti vuttaṃ. Duṭṭhoti dūsito sattasantāno na sakkā suddho nāma kātuṃ abbhantaramalīnabhāvāpādanato. Itthiyanti brahmacariyassa antarāyakarāyapi. Pajāti sattakāyo sajjati saṅgaṃ karoti yāthāvato ādīnavaṃ apassanto. Indriyasaṃvarādi kilesānaṃ tāpanato tapo, tenāha 『『sabbāpī』』tiādi.

Uppathasuttavaṇṇanā niṭṭhitā.

  1. Dutiyasuttavaṇṇanā

59.Kissāti bhummatthe sāmivacananti āha 『『kismiṃ abhirato』』ti. Saddhā nāma anavajjasabhāvā, tasmā lokiyalokuttarahitasukhāvahāti āha 『『sugatiñceva nibbānañca gacchantassa dutiyikā』』ti. Anusāsati hitacariyāya pariṇāyikabhāvato.

Dutiyasuttavaṇṇanā niṭṭhitā.

  1. Kavisuttavaṇṇanā

60.Gāyattiādikoti chabbīsatiyā chandesu gāyattiādiko ukkatipariyosāno chando gāthānaṃ nidānaṃ samuṭṭhānaṃ 『『samuṭṭhahati etenā』』ti katvā. Tehi pana anuṭṭhubhādiko hotīti āha 『『chando gāthānaṃ nidāna』』nti. Pubbapaṭṭhāpanagāthāti dhammakathāya ādito ārocanabhāvajānanatthaṃ satijananaṃ viya pavattitagāthā. Akkharañhi padaṃ janetīti yasmā akkharasamudāyo padaṃ, padasamudāyo gāthā, samudāyo ca samudāyīhi byañjīyati taṃpavattanato, tasmā byañjanabhāve ṭhitaṃ akkharaṃ, taṃsamudāyo padaṃ, padaṃ taṃ viyañjetā janetā viya hotīti 『『akkharañhi padaṃ janetī』』ti vuttaṃ. Akkharaṃ hi uccāritaviddhaṃsitāya taṃtaṃkhaṇamattāvaṭṭhāyīpi parato pavattiyā manoviññāṇavīthiyā saṅkalanavasena ekajjhaṃ katvā padabhāvena gayhamānaṃ yathāsaṅketamatthaṃ byañjeti. Padaṃ gāthaṃ janetīti etthāpi eseva nayo. Gāthā atthaṃ pakāsetīti gāthāsaññito padasamudāyo kiriyākārakasambandhavasena sambandhito kattuadhippāyānurūpaṃ ālocitavilocitaṃ saṃhitaṃ atthaṃ vibhāveti. Samuddādipaṇṇattinissitā vohārasannissayeneva pavattatīti katvā. Tenāha 『『gāthā ārabhanto』』tiādi. Āsayoti avassayoti āha 『『patiṭṭhā』』ti kavitoti vicittakathīādito.

Kavisuttavaṇṇanā niṭṭhitā.

Jarāvaggavaṇṇanā niṭṭhitā.

  1. Addhavaggo

  2. Nāmasuttavaṇṇanā

61.Nāmanti sāmaññanāmādibhedaṃ nāmaṃ. Sabbanti sabbaṃ paññattipathaṃ sabbaṃ ñeyyapavattipathaṃ. Addhabhavīti kāmaṃ pāḷiyaṃ atītakālaniddeso kato, taṃ pana lakkhaṇamattaṃ. Abhibhavati anupatatīti etena abhibhavo anupatanaṃ pavatti evāti dasseti. Taṃ panassa abhibhavanaṃ appavisaye anāmasitvā mahāvisayānaṃ vasena dassento 『『opapātikena vā』』tiādimāha. Tassa nāmaṃ hotīti tassa rukkhapāsāṇādikassa anāmakoicceva samaññā hoti, tathā naṃ sañjānantīti attho.

Nāmasuttavaṇṇanā niṭṭhitā.

  1. Cittasuttavaṇṇanā

62.Ye cittassa vasaṃ gacchantīti ye apariññātavatthukā, tesaṃyeva. Anavasesapariyādānanti anavasesaggahaṇaṃ. Na hi pariññātakkhandhā pahīnakilesā cittassa vasaṃ gacchanti, taṃ attano vase vattenti.

Cittasuttavaṇṇanā niṭṭhitā.

  1. Taṇhāsuttavaṇṇanā

  2. Tatiye 『『sabbeva vasamanvagū』』ti ye taṇhāya vasaṃ gacchanti, tesaṃ eva anavasesapariyādānanti imamatthaṃ 『『eseva nayo』』ti iminā atidissati.

Taṇhāsuttavaṇṇanā niṭṭhitā.

  1. Saṃyojanasuttavaṇṇanā

64.Kiṃsu saṃyojanoti sūti nipātamattanti āha 『『kiṃ-saṃyojano』』ti? Vicaranti etehīti vicāraṇā, pādā. Bahuvacane hi vattabbe ekavacanaṃ kataṃ. Tassāti lokassa.

Saṃyojanasuttavaṇṇanā niṭṭhitā.

  1. Bandhanasuttavaṇṇanā

  2. Catutthe āgataattho eva anantarepi vutto, byañjanameva nānanti āha 『『pañcamepi eseva nayo』』ti.

Bandhanasuttavaṇṇanā niṭṭhitā.

  1. Attahatasuttavaṇṇanā

  2. 『『Kenassubbhāhato』』ti pāṭhoti adhippāyena 『『su-kāro nipātamatta』』nti āha, 『『kenassabbhāhato』』ti pana pāṭhe u-kāralopena padasandhi. Icchādhūpāyitoti asampattavisayicchālakkhaṇāya taṇhāya santāpito daḍḍho. Tenāha 『『icchāya āditto』』ti.

Attahatasuttavaṇṇanā niṭṭhitā.

  1. Uḍḍitasuttavaṇṇanā

67.Ullaṅghitoti ubbandhitvā laṅghito. Saddādīsūti saddādināgadantesu sotādīni uḍḍitāni taṇhārajjunā daḷhabandhanena baddhattā tadanativattanato. Lokoti āyatanaloko. Tathā atthayojanāya katattā khandhādilokavasenapi yojanā kātabbā. Na dūraṃ anantarabhavakattā. Cuticittaantaritattā ekacittantarabhavassa kammassa abujjhanaṃ, evaṃ sante kasmā sattā na bujjhantīti āha 『『balavatiyā』』tiādi.

Uḍḍitasuttavaṇṇanā niṭṭhitā.

  1. Pihitasuttavaṇṇanā

68.Pañhoti ñātuṃ icchito attho. Pucchitoti sattamasutte gāthāya purimaddhaṃ pacchimaddhaṃ, pacchimaṃ purimaṃ katvā aṭṭhamasutte devatāya pucchitattā vuttaṃ 『『heṭṭhupariyāyavasena pucchito』』ti. Pucchānurūpaṃ vissajjananti avuttampi siddhametanti anāhaṭaṃ.

Pihitasuttavaṇṇanā niṭṭhitā.

  1. Icchāsuttavaṇṇanā

  2. Navame vinayāyāti vinayena. Karaṇatthe hi idaṃ sampadānavacanaṃ. Kissassūti kissa, su-kāro nipātamattaṃ. Sabbaṃ chindati bandhananti sabbaṃ dasavidhampi saṃyojanaṃ samucchindati. Na hi taṃ kiñci kilesabandhanaṃ atthi, yaṃ asamucchinnaṃ hutvā ṭhitaṃ assā taṇhāya samucchinnāya. Svāyamattho suviññeyyoti āha 『『sabbaṃ uttānamevā』』ti.

Icchāsuttavaṇṇanā niṭṭhitā.

  1. Lokasuttavaṇṇanā

70.Kisminti kismiṃ sati? Tassa pana santabhāvo uppattivasenevāti āha 『『kismiṃ uppanne』』ti? Loko uppannoti vuccati anupādānattā lokasamaññāya. Chasūti etthāpi eseva nayo santhavanti adhikasinehaṃ karoti adhikasinehavatthubhāvato ajjhattikāyatanānaṃ. Upādāyāti pubbakālakiriyā aparakālakiriyaṃ apekkhatīti vacanasesavasena kiriyāpadaṃ gahitaṃ 『『pavattatī』』ti. Kiṃ pana pavattati? Loko, lokasamaññāti attho. Chasūti idaṃ nimittatthe bhummaṃ. Chaḷāyatananimittañhi sabbadukkhaṃ. Ayanti sattaloko. Uppanno nāma hoti chaḷāyatanaṃ nāma mūlaṃ sabbadukkhānanti katvā. Bāhiresu āyatanesu santhavaṃ karoti visesato rūpādīnaṃ taṇhāvatthukattā. Yasmā cakkhādīnaṃ santappanavasena rūpādīnaṃ pariggahitattā lokassa nisevitāya saṃvattati, tasmā vuttaṃ 『『channaṃ…pe… vihaññatī』』ti.

Lokasuttavaṇṇanā niṭṭhitā.

Addhavaggavaṇṇanā niṭṭhitā.

  1. Chetvāvaggo

  2. Chetvāsuttavaṇṇanā

71.Vadhitvāti hantvā vināsetvā. Aparidayhamānattāti apīḷiyamānattā. Vinaṭṭhadomanassattā na socati cetodukkhadukkhābhāvato. Visaṃ nāma dukkhaṃ aniṭṭhabhāvato, tassa mūlakāraṇaṃ kodho aniṭṭhaphalattāti āha 『『visamūlassāti dukkhavipākassā』』ti. Akkuṭṭhassāti akkosāparādhassa. Akkosapahāratthasambandhena hi 『『kuddhassā』』ti upayogatthe sampadānavacanaṃ. Sukhaṃ uppajjati kodhaṃ nassati. Sukhuppattiṃ sandhāya esa kodho 『『madhuraggo』』ti vutto, sukhāvasānoti attho.

Chetvāsuttavaṇṇanā niṭṭhitā.

  1. Rathasuttavaṇṇanā

72.Paññāṇanti lakkhaṇaṃ sallakkhaṇūpāyo. Disvāti dassanahetu. 『『Coḷarañño raṭṭhaṃ coḷaraṭṭha』』nti evaṃ raṭṭhaṃ raññā paññāyati.

Rathasuttavaṇṇanā niṭṭhitā.

  1. Vittasuttavaṇṇanā

73.Saddhāyāti saddhāhetu. Kulasampadāti khattiyādisampattiyo. Sabbalokiyalokuttaravittapaṭilābhahetuto saddhāvittameva. Heṭṭhā tiṇṇaṃ dvārānaṃ vasena uppannakassa sabbassapi anavajjadhammassa saṅgaṇhanato 『『dhammoti dasakusalakammapatho』』ti vuttaṃ. Asaṃkiliṭṭhasukhanti. Nirāmisaṃ sukhaṃ. Tameva sāmisaṃ upanidhāya sambhāvento āha 『『asaṃkiliṭṭha』』nti. Asecanakabhāvena abhirucijananato piyākicchakaraṇato bahuṃ sucirampi kālaṃ āsevantassa adosāvahato saccameva madhurataraṃ. Na hi taṃ pivitabbato sāditabbato anubhavitabbato rasoti vattabbataṃ arahati. Idāni tassa kiccasampattiatthehipi mahārahataṃ dassetuṃ 『『saccasmiṃ hī』』tiādi vuttaṃ. Tattha nadīnivattanaṃ mahākappinavatthuādīhi (dha. pa. aṭṭha. 1.mahākappinattheravatthu; a. ni. aṭṭha. 1.1.231; theragā. aṭṭha. 2.mahākappinattheragāthāvaṇṇanā) dīpetabbaṃ, itarāni kaṇhadīpāyanajātaka- (jā. 1.10.62 ādayo) sutasoma- (jā. 2.21.371 ādayo) macchajātakehi (jā. 1.1.34, 75; 1.2.131 ādayo) dīpetabbāni. Nimmaddenti abhibhavanti. Madhurataranti sundarataraṃ seṭṭhesūti attho. Paññājīvīti paññāya jīvanasīloti paññājīvī, paññāpubbaṅgamacariyoti attho. Paññājīvīti ca paññāvasena iriyati vattati jīvitaṃ pavattetīti atthoti dassento 『『yo paññājīvī』』tiādimāha. 『『Jīvata』』nti keci paṭhanti, jīvantānaṃ paññājīviṃ seṭṭhamāhūti attho.

Vittasuttavaṇṇanā niṭṭhitā.

  1. Vuṭṭhisuttavaṇṇanā

74.Uppatantānanti pathaviṃ bhinditvā uṭṭhahantānaṃ. 『『Seṭṭha』』nti vuccamānattā 『『sattavidha』』nti vuttaṃ, itaresaṃ vā tadanulomato. Khemo hoti dubbhikkhupaddavābhāvato. Tenāha 『『subhikkho』』ti. Nipatantānanti adhomukhaṃ pavattantānaṃ. Pavajamānānanti vajanasīlānaṃ. Te pana yasmā jaṅgamā nāma honti, na rukkhādayo viya thāvarā, tasmā āha 『『jaṅgamāna』』nti. Gāvoti dhenuyo. Tena mahiṃsādikānampi saṅgaho daṭṭhabbo. Vadantānanti uppannaṃ atthaṃ vadantānaṃ.

Attanokhantiyāti attano khantiyā ruciyā gahitabhāvena. Itarā devatā tassā vissajjane aparitussamānā āha. Yāva padhaṃsīti guṇadhaṃsī satthudesanāya laddhabbaguṇanāsanato. Pagabbāti pāgabbiyena samannāgatā, yathā vacīpāgabbiyena akharā, tathā vācāya bhavitabbaṃ. Mukharāti mukhakharā. Dasabalaṃ pucchi saṇhaṃ sukhumaṃ ratanattayasaṃhitaṃ atthaṃ sotukāmā. Assā devatāya vissajjento ajjhāsayānurūpaṃ. Uppatamānāti uppatantī samugghāṭeti odhiso. Vaṭṭamūlakamahāavijjāti tassā ādīnavadassanatthaṃ bhūtakathanavisesanaṃ. Osīdantānanti paṭipakkhavasena adho sīdantānaṃ, ussādayamānānanti attho. Puññakkhettabhūtoti idaṃ 『『padasā caramānāna』』nti padassa atthavivaraṇavasena bhūtakathanavisesanaṃ. Yādiso putto vā hotūti idaṃ purimapade devatāya puttagahaṇassa katattā vuttaṃ.

Vuṭṭhisuttavaṇṇanā niṭṭhitā.

  1. Bhītāsuttavaṇṇanā

75.Kiṃ sūdha bhītāti ettha su-idhāti nipātamattanti āha 『『kiṃ bhītā』』ti? Maggo ca nekāyatanappavuttoti anekakāraṇaṃ nānāvidhādhigamokāsaṃ katvā pavutto kathito. Tenāha 『『aṭṭhatiṃsārammaṇavasenā』』tiādi. Evaṃ santeti evaṃ sabbasādhāraṇānekāyatanehi nibbānagāmimaggassa tumhehi paveditattā labbhamāne kheme magge kiṃ bhītāyaṃ janatā uppathabhūtā viparītadiṭṭhito gaṇhīti attho? Evaṃ devatā yathicchāya purimaddhena attanā yathācintitamatthaṃ satthu paveditā, pacchimaddhena attano saṃsayaṃ pucchati. Bahupaññāti puthupañña. Ussannapaññāti adhikapaññā. Ṭhapetvāti saṃyametvā. Saṃvibhāgīti āhāraparibhoge sammadeva vibhajanasīlo. Tenāha 『『accharāyā』』tiādi. Vuttatthameva heṭṭhā.

Manenāti manogahaṇena. Pubbasuddhiaṅganti pubbabhāgasuddhibhūtaṃ aṅgaṃ. Catūsūti vuttaaṅgapariyāpannaṃ. Yaññaupakkharoti dānassa sādhanaṃ. Etesu dhammesūti etesu saddhādiguṇesu. Yathā hi saddho paccayaṃ paccupaṭṭhapetvā vatthupariccāgassa visesapaccayo kammaphalassa paralokassa ca paccakkhato viya pattiyāyanato, evaṃ muduhadayo. Muduhadayo hi anudayaṃ patvā yaṃ kiñci attano santakaṃ paresaṃ deti. Yo ca saṃvibhāgasīlo, so appakasmimpi attano santake parehi sādhāraṇabhogī hoti. Vadaññū vadāniyatāya yāginova yuttaṃ yuttakālaṃ ñatvā atthikānaṃ manorathaṃ pūretīti vuttaṃ 『『iti…pe… catūsūti āhā』』ti.

Vācantiādīni tīṇi aṅgāni tividhasīlasampattidīpanato. Sampannasīlo hi paralokaṃ na bhāseyya. Saddho ekaṃ aṅgaṃ payogāsayasuddhidīpanato. Suddhāsayassa sammāpayoge ṭhitassa kathaṃ paralokato bhayanti. Dukavasena caturaṅgayojanā dukanayo. Etesu catūsu dhammesu ṭhitoti etesu yathāvuttadukasaṅgahesu catūsu guṇesu patiṭṭhito.

Bhītāsuttavaṇṇanā niṭṭhitā.

  1. Najīratisuttavaṇṇanā

76.Nāmagottanti tisso kassapo gotamoti evarūpaṃ nāmañca gottañca. Nidassanamattametaṃ, tasmā sabbassa paññattiyā lakkhaṇavacananti daṭṭhabbaṃ. Na jīratīti asabhāvadhammattā uppādavayābhāvato jaraṃ na pāpuṇāti. Tenāha 『『jīraṇasabhāvo na hotī』』ti. Yasmā samaññābhāvato kālantarepi taṃ samaññāyateva, tasmā 『『atītabuddhānaṃ…pe… na jīratīti vuccatī』』ti āha.

Ālasiyanti alasabhāvo daḷhakosajjaṃ. Tenāha 『『yenā』』tiādi. Ṭhitinti byāpāraṃ. Niddāvasena pamajjanaṃ kattabbassa akaraṇaṃ. Kilesavasena pamajjanaṃ akattabbassa karaṇampi. Kammasamayeti kammaṃ kātuṃ yuttakāle. Kammakaraṇavīriyābhāvoti taṃkammakiriyasamuṭṭhāpakavīriyābhāvo. So pana atthato vīriyapaṭipakkho akusalacittuppādo, na vīriyassa abhāvamattaṃ. Sīlasaññamābhāvo dussīlyaṃ. Vissaṭṭhācāratā nāma anācāro. Soppabahulatāti niddālutā . Yato gahaṇahatthopi na kilāsupi puriso niddāya abhibhuyyati. Tenāha 『『tāyā』』tiādi. Aticchātādīnīti ādi-saddena abhibhuyyatādiṃ saṅgaṇhāti. Āgantukālasiyaṃ na pubbe vuttaālasyaṃ viya pakatisiddhaṃ. 『『Te chidde』』ti pāḷiyaṃ liṅgavipallāsena vuttanti āha 『『tāni cha chiddānī』』ti. Kusalacittappavattiyā anokāsabhāvato chiddāni. Tenāha bhagavā – 『『yattha vittaṃ na tiṭṭhatī』』ti. Sabbākārena lesamattaṃ asesetvāti adhippāyo.

Najīratisuttavaṇṇanā niṭṭhitā.

  1. Issariyasuttavaṇṇanā

  2. Satthassa malanti satthamalaṃ, yena satthaṃ malīnaṃ hoti, satthamalaggahaṇena cettha malīnaṃ satthameva gahitanti āha 『『malaggahitasattha』』nti. Āṇāpavattananti appake vā mahante vā yattha katthaci attano āṇāya pavattanavasena vasanaṃ issariyattamicchanti. Maṇiratanampi vissajjanīyapakkhikattā uttamaṃ bhaṇḍaṃ nāma na hoti, itthī pana pariccattakulācāritthikāyapi anissajjanīyatāya uttamabhaṇḍaṃ nāma. Tenāha 『『itthī bhaṇḍānamuttama』』nti. Tesaṃ tesañhi purisājānīyānaṃ uppattiṭṭhānatāya uttamaratanākarattā itthī bhaṇḍānamuttamaṃ. Malaggahitasatthasadiso avabodhakiccavibandhanato. Satthamalaṃ viya satthassa paññāsatthassa guṇābhāvakaraṇato paññāsatthamalaṃ. Abbu vuccati upaddavaṃ, taṃ detīti abbudaṃ, vināsakāraṇaṃ. Nanu haraṇaṃ samaṇassa ayuttanti? Yuttaṃ. Tassa anvayato byatirekato ca yuttataṃ dassento 『『salākabhattādīnī』』tiādimāha.

Issariyasuttavaṇṇanā niṭṭhitā.

  1. Kāmasuttavaṇṇanā

  2. 『『Attakāmo』』ti pāḷiyaṃ vuttattā āha 『『ṭhapetvā sabbabodhisatte』』ti. Te hi sabbaso paratthāya eva paṭipajjamānā mahākāruṇikā paratthakāmā, atthakāmā nāma na honti, yā ca tesaṃ attatthāvahā paṭipatti, sāpi yāvadeva paratthā evāti. Vuttaṃ porāṇaṭṭhakathāyaṃ. Yasmā bodhisattā parahitapaṭipattiyā pāramiyo pūrentā tathārūpaṃ kāraṇaṃ patvā attānaṃ paresaṃ pariccajanti paññāpāramiyā paripūraṇato, tasmā idhāpi 『『sabbabodhisatte ṭhapetvāyevāti vutta』』nti āha. Kalyāṇanti bhaddakaṃ. Vācāya adhippetattā āha 『『saṇhaṃ muduka』』nti. Pāpikanti lāmakaṃ nihīnaṃ. Taṃ pana pharusaṃ vācanti sarūpato dasseti.

Kāmasuttavaṇṇanā niṭṭhitā.

  1. Pātheyyasuttavaṇṇanā

79.Saddhā bandhati pātheyyanti saddhā nāma sattassa maraṇavasena mahāpathaṃ saṃvajato mahākantāraṃ paṭipajjato mahāviduggaṃ pakkhandato pātheyyapuṭaṃ bandhati sambalaṃ sajjeti. Kathanti āha 『『saddhaṃ uppādetvā』』tiādi. Etaṃ vuttanti 『『saddhā bandhati pātheyya』』nti etaṃ gāthāpadaṃ vuttaṃ bhagavatā. Sirīti katapuññehi sevīyati tehi paṭilabhīyatīti sirī. Issariyaṃ vibhavo. Āsayitabbato āsayo, vasanaṭṭhānaṃ niketanti attho. Parikaḍḍhatīti icchāvasikaṃ puggalaṃ tattha tattha upakaḍḍhati.

Pātheyyasuttavaṇṇanā niṭṭhitā.

  1. Pajjotasuttavaṇṇanā

  2. Taṃ taṃ samavisamaṃ pajjotatīti pajjoto. Padīpo andhakāraṃ vidhamitvā paccakkhato rūpagataṃ dasseti, evaṃ paññāpajjoto avijjandhakāraṃ vidhamitvā dhammānaṃ paramatthabhūtaṃ rūpaṃ dasseti. Jāgarabrāhmaṇo viyāti jāgarakhīṇāsavabrāhmaṇo viya. So hi satipaññāvepullappattiyā sabbadāpi jāgaro hoti. Gāvoti gojātiyo. Idaṃ gunnaṃ goṇānañca sāmaññato gahaṇaṃ. Kammeti karaṇatthe bhummavacanaṃ. Jīvanaṃ jīvo, saha jīvenāti sajīvino. Tenāha 『『kammena saha jīvantāna』』nti, kasivāṇijjādikammaṃ katvā jīvantānanti attho. Gomaṇḍalehi saddhinti gogaṇena saha. Na tena vinā kasikammādīni uppajjanti, gorasasiddhiyā ceva kasanabhāravahanasiddhiyā ca kasikammaekaccavāṇijjakammādīni ijjhanti. Sattakāyassāti āhārupajīvino sattakāyassa kasito aññathā jīvikaṃ kappentassapi kasijīvitavuttiyā mūlakāraṇaṃ phalanipphattinimittattā tassa. Iriyāpatho ca iriyanakiriyānaṃ pavattanupāyo. 『『Sītanti naṅgalasītakamma』』nti vadanti.

Pajjotasuttavaṇṇanā niṭṭhitā.

  1. Araṇasuttavaṇṇanā

  2. Raṇanti kandanti etehīti raṇā, rāgādayo. Tehi abhibhūtatāya hi sattā nānappakāraṃ kandanti paridevanti. Te pana sabbaso natthi etesaṃ raṇāti araṇā. Nikkilesā khīṇāsavā. Vusitavāsoti vusitabrahmacariyavāso. Bhojissiyanti bhujissabhāvo. Tenāha 『『adāsabhāvo』』ti. Samaṇāti samitapāpasamaṇāti āha 『『khīṇāsavasamaṇā』』ti. Puthujjanakalyāṇakāle lokiyapariññāya, sekkhā pubbabhāge lokiyapariññāya, paccavekkhaṇe lokiyalokuttarāya pariññāya pariññeyyaṃ tebhūmakaṃ khandhapañcakaṃ parijānanti paricchijjanti. Khīṇāsavā pana pariññātapariññeyyā honti. Tathā hi te sāmī hutvā paribhuñjanti. Vandanti naṃ patiṭṭhitanti vuttaṃ, vandanīyabhāvo ca sīlasampannatāyāti āha 『『patiṭṭhitanti sīle patiṭṭhita』』nti. Idhāti imasmiṃ loke. Khattiyāti lakkhaṇavacananti āha 『『na kevalaṃ khattiyāvā』』tiādi.

Araṇasuttavaṇṇanā niṭṭhitā.

Chetvāvaggavaṇṇanā niṭṭhitā.

Sāratthappakāsiniyā saṃyuttanikāya-aṭṭhakathāya

Devatāsaṃyuttavaṇṇanāya līnatthappakāsanā samattā.

  1. Devaputtasaṃyuttaṃ

  2. Paṭhamavaggo

  3. Paṭhamakassapasuttavaṇṇanā

  4. Devassa putto devaputto. Devānaṃ janakajanetabbasambandhābhāvato kathamayaṃ devaputtoti vuccatīti āha 『『devānaṃ hī』』tiādi. 『『Apākaṭo aññataroti vuccatī』』ti idaṃ yebhuyyavasena vuttaṃ. Pākaṭopi hi katthaci 『『aññataro』』ti vuccati. Heṭṭhā devatāsaṃyutte 『『apākaṭā aññatarā devatā』』ti vatvā idha 『『pākaṭo devaputto』』ti vuttaṃ. Tathā hissa kassapoti gottanāmaṃ gahitaṃ, tañca kho purimajātisiddhasamaññāvasena. Anusāsanaṃ anusāso, taṃ anusāsaṃ. Bhikkhuniddesanti bhikkhusaddassa niddesaṃ. Bhikkhuovādanti bhikkhubhāvāvahaṃ ovādaṃ. Yadi pana na assosi, kathamayaṃ pañhaṃ kathesīti? Aññato sutaṃ nissāya pañhaṃ kathesi, na pana bhagavato sammukhā sutabhāvena.

Tesanti yathāvuttānaṃ tiṇṇaṃ puggalānaṃ. 『『Kathetukāmo cevā』』tiādinā hi catutthaṃ idha uddhaṭaṃ. Tattha ādito tiṇṇaṃ bhagavā pañhaṃ bhāraṃ na karoti ekekaṅgavekallato ceva aṅgadvayavekallato ca, catutthassa pana ubhayaṅgapāripūrattā bhāraṃ karotīti āha 『『ayaṃ panā』』tiādi.

Gāthāyaṃ 『『subhāsitassā』』ti upayogatthe sāmivacananti āha 『『subhāsitaṃ sikkheyyā』』ti. Catusaccādinissitaṃ buddhavacanaṃ sikkhanto catubbidhaṃ vacīsucaritaṃ sikkhati nāmāti āha 『『catusaccanissitaṃ…pe… sikkheyyā』』ti. Avadhāraṇena tappaṭipakkhaṃ paṭinivatteti. Upāsitabbanti āsevitabbaṃ bhāvetabbaṃ bahulīkātabbaṃ. Aṭṭhatiṃsabhedaṃ kammaṭṭhānanti idaṃ tassa vipassanāpadaṭṭhānataṃ hadaye ṭhapetvā vuttaṃ. Tathā hi vuttaṃ 『『dutiyapadena adhipaññāsikkhā kathitā』』ti. Ye pana 『『dutiyapadena adhicittasikkhā cittavūpasamena adhipaññāsikkhā』』ti paṭhanti, tesaṃ padena aṭṭhatiṃsappabhedakammaṭṭhānaṃ suddhasamathakammaṭṭhānasseva gahaṇaṃ daṭṭhabbaṃ. Yadi evaṃ 『『aṭṭhasamāpattivasenā』』ti idaṃ kathanti? 『『Taṃ vipassanādhiṭṭhānānaṃ samāpattīnaṃ vasena kathita』』nti vadanti. Evañca katvā 『『dutiyapadena adhipaññāsikkhā』』ti idaṃ vacanaṃ samatthitaṃ hoti. Sikkhanaṃ nāma āsevananti āha 『『bhāveyyāti attho』』ti. Upāsananti payirupāsanaṃ. Tañca kho assutapariyāpuṇanakammaṭṭhānuggahādivasena dassento 『『tampī』』tiādimāha. Adhisīlasikkhā kathitā lakkhaṇahāranayena. Vacīsucaritassa hi sīlasabhāvattā taggahaṇeneva tadekalakkhaṇaṃ kāyasucaritampi itarampi gahitamevāti. Ettha ca adhisīlasikkhāya cittaviveko, adhipaññāsikkhāya upadhiviveko, adhicittasikkhāya kāyaviveko kathito, kāyaviveko pana sarūpeneva pāḷiyaṃ gahitoti tividhassapi vivekassa pakāsitattaṃ daṭṭhabbaṃ. Sesaṃ suviññeyyameva.

Paṭhamakassapasuttavaṇṇanā niṭṭhitā.

  1. Dutiyakassapasuttavaṇṇanā

83.Dvīhi jhānehīti ārammaṇalakkhaṇūpanijjhānalakkhaṇehi dvīhi jhānehi. Kammaṭṭhānavimuttiyāti kammaṭṭhānānuyogaladdhāya vimuttiyā. Tena tadaṅgavikkhambhanavimuttiyo vadati. Satthusāsanassa hadayattā abbhantarattā hadayassa mānasassa, anupattiṃ paṭilābhamānasaṃ. Taṃ pana atthato aññā evāti āha 『『arahatta』』nti. Taṃ pattukāmena ekantato vajjetabbataṇhādiṭṭhīnaṃ bhāve tassa anijjhanato, tadabhāve ijjhanato ca te uppādanavasena yadaggena nissito, tadaggena panāyampi tehi nissito nāma hotīti āha 『『anissito』』tiādi. Arahattaṃ ānisaṃsitabbaṭṭhena ānisaṃsaṃ etassāti arahattānisaṃso. Arahattaṃ pattukāmassa pubbabhāgapaṭipadā icchitabbā. Tattha ca sabbapaṭhamo kammaṭṭhānaattānuyogo, so idha na gahitoti āha 『『tantidhammo pubbabhāgo』』ti. Tattha tantidhammoti pariyattidhammo.

Dutiyakassapasuttavaṇṇanā niṭṭhitā.

  1. Maghasuttavaṇṇanā

84.Maghoti sakkassetaṃ nāmaṃ purimajātianugataṃ. Svevāti sakko eva. Vatenāti mātāpituupaṭṭhānādicārittadhammena . Aññeti upadhivepakkapāpadhamme abhibhavitvā. Asuranti indasattubhūtaṃ asuraṃ.

Maghasuttavaṇṇanā niṭṭhitā.

  1. Māgadhasuttavaṇṇanā

85.Catutthasuttaṃ vuttatthamevāti devatāsaṃyutte saṃvaṇṇitatthameva, tasmā idha na vattabbo atthoti adhippāyo.

Māgadhasuttavaṇṇanā niṭṭhitā

  1. Dāmalisuttavaṇṇanā

86.Tena kāraṇenāti tena padhānena kāraṇabhūtena, padhānakaraṇanimittanti attho. Yaṃ kiñci khuddakampi mahantampi hīnampi paṇītampi bhavaṃ. Āyatapaggahoti dīgharattassa vīriyārambho. Kiccavosānanti kiccaniṭṭhānaṃ. Tathevāti yathā arahattuppattito pubbe, tato pacchāpi tatheva 『『buddhipaggaho』』ti vīriyaṃ daḷhaṃ karotūti kuppadhammaṃ viya maññamāno vadati. Diṭṭhadhammasukhavihārādiatthaṃ pana vīriyakaraṇaṃ icchitabbameva.

Asaṃkiṇṇāti avomissā evaṃ aññattha anāgatattā. Tenāha 『『bhagavatā hī』』tiādi. Yadi evaṃ idheva kasmā etaṃ vuttanti āha 『『idha panā』』tiādi. Patiṭṭhanti nadī nāma anavaṭṭhitatīrā, tattha patiṭṭhātabbaṭṭhānaṃ.

Dāmalisuttavaṇṇanā niṭṭhitā.

  1. Kāmadasuttavaṇṇanā

87.Pubbayogāvacaroti pubbe yogāvacaro purimattabhāve bhāvanamanuyutto. Ayaṃ kira kassapassa bhagavato sāsane pabbajitvāva bahūni vassasahassāni samaṇadhammaṃ akāsi, na pana visesaṃ nibbattesi. Tamatthaṃ kāraṇena saddhiṃ dassetuṃ 『『bahalakilesatāyā』』tiādi vuttaṃ. Ekantaparisuddhassāti yathā visesāvaho hoti , evaṃ ekantena parisuddhassa sabbaso anupakkiliṭṭhassa. Sīlena samāhitāti yathā sīlaṃ uparūpari visesāvahaṃ nibbedhabhāgiyañca hoti, evaṃ sammadeva āhitacittā suṭṭhu sampannacittā. Tathābhūtā tena samannāgatā hontīti āha 『『samupetā』』ti. Patiṭṭhitasabhāvāti sekkhattā eva yathādhigatadhammena niccalabhāvena adhiṭṭhitasabhāvā. Mayā tuṭṭhiyā gahitāya devaputto 『『dullabhā tuṭṭhī』』ti vakkhatīti bhagavā 『『tuṭṭhi hoti sukhāvahā』』ti avocāti āha 『『upari pañhasamuṭṭhāpanattha』』nti. Pabbajito rukkhamūliko abbhokāsiko vā anagāriyupeto nāma hoti, senāsane pana vasanto kathanti āha 『『sattabhūmike』』tiādi. Catupaccayasantosoti bhāvanābhiyogasiddho catūsu paccayesu santoso. Tena cittavūpasamena tuṭṭhi laddhāti dasseti. Cittavūpasamabhāvanāyāti cittakilesānaṃ vūpasamakarabhāvanāya, manacchaṭṭhānaṃ indriyānaṃ nibbisevanabhāvakaraṇena savisesaṃ cittassa vūpasamakarabhāvanāya rato manoti yojanā.

Ettha ca indriyūpasamena cittasamādhānaṃ paripuṇṇaṃ hoti indriyabhāvanāya cittasamādhānassa akārakānaṃ dūrīkaraṇato. Adhicittasamādhānena catupaccayasantoso savisesaṃ parisuddho paripuṇṇo ca hoti paccayānaṃ alābhalābhesu pariccāgasabhāvato. Vuttanayena pana santuṭṭhassa yathāsamādinnaṃ sīlaṃ visujjhati pāripūriñca upagacchati, tathābhūto catusaccakammaṭṭhāne yutto maggapaṭipāṭiyā sabbaso kilese samucchindanto nibbānadiṭṭho hotīti imamatthaṃ dasseti 『『ye rattindiva』』ntiādinā. Kiṃ na gacchissanti? Gamissantevāti ariyamaggabhāvanaṃ pahāya sammāpaṭipattiyā dukkarabhāvaṃ sandhāya sāsaṅkaṃ vadati. Tenāha 『『ayaṃ pana duggamo bhagavā visamo maggo』』ti.

Tattha keci 『『ayaṃ panāti devaputto. So hi bhagavato 『ariyā gacchantī』ti vacanaṃ sutvā 『duggamo bhagavā』tiādimāhā』』ti vadanti, taṃ na yujjati. Yasmā 『『saccameta』』nti evamādipi tasseva vevacanaṃ katvā dassitaṃ, tasmā 『『yena maggena ariyā gacchantī』』ti tumhehi vuttaṃ, ayaṃ pana 『『duggamo bhagavā visamo maggo』』ti āha devaputto. Ariyamaggo kāmaṃ kadāci atidukkhā paṭipadātipi vuccati, tañca kho pubbabhāgapaṭipadāvasena, ayaṃ pana atīva sugamo sabbakilesaduggavivajjanato kāyaduccaritādivisamassa rāgādivisamassa ca dūrīkaraṇato na visamo. Tenāha 『『pubbabhāgapaṭipadāyā』』tiādi. Assāti ariyamaggassa. Ariyamaggassa hi adhisīlasikkhādīnaṃ paribundhitabbabhāgena bahū parissayā hontīti. Evaṃ vuttoti 『『duggamo visamo』』ti ca evaṃ vutto.

Avaṃsirāti anuṭṭhahanena adhobhūtauttamaṅgā. Kusalaṅgesu hi sammādiṭṭhi uttamaṅgā sabbaseṭṭhattā , tañca anariyā patanti na uṭṭhahanti micchāpaṭipajjanato. Tenāha 『『ñāṇasirenā』』tiādi. Anariyamaggeti micchāmagge. Tenāha 『『visame magge』』ti. Taṃ magganato anariyā ariyānaṃ maggato apāpuṇanena pariccattā hutvā apāye sakalavaṭṭadukkhe ca patanti. Svevāti svāyaṃ anariyehi kadācipi gantuṃ asakkuṇeyyo maggo ariyānaṃ visuddhasattānaṃ sabbaso samadhigamena samo hoti. Kāyavisamādīhi samannāgatattā visame sattakāye tesaṃ sabbasova pahānena sabbattha samāyeva.

Kāmadasuttavaṇṇanā niṭṭhitā.

  1. Pañcālacaṇḍasuttavaṇṇanā

88.Sambādheti sampīḷitataṇhākilesādinā sauppīḷatāya paramasambādhe. Ativiya saṅkāraṭṭhānabhūto hi nīvaraṇasambādho adhippeto. So hi duggahano tasmiṃ asati kāmaguṇasambādho anavasaro eva seyyathāpi mahākassapādīnaṃ. Okāsanti jhānassetaṃ nāmaṃ nīvaraṇasambādhābhāvato. Asambādhabhāvena hi jhānaṃ idha 『『okāso』』ti vuttaṃ, tañca kho accantāsambādhaṭṭhānatāya vipassanāpādakatāya . Tathā hi pāḷiyaṃ 『『avindī』』tiādi vuttaṃ. Tattha avindīti vindi paṭilabhi. Bhūrimedhasoti mahāpañño, sapaññoti attho. Abujjhīti bujjhi paṭivijjhi. Paṭilīno hutvā seṭṭho, paṭilīnānaṃ vā seṭṭhoti paṭilīnaseṭṭho. Mānussayavasena unnatabhāvato paṭilīno nāma pahīnamāno. Paṭilabhiṃsūti kāmaguṇasambādhepi 『『ime kāmaguṇā mādisānaṃ kiṃ karissantī』』ti? Te abhibhuyya nibbānappattiyā sammāsatiṃ paṭilabhiṃsu. Tena sampayuttena lokuttarasamādhināpi suṭṭhu samāhitā.

Ayaṃ kira devaputto ito purimavāre attabhāve paṭhamajjhānalābhī hutvā tato cavitvā brahmakāyikāsu nibbattitvā tattha jhānasukhaṃ anubhavitvā tato cuto idāni kāmabhave nibbatto, tasmā taṃ jhānaṃ sambhāvento 『『tādisassa nāma jhānasukhassa lābhī bhagavā』』ti tena guṇena bhagavantaṃ abhitthavanto 『『sambādhe vatā』』ti gāthaṃ abhāsi. Athassa bhagavā yathā nāma aṭṭhasaṭṭhiyojanasatasahassubbedhasinerupabbatarājaṃ upādāya sāsapo na kiñci hoti, evaṃ anantāparimeyyabuddhaguṇe upādāya rūpāvacarapaṭhamajjhānaṃ na kiñci hotīti dassento 『『ye sati』』ntiādinā anuttaraguṇādhigamaṃ pavedesi. Tattha satinti vipassanāsatiyā saddhiṃ ariyamaggasatiṃ. Susamāhitāti lokiyasamādhinā ceva lokuttarasamādhinā ca suṭṭhu samāhitā. Te hi accantaṃ susamāhitā, na jhānamattalābhino akuppadhammattā. Keci 『『kammante susamāhitā』』ti pāṭhaṃ vatvā 『『maggasamāhitā』』ti atthaṃ vadanti.

Pañcālacaṇḍasuttavaṇṇanā niṭṭhitā.

  1. Tāyanasuttavaṇṇanā

  2. Atītajātiyaṃ sayaṃkāravasena tāya diṭṭhiyā uppāditattā pubbe titthakaro. Tenāha 『『diṭṭhi uppādetvā』』ti. Apare āhu 『『ayaṃ me satthāti gahaṇavasena titthakaro assa atthīti pubbe titthakaro, atītattabhāve titthakarasāvako』』ti. Te 『『diṭṭhiṃ uppādetvāti tassa satthuno diṭṭhiṃ ādāya gahetvāti attho』』ti vadanti. Titthaṃ nāma dvāsaṭṭhi diṭṭhiyo tabbinimuttassa micchāvādassa abhāvato. Titthe niyuttāti titthikā, te eva titthiyāti vuttā ka-kārassa ya-kāraṃ katvā. Tassāti yathāvuttassa kalyāṇakammassa. Nissandenāti phalabhāvena. Vīriyappaṭisaṃyuttāti vīriyadīpanāti attho.

Aniyamitaāṇattīti aniyamavidhānaṃ aniyamavasena vidhivacanaṃ. Taṇhāsotanti taṇhāppabandhanaṃ. Nīharāti samehi pajaha. Ekattanti ekaggaṃ. Tenāha 『『jhāna』』nti. Upapajjatīti na uppajjati na pāpuṇātīti āha 『『na paṭilabhatī』』ti. Na osakkeyyāti na saṅkocaṃ āpajjeyya. Gharāvāsato paribbajanaṃ parito apagamoti paribbajo. Pabbajitavatasamādānassa adaḷhatāya ca tattha ca asakkaccakiriyāya sithilagahitā. Atirekanti pabbajjāya purimakālatopi adhikaṃ. Uparīti uparūpari. Dukkaṭaṃ akatameva seyyoti duccaritaṃ nāma sabbena sabbaṃ akatameva hitāvahaṃ.

Yaṃ kiñcīti yaṃ kiñci kammaṃ. Sithilaṃ katanti asakkaccakāritāya sithilaṃ katvā pavattitaṃ. Evarūpamevāti evarūpaṃ parāmaṭṭhasāmaññasadisameva pacchānutāpacariyādipaṭibhāgato. Saṃkiliṭṭhameva taṇhāsaṃkilesaupakkiliṭṭhattā. Āsaṅkitaparisaṅkitantiādito samantatopi parehi saṅkitaṃ. Brahmacariyassa ādi ādibrahmacariyaṃ, tattha niyuttāti ādibrahmacariyikā, maggabrahmacariyassa pubbabhāgapaṭipadāti attho. Tenāha 『『maggabrahmacariyassa ādibhūtā』』ti. Pubbapadhānabhūtāti paṭhamārambhabhūtā.

Tāyanasuttavaṇṇanā niṭṭhitā.

  1. Candimasuttavaṇṇanā

  2. Vimāne gahite taṃnivāsīpi gahito hotīti vuttaṃ 『『candavimānavāsī devaputto』』ti. Sabbadhīti sabbasmā duggaṭṭhānā vippamuttosi bhagavā tvaṃ, tasmā mayhampi ito sambādhaṭṭhānato vippamokkhaṃ karohīti adhippāyo. Tenāha 『『tassa me saraṇaṃ bhavā』』ti. Lokānukampakāti sabbassa lokassa anuggahā, tasmā tuyhampi etassapi candassa. Tādisā evāti samānā eva. Pamuñcasīti pamuñcittha. Tenāha 『『atītatthe vattamānavacana』』nti.

Candimasuttavaṇṇanā niṭṭhitā.

  1. Sūriyasuttavaṇṇanā

91.Andhabhāvakaraṇeti lokassa andhakaraṇetipi apare. Tenāha 『『tamasī』』ti. Virocatīti vijjotati. Kāmaṃ devaputtavasena paṭhamaṃ devatā uddhaṭā, rāhuno pana payogo tassa vimāneti āha 『『maṇḍalīti maṇḍalasaṇṭhāno』』ti. Vadati tadā mukhena gahitattā. Mukhena gahaṇañcettha 『『gilī』』ti adhippetaṃ, na ca ajjhoharaṇanti āha 『『gilīti vadatī』』ti. Idāni tassa mukhena gahaṇasamatthataṃ dassetuṃ 『『rāhussa hī』』tiādi vuttaṃ. Sotiādi tassa candimasūriyānaṃ gahaṇakāraṇadassanaṃ. Adhivatthā devatāti candimasūriyānaṃ paricārakadevatā. Veganti javaṃ. So hi kenaci abhimukhaṃ atidunnivāro kammaniyāmasiddho. Matthakanti kaṇṭhassa uparimadesaṃ. Keci 『『sīsamatthakamevā』』ti vadanti. Nikkhameyya vegassa tikkhasīghathāmabhāvato. Ākaḍḍhitvāti attano gamanadisābhimukhaṃ ākaḍḍhitvā. Nanti rāhuṃ. Uddhaṃ ullaṅghetukāmampi onameyya. Padadvayenapi so mahāsarīro mahābalo, candimasūriyānaṃ pana gamanavego tena sabbathāpi dunnivāriyovāti dasseti. Vimānenāti candaggahe candavimānena, sūriyaggahe sūriyavimānena ubhinnampi vimānena saheva. Amāvāsiyañhi dve vimānāni yojanamattantaritāni hutvā saheva pavattanti. Yadi dvepi devaputtā sotāpattiphalaṃ pattā, atha kasmā sūriyasutte eva 『『pajaṃ mama』』nti vuttaṃ, na candasutteti? 『『So ca kira na cirasseva tato cavitvā aññattha nibbatto, aññā eva ca devatā tattha vasi, yasmiṃ candaggahe bhagavā taṃ gāthaṃ abhāsi, na tathā sūriyo, aparabhāge pana tatthapi kālena kālaṃ rāhuggaho hotī』』ti vadanti.

Sūriyasuttavaṇṇanā niṭṭhitā.

Paṭhamavaggavaṇṇanā niṭṭhitā.

  1. Anāthapiṇḍikavaggo

  2. Candimasasuttavaṇṇanā

  3. Pabbatataṭā sandamāno tathārūpo nadīnivattanapadesopi sambādhaṭṭhānatāya kaccho viyāti āha 『『pabbatakacchepī』』ti. Paṭipakkhadūrībhāvena seṭṭhaṭṭhena ca eko udetīti ekodi, ekaggatā. Tasmiṃ yogato ekaggacittā idha ekodī. Paṭipakkhato attānaṃ nipayanti visodhentīti nipakā, paññavanto. Tenāha 『『ekaggacittā cevā』』tiādi. Kāyādibhedaṃ ārammaṇaṃ sātisayāya satiyā sarantīti satā. Tenāha 『『satimanto』』ti. Sotthiṃ gamissantīti yathāvuttapadese magā sotthimanupaddavena vattissanti, evaṃ jhānalābhino sotthiṃ kilesehi anupaddutā vattissanti. Ayaṃ kira devaputto brahmaloke nibbānasaññī, tasmā evamāha. Bhagavā 『『ayaṃ devaputto anibbānagāmī samāno nibbānagāmisaññī, handassa nibbānagāmino dassemī』』ti dutiyaṃ gāthamāha. Catunnaṃ oghānaṃ, saṃsāramahoghasseva vā paratīrabhāvato paratīranti nibbānaṃ. Ambuni jāto ambujo, maccho. Suttajālaṃ chinditvā macchā viya kilesajālaṃ bhinditvā gamissantīti.

Candimasasuttavaṇṇanā niṭṭhitā.

  1. Veṇḍusuttavaṇṇanā

93.Payirupāsiyāti payirupāsahetu. Sikkhantīti tissopi sikkhā sikkhanti. Siṭṭhipadeti kilesānaṃ sāsanato vaṭṭadukkhaparittāsanato ca siṭṭhisaññite yathānusiṭṭhaṃ paṭipajjitabbato pade, saddhammeti attho. Tenāha 『『anusiṭṭhipade』』ti. Tattha anusiṭṭhīti saddhammo. Kāleti yuttapattakāle. Appamādonāma samathavipassanābhāvanā.

Veṇḍusuttavaṇṇanā niṭṭhitā.

  1. Dīghalaṭṭhisuttavaṇṇanā

94.Tathevapaññāyīti dīghalaṭṭhitveva paññāyi, tathāsamaññā eva ahosi.

Dīghalaṭṭhisuttavaṇṇanā niṭṭhitā.

  1. Nandanasuttavaṇṇanā

  2. Natthi etassa āvaṭṭaṃ āvaraṇanti anāvaṭaṃ. Rukkho vā pabbato vāti sattānaṃ pakaticakkhussa āvaraṇabhūto rukkho viya pabbato viya ca abhibhavituṃ samattho ñeyyāvaraṇo natthi. Kathaṃvidhanti kathaṃsaṇṭhitaṃ, kathaṃpakāraṃ vā. Dukkhanti vaṭṭadukkhaṃ.

Nandanasuttavaṇṇanā niṭṭhitā.

  1. Candanasuttavaṇṇanā

96.Heṭṭhāti kāmabhave. Tattha hi paribbhamantassa patiṭṭhā dullabhā yebhuyyena tattha sattā nimuggā eva honti, tasmā heṭṭhā appatiṭṭho saṃsāro. Uparīti mahaggatabhave. Tattha hi nibbattassa nibbānaṃ āruhituṃ ālambanā dullabhā, jhānābhiratiyā tattheva nikanti tesaṃ balavatī hoti, tasmā upari anālambano saṃsāro. Pesitattoti nibbānaṃ pati pesitacitto. Tayo kammābhisaṅkhārāti puññābhisaṅkhārādayo tayo abhisaṅkhārā. Tena 『『nandīpubbako kammabhavo』』ti vatvā 『『nandiṃ janetvā』』ti vutto. Kāmasaññāsīsena kāmacchandassa gahaṇaṃ, kāmacchandapamukhāni ca orambhāgiyasaṃyojanāni gahitānīti āha 『『kāmasaññāgahaṇena pañcorambhāgiyasaṃyojanānī』』ti. Rūpabhavo rūpaṃ bhavapadalopena. Rūpabhavaggahaṇena cettha sesabhavassapi gahaṇaṃ. Tassa saṃyojanaggahaṇena pañca uddhambhāgiyasaṃyojanāni gahitāni. Mahogheti saṃsāramahoghe. Tesanti kāmabhavādīnaṃ gahaṇena bhavabhāvena tadekalakkhaṇatāya. Arūpabhavo gahito lakkhaṇahāranayena. Sesaṃ suviññeyyameva.

Candanasuttavaṇṇanā niṭṭhitā.

  1. Vāsudattasuttavaṇṇanā

97.Chaṭṭhaṃ heṭṭhā devatāsaṃyuttavaṇṇanāyaṃ vuttatthameva.

Vāsudattasuttavaṇṇanā niṭṭhitā.

  1. Subrahmasuttavaṇṇanā

98.Subrahmāti tassa devaputtassa nāmaṃ. Tassa satthu santikūpasaṅkamanassa kāraṇaṃ dassento 『『so kirā』』tiādimāha. Tadeva sokaṃ tassa devaputtassa aṭṭhuppatti. Accharāsaṅghaparivutoti sahassamattena accharāsaṅghena parivuto. Nandanakīḷikanti nandanavanakīḷikaṃ. Hatthaṃ āgacchatīti hatthagayhupago hoti. Ganthentīti ettha mālāveṭhanampi khiḍḍāpasutatāyāti daṭṭhabbaṃ. Aññathā pupphāniyeva tāya tāya cittassa vasena mālābhāvena hatthaṃ upagacchantīti. Upacchedakakammavasenāti tasmiṃ devaloke āyusese sati eva tassa pana upaghātakassa laddhokāsassa pāpakammassa vasena. 『『Pahāro』』ti divasassa tatiyo bhāgo vuccati, tasmā ekappahārenevāti ekavelāyamevāti attho.

Piyavatthukasokenāti piyavatthunimittakena sokena. Ruppamānoti pīḷiyamāno. Sattame divaseti manussagaṇanāya sattame divase. Tatthevāti tasmiṃyeva niraye nibbattitabbaṃ iminā tāhi ca saheva pubbe tassa pāpakammassa katattā. Ruppīti cittasantāsaṃ āpajji. Niddhamitunti nīharituṃ apanetuṃ. Satthu santikaṃ gantvāti tāhi pañcasatāhi accharāhi saddhiṃ bhagavato santikaṃ gantvā.

Idantiattano cittaṃ dasseti āsannapaccakkhabhāvato. Niccanti sadā. Svāyaṃ niccattho adhippāyavasena gahetabboti tattha pahātabbaṃ gahetabbañca dassento 『『devaloke』』tiādimāha. Na gahetabbo hetupavattito pubbe tassa utrāsassa abhāvato. Tesūti dukkhesu. Tāni hi hetupaccayehi kattabbato gāthāyaṃ 『『kicchesū』』ti vuttāni. Kicchesūti vā kicchanimittaṃ. Yāsañhi payogavipattīnaṃ vasenassa tāni dukkhāni uppajjeyyuṃ, taṃnimittanti attho. Tā hi assa payogavipattiyo gativipattiyo satthu santikaṃ upagamanena hāyeyyuṃ. Nibbattānaṃ diṭṭhānīti nibbattānaṃ vasena diṭṭhāni dukkhāni. Tesu ca dukkhesu. Sabbattha nimittatthe bhummaṃ. Ḍayhamāno viya cittasantāpena.

Cattāripi saccāni bujjhati paṭivijjhatīti bodhi, satiādidhammasāmaggī, tasmā bojjhā bodhito. Sā pana bodhi bhāvanākāreneva pavattati, aññatrasaddayogena ca 『『bojjhā』』ti nissakkavacananti tadatthaṃ dassento muñcitvāpadaṃ apekkhitvā 『『bojjhaṅgabhāvana』』nti āha. Tapoguṇanti dhutadhammamāha. So hi taṇhāloluppassa tapanato tapo, sayaṃ guṇasabhāvattā guṇasannissayato ca guṇanti. Tenāha 『『dhutaṅgasaṅkhātaṃ tapoguṇa』』nti. Sabbe saṅkhāragatā nissajjīyanti etthāti sabbanissaggo, asaṅkhatadhātūti āha 『『sabbanissaggāti nibbānato』』ti.

Indriyasaṃvarovapaṭhamaṃ veditabbo paṭipattikkamavasena tasseva paṭhamattā. Taṃ pana paṭipattikkamaṃ dassetuṃ 『『indriyasaṃvare hī』』tiādimāha. Nippariyāyato maggapariyāpannā eva bojjhaṅgāti āha 『『sahavipassanāya bojjhaṅge』』ti. Tassāti tathābhāvena tassa yogino. Yasmā devaputtassa satthā taṃ gāthaṃ vatvā upari ca saccāni pakāsesi, tasmā vuttaṃ 『『bhagavā catusaccavasena desanaṃ vinivattesī』』ti. Devaputto sotāpattiphale patiṭṭhahīti kāmaṃ tasseva visesādhigamo idhāgato, pañcasatamattāhi pana accharāhi saddhiṃ sotāpattiphale patiṭṭhahīti veditabbaṃ. Tenāha mahāsatipaṭṭhānasuttavaṇṇanāyaṃ (dī. ni. aṭṭha. 2.373; ma. ni. aṭṭha. 1.106) 『『so desanāpariyosāne pañcahi accharāsatehi saddhiṃ sotāpattiphale patiṭṭhāya taṃ sampattiṃ thāvaraṃ katvā devalokameva agamāsī』』ti.

Subrahmasuttavaṇṇanā niṭṭhitā.

  1. Kakudhasuttavaṇṇanā

  2. 『『Nandāmī』』ti vutte nandī nāma pabbajitassa malanti codetukāmo devaputto 『『nandasī』』ti pucchi. Athassa bhagavā taṃ paṭikkhipanto 『『kiṃ laddhā』』ti? Āha. Tena 『『tayā mama adhippetanandiyā idha paccayo eva natthi, kuto sā nandī』』ti dasseti. Tenāha 『『tuṭṭhi nāmā』』tiādi. Atha devaputto nandiyā asati sokena bhavitabbaṃ, soko ca pabbajitassa malanti codento āha 『『tena hi, samaṇa, socasī』』ti. Bhagavā tampi paṭikkhipanto 『『kiṃ jīyitthā』』tiādimāha. Kiṃ maṃ jinātīti attho?

Yadi te nandisokā na santi hāsavatthuno lābhassa jāniyā ca abhāvato, ekavihārino pana aratiyā bhavitabbanti āha – 『『kacci taṃ ekamāsīnaṃ, aratī nābhikīratī』』ti. Tasmimpi bhagavatā paṭikkhitte atha nesampi nandisokāratīnaṃ abhāve kāraṇaṃ pucchanto 『『kathaṃ tva』』nti gāthamāha? Athassa bhagavā taṃ kāraṇaṃ pavedento 『『aghajātassā』』ti gāthamāha. Tattha aghajātassāti aghe jātassa. Tenāha 『『vaṭṭadukkhe ṭhitassā』』ti. Jātataṇhassa appahīnataṇhassa vaṭṭadukkhaṃ āgatameva kāraṇassa appahīnattā. Tasseva hi kāraṇassa appahīnataṃ dassento 『『dukkhī sukhaṃ patthayatīti hi vutta』』nti āha. Dukkhappavattiyā sāpi taṇhāppavatti tena dassitā. Itītiādinā vuttamevatthaṃ nigamanavasena dasseti.

Kakudhasuttavaṇṇanā niṭṭhitā.

  1. Uttarasuttavaṇṇanā

100.Navamanti uttarasuttaṃ heṭṭhā devatāsaṃyuttavaṇṇanāyaṃ vuttatthameva.

Uttarasuttavaṇṇanā niṭṭhitā.

  1. Anāthapiṇḍikasuttavaṇṇanā

  2. Dasame kāmaṃ devatāsaṃyuttepi 『『idaṃ hi taṃ jetavana』』ntiādinā imā eva gāthā āgatā. Tattha 『『aññatarā devatā』』ti nidānaṃ āropitaṃ. Heṭṭhā āgatanayattā eva hi potthakesu na likhitaṃ, idha pana devaputtasaṃyutte 『『anāthapiṇḍiko devaputto』』ti nidāne nigame ca āgataṃ, tattha devaputtena satthu vuttappakāraguṇapavedanavasena vuttaṃ. Satthā pana bhikkhūnaṃ tamatthaṃ pavedento 『『aññataro devaputto』』ti āha. Tathā pavedane pana kāraṇaṃ dassento 『『ānandattherassā』』tiādimāha. Anumānabuddhiyāti anumānañāṇassa. Ānubhāvappakāsanatthanti baladīpanatthaṃ.

Anāthapiṇḍikasuttavaṇṇanā niṭṭhitā.

Dutiyavaggavaṇṇanā niṭṭhitā.

  1. Nānātitthiyavaggo

  2. Sivasuttavaṇṇanā

102.Tatiyavaggassa paṭhamanti tatiyavagge paṭhamasuttaṃ. Vuttatthameva heṭṭhā satullapakāyikavagge paṭhamasutte.

Sivasuttavaṇṇanā niṭṭhitā.

  1. Khemasuttavaṇṇanā

103.Paṭhamaṃyevāti jarāmaraṇādibhāvato pageva. Balavacintanaṃ cintetīti yathā sākaṭiko ajānitvā visame magge sakaṭaṃ pājento akkhe chinne patikātuṃ avisahanto dukkhī dummano balavacintanaṃ cinteti, mahantaṃ cittasantāpaṃ pāpuṇāti, evaṃ adhammavādī maccumukhaṃ patto balavacittasantāpaṃ pāpuṇāti, tasmā dhammacariyāya nappamajjitabbanti.

Khemasuttavaṇṇanā niṭṭhitā.

  1. Serīsuttavaṇṇanā

104.Yaṃdānaṃ demīti yaṃ deyyadhammaṃ parassa demi. Tassa pati hutvāti tabbisayaṃ lobhaṃ suṭṭhu abhibhavanto tassa adhipati hutvā demi tena anākaḍḍhanīyattā. 『『Na dāso na sahāyo』』ti vatvā tadubhayaṃ anvayato byatirekato dassetuṃ 『『yo hī』』tiādi vuttaṃ. Dāso hutvā deti taṇhāya dāsabyassa upagatattā. Sahāyo hutvā deti tassa piyabhāvāvissajjanato. Sāmī hutvā deti taṇhādāsabyato attānaṃ mocetvā abhibhuyya pavattanato. Sāmiparibhogasadisā hetassāyaṃ pavattatīti.

Atha vā yo dānasīlatāya dāyako puggalo, so dāne pavattibhedena dānadāso dānasahāyo dānapatīti tippakāro hotīti dasseti. Tadassa tippakārataṃ vibhajitvā dassetuṃ 『『yo hī』』tiādi vuttaṃ. Dātabbaṭṭhena dānaṃ, annapānādi. Tattha yaṃ attanā paribhuñjati taṇhādhipannatāya, tassa vase vattanato dāso viya hoti. Yaṃ paresaṃ dīyati, tatthapi annapānasāmaññena idaṃ vuttaṃ 『『dānasaṅkhātassa deyyadhammassa dāso hutvā detī』』ti. Sahāyo hutvā deti attanā paribhuñjitabbassa paresaṃ dātabbassa ca samasamaṭṭhapanena. Pati hutvā deti sayaṃ deyyadhammassa vase avattitvā tassa attano vase vattāpanato.

Aparo nayo – yo attanā paṇītaṃ paribhuñjitvā paresaṃ nihīnaṃ deti, so dānadāso nāma tannimittanihīnabhāvāpattito. Yo yādisaṃ attanā paribhuñjati, tādisameva paresaṃ deti, so dānasahāyo nāma tannimittanihīnādhikabhāvavissajjanena sadisabhāvāpattito. Yo attanā nihīnaṃ paribhuñjitvā paresaṃ paṇītaṃ deti, so dānapati nāma tannimittaseṭṭhabhāvappattito. Kammasarikkhako hi vipāko, tasmā devaputto 『『dānapatī』』ti vadanto 『『ahaṃ tādiso ahosi』』nti dasseti.

『『Catūsu dvāresu dānaṃ dīyitthā』』ti pāḷiyaṃ saṅkhepato vuttamatthaṃ vitthāretvā dassetuṃ 『『tassa kirā』』tiādi vuttaṃ. Dānanti yiṭṭhaṃ, tañca kho sabbasādhāraṇavasena katanti āha 『『samaṇa…pe… yācakāna』』nti. Pabbajjūpagatāti yaṃ kiñci pabbajjaṃ upagatā. Bhovādinoti jātimattabrāhmaṇe vadati. Nālattha buddhasuññattā tadā lokassa. Duggatāti dukkhajīvikakappakā kasiravuttikā. Tenāha 『『daliddamanussā』』ti. Kasivāṇijjādijīvikaṃ anuṭṭhātuṃ asamatthā idha 『『kapaṇā』』ti adhippetāti āha 『『kāṇakuṇiādayo』』ti. Pathāvinoti addhikā. Vanibbakāti dāyakānaṃ guṇakittanakammaphalakittanavasena yācakā seyyathāpi naggādayo. Tenāha 『『iṭṭhaṃ dinna』』ntiādi. Pasatamattanti vīhitaṇḍulādivasena vuttaṃ. Sarāvamattanti yāgubhattādivasena. Yathā gāmalābho gāme uppajjanako āyalābho, evaṃ tattha dvāralābhoti āha 『『tattha uppajjanakasatasahasse』』ti. Mahantataraṃ dānaṃ adaṃsu aññassapi dhanassa viniyogaṃ gatattā. Taṃ sandhāyāti taṃ mahantataraṃ dānaṃ kataṃ sandhāya. Rañño hi tattha dānaṃ itthāgārassa dānena mahatā abhibhūtaṃ viya paṭinivattaṃ hotīti āha 『『paṭinivattī』』ti. Kocīti bhummatthe paccattavacanaṃ. Tenāha 『『katthacī』』ti. Anekavassasahassāyukakāle tassa uppannattā asītivassasahassāni so rājā dānamadāsīti.

Serīsuttavaṇṇanā niṭṭhitā.

  1. Ghaṭīkārasuttavaṇṇanā

105.Catutthaṃ heṭṭhā devatāsaṃyuttavaṇṇanāyaṃ vuttatthameva.

Ghaṭīkārasuttavaṇṇanā niṭṭhitā.

  1. Jantusuttavaṇṇanā

  2. Ye vinaye apakataññuno saṃkilesikesu vodāniyesu dhammesu na kusalā yaṃ kiñci na kārino vippaṭisārabahulā. Tesaṃ anuppannañca uddhaccaṃ uppajjati, uppannañca bhiyyobhāvaṃ vepullaṃ āpajjatīti āha 『『akappiye kappiyasaññitāya…pe… uddhaccapakatikā』』ti. Sārābhāvena tucchattā ca naḷo viyāti naḷo, mānoti āha 『『unnaḷāti uggatanaḷā』』ti. Tenāha 『『uṭṭhitatucchamānā』』ti. Māno hi seyyassa seyyoti sadisoti ca pavattiyā visesato tuccho. Cāpallenāti capalabhāvena, taṇhāloluppenāti attho. Mukhakharāti mukhena pharusā, pharusavādinoti attho. Vikiṇṇavācāti visaṭavacanā, samphappalāpatāya apariyantavacanā. Tenāha 『『asaṃyatavacanā』』tiādi. Caṇḍasote baddhanāvāsadisāti etena anavaṭṭhitakiriyataṃ dasseti. Yena samannāgatā sattā ekasmiṃ ṭhāne ṭhātuṃ vā nisīdituṃ vā na sakkonti, ito cito ca vicaranti. Anavaṭṭhitacittāti ekasmiṃ ārammaṇe na avaṭṭhitacittā. Vivaṭaindriyāti asaṃvutacakkhādiindriyā.

Guṇakathāya saddhiṃ kathiyamāno nigguṇassa aguṇo pākaṭo hoti jātimaṇisamīpe ṭhitassa viya kācamaṇino doso. Sukhajīvinoti sukhe ṭhitā. Yathā dāyakānaṃ subharaṃ hoti, evaṃ sukhena akicchena pavattajīvikā. Tenāha 『『pubbe bhikkhū』』tiādi.

Attano rucivasena gāmakiccaṃ netīti gāmaṇi, te pana hīḷento vadati 『『gāmaṇikā』』ti. Vissajjetvāti sativossaggavasena vissajjetvā kilesamucchāyāti mahicchāsaṅkhātāya taṇhāmucchāya. Sīlavantānaṃyeva hi duppaṭipattiṃ sandhāya devaputto vadati. Vattabbayuttakeyevāti ovādena mayā anuggahetabbameva. Chaḍḍitakāti pariccattā ācariyupajjhāyādīhi. Tato eva anāthā appatiṭṭhā. Petāti vigatajīvitā matā. Yathā petā, tatheva honti attahitāsamatthatāya viññūnaṃ jigucchitabbatāya ca.

Jantusuttavaṇṇanā niṭṭhitā.

  1. Rohitassasuttavaṇṇanā

107.Ekokāseti cakkavāḷassa pariyantasaññite ekasmiṃ okāse. Bhummanti 『『yatthā』』ti idaṃ bhummavacanaṃ, sāmaññato vuttampi 『『so lokassa anto』』ti vacanato visiṭṭhavisayameva hoti. 『『Na jāyati na mīyatī』』ti vatvā puna 『『na cavati na upapajjatī』』ti kasmā vuttanti āha 『『idaṃ aparāparaṃ…pe… gahita』』nti. Padagamanenāti padasā gamanena. Saṅkhāralokassa antaṃ sandhāya vadati upari saccāni pakāsetukāmo. Saṅkhāralokassa hi anto nibbānaṃ.

Daḷhaṃ thiraṃ dhanu etassāti daḷhadhanvā. So eva daḷhadhammoti vutto. Tenāha 『『daḷhadhanū』』ti. Uttamappamāṇenāti sahassathāmappamāṇena. Dhanusippasikkhitatāya dhanuggaho, na dhanuggahamattenāti āha 『『dhanuggahoti dhanuācariyo』』ti. 『『Dhanuggaho』』ti vatvā 『『sikkhito』』ti vutte dhanusikkhāya sikkhitoti viññāyati, sikkhā ca ettake kāle samatthassa ukkaṃsagato hotīti āha 『『dasa dvādasa vassāni dhanusippaṃ sikkhito』』ti. Usabhappamāṇepīti vīsatiyaṭṭhiyo usabhaṃ, tasmiṃ usabhappamāṇe padese. Vālagganti vāḷakoṭiṃ. Katahatthoti paricitahattho. Katasarakkhepoti vivaṭasarakkhepapadesadassanavasena sarakkhepakatāvī. Tenāha 『『dassitasippo』』ti. 『『Katasippo』』ti keci. Asanti etenāti asanaṃ, kaṇḍo. Tālacchāyanti tālacchādiṃ, sā pana ratanamattā, vidatthicaturaṅgulā vā.

Puratthimasamuddāti ekasmiṃ cakkavāḷe puratthimasamuddā. Samuddasīsena puratthimacakkavāḷamukhavaṭṭiṃ vadati. Pacchimasamuddoti etthāpi eseva nayo. Nippapañcatanti adandhakāritaṃ. Sampatteti tādisena javena gacchantena sampatte. Anotatteti etthāpi 『『sampatte』』ti padaṃ ānetvā sambandho, tathā 『『nāgalatādantakaṭṭhaṃ khāditvā』』ti etthāpi. Tadāti yadā so lokantagavesako ahosi, tadā. Dīghāyukakāloti anekavassasahassāyukakālo. Cakkavāḷalokassāti sāmaññavasena ekavacanaṃ, cakkavāḷalokanti attho. Imasmiṃyeva cakkavāḷe nibbatti pubbaparicariyasiddhāya nikantiyā. Sasaññimhi samanaketi na rūpadhammamattake, atha kho pañcakkhandhasamudāyeti dasseti. Samitapāpoti samucchinnasaṃkilesadhammo.

Rohitassasuttavaṇṇanā niṭṭhitā.

7-8. Nandasuttanandivisālasuttavaṇṇanā

108-109. Nandasuttavisālasuttāni sattamaaṭṭhamāni heṭṭhā saṃvaṇṇitarūpattā vuttatthāneva.

Nandasuttanandivisālasuttavaṇṇanā niṭṭhitā.

  1. Susimasuttavaṇṇanā

110.Tuyhampinoti tuyhampi nu, nu-saddo pucchāyaṃ, tasmā vaṇṇaṃ kathetukāmo pucchatīti adhippāyo. Na vaṭṭatīti na yujjati, kathitoti kathetuṃ āraddho, tenāha 『『matthakaṃ na pāpuṇātī』』ti. Tameva matthakāpāpuṇanaṃ dassetuṃ 『『so hī』』tiādi vuttaṃ. Satisampajaññāyogato gorūpasīlo, mūḷho khalitapañño, gorūpassa viya sīlaṃ etassāti hi gorūpasīlo. Sabhāgo ekarūpacittatāya. Ariyānaṃ sabhāgatā nāma guṇavantavasenāti āha 『『aññamaññassa guṇesu pasīditvā』』ti. Soḷasavidhaṃ paññanti mahāpaññādikā cha, nava anupubbavihārasamāpattipaññā, āsavakkhayapaññāti imaṃ soḷasavidhaṃ paññaṃ. Tesaṭṭhi sāvakasādhāraṇañāṇānipi ettheva saṅgahaṃ samosaraṇaṃ gacchanti.

Ānandāti theraṃ āha. Ācāroti cārittasīlamāha. Gocaroti gocarasampatti. Vihāroti samāpattivihāro. Abhikkamotiādinā iriyāpathavihāraṃ. Tuyhampīti pi-saddena bhagavatā attānaṃ ādiṃ katvā tadaññesaṃ viññūnaṃ sabbesaṃ therassa ruccanasabhāvo dīpitoti dassento 『『mayhaṃ ruccatī』』tiādimāha. Tattha satipi ānandattherassapi asītiyā mahātherānaṃ antogadhabhāve 『『asītiyā mahātherānaṃ ruccatī』』ti vatvā 『『tuyhampi ruccatī』』ti vacanaṃ tena dhammasenāpatino vaṇṇaṃ kathāpetukāmatāyāti daṭṭhabbaṃ.

Sāṭakantareti nivatthavatthantare. Laddhokāsoti nibbuddhaṃ karonto sāṭakantare laddhaṃ gahetuṃ laddhāvasaro. Labhissāminoti labhissāmi vata. Dīpadhajabhūtanti satayojanavitthiṇṇaṃ jambudīpassa dhajabhūtaṃ. Puggalapalāpeti antosārābhāvato palāpabhūte puggale haranto. Bālatāyāti rucikhantiādiabhāvatāya. Dosatāyāti dussakabhāvena. Mohenāti mahāmūḷhatāya. Keci pana 『『bālo bālatāyāti mūḷhatāya pakatibālabhāvena na jānāti. Mūḷho mohenāti sayaṃ abālo samānopi yadā mohena pariyuṭṭhito hoti, tadā mohena na jānāti, ayaṃ padadvayassa viseso』』ti vadanti. Vipallatthacittoti yakkhummādena pittummādena vā viparītacitto.

『『Catūsukosallesū』』ti vuttaṃ catubbidhaṃ kosallaṃ pāḷiyā eva dassetuṃ 『『vuttaṃ heta』』ntiādi vuttaṃ. Tattha yo aṭṭhārasa dhātuyo samudayato atthaṅgamato assādato ādīnavato nissaraṇato ca yathābhūtaṃ pajānāti, ayaṃ dhātukusalo. Vuttanayena āyatanesu kusalo āyatanakusalo. Avijjādīsu dvādasapaṭiccasamuppādaṅgesu kusalo paṭiccasamuppādakusalo. 『『Idaṃ imassa phalassa ṭhānaṃ kāraṇaṃ, idaṃ aṭṭhānaṃ akāraṇa』』nti evaṃ ṭhānañca ṭhānato, aṭṭhānañca aṭṭhānato yathābhūtaṃ pajānato ṭhānāṭṭhānakusalo. Yo pana imesu dhātuādīsu pariññābhisamayādivasena nissaṅgagatiyā paṇḍāti laddhanāmena ñāṇena ito gato pavatto, ayaṃ paṇḍito nāma.

Mahantānaṃ atthānaṃ pariggaṇhanato mahatī paññā etassāti mahāpañño. Sesapadesupi eseva nayoti āha 『『mahāpaññādīhi samannāgatoti attho』』ti. Nānattanti yāhi mahāpaññādīhi samannāgatattā thero 『『mahāpañño』』tiādinā kittito, tāsaṃ mahāpaññādīnaṃ idaṃ nānattaṃ ayaṃ vemattatā. Yassa kassaci visesato arūpadhammassa mahattaṃ nāma kiccasiddhiyā veditabbanti tadassa kiccasiddhiyā dassento 『『mahante sīlakkhandhe pariggaṇhātī』』tiādimāha. Tattha hetumahantatāya paccayamahantatāya nissayamahantatāya pabhedamahantatāya kiccamahantatāya phalamahantatāya ānisaṃsamahantatāya ca sīlakkhandhassa mahantabhāvo veditabbo. Tattha hetū alobhādayo. Paccayā hirottappasaddhāsativīriyādayo. Nissayā sāvakabodhipaccekabodhisammāsambodhiniyatatā, taṃsamaṅgino ca purisavisesā. Pabhedo cārittādivibhāgo. Kiccaṃ tadaṅgādivasena paṭipakkhassa vidhamanaṃ. Phalaṃ saggasampadā nibbānasampadā ca. Ānisaṃso piyamanāpatādi. Ayamettha saṅkhepo, vitthāro pana visuddhimagge (visuddhi. 1.8-9) ākaṅkheyyasuttādīsu (ma. ni. 1.64 ādayo) ca āgatanayena veditabbo. Iminā nayena samādhikkhandhādīnampi mahantatā yathārahaṃ niddhāretvā veditabbā. Ṭhānāṭṭhānādīnaṃ pana mahantabhāvo mahāvisayatāya veditabbo. Tattha ṭhānāṭṭhānānaṃ mahāvisayatā bahudhātukasuttādīsu āgatanayena, vihārasamāpattīnaṃ samādhikkhandhe niddhāritanayena veditabbā. Ariyasaccānaṃ sakalasāsanasaṅgaṇhanato saccavibhaṅge (vibha. 189 ādayo) taṃsaṃvaṇṇanāsu (vibha. aṭṭha. 189 ādayo) āgatanayena; satipaṭṭhānādīnaṃ satipaṭṭhānavibhaṅgādīsu (vibha. 355 ādayo) taṃsaṃvaṇṇanādīsu (vibha. aṭṭha. 355 ādayo) ca āgatanayena; sāmaññaphalānaṃ mahato hitassa mahato sukhassa mahato atthassa mahato yogakkhemassa nipphattibhāvato santapaṇītanipuṇaatakkāvacarapaṇḍitavedanīyabhāvato ca; abhiññānaṃ mahāsambhārato mahāvisayato mahākiccato mahānubhāvato mahānipphattito ca; nibbānassa madanimmadanādimahatthasiddhito mahantatā veditabbā. Pariggaṇhātīti sabhāvādito paricchijja gaṇhāti jānāti paṭivijjhatīti attho. Sā panāti mahāpaññatā.

Puthupaññāti ettha nānākhandhesu ñāṇaṃ pavattatīti ayaṃ rūpakkhandho nāma…pe… ayaṃ viññāṇakkhandho nāmāti evaṃ pañcannaṃ khandhānaṃ nānākaraṇaṃ paṭicca ñāṇaṃ pavattati. Tesu ekavidhena rūpakkhandho, ekādasavidhena rūpakkhandho, ekavidhena vedanākkhandho, bahuvidhena vedanākkhandho, ekavidhena saññākkhandho, saṅkhārakkhandho, viññāṇakkhandhoti evaṃ ekekassa khandhassa ekavidhādivasena atītādivasenapi nānākaraṇaṃ paṭicca ñāṇaṃ pavattati. Tathā idaṃ cakkhāyatanaṃ nāma…pe… idaṃ dhammāyatanaṃ nāmaṃ. Tattha dasāyatanā kāmāvacarā, dve catubhūmakāti evaṃ āyatanānaṃ nānākaraṇaṃ paṭicca ñāṇaṃ pavattati. Nānādhātūsūti ayaṃ cakkhudhātu nāma…pe… ayaṃ manoviññāṇadhātu nāma. Tattha soḷasa dhātuyo kāmāvacarā, dve catubhūmakāti evaṃ dhātunānākaraṇaṃ paṭicca ñāṇaṃ pavattati, taṃ upādiṇṇadhātuvasena vuttanti veditabbaṃ paccekabuddhānañhi dvinnaṃ aggasāvakānañca upādiṇṇadhātūsu eva nānākaraṇaṃ paṭicca ñāṇaṃ pavattati. Tañca kho ekadesamattato, na nippadesato, anupādiṇṇakadhātūnaṃ pana nānākaraṇaṃ na jānanti eva. Itarasāvakesu vattabbameva natthi, sabbaññubuddhānaṃyeva pana imāya nāma dhātuyā ussannattāva imassa rukkhassa khandho seto hoti, imassa kāḷo, imassa maṭṭho, imassa bahalattaco, imassa tanuttaco, imassa pattaṃ vaṇṇasaṇṭhānādivasena evarūpaṃ; imassa pupphaṃ nīlaṃ pītakaṃ lohitakaṃ odātaṃ, sugandhaṃ duggandhaṃ; phalaṃ khuddakaṃ mahantaṃ dīghaṃ vaṭṭaṃ susaṇṭhānaṃ maṭṭhaṃ pharusaṃ sugandhaṃ madhuraṃ tittakaṃ ambilaṃ kaṭukaṃ kasāvaṃ; kaṇṭako tikhiṇo atikhiṇo ujuko kuṭilo tambo lohito odāto hotīti dhātunānattaṃ paṭicca ñāṇaṃ pavattati.

Atthesūti rūpādīsu ārammaṇesu. Nānāpaṭiccasamuppādesūti ajjhattabahiddhābhedato ca saṇṭhānabhedato ca nānappabhedesu paṭiccasamuppādaṅgesu. Avijjādiaṅgānañhi paccekaṃ paṭiccasamuppādasaññitāti. Tenāha saṅkhārapiṭake 『『dvādasa paccayā dvādasa paṭiccasamuppādā』』ti. Nānāsuññatamanupalabbhesūti nānāsabhāvesu niccasārādivirahato suññasabhāvesu, tato eva itthipurisaattaattaniyādivasena anupalabbhesu sabhāvesu. Ma-kāro hettha padasandhikaro. Nānāatthesūti atthapaṭisambhidāvisayesu paccayuppannādibhedesu nānāvidhesu atthesu. Dhammesūti dhammapaṭisambhidāvisayesu paccayādinānādhammesu. Niruttīsūti tesaṃyeva atthadhammānaṃ niddhāraṇavacanasaṅkhātāsu niruttīsu. Paṭibhānesūti atthapaṭisambhidādīsu visayabhūtesu 『『imāni idamatthajotakānī』』ti tathā tathā paṭibhānato patiṭṭhānato paṭibhānānīti laddhanāmesu ñāṇesu. Puthu nānāsīlakkhandhesūtiādīsu sīlassa puthuttaṃ nānattañca vuttameva. Itaresaṃ pana vuttanayānusārena suviññeyyattā pākaṭameva. Yaṃ pana abhinnaṃ ekameva nibbānaṃ, tattha upacāravasena puthuttaṃ gahetabbanti āha 『『puthu janasādhāraṇe dhamme samatikkammā』』ti. Tenassa idha madanimmadanādipariyāyena puthuttaṃ dīpitaṃ hoti.

Evaṃ visayavasena paññāya mahattaṃ puthuttañca dassetvā idāni sampayuttadhammavasena hāsabhāvaṃ, pavattiākāravasena javanabhāvaṃ, kiccavasena tikkhādibhāvañca dassetuṃ 『『katamā hāsapaññā』』tiādi vuttaṃ. Tattha hāsabahuloti pītibahulo. Sesapadāni tassa vevacanāni. Sīlaṃ paripūretīti haṭṭhapahaṭṭho udaggudaggo hutvā pītisahagatāya paññāya pātimokkhasīlaṃ ṭhapetvā hāsanīyatarasseva visuṃ gahitattā itaraṃ tividhaṃ sīlaṃ paripūreti. Pītisomanassasahagatā hi paññā abhirativasena tadārammaṇe phullitā vikasitā viya vattati, na upekkhāsahagatā. Sīlakkhandhaṃ samādhikkhandhantiādīsupi eseva nayo. Therotiādinā abhinīhārasiddhā therassa hāsapaññatāti dasseti.

Sabbaṃrūpaṃ aniccalakkhaṇato khippaṃ javatīti rūpakkhandhaṃ aniccanti sīghavegena pavattiyā paṭipakkhadūrībhāvena pubbābhisaṅkhārassa sātisayattā indena visaṭṭhavajiraṃ viya lakkhaṇaṃ paṭivijjhantī adandhāyantī rūpakkhandhe aniccalakkhaṇaṃ vegena paṭivijjhati, tasmā sā javanapaññā nāmāti attho. Sesapadesupi eseva nayo. Evaṃ lakkhaṇārammaṇikavipassanāvasena javanapaññaṃ dassetvā balavavipassanāvasena dassetuṃ 『『rūpa』』ntiādi vuttaṃ. Tattha khayaṭṭhenāti yattha yattha uppajjati, tattha tattheva khaṇeneva bhijjanato khayasabhāvato. Bhayaṭṭhenāti bhayānakato. Asārakaṭṭhenāti attasāravirahato niccasārādivirahato ca. Tulayitvāti tulābhūtāya vipassanāya tulayitvā. Tīrayitvāti tāya eva tīraṇabhūtāya tīretvā. Vibhāvayitvāti yāthāvato pakāsetvā pañcakkhandhaṃ vibhūtaṃ katvā pākaṭaṃ katvā. Rūpanirodheti rūpakkhandhassa nirodhabhūte nibbāne ninnapoṇapabbhārabhāvena. Idāni sikhāppattavipassanāvasena javanapaññaṃ dassetuṃ puna 『『rūpa』』ntiādi vuttaṃ. 『『Vuṭṭhānagāminivipassanāvasenā』』ti keci.

Ñāṇatikkhabhāvo nāma savisesaṃ paṭipakkhasamucchindane veditabboti 『『khippaṃ kilese chindatīti tikkhapañño』』ti vatvā te pana kilese vibhāgena dassento 『『uppannaṃ kāmavitakka』』ntiādimāha. Tikkhapañño khippābhiñño hoti, paṭipadā cassa na calatīti āha 『『ekasmiṃ āsane cattāro ca ariyamaggā adhigatā hontī』』tiādi. Thero cātiādinā dhammasenāpatino tikkhapaññatā sikhāppattāti dasseti.

『『Sabbe saṅkhārā aniccā dukkhā vipariṇāmadhammā saṅkhatā paṭiccasamuppannā khayadhammā vayadhammā virāgadhammā nirodhadhammā』』ti yāthāvato dassanena saccasampaṭivedho ijjhati, na aññathāti kāraṇamukhena nibbedhikapaññaṃ dassetuṃ 『『sabbasaṅkhāresu ubbegabahulo hotī』』tiādi vuttaṃ. Tattha ubbegabahuloti vuttanayena sabbasaṅkhāresu abhiṇhappavattasaṃvego. Uttāsabahuloti ñāṇuttāsavasena sabbasaṅkhāresu bahuso utrastamānaso. Tena ādīnavānupassanamāha. Ukkaṇṭhanabahuloti iminā pana nibbidānupassanamāha, aratibahulotiādinā tassā eva aparāparuppattiṃ. Bahimukho sabbasaṅkhārato bahibhūtaṃ nibbānaṃ uddissa pavattañāṇamukho, tathā vā pavattitavimokkhamukho. Nibbijjhanaṃ nibbedho, so etissā atthi, nibbijjhatīti vā nibbedhā, sā eva paññā nibbedhikā. Yaṃ panettha atthato na vibhattaṃ, taṃ heṭṭhā vuttanayattā suviññeyyameva.

Appicchoti santaguṇaniguhanatāti attani vijjamānānaṃ bāhusaccadhutadhammasīlādiguṇānañceva paṭivedhaguṇassa ca niguhanaṃ, paṭiggahaṇe ca mattaññutāti eteneva pariyesanaparibhogamattaññutāpi vuttā hoti. Tīhi santosehīti catūsu paccayesu paccekaṃ tīhi santosehi , sabbe pana dvādasa. Paṭisallīnena vivekaṭṭhakāyānaṃ na saṅgaṇikārāmānaṃ. Nekkhammābhiratānanti pabbajjaṃ upagatānaṃ. Parisuddhacittānaṃ vigatacittasaṃkilesānaṃ. Paramavodānappattānaṃ aṭṭhasamāpattisamadhigamena ativiya vodānaṃ visuddhiṃ pattānaṃ. Kilesupadhiādīnaṃ abhāvato nirupadhīnaṃ. Phalasamāpattivasena sabbasaṅkhāravinissaṭattā visaṅkhāraṃ nibbānaṃ. Upagatānaṃ, imesaṃ tiṇṇaṃ vivekānaṃ lābhī pavivitto 『『pakārehi vivitto』』ti katvā. Samāsajjanaṃ parisinehuppādo saṃsaggo, savanavasena uppajjanakasaṃsaggo savanasaṃsaggo. Esa nayo sesesupi. Samullapanaṃ ālāpasallapanaṃ. Saṃsaggavatthunā iminā tassa paribhogo paribhogasaṃsaggo.

Āraddhavīriyoti ettha vīriyārambho nāma vīriyassa paggaṇhanaṃ paripuṇṇakaraṇaṃ. Taṃ pana sabbaso kilesānaṃ niggaṇhananti dassento 『『tatthā』』tiādimāha. Odhunanavattāti kilesānaṃ yassa kassaci sāvajjassa odhunanavasena vattā. Tenāha 『『bhikkhūna』』ntiādi. Otiṇṇaṃ nāma vajjaṃ ajjhācaritanti ārocitaṃ. Anotiṇṇaṃ anārocitaṃ. Tantivasenāti pāḷidhammavasena, yuttasaddassa vasenāti attho. Pāpe lāmake puggale dhamme ca garahati jigucchatīti pāpagarahī. Tenāha 『『pāpapuggale』』tiādi. Ekadassīti ekabhavadassī, idhalokamattadassī diṭṭhadhammikasukhamattāpekkhī. Samantāti samantato, parito me katthaci mā ahūti yojanā.

Soḷasahi padehīti soḷasahi koṭṭhāsehi. Akuppanti kenaci akopanīyaṃ. Ayaṃ dhammasenāpatino guṇakathā satthu vacanānusārena dasasahassacakkavāḷabyāpinī ahosi, taṃ dassetuṃ 『『eva』』ntiādi vuttaṃ. Catubbidhā vaṇṇanibhā pātubhavi uḷārapītisomanassasamuṭṭhānattā. Suṭṭhu obhāsatīti subho. Obhāsasampattiyā maṇino bhaddakatāti āha 『『subhoti sundaro』』ti. Jātimā parisuddhaākarasamuṭṭhitattā. Kuruvindajātiādijātivisesopi maṇi ākaraparisuddhamūlako evāti āha 『『jātisampanno』』ti. Dhovanādiparikammenāti catūsu pāsāṇesu dhovanadosanīharaṇatāpanasaṇhakaraṇādiparikammena. Rattakambalassa vasena sabhāvavaṇṇasiddhiyā veḷuriyamaṇi ativiya sobhatīti āha 『『paṇḍukambale nikkhitto』』ti. Nikkhanti bhaṇḍamāha. Tañca appakena suvaṇṇena kataṃ bhaṇḍaṃ na sobhati sobhāvipulenāti āha 『『atirekapañcasuvaṇṇena katapiḷandhana』』nti. Suvaṇṇanti pañcadharaṇassa samaññā, tasmā pañcavīsatisuvaṇṇasāriyā vicittaābharaṇaṃ idha 『『nikkha』』nti adhippetaṃ. Tañhi vipulaṃ na parittakaṃ. Mahājambusākhāya pavattanadiyanti mahājambusākhāya heṭṭhā sañjātanadiyaṃ. Taṃ kira ratanaṃ rattaṃ. Sukusalena…pe… sampahaṭṭhanti suṭṭhu kusalena suvaṇṇakārena ukkāya tāpetvā sammā pahaṭṭhaṃ majjanādivasena sukataparikammaṃ. Dhātuvibhaṅgeti dhātuvibhaṅgasutte. Katabhaṇḍanti ābharaṇabhāvena kataṃ bhaṇḍaṃ.

Nātiucco nātinīco taruṇasūriyo nāma. Satthārā ābhatavaṇṇo ubbhataguṇoti attho. Neva maraṇaṃ abhinandatīti attanopi maraṇaṃ neva abhinandati attavinipātassa sāvajjabhāvato. Bodhisatto pana paresaṃ atthāya attano attabhāvaṃ pariccajati karuṇāvasena, evaṃ vosajjanaṃ paramatthapāramīpāripūriṃ gacchatīti sāvakā na tathā kātuṃ sakkā sikkhāpadato. Na jīvitaṃ pattheti jīvitāsāya samucchinnattā. Divasasaṅkhepanti ajja tvaṃ idaṃ nāma kammaṃ karohi, idaṃ te vetananti divasabhāgena paricchinnaṃ vetanaṃ. Tādiso hi bhatako divasakkhayameva udikkhati, na kammaniṭṭhānaṃ. Nibbisaṃ bhatako yathāti vetanaṃ bhatiṃ icchanto kālakkhayaṃ udikkhanto bhatakapuriso viya.

Susimasuttavaṇṇanā niṭṭhitā.

  1. Nānātitthiyasāvakasuttavaṇṇanā

111.Nānātitthiyasāvakāti puthutitthiyānaṃ sāvakā. Chinditeti hatthacchedādivasena chede. Māriteti māraṇe. Na pāpaṃ samanupassatīti kiñci pāpaṃ atthīti na passati, paresañca tathā pavedeti. Vissāsanti vissatthabhāvaṃ. 『『Katakammānampi vipāko natthī』』ti vadanto katapāpānaṃ akatapuññānañca vissatthataṃ nirāsaṅkataṃ janeti.

Tapojigucchāyāti tapasā acelavatādinā pāpato jigucchanena, 『『pāpaṃ virājayāmā』』ti acelavatādisamādānenāti attho. Tasmiñhi samādāne ṭhitena saṃvarena saṃvutacitto samannāgato pihito ca nāma hotīti 『『susaṃvutatto』』tiādi vuttaṃ. Cattāro yāmā bhāgā catuyāmā, catuyāmā eva cātuyāmā. Bhāgattho hi idha yāma-saddo yathā 『『rattiyaṃ paṭhamo yāmo』』ti. So panettha bhāgo saṃvaralakkhaṇoti āha 『『cātuyāmena susaṃvuto』』ti, catukoṭṭhāsena saṃvarena suṭṭhu saṃvutoti attho. Paṭikkhittasabbasītodakoti paṭikkhittasabbasītudakaparibhogo. Sabbena pāpavāraṇena yuttoti sabbappakārena saṃvaralakkhaṇena pāpavāraṇena samannāgato. Dhutapāpoti sabbena nijjaralakkhaṇena pāpavāraṇenapi dhutapāpo. Phuṭṭhoti aṭṭhannampi kammānaṃ khepanena vikkhepappattiyā kammakkhayalakkhaṇena sabbena pāpavāraṇena phuṭṭho, taṃ phusitvā ṭhito. Na niguhantoti na niguhanahetu diṭṭhasute tatheva kathento.

Nānātitthiyānaṃyevaupaṭṭhākoti paravādīnaṃ sabbesaṃyeva titthiyānaṃ upaṭṭhāko, tesu sādhāraṇavasena abhippasanno. Koṭippattāti mokkhādhigamena samaṇadhamme pattabbamariyādappattā.

Sahacaritamattenāti sīhanādena saha vassakaraṇamattena. Sīhena sīhanādaṃ nadantena saheva siṅgālena attano siṅgālaravakaraṇamattena. Kotthukoti khuddakakotthu. Āsaṅkitasamācāroti attanā ca parehi ca āsaṅkitabbasamācāro. Sappurisānanti buddhādīnaṃ.

Tassāti vegabbharissa devaputtassa. Sarīre anuāvisīti sarīre anupavisitvā viya āvisi. Adhimuccīti yathā gahitassa vasena cittaṃ na vattati, attano eva vase vattati, evaṃ adhiṭṭhahi. Āyuttāti dassanena saṃyuttā . Pavivekiyanti kappakavatthabhuñjanasenāsanehi pavivittabhāvaṃ. Tenāha 『『te kirā』』tiādi. Rūpe niviṭṭhāti cakkhurūpadhamme abhiniviṭṭhā. Tenāha 『『taṇhādiṭṭhīhi patiṭṭhitā』』ti. Devalokapatthanakāmāti devalokasseva abhipatthanakāmā. Maraṇadhammatāya mātiyā. Tenāha 『『mātiyāti maccā』』ti. Paralokatthāyāti parasampattibhāvāya lokassa atthāya.

Pabhāsavaṇṇāti pabhāya samānavaṇṇā. Kesaṃ pabhāyāti āha 『『candobhāsā』』tiādi. Sajjhārāgapabhāsavaṇṇā indadhanupabhāsavaṇṇāti paccekaṃ yojanā. Āmo āmagandho etassa atthīti āmisaṃ. Vadhāyāti viddhaṃsituṃ. Rūpāti rūpāyatanādirūpidhammā.

Rājagahasamīpappavattīnaṃ rājagahiyānaṃ. 『『Seto』』ti kelāsakūṭo adhippetoti āha 『『setoti kelāso』』ti. Kenaci na ghaṭṭetīti aghaṃ, antalikkhanti āha 『『aghagāmīnanti ākāsagāmīna』』nti. Udakaṃ dhīyati etthāti udadhi, mahodadhi. Vipuloti vepullapabbato. Himavantapabbatānanti himavantapabbatabhāgānaṃ. Buddho seṭṭho sīlasamādhipaññāvimuttivimuttiñāṇadassanādīhi sabbaguṇehi.

Nānātitthiyasāvakasuttavaṇṇanā niṭṭhitā.

Tatiyavaggavaṇṇanā niṭṭhitā.

Sāratthappakāsiniyā saṃyuttanikāya-aṭṭhakathāya

Devaputtasaṃyuttavaṇṇanāya līnatthappakāsanā samattā.

  1. Kosalasaṃyuttaṃ

  2. Paṭhamavaggo

  3. Daharasuttavaṇṇanā

112.Bhagavatāsaddhiṃ sammodīti bhagavato guṇe ajānanto kosalarājā attano khattiyamānena kevalaṃ bhagavatā saddhiṃ sammodi. Paṭhamāgate hi satthari tassa sammoditākāraṃ dassetuṃ 『『yathā』』tiādi vuttaṃ. Yathā khamanīyādīni pucchantoti yathā bhagavā 『『kacci te, mahārāja, khamanīyaṃ, kacci yāpanīya』』ntiādinā tena raññā saddhiṃ paṭhamaṃ pavattamodo ahosi pubbabhāsitāya, tadanukaraṇena evaṃ sopi rājā bhagavatā saddhiṃ samappavattamodo ahosīti yojanā. Taṃ pana samappavattamodanaṃ upamāya dassetuṃ 『『sītodakaṃ viyā』』tiādi vuttaṃ. Tattha sammoditanti saṃsanditaṃ ekībhāvanti sammodanakiriyāya samānataṃ ekarūpataṃ, khamanīyanti 『『idaṃ catucakkaṃ navadvāraṃ sarīrayantaṃ dukkhabahulatāya sabhāvato dussahaṃ, kacci khamituṃ sakkuṇeyya』』nti pucchati. Yāpanīyanti paccayāyattavuttikaṃ cirapabandhasaṅkhātāya yāpanāya kacci yāpetuṃ sakkuṇeyyaṃ. Sīsarogādiābādhābhāvena kacci appābādhaṃ. Dukkhajīvikābhāvena kacci appātaṅkaṃ. Taṃtaṃkiccakaraṇe uṭṭhānasukhatāya kacci lahuṭṭhānaṃ. Tadanurūpabalayogato kacci balaṃ. Sukhavihārasambhavena kacci phāsuvihāro atthīti tattha tattha kacci-saddaṃ yojetvā attho veditabbo. Balavappattā pīti pītiyeva. Taruṇapīti pāmojjaṃ. Sammodanaṃ janeti karotīti sammodanīyaṃ. Sammoditabbato sammodanīyanti imaṃ pana atthaṃ dassento 『『sammodituṃ yuttabhāvato』』ti āha. Saritabbabhāvatoti anussaritabbabhāvato. 『『Saraṇīya』』nti vattabbe dīghaṃ katvā 『『sāraṇīya』』nti vuttaṃ.

Suyyamānasukhatoti āpāthamadhurataṃ āha, anussariyamānasukhatoti vimaddaramaṇīyataṃ. Byañjanaparisuddhatāyāti sabhāvaniruttibhāvena tassā kathāya vacanacāturiyamāha, atthaparisuddhatāyāti atthassa nirupakkilesataṃ. Anekehi pariyāyehīti anekehi kāraṇehi. Adiṭṭhattāti upasaṅkamanavasena adiṭṭhattā. Guṇāguṇavasenāti guṇavasena gambhīrabhāvaṃ vā aguṇavasena uttānabhāvaṃ vā. Ovaṭṭikasāraṃ katvāti ovaṭṭikāya gahetabbasāravatthuṃ katvā. Lokanissaraṇabhavokkantipañhanti lokato nissaṭabhāvapañhañceva ādito bhavokkamanapañhañca. Satthu sammāsambuddhataṃ pucchanto hi 『『kiṃ bhavaṃ gotamo sabbalokato nissaṭo, sabbasattehi ca jeṭṭho』』ti? Pucchati nāma. Yathā hi satthu sammāsambuddhatāya lokato nissaṭatā viññāyati, evaṃ sabbasattehi jeṭṭhabhāvato seṭṭhabhāvato. Svāyamattho aggapasādasuttādīhi (itivu. 90; a. ni. 4.34) vibhāvetabbo. Kathaṃ pana sambuddhatā viññāyatīti? Aviparītadhammadesanato. Ayamettha saṅkhepo, vitthāro pana visuddhimaggasaṃvaṇṇanādīsu (visuddhi. mahāṭī. 1.124) vuttanayena veditabbo.

Rājā satthu aviparītadhammadesanaṃ ajānanto tato evassa sammāsambodhiṃ asaddahanto 『『vuḍḍhataresupi cirapabbajitesu sammāsambuddhabhāve alabbhamāne tabbiparīte kathaṃ labbheyyā』』ti maññamāno 『『kiṃ pana bhavaṃ gotamo』』tiādiṃ vakkhati. Rājā attano laddhiyā na pucchati attano sammukhā tehi asammāsambuddhabhāvasseva paṭiññātattā. Yasmā te musāvāditāya attano upaṭṭhākādīnaṃ 『『buddhā maya』』nti paṭijāniṃsu, tasmā vuttaṃ 『『loke mahājanena gahitapaṭiññāvasena pucchatī』』ti. Svāyamattho āgamissati. Buddhasīhanādanti buddhānaṃ eva āveṇikaṃ sīhanādaṃ. Kāmaṃ maggañāṇapadaṭṭhānaṃ sabbaññutaññāṇaṃ, sambodhiñāṇe pana gahite taṃ atthato gahitameva hotīti vuttaṃ 『『sabbaññutaññāṇasaṅkhātaṃ sammāsambodhi』』nti.

Pabbajjūpagamanenāti yāya kāyaci pabbajjāya upagamanamattena samaṇā, na samitapāpatāya. Jātivasenāti jātimattena brāhmaṇā, na bāhitapāpatāya. Pabbajitasamūhasaṅkhāto saṅghoti pabbajitasamūhatāmattena saṅgho, na niyyānikadiṭṭhivisuddhasīlasāmaññavasena saṃhatattāti adhippāyo. Etesaṃ atthīti etesaṃ sabbaññupaṭiññātānaṃ parivārabhūto atthi. Svevāti pabbajitasamūhasaṅkhāto eva. Keci pana 『『pabbajitasamūhavasena. Saṅghino, gahaṭṭhasamūhavasena gaṇino』』ti vadanti, taṃ tesaṃ matimattaṃ gaṇe eva loke saṅghasaddassa niruḷhattā. Ācārasikkhāpanavasenāti acelakavatacariyādi-ācārasikkhāpanavasena. Pākaṭāti saṅghīādibhāvena pakāsitā. 『『Appicchā』』ti vatvā tattha labbhamānaṃ appicchataṃ dassetuṃ 『『apicchatāya vatthampi na nivāsentī』』ti vuttaṃ. Na hi tesu sāsanikesu viya santaguṇaniguhanā appicchā labbhatīti. Yasoti kittisaddo. Taranti etena saṃsāroghanti evaṃ sammatattā titthaṃ vuccati laddhīti āha 『『titthakarāti laddhikarā』』ti. Sādhusammatāti 『『sādhū』』ti sammatā, na sādhūhi sammatāti āha 『『santo…pe… puthujjanassā』』ti.

Kappakolāhalanti kappato kolāhalaṃ, 『『kappuṭṭhānaṃ bhavissatī』』ti devaputtehi ugghositamahāsaddo. Imeti pūraṇādayo. Buddhakolāhalanti devatāhi ghositaṃ buddhakolāhalaṃ. Payirupāsitvāti purisasutiparamparāya sutvā. Cintāmaṇivijjā nāma paracittajānāpanavijjā. Sā kevaṭṭasutte 『『maṇikā』』ti āgatā, ādi-saddena gandhārisambhavavijjādiṃ saṅgaṇhāti. Tattha gandhāriyā vikubbanaṃ dasseti. Attabhāveti sarīre. Rājusmāti rājatejo.

Sukkadhammoti anavajjadhammo nikkilesatā. Idaṃ gahetvāti idaṃ parammukhā 『『mayaṃ buddhā』』ti vatvā attano sammukhā 『『na mayaṃ buddhā』』ti tehi vuttavacanaṃ gahetvā. Evamāhāti 『『yepi te, bho gotama…pe… navo ca pabbajjāyā』』ti evaṃ avoca. Attano paṭiññaṃ gahetvāti 『『na mayaṃ buddhā』』ti tesaṃ attano purato pavattitaṃ paṭiññaṃ gahetvā. Īdise ṭhāne kiṃ-saddo paṭisedhavācako hotīti vuttaṃ 『『kinti paṭikkhepavacana』』nti, kasmā paṭijānātīti attho?

Na uññātabbāti na garahitabbā. Garahattho hi ayaṃ u-saddo. 『『Daharo』』ti adhikatattā vakkhamānattā ca 『『khattiyoti rājakumāro』』ti vuttaṃ. Urasā gacchatīti urago, yo koci sappo, idha pana adhippetaṃ dassetuṃ 『『āsīviso』』ti āha. Sīlavantaṃ pabbajitaṃ dasseti sāmaññato 『『bhikkhū』』ti vadanto. Idha pana yasmā 『『bhavampi no gotamo』』tiādinā bhagavantaṃ uddissa kathaṃ samuṭṭhāpesi, tasmā bhagavā attānaṃ abbhantaraṃ akāsi. Yadipi viseso sāmaññajotanāya vibhāvito hoti, saṃsayuppattidīpakaṃ noti vuttaggahaṇaṃ pana taṃ paricchijjatīti. Tenāha 『『desanākusalatāyā』』tiādi. Idāni avaññāparibhave payogato vibhāvetuṃ 『『ettha cā』』tiādi vuttaṃ. Tattha acittīkatākāravasena avaññāya pākaṭabhāvo, vambhanavasena paribhavassāti adhippāyena kāyapayogavasena avaññā dassitā, vacīpayogavasena paribhavo, ubhayaṃ pana ubhayatthāpi pabhedato gahitaṃ, avaññaparibhavānaṃ dvinnampi ubhayattha pariggaho. Taṃ sabbampīti taṃ avaññādi sabbampi. Catūsupi taṃ na kātabbameva sampati āyatiñca anatthāvahattā.

Tadatthadīpanāti tassa ādito vuttassa atthassa dīpanā. Visesatthadīpanāti tato visiṭṭhatthadīpanā . Khettānaṃ adhipatīti khattiyoti niruttinayena saddasiddhi veditabbā. Khettato vivādā satte tāyatīti khattiyoti lokiyā kathayanti. 『『Mahāsammato, khattiyo, rājā』』ti evamāgatesu imesu dutiyaṃ. Akkharanti samaññā. Sā hi udayabbayābhāvato 『『na kadāci kharatīti akkhara』』nti vuttā. Tenāha 『『nāmagottaṃ na jīratī』』ti. Jātisampannanti sampannajātiṃ ativisuddhajātiṃ. Tīṇi kulānīti brāhmaṇavessasuddakulāni. Atikkamitvāti attano jātisampattiyā abhibhavitvā.

Kevalaṃ nāmapadaṃ vuttaṃ ākhyātapadaṃ apekkhatevāti āha 『『ṭhānaṃ hīti kāraṇaṃ vijjatī』』ti. Uddhaṭadaṇḍenāti samantato ubbhatena daṇḍena sāsanena, balavaṃ upakkamaṃ garukaṃ rājānampi. Taṃ khattiyaṃ parivajjeyyāti khattiyaṃ avaññāparibhavakaraṇato vajjeyya. Tenāha 『『na ghaṭṭeyyā』』ti.

Uragassa ca nānāvidhavaṇṇaggahaṇe kāraṇaṃ vadati 『『yena yena hī』』tiādinā. Bahubhakkhanti mahābhakkhaṃ sabbabhakkhakhādakaṃ. Pāvakaṃ sodhanatthena asuddhassapi dahanena. Soti maggo. Kaṇho vattanī imassāti kaṇhavattanī. Mahanto aggikkhandho hutvā. Yāvabrahmalokappamāṇoti kappavuṭṭhānakāle araññe agginā gahite kālantare eva kaṭṭhatiṇarukkhādisambhavoti dassetuṃ 『『jāyanti tattha pārohā』』ti pāḷiyaṃ vuttanti dassento 『『tatthā』』tiādimāha.

Ḍahituṃ na sakkoti paccakkosanādinā. Vinassanti samaṇatejasā vināsitattā. 『『Na tassā』』ti ettha na-kāraṃ 『『vindare』』ti ettha ānetvā sambandhitabbanti āha 『『na vindantī』』ti. Vatthumattāvasiṭṭhoti ṭhānameva nesaṃ avasissati, sayaṃ pana sabbaso saha dhanena vinassantīti attho.

『『Sammadeva samācare』』ti ettha yathā rājādīsu sammā samācareyya, taṃ vibhāgena dassento 『『khattiyaṃ tāvā』』tiādimāha. Taṃ suviññeyyameva. Tisso kulasampattiyoti khattiya-brāhmaṇagahapati-mahāsālakulāni vadati. Pañca rūpibrahmaloke, cattāro arūpībrahmaloketi evaṃ nava brahmaloke kammabhavavibhāgena, sesānaṃ gaṇanānaṃ upapattibhavavibhāgena.

Abhikkantanti ativiya kamanīyaṃ. Sā panassā kantatā ativiya iṭṭhatāya manavaḍḍhanatāya sobhanatāyāti āha 『『atiiṭṭhaṃ atimanāpaṃ atisundaranti attho』』ti. 『『Abhikkanta』』nti vacanaṃ apekkhitvā napuṃsakaniddeso, vacanaṃ pana bhagavato dhammadesanāti tathā vuttaṃ. Atthamattadassanaṃ vā etaṃ, tasmā atthavasena liṅgavibhattivipariṇāmo veditabbo. Dutiyapadepi eseva nayo.

Adhomukhaṭhapitanti kenaci adhomukhaṃ ṭhapitaṃ. Heṭṭhāmukhajātanti sabhāveneva heṭṭhāmukhaṃ jātaṃ. Ugghāṭeyyāti vivaṭaṃ kareyya. Hatthe gahetvāti 『『puratthābhimukho uttarābhimukho vā gacchā』』tiādīni avatvā hatthe gahetvā nissandehaṃ katvā 『『esa maggo』』ti evaṃ vatvā 『『gacchā』』ti vadeyya. Kāḷapakkhacātuddasīti kāḷapakkhe cātuddasī. Nikkujjitaṃ ukkujjeyyāti ādheyyassa anādhārabhūtaṃ bhājanaṃ tassa ādhārabhāvāpādanavasena ukkujjeyya. Aññāṇassa abhimukhattā heṭṭhāmukhajātatāya saddhammavimukhaṃ, tato eva adhomukhabhāvena asaddhamme patitanti evaṃ padadvayaṃ yathārahaṃ yojetabbaṃ, na yathāsaṅkhayaṃ. Kāmaṃ kāmacchandādayopi paṭicchādakā, micchādiṭṭhi pana savisesaṃ paṭicchādikāti āha 『『micchādiṭṭhigahanapaṭicchanna』』nti. Tenāha bhagavā – 『『micchādiṭṭhiparamāhaṃ, bhikkhave, vajjaṃ vadāmī』』ti (a. ni. 1.310). Sabbāpāyagāmimaggo kummaggo 『『kucchito maggo』』ti katvā. Sammādiṭṭhiādīnaṃ ujupaṭipakkhatāya micchādiṭṭhiādayo aṭṭha micchattadhammā micchāmaggo. Teneva hi tadubhayapaṭipakkhataṃ sandhāya 『『saggamokkhamaggaṃ āvikarontenā』』ti vuttaṃ. Sappiādisannissayo padīpo na tathā ujjalo, yathā telasannissayoti telapajjotaggahaṇaṃ. Etehi pariyāyehīti etehi nikkujjitukkujjanapaṭicchannavivaraṇādiupamopamitabbappakārehi.

Pasannākāranti pasannehi kātabbaṃ sakkāraṃ. Saraṇanti paṭisaraṇaṃ parāyaṇaṃ. Ajjatāti ajjāti padassa vaḍḍhanamattaṃ hettha tā-saddo yathā 『『devatā』』ti. Pāṇehi upetanti pāṇehi saha saraṇaṃ upetaṃ. 『『Yāva me pāṇā dharanti, tāva saraṇaṃ gatameva maṃ dhāretū』』ti āpāṇakoṭikaṃ attano saraṇagamanaṃ pavedeti. Tenāha 『『yāva me』』tiādi. Yaṃ panettha atthato avibhattaṃ, taṃ suviññeyyameva.

Daharasuttavaṇṇanā niṭṭhitā.

  1. Purisasuttavaṇṇanā

113.Purimasutteti purimasuttadesanāyaṃ. Tattha hi upasaṅkamantavelāya satthu guṇe ajānanto kevalaṃ sammodanaṃ karoti. Desanaṃ sutvā pana satthu guṇe ñatvā saraṇaṅgatattā idha imasmiṃ samāgame abhivādesi pañcapatiṭṭhitena vandi. Attānaṃ adhi ajjhattaṃ, avijahena attānaṃ adhikicca uddissa pavattadhammā ajjhattaṃ ekajjhaṃ gahaṇavasena, bhummatthe cetaṃ paccattavacanaṃ. Kāmañcāyaṃ ajjhattasaddo gocarajjhattavisayajjhattaajjhattajjhattesu pavattati. Te panettha na yujjantīti vuttaṃ 『『niyakajjhatta』』nti, niyakasaṅkhātaajjhattadhammesūti attho. Tenāha 『『attano santāne』』ti. Lubbhanalakkhaṇoti gijjhanalakkhaṇo, ārammaṇe daḷhaggahaṇasabhāvoti attho. Dussanalakkhaṇoti kujjhanalakkhaṇo, byāpajjanasabhāvoti attho. Muyhanalakkhaṇoti aññāṇalakkhaṇo, ārammaṇe sabhāvasammohabhāvoti attho. Viheṭhentīti atthanāsanaanatthuppādanehi vibādhenti. Tato eva yathā saggamaggesu na dissati, evaṃ karontīti āha 『『nāsenti vināsentī』』ti. Attani sambhūtāti santāne nibbattā.

Purisasuttavaṇṇanā niṭṭhitā.

  1. Jarāmaraṇasuttavaṇṇanā

114.Aññatrajarāmaraṇāti jarāmaraṇena vinā. Jarāmaraṇavirahito jāto nāma atthi nu khoti pucchati. Pāḷiyaṃ jātassāti paccatte sāmivacanaṃ. Mahāsālāti iminā ra-kārassa la-kāraṃ katvā 『『mahāsālā』』ti vuttanti dasseti yathā 『『puratthiyoti pulatthiyo』』ti. Mahāsārappattāti mahantaṃ vibhavasāraṃ pattā. Koṭisataṃ dhanaṃ, ayameva vā pāṭho. 『『Kumbhaṃ nāma dasa ambaṇānī』』ti vadanti. Issarāti vibhavissariyena issarā. Suvaṇṇarajatabhājanādīnanti ādi-saddena vatthaseyyāvasathādiṃ saṅgaṇhāti. Asādhāraṇadhanānaṃ nidhānagatattā 『『anidhānagatassā』』ti vuttaṃ. Tuṭṭhikaraṇassāti pāsādasivikādisukhasādhanassa.

Ārakā kilesehīti niruttinayena saddasiddhimāha. Ārakāti ca sabbaso samucchinnattā tehi dūreti attho. Rāgādīnaṃ hatattā, pāpakaraṇe rahābhāvato, anuttaradakkhiṇeyyatādipaccayā ca arahaṃ. Kāmañcāyaṃ saṃyuttavaṇṇanā, abhidhammanayo eva pana nippariyāyoti āha 『『cattāro āsavā』』ti brahmacariyavāsanti maggabrahmacariyavāsaṃ. Vuṭṭhāti vuṭṭhavanto. Catūhi maggehi karaṇīyanti paccekaṃ catūhi maggehi kattabbaṃ pariññāpahānasacchikiriyabhāvanābhisamayaṃ. Evaṃ gataṃ soḷasavidhaṃ hoti. Osīdāpanaṭṭhena bhārā viyāti bhārā. Tenāha 『『bhārā have pañcakkhandhā』』tiādi (saṃ. ni. 3.22). Attapaṭibaddhatāya attano avijahanato paramatthadesanāya ca paramattho arahattaṃ. Kāmañcāyamattho sabbasamiddhisasantatipariyāpanno anavajjadhammo sambhavati akuppasabhāvā, aparihānadhammesu pana aggabhūte arahatte sātisayo, na itaresūti 『『arahattasaṅkhāto』』tiādi vuttaṃ. Orambhāgiyuddhambhāgiyavibhāgaṃ dasavidhampi bhavesu saṃyojanaṃ kilesakammavipākavaṭṭapaccayo hutvā nissarituṃ appadānavasena bandhatīti bhavasaṃyojanaṃ. Satipi hi aññesaṃ tappakkhiyabhāvena vinā saṃyojanāni tesaṃ tappaccayabhāvo atthi, bhavaniyāmo orambhāgiyuddhambhāgiyasaṅgahitoti taṃtaṃbhavanibbattakakammaniyāmo ca hoti, na ca upacchinnasaṃyojanassa katānipi kammāni bhavaṃ nibbattentīti tesaṃyeva saṃyojanaṭṭho daṭṭhabbo. Sammākāraṇehi jānitvāti ñāyena dukkhādīsu so yathā jānitabbo; tathā jānitvā, pubbakālakiriyāvimuttā hi aparakālakiriyā ca yathā sambhavati, taṃ dassetuṃ 『『maggapaññāyā』』tiādi vuttaṃ.

Bhijjanasabhāvo khaṇāyattattā. Nikkhipitabbasabhāvo maraṇadhammattā. Ayaṃ kāyo usmāyuviññāṇāpagamo chaḍḍanīyadhammo, yasmiṃ yaṃ patiṭṭhitaṃ, taṃ tassa santānagatavippayuttanti katvā vattabbataṃ arahatīti āha 『『khīṇāsavassa hi ajīraṇadhammopi atthī』』tiādi. Tenāha bhagavā 『『imasmiṃyeva byāmamatte kaḷevare sasaññimhi samanake lokañca paññapemi lokasamudayañca lokanirodhañcā』』tiādi (saṃ. ni. 1.107; a. ni. 4.45). Assa khīṇāsavassa, 『『jīraṇadhamma』』nti yathāvuttaṃ ajīraṇadhammaṃ ṭhapetvā jīraṇadhammaṃ dassento 『『tesaṃpāyaṃ kāyo bhedanadhammo』』ti evamāha. Jaraṃ pattasseva hissa bhedananikkhipitabbatāniyate atthe suttadesanā pavattā. Atthassa uppatti aṭṭhuppatti, sā etassa atthīti aṭṭhuppattiko. Kira-saddo anussavattho, tena anussavāgatoyamattho, na aṭṭhakathāgatoti dīpeti. Tenāha 『『vadantī』』ti. Yenāyaṃ attho hetunā aṭṭhuppattiko, taṃ dassetuṃ 『『sivikasālāyaṃ nisīditvā kathita』』nti vuttaṃ. 『『Viharati jetavane』』ti nidānavacanena yathā na virujjhati, tathā veditabbaṃ. Nanu imassa suttassa pucchāvasiko nikkhepoti? Saccametaṃ, suttekadesaṃ pana sandhāya aṭṭhuppattikatāvacanaṃ. Keci pana 『『yānaṃ āruhitvā rājā āgato, rañño ārohanīyarathaṃ dassetvā vutta』』ntipi vadanti.

Sarīre pheṇapiṇḍasame kiṃ vattabbaṃ? Sabbhi saddhinti sādhūhi saha pavedayanti. Na hi kadāci sādhūnaṃ sādhūhi saha kattabbā honti, tasmā sīdanasabhāvānaṃ kilesānaṃ bhijjanappattattā nibbānaṃ sabbhīti vuccati. Purimapadassāti 『『satañca dhammo na jaraṃ upetī』』ti padassa. Kāraṇaṃ dassento byatirekavasena. Sataṃ dhammo nibbānaṃ kilesehi saṃsīdanabhijjanasabhāvo na hoti, tasmā taṃ āgamma jaraṃ na upeti. Kilesā pana tannimittakā, evamayaṃ vuttakāraṇato jaraṃ na upetīti. Tenāha 『『ida』』ntiādi. Sundarādhivacanaṃ vā etaṃ 『『sabbhī』』ti padaṃ apāpatādīpanato, sabbhidhammabhūtanti attho. Tenāha 『『virāgo tesaṃ aggamakkhāyati (itivu. 90; a. ni. 4.34), na tena dhammena samatthi kiñcī』』ti (khu. pā. 6.4; su. ni. 227) ca.

Jarāmaraṇasuttavaṇṇanā niṭṭhitā.

  1. Piyasuttavaṇṇanā

115.Rahasi gatassāti janasambādhato apakkantassa. Nilīnassa teneva janavivekena ekamantaṃ nisajjāya ekībhāvena paṭisallīnassa viya. Tenāha 『『ekībhūtassā』』ti. Sabbaññubhāsitaṃ karonto āha tassa vacanaṃ 『『evameta』』nti sampaṭicchitvā tassa vacanaṃ tathāpaccanubhāsanto. Antakenādhipannattā eva khettavatthuhiraññasuvaṇṇādi mānusaṃ bhavaṃ jahato. Anuganti anugataṃ, tameva anugāmīti attho. Nicayanti uparūpari vaḍḍhiyā nicitabhūtaṃ. Samparāyikanti samparāya hitaṃ.

Piyasuttavaṇṇanā niṭṭhitā.

  1. Attarakkhitasuttavaṇṇanā

116.Pīdahananti saṃyamanaṃ. Kammapathabhedaṃ appattassāti supinakālo viya pavattimattatāya kammapathavisesaṃ agatassa. Kammassāti akusalakammassa. Saṃvaranti saṃvarabhāvaṃ dasseti, itarassa pana saṃvarabhāvo purimehi tīhi padehi dassitovāti. Ottappampi gahitameva tadavinābhāvato. Na hi pāpajigucchanaṃ pāpautrāsarahitaṃ, utrāso vā pāpajigucchanarahito atthīti.

Attarakkhitasuttavaṇṇanā niṭṭhitā.

  1. Appakasuttavaṇṇanā

  2. Uḷārasaddo seṭṭhe bahuke ca dissatīti āha 『『paṇīte ca bahuke cā』』ti. Mānamajjanenāti mānavasena madappattiyā. Atikkamanti sādhumariyādavītikkamalakkhaṇaṃ dosaṃ. Kūṭo pāso.

Appakasuttavaṇṇanā niṭṭhitā.

  1. Aḍḍakaraṇasuttavaṇṇanā

  2. Yasmā kāmanimittaṃ satto sampajānamusā bhāsati, tasmā kāmā tassa patiṭṭhā paccayo kāraṇanti āha 『『kāmahetū』』tiādi. Bhadramukhasīsena viṭaṭubhaṃ bhadropacārena upacaratīti attho, vinicchayo karīyati etthāti aḍḍakaraṇaṃ, vinicchayaṭṭhānaṃ. Khippanti kūṭaṃ, macchakhippantipi vaṭṭati. Oḍḍitanti oḍḍanavasena phalaṃ pāpitaṃ.

Aḍḍakaraṇasuttavaṇṇanā niṭṭhitā.

  1. Mallikāsuttavaṇṇanā

119.『『Kasmā pucchatī』』ti? Pucchākāraṇaṃ codetvā samudayato paṭṭhāya dassetuṃ 『『ayaṃ kira mallikā』』tiādi vuttaṃ. Mālārāmaṃ gantvāti attano pitu mālārāmaṃ rakkhaṇatthañceva avasesapupphaggahaṇatthañca gantvā. Kāsigāmeti kāsiraṭṭhassa gāme. So kira gāmo mahākosalarājena attano dhītuyā patigharaṃ gacchantiyā pupphamūlatthāya dinno, taṃnimittaṃ. Bhāgineyyena ajātasattunā. Tassāti rañño pasenadissa. Sāti mallikā. Nivattitunti tassā dhammatāya nivattituṃ tassā vacanaṃ paṭikkhipituṃ. Nevajjhagāti vattamānatthe atītavacananti āha 『『nādhigacchatī』』ti. Puthu attāti tesaṃ sattānaṃ attā.

Mallikāsuttavaṇṇanā niṭṭhitā.

  1. Yaññasuttavaṇṇanā

120.Thūṇanti yaññūpatthambhaṃ. Upanītāni yaññaṃ yajituṃ ārambhāya. Ettāvatāti 『『idha, bhante…pe… rudamānā parikammāni karontī』』ti ettakena pāṭhena. Sanniṭṭhānanti 『『naṃ itthiṃ labhissāmi nu kho, na nu kho labhissāmī』』ti nicchayaṃ avindanto na ñāyanto. Pheṇuddehakanti yathā yattha kuthite pheṇaṃ uddehati na upadhīyati, evaṃ anekavāraṃ pheṇaṃ uṭṭhāpetvā. Taṃ divasanti tasmiṃ raññā niddaṃ alabhitvā dukkhaseyyadivase. Ālokaṃ oloketvāti lohakumbhimukhavaṭṭisīse patte tattha mahantaṃ ālokaṃ oloketvā. Attāno vacanaṃ rañño pavattiñāpanatthaṃ. Mahāsaddo udapādi 『『evarūpaṃ yaññaṃ rājā kārāpetī』』ti. Vattukāmo ahosi, vattuñca pana avisahanto 『『sa』』 iti vatvā lohakumbhiyaṃ nimuggo. Imaṃ gāthaṃ vattukāmo ahosīti ayaṃ panettha sambandho. Esa nayo sesapadadvayepi. Dhammabheriṃ carāpesuṃ 『『koci kañci pāṇaṃ mā hanatū』』ti. So itthisāmiko puriso sotāpattiphale patiṭṭhahi attano upanissayasampattiyā sattu ca desanāvilāsasampattiyā, rājā pana mahābodhinirujjhanasabhāvattā kiñci visesaṃ nādhigacchi.

Saṅgahavatthūnīti lokassa saṅgahakāraṇāni. Nipphannasassato navabhāge kassakassa datvā raññaṃ ekabhāgaggahaṇaṃ dasamabhāgaggahaṇaṃ. Evaṃ kassakā haṭṭhatuṭṭhā sassāni sampādentīti āha 『『sassasampādane medhāvitāti attho』』ti. Tato orabhāge kira chabhāgaggahaṇaṃ jātaṃ. Chamāsikanti channaṃ channaṃ māsānaṃ pahonakaṃ. Pāsetīti pāsagate viya karoti. Vācāya piyassa piyakarassa kammaṃ vācāpeyyaṃ. Sabbaso raṭṭhassa iddhādibhāvato khemaṃ. Nirabbudaṃ coriyābhāvato. Idañhi raṭṭhaṃ acoriyaṃ niraggaḷanti vuccati apārutagharabhāvato.

Uddhaṃmūlakaṃ katvāti ummūlaṃ katvā. Dvīhi pariyaññehīti mahāyaññassa pubbabhāge pacchā ca pavattetabbehi dvīhi parivārayaññehi. Sattavīsati…pe… nassāti sattavīsādhikānaṃ tiṇṇaṃ pasusatānaṃ dvāvīsatiyā assādīhi ca saṭṭhiadhikadvisataāraññakapasūhi ca saddhiṃ sampiṇḍitānaṃ pana navādhikachasatapasūnaṃ māraṇena bheravassa pāpabhīrukānaṃ bhayāvahassa. Tathā hi vadanti –

『『Chasatāni niyujjanti, pasūnaṃ majjhime hani,

Assamedhassa yaññassa, adhikāni navāpi cā』』ti.

Sammanti yugacchidde pakkhipitabbadaṇḍakaṃ. Pāsentīti khipanti. Saṃhārimehīti sakaṭehi vahitabbehi yūpehi. Pubbe kira eko rājā sammāpāsaṃ yajanto sarassatinadītīre pathaviyā vivare dinne nimuggoyeva ahosi. Andhabālabrāhmaṇā gatānugatigatā 『『ayaṃ tassa saggagamanamaggo』』ti saññāya tattha sammāpāsayaññaṃ paṭṭhapenti. Tena vuttaṃ 『『nimuggokāsato pabhutī』』ti. Ayūpo appakadivaso yāgo, sayūpo bahudivasaṃ sādheyyo satrayāgo. Mantapadābhisaṅkhatānaṃ sappimadhūnaṃ vājamiti samaññā, hiraññasuvaṇṇagomahiṃ sādisattarasakadakkhiṇassa. Sāragabbhakoṭṭhāgārādīsu natthettha aggaḷanti niraggaḷo. Tattha kira yaññe attano sāpateyyaṃ anavasesato anigūhitvā niyyātīyati. Mahārambhāti bahupasughātakammā. Aṭṭhakathāyaṃ pana 『『vividhā yattha haññare』』ti vakkhamānattā 『『mahākiccā』』ti attho vutto, idha 『『mahārambhāti papañcavasena ajeḷakā』』tiādi vuttanti 『『bahupasughātakammā』』ti attho vutto. Nirārambhāti etthāpi vuttanayena attho veditabbo. Anugataṃ kulanti anukulaṃ, kulānugatanti attho veditabbo. Tenāha 『『yaṃ niccabhattādi…pe… attho』』ti.

Yaññasuttavaṇṇanā niṭṭhitā.

  1. Bandhanasuttavaṇṇanā

121.Idanti 『『idha, bhante』』tiādikaṃ vacanaṃ. Te bhikkhū ārocesunti sambandho. Tesūti tesu raññā bandhāpitamanussesu. Sukatakāraṇanti sukāraṇakiriyaṃ ārocesuṃ, na kevalaṃ tesaṃ manussānaṃ bandhāpitabhāvaṃ . Idāni tamatthaṃ vitthārato dassetuṃ 『『rañño kirā』』tiādi vuttaṃ. Aṭṭhavaṅkoti aṭṭhaṃso. Antogharacārinoti antepuravāsino.

Ukkaṭṭheti yuddhe. Mantīsūti guttamantīsu. Akutūhalanti saññataṃ. Piyanti piyāyitabbaṃ. Annapānamhi madhure abhutte uppanne. Attheti atthe kicce jāte thiranti na kathenti kāyabalamattena apanetuṃ sakkuṇeyyattā. Suṭṭhu rattarattāti ativiya rattā eva hutvā rattā. Sārattenāti sārabhāvena sārabhāvasaññāya. Ohārinanti heṭṭhā haraṇasīlanti āha 『『catūsu apāyesu ākaḍḍhanaka』』nti. Sithilanti sithilākāraṃ, na pana sithilaṃ. Tenāha bhagavā 『『duppamuñca』』nti.

Bandhanasuttavaṇṇanā niṭṭhitā.

Paṭhamavaggavaṇṇanā niṭṭhitā.

  1. Dutiyavaggo

  2. Sattajaṭilasuttavaṇṇanā

122.Pubbārāmasaṅkhāteti sāvatthinagarassa pubbadisāya katattā pubbārāmeti saṅkhaṃ gate. Tatrāti 『『migāramātuyā pāsāde』』ti tasmiṃ saṃkhittavacane. Ayaṃ idāni vuccamānā anupubbikathā ādito paṭṭhāya anukkamakathā. Patthanaṃ akāsi tassa bhagavato aggupaṭṭhāyikaṃ ekaṃ upāsikaṃ disvā taṃ ṭhānantaraṃ ākaṅkhantī. Meṇḍakaputtassāti meṇḍakaseṭṭhiputtassa. Mātiṭṭhāneṭhapesi tassā upakāraṃ garubhāvañca disvā. Tāya kārite pāsādeti tāya mahāupāsikāya mahālatāpasādhanaṃ vissajjetvā navahi koṭīhi karīsamatte bhūmibhāge kārite sahassagabbhapaṭimaṇḍite pāsāde.

Parūḷhakacchāti parūḷhakacchalomā. Kamaṇḍalughaṭikādiṃ pabbajitaparikkhāraṃ. Naggabhogganissirikānanti naggānañceva bhoggānañca nissirikānañca. Te hi anivatthavatthatāya naggā ceva, acelakavatādinā bhoggasarīratāya bhoggā, sobhārahitatāya nissirikā ca. Attanā diṭṭhasutaṃpaṭicchādetvā na katheyyunti akāraṇametaṃ tesaṃ raññā payuttacarapurisabhāvato. Evaṃ kate pana te 『『aññepi pabbajitā atthīti ayaṃ jānātī』』ti maññeyyunti kohaññacitto evaṃ akāsīti sakkā viññātuṃ. Tathā hi tenatthena aparitosamāno 『『apicā』』tiādimāha.

Kāsikacandananti ujjalacandanaṃ. Taṃ kira vaṇṇavasena samujjalaṃ hoti pabhassaraṃ, tadatthameva naṃ saṇhataraṃ karonti. Tenāha 『『kāsikacandananti saṇhacandana』』nti. Vaṇṇagandhatthāyāti vaṇṇasobhatthañceva sugandhabhāvatthañca. Vaṇṇagandhatthāyāti chavirāgakaraṇatthañceva sugandhatthāya ca. 『『Gihinā』』tiādīhi padehi evaṃ pamādavihārinā tayā arahanto duviññeyyāti dasseti.

Saṃvāso nāma idha kālena upasaṅkamananti dassento 『『upasaṅkamantenā』』ti āha. Kāyavācāhi asaṃyatenapi saṃyatākāro, asaṃvutindriyenapi saṃvutindriyākāro. Pariggahessāmīti vīmaṃsissāmi 『『parisuddhaṃ nu kho, no』』ti. Sappaññenāti sīlapariggaṇhanapaññāya sappaññena. Jānituṃ na sakkoti sabhāvassa sato sīlassa anupadhāraṇato.

Kathanenāti aparāparaṃ kathanena. Tathā hi vakkhati 『『ekaccassa hī』』tiādi. Ariyavohāroti diṭṭhādilakkhaṇena voharito 『『diṭṭhaṃ adiṭṭha』』ntiādinā pavuttasaddavohāro. Tassa pana kāraṇameva gaṇhanto 『『ettha cetanā』』ti āha. Esa nayo anariyavohārepi. Paramatthato hi saccavācādayo musāvādādayo cetanālakkhaṇāti. Paññattivohāro tathā tathā voharitabbato evamāha 『『saṃvohārena kho, mahārāja, soceyyaṃ veditabba』』nti.

Ñāṇathāmoti ñāṇaguṇabalaṃ, yena ṭhānuppattikapaṭibhānādinā accāyikakiccakaraṇīyāni niṭṭhāpeti. Saṃkathāyāti atthavīmaṃsanavasena pavattāya sammākathāya. Uppilavati lahukabhāvato. Heṭṭhācarakāti avacarakā. Ye anupavisitvā paresaṃ rahassavīmaṃsanavasena pavattā, tesu ocarakavohāroti vuttaṃ 『『carā hī』』tiādi.

Vaṇṇasaṇṭhānenāti vaṇṇena vā saṇṭhānena vā vaṇṇapokkharatāya vā saṇṭhānasampattiyā vā. Sujāno pesalo vissaseti yojanā. Lahukadassanenāti parittadassanena vijjukena viya. Parikkhārabhaṇḍakenāti pabbajitaparikkhārabhūtena bhaṇḍakena. Lohaḍḍhamāsoti lohamayo upaḍḍhagghanakamāso.

Sattajaṭilasuttavaṇṇanā niṭṭhitā.

  1. Pañcarājasuttavaṇṇanā

123.Rūpāti rūpasaṅkhātā kāmaguṇā. Te pana nīlādivasena anekabhedabhinnāpi rūpāyatanattā cakkhuviññeyyataṃ nātivattantīti āha 『『nīlapītādibhedaṃ rūpārammaṇa』』nti. To-saddopi dā-saddo viya kālattho hotīti āha 『『yatoti yadā』』ti. Manaṃ āpayati vaḍḍhetīti manāpaṃ, manoramaṃ. Manāpanipphattitanti tassa puggalassa manasā piyāyitaṃ, tassa aggabhāvena pariyantaṃ paramaṃ koṭiṃ katvā pavattitanti attho. Puggalamanāpanti ārammaṇasabhāvaṃ acintetvā puggalassa vasena manāpabhāveneva iṭṭhatāya iṭṭhanti. Sammutīti samaññā. Puggalamanāpaṃ nāma saññāvipallāsavasena viparītampi gaṇhāti itarasabhāvatoti āha 『『yaṃ ekassa…pe… iṭṭhaṃ kanta』』nti. Idāni taṃ jivhāviññeyyavasena yojetvā dassento 『『paccantavāsīna』』ntiādimāha. Idaṃ puggalamanāpanti idaṃ yathāvuttaṃ jivhāviññeyyaṃ viya aññampi evaṃjātikaṃ tena tena puggalena manāpanti gahetabbārammaṇaṃ puggalamanāpaṃ nāma.

Loke paṭivibhattaṃ natthi, vibhajitvā dassanena lokena madhurajātenapi paṭivibhattaṃ katvā gahetuṃ na sakkuṇeyyāti adhippāyo. Tenāha 『『vibhajitvā pana dassetabba』』nti. Dibbakappampīti devalokapariyāpannasadisampi amanāpaṃ upaṭṭhāti uḷārapaṇītārammaṇaparicayato. Majjhimānaṃ pana…pe… vibhajitabbaṃ tesaṃ manāpassa manāpato, amanāpassa amanāpato upaṭṭhānato. Tatthapi iṭṭhāniṭṭhaparicchedo nippariyāyato evaṃ veditabboti dassento āha 『『tañca paneta』』ntiādi. Tañca panetaṃ iṭṭhāniṭṭhabhūtaṃ ārammaṇaṃ kāmāvacarajavanesu akusalassa vasena yebhuyyena pavattatīti katvā tattha 『『rajjati dussatī』』ti akusalasseva pavatti dassitā. Sesakāmāvacarassapi vasena pavatti labbhateva. Tathā hi taṃ appaṭikūlepi paṭikūlākārato, paṭikūlepi appaṭikūlākārato pavattatīti. Vipākacittaṃ iṭṭhāniṭṭhaṃ paricchindati, na sakkā vipākaṃ vañcetunti. Kusalakammaṃ hi ekantato iṭṭhameva, akusalakammañca aniṭṭhameva, tasmā tattha uppajjamānaṃ vipākacittaṃ yathāsabhāvato pavattatīti.

Yaṃ pana sammohavinodaniyaṃ 『『kusalakammajaṃ aniṭṭhaṃ nāma natthī』』ti ettakameva vuttaṃ, taṃ pana nidassanamattaṃ daṭṭhabbaṃ. Tena sobhanaṃ akusalakammajampi ekaccānaṃ sattānaṃ iṭṭhanti anuññātaṃ siyā. Kusalakammajaṃ pana sabbesaṃ iṭṭhamevāti vadanti. Tiracchānagatānaṃ kesañci manussarūpaṃ amanāpaṃ, yato te disvāva palāyanti. Manussā ca devatānaṃ rūpaṃ disvā bhāyanti, tesampi vipākaviññāṇaṃ taṃ rūpaṃ ārabbha kusalavipākameva uppajjati, tādisassa pana puññassa abhāvā na tesaṃ tattha abhirati hotīti daṭṭhabbaṃ. Kusalakammajassa pana aniṭṭhassa abhāvo viya akusalakammajassa sobhanassa iṭṭhassa abhāvo vattabbo. Hatthiādīnampi hi akusalakammajaṃ manussānaṃ akusalavipākasseva ārammaṇaṃ, kusalakammajaṃ pana pavatte samuṭṭhitaṃ kusalavipākassa, iṭṭhārammaṇena vomissakattā appakaṃ akusalakammajaṃ bahulaṃ akusalavipākuppattiyā kāraṇaṃ na bhavissatīti sakkā vattuṃ. Idāni tameva vipākavasena iṭṭhāniṭṭhārammaṇavavatthānaṃ vibhāvetuṃ 『『kiñcāpi hī』』tiādi vuttaṃ. Tayidaṃ sammutimanāpasaṃvibhāgatthaṃ vuttaṃ, idha pana na tathā vibhattanti āha 『『bhagavā panā』』tiādi.

So upāsako candanaṅgalagāme jātattā 『『candanaṅgaliko』』ti paññāyati, 『『candanavilāso』』ti keci. Tassa upāsakassa paṭibhānaṃ udapādīti yojanā. Te rājāno hatappabhe hatasobhe disvāti sambandho. Udakābhisitteti udakena abhisiñcite. Aṅgāre viyāti aṅgārakkhaṇe viya.

Kālassevāti pageva. Avigatagandhaṃ taṅkhaṇavikasitatāya. Īdisaṃ vacananti 『『acchādesī』』ti evarūpaṃ vacananti.

Pañcarājasuttavaṇṇanā niṭṭhitā.

  1. Doṇapākasuttavaṇṇanā

  2. 『『Doṇapākakura』』nti ettha vibhattilopaṃ katvā niddesoti āha 『『doṇapākaṃ kura』』nti. Doṇassāti catunnaṃ āḷhakānaṃ, soḷasanāḷīnanti attho. Tadupiyanti tadanurūpaṃ, tassa vuttaparimāṇassa anucchavikanti attho. Pubbeti taṃdivasato purimataradivasesu. Balavāti mahā. Bhattapariḷāhoti bhattasammadahetuko. Assa rañño ubhosu passesu gahitatālavaṇṭā bījanti yamakatālavaṇṭehi. Phāsuvihāranti bhojane mattaññutāya laddhabbasukhavihāraṃ. Bhojanamattaññū hi sukhavihāro hoti. Tenāha 『『tanukassa bhavanti vedanā, saṇikaṃ jīrati āyu pālaya』』nti.

Tanukassāti tanukā assa puggalassa, bhuttapaccayā visabhāgavedanā na hontīti attho. Saṇikanti mandaṃ mudukaṃ, aparissayamevāti attho. Jīratīti paribhuttāhāro paccati. Āyupālayanti nirodho avedano jīvitaṃ rakkhanto. Atha vā saṇikaṃ jīratīti so bhojane mattaññū puggalo parimitāhāratāya saṇikaṃ cirena jīrati jaraṃ pāpuṇāti jīvitaṃ pālento.

Pariyāpuṇitvāti ettha yathā sabbaṃ so pariyāpuṇi, tato parañca yathā paṭipajji, taṃ dassetuṃ 『『raññā saddhi』』ntiādi vuttaṃ. Tāvatake taṇḍule hāreyyāsi tadupiyañca byañjananti ānetvā sambandho.

Purisabhāgo esāti majjhimena purisena bhuñjitabbabhāgo eso, yadidaṃ nāḷikodanamattaṃ. Sallikhitasarīratāti bhamaṃ āropetvā ullikhitassa viya sabbapariḷāhavūpasamassa puthulatāpagatasarīrassa. Sīlaṃ samparāyikatthoti vuttaṃ, kuto panettha sīlanti āha 『『bhojane』』tiādi. Sīlaṅgaṃ nāma hotīti catupārisuddhisīlassa avayavo eko bhāgo hoti.

Doṇapākasuttavaṇṇanā niṭṭhitā.

  1. Paṭhamasaṅgāmasuttavaṇṇanā

  2. Vedena ñāṇena īhati iriyatīti vedehī, kosalarājabhaginī ajātasattuno mātā, sā kira sampajaññajātikā. Tenāha 『『paṇḍitādhivacana』』nti, cattāri aṅgāni etissanti caturaṅginī. Dvinnaṃ rajjānanti kāsikarajjamagadharajjānaṃ antare, so pana gāmo kāsikarajjo.

Pāpāti lāmakā nihīnācārā. Mejjati siniyhatīti metti, sā etesu atthīti mittā. Saha ayanti pavattantīti sahāyā. Sampavaṅkanti suṭṭhu onataṃ. Jayakāraṇaṃ disvā āha, tathā hi 『『ajja imaṃ rattiṃ dukkhaṃ setī』』ti kālaparicchedavasena vuttaṃ. Verighāto nāma veripuggale satīti āha 『『veripuggalaṃ labhatī』』ti.

Paṭhamasaṅgāmasuttavaṇṇanā niṭṭhitā.

  1. Dutiyasaṅgāmasuttavaṇṇanā

126.Suṇāthāti 『『vatvā』』ti vacanaseso. Upakappatīti sambhavati. Sayhaṃ hotīti kātuṃ sakkā hoti. 『『Yadā caññe』』ti ca-kāro nipātamattanti āha 『『yadā aññe』』ti. Vilumpantīti vināsaṃ acchindanaṃ karonti. Vilumpīyatīti viluttaparasantakassa asakattā puggalo diṭṭhadhammikaṃ kammaphalaṃ paṭisaṃvedento viya sayampi parena vilumpīyati, dhanajāniṃ pāpuṇāti. 『『Kāraṇa』』nti hi maññatīti pāpakiriyaṃ attano hitāvahaṃ kāraṇaṃ katvā maññati. Jayanto puggalo 『『idaṃ nāma jināmī』』ti maññamāno sayampi tato parājayaṃ pāpuṇāti. Ghaṭṭetāranti pāpakammavipākaṃ. Kammavivaṭṭenāti kammassa vivaṭṭanena, paccayalābhena laddhāvasarena vivaṭṭetvā vigamitena kammenāti attho.

Dutiyasaṅgāmasuttavaṇṇanā niṭṭhitā.

  1. Mallikāsuttavaṇṇanā

127.Ekaccāti paṇḍitā sapaññā. Seyyāti varā. Gāthāsukhatthaṃ sasurasaddalopaṃ katvā 『『sassudevā』』ti vuttanti āha 『『sassusasuradevatā』』ti. Disājeṭṭhakāti catūsupi disāsu jeṭṭhakasīsena hi lokaṃ vadati. Tādisāyāti tathārūpāya medhāvitādiguṇavuttiyā. Subhariyāyāti sukhettabhūtāya sundaritthiyāti attho.

Mallikāsuttavaṇṇanā niṭṭhitā.

  1. Appamādasuttavaṇṇanā

128.Samadhiggayhāti sammā ativiya gahetvā, ñāyena visesato gaṇhitvā. Kārāpakaappamādoti tiṇṇaṃ puññakiriyavatthūnaṃ pavattakaappamādo. Samavadhānanti samavarodhaṃ antogadhaṃ. Upakkhepanti bahi ahutvā pakkhipitabbataṃ. Sesapadajātāni viya ava…pe… dhammā sappadesattā. Appamāde samodhānaṃ gacchanti tassa nippadesattā. Aggaṃ seṭṭhaṃ mahantaṃ sesadhammānaṃappamādo. Paṭilābhakaṭṭhenāti adhigamahetutāya. Lokiyopi samānoti kāmāvacaropi samāno. Mahaggatānuttarānaṃ pubbabhāge pavattaappamādo hi idhādhippeto.

Pasaṃsanti paṇḍitāti yojanā. Appamādassa pāsaṃsabhāve ekantato kattabbatāya pana 『『etānī』』tiādinā kāraṇaṃ āha. Imissā yojanāya 『『puññakiriyāsū』』ti padassa 『『appamatto』』ti iminā sambandho. Yasmā paṇḍitā appamādaṃ pasaṃsanti, yasmā ca puññakiriyāsu appamatto ubho atthe adhiggaṇhāti, tasmā āyuādīni patthayantena appamādova kātabboti. Dutiyayojanāya pana paṇḍitā appamādaṃ pasaṃsanti. Kattha? Puññakiriyāsu. Kasmāti ce? Appamattotiādi. Tenāha 『『yasmā…pe… attho』』ti. Atthapaṭilābhāti diṭṭhadhammikādihitapaṭilābhā.

Appamādasuttavaṇṇanā niṭṭhitā.

  1. Kalyāṇamittasuttavaṇṇanā

  2. Sīlādiguṇasamannāgato kalyāṇo bhaddako mitto etassāti kalyāṇamitto, tassa dhammo kalyāṇamittasseva svākhāto nāma hoti sutvā kattabbakiccassa sādhanato. Tenāha 『『atthaṃ pūretī』』ti. Itarassāti pāpamittassa. Tenāti atthapūraṇena. Etanti 『『so ca kho kalyāṇamittassā』』ti etaṃ vacanaṃ. Desanādhammoti pariyattidhammo. So hi kalyāṇamittato paccakkhato laddhabbo, itare tadupanissayā paccattapurisakārehi, tena laddhabbo kalyāṇamittoti evamattho gahetabbo. Sāvakabodhisattavasena hesā desanā āgatā. Na hi sesabodhisattānaṃ paropadesena payojanaṃ atthi.

Upaḍḍhaṃ kalyāṇamittatoti brahmacariyaṃ carantassa upaḍḍhaguṇo kalyāṇamittato laddhabbo. Upaḍḍhaṃ paccattapurisakāratoti itaraṃ upaḍḍhaṃ ñāṇaṃ paṭipajjantassa attano purisakārato. Lokepi pākaṭoyamattho 『『ācariyato upaḍḍhaṃ, paccattapurisakārato upaḍḍhaṃ laddhabbā tevijjatā』』ti, tasmā thero tathā cintesi. Nippadesanti anavasesato. Tatoti kalyāṇamittato. Upaḍḍhaṃ āgacchatīti upaḍḍhaguṇo paṭipajjantaṃ upagacchati. Bahūhi purisehi. Vinibbhogo vivecanaṃ natthi ekajjhaṃ atthassa vivecetuṃ asakkuṇeyyattā. Esāti paratoghosapaccattapurisakārato ca sijjhamāno attho. Ettakanti ettako bhāgo. Yadi na sakkā laddhuṃ, atha kasmā upaḍḍhanti vuttanti āha 『『kalyāṇamittatāyā』』tiādi. Sammādiṭṭhiādīsu na sakkā laddhuṃ. Asakkuṇeyye sakalampi na sambhavati paratoghosamattena tesaṃ asijjhanato, padhānahetubhāvadīpanatthaṃ pana 『『sakalamevā』』ti vuttaṃ. Pubbabhāgapaṭilābhaṅganti pubbabhāge paṭiladdhabbakāraṇaṃ kalyāṇamittassa upadesena vinā tena uttari visesato aladdhabbato. Atthatoti paramatthato. 『『Kalyāṇamittaṃ…pe… cattāro khandhā』』ti vatvā sutvāti attho. Te pana sīlādayo saṅkhārakkhandhapariyāpannāti āha 『『saṅkhārakkhandhotipi vadantiyevā』』ti.

Māhevanti mā aha evanti chedo, ahāti nipātamattaṃ, māti paṭisedhe nipāto. Tenāha 『『mā evaṃ abhaṇī』』ti. 『『Māhevaṃ ānandā』』ti vadato bhagavato imasmiṃ ṭhāne tādisassa nāma te, ānanda, kalyāṇamittaguṇe sevato vattuṃ yuttaṃ ayāthāvatoti dhammabhaṇḍāgārikassa yathābhūtaguṇakittanamukhena paṭikkhepo yuttoti dassento 『『bahussuto』』tiādimāha. Idanti idaṃ vacanaṃ bhagavā āhāti sambandho. Sakalameva hīti ettha hi-saddo hetuattho. Tena 『『māheva』』nti tassa paṭikkhepassa kāraṇaṃ jotitaṃ, na sarūpato vuttaṃ. 『『Kalyāṇamittasseta』』ntiādinā pana taṃ sarūpato dassitanti āha 『『idāni…pe… ādimāhā』』ti. Pāṭikaṅkhitabbanti icchanaṭṭhena pāṭikaṅkhitabbaṃ, na paṭikaṅkhānimittenāti āha 『『avassaṃbhāvīti attho』』ti.

Idhāti antogadhāvadhāraṇapadaṃ, idhevāti attho. Imasmiṃyeva hi sāsane ariyamaggabhāvanā, na aññattha. Ādipadānaṃyevāti tasmiṃ tasmiṃ vākye ādito eva vuttasammādiṭṭhiādipadānaṃyeva. Sammādassanalakkhaṇāti catunnaṃ ariyasaccānaṃ pariññābhisamayādivasena sammadeva dassanasabhāvā. Sammāabhiropanalakkhaṇoti nibbānasaṅkhāte ārammaṇe sampayuttadhamme sammadeva āropanasabhāvo. Sammāpariggahaṇalakkhaṇāti musāvādādīnaṃ visaṃvādanādikiccatāya lūkhānaṃ apariggāhakānaṃ paṭipakkhabhāvato pariggāhakasabhāvā sammāvācā siniddhabhāvena sampayuttadhamme sammāvācāpaccayaṃ subhāsitasotārañca puggalaṃ pariggaṇhātīti sammāpariggahaṇalakkhaṇā. Yathā kāyikakiriyā kiñci kattabbaṃ samuṭṭhāpeti, sayañca samuṭṭhahanaṃ ghaṭanaṃ hoti, tathā sammākammanta saṅkhātā viratipīti samuṭṭhāpanalakkhaṇā daṭṭhabbā, sampayuttadhammānaṃ vā ukkhipanaṃ samuṭṭhāpanaṃ kāyikakiriyāya bhārukkhipanaṃ viya. Jīvamānassa sattassa, sampayuttadhammānaṃ vā, jīvitappavattiyā ājīvasseva vā suddhi vodānaṃ. Yathā uppannuppannānaṃ vajjānaṃ dhammena pahānānuppādaatthalābhādiparivuḍḍhi hoti, evaṃ sampayuttānaṃ paggahaṇasabhāvoti sammāpaggahalakkhaṇo sammāvāyāmo. Kāyavedanācittadhammesu subhasukhaniccaattagāhānañca vidhamanavasena sammāpatiṭṭhānasabhāvāti sammāupaṭṭhānalakkhaṇā sammāsati. Sampayuttadhammānaṃ sammā samādahanaṃ ekaggatākaraṇaṃ sabhāvo etassāti sammāsamādhānalakkhaṇo sammāsamādhi. Tīṇi kiccāni honti paṭipakkhadhammesu , ārammaṇadhammesu, sampayuttadhammesu ca ekasmiṃyeva khaṇe pavattivisesabhūtāni. Idāni tāni sarūpato dassetuṃ 『『seyyathida』』ntiādi vuttaṃ. Saddhinti iminā 『『aññehī』』ti vuttakilesā micchādiṭṭhiyā saha ekaṭṭhā vā anekaṭṭhā vāti dasseti. Pajahati pahāya naṃ paṭivijjhati. Nirodhanti nibbānaṃ ārammaṇaṃ karoti sacchikiriyāpaṭivedhena paṭivijjhati.

Na kevalaṃ maggadhammā vuttanayeneva, atha kho aparenapi nayena veditabbāti dassento 『『apicā』』tiādimāha. Nānākhaṇā punappunaṃ uppajjanato. Nānārammaṇā aniccānupassanādibhāvato. Ekakkhaṇā sakideva uppajjanato. Ekārammaṇā nibbānavisayattā. Cattāri nāmāni labhati pariññābhisamayādivasena pavattiyā. Tīṇi nāmāni labhati kāmasaṅkappādīnaṃ pahānavasena pavattiyā. Paṭipakkhapahānavasena hissa nāmattayalābho. Esa nayo sesesupi. Viratiyopi honti cetanāyopi pubbabhāgepi vikkhambhanavasena pavattanato. Maggakkhaṇe pana viratiyova paṭipakkhasamucchindanassa maggakiccattā. Na hi cetanā maggasabhāvā. Sammappadhānasatipaṭṭhānavasenāti catubbidhasammappadhānacatubbidhasatipaṭṭhānavasena cattāri nāmāni labhati anuppannākusalānuppādanādīnaṃ kusalānañca vaḍḍhanato. Pubbabhāgepi maggakkhaṇepīti yathā pubbabhāge paṭhamajjhānādivasena nānā. Evaṃ maggakkhaṇepi. Na hi ekopi ca maggasamādhi paṭhamajjhānasamādhiādināmāni labhati sammādiṭṭhiādīnaṃ viya kiccavasena bhedābhāvato. Tenāha 『『maggakkhaṇepi sammāsamādhiyevā』』ti.

Ñatvā ñātabbāti sambandho. Vuddhi nāma vepullaṃ bhiyyobhāvo punappunaṃ uppādo evāti āha 『『punappunaṃ janetī』』ti. Abhinibbattetīti abhivaḍḍhaṃ pāpento nibbatteti. Vivittatāti vivittabhāvo. So hi vivecanīyato viviccati, yaṃ viviccitvā ṭhitaṃ, tadubhayampi idha vivittabhāvasāmaññena 『『vivittatā』』ti vuttaṃ. Tesu purimo vivecanīyato viviccamānatāya viviccanakiriyāya samaṅgī dhammasamūho tāya eva viviccanakiriyāya vasena vivekoti gahito. Itaro sabbaso tato vivittasabhāvatāya. Tattha yasmiṃ dhammapuñje sammādiṭṭhi pavattati, taṃ yathāvuttāya viviccamānatāya vivekasaṅkhātaṃ nissāyeva pavattati, itaraṃ pana taṃninnatātaṃārammaṇatāhīti vuttaṃ 『『vivekaṃ nissitaṃ, viveke vā nissita』』nti.

Yathā vā vivekavasena pavattaṃ jhānaṃ 『『vivekaja』』nti vuttaṃ, evaṃ vivekavasena pavattā sammādiṭṭhi 『『vivekanissitā』』ti daṭṭhabbā. Nissayo ca vipassanāmaggānaṃ vasena maggaphalānaṃ veditabbo. Asatipi tāsaṃ pubbāparabhāve 『『paṭiccasamuppādo』』ti ettha paccayānaṃ samuppādanaṃ viya abhinnadhammādhārā nissayabhāvanā sambhavanti. Tassa tadaṅga-samucchedanissaraṇavivekanissitataṃ vatvā paṭippassaddhivivekanissitatāya avacanaṃ ariyamaggabhāvanāya vuccamānattā. Bhāvitamaggassa hi ye sacchikātabbā dhammā. Tesaṃ kiccaṃ paṭippassaddhiviveko. Ajjhāsayatoti 『『nibbānaṃ sacchikarissāmī』』ti mahantaajjhāsayato. Yadipi hi vipassanākkhaṇe saṅkhārārammaṇaṃ cittaṃ, saṅkhāresu pana ādīnavaṃ suṭṭhu, disvā tappaṭipakkhe nibbāne ninnatāya ajjhāsayato nissaraṇavivekanissito hoti, uṇhābhibhūtassa puggalassa sītaninnacittatā viya. Keci pana 『『yathā sabhāvato, yathā ajjhāsayato nissaraṇavivekanissitatā, evaṃ paṭippassaddhivivekanissitatāpi siyā』』ti vadanti. Yadaggena hi nibbānaninnatā siyā, tadaggena phalaninnatāpi siyā 『『kudāssu nāmāhaṃ tadāyatanaṃ upasampajja vihareyya』』nti ajjhāsayasampattiyā bhāvato. Yasmā pahānavinayo viya rāganirodhopi idhādhippetavivekena atthato nibbisiṭṭho, tasmā vuttaṃ esa nayo virāganissitādīsūti. Tenāha 『『vivekatthā eva hi virāgādayo』』ti.

Vossaggasaddo pariccāgattho pakkhandanattho cāti vossaggassa duvidhatā vuttā. Vossajjanañhi pahānaṃ, vissaṭṭhabhāvena nirāsaṅkapavatti ca, tasmā vipassanākkhaṇe tadaṅgavasena, maggakkhaṇe samucchedavasena paṭipakkhassa pahānaṃ vossaggo, tathā vipassanākkhaṇe taṃninnabhāvena, maggakkhaṇe ārammaṇakaraṇena vissaṭṭhasabhāvatā vossaggoti veditabbaṃ. Tenevāha 『『tattha pariccāgavossaggo』』tiādi. Ayaṃ sammādiṭṭhīti ayaṃ missakavasena vuttā sammādiṭṭhi. Yathāvuttena pakārenāti tadaṅgappahānasamucchedappahānapakārena taṃninnatadārammaṇakaraṇappakārena ca.

Pubbe vossaggavacanasseva atthassa vuttattā āha 『『sakalena vacanenā』』ti. Pariṇamantaṃ vipassanākkhaṇe, pariṇataṃ maggakkhaṇe. Pariṇāmo nāma idha paripākoti āha 『『paripaccantaṃ paripakkañcā』』ti. Paripāko ca āsevanalābhena laddhasāmatthiyassa kilese pariccajituṃ nibbānaṃ pakkhandituṃ tikkhavisadabhāvo. Tenāha 『『aya』』ntiādi. Esa nayoti yvāyaṃ nayo 『『vivekanissita』』ntiādinā sammādiṭṭhiyaṃ vutto, sesesu sammāsaṅkappādīsupi eseva nayo, evaṃ tattha netabbanti attho. Paṭiccāti nissāya. Jātisabhāvāti jāyanasabhāvā. Sakaloti anavaseso, sabboti attho. Na koci maggo sāvaseso hutvā sambhavati. Heṭṭhime magge uppanne uparimo uppanno eva nāma anantarāyena uppajjanato. Vavassaggattheti vacasāyatthe. Vaṇṇayantīti guṇavaṇṇanavasena vitthārenti.

Kalyāṇamittasuttavaṇṇanā niṭṭhitā.

  1. Paṭhamaaputtakasuttavaṇṇanā

  2. Diva-saddo divā-saddo viya divasapariyāyo, tasmā visesanabhāvena vuccamāno divasaddo atthavisesaṃ dīpetīti āha 『『divasassa divā』』tiādi. Saṃ vuccati dhanaṃ, tassa patīti sampati, dhanasāmiko, tassa hitāvahattā sāpateyyanti āha 『『sāpateyyanti dhana』』nti. Tassa gehe katākatabhaṇḍassa atibahubhāvato vimhayappatto rājā 『『ko pana vādo』』ti āha. Kāḷalohaṃ nāma ayophalaṃ. Kacchapādirūpehipi sovaṇṇādīni ṭhapenti. Sakuṇḍakabhattanti sakuṇḍehi vā sathusehi vā pakkabhattaṃ. Bilaṅgaṃ vuccati dhaññabilaṅgaṃ, āranālantipi vuccati, taṃ dutiyaṃ assāti bilaṅgadutiyaṃ. Tañhi kañjito nibbattattā kañjikaṃ nāma. Tīhi pakkhehi vatthakhaṇḍehi katanivāsanaṃ tipakkhavasanaṃ. Tenāha 『『tīṇi…pe… nivāsana』』nti.

Asanto nīco purisoti asappurisoti āha 『『lāmakapuriso』』ti. Kammassa nibbattabhāvena otaraṇatāya phalaṃ aggaṃ nāma, uparibhūmigatattā uddhaṃ aggaṃ assāti uddhaggikaṃ. Dakkhiṇanti dānamāha. Saggo nāma kāmabhavūpapattibhavo, tassa nibbattanato 『『saggassa hitā』』ti vuttaṃ. Tatrupapattijananatoti tatra upapattiyā jananato, uppādanatoti attho.

Setaṃ udakaṃ etissāti setodakā. So yena bhāvena yattha pākaṭataro hutvā dissati, taṃ dassetuṃ 『『vīcīnaṃ bhinnaṭṭhāne』』ti āha. Sukhotaraṇaṭṭhānatāya kaddamādidosavirahato ca sundaratitthā. Taṃ apeyyamānanti taṃ udakaṃ kenaci aparibhuñjiyamānaṃ. Attanā kattabbakiccakaroti attanā kātabbakammasaṅkhātakiccakaro, paribhogavasena ceva saṅgahetabbasaṅgaṇhanavasena ca niyojakoti attho. Kusalakiccakaroti attanā kātabbapuññakaro.

Paṭhamaaputtakasuttavaṇṇanā niṭṭhitā.

  1. Dutiyaaputtakasuttavaṇṇanā

131.Piṇḍapātenāti sahayoge karaṇavacanaṃ. Paṭipādanaṃ tena saha yojananti āha 『『piṇḍapātena saddhiṃ saṃyojesi, piṇḍapātaṃ adāsīti attho』』ti. 『『Paṇītabhojanaṃ bhuñjitvā』』ti vuttaṃ, pāḷiyaṃ pana 『『kaṇājakaṃ bhuñjati bilaṅgadutiya』』nti. Taṃ taṃ pavattitaṃ yebhuyyavasena vuttanti daṭṭhabbaṃ. Idāni 『『imassa seṭṭhissa kassaci samaṇassa vā brāhmaṇassa vā dethā』』ti vacanaṃ na sutapubbaṃ, yasmā paccekabuddhā nāma attano guṇānubhāvehi loke pākaṭā sañjātā eva honti, tasmā seṭṭhibhariyāya 『『na yassa vā tassa vā』』tiādi cintitaṃ. Tathā hi tesaṃ dentāpi sakkaccaṃ yebhuyyena paṇītameva denti. Nāsāpuṭaṃ pahari attano ānubhāvena. So luddhatāya 『『bahu vata dhaññaṃ mamassā』』ti cittaṃ saṃyametuṃ sandhāretuṃ asakkonto.

Vippaṭisāruppannākāraṃ dassetuṃ 『『varameta』』ntiādi vuttaṃ. 『『Imassa samaṇassa piṇḍapātaṃ dehī』』ti vadato na ekāya eva javanavīthiyā vasena atthasiddhi. Atha kho tattha ādito pavattajavanavāropi atthi majjhe pavattajavanavāropi, taṃ sandhāyāha 『『pubbapacchimacetanāvasenā』』ti. Ekā cetanā dve paṭisandhiyo na detīti ettha sāketapañhavasena nicchayo veditabbo. Cuddasannaṃ cetanānaṃ pubbe puretaraṃ katattā purāṇaṃ.

Parigayhatīti pariggahoti āha 『『pariggahitaṃ vatthu』』nti. Anvāya upanissāya jīvantīti anujīvino. Sabbametanti dhanadhaññādisabbaṃ etaṃ yathāvuttapariggahavatthuṃ. Nikkhippagāminanti nikkhipitabbatāgāminaṃ. Nikkhipitabbasabhāvaṃ hotīti āha 『『nikkhippasabhāva』』nti. Pahāya gamanīyanti ayamettha atthoti āha 『『pariccajitabbasabhāvamevā』』ti.

Dutiyaaputtakasuttavaṇṇanā niṭṭhitā.

Dutiyavaggavaṇṇanā niṭṭhitā.

  1. Tatiyavaggo

  2. Puggalasuttavaṇṇanā

  3. 『『Nīce kule paccājāto』』tiādi appakāsanabhāvena tamatīti tamo, tena tamena yuttoti tamo puggalo vuccati, taṃyogato puggalassa tabbohāro yathā 『『maccherayogato macchero』』ti. Tasmā tamoti appakāsanabhāvena tamo tamabhūto andhakāro viya jāto, andhakārattaṃ vā pattoti attho. Vuttalakkhaṇaṃ tamameva paramparato ayanaṃ gati niṭṭhā etassāti tamaparāyaṇo, tamaparāyaṇataṃ vā pattoti attho. Ñāyenapi tamaggahaṇena khandhatamova kathito, na andhakāratamo. Khandhatamoti ca sampattirahitā khandhapavattiyeva daṭṭhabbā. 『『Ucce kule paccājāto』』tiādi pakāsanabhāvena jotetīti joti, tena jotinā yuttotiādi sabbaṃ tame vuttanayeneva veditabbaṃ. Itare dveti jotitamaparāyaṇo jotijotiparāyaṇoti itare dve puggale.

Veṇuvettādikehi peḷādikārakā vilīvakārakā. Migamacchādīnaṃ nisādanato nesādā, māgavikamacchabandhādayo. Rathesu cammena hananakaraṇato rathakārā cammakārā vuttā. 『『Pu』』 iti karīsassa nāmaṃ, taṃ kusenti apanentīti pukkusā, pupphachaḍḍakā. Dubbaṇṇoti virūpo. Okoṭimakoti ārohābhāvena heṭṭhimakoṭiko, rassakāyoti attho. Tenāha 『『lakuṇḍako』』ti. Laku viya ghaṭikā viya ḍeti pavattatīti hi lakuṇḍako, rasso. Kaṇati nimīlatīti kāṇo. Taṃ panassa nimīlanaṃ ekena akkhinā dvīhipi vāti āha 『『ekakkhikāṇo vā ubhayakkhikāṇo vā』』ti. Kuṇanaṃ kuṇo, hatthavekallaṃ, so etassa atthīti kuṇī. Khañjo vuccati pādavikalo. Heṭṭhimakāyasaṅkhāto sarīrassa pakkho padeso hato assāti pakkhahato. Tenāha 『『pīṭhasampī』』ti. Padīpe padīpane etabbaṃ netabbanti padīpeyyaṃ, telakapallādiupakaraṇaṃ. Vuttanti aṭṭhakathāyaṃ vuttaṃ.

Āgamanavipattīti āgamanaṭṭhānavasena vipatti āgamo etthāti katvā. Pubbuppannapaccayavipattīti paṭhamuppannapaccayavasena vipatti. Caṇḍālādisabhāvā hissa mātāpitaro paṭhamuppannapaccayā, paṭhamuppattiyā vā paccayā, tehevassa vipatti eva, na sampatti. Pavattapaccayavipattīti pavatte sukhapaccayavipatti. Tādise nihīnakule uppannopi koci vibhavasampanno siyā, ayaṃ pana duggato durūpo hoti. Ājīvupāyavipattīti ājīvanupāyavasena vipatti. Sukhena hi jīvikaṃ pavattetuṃ upāyabhūtā hatthisippādayo imassa natthi, pupphachaḍḍakasilākoṭṭanādikammaṃ pana katvā jīvikaṃ pavatteti. Tenāha 『『kasiravuttike』』ti. Attabhāvavipattīti upadhivipatti. Dukkhakāraṇasamāyogoti kāyikacetasikadukkhuppattiyā paccayasamodhānaṃ. Sukhakāraṇavipattīti sukhapaccayaparihāni. Upabhogavipattīti upabhogasukhassa vināso anupaladdhi. Joti ceva jotiparāyaṇabhāvo ca sukkapakkho.

Dasahi akkosavatthūhīti lakkhaṇavacanaṃ etaṃ yathā 『『yadi me byādhitā honti, dātabbamidamosadha』』nti, tasmā dasahi akkosavatthūhi, tattha vā yena kenaci paribhāsatīti attho. Ekaggacittoti dānaṃ dātuṃ apekkhitatāya samāhitacitto.

Puggalasuttavaṇṇanā niṭṭhitā.

  1. Ayyikāsuttavaṇṇanā

133.Jarājiṇṇāti jarāya jiṇṇā. Tena pākaṭajarāya matthakappattimāha. Vayovuḍḍhāti vayasā vuḍḍhā. Tena pacchimavayassa osakkasampavattiṃ vadati. Jātimahallikāti jātimahattagatā. Cirakālaṃ atikkantāti dve tayo rājaparivaṭṭe vītivattā. Vayo-saddo sādhāraṇavacanopi jiṇṇasaddasannidhānato osānavayaṃ eva vadatīti āha 『『pacchimavayaṃ sampattā』』ti. Ayyikāti mātāmahiṃ sandhāya vadati. Hatthī eva ratanabhūto hatthiratananti āha 『『satasahassagghanakenā』』tiādi. Sabbāni tānīti kumbhakārabhājanāni, tehi saddhiṃ sattasantānassa pamāṇaṃ dassento 『『tesu hī』』tiādimāha, taṃ suviññeyyameva.

Ayyikāsuttavaṇṇanā niṭṭhitā.

  1. Issattasuttavaṇṇanā

135.Aṭṭhuppattikoti ettha kā assa aṭṭhuppatti? Titthiyānaṃ bhagavato bhikkhusaṅghassa ca alābhāya ayasāya parisakkanaṃ. Taṃ vitthārato dassetuṃ 『『bhagavato kirā』』tiādi vuttaṃ. Yathā taṃ sabbadisāsu yamakamahāmegho uṭṭhahitvā mahāoghaṃ viya sabbā pāramiyo 『『imasmiṃyeva attabhāve vipākaṃ dassāmā』』ti sampiṇḍitā viya lābhasakkāramahoghaṃ nibbattayiṃsu. Tato tato annapānayānavatthamālāgandhavilepanādihatthā khattiyabrāhmaṇādayo āgantvā – 『『kahaṃ bhagavā, kahaṃ devadevo narāsabho lokanātho』』ti bhagavantaṃ pariyesanti, sakaṭasatehipi paccaye āharitvā okāsaṃ alabhamānā samantā gāvutappamāṇampi sakaṭadhurena sakaṭadhuraṃ āhacca tiṭṭhanti ceva anuvattanti ca andhakavindabrāhmaṇādayo viya. Sabbaṃ khandhake (mahāva. 282) tesu tesu suttesu ca āgatanayena veditabbaṃ. Yathā ca bhagavato, evaṃ bhikkhusaṅghassapi. Vuttampi – 『『tena kho pana samayena bhagavā sakkato hoti garukato mānito pūjito apacito lābhī cīvara…pe… parikkhārānaṃ, bhikkhusaṅghopi kho』』tiādi (udā. 38), tathā 『『yāvatā kho, cunda, etarahi saṅgho vā gaṇo vā loke uppanno, nāhaṃ, cunda, aññaṃ ekaṃ saṅghampi ekaṃ gaṇampi samanupassāmi evaṃ lābhaggayasaggappattaṃ, yatharivāyaṃ, cunda, bhikkhusaṅgho』』ti (dī. ni. 3.176). Evanti idāni vuccamānākārena. Nijjhattinti saññattiṃ. Nanti kathaṃ.

Evaṃ pucchituṃ ayuttaṃ titthiyānaṃ kathā mahājanasannipāte niyyātitā hotīti. Tasmiṃ dātabbaṃ, cittappasādamattena dentepi hi puññaṃ pavaḍḍhati. Ārocitaṃ attanoti adhippāyo. Bhagavāti satthu āmantanaṃ. Cittaṃ nāma yathāpaccayaṃ pavattamānaṃ nigaṇṭhā…pe… pasīdati pasannassāti adhippāyo. Pubbe avisesato deyyadhammassa dātabbaṭṭhānaṃ nāma pucchitaṃ, idāni tassa mahapphalabhāvakaro dakkhiṇeyyavisesoti āha 『『aññaṃ tayā paṭhamaṃ pucchitaṃ, aññaṃ pacchā』』ti. Sallakkhehi etaṃ. Pacchimaṃ purimena saddhiṃ ānehīti adhippāyo. Pucchitassa nāma pañhassa kathanaṃ mayhameva bhāro. Samupabyūḷhoti ekato senāya rāsivasena sampiṇḍitoti attho. Tenāha 『『rāsibhūto』』ti. Asikkhitoti sattaṭṭhasaṃvaccharāni dhanusippena sikkhito. Dhanusippaṃ sikkhitvāpi koci katahattho na hoti, ayaṃ pana asikkhito na katahattho, poṅkhānupoṅkhabhāvoyeva byāmamuṭṭhibandho. Tiṇapuñjamattikāpuñjādīsūti ādi-saddena paṃsupuñjavālukapuñjasāraphalakaayoghanādike saṅgaṇhāti. Akataparicayoti tesaṃ santikā vijjhanaṭṭhena akataparicayo. Rājarājamahāmattādike upecca asanaṃ upāsanaṃ, na kataṃ upāsanaṃ etenāti akatūpāsano. Asikkhitatādinā bhīrubhāvena vā kāyassa chambhanaṃ saṅkampanaṃ uttāso etassa atthīti chambhīti āha 『『pavedhitakāyo』』ti.

Dakkhiṇeyyatāya adhippetattā 『『arahattamaggena kāmacchando pahīno hotī』』ti āha. Accantappahānassa icchitattā tatiyeneva kukkuccaṃ pahīnaṃ hoti paṭighasampayogaṃ. Asekkhassa ayanti asekkhaṃ, sīlakkhandho. Tayidaṃ na aggaphalaṃ sīlameva adhippetaṃ, atha kho yaṃ kiñci asekkhasantāne pavattaṃ sīlaṃ, lokuttaro eva na adhippeto sikkhāya jātattā, evaṃ vimuttikkhandhopīti . Sekkhassa esoti vā, apariyositasikkhattā sayameva sikkhatīti vā sekkho, catūsu maggesu heṭṭhimesu ca tīsu phalesu sīlakkhandho. Upari sikkhitabbābhāvato asekkho. Vuḍḍhippatto sekkhoti asekkho. Aggaphalabhūto sīlakkhandho vucceyya, aṭṭhakathāyaṃ pana vipassakassa sīlassa adhippetattā tathā attho vutto. Sabbatthāti 『『asekkhenā』』tiādīsu. Ettha ca yathā sīlasamādhipaññākkhandhā missakā adhippetā, evaṃ vimuttikkhandhāpīti tadaṅgavimuttiādayopi veditabbā, na paṭippassaddhivimutti eva.

Yena sippena issāso hoti, taṃ issattanti āha 『『ususippa』』nti. Yassā vāyodhātuyā vasena sarīraṃ sañjātathāmaṃ hoti, taṃ balapaccayaṃ sandhāyāha 『『balaṃ nāma vāyodhātū』』ti. Samappavattito hi visamappavattinivārakadhātu balaṃ nāma, tena tato aññaṃ balarūpaṃ nāma natthi.

Yasmā arahā eva ekantato sorato, tassa bhāvo soraccanti āha 『『soraccanti arahatta』』nti. Ete dveti khanti soraccanti ete dve dhammā. Pānīyaṃ pivanti etthāti papā, yo koci jalāsayo yaṃ kiñci pānīyaṭṭhānanti āha 『『caturassapokkharaṇīādīnī』』ti. Udakavikūlādīsu kamanti atikkamanti etehīti saṅkamanāni, setuādīni. Setukaraṇayuttaṭṭhāne setuṃ, caṅkamanakaraṇayuttaṭṭhāne caṅkamanaṃ, maggakaraṇayuttaṭṭhāne maggaṃ kareyyāti ayamettha adhippāyo. Tenāha 『『paṇṇāsā』』tiādi.

Bhikkhācāravattanti ariyānaṃ hitaṃ vattapaṭipattiṃ. Dentopīti pi-saddena akhīṇāsavassa dentopīti imamatthaṃ dasseti yassa kassacipi dentenapi kammaphalaṃ saddahitvā vippasannacitteneva dātabbattā. Thanayanti idaṃ tassa mahāmeghabhāvadassanaṃ, yo hi mahāvassaṃ vassati, so gajjanto vijjummālaṃ vissajjento pavassati. Abhisaṅkharitvā samodhānetvāti khādanīyassa vividhajātiyāni sampiṇḍetvā. Tenāha 『『rāsiṃ katvā』』ti.

Pakiraṇaṃ nāma vikiraṇampi hoti anekatthattā dhātūnanti āha 『『vikiratī』』ti. Pakiranto viya vā dānaṃ detīti iminā guṇakhettameva apariyesitvā karuṇākhettepi mahādānaṃ pavattetīti dasseti. Tena 『『pakiretī』』ti vadantena bhagavatā aṭṭhuppattiyaṃ āgatatitthiyavādena appaṭisedhitatāpi dīpitā hoti. Puññadhārāti puññamayadhārā puññābhisandā. Sinehayantīti thūladhārenapi sinehena siniddhaṃ karontī. Kiledayantīti allabhāvaṃ pāpayantī. Yathāyaṃ puññadhārā dātāraṃ anto sineheti pūreti abhisandeti, evaṃ paṭiggāhakānampi anto sineheti pūreti abhisandeti. Tenevāha 『『dadaṃ piyo hoti bhajanti naṃ bahū』』tiādi (a. ni. 5.34) evaṃ santepi 『『dātāraṃ abhivassatī』』ti vuttattā aṭṭhakathāyaṃ dāyakavaseneva 『『sinehetī』』ti vuttaṃ, yasmā vā paṭiggāhakassa sinehuppatti āmisanissitāti dāyakavaseneva vuttaṃ.

Issattasuttavaṇṇanā niṭṭhitā.

  1. Pabbatūpamasuttavaṇṇanā

136.Khattiyāti abhisekappattā. Issariyamado kāmagedho. Pathavimaṇḍalassa mahantatā taṃnivāsinaṃ anuyantatāti sabbamidaṃ yathicchitassa rājakiccassa sukhena samijjhanassa kāraṇakittanaṃ. Yādise rājakicce ussukkaṃ āpanno, taṃ vitthārato dassetuṃ 『『esa kirā』』tiādi vuttaṃ. Antaragamanānīti tiṇṇaṃ nirantaragamanānaṃ antarantarā gamanāni. Corā cintayiṃsūti eko antarabhogiko rājāparādhiko pañcasatamanussaparivāro coriyaṃ karonto vicarati, te sandhāya vuttaṃ.

『『Ayuttaṃ te kata』』nti sacāhaṃ vakkhāmīti yojanā. Dhuravihāreti rathassa dhuraṃ viya nagarassa dhurabhūte vihāre. Santhambhitunti vissāsabhāvena upaṭṭhātuṃ. Saddhāyikoti saddhāya ayitabbo, saddheyyoti attho. Tenāha 『『saddhātabbo』』ti. Paccayikoti pattiyāyitabbo. Abbhasamaṃ puthulabhāvena. Nippothentoti nimmaddento. Saṇhakaraṇīyaṃ atisaṇhaṃ pisanto nisadapoto viya pisanto.

Dhammacariyātiādittampi sīsaṃ celañca ajjhupekkhitvā sammāpaṭipatti eva kātabbā tassā eva paraloke patiṭṭhābhāvato. Ācikkhāmīti kathemi, kathento ca yathā tamatthaṃ sammadeva rājā jānāti, evaṃ jānāpemīti . Nipphatti yuddhena kātabbaatthasiddhi. Visinoti bandhati yathādhippetaṃ cittaṃ etenāti visayo, samatthabhāvo. Mantasampannāti sampannarājamantā. Mahāamaccāti mahosadhādisadisā nītisatthachekā amaccapurisā. Upalāpetunti paresaṃ antare virodhatthaṃ saṅgaṇhituṃ.

Dveyeva pabbatāti pabbatasadisā dveyeva gahitā. Rājovādeti rājovādasutte. Āgatāva tattantiyā anurūpatthaṃ. Vilumpamānāti iti-saddo ādiattho. Vipattīti bhogaparihānādivināso. Hatthiyuddhādīhi jarāmaraṇaṃ jinituṃ na sakkā sattassa avisayabhāvato. Yena pana jinituṃ sakkā, taṃ dassento bhagavā 『『buddhe…pe… nivesaye』』ti āha. Ratanattaye hi saddhā niviṭṭhā mūlajātā patiṭṭhitā ekantato jarāmaraṇavijayāya hoti. Tenāha 『『tasmā saddha』』nti.

Pabbatūpamasuttavaṇṇanā niṭṭhitā.

Tatiyavaggavaṇṇanā niṭṭhitā.

Sāratthappakāsiniyā saṃyuttanikāya-aṭṭhakathāya

Kosalasaṃyuttavaṇṇanāya līnatthappakāsanā samattā.

  1. Mārasaṃyuttaṃ

  2. Paṭhamavaggo

  3. Tapokammasuttavaṇṇanā

  4. Uruvelāya samīpe gāmo uruvelagāmo, taṃ uruvelagāmaṃ abhimukhabhāvena sammadeva sabbadhamme bujjhatīti abhisambodhi, sabbaññutaññāṇaṃ, tena samannāgatattā ca bhagavā abhisambuddhoti vuccati. Tassa pañcacattālīsāya vassesu ādito pannarasa vassāni paṭhamabodhi, idha pana sattāhabbhantarameva adhippetanti āha 『『abhisambuddho hutvā antosattāhasmiṃ yevā』』ti. Asukhabhāvena aññehi kātuṃ asakkuṇeyyattā dukkaraṃ karotīti dukkarakāro, so eva itthiliṅgavasena dukkarakārikā. Tāya mutto vatamhīti cintesi. Yadi evaṃ kasmā taṃ lokanātho chabbassāni samanuyuñjati? Kammapīḷitavasena. Vuttañhetaṃ apadāne (apa. thera 1.39.92-94) –

『『Avacāhaṃ jotipālo, sugataṃ kassapaṃ tadā;

Kuto nu bodhi muṇḍassa, bodhi paramadullabhā.

『『Tena kammavipākena, acariṃ dukkaraṃ bahuṃ;

Chabbassānuruvelāyaṃ, tato bodhimapāpuṇiṃ.

『『Nāhaṃ etena maggena, pāpuṇiṃ bodhimuttamaṃ;

Kummaggena gavesissaṃ, pubbakammena vārito』』ti.

Māretīti vibādheti. Vipattiādisaṃyojanañhi sādhūnaṃ paramatthato maraṇaṃ saccapaṭivedhamāraṇattā, pāpatarattā pāpatamoti pāpimā. Sā cassa pāpatamatā pāpavuttitāyāti āha 『『pāpeniyutto』』ti. Adhipatīti kāmādhipati. Appahīnakāmarāge attano vase vattetīti vasavattī. Tesaṃyeva kusalakammānaṃ antaṃ karotīti antako. Vaṭṭadukkhato aparimuttapaccayattā namuci. Mattānaṃ pamattānaṃ bandhūti pamattabandhu.

Tapokammāti attakilamathānuyogato. Aparaddhoti virajjhasi. 『『Aparādho』』tipi atthi, soyeva attho. Kāyakilamathaṃ anuyuñjanto yebhuyyena amaratthāya anuyuñjati, so ca kammavādīhi anuyuñjiyamāno devatthāya siyāti āha 『『amarabhāvatthāyā』』ti. Sabbaṃ tapanti sabbaṃ attaparitāpanaṃ. Atthāvahaṃ na bhavati bodhiyā anupāyattā. Kiñcassāti kiñci siyāti attho. Phiyārittaṃva dhammanīti dhammaṃ vuccati vaṇṇu, so idha 『『dhamma』』nti vutto, dhammani vaṇṇupadeseti attho. Tenāha 『『araññe』』ti. Ubhosu passesu phiyāhi ākaḍḍheyya ceva arittehi uppīḷeyya ca.

Sammāvācākammantājīvā gahitā maggasīlassa adhippetattā. Samādhino hi gahaṇena sammāvāyāmasatisamādhayo gahitā upakārabhāvato. Paññāyāti etthāpi eseva nayo. Bujjhati etenāti bodho. Maggoti āha 『『bodhāyāti maggatthāyā』』ti. Kathaṃ pana maggaṃ maggatthāya bhāvetīti āha 『『yathā hī』』tiādi. Tena yathā yāgupacanārambho yāvadeva yāguattho, evaṃ maggabhāvanārambho maggādhigamatthāyāti dasseti. Ārambhoti ca ariyamaggabhāvanāya bandhāpanaṃ daṭṭhabbaṃ. Keci pana 『『magganti ariyamaggaṃ, bodhāyāti arahattasambodhāya, evañca katvā 『pattosmi paramasuddhi』nti idampi vacanaṃ samatthita』』nti vadanti, apare pana 『『sabbaññutaññāṇasambodhāyāti. So hi sabbasmāpi bodhito uttaritaro』』ti. Nihato nibbisevanabhāvaṃ pāpito. Tenāha 『『parājito』』ti.

Tapokammasuttavaṇṇanā niṭṭhitā.

  1. Hatthirājavaṇṇasuttavaṇṇanā

138.Andhabhāvakāraketi pacurajanassa cakkhuviññāṇuppattinivāraṇena andhabhāvakārake. Mahātameti mahati tamasi. Pāsāṇaphalake mahācīvaraṃ sīse ṭhapetvāti etena taṃ phalakaṃ apassāya nisinnoti dasseti . Padhānanti bhāvanaṃ. Pariggaṇhamānoti sabbaso gaṇhanto avissajjento, bhāvanaṃ anuyuñjanto anupubbasamāpattiyo phalasamāpattiñca manasikarontoti attho. Tenāha 『『nanu cā』』tiādi. Ariṭṭhakoti ariṭṭhakavaṇṇo. Tenāha 『『kāḷako』』ti.

Dīghamaddhānanti cirataraṃ kālaṃ. Saṃsaranti āsādanādhippāyena sañcaranto, alaṃ tuyhaṃ etena nippayojananti adhippāyo. Na hi tena mārassa kāci atthasiddhīti.

Hatthirājavaṇṇasuttavaṇṇanā niṭṭhitā.

  1. Subhasuttavaṇṇanā

139.Susaṃvutāti maggasaṃvarena suṭṭhu saṃvutā. Supihitāti suṭṭhu pihitā. Vasānugāti kāyādidvāravasānugā vasavattino na honti. Baddhacarāti paṭibaddhacariyāti.

Subhasuttavaṇṇanā niṭṭhitā.

  1. Paṭhamamārapāsasuttavaṇṇanā

140.Upāyamanasikārenāti aniccādīsu aniccādito manasikaraṇena. Upāyavīriyenāti anuppannākusalānaṃ anuppādanāya vidhinā pavattavīriyena. Kāraṇavīriyenāti anuppannānuppādanādiatthassa kāraṇabhūtena vīriyena. Anuppannapāpakānuppādanādiatthāni hi vīriyāni yadatthaṃ honti, taṃ atthaṃ sādhentiyevāti etassa atthassa dīpako sammā-saddo. Yonisosammāsaddena hi upāyakāraṇatthadīpakataṃ sandhāya 『『upāyavīriyena kāraṇavīriyenā』』ti vuttaṃ. Arahattaphalavimutti ukkaṭṭhaniddesena. Mārena 『『mayhaṃ kho, bhikkhave』』tiādikaṃ bhagavato vacanaṃ sutvā vuttaṃ 『『arahattaṃ patvāpi na tussatī』』tiādi.

Kilesapāsenāti kilesamārassa upāyabhūtena. Kilesamāro hi satte kāmaguṇapāsehi nibandhati, na pana sayameva. Tenāha 『『ye dibbā kāmaguṇasaṅkhātā』』tiādi. Mārabandhaneti kilesamārassa bandhanaṭṭhāne, bhavacāraketi attho. Na me samaṇa mokkhasīti idaṃ māro 『『anuttarā vimutti anuppattā, vimuttā sabbapāsehī』』ti ca bhagavato vacanaṃ asaddahanto vadati saddahantopi vā 『『evamayaṃ paresaṃ sattānaṃ mokkhāya ussāhaṃ na kareyyā』』ti attano kohaññe ṭhatvā vadati.

Paṭhamamārapāsasuttavaṇṇanā niṭṭhitā.

  1. Dutiyamārapāsasuttavaṇṇanā

141.Anupubbagamanacārikanti gāmanigamarājadhānīsu anukkamena gamanasaṅkhātaṃ cārikaṃ. Evaṃ hi gatesūti evaṃ tumhesu bahūsu ekajjhaṃ gatesu.

Ādimhi kalyāṇaṃ etassāti ādikalyāṇaṃ, tathā sesesu. Sāsanassa ādi sīlaṃ mūlakattā. Tassa samathādayo majjhaṃ sāsanasampattiyā vemajjhabhāvato. Phalanibbānāni pariyosānaṃ tadadhigamato uttari karaṇīyābhāvato. Sāsane sammāpaṭipatti nāma paññāya hoti, tassā ca sīlaṃ samādhi ca mūlanti āha 『『sīlasamādhayo vā ādī』』ti. Yasmā paññā anubodhapaṭivedhavasena duvidhā, tasmā tadubhayaṃ gaṇhanto 『『vipassanāmaggā majjha』』nti āha. Paññānipphatti phalakiccaṃ, nibbānasacchikiriyā pana sammāpaṭipattiyā pariyosānaṃ tato paraṃ kattabbābhāvatoti āha 『『phalanibbānāni pariyosāna』』nti. Phalaggahaṇena hi saupādisesanibbānaṃ gayhati, itarena itaraṃ, tadubhayavasena paṭipattiyā osānanti āha 『『phalanibbānāni pariyosāna』』nti. 『『Tasmātiha tvaṃ, bhikkhu, ādimeva visodhehi kusalesu dhammesu. Ko cādi kusalānaṃ dhammānaṃ? Sīlañca suvisuddhaṃ, diṭṭhi ca ujukā』』ti (saṃ. ni. 5.369) vacanato sīladiṭṭhujukatāya matthakabhūtā vipassanā, tadadhiṭṭhānā sīlasamādhīti ime tassa sāsanassa mūlanti āha 『『sīlasamādhivipassanā vā ādī』』ti. Sesaṃ vuttanayameva.

Kiñcāpi avayavavinimutto samudāyo natthi, yesu pana avayavesu samudāyarūpena apekkhitesu gāthāti samaññā, taṃ tato bhinnaṃ viya katvā dassento 『『catuppadikagāthāya tāva paṭhamapādo』』tiādimāha. Pañcapadachappadānaṃ gāthānaṃ ādipariyosānaggahaṇena itare dutiyādayo tayo cattāro vā majjhanti avuttasiddhamevāti na vuttaṃ. Ekānusandhikasuttassāti idaṃ bahuvibhāgaṃ yathānusandhinā ekānusandhikaṃ suttaṃ sandhāya vuttaṃ, itarassa pana teyeva desetabbadhammavibhāgena ādimajjhapariyosānabhāgā labbhanti. Nidānanti kāladesakaparisādi-apadisanalakkhaṇādiko attho. Idamavocāti iti-saddo ādiattho. Tena tadavasesanigamanapāḷiṃ saṅgaṇhāti. Anekānusandhīkassa saha nidānena paṭhamo anusandhi ādi. Saha nigamanena pacchimo pariyosānaṃ, itarena majjhimantiādimajjhapariyosānāni veditabbāni.

Sātthakanti atthasampattiyā sātthakaṃ katvā. Sabyañjananti byañjanasampattiyā sabyañjanaṃ. Sampatti ca nāma paripuṇṇabyañjanatāti āha 『『byañjanehi…pe… desetā』』ti. Sakalaparipuṇṇanti sabbaso paripuṇṇaṃ sīlādipañcadhammakkhandhapāripūriyā. Nirupakkilesaṃ diṭṭhimānādiupakkilesābhāvato. Avisesato tisso sikkhā sakale sāsane bhavanti. Dhammoti pana brahmacariyaṃ vā sandhāya vuttaṃ 『『katamesānaṃ kho, bhante, buddhānaṃ bhagavantānaṃ brahmacariyaṃ ciraṭṭhitikaṃ ahosī』』tiādīsu (pārā. 18) viya. Dukūlasāṇiyā paṭicchannā viya, na tu pākāraselādipaṭicchannā viya. Tena dhammaniruttiyā sakalakilesānaṃ pahānānubhāvaṃ vadati. Alābhaparihāniyā, na laddhaparihāniyā. Aḍḍhuḍḍhānīti pañcasatādhikāni tīṇi pāṭihāriyasahassāni. Sātanti sukhaṃ.

Dutiyamārapāsasuttavaṇṇanā niṭṭhitā.

  1. Sappasuttavaṇṇanā

142.Surākārakānanti piṭṭhasurāyojanakānaṃ. Kosalānaṃ issaroti kosalo, kosalarājassa ayanti kosalikā. Paribhogapātīti bhattaparibhojanatthāya pāti paribhogapāti. Kammāruddhanapaṇāḷiyāti kammāruddhanapaṇāḷimukhe. Dhamamānāyāti dhamiyamānāya. Taṃ pana yasmā bhastavātehi pūritaṃ nāma hoti, tasmā 『『bhastavātena pūriyamānāyā』』ti vuttaṃ. Niyāmabhūmiyanti bhagavato paṭisallānaṭṭhāne sañcarantaṃ māraṃ maṃsacakkhunāva disvā. Tenāha 『『vijjulatālokenā』』ti.

Seyyatthāyāti seyyānisaṃsāya. Tenāha 『『ṭhassāmī』』tiādi. Attasaññatoti attabhāvena saṃyato. Tenāha 『『saṃyatattabhāvo』』ti. Taṃsaṇṭhitassāti tasmiṃ hatthapādakukkuccarahite buddhamunismiṃ avaṭṭhitassa. Vossajja careyya tattha soti iminā bhagavā taṃ byākaramāno vibhiṃsitā buddhānaṃ kiṃ karissati bhayābhāvato? Kevalaṃ pana anaṭṭhavalikaṃ uppīḷento viya tvameva āyāsaṃ āpajjissasīti māraṃ santajjeti.

Bheravāti avītarāgānaṃ bhayajanakā. Tatthāti taṃnimittaṃ. Phaleyyāti bhijjeyya. Sattisallanti sattisaṅkhātaṃ puthusallaṃ. Urasmiṃ cārayeyyunti phāsuṃ vijjhituṃ ṭhapeyyuṃ uggireyyuṃ. Khandhupadhīsūti khandhasaṅkhātesu upadhīsu. Tāṇaṃ karonti nāmāti tato bhayanimittato attano tāṇaṃ karonti nāma.

Sappasuttavaṇṇanā niṭṭhitā.

  1. Supatisuttavaṇṇanā

143.Utugāhāpanatthaṃdhovitvā, na rajojallavikkhālanatthaṃ. Tenāha 『『buddhānaṃ panā』』tiādi. Dhotapādake geheti dhotapādehi akkamitabbake. Vattabhedo nāma natthi dhammassāmibhāvato. Vattasīseṭhatvā dhovanti aññesaṃ diṭṭhānugatiāpajjanatthaṃ. Soppapariggāhakenāti ettha soppaṃ nāma niddāya antarantarā pavattakiriyamayacittappavattirahitā nirantarabhavaṅgasantatīti taṃ sabhāvato payojanato kālaparicchedato pariggāhakaṃ upariniddesasatisampajaññaṃ sandhāya vuttaṃ 『『soppapariggāhakena satisampajaññenā』』ti. Keci pana 『『niddāsoppanā』』ti vadanti, taṃ bhagavato soppaṃ hīḷento vadati.

Kiṃ nūti etthaṃ kinti hetunissakke paccattavacananti āha 『『kasmā nu supasī』』ti? Dubbhago vuccati nissiriko bhinnabhago, so pana matasadiso visaññisadiso ca hotīti āha 『『mato viya visaññī viya cā』』ti.

Ādināti ādi-saddena 『『bāhirassa upādāya aṭṭhārasā』』tiādinā (vibha. 842) āgataṃ taṇhākoṭṭhāsaṃ saṅgaṇhāti. Tattha tattha visattatāyāti tammiṃ tasmiṃ ārammaṇe visesato āsattabhāvena. Visassa dukkhanibbattakakammassa hetubhāvato visamūlatā visaṃ vā dukkhadukkhādibhūtavedanā mūlaṃ etassāti visamūlā, taṇhā. Tassa rūpādikassa dukkhassa paribhogo, na amatassāti visaparibhogatā. Katthaci netunti katthaci bhave sabbathā netuṃ? Parikkhayāti sabbaso khīṇattā. Tuyhaṃ kiṃ etthāti sabbupadhiparikkhayā suddhassa mama paṭipattiyaṃ tuyhaṃ kiṃ ujjhāyanaṃ? Kevalaṃ vighātoyeva teti dasseti.

Supatisuttavaṇṇanā niṭṭhitā.

  1. Nandatisuttavaṇṇanā

  2. Aṭṭhamaṃ uttānatthameva.

Nandatisuttavaṇṇanā niṭṭhitā.

  1. Paṭhamaāyusuttavaṇṇanā

145.Paṇṇāsaṃvā vassāni jīvati vassasatato upari seyyathāpi thero anuruddho. Saṭṭhi vā vassāni seyyathāpi thero bākulo. Paṭiharitvā paccanīkabhāve sātaṃ sukhaṃ etassāti paccanīkasāto, tabbhāvo paccanīkasātatā, tāya. Abhibhavitvā abhāsi paṭivacanaṃ jānamānova.

Na hīḷeyya na jiguccheyya. Evanti so dārako viya kiñci acintento sappuriso careyya, evaṃ hissa cittadukkhaṃ na hotīti adhippāyo. Pajjalitasīso viya careyyāti yathā pajjalitasīso puriso aññaṃ kiñci akatvā tasseva vūpasamāya vāyameyya, evaṃ sappuriso āyuṃ parittanti ñatvā teneva nayena sabbasaṅkhāragataṃ aniccaṃ, aniccattā eva dukkhaṃ, anattāti vipassanampi otaritvā taṃ ussukkāpentopi saṅkhāravigamāya careyya paṭipajjeyya.

Paṭhamaāyusuttavaṇṇanā niṭṭhitā.

  1. Dutiyaāyusuttavaṇṇanā

146.Nemīvāti nemisīsena cakkaṃ vadati. Kubbaraṃ anupariyāyatīti kubbaraṃ anuparivattati. Tathābhūto pana so taṃ ajahantovāti āha 『『na vijahatī』』ti. Āyu anupariyāyatīti maccānaṃ āyu gatampi paccāgacchatīti bhagavato paṭāṇi hutvā vadati, bhagavā pana taṃ abhibhavitvā 『『accayanti ahorattā』』tiādinā āyuno accayagamanamaraṇataṃyeva pavedesi.

Dutiyaāyusuttavaṇṇanā niṭṭhitā.

Paṭhamavaggavaṇṇanā niṭṭhitā.

  1. Dutiyavaggo

  2. Pāsāṇasuttavaṇṇanā

147.Pavijjhīti pabbataṃ sabbato pavattento tato tato nissajji. Sakalanti sabbabhāgavantaṃ, nissesanti attho.

Pāsāṇasuttavaṇṇanā niṭṭhitā.

  1. Kiṃnusīhasuttavaṇṇanā

148.Vicakkhukammāyāti vicakkhubhāvakāmatāya. Yathā sā bhagavato desiyamānaṃ dhammaṃ attano paññācakkhunā na passituṃ sakkoti, evaṃ kātuṃ kāmatāya. Tenāha 『『parisāyā』』tiādi. Vināsetuṃ na sakkoti bheravārammaṇe bhāyanasseva abhāvato. Dasabalappattāti dasahi balehi samannāgatā.

Kiṃnusīhasuttavaṇṇanā niṭṭhitā.

  1. Sakalikasuttavaṇṇanā

149.Mandabhāvenāti jaḷabhāvena momūhabhāvenāti mahāmūḷhatāya. Kabbakaraṇena mattoti kabbakiriyāpasutatādivasena matto kabbaṃ katvā. Kimidaṃ soppasevāti idaṃ tava soppaṃ kimatthaṃ, purisena nāma purisattakarena bhavitabbaṃ, na soppatiyeva. Atthaṃ samāgantvāti paramatthaṃ nibbānaṃ sammā āgantvā adhigantvā. Asaṅga…pe… natthi sabbaso siddhatthabhāvato. Jaggantoti jāgaranto puriso viya, na bhāyāmi bhayahetūnaṃ abhāvā. Nānutapanti sabbattha sabbadāpi vissaṭṭhabhāvato, māmanti mamaṃ. Gāthāsukhatthañhi dīghaṃ katvā vuttaṃ. Ṭhitattāti uddesaparipucchāya paricchijjattā. Hāninti kassaci jāniṃ.

Sakalikasuttavaṇṇanā niṭṭhitā.

  1. Patirūpasuttavaṇṇanā

  2. Anurujjhati etenāti anurodho, rāgo. Virujjhati etenāti virodho, paṭigho. Tesu anurodhavirodhesu tannimittaṃ sajjati nāma saṅgaṃ karoti nāma, anurodhavirodhuppādanameva cettha sajjanaṃ. Yadaññamanusāsatīti yaṃ aññesaṃ anusāsanaṃ, taṃ tesaṃ hitesanaṃ anukampanaṃ, tasmā anukampake hitesake sammāsambuddhe anurodhavirodhe āropetvā vikampanatthaṃ micchā vadasīti.

Patirūpasuttavaṇṇanā niṭṭhitā.

  1. Mānasasuttavaṇṇanā

151.Ākāse caranteti pañcābhiññe sandhāya vadati. Antalikkhe carantepi kiccasādhanato antalikkhacaro. Manasi jātoti mānaso. Taṃ pana manasantānasampayuttatāyāti āha 『『manasampayutto』』ti.

Mānasasuttavaṇṇanā niṭṭhitā.

  1. Pattasuttavaṇṇanā

  2. Pañcannaṃ upādānakkhandhānaṃ lakkhaṇādīni ceva samudayañca assādādīnavanissaraṇāni ca gahetvā sammā tesaṃ lakkhaṇādīnaṃ gahaṇaṃ hotīti āha 『『pañca upādānakkhandhe ādiyitvā』』ti. Ruppanavediyanasañjānanaabhisaṅkharaṇavijānanāni khandhānaṃ sabhāvalakkhaṇāni. Ādi-saddena rasapaccupaṭṭhānapadaṭṭhānāni ceva samudayādīni ca saṅgaṇhāti. Dassetīti paccakkhato dasseti, hatthāmalakaṃ viya pākaṭe vibhūte katvā vibhāveti. Gaṇhāpetīti te dhamme manasā anupekkhite diṭṭhiyā suppaṭividdhe karonto uggaṇhāpeti. Samādānamhīti tattha atthassa sammadeva ādiyane khandhānañca sammasanavasena aññadhammavasena samādiyane. Paṭividdhaguṇenāti tāya desanāya, taṃ nissāya paccattapurisakārena ca tesaṃ paṭividdhaguṇena . Jotāpetīti tesaṃ cittasantānaṃ assaddhiyādikilesamalavidhamanena pabhassaraṃ karoti. Aṭṭhiṃ katvāti tāya desanāya pāpetabbaṃ atthaṃ payojanaṃ daḷhaṃ katvā. Tenāha 『『ayaṃ no』』tiādi. Kammakārakacittaṃ nāma otaraṇacittaṃ. 『『Yonisomanasikārapubbakaṃ vipassanācitta』』nti keci. Ohitasotāti anaññavihitatāya dhammassavanāya appitasotā, tato eva tadatthaṃ ṭhapitasotā.

Ete rūpādayo khandhe yañca saṅkhataṃ samiddhapaccayehi kataṃ, tañca 『『eso ahaṃ na homi, etaṃ mayhaṃ na hotī』』ti passantoti yojanā. Khemo attāti khemattā, taṃ khemattaṃ. Tenāha 『『khemibhūtaṃ attabhāva』』nti. Pariyesamānā mārasenā.

Pattasuttavaṇṇanā niṭṭhitā.

  1. Chaphassāyatanasuttavaṇṇanā

  2. Sañjāyati etasmāti sañjāti, so eva sampayuttadhammo samosarati etthāti samosaraṇaṃ, so eva attho, tena sañjātisamosaraṇaṭṭhena. Bhayabheravaṃ saddanti bhāyati etasmāti bhayaṃ, tadeva yassa kassaci bheravāvahattā bheravaṃ, devādisaddanti attho. Vigatavalāhake deve uppātavasena uppajjanakasaddo devadundubhi. Asanipātādisaddo asanipātasaddo. Undrīyatīti viparivattati. Loko adhimucchitoti atithaddhakāyo viya mucchaṃ āpanno. Mārassāti kilesamārassa. Ṭhānabhūtanti pavattiṭṭhānabhūtaṃ.

Chaphassāyatanasuttavaṇṇanā niṭṭhitā.

  1. Piṇḍasuttavaṇṇanā

154.Tattha tatthāti tasmiṃ tasmiṃ ñātimittakule. Pāhunakānīti pahitabbapaṇṇākārāni. Āgantukapaṇṇākārānīti āgantukānaṃ upagatānaṃ dātabbapaṇṇākārāni. Sayaṃcaradivaseti kumārakānañca kumārikānañca sayaṃ attanā caritabbachaṇadivase. Idāni tamatthaṃ vitthārato dassento 『『samavayajātigottā』』tiādimāha. Samavayasamajātikasamagottāti paccekaṃ sama-saddo yojetabbo. Gottasamatā ca āvāhavivāhayogyatāvasena daṭṭhabbā, na ekagottatāvasena. Tato tato gāmato. Aññasmiṃ dātabbe asati. Chaṇavasena pahiṇituṃ sampāditaṃ pūvaṃ chaṇapūvaṃ. Tāsaṃ sampattiyāti tāsaṃ dānaṃ dhammassavanañcāti tassā duvidhāyapi sampattiyā.

Ñāṇaṃ nāma āvajjanapubbakaṃ, tasmā ajānanassa 『『anāvajjanatāyā』』ti kāraṇaṃ vatvā sesakāraṇaṃ vadanto 『『buddhāna』』ntiādimāha. Upacārabhedanti buddhaṃ disvā manussehi kātabbaupacārassa bhindanaṃ. Bhinditunti vidhamituṃ.

Bhagavā panāti panasaddo visesatthajotako. Tena na kevalaṃ bhagavā uppaṇḍanaṃ pariharanto taṃ gāmaṃ na puna pāvisi, atha kho māraṃ anukampantoti idaṃ visesaṃ joteti.

Janesīti apuññaṃ janesi, janento ca yathā tato āyatiṃ thirataraṃ mahantaṃ dukkhaṃ nipphajjissati, evaṃ nipphādesi. Āsajjananti ettha nanti nipātamattaṃ. Kiñcati maddati abhibhavatīti kiñcananti āha 『『maddituṃ samattha』』nti.

Piṇḍasuttavaṇṇanā niṭṭhitā.

  1. Kassakasuttavaṇṇanā

155.Nibbānaṃ apadisitvāti nibbānaṃ nissāya nibbānaguṇe ārabbhāti attho. Haṭahaṭakesoti ito cito ca vikiṇṇattā ākulākulakeso. Cakkhusamphassaviññāṇāyatananti ettha yathā cakkhuggahaṇena phasso visesito, tena eva viññāṇāyatanaṃ. Tathā sati cakkhuviññāṇassa ca gahaṇaṃ āpajjeyyāti. Nanu cettha cakkhuggahaṇena visesitattā cakkhudvārikānaṃ sabbesaṃ viññāṇānaṃ gahaṇanti? Saccametaṃ, tañca kho paṭhamena cakkhuggahaṇenāti nāyaṃ doso. Bhavaṅgacittanti āvajjanāya anantarapaccayabhūtameva adhippetanti niyametvā dassetuṃ 『『sāvajjanaka』』nti vuttaṃ, tasmā tadārammaṇampīti javanacittena saha tadārammaṇacittampi. 『『Viññāṇāyatana』』nti ca vutte nimmalameva.

『『Cakkhū』』ti avisesato vuttattā pana mārassa ayampi attho āpannoti dassetuṃ 『『yaṃ loke』』tiādi vuttaṃ. Upakkavipakkanti cakkhupākarogena upari heṭṭhā ca sabbaso pakkaṃ kuthitaṃ. Eseva nayoti iminā yaṃ loke kuṭṭhakilāsagaṇḍakacchuādīhi upaddutaṃ vaṇapīḷakādivasena paggharantaṃ asuciṃ antamaso paramajeguccharūpampi, sabbaṃ taṃ taveva hotūti evamādiṃ apadisati.

Yaṃ bhaṇḍakanti hiraññasuvaṇṇādikhettavatthādiupakaraṇaṃ gahaṭṭhā, pabbajitā ca yaṃ pattacīvarādiṃ 『『mama ida』』nti abhinivisantāva vadanti, etesu pariggahatthesu ca tesaṃ pariggāhakapuggalesu ca te cittaṃ yadi atthi, tāni ārabbha tava cittaṃ yadi bhavati, evaṃ tvaṃ tattha baddho eva hosīti attho. Tenāha 『『na me samaṇa mokkhasī』』ti.

Yaṃ bhaṇḍakaṃ vadantīti yathāvuttaṃ upakaraṇaṃ loke bahujanā 『『mama ida』』nti vadanti. Na taṃ mayhanti taṃ mayhaṃ na hoti, na tattha mama taṇhāvasena mamanti natthi. Na te ahanti ye puggalā ettha baddhā, tepi ahaṃ na homi, tattha me diṭṭhibaddho natthi. Na me maggampi dakkhasīti evaṃ sabbaso baddhābhāvena muttassa me gatamaggampi māra tvaṃ na dakkhasi na passissasi, ye bhavādayo tuyhaṃ visayā, tesu bhavayonigatiādīsu mayhaṃ gatamaggaṃ na passissasi bhavanissaṭṭhattāti.

Kassakasuttavaṇṇanā niṭṭhitā.

  1. Rajjasuttavaṇṇanā

156.Ahananti karaṇe paccattavacananti āha 『『ahanantenā』』ti, paccatte eva vā paccattavacanaṃ, 『『ahananto hutvā』』ti vacanasesena bhavitabbanti adhippāyo. Sesapadesupi eseva nayo. Ajinanti antogadhahetuatthaṃ vadatīti āha 『『parassa dhanajāniṃ akarontenā』』ti. Akārāpentenāti parassa dhanajāniṃ akārentena. Asocantenāti bhogabyasanādivasena paraṃ asocantena. Kasmā bhagavā evaṃ cintesīti tattha kāraṇamāha 『『itī』』tiādinā. Rajje vijite daṇḍakarapīḷiteti dhanadaṇḍādidaṇḍena ceva balinā ca bādhite.

Ijjhanakakoṭṭhāsāti cetovasibhāvādikassa sādhanakakoṭṭhāsā. Vaḍḍhitāti bhāvanāpāripūrivasena anubrūhitā. Punappunaṃ katāti bhāvanāya bahulīkaraṇena aparāparaṃ pavattitā. Yuttayānanti yathā yuttānaṃ ājaññarathānaṃ sārathinā adhiṭṭhitaṃ yathāruci pavattati, evaṃ yathārucipavattitaṃ gamitā. Patiṭṭhaṭṭhenāti adhiṭṭhānaṭṭhena. Vatthukatāti sabbaso upakkilesasodhanena iddhivisayatāya patiṭṭhānabhāvato suvisodhitaparissayavatthu viya katā. Avijahitāti paṭipakkhadūrībhāvato subhāvitabhāvena taṃtaṃadhiṭṭhānayogyatāya na jahāpitā. Niccānubaddhāti tato eva niccaṃ anubaddhā viya katā. Suparicitāti suṭṭhu sabbabhāgena bhāvanānupacayaṃ gamitā. Avirādhitavedhihattho viyāti avirajjhanabhāvena virajjhanahattho viya. Suṭṭhu samāraddhāti bhāvanāuppattiyā sammadeva sampāditā. Cinteyyāti atthuddhāravasena cinteyya.

Pabbatassāti pabbato assa. Pabbato assāti pabbato bhaveyya kīdisassāti āha 『『suvaṇṇassā』』tiādi. Jātarūpassāti ātaparūpasampannassa. Dvikkhattumpi tāva mahantoti yattako so pabbato hoti, dvikkhattuṃ tattako. Ekassāti ekassapi puggalassa nālaṃ na pariyatto taṇhāya duppūraṇabhāvā. Evaṃ jānantoti evaṃ taṇhāya duppūraṇabhāvādīnavataṃ jānanto. Samaṃ careyyāti paravatthuparāmāsādiṃ vihāya kāyādīhi samameva paṭipajjeyya.

Dukkhaṃ taṇhānidānaṃ, taṇhā kāmaguṇanidānā, tasmā dukkhassa taṇhāpaccayakāmaguṇanidānattaṃ vuttaṃ. Tanti dukkhaṃ. Yatonidānaṃ hotīti yaṃnidānaṃ yaṃkāraṇaṃ taṃ pavattati. Evaṃ yo adakkhīti yo pariññātavatthuko evaṃ dukkhaṃ tassa nidānabhūte kāmaguṇe ca tathato paññācakkhunā passi. Kena kāraṇena nameyya? Taṃ kāraṇaṃ natthīti attho. Kāmaguṇaupadhinti kāmaguṇasaṅkhātaṃ upadhiṃ. Sajjati etthāti saṅgo eso, lagganametanti evaṃviditvā. Tameva kāmābhibhūto nappaṭiseveyya na laggeyyāti evaṃ vinayāya vūpasamāya sikkheyyāti.

Rajjasuttavaṇṇanā niṭṭhitā.

Dutiyavaggavaṇṇanā niṭṭhitā.

  1. Tatiyavaggo

  2. Sambahulasuttavaṇṇanā

157.Jaṭācumbaṭakenāti sīse paṭimukkena jaṭākalāpena. Apariggahabrāhmaṇapabbajitā hi jaṭāya uñchācariyaṃ caranti. Udumbaradaṇḍañhi attaguttatthāya gahitaṃ tesaṃ appicchabhāvappakāsanaṃ. Tenāha 『『appicchabhāvappakāsanattha』』nti. Sīsaṃ okampetvāti ettha ativiya sīsassa okampitabhāvaṃ dassetuṃ 『『hanukena uraṃ paharanto adhonataṃ katvā』』ti vuttaṃ. Jivhaṃ nīharitvāti lambanacālanavasena mukhato nikkhāmetvā. Tenāha 『『uddha』』ntiādi. Tisākhanti tibhaṅgabhakuṭi viya nalāṭe jātattā nalāṭikaṃ. Tenāha 『『nalāṭe uṭṭhitaṃ valittaya』』nti, tibhaṅgavalikaṃ nalāṭe katvāti attho. Attanova teleti attanova pāpakammanibbattake tele, pacitabbaṭṭhānageheti adhippāyo.

Sambahulasuttavaṇṇanā niṭṭhitā.

  1. Samiddhisuttavaṇṇanā

158.Mayhaṃlābhāti evarūpassa nāma sammāsambuddhassa satthussa paṭilābho, evarūpassa ca nāma niyyānikassa saddhammassa paṭilābho, evarūpānañca suppaṭipannānaṃ sabrahmacārīnaṃ paṭilābho, ete mayhaṃ suladdhalābhā. Mayhaṃ suladdhanti yañcetaṃ mama niyyānikasāsane pabbajjā upasampadā, tasmiñca abhiratīti sabbañcetaṃ mayā suladdhaṃ. Yathā panassa evaṃ cetaso parivitakko uppanno, taṃ dassetuṃ 『『so kirā』』tiādi vuttaṃ. Caritānurūpavasena gahitaṃ mūlakammaṭṭhānaṃ. Pāsādikanti pasādāvahaṃ. Evamahosīti 『『lābhā vata me』』tiādinā evaṃ parivitakko ahosi. Nisinnasadisoti nisinno viya. Tasmiṃyeva ṭhāneti yasmiṃ ṭhāne nisinnaṃ māro upasaṅkami, tasmiṃyeva ṭhāne. Tassāti samiddhittherassa. Kammaṭṭhānaṃ sappāyanti kammaṭṭhānabhāvanāya anuyuñjanaṃ sappāyaṃ upakārāvahaṃ bhavissati.

Mayhanti mayā. Sati ca paññā ca satipaññā, tā ariyamaggena jānanasamatthanabhāvena avabuddhā. Thero kira tadā vipassanaṃ ussukkāpesi. Kāmanti yathāruci. Keci 『『kāmaṃ karassūti āyasmato 『kāmā』ti mārassa ālapana』』nti vadanti. Vibhiṃsakārahānīti bhayānakārahāni. Rūpānīti vippakārāni. Vippakāratthopi hi rūpasaddo 『『rūpaṃ dasseti anappaka』』ntiādīsu viya. Na kampessasīti samaṇadhammakaraṇato na calissasi.

Samiddhisuttavaṇṇanā niṭṭhitā.

  1. Godhikasuttavaṇṇanā

159.Pabbatassa passeti pabbatapāde upaccakāyaṃ. Samaye samaye laddhattā sāmayikaṃ. Tenāha 『『appitappitakkhaṇe paccanīkadhammehi vimuccatī』』ti. Lokiyavimutti hi anaccantapahāyitāya samayavimutti nāma, lokuttaravimutti accantapahāyitāya asamayavimutti. Tāhi samannāgatā 『『samayavimuttā, asamayavimuttā』』ti ca vuccanti. Yāva paṭhamajjhānanibbattanaṃ, tāva kasmā parihāyīti attho? Sābādhattāti sarogattā. Vātapittasemhavasenāti kadāci vātapittavasena, kadāci vātasemhavasena, ubhinnampi sannipātavasena. Anusāyikoti kāyaṃ anugantvā sayito, yāpyāmayabhāvena ṭhitoti attho. Samādhissāti samādhibhāvanāya. Upakārakadhamme utubhojanādike. Pūretunti samodhānetuṃ. Parihāyīti sarīrassa akallabhāvato.

Āhareyyanti jīvitaharaṇatthāya upaneyyaṃ. Nibaddhā gati hoti kevalaṃ brahmalokūpapattito, na sotāpannādīnaṃ viya paricchinnabhāvena. Tenāha 『『brahmaloke nibbattatī』』ti.

Jalamānāti samuṭṭhitaniyataiddhiyā anaññasādhāraṇaparivārasampattiyā ca sadevake loke jalamānā. Maṃsacakkhu dibbacakkhu dhammacakkhu paññācakkhu samantacakkhūti pañcahi cakkhūhi cakkhumā. Ānubhāvadharāti acinteyyāparimeyyabuddhānubhāvasampannā. Ānubhāvapariyāyopi hi juti-saddo hoti 『『iddhijutibalavīriyūpapattī』』tiādīsu (jā. 2.22.1589, 1595) viya. Anavasesato mānaṃ siyati samucchindatīti aggamaggo mānasaṃ. Tannibbattanā pana arahattassa mānasatā daṭṭhabbā. Sīlādīnīti anuttarasīlādīni. Sikkhamānoti sikkhāni bhāvento attano santāne uppādento. Na cittabhāvanā. Tenāha 『『sakaraṇīyo』』ti. Janeti sattassa kāye, sadevake loketi attho. Vissutāti anaññasādhāraṇehi sīlādiguṇehi vissutā.

Vedanaṃ vikkhambhetvāti uppannaṃ dukkhavedanaṃ paṭicca uppannaattakilamathaṃ anuppādanavasena vikkhambhetvā taṃyeva vedanaṃ pariggahetvā pavattavipassanā vīthimeva otaratīti katvā mūlakammaṭṭhānanti vuttaṃ. 『『Samasīsī hutvā parinibbāyī』』ti vatvā tassa pabhedaṃ vibhajitvā idhādhippetaṃ dassetuṃ 『『samasīsī nāma tividho hotī』』tiādimāha. Iriyāpathavasena samasīsī iriyāpathasamasīsī. Esa nayo sesadvayepi.

Iriyāpathakopanañcāti iriyāpathehi asamāyogo. Ekappahārenevāti ekavelāyameva. Parinibbānavasenāti anupādisesaparinibbānavasena, na kilesakkhayamattena. Etthāti etesu dvīsu nayesu. Evaṃ sati teneva iriyāpathena vipassanaṃ paṭṭhapetvā teneva iriyāpathena, ekasmiṃ antorogeyeva vipassanaṃ paṭṭhapetvā arahattaṃ patvā teneva rogena parinibbāyantā khīṇāsavā bahavopi samasīsino eva sambhaveyyuṃ. Tasmā vuttanayeneva attho veditabbo.

Sīsañcettha terasa – palibodhasīsaṃ taṇhā, bandhanasīsaṃ māno, parāmāsasīsaṃ diṭṭhi, vikkhepasīsaṃ uddhaccaṃ, kilesasīsaṃ avijjā, adhimokkhasīsaṃ saddhā, paggahasīsaṃ vīriyaṃ, upaṭṭhānasīsaṃ sati, avikkhepasīsaṃ samādhi, dassanasīsaṃ paññā, pavattisīsaṃ jīvitindriyaṃ, gocarasīsaṃ vimokkho, saṅkhārasīsaṃ nirodhoti. Imesu terasasu sīsesu palibodhasīsādīni pavattisīsañca pariyādiyitabbāni, adhimokkhasīsādīni pariyādāyakāni, pariyādāyakaphalaṃ gocarasīsaṃ. Tañhi visayajjhattaṃ phalaṃ vimokkho, pariyādāyakassa maggassa phalassa ca ārammaṇaṃ saṅkhārasīsaṃ saṅkhāravivekabhūto nirodhoti pariyādiyitabbānaṃ pariyādāyakaphalārammaṇānaṃ saha viya saṃsiddhaṃ dassanena samasīsibhāvaṃ dassetuṃ paṭisambhidāyaṃ terasa sīsāni vuttāni. Idha pana 『『apubbaṃ acarimaṃ āsavapariyādānañca hoti jīvitapariyādānañcā』』ti (pu. pa. 16) vacanato tesu kilesapavattasīsānameva vasena yojanaṃ karonto 『『ettha ca pavattisīsa』』ntiādimāha.

Tattha pavattisīsaṃ pavattato vuṭṭhahanto maggo cutito uddhaṃ appavattikaraṇavasena yadipi pariyādīyati, yāva pana cuti, tāva pavattisabbhāvato 『『pavattisīsaṃ jīvitindriyaṃ cuticittaṃ khepetī』』ti āha. Kilesapariyādānena pana maggacittena attano anantaraṃ viya nipphādetabbā paccavekkhaṇavārā ca kilesapariyādānasseva vārāti vattabbataṃ arahanti. 『『Vimuttasmiṃ vimuttamiti ñāṇaṃ hotī』』ti (ma. ni. 1.78; saṃ. ni. 3.12) vacanato paccavekkhaṇaparisamāpanena kilesapariyādānaṃ samāpitaṃ nāma hoti, taṃ pana parisamāpanaṃ yadi cuticittena hoti, teneva jīvitaparisamāpanañca hotīti imāya vāracutisamatāya kilesapariyādānajīvitapariyādānānaṃ apubbācarimatā veditabbāti dassento 『『dvinnaṃ cittānaṃ ekato uppādo natthī』』tiādimāha. Dvinnaṃ cittānanti cuticittamaggacittānaṃ. Tanti paccavekkhaṇaṃ paripuṇṇajavanacittānaṃ sattakkhattuṃ pavattiyā, aparipuṇṇānaṃ vā pañcakkhattuṃ pavattiyā. Kiñcāpi 『『eko vā dve vā』』ti vuttaṃ yathā 『『ekaṃ vā dve vā tadārammaṇacittānī』』ti, heṭṭhimantena pana dve pavattanti.

Uppāṭetvāti uddharitvāti attho. Anupādisesenāti anupādisesanibbānena.

Dhūmāyitattanti dhūmassa viya ayitabhāvaṃ pavattiākāraṃ. Dhūmasadisā valāhakā dhūmavalāhakā, timiravalāhakā, ye mahikā 『『timira』』nti vuccanti. Appatiṭṭhitenāti patiṭṭhaṃ alabhantena. Itthambhūtalakkhaṇe etaṃ karaṇavacanaṃ, anuppattidhammenāti attho. Sati hi uppāde patiṭṭhitaṃ nāma siyā, aṭṭhakathāyaṃ pana yadeva tassa viññāṇassa appatiṭṭhānakāraṇaṃ, tadeva parinibbānakāraṇanti vuttaṃ 『『appatiṭṭhitakāraṇā』』ti.

Sokena phuṭṭhassāti 『『aphalo vata me vāyāmo jāto』』ti sokena abhibhūtassa. Abhassathāti balavasokābhitunnassa satisammosā sithilaṃ gahitā bhassi patitā sā kacchā.

Godhikasuttavaṇṇanā niṭṭhitā.

  1. Sattavassānubandhasuttavaṇṇanā

  2. Yasmā kapilavatthuto nikkhantakālato paṭṭhāya māro otārāpekkho lokanāthaṃ anubandhituṃ āraddho, tasmā vuttaṃ 『『pure bodhiyā chabbassānī』』ti. Atigahetvāti anugantvā tassa yathāruci paṭipattiṃ anuvatto viya hutvā.

Avajjhāyantoti pajjhāyanto. Jito vittaparājito asi nu. Pamāṇātikkantanti garutaraṃ.

Khanitvā ummūletvā. Kāmāsavādīni pajahanto anāsavo.

Pehīti apehi. Pāragāminoti pāraṅgamanasīlā. Tekāliko ayaṃ gāmi-saddoti āha 『『yepī』』tiādi.

Māravisūkānīti mārakaṇṭakāni kaṇṭakasadisāni mārassa durācārāni. Viruddhasevitāni virodhavasena tāsaṃyeva vevacanāni. Tāni sarūpato dassetuṃ 『『appamāyū』』tiādi vuttaṃ. Nibbejanīyāti nibbedadāyikā. Ukkaṇṭhanīyāti ukkaṇṭhavahā.

Vikappavasenaveditabbo opammaparikappavisayattā tassa kiriyāpadassa. Tenāha 『『anuparigaccheyyā』』ti. Etthāti etasmiṃ medavaṇṇavatthusmiṃ. Mudunti mudumadhurasaṃ vindeyyāma paṭilabheyyāma. Assādoti assādetabbo.

Sattavassānubandhasuttavaṇṇanā niṭṭhitā.

  1. Māradhītusuttavaṇṇanā

161.Cintesīti sokavasiko hutvā cintayi. Gaṇikārahatthiniyoti dīpakakareṇuyo. Ekasataṃ ekasatanti ekasataṃ ekasataṃ paccekaṃ sataṃ satanti attho. Tenāha 『『ekekaṃ sataṃ sataṃ katvā』』ti. Kumārivaṇṇasatanti kumāritthīnaṃ attabhāvānaṃ sataṃ. Tā kira paṭhamaṃ kaññārūpena attānaṃ dassesuṃ. Anupagatapupphānañhi samaññā kaññāti. Puna yathāvuttakumārirūpena upagatapupphā hi kumārī. Puna vadhukārūpena. Taṃ sandhāya vuttaṃ 『『avijātavaṇṇasata』』nti . Tatiyavāre yuvatirūpena. Vijātā hi itthī anatikkantamajjhimavayā yuvatī. Ettāvatā bālā taruṇī porīti tividhāsu itthīsu purimā dve dassitā, pariyosānavāresu manussajātikānaṃ manussitthiyova ruccantīti tena manussarūpena tā attānaṃ dassesuṃ.

Atthassa pattinti ekantato hitānuppattiṃ. Hadayassa santinti paramacittupasamaṃ. Kilesasenanti kāmaguṇasaṅkhātaṃ paṭhamaṃ kilesasenaṃ. Sā hi kilesasenā accharāsaṅghātasabhāvāpi paṭipatthayamānā piyāyitabbaicchitabbarūpabhāvato piyarūpasātarūpā nāma attano kiccavasena. Eko ahaṃ jhāyantoti gaṇasaṅgaṇikāya kilesasaṅgaṇikāya ca abhāvato eko asahāyo ahaṃ lakkhaṇūpanijjhānena nijjhāyanto. Anubujjhinti anukkamena maggapaṭipāṭiyā bujjhiṃ paṭibujjhiṃ. Tasmāti yathāvuttavivekasukhasamadhigamanimittaṃ. Akaraṇenāti mittasanthavassa akaraṇena. Sakkhīti sakkhibhāvo.

Katamenavihārenāti jhānasamāpattīnaṃ katamena vihārena. Idha dutiyapadassa attho vissajjanagāthāvaṇṇanāyameva āvi bhavissati. Anāmantena 『『taṃ puggala』』nti sammukhā ṭhitampi bhagavantaṃ asammukhā viya katvā vadati, kathaṃ tvanti attho.

『『Avitakkajhāyī』』ti vakkhamānattā ayamevettha kāyapassaddhi veditabbāti āha 『『catutthajjhānena assāsapassāsakāyassa passaddhattā passaddhakāyo』』ti. Puññābhisaṅkhārādike kammābhisaṅkhāre. Kāmālayādīnaṃ abhāvato anālayo. Na saratīti na savati. Rāgavasena hi sattā saṃsāramanusavanti. Na thinoti na thinamiddhacitto. Mohavasena hi sattā thinamiddhaṃ āpajjantīti. Diyaḍḍhakilesasahassanti khuddakavatthuvibhaṅge (vibha. 842, 976) āgatesu aṭṭhasu kilesasatesu aṭṭhasataṃ taṇhāvicaritāni apanetvā sesā paññāsādhikaṃ sataṃ kilesā, te brahmajāle (dī. ni. 1.31) āgatāhi dvāsaṭṭhiyā diṭṭhīhi saha pañcapaññāsādhikaṃ sattasataṃ hoti; tā ca uppannānuppannabhāvena diguṇitā diyaḍḍhakilesasahassaṃ dasādhikaṃ hoti; taṃ appakaṃ pana ūnamadhikaṃ vā gaṇanupagaṃ na hotīti 『『diyaḍḍhakilesasahassa』』nti vuttaṃ. Itaresaṃ atītādibhāvāmasanato aggahaṇaṃ pahānassa adhippetattā. Ayamettha saṅkhepo, vitthāro pana abhidhammaṭīkāyaṃ (dha. sa. anuṭī. nidānakathāvaṇṇanā) vuttanayena veditabbo. Paṭhamapadenāti 『『na kuppatī』』ti iminā padena. Dutiyenāti 『『na saratī』』ti padena. Tatiyenāti 『『na thino』』ti padena. Nīvaraṇappahānena khīṇāsavataṃ dasseti, anavasesato nīvaraṇānaṃ accantappahānaṃ adhippetaṃ.

Pañcadvārikakilesoghaṃ tiṇṇoti channaṃ dvārānaṃ vasena pavattanakilesoghaṃ taritvā ṭhito. Kāmoghadiṭṭhoghabhavoghaṭṭhakilesabhāvato 『『pañcoghaggahaṇena vā pañcorambhāgiyāni saṃyojanāni veditabbānī』』ti āha. Rūparāgādayo visesato na pañcadvārikāti vuttaṃ 『『chaṭṭhaggahaṇena pañcuddhambhāgiyāni veditabbānī』』ti.

Maccurājassāti sambandhe sāmivacananti dassento 『『maccurājassa hatthato』』ti āha. Nayamānānanti anādare sāmivacananti katvā vuttaṃ 『『nayamānesū』』ti.

Ūhaccāti buddhaṃ nissāya. 『『Idamavocā』』ti desanaṃ niṭṭhāpetvāti etena saṃyuttesu ayaṃ nigamanapāḷi, heṭṭhā anāgatanayattā pana kesuci potthakesu na likhīyatīti dasseti. Daddallamānāti jajjakārassa hi daddakāraṃ katvā niddeso. Tenāha 『『ativiya jalamānā』』ti. Nīharīti tāsaṃ kāyavacīvikāraṃ na manasikaronto tiṇāyapi amaññamānova anapekkheneva nīhari. Phalato bhaṭṭhanti phalasipāṭikato bhaṭṭhaṃ. Kuṇḍatiṇādigacchatūlaṃ poṭakitūlaṃ.

Māradhītusuttavaṇṇanā niṭṭhitā.

Tatiyavaggavaṇṇanā niṭṭhitā.

Sāratthappakāsiniyā saṃyuttanikāya-aṭṭhakathāya

Mārasaṃyuttavaṇṇanāya līnatthappakāsanā samattā.

  1. Bhikkhunīsaṃyuttaṃ

  2. Āḷavikāsuttavaṇṇanā

162.Āḷaviyaṃjātāti āḷaviyaṃ vijāyitvā saṃvaḍḍhamānā. Tenāha 『『āḷavinagaratoyeva ca nikkhamma pabbajitā』』ti. Dhanaṃ samādapetvāti cetiyassa rājā ekaṃ mukhaṃ, rājaputto ekaṃ, amaccānaṃ jeṭṭhako hutvā senāpati ekaṃ, janapadānaṃ jeṭṭhako hutvā seṭṭhi ekanti evaṃ catūsu mukhesu navakamme kayiramāne seṭṭhinā gahitamukhe kamme olīyamāne eko upāsako ariyasāvako pañca sakaṭasatāni yojāpetvā janapadaṃ gantvā 『『yo yaṃ dātuṃ ussahati hiraññaṃ vā suvaṇṇaṃ vā sattavidharatanaṃ vā haritālaṃ vā manosilaṃ vā, so dhanaṃ detū』』ti samādapetvā yathāladdhaṃ paṭhamaṃ kammaṭṭhānaṃ pesetvā 『『navakammaṃ niṭṭhita』』nti sutvā ekakaṃ āgacchantaṃ antarāmagge corā palibundhitvā tato kiñcipi dhanaṃ alabhantā 『『sace naṃ muñcissāma, anatthaṃ no kareyyā』』ti jīvitā voropesuṃ. Anaparādhe ariyasāvake aparādhakā te corā andhā jātā, tasmā taṃ ṭhānaṃ 『『andhavana』』nti paññāyitthāti aṭṭhakathāyaṃ vuttaṃ. Khīṇāsavānaṃ yasmā yattha katthaci cittaviveko hotiyeva upadhivivekassa siddhattā. Tasmā 『『kāyavivekatthinī』』ti vuttaṃ.

Nissaraṇanti nibbānaṃ sabbasaṅkhatassa nissaṭattā. Paccavekkhaṇañāṇenāti paccavekkhaṇañāṇena, pageva maggaphalañāṇehīti adhippāyo. Nibbānapadanti nibbānasaṅkhātaṃ dhammakoṭṭhāsaṃ. Vinivijjhanaṭṭhenāti hadayaṃ vinividdhena hadayamhi vijjhitvā dukkhuppādanena khandhānaṃ ete pañca kāmā sattisūlasadisā. Adhikuṭṭanabhaṇḍikāti āghātanaghaṭikā.

Āḷavikāsuttavaṇṇanā niṭṭhitā.

  1. Somāsuttavaṇṇanā

163.Ṭhānanti issariyaṭṭhānaṃ visayajjhattaṃ. Duppasahaṃ akampiyabhāvattā. Dvaṅgulapaññāyāti ettha itthiyo hi daharakumārikākālato paṭṭhāya odanapacanavidhiṃ anutiṭṭhantiyo ukkhaliyaṃ udakaṃ tāpetvā taṇḍule pakkhipitvā attano buddhiyā tesaṃ pākakālappamāṇaṃ paricchindituṃ tāni dabbiyā uddharitvāpi vaṇṇasaṇṭhānaggahaṇamattena pakkāpakkabhāvaṃ jānituṃ na sakkonti, kevalaṃ pana dvīhi aṅgulīhi uppīḷitakāle eva jānanti, tasmā dvīhaṅgulikehi dubbalapaññattā 『『dvaṅgulapaññā』』ti vuccanti. Phalasamāpattiñāṇappavattikittanena catūsu saccesu asammohavihāro dīpito hotīti āha 『『ñāṇamhi vattamānamhīti phalasamāpattiñāṇe pavattamāne』』ti. Vipassantassāti asammohapaṭivedhato visesena passantassa khandhapañcakameva saccābhisamayato pubbabhāge vipassantassa. Aññaṃ vāti itthipurisato aññaṃ vā kiñci vatthuṃ. 『『Ahaṃ asmī』』ti mānadiṭṭhigāhataṇhāgāhavasena gahitavatthusmiṃ yevāti āha 『『ahaṃ asmīti taṇhāmānadiṭṭhivasenā』』ti.

Somāsuttavaṇṇanā niṭṭhitā.

  1. Kisāgotamīsuttavaṇṇanā

  2. 『『Kisāgotamī』』ti ettha kā panāyaṃ kisāgotamī, kissa ayaṃ bhikkhunī hutvā samaṇadhammaṃ matthakaṃ pāpesīti tamatthaṃ vibhāvetuṃ 『『pubbe kirā』』tiādimāraddhaṃ. Aṅgārāvāti addāriṭṭhakavaṇṇaaṅgārā eva jātā. Dārusākanti addhamāsakena dāruṃ sākañca āharissāmīti antarāpaṇe antaravīthiṃ gatā.

Siddhatthakanti sāsapaṃ. Sālāyanti anāthasālāyaṃ. Khuraggeyevāti khurasikhe eva, kesorohanakkhaṇe evāti attho.

Ekamāsīti ettha ma-kāro padasandhikaro. Saṃhitāvasena ca purimapade vā rassattaṃ. Parapade vā dīghattanti āha 『『ekā āsī』』ti. Bhāvanapuṃsakametaṃ 『『ekamantaṃ nisīdī』』tiādīsu viya. Puttamaraṇaṃ antaṃ atītaṃ idāni puttamaraṇassa abhāvato. Tenevāha 『『puttamaraṇaṃ nāma natthī』』ti. Purisaṃ gavesitunti yathā mayhaṃ purisagavesanā nāma sabbaso natthi, tathā eva puttagavesanāpi natthi, tasmā me puttamaraṇaṃ etadantaṃ, sabbesu khandhādīsu bhavādīsu ca taṇhānandiyā abhāvakathanena sabbasattesu taṇhā sabbaso visositā, tassāyeva kārakaavijjākkhandho padālitoti attano nikkilesataṃ pavedentī therī sīhanādaṃ nadīti.

Kisāgotamīsuttavaṇṇanā niṭṭhitā.

  1. Vijayāsuttavaṇṇanā

  2. Pañca aṅgāni etassāti pañcaṅgaṃ, pañcaṅgameva pañcaṅgikaṃ, tena pañcaṅgikena. Ātatantiādīsu ātataṃ nāma cammapariyonaddhesu bheriādīsu ekatalaṃ tūriyaṃ. Vitataṃ nāma ubhayatalaṃ. Ātatavitataṃ nāma tantibaddhavīṇādi. Susiraṃ vaṃsādi. Ghanaṃ sammādi. Tataādivisesopi ātatamevāti 『『cammapariyonaddhesū』』ti visesanaṃ. Ekatalaṃ kumbhathūṇadaddarādi. Ubhayatalaṃ bherimudiṅgādi. Cammapariyonaddhaṃ sesaṃ tantibaddhaṃ sabbaṃ ātatavitataṃ nāma, gomukhīādīnampi ettheva saṅgaho daṭṭhabbo. Vaṃsādīti ādisaddena saṅkhasiṅgānampi saṅgaho. Sammatāḷa-kaṃsatāḷa-silātāḷa-salākatāḷādi sammādi nāma. Tattha sammatāḷaṃ nāma daṇḍamayatāḷaṃ, kaṃsamayatāḷaṃ kaṃsatāḷaṃ, silāyaṃ ayopattena ca tāḷanatāḷaṃ. Sabbe kāmaguṇe. Uggharitapaggharitaṭṭhenāti upari gharaṇena ca vissandanena ca. Evanti 『『iminā pūtikāyenā』』ti. Arūpaṭṭhāyinoti sattādhiṭṭhānenāyaṃ dhammadesanāti āha 『『sabbatthāti sabbesu rūpārūpabhavesū』』ti. Tesaṃ dvinnaṃ rūpārūpabhavānaṃ gahitattā. Bhavabhāvasāmaññato, tadadhiṭṭhānato gahite kāmabhave. Avijjātamo vihato aggamaggena samugghātitattā.

Vijayāsuttavaṇṇanā niṭṭhitā.

  1. Uppalavaṇṇāsuttavaṇṇanā

166.Aggatopaṭṭhāyāti sabbaaggato pabhuti yāva mūlā antarāyuttaṃ sammadeva pupphitaṃ sālarukkhaṃ. Vaṇṇadhātusīsena vaṇṇadhātusampannaṃ dutiyaṃ bhikkhuniṃ vadatīti āha 『『tayā sadisā aññā bhikkhunī natthī』』ti. Pakhumasīsena akkhibhaṇḍaṃ vuccatīti āha 『『pakhumantarikāyanti dvinnaṃ akkhīnaṃ majjhe』』ti. Nāsavaṃseti nāsavaṃsamūle. 『『Na passasī』』ti vatvā adassane kāraṇaṃ āha 『『vasībhūtamhī』』ti.

Uppalavaṇṇāsuttavaṇṇanā niṭṭhitā.

  1. Cālāsuttavaṇṇanā

167.Idanti idaṃ dassanaṃ. Gāhāpesīti samādāpesi 『『jātiṃ mā rocā』』ti. Aññanti bandhavadhato aññaṃ chedanādiṃ. Nivesesīti pavisāpesi.

Cālāsuttavaṇṇanā niṭṭhitā.

  1. Upacālāsuttavaṇṇanā

168.Punappunaṃ…pe… āgacchanti kāraṇassa asamūhatattā. Santāpito kilesasantāpehi. Agatīti avisayo.

Upacālāsuttavaṇṇanā niṭṭhitā.

  1. Sīsupacālāsuttavaṇṇanā

169.Samaṇisadisāti samaṇaliṅgassa dhāraṇena samaṇisadisā, kassacipi pāsaṇḍassa aruccanato monamaggassa appaṭipajjanato tava samaṇibhāvaṃ nānupassāmīti adhippāyo. Pāsaṃ ḍentīti pāsaṃ sajjenti, yathā tattha diṭṭhipāse sattānaṃ cittaṃ paṭimukkaṃ hoti, evaṃ sajjentīti attho. Tathābhūtā ca te sattānaṃ citte khittā viya hontīti āha 『『cittesu diṭṭhipāsaṃ khipantīti attho』』ti. Pāse mocetīti diṭṭhipāse sattānaṃ cittasantānato nīharati dhammasudhammatāya. Tasmāti pāsamocanato pāsaṇḍoti na vuccati. 『『Ito bahiddhāyeva pāsaṇḍā hontī』』ti vuttassa atthassa nigamanaṃ. Evañca katvā sabbepi bāhirakasamaye sandhāya cūḷasīhanādasutte 『『channavuti pāsaṇḍā』』ti vuttaṃ. Pasīdantīti diṭṭhipaṅke saṃsārapaṅke ca pakārehi agādhā osīdanti.

Abhibhavitvāti sabbasaṃkilesappahānena abhibhuyya atikkamitvā. Ajitoti ajini avijayattā. Sabbāni akusalakammāni kusalakammāni ca khīṇāni etthāti sabbakammakkhayo, arahattaṃ. Upadhayo sammadeva khīyanti etthāti upadhisaṅkhayo, nibbānaṃ.

Sīsupacālāsuttavaṇṇanā niṭṭhitā.

  1. Selāsuttavaṇṇanā

170.Kenidaṃpakataṃ bimbanti idaṃ attabhāvasaññitaṃ bimbaṃ brahmā-visaṇupurisa-pajāpatiādīsu kena kataṃ nimmitaṃ nibbattitanti kattabbamohaṃ nāma kātukāmo pucchati. Aghanti aghavatthu. Tenāha 『『dukkhapatiṭṭhānattā』』ti. Hetunirodhenāti taṇhāsaṅkhatassa hetuno anuppādanirodhena. Paccayavekallenāti tadavasiṭṭhakilesābhisaṅkhārādipaccayassa vekallabhāvena, apaccayabhāvūpagamanenāti attho.

Selāsuttavaṇṇanā niṭṭhitā.

  1. Vajirāsuttavaṇṇanā

171.Suddhasaṅkhārapuñjeti rūpārūpavibhāge kilesasaṅkhārasamūhe. Paramatthatoti sabhāvena. Yathā na hi sattasaññitasaṅkhārapuñjo nāma paramatthato upalabbhati, evaṃ tabbinimutto nāma koci na upalabbhati avijjamānattā. Vijjamānesūti yathāpaccayasampattiyā labbhamānesu. Tenākārenāti itthipurisādiākārena. Vavatthitesūti paccekaṃ paccayavisesasamuṭṭhitaṃ saṇṭhānavisesaṃ upādāya 『『puriso hatthī asso』』tiādinā abhisaṅgato pavattesu. Sammutīti sattoti vohāro. Tenāha 『『samaññāmattamevā』』ti. Pañcakkhandhadukkhanti pañcakkhandhasaññitaṃ dukkhaṃ. Vuttaṃ hetaṃ bhagavatā 『『saṃkhittena pañcupādānakkhandhā dukkhā』』ti (dī. ni. 2.387; ma. ni. 1.120; 3.373; vibha. 202) añño neva sambhoti yathāvuttadukkhato aññassa saṅkhatadhammassa abhāvato. Na nirujjhatīti tato aññaṃ na nirujjhati, uppādato hoti nirodhoti.

Vajirāsuttavaṇṇanā niṭṭhitā.

Sāratthappakāsiniyā saṃyuttanikāya-aṭṭhakathāya

Bhikkhunīsaṃyuttavaṇṇanāya līnatthappakāsanā samattā.

  1. Brahmasaṃyuttaṃ

  2. Paṭhamavaggo

  3. Brahmāyācanasuttavaṇṇanā

172.Parivitakkoudapādīti dhammagambhīratāpaccavekkhaṇahetuko dhammadesanāya appossukko uppajji. Ayaṃ parivitakko kasmā udapādi? Kattha ca udapādīti taṃ sabbaṃ vibhāvetuṃ 『『sabbabuddhāna』』ntiādi āraddhaṃ. Tattha āciṇṇasamāciṇṇoti ācarito ceva ācarantehi ca sammadeva ācaritoti attho. Etena ayaṃ parivitakko sabbabuddhānaṃ paṭhamābhisambodhiyaṃ uppajjatevāti ayamettha dhammatāti dasseti. Tattha aṭṭhame sattāheti idaṃ sattamasattāhato paraṃ sattāhabbhantare uppannattā vuttaṃ, na pana itaresaṃ viya aṭṭhamassa nāma sattāhassa pavattitassa sabbhāvā. Sapaccaggheti mahagghe. 『『Paccagghe』』ti vā pāṭho, abhinaveti attho. Selamayeti muggavaṇṇasilāmaye.

Paṭividdhoti sayambhuñāṇena 『『idaṃ dukkha』』ntiādinā paṭimukhaṃ nibbijjhanavasena patto, yāthāvato avabuddhoti attho. Dhammoti catusaccadhammo tabbinimuttassa paṭivijjhitabbadhammassa abhāvato. Gambhīroti mahāsamuddo viya makasatuṇḍasūciyā aññatra samupacitaparipakkañāṇasambhārehi aññesaṃ ñāṇena alabbhaneyyapatiṭṭho. Tenāha 『『uttānapaṭikkhepavacanameta』』nti. Yo alabbhaneyyapatiṭṭho, so ogāhituṃ asakkuṇeyyatāya sarūpato visesato ca passituṃ na sakkāti āha 『『gambhīrattāva duddaso』』ti. Dukkhena daṭṭhabboti kicchena kenaci kadācideva daṭṭhabbo. Yaṃ pana daṭṭhumeva na sakkā, tassa ogāhetvā anu anu bujjhanako kadāci natthīti āha 『『duddasattāva duranubodho』』ti. Dukkhena avabujjhitabbo avabodhassa dukkarabhāvato. Imasmiṃ ṭhāne 『『taṃ kiṃ maññatha, bhikkhave, katamaṃ nu kho dukkarataraṃ vā durabhisambhavataraṃ vā』』ti (saṃ. ni. 5.1115) suttapadaṃ vattabbaṃ. Santārammaṇatāya vā santo. Nibbutasabbapariḷāhatāya nibbuto. Attano paccayehi padhānabhāvaṃ nītoti vā paṇīto. Atittikaraṇaṭṭhena atappako sādurasabhojanaṃ viya. Tattha ca nirodhasaccaṃ santaṃ ārammaṇanti santārammaṇaṃ, maggasaccaṃ santaṃ santārammaṇañcāti santārammaṇaṃ, anupasantasabhāvānaṃ kilesānaṃ saṅkhārānañca abhāvato santo. Nibbutasabbapariḷāhattā nibbuto. Santapaṇītabhāveneva tadatthāya asecanakatāya atappakatā daṭṭhabbā. Tenāha 『『idaṃ dvayaṃ lokuttarameva sandhāya vutta』』nti. Uttamañāṇassa visayattā na takkena avacaritabbo. Tato eva nipuṇañāṇagocaratāya saṇhasukhumasabhāvattā ca nipuṇo. Bālānaṃ avisayattā yathāvuttehi paṇḍitehi eva veditabboti paṇḍitavedanīyo. Ālīyanti abhiramitabbaṭṭhena sevīyantīti ālayā, pañca kāmaguṇā. Ālayanti allīyanti abhiramaṇavasena sevantīti ālayā, taṇhāvicaritāni. Ramantīti ratiṃ vindanti kīḷanti laḷanti. Ālayaratāti ālayaniratā.

Ṭhānaṃ sandhāyāti ṭhānasaddaṃ sandhāya, atthako pana ṭhānanti ca paṭiccasamuppādo eva adhippeto. Tiṭṭhati phalaṃ tadāyattavuttitāyāti hi ṭhānaṃ, saṅkhārādīnaṃ paccayabhūtā avijjādayo. Imesaṃ saṅkhārādīnaṃ paccayā idappaccayā, avijjādayo. Idappaccayā eva idappaccayatā yathā 『『devo eva devatā』』. Idappaccayānaṃ vā avijjādīnaṃ attano phalaṃ pati paccayabhāvo uppādanasamatthatā idappaccayatā. Tena paramatthapaccayalakkhaṇo paṭiccasamuppādo dassito hoti. Paṭicca samuppajjati phalaṃ etasmāti paṭiccasamuppādo. Padadvayenapi dhammānaṃ paccayaṭṭho eva vibhāvito. Tenāha 『『saṅkhārādipaccayānaṃ etaṃ adhivacana』』nti. Saṅkhārādīnaṃ paccayā saṅkhārādipaccayā, avijjādayo. Tesaṃ saṅkhārādipaccayānaṃ. Ayamettha saṅkhepo, vitthāro pana visuddhimaggasaṃvaṇṇanāyaṃ (visuddhi. mahāṭī. 2.572-573) vuttanayena veditabbo. Sabbasaṅkhārasamathotiādi sabbanti sabbasaṅkhārasamathādiabhidheyyaṃ sabbaṃ atthato nibbānameva. Idāni assa nibbānabhāvaṃ dassetuṃ 『『yasmā hī』』tiādi vuttaṃ. Tanti nibbānaṃ. Āgammāti paṭicca ariyamaggassa ārammaṇapaccayahetu. Sammantīti paṭippassaddhivūpasamavasena sammanti. Tathā santā ca savisesaṃ upasantā nāma hontīti āha 『『vūpasammantī』』ti. Etena sabbe saṅkhārā sammanti etthāti sabbasaṅkhārasamatho, nibbānanti dasseti. Sabbasaṅkhāravisaṃyutte hi nibbāne sabbasaṅkhāravūpasamapariyāyo aṭṭhakathāyaṃ vutto eva. Sesapadesupi eseva nayo.

Upadhīyati ettha dukkhanti upadhi, khandhādayo. Paṭinissaṭṭhāti samucchedavasena pariccattā honti. Sabbā taṇhāti aṭṭhasatappabhedā sabbāpi taṇhā. Sabbe kilesarāgāti kāmarāgarūparāgādibhedā sabbepi kilesabhūtā rāgā, sabbepi vā kilesā idha 『『kilesarāgā』』ti adhippetā, na lobhavisesā eva cittassa pariḷāhabhāvāpādanato. Yathāha 『『rattampi cittaṃ vipariṇataṃ , duṭṭhampi cittaṃ vipariṇataṃ, mūḷhampi cittaṃ vipariṇata』』nti (pārā. 271). Virajjantīti palujjanti vikkhambhanato sabbaso tena visaṃyuttabhāvato. Sabbaṃ dukkhanti jarāmaraṇādibhedaṃ sabbaṃ vaṭṭadukkhaṃ. Bhavena bhavanti tena tena bhavena bhavantaraṃ bhavanikantibhāvena saṃsibbati. Phalena vā saddhiṃ kammaṃ sataṇhasseva āyatiṃ punabbhavabhāvato. Tato vānato nikkhantaṃ tattha tassa sabbaso abhāvato. Ciranisajjācirabhāsanehi piṭṭhiāgilāyanatālugalasosādivasena kāyakilamatho ceva kāyavihesā ca veditabbā. Sā ca kho desanāya atthamajānantānaṃ apaṭipajjantānañca vasena, jānantānaṃ pana paṭipajjantānañca desanāya kāyaparissamopi satthu aparissamoyeva. Tenāha bhagavā – 『『na ca maṃ dhammādhikaraṇaṃ vihesesī』』ti (udā. 10). Tenevāha – 『『yā ajānantānaṃ desanā nāma, so mama kilamatho assā』』ti. Ubhayanti cittakilamatho cittavihesā cāti ubhayampetaṃ buddhānaṃ natthi bodhimūle eva samucchinnattā. Anubrūhanaṃ sampiṇḍanaṃ. Soti apissūti nipāto. Vuddhippattā vā acchariyā anacchariyā, vuddhiatthopi hi -kāro hoti yathā 『『asekkhā dhammā』』ti. Kappānaṃ satasahassaṃ cattāri ca asaṅkhyeyyāni sadevakassa lokassa dhammasaṃvibhāgakaraṇatthameva pāramiyo pūretvā idāni samadhigatadhammarajjassa tattha appossukkatāpattidīpanatā gāthatthassa ca acchariyatā tassa vuddhippattīti veditabbaṃ. Atthadvārena hi gāthānaṃ anacchariyatā. Gocarā ahesunti upaṭṭhahiṃsu. Upaṭṭhānañca vitakketabbatāvāti āha 『『parivitakkayitabbataṃ pāpuṇiṃsū』』ti.

Yadi sukhāpaṭipadāva, kathaṃ kicchatāti āha 『『pāramīpūraṇakāle panā』』tiādi. Evamādīni duppariccajāni dentassa. Ha-iti vā byattanti etasmiṃ atthe nipāto. 『『Ekaṃsatthe』』ti keci. Ha byattaṃ, ekaṃsena vā alaṃ nippayojanaṃ evaṃ kicchena adhigatassa pakāsituṃ desitunti yojanā. Halanti vā alanti iminā samānatthapadaṃ 『『halanti vadāmī』』tiādīsu viya. Rāgadosaphuṭṭhehīti phuṭṭhavisena viya sappena rāgena dosena ca phuṭṭhehi abhibhūtehi. Rāgadosānugatehīti rāgadosehi anubandhehi.

Niccādīnanti niccādīnaṃ catunnaṃ vipallāsānaṃ. Evaṃgatanti evaṃ aniccantiādinā ākārena pavattaṃ bujjhitabbaṃ. Kāmarāgarattā ca bhavarāgarattā ca nīvaraṇehi nivutacittatāya diṭṭhirāgarattā viparītābhinivesena na dakkhanti yāthāvato dhammaṃ na paṭivijjhissanti. Sabhāvenāti aviparītasabhāvena. Evaṃ gāhāpetunti aniccantiādinā sabhāvena yāthāvato dhammaṃ jānāpetuṃ. Rāgadosaparetatāpi nesaṃ sammūḷhabhāvenevāti āha 『『tamokhandhena āvuṭā』』ti.

Dhammadesanāya appossukkatāpattiyā kāraṇaṃ vibhāvetuṃ 『『kasmā panā』』tiādinā sayameva codanaṃ samuṭṭhāpeti. Aññātavesenāti imassa bhagavato sāvakabhāvūpagamanena aññātavesena. 『『Aññataratāpasavesenā』』ti keci, so panassa arahattādhigamaneneva vigaccheyya. Tividhaṃ kāraṇaṃ appossukkatāpattiyā paṭipakkhassa balavabhāvo, dhammassa gambhīratā, tattha ca bhagavato sātisayaṃ gāravanti taṃ dassetuṃ 『『tassa hī』』tiādi āraddhaṃ. Tattha paṭipakkhā nāma rāgādayo kilesā sammāpaṭipattiyā antarāyakarattā. Tesaṃ balavabhāvato ciraparibhāvanāya sattasantānato dubbisodhiyatāya te satte mattahatthino viya dubbalapurisaṃ adhibhavitvā ajjhottharitvā anayabyasanaṃ āpādentā anekasatayojanāyāmavitthāraṃ sunicitaṃ ghanasannivesaṃ kaṇṭakaduggampi adhisenti. Dūrapabhedaducchejjatāhi dubbisodhiyataṃ pana dassetuṃ 『『athassā』』tiādi vuttaṃ. Tattha ca anto amaṭṭhatāya kañjiyapuṇṇā lābu, cirapārivāsikatāya takkabharitā cāṭi, snehatintadubbalabhāvena vasāpītapilotikā, telamissitatāya añjanamakkhitahattho dubbisodhanīyā vuttā. Hīnūpamā cetā rūpapabandhabhāvato acirakālikattā ca malīnatāya, kilesasaṃkileso eva pana dubbisodhanīyataro anādikālikattā arūpanissitattā ca. Tenāha 『『atisaṃkiliṭṭhā』』ti.

Yathā ca dubbisodhanīyataratāya, evaṃ gambhīraduddasaduranubodhānampi vuttaupamā hīnūpamāva. Gambhīropi dhammo paṭipakkhavidhamanena ñāṇena visadabhāvaṃ āpannena supākaṭo bhaveyya, paṭipakkhavidhamanaṃ pana sammāpaṭipattipaṭibaddhaṃ, sā saddhammassavanādhīnā, taṃ satthari dhamme ca pasādāyattaṃ. So garuṭṭhāniyānaṃ ajjhesanahetukoti paṇālikāya sattānaṃ dhammasampaṭipattiyā brahmāyācanānimittanti taṃ dassento 『『apicā』』tiādimāha.

Upakkilesabhūtaṃ appaṃ rāgādirajaṃ etassāti apparajaṃ, apparajaṃ akkhi paññācakkhu yesaṃ te taṃsabhāvāti katvā apparajakkhajātikāti imamatthaṃ dassento 『『paññāmaye』』tiādimāha. Appaṃ rāgādirajaṃ yesaṃ taṃsabhāvā apparajakkhajātikāti evamettha attho veditabbo. Assavanatāti 『『sayaṃ abhiññā』』tiādīsu viya karaṇe paccattavacananti āha 『『assavanatāyā』』ti. Dasapuññakiriyavasenāti dānādidasavidhapuññakiriyavatthūnaṃ vasena. Tenāha 『『katādhikārā』』tiādi. Papañcasūdaniyaṃ (ma. ni. aṭṭha. 1.282) pana 『『dvādasapuññakiriyavasenā』』ti vuttaṃ, taṃ dānādīsu saraṇagamana-parahitapariṇāmanādipakkhipanavasena vuttaṃ.

Rāgādimalena samalehi pūraṇādīhi chahi satthārehi satthupaṭiññehi kabbaracanāvasena cintākaviādibhāve ṭhatvā takkapariyāhataṃ vīmaṃsānucaritaṃ sayaṃpaṭibhānaṃ cintito. Te kira buddhakolāhalānussavena sañjātakutūhalaṃ lokaṃ vañcentā kohaññe ṭhatvā sabbaññutaṃ paṭijānantā yaṃ kañci adhammameva 『『dhammo』』ti dīpesuṃ. Tenāha 『『te hi puretaraṃ uppajjitvā』』tiādi. Apāpuretanti etaṃ kassapassa bhagavato sāsanantaradhānato pabhuti pihitaṃ nibbānamahādvāraṃ ariyamaggaṃ saddhammadesanāhatthena apāpura vivara.

Selo pabbato ucco hoti thiro ca, na paṃsupabbato missakapabbato cāti āha 『『sele yathā pabbatamuddhanī』』ti. Dhammamayaṃ pāsādanti lokuttaradhammamāha. So hi sabbaso pasādāvaho, sabbadhamme atikkamma abbhuggataṭṭhena pāsādasadiso ca. Paññāpariyāyo vā idha dhamma-saddoti vuttaṃ 『『paññāmaya』』nti. Sā hi abbhuggataṭṭhena pāsādoti abhidhamme āgatā. Tathā cāha –

『『Paññāpāsādamāruyha, asoko sokiniṃ pajaṃ;

Pabbataṭṭhova bhūmaṭṭhe, dhīro bāle avekkhatī』』ti. (dha. pa. 28);

Yathā hītiādīsu yathā ca pabbate ṭhatvā andhakāre heṭṭhā olokentassa purisassa khettakedārapāḷikuṭikāyo tattha sayitamanussā ca na paññāyanti anujjalabhāvato, kuṭikāsu pana aggijālā paññāyati samujjalabhāvato, evaṃ dhammapāsādamāruyha sattalokaṃ olokayato bhagavato ñāṇassa āpāthaṃ nāgacchanti akatakalyāṇā sattā, ñāṇagginā anujjalabhāvato anuḷārabhāvato ca rattiṃ khittā sarā viya honti, katakalyāṇā pana bhabbapuggalā dūre ṭhitāpi bhagavato āpāthaṃ āgacchanti paripakkañāṇaggitāya samujjalabhāvato uḷārasantānatāya himavantapabbato viya cāti evaṃ yojanā veditabbā.

Garuṭṭhānīyaṃ payirupāsitvā garutaraṃ payojanaṃ uddissa abhipatthanā ajjhesanā, sāpi atthato yācanāva hotīti āha 『『ajjhesananti yācana』』nti. Padesavisayaṃ ñāṇadassanaṃ ahutvā buddhānaṃyeva āveṇikabhāvato idaṃ ñāṇadvayaṃ 『『buddhacakkhū』』ti vuccatīti āha 『『imesañhi dvinnaṃ ñāṇānaṃ 『buddhacakkhū』ti nāma』』nti. Tiṇṇaṃ magggañāṇānanti heṭṭhimānaṃ tiṇṇaṃ maggañāṇānaṃ 『『dhammacakkhū』』ti nāmaṃ catusaccadhammadassanamattabhāvato. Yato tāni ñāṇāni vijjūpamabhāvena vuttāni, aggamaggañāṇaṃ pana ñāṇakiccassa sikhāppattiyā dassanamattaṃ na hotīti 『『dhammacakkhū』』ti na vuccati, yato taṃ vajirūpamabhāvena vuttaṃ. Vuttanayenāti 『『apparajakkhajātikā』』ti ettha vuttanayena. Yasmā mandakilesā 『『apparajakkhā』』ti vuttā, tasmā bahalakilesā 『『mahārajakkhā』』ti veditabbā. Paṭipakkhavidhamanasamatthatāya tikkhāni sūrāni visadāni, vuttavipariyāyena mudūni. Saddhādayo ākārāti saddahanādippakāre vadati. Sundarāti kalyāṇā. Sammohavinodaniyaṃ pana 『『yesaṃ āsayādayo koṭṭhāsā sundarā, te svākārā』』ti vuttaṃ, taṃ imāya atthavaṇṇanāya aññadatthu saṃsandatīti daṭṭhabbaṃ. Kāraṇaṃ nāma paccayākāro, saccāni vā. Paralokanti samparāyaṃ. Taṃ dukkhāvahaṃ vajjaṃ viya bhayato passitabbanti vuttaṃ 『『paralokañceva vajjañca bhayato passantī』』ti. Sampattibhavato vā aññattā vipattibhavo paralokoti vuttaṃ 『『para…pe… passantī』』ti.

Ayaṃ panettha pāḷīti ettha 『『apparajakkhā』』ti padānaṃ atthavibhāvane ayaṃ tassa tathābhāvasādhanapāḷi. Saddhādīnañhi vimuttaparipācakadhammānaṃ balavabhāvo tappaṭipakkhānaṃ pāpadhammānaṃ dubbalabhāve sati hoti. Tesañca balavabhāvo saddhādīnaṃ dubbalabhāveti vimuttiparipācakadhammānaṃ savisesaṃ atthitānatthitāvasena apparajakkhā mahārajakkhātiādayo pāḷiyaṃ (paṭi. ma. 1.111) vibhajitvā dassitā 『『saddho puggalo apparajakkho』』tiādinā. Khandhādayo eva lujjanapalujjanaṭṭhena loko sampattibhavabhūto loko sampattibhavaloko, sugatisaṅkhāto upapattibhavo. Sampatti bhavati etenāti sampattisambhavaloko, sugatisaṃvattaniyo kammabhavo. Duggatisaṅkhātaupapattibhava-duggatisaṃvattaniyakammabhavā vipattibhavaloka-vipattisambhavalokā. Puna ekakadukādivasena lokaṃ vibhajitvā dassetuṃ 『『eko loko』』tiādi vuttaṃ. Āhārādayo viya hi āhāraṭṭhitikā saṅkhārā sabbe lujjanaṭṭhena lokoti. Tattha eko loko sabbe sattā āhāraṭṭhitikāti yāyaṃ puggalādhiṭṭhānāya kathāya sabbesaṃ saṅkhārānaṃ paccayāyattavuttitā vuttā, tāya sabbo saṅkhāraloko eko ekavidho pakārantarassa abhāvato. Dve lokātiādīsupi iminā nayena attho veditabbo. Nāmaggahaṇena cettha nibbānassa aggahaṇaṃ tassa alokasabhāvattā.

Nanu ca 『『āhāraṭṭhitikā』』ti ettha paccayāyattavuttitāya maggaphalānampi lokatā āpajjatīti? Nāpajjati, pariññeyyānaṃ dukkhasaccadhammānaṃ idha 『『loko』』ti adhippetattā. Atha vā na lujjati na palujjatīti yo gahito tathā na hoti, so lokoti taṃgahaṇarahitānaṃ lokuttarānaṃ natthi lokatā. Upādānānaṃ ārammaṇabhūtā khandhā upādānakkhandhā. Anurodhādivatthubhūtā lābhādayo aṭṭhalokadhammā. Dasāyatanānīti dasa rūpāyatanāni. Sesaṃ suviññeyyameva. Vivaṭṭajjhāsayassa adhippetattā tassa ca sabbaṃ tebhūmakakammaṃ garahitabbaṃ vajjitabbañca hutvā upaṭṭhātīti vuttaṃ 『『sabbe abhisaṅkhārā vajjā, sabbe bhavagāmikammā vajjā』』ti . Apparajakkhatādīsu pañcasu dukesu ekekasmiṃ dasa dasa katvā 『『paññāsāya ākārehi imāni pañcindriyāni jānātī』』ti vuttaṃ. Atha vā anvayato byatirekato ca saddhādīnaṃ indriyānaṃ paropariyattaṃ jānātīti katvā tathā vuttaṃ. Ettha ca apparajakkhādibhabbādivasena āvajjentassa bhagavato te sattā puñjapuñjāva hutvā upaṭṭhahanti, na ekekā.

Uppalāni ettha santīti uppalinī. Uppalagacchopi jalāsayopi ca. Idha pana jalāsayo adhippetoti āha 『『uppalavane』』ti. Yāni hi udakassa anto nimuggāneva hutvā pusanti vaḍḍhanti, tāni antonimuggaposīni. Dīpitānīti aṭṭhakathāyaṃ pakāsitāni, idheva vā 『『aññānipī』』tiādinā dassitāni. Ugghaṭitaññūti ugghaṭanaṃ nāma ñāṇugghaṭanaṃ, ñāṇena ugghaṭitamatteneva jānātīti attho. Vipañcitaṃ vitthāritameva atthaṃ jānātīti vipañcitaññū. Niddesādīhi dhammābhisamayāya netabboti neyyo. Pajjati attho etenāti padaṃ, pajjate ñāyateti vā padaṃ, tadattho. Padaṃ paramaṃ etassa, na saccābhisambodhoti padaparamo.

Udāhaṭavelāyāti udāhāre dhammassa uddese udāhaṭamatteyeva. Dhammābhisamayoti catusaccadhammassa ñāṇena saddhiṃ abhisamayo. Ayaṃ vuccatīti ayaṃ 『『cattāro satipaṭṭhānā』』tiādinā nayena saṃkhittena mātikāya ṭhapiyamānāya desanānusārena ñāṇaṃ pesetvā arahattaṃ gaṇhituṃ samattho puggalo 『『ugghaṭitaññū』』ti vuccati. Ayaṃ vuccatīti saṃkhittena mātikaṃ ṭhapetvā vitthārena atthe vibhajiyamāne arahattaṃ pāpuṇituṃ samattho puggalo 『『vipañcitaññū』』ti vuccati. Uddesatoti uddesahetu. Uddisantassa uddisāpentassa vāti attho. Paripucchatoti atthaṃ paripucchantassa. Anupubbena dhammābhisamayo hotīti anukkamena arahattappatti hoti. Na tāya jātiyā dhammābhisamayo hotīti tena attabhāvena maggaṃ vā phalaṃ vā antamaso jhānaṃ vā vipassanaṃ vā nibbattetuṃ na sakkoti. Ayaṃ vuccati padaparamoti ayaṃ puggalo chabbidhaṃ byañjanapadaṃ chabbidhaṃ atthapadanti idaṃ padameva paramaṃ assāti padaparamoti vuccatīti attho.

Vāsanāhotīti desanā phalavohārena vāsanā hotīti vuttā. Na hi kāci buddhānaṃ desanā niratthakā. Yeti ye duvidhe puggale. Vibhaṅge kammāvaraṇenāti pañcavidhena ānantariyakammena. Vipākāvaraṇenāti ahetukapaṭisandhiyā. Yasmā pana duhetukānampi ariyamaggapaṭivedho natthi, tasmā duhetukā paṭisandhipi vipākāvaraṇamevāti veditabbā. Kilesāvaraṇenāti niyatamicchādiṭṭhiyā. Assaddhāti buddhādīsu saddhārahitā. Acchandikāti kattukamyatāchandarahitā. Uttarakurukā manussā acchandikaṭṭhānaṃ paviṭṭhā. Duppaññāti bhavaṅgapaññāya parihīnā. Bhavaṅgapaññāya pana paripuṇṇāyapi yassa bhavaṅgacalanaṃ lokuttarassa paccayo na hoti, sopi duppañño eva nāma. Abhabbā niyāmaṃ okkamituṃ kusalesu dhammesu sammattanti kusalesu dhammesu sammattaniyāmasaṅkhātaṃ maggaṃ okkamituṃ adhigantuṃ abhabbā. Na kammāvaraṇenātiādīni vuttavipariyāyena veditabbāni. Rāgacaritādiādīsu yaṃ vattabbaṃ, taṃ paramatthadīpaniyaṃ visuddhimaggasaṃvaṇṇanāyaṃ (visuddhi. mahāṭī. 1.43) vuttanayena veditabbaṃ.

Nibbānassa dvāraṃ pavisanamaggo vivaritvā ṭhapito mahākaruṇūpanissayena sayambhuñāṇena adhigatattā. Saddhaṃ pamuñcantūti attano saddhaṃ dhammasampaṭicchanayogyaṃ katvā vissajjentu, saddahanākārena naṃ upaṭṭhapentūti attho. Sukhena akicchena pavattanīyatāya suppavattitaṃ. Na bhāsiṃ na bhāsissāmīti cintesiṃ.

Satthu santikaṃ upagatānaṃ devānaṃ brahmānañca tassa purato antaradhānaṃ nāma atiṭṭhananti āha 『『sakaṭṭhānameva gato』』ti. Saddhindriyādi sammādiṭṭhiādiko dhammo eva vineyyasantāne pavattanaṭṭhena cakkanti dhammacakkaṃ. Atha vā cakkanti āṇā. Dhammanti desanā. Atha vā atthadhammato anapetattā dhammañca taṃ pavattanaṭṭhena cakkañcāti dhammacakkaṃ. Dhammena ñāyena cakkantipi dhammacakkaṃ. Yathāha 『『dhammañca pavatteti cakkañcāti dhammacakkaṃ, cakkañca pavatteti dhammañcāti dhammacakkaṃ, dhammena pavattetīti dhammacakkaṃ, dhammacariyāya pavattetīti dhammacakka』』ntiādi (paṭi. ma. 2.40-41). Pavattesīti paṭṭhapesi.

Brahmāyācanasuttavaṇṇanā niṭṭhitā.

  1. Gāravasuttavaṇṇanā

173.Ayaṃvitakkoti ayaṃ 『『kintāhaṃ vihareyya』』nti evaṃ pavattitavitakko. Aññasminti parasmiṃ. Attā na hotīti hi añño, paro. So panettha na yo koci adhippeto, atha kho garuṭṭhānīyo. Tenāha 『『kañci garuṭṭhāne aṭṭhapetvā』』ti. Patissavati garuno 『『āmā』』ti sampaṭicchatīti patisso, na patissoti appatisso. Patissayarahito garupassayarahitoti attho.

Sadevaketi avayavena viggaho samudāyo samāsattho. Sadevakaggahaṇena pañcakāmāvacaradevaggahaṇaṃ pārisesañāyena itaresaṃ padantarehi saṅgahitattā, samārakaggahaṇena chaṭṭhakāmāvacaradevaggahaṇaṃ paccāsattiñāyena. Tattha hi māro jāto tannivāsī ca hoti. Sabrahmakavacanena brahmakāyikādibrahmaggahaṇaṃ paccāsattiñāyeneva. 『『Sassamaṇabrāhmaṇiyā pajāyā』』ti sāsanassa paccatthikasamaṇabrāhmaṇaggahaṇaṃ. Nidassanamattañcetaṃ apaccatthikānaṃ asamitapāpānaṃ abāhitapāpānañca samaṇabrāhmaṇānaṃ teneva vacanena gahitattā. Kāmaṃ 『『sadevake』』tiādivisesanānaṃ vasena sattavisayo lokasaddoti viññāyati tulyayogavisayattā tesaṃ. 『『Salomako sapakkhako』』tiādīsu pana atulyayogepi ayaṃ samāso labbhatīti byabhicāradassanato pajāgahaṇanti pajāvacanena sattalokaggahaṇaṃ. Devabhāvasāmaññena mārabrahmesu gahitesupi itarehi tesaṃ labbhamānavisesadassanatthaṃ visuṃ gahaṇanti dassento 『『māro nāmā』』tiādimāha. Māro brahmānampi vicakkhukammāya pahotīti āha 『『sabbesa』』nti. Uparīti uparibhāve. Brahmāti dasasahassibrahmānaṃ sandhāyāha. Tathā cāha 『『dasahi aṅgulīhī』』tiādi. Idha dīghanikāyādayo viya bāhirakānampi ganthanikāyo labbhatīti āha 『『ekanikāyādivasenā』』ti.

Vatthuvijjādīti ādi-saddena vijjāṭṭhānāni saṅgahitāni. Yathāsakaṃ kammakilesehi pajātattā nibbattattā pajā, sattanikāyo. Tassā pajāya. Sadevamanussāyāti vā iminā sammutidevaggahaṇaṃ tadavasiṭṭhamanussalokaggahaṇañca daṭṭhabbaṃ. Evaṃ bhāgaso lokaṃ gahetvā yojanaṃ dassetvā idāni abhāgaso lokaṃ gahetvā yojanaṃ dassetuṃ 『『apicetthā』』tiādi vuttaṃ. Lokavasena vuttāni 『『lokīyanti ettha kammakammaphalānī』』ti katvā, pajāvasena 『『hetupaccayehi pajāyatī』』ti katvā. Sīlasampannataranti ettha paripuṇṇasampannatā adhippetā 『『sampannaṃ sālikedāra』』ntiādīsu (jā. 1.14.1) viya. Tenāha 『『adhikataranti attho』』ti. Paripuṇṇampi 『『adhikatara』』nti vattabbatamarahati. Sesesūti 『『samādhisampannatara』』ntiādīsu.

Kāraṇantiādīsu kāraṇanti yuttiṃ. Atthanti aviparītatthaṃ. Vuḍḍhinti abhivuḍḍhinimittaṃ.

Iminā vacanenāti imasmiṃ sutte anantaraṃ vuttavacanena. Na kevalaṃ imināva, suttantarampi ānetvā paṭibāhitabboti dassento 『『na me ācariyo atthī』』tiādimāha. Ettha yaṃ vattabbaṃ, taṃ sumaṅgalavilāsiniyā dīghanikāyaṭṭhakathāya (dī. ni. aṭṭha. 3.162) vuttameva. Saranti karaṇe etaṃ paccattavacananti āha 『『sarantenā』』ti, saranti vā saraṇahetūti attho.

Gāravasuttavaṇṇanā niṭṭhitā.

  1. Brahmadevasuttavaṇṇanā

174.Ekakoti vivekaṭṭhitatāya nissaṭo. Gaṇasaṅgaṇikābhāvo tassānena dīpito, kilesasaṅgaṇikābhāvo pana 『『appamatto』』tiādīhi pakāsito. Pesitattoti nibbānaṃ pati pesitacitto. Sammadevāti ñāyeneva. So pana yadi āgamanato paṭṭhāya labbhati, vattabbameva natthi, atha paṭipadārambhato paṭṭhāya labbhati, evampi vaṭṭatevāti dassetuṃ 『『yathā vā tathā vā』』tiādi vuttaṃ. Aggamaggādhigamena asammohapaṭivedhassa sikhāppattattā maggadhammesu viya phaladhammesupi sātisayo asammohoti 『『sayaṃ abhiññā』』ti vuttanti āha 『『sāmaṃ jānitvā』』ti. Yathā jānanā panassa sacchikaraṇaṃ attapaccakkhakiriyāti 『『sacchikatvā』』ti vuttanti āha 『『paccakkhaṃ katvā』』ti. Tathā sacchikiriyā cassa vipassanāpaṭilābhoti 『『upasampajjā』』ti vuttanti āha 『『paṭilabhitvā』』ti. Etenāti 『『khīṇā jātī』』tiādivacanena.

Jātikhīṇāti ettha jātisīsena tabbikāravanto khandhā vuttā. Pubbeva khīṇattāti maggādhigamanato pageva atītabhāveneva khīṇattā. Tattha anāgatesu. Vāyāmābhāvatoti avijjamānattā. Anāgatabhāvasāmaññaṃ gahetvā lesena vuttaṃ. Na paccuppannā vijjamānattāti saṃkiliṭṭhā ca maggabhāvanāti siyāti vacanaseso. Yathā ajātaphalataruṇarukkhamūle chinne āyatiuppajjanārahāni phalāni chedanapaccayā anuppajjamānāni naṭṭhāni nāma honti, evameva bhāvanāya asati uppajjanārahā kilesā tappaccayā jāti ca maggabhāvanāya sati na uppajjamānā pahīnāti vuccantīti imamatthaṃ dasseti 『『maggassa panā』』tiādinā. Anuppādadhammataṃ āpajjanena ñāṇena khīṇarāgavasena.

Soḷasakiccabhāvāyāti soḷasakiccatāya, soḷasavidhassa vā kiccassa bhāvāya uppādanāya. Pāḷiyaṃ sapadānanti sapadānacāro vutto bhāvanapuṃsakaniddesenāti āha 『『sapadānacāra』』nti. Anukkammāti anatikkamitvā. Āhutipiṇḍanti juhitabbapiṇḍaṃ, juhanavasena aggimhi pakkhipitabbapāyāsapiṇḍanti adhippāyo. Bhūtabalikammanti tathā pakkhipitvā balikammakaraṇaṃ. Haritupalittanti allagomayena kataparibhaṇḍaṃ. Vanamālaparikkhittanti manoharāhi vanapupphamālāhi parikkhittaṃ. Dhūmakaṭacchūti dhūmapānaṃ. Sīlagandhanti sīlaṃ paṭicca uppannakittigandhaṃ. Ghāyamānassāti upagataṃ gaṇhantassa.

Imamhāṭhānāti imasmā manussānaṃ vasanaṭṭhānā, mahāpathavitalatoti adhippāyo. Sabbaheṭṭhimoti brahmapārisajjānaṃ vāsabrahmalokamāha. Brahmapatho nāma cattāri kusalajjhānāni brahmalokamaggabhāvato. Jīvitapatho nāma jīvitapavattiupāyabhāvato. 『『Bhuñjatu bhavaṃ mahābrahmā』』ti vacanaṃ sandhāyāha 『『kiṃ jappasī』』tiādi. Tiṇabījānīti sālitaṇḍulādīni. Goyūsanti khīraṃ jigucchanto vadati. Ayampi attho 『『netādiso brahmabhakkho』』ti vadantena dīpitoti.

Atidevapattopi pañcakhandhūpadhīnaṃ atthitāya kilesūpadhiādīnaṃyeva virahitabhāvo gahito. Aññatra hi bhāvapaccayaṃ tadattho viññāyatīti āha 『『atidevabhāvaṃ patto』』ti. Yasmā brahmānopi devagatipariyāpannattā devā eva, tasmā vuttaṃ 『『atibrahmabhāvaṃ patto』』ti.

Attānaṃbhāvetvāti sīlādīhi guṇehi attānaṃ vaḍḍhetvā paribrūhitvā ṭhito.

Puthujjanā tasā taṇhāmānadiṭṭhiparittāsavasena tāsanato. Khīṇāsavā thāvarā nāma sabbaso gatīsu sañcaraṇābhāvato. Tathā hi catunnaṃ saccānaṃ sabbaso adiṭṭhattā bhavadāyajjassa taṇhādāsabyassa bhāvato ekaccāsu gatīsu sañcaraṇasabhāvato sekkhā thāvarā na honti. Bhajamānāti bhajāpiyamānā. Thāvarapakkhameva bhajanti sabbaseṭṭhapakkhaṃ ekantapasaṭṭhaṃ bhajamānabhāvaṃ upādāya.

Pahīnakileso khīṇāsavo viseno. Sukhaṃ āyati sukhāyati, tassa kārakaṃ sukhāyatikaṃ.

Brahmadevasuttavaṇṇanā niṭṭhitā.

  1. Bakabrahmasuttavaṇṇanā

  2. 『『Sassato attā ca loko cā』』ti evaṃ pavattā diṭṭhi sassatadiṭṭhi. Saha kāyenāti saha tena brahmattabhāvena. Brahmaṭṭhānanti attano brahmavatthuṃ. Aniccaṃ 『『nicca』』nti vadati aniccatāya attano apaññāyamānattā. Thiranti daḷhaṃ, vināsābhāvato sārabhūtanti attho. Uppādavipariṇāmābhāvato sadā vijjamānaṃ. Kevalanti paripuṇṇaṃ. Tenāha 『『akhaṇḍa』』nti. Kevalanti vā jātiādīhi asammissaṃ, virahitanti adhippāyo. Uppādādīnaṃ abhāvato eva acavanadhammaṃ. Koci jāyanako…pe… upapajjanako vā natthi niccabhāvato ṭhānena saddhiṃ tannivāsīnaṃ. Niccabhāvañhi so paṭijānāti. Tisso jhānabhūmiyoti dutiyatatiyacatutthajjhānabhūmiyo. Catutthajjhānabhūmivisesā hi asaññasuddhāvāsāruppabhavā. Nibbānanti vā ettha iti-saddo ādiattho, na parisamāpanattho, tasmā 『『sabba』』nti iminā 『『asañña…pe… bhavā』』ti vuttaṃ saṅgaṇhāti. Paṭibāhatīti santaṃyeva samānaṃ ajānantova 『『natthī』』ti paṭikkhipati. Eke uttaravihāravāsino.

Heṭṭhūpapattikoti heṭṭhā bhūmīsu uppannaupapattiko. Idāni tamatthaṃ vivarituṃ 『『anuppanne』』tiādi vuttaṃ. Heṭṭhupapattikaṃ katvāti yathāṭhitabhūmito heṭṭhā tatiyajjhānabhūmiyaṃ upapattijhānaṃ katvā, na uparijhānassa viya patthanāmattanti adhippāyo. Paṭhamakāleti tasmiṃ bhave paṭhamakāle. Aññāsi āsannabhāvato. Ubhayanti taṃ taṃ attanā katakammañceva nibbattaṭṭhānañcāti ubhayaṃ. Pamussitvā nibbattiṃ anupadhārento.

Avijjāya gatoti avijjāya saha pavatto. Sahayoge hi idaṃ karaṇavacanaṃ. Tenāha 『『samannāgato』』ti. Aññāṇīti avidvā. Paññācakkhuvirahato andhībhūto, andhabhāvaṃ āpannoti attho. Anāgate saddo hotāyaṃ 『『vakkhatī』』ti yatrasaddapayogena, attho pana vattamānakāliko. Tenāha 『『bhaṇatī』』ti. Tenāha 『『yatrā』』tiādi.

Maggacoroti maggaparibundhakacoro. Santajjiyamānoti 『『avijjāgato vata, bho, bako brahmā』』tiādinā santajjiyamāno. Satiṃ labhitvāti teneva santajjanena yoniso ummujjitvā purimajātivisayaṃ satiṃ labhitvā. Nippīḷitukāmoti ghaṃsetukāmo dosaṃ dassetukāmo 『『idaṃ passa yāvañca te aparaddha』』nti. Puññakammāti puññakārino. Vedehi ñāṇehi gatattā pavattattā. Antimā brahmupapattīti sabbapacchimā brahmabhāvappatti. Asmābhijappantīti asme abhijappanti. Āyuvaṇṇādivasena brūhitaguṇattā brahmā. Aññehi mahantā brahmā mahābrahmā. Abhibhūti taṃ brahmalokaṃ jeṭṭhakabhāvena abhibhavitvā ṭhito. Anabhibhūtoti aññehi na abhibhūto. Aññadatthūti ekaṃsavacanametaṃ. Dassanavasena daso, sabbaṃ passatīti adhippāyo. Vasavattīti sabbajanaṃ vase vatteti. Issaroti loke issaro. Kattā nimmātāti lokassa kattā nimmātā. Seṭṭho sajitāti ayaṃ lokassa uttamo saṃvibhajitā ca. Vasī pitā bhūtabhabyānanti āciṇṇavasittā vasī, ayaṃ pitā bhūtānaṃ nibbattānaṃ bhabyānaṃ sambhavesīnanti patthenti vikatthenti pihenti mānenti.

Etanti viparītasaññāvasena 『『idaṃ niccaṃ idaṃ dhuvaṃ idaṃ sassata』』ntiādinā vuttaṃ etaṃ appaṃ parittakanti taṃ bhagavā paricchinditvā dasseti. Taṃ pana 『『ekasmiṃ kosalake tilavāhe vassasate vassasate ekekatiluddhāre kayiramāne tilāni parikkhayaṃ gacchanti, na tveva abbude āyū』』ti evaṃ vutto abbudo, taṃvasena vīsatiguṇaṃ nirabbudo, tesaṃ nirabbudānaṃ vasena nirabbudasatasahassaṃ. Ayamettha saṅkhepo, vitthārato pana padume āyuno vassagaṇanā imasmiṃyeva saṃyutte parato āgamissati. Anantadassīti anantassa ñeyyassa anavasesato dassī. Vatasīlavattanti samādānavasena vatabhūtaṃ cārittasīlavasena samāciṇṇattā sīlavattaṃ. Taṃ pana ekamevāti āha 『『sīlamevā』』ti.

Apāyesīti ettha yadā so pipāsite manusse pānīyaṃ pāyesi, taṃ samudāgamato paṭṭhāya dassetuṃ 『『tatrā』』tiādi āraddhaṃ. Pubbeti purimajātiyaṃ. Esa brahmā 『『jarāmaraṇassa antaṃ karissāmī』』ti ajjhāsayavasena jhānaṃ nibbattetvā brahmaloke nibbatti, so tattha nibbānasaññī ahosi. Jhānaratiyā vītināmetīti tadā tassā kiriyāya avicchedato pavattiṃ upādāya vattamānapayogo. Rattandhakāre purato purato gacchantassa sakaṭassa anussaraṇavasena gacchantānaṃ sakaṭānaṃ nivattanaṃ hotīti 『『sabbasakaṭāni tatheva nivattitvā』』ti vuttaṃ.

Kammasajjāti yuddhasajjā. Vilopanti viluttabhaṇḍaṃ. Eṇikūlasminti ettha 『『panihatāya niccagaṅgāya nāma』』nti keci. 『『Eṇimigabahulatāya so gaṅgāya tīrappadeso eṇikūlanti vutta』』nti apare. Gaṅgeyyakoti gaṅgāsannivāsī.

Baddhacaroti paṭibaddhacariyo. Tenāha 『『antevāsiko』』ti. Yasmā buddho sabbaññū, tasmā aññāsi, idha mayhaṃ pamuṭṭhañca sabbaṃ jānāsīti adhippāyo. Sabbaṃ brahmalokaṃ obhāsayanto sabbampimaṃ brahmalokaṃ bhagavā obhāsaṃ abhibhavitvā anaññasādhāraṇaṃ attano obhāsaṃ obhāsento tiṭṭhati.

Bakabrahmasuttavaṇṇanā niṭṭhitā.

  1. Aññatarabrahmasuttavaṇṇanā

176.Tejokasiṇaparikammaṃkatvāti 『『tejokasiṇaparikammajjhānaṃ samāpajjissāmī』』ti cittuppādo evettha tejokasiṇaparikammaṃ. Na hi buddhānaṃ aññesaṃ viya tattha jhānasamāpajjanena parikammapapañco atthi sabbattheva ciṇṇavasībhāvassa paramukkaṃsabhāvappattattā. Tassa kira brahmuno 『『yathāhaṃ evaṃ mahānubhāvo añño natthī』』ti laddhi, yaṃ sandhāya vuttaṃ – 『『natthi so samaṇo vā brāhmaṇo vā, yo idha āgaccheyyā』』ti. Bhagavā tassa taṃ laddhiṃ vissajjetuṃ tejodhātuṃ samāpajjitvā tassa upari ākāse nisīdi. Tena vuttaṃ 『『tejodhātuṃ…pe… tathāgataṃ disvā』』ti. Aṭṭhivedhaṃ viyaṃ vijjhitabbo aṭṭhivedhī, yathā aṭṭhiṃ vijjhitvā aṭṭhimiñjaṃ āhacca tiṭṭhati, evaṃ vijjhitabboti attho. Ayaṃ pana aṭṭhivedhī viya aṭṭhivedhī, yathā so laddhiṃ vissajjeti, evaṃ paṭipajjitabboti attho. Sesānanti mahākassapamahākappinaanuruddhattherānaṃ.

Aññabrahmasarīravimānālaṅkārādīnaṃ pabhāti brahmānaṃ sarīrappabhā vimānappabhā alaṅkāravatthādīnaṃ pabhāti imasmiṃ brahmaloke imā sabbā pabhā attano pabhassarabhāvena abhibhavantaṃ. Natthi me sāti idāni me sā diṭṭhi natthi, 『『natthi so samaṇo vā brāhmaṇo vā, yo idha āgaccheyyā』』ti ayaṃ laddhi natthi. Tenāha 『『tatrāssa…pe… pahīnā』』ti. Etthāti etasmiṃ samāgame. Yathā tassa brahmuno sabbaso diṭṭhigataṃ vimuccati dhammacakkhu uppajjati, evaṃ mahantaṃ dhammadesanaṃ desesi.

『『Ajjāpi te, āvuso』』tiādinā vuttena tattakeneva. Sarūpena vuttāti paṭhamena pādena catasso, dutiyena ekanti evaṃ pañca abhiññā sarūpena vuttā. Kasmā ettha dibbasotaṃ nāgatanti? Āha 『『tāsaṃ vasena āgatamevā』』ti. Yena imā lokuttarā abhiññā adhigatā, na tassa dibbasotasampādanaṃ bhāriyaṃ paṭipakkhavigamena sukheneva ijjhanato.

Aññatarabrahmasuttavaṇṇanā niṭṭhitā.

  1. Brahmalokasuttavaṇṇanā

177.Paccekaṃdvārabāhanti paccekaṃ dvārabāhaṃ. Pacceka-saddo cettha āvuttivasena veditabbo; 『『paccekaṃ pacceka』』nti āha 『『ekeko ekeka』』nti. Tesu hi eko paccekabrahmā gandhakuṭiyā ekadvārabāhaṃ nissāya ṭhito, aparo aññaṃ. Paccekabrahmāti ca ekacārī brahmā, na parisacārī brahmāti attho. Samiddhi nāma sagge sukhupakaraṇehi, brahmānañca jhānaṃ sukhupakaraṇanti jhānasukhena samiddhoti. Sampattiyā vepullappattatā brahmānañca abhiññāguṇehi vepullappattīti āha 『『phītoti abhiññāpupphehi supupphito』』ti. Asahantoti nasahanto narocento.

Satapadanti satasaddo. Rūpavasenāti rūpasaddavasena, rūpasaddena saddhinti attho. Tathā pantivasenāti etthāpi. Ekacceti eke migārī, tesaṃ byagghīnisārūpakānaṃ pañcasatānīti attho. 『『Kassa aññassa upaṭṭhānaṃ gamissāmī』』ti vimānasampattiyaṃ vimhayakkhiko ahaṅkāravasena vadati. Raṇanti nindanti etehīti raṇā, dosā. Virodhipaccayasannipāte vikāruppatti ruppanaṃ rūpassa pavedhananti āha 『『sītādīhi ca niccaṃ pavedhita』』nti. Sumedho sundarapañño so satthā rūpe na ramati, kiṃ pana mandapañño rūpe saraṇañca pavedhitañca apassanto ramasīti adhippāyo.

Brahmalokasuttavaṇṇanā niṭṭhitā.

  1. Kokālikasuttavaṇṇanā

  2. Pamāṇakarānaṃ rāgādīnaṃ abhāvato khīṇāsavo rāgādivasena na sakkā imaṃ pamātunti appameyyo, appameyyāni vā cattāri ariyasaccāni vijjhitvā ṭhitattā pamitaṃ pameyyaṃ tassa kato parimeyyo natthi. Tenāha 『『khīṇāsavo…pe… dīpetī』』ti. Tanti khīṇāsavaṃ. Pametuṃ randhagavesī hutvā vajjato paricchindituṃ. Yathāsabhāvato tassa minane nihīnapaññatāya avakujjapaññaṃ.

Kokālikasuttavaṇṇanā niṭṭhitā.

  1. Katamodakatissasuttavaṇṇanā

  2. Kiṃ kusalagavesitāya 『『kiṃ kusalaṃ akusala』』ntiādinā kinti suṇāti etāyāti kissa vā vuccati paññā.

Katamodakatissasuttavaṇṇanā niṭṭhitā.

  1. Turūbrahmasuttavaṇṇanā

  2. Ābādho etassa atthīti ābādhiko. Anantarasutteti anāgatānantare sutte. Varākoti anuggahavacanameva, na nippariyāyena vuttavacanaṃ. Piyasīlāti iminā etasmiṃ atthe niruttinayena 『『pesalā』』ti padasiddhīti dasseti. Kabarakkhīnīti byādhibalena paribhinnavaṇṇatāya kabarabhūtāni akkhīni. Yattakanti yaṃ tvaṃ bhagavato vacanaṃ aññathā karosi, tattakaṃ tayā aparaddhaṃ, tassa pamāṇaṃ natthīti attho. Yasmā anāgāmino nāma kāmacchandabyāpādā pahīnā honti, tvañca diṭṭho kāmacchandabyāpādavasena idhāgato, tasmā yāva te idaṃ aparaddhanti ayamevettha attho daṭṭhabbo.

Adiṭṭhippattoti appattadiṭṭhinimitto. Gilaviso viya visaṃ gilitvā ṭhito viya. Kuṭhārisadisā mūlapacchindanaṭṭhena. Uttamattheti arahatte. Khīṇāsavoti vadati sunakkhatto viya acelaṃ korakkhattiyaṃ. Yo aggasāvako viya pasaṃsitabbo khīṇāsavo, taṃ 『『dussīlo aya』』nti yo vā vadati. Samakova vipākoti pasaṃsiyanindā vijjamānaguṇaparidhaṃsanavasena pavattā yāva mahāsāvajjatāya kaṭukataravipākā, tāva nindiyapasaṃsāpi mahāsāvajjatāya samavipākā tattha avijjamānaguṇasamāropanena attano paresaṃ micchāpaṭipattihetubhāvato pasaṃsiyena tassa samabhāvakaraṇato ca. Lokepi hi ayaṃ pure samaṇagārayho hoti, pageva duppaṭipannaduppaṭipannoti samaṃ karontīti.

Sakenāti attano sāpateyyena. Ayaṃ appamattako aparādho diṭṭhadhammikattā sappatikārattā ca tassa. Ayaṃ mahantataro kali katūpacitassa samparāyikattā appatikārattā ca.

『『Nirabbudo』』ti gaṇanāviseso ekoti āha 『『nirabbudagaṇanāyā』』ti, satasahassaṃ nirabbudānanti attho. Nirabbudaparigaṇanaṃ pana heṭṭhā vuttameva. Yamariyagarahī nirayaṃ upetīti ettha yathāvuttaṃ āyuppamāṇaṃ pākatikena ariyūpavādinā vuttanti veditabbaṃ. 『『Aggasāvakānaṃ pana guṇamahantatāya tatopi ativiya mahantatarā evā』』ti vadanti.

Turūbrahmasuttavaṇṇanā niṭṭhitā.

  1. Kokālikasuttavaṇṇanā

  2. Dve kokālikanāmakā bhikkhū, tato idha adhippetaṃ niddhāretvā dassetuṃ – 『『ko ayaṃ kokāliko』』ti? Pucchā. Suttassa aṭṭhuppattiṃ dassetuṃ – 『『kasmā ca upasaṅkamī』』ti? Pucchā . Ayaṃ kirātiādi yathākkamaṃ tāsaṃ vissajjanaṃ. Vivekavāsaṃ vasitukāmattā appicchatāya ca mā kassaci…pe… vasiṃsu.

Pakkamissantīti āghātaṃ uppādesi attano icchāvighātanato. Therā bhikkhusaṅghassa niyyādayiṃsu payuttavācāya akatattā therehi ca adīpitattā. Pubbepi…pe… maññeti iminā therānaṃ kohaññe ṭhitabhāvaṃ āsaṅkati avaṇe vaṇaṃ passanto viya, suddhe ādāsatale lekhaṃ uṭṭhāpento viya ca.

Aparajjhitvāti bhagavato sammukhā 『『pāpabhikkhū jātā』』ti vatvā. Āha 『『saddhāya ākaro pasādāvaho』』ti. Pavattasaddhāyiko vāti atthoti āha 『『saddhātabbavacano』』ti.

Pīḷakā nāma bāhirato paṭṭhāya aṭṭhiṃ bhindati, imā pana paṭhamaṃyeva aṭṭhiṃ bhinditvā uggatā. Taruṇabeluvamattiyoti taruṇabillaphalamattiyo. Visagilitoti khittapaharaṇo. Tañca baḷisaṃ visasamaññā loke. 『『Ārakkhadevatānaṃ sutvā』』ti padaṃ ānetvā sambandho.

Magadharaṭṭhe saṃvohārato māgadhako patto, tena. Tilasakaṭaṃ tilavāhāeti vutto. Paccitabbaṭṭhānassāti nirayadukkhena paccitabbapadesassa. Etaṃ 『『abbudo』』ti nāmaṃ.

Vassagaṇanāti ekato paṭṭhāya dasaguṇitaṃ abbudaāyumhi, tato paraṃ vīsatiguṇaṃ nirabbudādīsu vassagaṇanā veditabbā. Sabbatthāti ababādīsu padumapariyosānesu sabbesu nirayesu. Eseva nayoti heṭṭhimato uparimassa uparimassa vīsatiguṇataṃ atidisati.

Kokālikasuttavaṇṇanā niṭṭhitā.

Paṭhamavaggavaṇṇanā niṭṭhitā.

  1. Dutiyavaggo

  2. Sanaṅkumārasuttavaṇṇanā

182.Porāṇakattāti nibbattitvā cirakālattā. Jātattā jano, taṃ ito janeto, tasmiṃ. Khattiyo seṭṭho lokamariyādaparipālanādinā sammāpaṭipattiyaṃ sattānaṃ niyojanena bahukārattā. So hi pare tathā paṭipādento sayampi tattha patiṭṭhitoyeva hotīti seṭṭho vutto. Paṭipakkhavijjhanaṭṭhena pubbenivāsādīnaṃ viditakaraṇaṭṭhena vijjāti. Saddhāhirottappabāhusaccavīriyasatipaññāti ime satta saddhammā. Caranti agatapubbaṃ disaṃ etehīti caraṇāni, sīlādayo pannarasa dhammā.

Sanaṅkumārasuttavaṇṇanā niṭṭhitā.

  1. Devadattasuttavaṇṇanā

  2. Appaññatte eva sikkhāpade chejjagāmikammassa katattā saliṅgeneva ca ṭhitattā 『『devadatto sāsanato pakkanto』』ti na vattabboti acirapakkanteti ettha 『『sāsanato pakkante』』ti avatvā 『『veḷuvanatogayāsīsaṃ gate』』ti vuttaṃ. Pakatatto hi bhikkhusaṅghaṃ bhindeyya, na apakatattoti. Vaḷavāyāti vaḷavāya kucchiyaṃ jātaṃ.

Devadattasuttavaṇṇanā niṭṭhitā.

  1. Andhakavindasuttavaṇṇanā

184.Janatanti janānaṃ samūhaṃ, janasañcaraṇaṭṭhānanti attho. Manussānaṃ anupacāreti yattake kasanādikiccaṃ karontānaṃ sañcāro hoti, ettakaṃ atikkamitvā anupacāre. Saṃyojanavippamokkhāti saṃyojanavimokkhahetu. Vivekaratiṃ pavivekasukhajjhānaṃ alabhanto. Cittānurakkhaṇatthanti pubbe maṃ manussā 『『araññavāsena pavivitto asaṃsaṭṭho āraddhavīriyo』』ti maññiṃsu, idāni gāmante vasantaṃ disvā gaṇasaṅgaṇikāya nivuṭṭhoti appasādaṃ āpajjissanti. Yadipi me idha abhirati natthi, evaṃ santepi idheva vasissāmīti vikkhittacittena hutvā na vasitabbaṃ, ko attho cittavasaṃ gantvāti adhippāyo. Satipaṭṭhānaparāyaṇoti satipaṭṭhānabhāvanārato. Evaṃ hissa gaṇavāsopi pāsaṃso vivekavāsena vinā samaṇakiccassa asijjhanato.

Vaṭṭabhayato pamutto ajjhāsayavasenāti adhippāyo.

Nisīdi tattha bhikkhūti iminā sattūpaladdhiyā anissitattā yathāruciyā tesaṃ nisajjaṃ dasseti. Tenāha 『『iminā』』tiādi.

Iminā ca iminā ca ākārena jātanti na anussavadassanametaṃ, na anussavaggahaṇaṃ. Takkahetu nayahetu vā na vadāmīti yojanā. Piṭakaṃ gantho sampadīyati etassāti piṭakasampadānaṃ, ganthassa uggaṇhanato tena piṭakassa uggaṇhanakabhāvena, kenaci ganthānusārena evaṃ na vadāmīti attho. Brahmassa seṭṭhassa dhammassa cariyaṃ vācasikaṃ pavattatīti brahmacariyaṃ, dhammadesanā. Bhāvitena maraṇassa sabbaso bhāgena vippahānena maraṇapariccāgīnaṃ. Te ca khīṇajātikāti āha 『『khīṇāsavāna』』nti.

Dasadhādasāti dasakkhattuṃ dasa. Aññanti pañcasatādhikasahassato aññaṃ. Puññabhāginoti vivaṭṭanissitapuññassa bhāgino tassā desanāya ettakā sattā jātāti gaṇetuṃ ahaṃ na sakkomīti dasseti. Brahmadhammadesananti brahmunā vuttaṃ āha.

Andhakavindasuttavaṇṇanā niṭṭhitā.

  1. Aruṇavatīsuttavaṇṇanā

185.Abhibhū sambhavoti tesaṃ dvinnaṃ mahātherānaṃ nāmāni. Tesaṃ vibhāgaṃ dassetuṃ 『『tesū』』tiādi vuttaṃ. Ete dve tassa bhagavato aggasāvakāti dasseti. Avajjhāyantīti heṭṭhā katvā cintenti. Khiyyanti taṃ lāmakato cintetabbataṃ pāpenti pāpakataṃ karonti. Vitthārayantāti tameva lāmakato cintetabbataṃ vepullaṃ pāpentā. Sabbe pāsaṇḍā attano attano samaye siddhante sabbe devamanussā attano attano samaye paṭilābhe paṭiladdhaatthe purisakāraṃ vaṇṇayantīti yojanā.

Ārambhavīriyanti maccusenāsaṅkhātakilesadhunane ārambhavīriyaṃ, yā 『『ārambhadhātū』』ti vuccati . Nikkamavīriyanti kosajjapaṭipakkhabhūtaṃ vīriyaṃ, yā 『『nikkamadhātū』』ti vuccati. Payogaṃ karothāti paraṃ paraṃ ṭhānaṃ akkamanato tatopi balavataraṃ bhāvanābhiyogaṃ pavattethāti attho. Tenāha 『『parakkamathā』』ti. Kilesasenā nāma rāgādikilesasamūho, so maraṇapaccayabhāvato 『『maccuno senā』』ti vuccati. Tañhi sandhāya vuttaṃ 『『mahāsenena maccunā』』ti (ma. ni. 3.272, 275, 276). Khandhānaṃ paṭhamābhinibbatti jāti, tadaññaṃ pana tesaṃ paṭipāṭi pavattaṃ saṃsāroti adhippāyenāha 『『jātiñca saṃsārañcā』』ti. Yasmā 『『ekampi jātiṃ dvepi jātiyo』』tiādīsu tasmiṃ tasmiṃ bhave ādānanikkhepaparicchinnakhandhappavatti 『『jātī』』ti vuccati, sā eva yāva parinibbānā aparāparaṃ pavattamāno saṃsāro 『『ito cito saṃsaraṇa』』nti katvā, tasmā āha 『『jātisaṅkhātaṃ vā saṃsāra』』nti. Paricchedanti pariyosānaṃ. Obhāsaṃ pharīti sambandho. Ālokaṭṭhāneti attanā kataālokaṭṭhāne. Ālokakiccaṃ natthīti andhakāraṭṭhāne ālokadassanaṃ viya ālokaṭṭhāne ālokadassanakiccaṃ natthi. Tasmā tesaṃ sattānaṃ 『『kiṃ āloko ayaṃ, kassa nu kho ayaṃ āloko』』ti? Vicinantānaṃ cintentānaṃ. Sabbeti sahassilokadhātuyaṃ sabbe devamanussā. Osaṭāya parisāyāti dhammassavanatthaṃ sabbosaṭāya paricitaparicchinnāya parisāya. Saddaṃ suṇiṃsūti na kevalaṃ saddameva suṇiṃsu, atha kho atthopīti yathādhippeto tesaṃ pakatisavanupacāre viya pākaṭo ahosi, tisahassilokadhātuṃ viññāpesīti.

Aruṇavatīsuttavaṇṇanā niṭṭhitā.

  1. Parinibbānasuttavaṇṇanā

186.Evaṃ taṃ kusinārāya hotīti yathā anurodhapurassa thūpārāmo dakkhiṇapacchimadisāyaṃ, evaṃ taṃ uyyānaṃ kusinārāya dakkhiṇapacchimadisāyaṃ hoti. Tasmāti yasmā nagaraṃ pavisitukāmā uyyānato upecca vattanti gacchanti etenāti upavattananti vuccati, tasmā. Tanti sālapantibhāvena ṭhitaṃ sālavanaṃ. Antarenāti vemajjhe. Appamajjanaṃ appamādo, so pana atthato ñāṇūpasaṃhitā sati. Yasmā tattha satiyā byāpāro sātisayo, tasmā 『『satiavippavāsenā』』ti vuttaṃ. Appamādapadeyeva pakkhipitvā abhāsi atthato tassa sakalassa buddhavacanassa saṅgaṇhanato.

Jhānādīsu citte ca paramukkaṃsagatavasībhāvatāya 『『ettake kāle ettakā samāpattiyo samāpajjitvā parinibbāyissāmī』』ti kālaparicchedaṃ katvā samāpattisamāpajjanaṃ parinibbānaparikammanti adhippetaṃ. Theroti anuruddhatthero.

Ayampi cāti yathāvuttapañcasaṭṭhiyā jhānānaṃ samāpannakathāpi saṅkhepakathā eva. Kasmā? Yasmā bhagavā tadā devasikaṃ vaḷañjanasamāpattiyo sabbāpi aparihāpetvā samāpajji evāti dassento 『『nibbānapuraṃ pavisanto』』tiādimāha. Catuvīsati…pe… pavisitvāti ettha keci tāva āhu 『『bhagavā devasikaṃ dvādasakoṭisatasahassakkhattuṃ mahākaruṇāsamāpattiṃ samāpajjati, dvādasakoṭisatasahassakkhattumeva phalasamāpattiṃ samāpajjati, tasmā tadāpi catuvīsatikoṭisatasahassasaṅkhā samāpattiyo samāpajjati. Vuttañhetaṃ bhagavatā 『tathāgataṃ, bhikkhave, arahantaṃ sammāsambuddhaṃ dve vitakkā bahulaṃ samudācaranti khemo ca vitakko paviveko ca vitakko』ti (itivu. 38). Khemo hi vitakko bhagavato mahākaruṇāsamāpattiṃ pūretvā ṭhito, pavivekavitakko arahattaphalasamāpattiṃ. Buddhānaṃ hi bhavaṅgaparivāso lahuko matthakappatto samāpattīsu vasībhāvo, tasmā samāpajjanavuṭṭhānāni katipayacittakkhaṇeheva ijjhanti. Pañca rūpāvacarasamāpattiyo catasso arūpasamāpattiyo appamaññāsamāpattiyā saddhiṃ nirodhasamāpatti arahattaphalasamāpatti cāti dvādasetā samāpattiyo bhagavā paccekaṃ divase divase koṭisatasahassakkhattuṃ purebhattaṃ samāpajjati, tathā pacchābhattanti evaṃ catuvīsatikoṭisatasahassasaṅkhā devasikaṃ vaḷañjanakakasiṇasamāpattiyo』』ti.

Apare panāhu 『『yaṃ taṃ bhagavatā abhisambodhidivase pacchimayāme paṭiccasamuppādaṅgamukhena paṭilomanayena jarāmaraṇato paṭṭhāya ñāṇaṃ otāretvā anupadadhammavipassanaṃ ārabhantena yathā nāma puriso suviduggaṃ mahāgahanaṃ mahāvanaṃ chindanto antarantarā nisānasilāyaṃ pharasuṃ nisitaṃ karoti, evamevaṃ nisānasilāsadisiyo samāpattiyo antarantarā samāpajjitvā ñāṇassa tikkhavisadabhāvaṃ sampādetuṃ anulomapaṭilomato paccekaṃ paṭiccasamuppādaṅgesu lakkhakoṭisamāpattisamāpajjanavasena sammasanañāṇaṃ pavatteti, tadanusārena bhagavā buddhabhūtopi anulomapaṭilomato paṭiccasamuppādaṅgamukhena vipassanāvasena divase divase lakkhakoṭiphalasamāpattiyo samāpajjati, taṃ sandhāya vuttaṃ, 『catuvīsatikoṭisatasahassasaṅkhā samāpattiyo pavisitvā』』』ti.

Imāni dvepi samanantarāneva paccavekkhaṇāyapi yebhuyyena nānantariyakatāya jhānapakkhikabhāvato. Yasmā sabbapacchimaṃ bhavaṅgacittaṃ tato tato cavanato 『『cutī』』ti vuccati , tasmā na kevalaṃ ayameva bhagavā, atha kho sabbepi sattā bhavaṅgacitteneva cavantīti dassetuṃ 『『ye hi kecī』』tiādi vuttaṃ. Dukkhasaccenāti dukkhasaccapariyāpannena cuticittena kālaṃ kālakiriyaṃ karonti pāpuṇanti, kālagamanato vā karonti peccāti.

Paṭibhāgapuggalavirahito sīlādiguṇehi asadisatāya sadisapuggalarahito. Saṅkhārā vūpasammanti etthāti vūpasamoti evaṃ saṅkhātaṃ ñātaṃ kathitaṃ nibbānameva sukhanti. Lomahaṃsanakoti lomānaṃ haṭṭhabhāvāpādano. Bhiṃsanakoti avītarāgānaṃ bhayajanako āsi ahosi. Sabbākāravaraguṇūpeteti sabbehi ākāravarehi uttamakāraṇehi sīlādiguṇehi samannāgate. Asaṅkuṭitenāti akuṭitena vipphārikābhāvato. Suvikasitenevāti pītisomanassayogato suṭṭhu vikasitena. Vedanaṃ adhivāsesi sabhāvasamudayādito suṭṭhu paññātattā. Anāvaraṇavimokkho sabbaso nibbidabhāvo. Tenāha 『『apaññattibhāvūpagamo』』ti. Pajjotanibbānasadisoti padīpassa nibbānasadiso tattha vilīyitvā avaṭṭhānābhāvato.

Parinibbānasuttavaṇṇanā niṭṭhitā.

Dutiyavaggavaṇṇanā niṭṭhitā.

Sāratthappakāsiniyā saṃyuttanikāya-aṭṭhakathāya

Brahmasaṃyuttavaṇṇanāya līnatthappakāsanā samattā.

  1. Brāhmaṇasaṃyuttaṃ

  2. Arahantavaggo

  3. Dhanañjānīsuttavaṇṇanā

187.Dhanañjānigottāti ettha pubbapurisato āgatassa kulavaṃsassa nāmābhidhānasaṅkhātaṃ gaṃ tāyatīti gottaṃ. (Kiṃ pana tanti? Aññakulaparamparāsādhāraṇaṃ tassa kulassa ādipurisasamudāgataṃ taṃkulapariyāpannasādhāraṇaṃ sāmaññarūpanti daṭṭhabbaṃ.) Dhanañjānigottaṃ etissanti dhanañjānigottā. Tassā udānassa kāraṇaṃ pucchitvā ādito paṭṭhāya vibhāvetuṃ 『『so kirā』』tiādi vuttaṃ. Nānārasabhojanaṃ detīti yojanā. Pañcagorasasampāditaṃ sālibhattaṃ sūpasākabyañjanaṃ nānārasaṃ brāhmaṇabhojanaṃ. Maṇḍalaggakhagganti maṇḍalaggasaṅkhātaṃ khaggaṃ. Duvidho hi khaggo maṇḍalaggo dīghaggoti. Tattha yassa aggo maṇḍalākārena ṭhito, so maṇḍalaggo. Yassa pana asiputtikā viya dīgho, so dīghaggo.

Sāsanāti anusāsanā. 『『Namo…pe… sambuddhassā』』ti evaṃ vuttā pañcapadikagāthā. Satthusāsane hi lokiyacchandaṃ anapekkhitvā esā pañcapadikagāthāti daṭṭhabbā. Okkāvaradharāti pubbapurisasaṅkhātaukkākavaṃsavaradhārikā. Sakkāti sakkuṇeyyaṃ.

Evanti 『『sace me aṅgamaṅgānī』』tiādinā iminā pakārena. 『『Pañca gāthāsatāni pana aṭṭhakathaṃ āruḷhāni, idha pana dve eva uddhaṭā』』ti vadanti. Paharituṃ vāti ekavārampi hatthena vā pādena vā paharitumpi parāmasitumpi asakkontoti attho. So hi tassā ariyasāvikāya ānubhāvena attano sāmatthiyena vase vattāpanatthaṃ santajjitvāpi tadanuvattanto nibbiso ahosi. Tenāha 『『bhotī』』tiādi.

Tassa brāhmaṇassāti attano sāmikabrāhmaṇassa. Upasaṃharantīti upanentī. Tasmiṃ samayeti tasmiṃ dukkhuppattikāle 『『sabbe saṅkhārā dukkhā』』ti bhagavato vacanaṃ anussaritvā 『『dasabalassa bhagavato』』tiādīsu yathāparicitaṃ guṇapadaṃ anussari. Tenāha 『『dasabalaṃ sarī』』ti.

Khantisoraccarahitatāya kujjhitvā. Bhijjitvāti saṃyatābhāvato tassa brāhmaṇassa antare mettibhedena bhijjitvā. Evamevāti yathā etarahi akāraṇena, evameva aññadāpi akāraṇenāti attho. Nikkāraṇatādīpane evaṃ-saddo, eva-saddo pana avadhāraṇattho. Nikkāraṇatā ca nāma niratthakatā, niratthakavippalāpabhāvenettha evaṃ-saddassa gahaṇe pavatti gavesitabbā. Garahattho vāyaṃ evaṃ-saddo anekatthattā nipātānaṃ. Garahatthatā cassa vasalisaddasannidhānato pākaṭā eva.

Gāmanigamaraṭṭhapūjitoti iminā gāmanigamaraṭṭhasāmikehi pūjitabhāvo dīpito gāmādīnaṃ tesaṃ vase vattanato. Asukassa nāma puggalassa. Sesanti abhikkantantiādi, yampi caññaṃ idhāgataṃ heṭṭhā vaṇṇitañca.

Dhanañjānīsuttavaṇṇanā niṭṭhitā.

  1. Akkosasuttavaṇṇanā

188.Bhāradvājova soti bhāradvājo nāma eva so brāhmaṇo. Gottavasena hi tayidaṃ nāmaṃ, visesena panetaṃ jātanti dassetuṃ 『『pañcamattehī』』tiādi vuttaṃ. Jānikatāti ñātivaggahānikatā. Pakkho bhinnoti tato eva ñātipakkho naṭṭho. Yathā domanassito anattamanoti vattabbaṃ labhati, evaṃ kupitoti āha 『『domanassena cā』』ti. Dasahīti anavasesapariyādānavasena vuttaṃ pañcahi gāthāsatehi akkosanto tathā akkoseyyāti katvā. Tattha pana yena kenaci akkosantopi akkosatiyeva nāma. Karosi mama bhātikassa pabbajjaṃ.

Sambhuñjatīti sambhogaṃ karoti. Akkosādīhi ekato bhuñjati. Vītiharatīti byatihāraṃ karoti, akkosato paccakkosanādinā vinimayaṃ karotīti attho. Tenāha 『『katassa paṭikāraṃ karotī』』ti. Assa anussavavasena sutvā 『『sapati ma』』nti saññino bhayaṃ uppajjīti yojanā. Assāti brāhmaṇassa. Sutvāti padaṃ ubhayatthāpi yojetabbaṃ 『『tavevetaṃ brāhmaṇāti sutvā, anussavavasena sutvā』』ti ca. Kāmaṃ kisavacchādayo sapanaṃ nādaṃsu, devatānaṃyeva hi so attho, sattānaṃ pana tathā saññā uppannā, sopi tathāsaññī ahosi. Tenāha 『『anussavavasenā』』ti.

Dantassa sabbaso damathaṃ upagatattā. Nibbisevanassāti rāgadosādihetukavipphandanarahitassa. Tassevāti paṭikujjhantasseva puggalassa tena kodhena pāpaṃ hoti pāpassa santānantarasaṅkantiyā abhāvato. Keci pana 『『tassevāti tasseva paṭikujjhantapurisassa tena paṭikujjhanena. Pāpiyoti paṭikujjhantapuggalassa lāmakataro』』ti evamettha atthaṃ vadanti. Satiyā samannāgato hutvā paṭisaṅkhāne ṭhito adhivāseti, na saho mūḷho hutvāti adhippāyo. Ubhinnaṃ tikicchantanti ubhinnaṃ uppannakodhasaṅkhātaṃ kilesabyādhiṃ tikicchantaṃ vūpasamentaṃ taṃ puggalaṃ. Yo puggalotiādinā purimāsu gāthāsu pavattitāni padāni sambandhitvā dasseti. Pañcasu khandhesu yāthāvato vinītā ariyadhammassa kovidā nāma hontīti āha 『『dhammassāti pañcakkhandhadhammassā』』ti. Idāni tamatthaṃ paripuṇṇaṃ katvā dassento āha 『『catusaccadhammassa vā』』ti.

Akkosasuttavaṇṇanā niṭṭhitā.

  1. Asurindakasuttavaṇṇanā

189.Tenevāti bhātupabbajiteneva. Assevāti titikkhassa. 『『Taṃ jayaṃ hotī』』ti liṅgavipallāsavasena vuttanti āha 『『so jayo hotī』』ti, dujjayaṃ kodhaṃ titikkhāya jinantassāti adhippāyo. Yasmā titikkhādayo na kodhavasikaṃ dhuraṃ, taṃ pana bālānaṃ maññanāmattanti idha imamatthaṃ vibhāvetuṃ 『『katamassā』』tiādi vuttaṃ. Vijānatova jayo na avijānato titikkhāya abhāvato. Na hi avijānanto andhabālo kodhaṃ vijetuṃ sakkoti. Kevalaṃ jayaṃ maññati kilesehi parājito samānopīti adhippāyo.

Asurindakasuttavaṇṇanā niṭṭhitā.

  1. Bilaṅgikasuttavaṇṇanā

190.Suddhanti kevalaṃ sambhāravirahitaṃ. Sambhārayuttanti kaṭukabhaṇḍādisambhārasahitaṃ. Kañjito nibbattattā kañjikaṃ, āranālaṃ, bilaṅganti attho. Nāmaṃ gahitaṃ saṅgītikāle 『『bilaṅgikabhāradvājo』』ti visesanavasena. Tayoti dhanañjāniyā sāmiko bhāradvājo, akkosakabhāradvājo, asundarikabhāradvājoti ādito tīsu suttesu āgatā tayo. Meti mayhaṃ.

Bilaṅgikasuttavaṇṇanā niṭṭhitā.

  1. Ahiṃsakasuttavaṇṇanā

191.Esāti brāhmaṇo. 『『Ahiṃsako aha』』nti tadatthaṃ sādhetuṃ icchāya kathesīti vuttaṃ 『『ahiṃsakapañhaṃ pucchī』』ti. Tathā ce assāti yathā te nāmassa attho, tathā cetaṃ bhaveyyāsi anvatthanāmako bhaveyyāsi ahiṃsako eva siyāti. Na dukkhāpeti dukkhamattampi na uppādeti, dukkhato apanetīti attho.

Ahiṃsakasuttavaṇṇanā niṭṭhitā.

  1. Jaṭāsuttavaṇṇanā

192.Jaṭāpañhassāti 『『antojaṭā bahijaṭā』』ti evaṃ jaṭāpariyāyassa pañhassa.

Jaṭāsuttavaṇṇanā niṭṭhitā.

  1. Suddhikasuttavaṇṇanā

193.Suddhikapañhassāti 『『nābrāhmaṇo sujjhatī』』ti evaṃ suddhasannissitassa pañhassa. Sīlasampannoti pañcavidhaniyamalakkhaṇena sīlena samannāgato. Tapokammanti anasanapañcātapatappanādiparibhedanatapokammaṃ karontopi. Vijjāti tayo vedāti vadanti 『『tāya idhalokatthaṃ paralokatthaṃ ñāyantī』』ti katvā. Gottacaraṇanti gottasaṅkhātaṃ caraṇaṃ. Brāhmaṇo sujjhati jeṭṭhajātikattā. Tathā hi so eva tapaṃ ācarituṃ labhati, na itaro. Aññā lāmikā pajāti itaravaṇṇaṃ vadati. Vacanasahassampīti gāthānekasahassampi. Anto kilesehi pūtiko sabhāvena pūtiko. Kiliṭṭhehi kāyakammādīhi kāyaduccaritādīhi.

Suddhikasuttavaṇṇanā niṭṭhitā.

  1. Aggikasuttavaṇṇanā

194.Aggiparicaraṇavasenāti aggihuttajuhanavasena. Sannihitoti missībhāvaṃ sampāpito. Tathābhūto ca so sappinā saddhiṃ yojito nāma hotīti āha 『『saṃyojito』』ti. Apāyamaggaṃ okkamati micchādiṭṭhimicchāsaṅkappādīnaṃ attano santāne samuppādanato. Tenāha 『『imaṃ laddhi』』ntiādi.

Jātiyāti sadosakiriyāparādhassa asambhavena parisuddhāya jātiyā. Nānappakāre aṭṭhārasavijjāṭṭhānasaññite ganthe. Sutavāti sutvā niṭṭhaṃ patto aggadakkhiṇeyyattāti adhippāyo.

Pubbenivāsañāṇenāti idaṃ loke sāsane ca niruḷhatāvasena vuttaṃ. Aññe hi pubbenivāsaṃ jānantā pubbenivāsañāṇeneva jānanti, bhagavā pana sabbaññutaññāṇenapi jānāti. Dibbena cakkhunāti etthāpi eseva nayo. Sabbaso jāti khīyati etenāti jātikkhayo, aggamaggo , tena pattabbattā āpannattā ca jātikkhayo arahattaṃ. Jānitvā vositavosānoti vijānitabbaṃ catusaccadhammaṃ maggañāṇena jānitvā soḷasannampi kiccānaṃ vositavosāno.

Uppattiṃ dīpetvāti pāyasadānassa āgamanaṃ pakāsetvā. Gāthāhi abhigītanti dvīhi gāthāhi mayā abhigītaṃ. Abhuñjitabbanti bhuñjituṃ na yuttaṃ. 『『Abhojaneyya』』nti kasmā vuttaṃ, nanu bhagavato ajjhāsayo accantameva suddhoti? Saccametaṃ, brāhmaṇo pana pubbe adātukāmo pacchā gāthā sutvā dhammadesanāya muduhadayo hutvā dātukāmo ahosi, tasmā taṃ bhikkhūnaṃ anāgate diṭṭhānugatiāpajjanatthaṃ paṭikkhipi. Tathā hi anantarasutte kasibhāradvājasutte ca evameva paṭipajji. Tenāha 『『tvaṃ brāhmaṇā』』tiādi. Kilañjamhi…pe… pakāsitāti etena gāthaṃ uddesaṭṭhāneva ṭhapetvā bhagavā brāhmaṇassa vitthārena dhammaṃ desesīti dasseti. Gāyanenāti gāyanakena, gānena vā. Atthañca dhammañcāti sadevakassa lokassa hitañceva tassa kāraṇañca. Sampassantānanti sammadeva passantānaṃ. Dhammoti paveṇiāgato cārittadhammo na hoti. Bhojanesu ukkaṃsagataṃ dassetuṃ 『『sudhābhojana』』nti āha. Dhamme satīti ariyānaṃ ācāradhamme sati taṃ ālambitvā jīvantānaṃ etadeva seṭṭhanti 『『somaṃ bhuñjeyya pāyasa』』nti taṃ ārabbha kathāya uppannattā.

Sallakkheti ayaṃ brāhmaṇo. Sesā paccayā niddosā te ārabbha kathāya appavattitattā. Kukkuccavūpasantanti aggiāhitapadassa viya saddasiddhi veditabbā. Annena pānenāti lakkhaṇavacanametaṃ yathā 『『kākehi sappi rakkhitabba』』nti. Tenāha 『『desanāmattameta』』nti. Bahusassaphaladāyakaṃ sukhettaṃ viya paṭiyattanti sammā kasanabījanaudakānayanāpanayanādinā susajjitaṃ khettaṃ viya sīlādiguṇavisesasampādanena paṭiyattaṃ puññakkhettaṃ etaṃ.

Aggikasuttavaṇṇanā niṭṭhitā.

  1. Sundarikasuttavaṇṇanā

  2. Ānetvā hunitabbato āhuti. Sappimadhupāyasādīhi aggiṃ juhoti etthāti aggihuttaṃ, sādhiṭṭhānaṃ veditabbaṃ. Tenāha 『『agyāyatana』』ntiādi. Suvisodhito cassāti nihīnajātikānaṃ anena suṭṭhu visodhito ca bhaveyya. 『『Me』』ti padaṃ ānetvā sambandho.

Aphalaṃ karotīti ito paṭṭhāya yāva demīti padaṃ. Tāva anantarasuttavaṇṇanāya āgatasadisamevāti peyyālavasena ṭhapesi, na sappisaṅkhāraṭṭhapanaṃ. Himapātassa ca sītavātassa ca paṭibāhanatthanti akāraṇametanti taṃ anādiyitvā aññameva sukāraṇaṃ dassetuṃ 『『paṭibalovā』』tiādi vuttaṃ. Sañjānitvāti 『『nāyaṃ brāhmaṇo』』ti sañjānitvā.

Nīcakesantanti rassakesantaṃ. Brāhmaṇānaṃ suddhiatthā sikhāti āha 『『pavattamattampi, sikhaṃ adisvā』』ti, 『『paramahaṃsaparikkhādinā』』ti keci.

Akāraṇaṃ dakkhiṇeyyabhāvassa jāti adakkhiṇeyyabhāvahetūnaṃ pāpadhammānaṃ apaṭikkhepabhāvato. Etanti sīlādibhedaṃ caraṇaṃ. Dakkhiṇeyyabhāvassa kāraṇaṃ adakkhiṇeyyabhāvakārakapāpadhammānaṃ tadaṅgādivasena pajahanato. Assāti brāhmaṇassa. Tamatthanti taṃ dakkhiṇeyyabhāvassa kāraṇatāsaṅkhātamatthaṃ upamāya vibhāvento. Sālādikaṭṭhā jātovāti sālādivisuddhakaṭṭhāva jāto. Sāpānadoṇiādiavisuddhakaṭṭhā jāto aggikiccaṃ na ca na karoti. Evanti yathā aggi yato kutoci jātopi aggikiccaṃ karotiyeva, evaṃ caṇḍālakulādīsu jātopi dakkhiṇeyyo na na hoti guṇasampadāvasena ariyānaṃ vaṃse pajātattāti āha 『『guṇasampattiyā jātimā』』ti. Dhitiyā guṇasampattiyā pamukhabhāvaṃ dassetuṃ 『『so hī』』tiādi vuttaṃ. Tattha dhitiyāti vīriyena. Tañhi anuppannānaṃ kusaladhammānaṃ uppādanaparibrūhanehi te dhāreti. Hiriyā dose nisedheti, sammadeva pāpānaṃ jigucchane sati tesaṃ pavattiyā avasaro eva natthi. Monadhammena ñāṇasaṅkhātena ottappadhammena. Kāraṇākāraṇajānanakoti tesaṃ tesaṃ dhammānaṃ yathābhūtaṃ ṭhānaṃ, pāpadhammānaṃ vā vippakārasabhāvaṭṭhānaṃ jānanako.

Paramatthasaccena nibbānena ārammaṇapaccayabhūtena ariyamaggena danto. Indriyadamenāti tato eva ariyena indriyasaṃvarena upagato. Vidanti tehi saccānīti vedā. Maggavedānaṃ antanti ariyaphalaṃ. Kilesānaṃ antanti tesaṃ anuppādanirodhaṭṭhānaṃ. Yaññoti aggaphalaṃ. Niratthakanti aphalaṃ tesaṃ anāgamanato, āgatānampi aggadakkhiṇeyyābhāvato. Juhati deti.

Suyiṭṭhanti sudānaṃ aggadakkhiṇeyyalābhena. Suhutanti tasseva vevacanaṃ. Atha vā suyiṭṭhanti suṭṭhu sammadeva yiṭṭhaṃ sāre upanītaṃ mama idaṃ deyyavatthu. Suhutanti etthāpi eseva nayo.

Upahaṭamatteti brāhmaṇena 『『bhuñjatu bhava』』nti upanītamatte. Nibbattitojamevāti savatthukaṃ aggahetvā vatthuto vivecitaojameva. Tena taṃ sukhumattaṃ gatanti taṃ habyasesaṃ sabbaso sukhumabhāvaṃ gatanti ojāya anoḷārikatāya purimākāreneva paññāyamānataṃ sandhāya vuttaṃ, na pana ojāya eva kevalāya gahaṇaṃ sandhāya. Sā hi avinibbhogavuttitāya visuṃ gaṇhituṃ na sakkā, tasmā devatāhipi savatthukā gayhati. Manussānaṃ vatthūti karajakāyamāha. Oḷārikavatthutāya devānaṃ viya gahaṇī na tikkhāti dibbojasammissatāya sammā pariṇāmaṃ na gacchati. Sukhumāpi samānā dibbojā tena pāyasena missitā oḷārikasammissatāya sukhumavatthukānaṃ devānaṃ sukhadā na hotīti imamatthaṃ dasseti 『『goyūse panā』』tiādinā. Paribhogavatthuno oḷārikatāya vā devānaṃ dukkaraṃ sammā pariṇāmetuṃ, dibbojāya garutarabhāvena manussānaṃ. Tenāha bhagavā 『『na khvāha』』ntiādi. Samāpatticittasamuṭṭhitā tejodhātu jhānānubhāvasantejitā tikkhatarā hotīti vuttaṃ 『『aṭṭha…pe… pariṇāmeyyā』』ti. Bhagavato pana suddheneva pariṇamatīti vuttaṃ 『『pākatikenevā』』ti, jhānānubhāvappattena jhānena vinā sabhāvasiddheneva.

『『Appaharite』』ti ettha appa-saddo 『『appiccho』』tiādīsu viya abhāvatthoti āha 『『appahariteti aharite』』ti. Pātisatepi pāyase. Na āluḷatīti na āvilaṃ hoti. Anāgantāva gaccheyya 『『attanāpi na paribhuñji, aññesaṃ na dāpesi, kevalaṃ pāyasaṃ nāsesī』』ti domanassappatto.

Dārusamādahānoti dāruhariddi dārusmiṃ tassa dahanto. Yadītiādi dārujhāpanassa bahiddhabhāvasādhanaṃ asuddhahetūnaṃ paṭipakkhābhāvato tassa. Khandhādīsu kusalāti tesu sabhāvato samudayato atthaṅgamato assādato ādīnavato nissaraṇato jānanato chekā paṇḍitā. Ñāṇajotinti ñāṇamayaṃ jotiṃ. Jālemīti pajjalitaṃ karomi. Niccaṃ pajjalitaggi sabbatthakameva vigatasammohandhakāratāya ekobhāsabhāvato. Sabbaso vikkhepābhāvato niccasamāhitatto. Evaṃ vadatīti caritaṃ brahmacariyaṃ gahetvā carāmīti evaṃ vattamānaṃ viya vadati āsannataṃ hadaye ṭhapetvā.

Khāribhāroti khāribhārasadiso. Tenāha 『『yathā』』tiādi. Khandhena vayhamānoti kāje pakkhipitvā khandhena vayhamāno. Pathaviyā saddhiṃ phuseti bhārassa garukabhāvena kājassa pariṇamanena. Mānena attano jātiādīni paggaṇhato aññassa tāni na sahatīti āha – 『『tattha tattha issaṃ uppādento』』ti, tattha tattha jātiādimānavatthusmiṃ garutaraggahaṇena saṃsīdeyyāti adhippāyo. Kodho dhūmoti yathāpi bhāsuro aggi dhūmena upakkiliṭṭho, evaṃ kodhena upakkiliṭṭho. Ñāṇaggīti tassa kodho dhūmo. Musāvādova mosavajjaṃ. Yathā ñāṇe sati musāvādo natthi, evaṃ musāvāde sati ñāṇampīti tena taṃ nirodhitaṃ viya hotīti āha – 『『musāvādena paṭicchannaṃ ñāṇa』』nti. Yathā sujāya vinā brāhmaṇānaṃ yāgo na ijjhati, evaṃ pahūtajivhāya vinā satthu dhammayāgo na ijjhatīti jivhā sujāpariyāyā vuttā. Joti ṭhiyati etthāti jotiṭṭhānaṃ vedi, yaṃ aggikuṇḍaṃ. Sattānaṃ hadayaṃ jotiṭṭhānaṃ ñāṇaggino tattha samujjalanato. Attāti cittaṃ 『『āhito ahaṃ māno etthā』』ti katvā.

Dhammo rahadoti assaddhiyādiālasiyābhāvato kilesamalapakkhālanato paramagginibbutāvahanato ariyamaggadhammo anāvilo rahado. Heṭṭhupariyavālukāti viparivattitavālukā hutvā. Āluḷāti ākulajātā. Paṇḍitānaṃ pasatthoti paṇḍitānaṃ purato seṭṭho. Seṭṭhabhāvena santo pāsaṃso hutvā kilese bhindati samucchindatīti sabbhīti vuccati. Tenāha 『『uttamaṭṭhenā』』ti. Tathā cāha bhagavā 『『maggānaṭṭhaṅgiko seṭṭho』』ti (dha. pa. 273).

Vacīsaccanti iminā 『『caturaṅgasamannāgatā vācā suparisuddhā hotī』』ti sammāvācaṃ dasseti. Saccasaṃyamapadehi dassitā maggadhammā idha 『『dhammo』』ti adhippetāti āha – 『『dhammoti iminā…pe… dassetī』』ti. Maggasaccaṃ gahitaṃ anantaragāthāya anekehi visesetvā vuttattā. Atthatoti pubbaṅgamattādiatthato. Tāya hi sakiccaṃ karontiyā itare sabbepi tadanuvattikā honti. Taggatikattāti sammādiṭṭhiyā upakārakabhāvena tāya samānagatikattā. Ārammaṇañhi vitakkenāhaṭaṃ paññā vicinituṃ sakkoti. Tathā hi so paññākkhandhena saṅgahaṃ gato. Dhammoti sabhāvato samādhi gahito, itare dve tadupakārattā. Tathā hi 『『evaṃdhammā te bhagavanto』』tiādīsu (dī. ni. 2.13; ma. ni. 3.197; saṃ. ni. 5.378) samādhi 『『dhammo』』ti vutto. Paramatthasaccaṃ gahitaṃ sabbesaṃ seṭṭhabhāvato. Yathāha – 『『yāvatā, bhikkhave, dhammā saṅkhatā vā asaṅkhatā vā, virāgo tesaṃ aggamakkhāyatī』』ti (itivu. 90; a. ni. 4.34). Atthatoti tato eva paramatthato, anantaraṃ vuccamānānaṃ vā maggadhammānaṃ ārammaṇabhāvato. Pañcaṅgāni gahitāni tāsaṃ maggabhāvato. Tīṇi aṅgāni. Brahmacariyaṃ nāmāti etaṃ nibbānagāmi uttamaṭṭhena maggabrahmacariyaṃ nāma. Majjhe sitāti līnuddhaccādiantadvayavivajjanena majjhe majjhimapaṭipadābhāvanaṃ nissitā. Sassatucchedaggahaṇaṃ hettha padhānatāya nidassanamattaṃ. Seṭṭhappattīti seṭṭhabhāvappatti. Ta-kāro padasandhikaroti 『『sa ujubhūtesū』』ti vattabbe majjhe ta-kāro padasandhikaro, 『『sa dujjubhūtesūti keci paṭhanti, tesaṃ da-kāro padasandhikaro. Sa-iti sundariko brāhmaṇo vuttoti katvā āha 『『sa tva』』nti, so tvanti attho. Dhammo sāriyo paridhānabhūtā alaṅkārā etassāti dhammasārī. Atha vā dhammehi sāritavāti dhammasārī, tehi sāretvā ṭhitavāti attho. Tenāha 『『kusaladhammehī』』tiādi.

Sundarikasuttavaṇṇanā niṭṭhitā.

  1. Bahudhītarasuttavaṇṇanā

196.Samantatoti dakkhiṇavāmānaṃ vasena samantato. Ūrubaddhāsananti ūrūnaṃ bandhanavasena nisajjanaṃ. Dvinnaṃ ūrūnaṃ aññamaññabandhanavasena ābhujitākāraṃ sandhāyāha 『『ābhujitvāti bandhitvā』』ti. Heṭṭhimakāyassa anujukaṃ ṭhapanaṃ nisajjāvacaneneva bodhitanti 『『ujuṃ kāya』』nti ettha kāya-saddo uparimakāyavisayoti āha 『『uparimaṃ sarīraṃ ujukaṃ ṭhapetvā』』ti. Taṃ pana ujukaṭṭhapanaṃ sarūpato payojanato ca dassetuṃ 『『aṭṭhārasā』』tiādi vuttaṃ. Parimukhanti ettha pari-saddo abhisaddena samānatthoti āha 『『kammaṭṭhānābhimukha』』nti, bahiddhā puthuttārammaṇato nivāretvā kammaṭṭhānaṃyeva purekkhatoti attho. Pariggahaṭṭho 『『pariṇāyikā』』tiādīsu viya. Mukhanti niyyānaṭṭho 『『suññatavimokkhamukha』』ntiādīsu viya. Paṭipakkhato niggamanaṭṭho hi niyyānaṭṭho, tasmā pariggahitaniyyānanti sabbathā gahitasammosaṃ pariccattasammosaṃ satiṃ katvā paramaṃ satinepakkaṃ upaṭṭhapetvāti attho. Chabbaṇṇā…pe… nisīdi brāhmaṇassa pasādasañjānanatthaṃ. Aṭavimukhā caramānāti gocaraṃ gaṇhantā.

Ajjasaṭṭhinti ajja channaṃ pūraṇī saṭṭhī divasavutti, ajja ādiṃ katvā cha divaseti attho. Accantasaṃyoge cetaṃ upayogavacanaṃ. Ajja chadivasamattakāti ajjato chaṭṭhadivasamattakā. Lāmakāti nihīnā nipphalā. Tenāha 『『tilakhāṇukā』』tiādi.

Ussāhenāti uddhaṃ uddhaṃ pasārena abhibhavanena. Taṃ pana nesaṃ abhibhavanaṃ dassetuṃ 『『kaṇṇanaṅguṭṭhādīnī』』tiādimāha.

『『Uppāṭakapāṇakā』』ti tacaṃ uppāṭetvā viya khādakapāṇakā ūkāmaṅgulādayo.

Kaḷārapiṅgalāti nikkhantapiṅgalakkhikā, kaḷārapiṅgalāti vā rattagattā ca piṅgalacakkhukā ca. Tilakāhatāti āhatatilakā, tilappamāṇehi bindūhi samantato santhatasarīrā.

Paṭigāthāhi brāhmaṇassa dhammadesanaṃ vaḍḍhesīti pakatiyā tassa attanā kathetabbaṃ dhammadesanaṃ pabbajjāguṇakittanavasena sattahi vaḍḍhesi. Pabbajitvāti iṇāyikānaṃ attano palibodhaṃ tathā tathā jānāpetvā pabbajitvā.

Yathā ca tattha bhagavā paṭipajji, taṃ dassetuṃ 『『puna divase』』tiādi vuttaṃ.

Taṃ taṃ kulagharaṃ pesetvāti taṃ taṃ tassa brāhmaṇassa dhītaraṃ tassa tassānucchavikassa brāhmaṇassa dento taṃ taṃ kulagharaṃ pesetvā brāhmaṇadhamme garukaraṇābhāvato.

『『Naṭṭhe mate pabbajite, napuṃsakepi bhattari;

Itthiyā patiseṭṭhāya, na añño pati icchiyo』』ti. –

Ayañhi brāhmaṇadhammo. Ayyikaṭṭhāneti mātāmahiṭṭhāne ṭhapesi satthu cittārādhanavasenāti.

Bahudhītarasuttavaṇṇanā niṭṭhitā.

Paṭhamavaggavaṇṇanā niṭṭhitā.

  1. Upāsakavaggo

  2. Kasibhāradvājasuttavaṇṇanā

197.Dakkhiṇāgirisminti dakkhiṇāgirijanapade, tasmiṃ dakkhiṇāgirijanapade dakkhiṇāgirivihāre. Khandhesu ṭhapetvā yuge yottehīti yottarajjūhi yuttāni payojitāni icceva attho.

Paṭhamadivaseti vapanadivasesu paṭhamadivase āraddhadivase. Pañcaṅgānipi paripuṇṇāni, pageva itaraṅgānīti dassetuṃ 『『paripuṇṇapañcaṅgā』』icceva vuttaṃ. Haritālamanosilāañjanehi uratthanādīsu ṭhapitattā ābhāya ujjalagattā. Avasesā balībaddā. Kilantagoṇaṃ mocetvā akilantassa yojanaṃ kilantaparivattanaṃ.

Sīhakuṇḍalānīti sīhamukhakuṇḍalāni. Brahmaveṭhananti brahmuno veṭhanasadisaṃ, assanakhaveṭhanasadisanti attho.

Buddhānaṃ kiccāni kālavasena vibhattāni pañca kiccāni bhavanti. Purebhattakiccanti bhattato pubbe buddhena kātabbakiccaṃ. Vītināmetvāti phalasamāpattiyā kālaṃ vītināmetvā. Kadāci ekotiādi tesaṃ tesaṃ vineyyānaṃ vinayanānurūpapaṭipattidassanaṃ. Pakatiyāti pakatibuddhavesena. Buddhānaṃ hi rūpakāyassa asītianubyañjanapaṭimaṇḍita-bāttiṃsamahāpurisa- lakkhaṇa-kāyappabhā-byāmappabhā-ketumālāvicittatā buddhaveso. Kadāci anekehi pāṭihāriyehi vattamānehīti iminā pāramīnaṃ nissandabhūtāni pāṭihāriyāni rucivaseneva pakāsanakāni bhavanti, na sabbadāti dasseti. Evañca katvā 『『indakhīlassa anto ṭhapitamatte dakkhiṇapāde』』tiādivacanaṃ samatthitaṃ hoti. Bhagavato kāye pītarasmīnaṃ yebhuyyatāya 『『suvaṇṇarasasiñcanāni viyā』』ti vatvā kāyamhi nīlādirasmīhi tahaṃ tahaṃ pītamissitaṃ sandhāya 『『vicitrapaṭaparikkhittāni viya cā』』ti vuttaṃ. Madhurenākārena saddaṃ karonti tuṭṭharavaravanato.

Tatthāti vihāre. Gandhamaṇḍalamāḷeti hatthena kataparibhaṇḍe samosaritagandhapupphadāme maṇḍalamāḷe.

Upaṭṭhāneti pamukhe. 『『Ovadatī』』ti vatvā tatthovādaṃ sāmaññato dassetuṃ, 『『bhikkhave』』tiādi vuttaṃ. Sampattīti cakkhādiindriyapāripūri ceva hatthādisampadā ca. Samassāsitakāyo kilamathavinodanena. 『『Tañca kho samāpajjanenā』』ti vadanti. Dutiyabhāgeti iminā aparabhāgaṃ tayo bhāge katvā tattha purimabhāgaṃ seyyanisajjāvasena samāpattīhi vītināmetīti dasseti. Lokanti rājagahādīsu yaṃ tadā upanissāya viharati, tattha aññattha vā bujjhanakaṃ vineyyasattalokaṃ buddhacakkhunā voloketi. Kālayuttanti tesaṃ indriyaparipākakālānurūpaṃ. Samayayuttanti tasseva vevacanaṃ. Samayayuttanti vā tehi ājānitabbavisesapaṭilābhānurūpaṃ.

Paṭisallīnoti kālaparicchedaṃ katvā samāpattiṃ samāpanno. Adhippāyaṃ sampādento taṃ avirādhento, ajjhāsayānurūpanti attho.

Sakala…pe… devatāyoti ettha lokadhātusākalyaṃ daṭṭhabbaṃ, na devatāsākalyaṃ. Na hi mahāsamaye viya sabbadā majjhimayāme dasasahassacakkavāḷe sabbattha sabbā devatā satthu samīpaṃ upagacchanti. Kilāsubhāvo kilamatho.

Vihāracīvaraparivattanavasenāti vihāre nivatthanivāsanaparivattanavasena. Ādiyitvāti pārupanavasena gahetvā. Tenāha 『『dhāretvā』』ti. Bhikkhācāranti bhikkhatthaṃ caritabbaṭṭhānaṃ.

Atirocamānanti taṃ taṃ atikkamitvā samantato sabbadisāsu virocamānaṃ. Sarīrappabhanti attano sarīrappabhaṃ. Jaṅgamaṃ viya padumasaranti ratanamayakiñjakkhaṃ rajatamayakaṇṇikaṃ samantato samphullitakañcanapadumaṃ sañcārimasaraṃ viya. Gaganatalanti abbhamahikādiupakkilesavigamena suvisuddhaākāsatalaṃ viya. Tampi hi tārāgaṇakiraṇajālasamujjalatāya samantato virocati. Kanakasikharanti kanakagirisikharaṃ. Siriyā jalamānanti sabbaso anavajjāya sabbākārena paripuṇṇakāyatāya anaññasādhāraṇāya rūpakāyasiriyā samujjalaṃ, yassā rucirabhāvo viddhe vigatavalāhake puṇṇamāsiyaṃ paripuṇṇakalamanomamaṇḍalaṃ candamaṇḍalaṃ atirocati, pabhassarabhāvo sahassaraṃsikiraṇatejojālasamujjalaṃ sūriyamaṇḍalaṃ abhibhavati, hemasamujjalabhāvo tadubhaye abhibhuyya pavattamānaṃ ekakkhaṇe dasasahassilokadhātuvijjotanasamattha-mahābrahmuno pabhāsamudayaṃ abhivihacca bhāsati tapati virocati.

Samantapāsādiketi samantato pasādāvahe. Tañca kho sabbaso saritabbatāyāti āha 『『pasādanīye』』ti. Uttamadamathasamathamanuppatteti kāyavācāhi anuttaraṃ dantabhāvañceva anuttaraṃ cittavūpasamañca sampatte. Appasādenāti pasādābhāvena, pasādapaṭikkhepena vā assaddhiyena. Ubhayathāpi noti appasādo macchariyanti ubhayathāpi no eva, atha kho anattamanatāya upārambhādhippāyena apasādento, bhagavato mukhato kiñci desetukāmo vā evamāha. Tattha kāraṇaṃ dassento 『『bhagavato panā』』tiādimāha. Atittanti tittiṃ agacchantaṃ. Kammabhaṅganti kammahāniṃ.

Tikkhapañño esa brāhmaṇo, tathā hi na cirasseva arahattaṃ sacchikarissati. Kathāpavattanatthampi evamāha – 『『evaṃ ahaṃ imassa kañci dhammaṃ sotuṃ labhissāmī』』ti. Veneyyavasenāti attano kasanakāribhāvakittanamukhena vinetabbapuggalavasena.

Oḷārikānīti pākatikāni. 『『Esa uttamadakkhiṇeyyo』』ti sañjātabahumāno. Pāḷiyaṃ 『『yugaṃ vā naṅgalaṃ vā』』ti vā-saddo avuttavikappattho. Tena bījādiṃ saṅgaṇhāti, tasmā bījaṃ vā īsaṃ vā pariggahayottāni vāti ayamattho dassito hoti. Tathā hi bhagavā brāhmaṇassa paṭivacanaṃ dento 『『saddhā bīja』』ntiādimāha. Pubbadhammasabhāgatāyāti paṭhamaṃ gahitadhammasabhāgatāya. Yaṃ panettha vattabbaṃ, taṃ aṭṭhakathāruḷhameva gahetabbañca saddato atthāpattito vā idha daṭṭhabbaṃ. Buddhānaṃ ānubhāvo ayaṃ, yadidaṃ pasaṅgāgatadhammamukhena desanaṃ ārabhitvā veneyyavinayanaṃ.

Ananusandhikāti pucchānusandhivasena ananusandhikā. Evanti idāni vuccamānākārena. Etthāti etissā desanāya. Soti bhagavā. Tassāti brāhmaṇassa. Anukampāyāti asabbaññū hi satipi anukampāya pucchitamatte tiṭṭheyya, tathā jānantopi ananukampako, bhagavā pana ubhayadhammapāripūriyā 『『idaṃ apucchita』』nti aparihāpetvā katheti. Samūlantiādinā saṅkhepena vuttamatthaṃ vivaranto 『『tatthā』』tiādimāha. Tattha bījassa kasiyā mūlabhāvo nānantariyato tappamāṇavidhānato cāti āha 『『tasmiṃ…pe… kattabbato』』ti. Tena anvayato byatirekato ca bījassa kasiyā mūlabhāvaṃ vibhāveti. Kusalāti iminā akusalā tato aññathāpi karonti, taṃ pana appamāṇanti dasseti.

Tassāti brāhmaṇassa bījaṭṭhāniyassa dhammassa ca upakārabhāvato. Dhammasambandhasamatthabhāvatoti tathā vuttadhammassa phalena sambandhituṃ yojetuṃ samatthabhāvato. Tapo vuṭṭhīti vuttavacanaṃ sandhāya vuttaṃ. Saṅkhepato vuttamatthaṃ pākaṭaṃ kātuṃ 『『ayaṃ hī』』tiādi vuttaṃ. Kassakassa upakārassa bījassa anantaraṃ vuṭṭhi vuccamānā aṭṭhāne vuttā nāma na hoti. Kasmā? Bījassa vappakāle anurūpāya vuṭṭhiyā icchitabbato, tasmā avasāne majjhe vā vuccamānāya dhammasambandhasamatthatā tassā vibhāvitā na siyā. Attano avisayeti jhānādiuttarimanussadhamme. Pacchāpīti kasisambhārakathanato pacchāpi. Vattabboti ekantena vattabbo. Tadanantaraṃyevāti bījānantaraṃyeva. Vuccamānā vuṭṭhi samatthā hoti, bījassa phalena sambandhane samatthāti dīpitā hoti anantaravacaneneva tassā āsannaupakārattadīpanato.

Sampasādalakkhaṇāti pasīditabbe vatthusmiṃ sammadeva pasīdanalakkhaṇā. Okappanalakkhaṇāti saddheyyavatthuno evametanti pakkhandanalakkhaṇā. Mūlabījantiādīsu mūlameva bījaṃ mūlabījaṃ. Esa nayo sesesupi bījagāmassa adhippetattā. Bhūtagāmo pana mūlaṃ bījaṃ etassāti mūlabījantiādinā veditabbo. Bījabījanti pañcamaṃ pana paccayantarasamavāye sadisaphaluppattiyā visesakāraṇabhāvato virūhanasamatthe sāraphale niruḷho bījasaddo tadatthasiddhiyā mūlādīsupi kesuci pavattatīti tato nivattanatthaṃ ekena bīja-saddena visesetvā vuttaṃ 『『bījabīja』』nti 『『dukkhadukkhaṃ rūparūpa』』nti ca yathā. Evampi iminā atthena imassapi nippariyāyova bījabhāvoti dassento āha 『『taṃ sabbampi…pe… gacchatī』』ti.

Idāni kathañci vattabbe saddhāya opammatte bīje saddhāya bījabhāvaṃ vibhāvetuṃ 『『tattha yathā』』tiādi āraddhaṃ. Kāmaṃ saddhūpanisaṃ sīlaṃ, tathāpi samādhissa viya sabbesampi anavajjadhammānaṃ ādimūlabhāvato saddhāyapi patiṭṭhā hotīti āha 『『heṭṭhā sīlamūlena patiṭṭhātī』』ti. Yasmā sabbasseva puggalassa saddhāvasena samathavipassanārambho, tasmā sā 『『upari samathavipassanaṅkuraṃ uṭṭhāpetī』』ti vuttā. Tanti dhaññabījaṃ. Pathavirasaṃ āporasanti sasambhārapathavīāpesu labbhamānaṃ rasaṃ. Gahetvāti paccayaparamparāya gahetvā. Dhaññaparipākagahaṇatthanti dhaññaparipākanibbattiatthaṃ. Rasanti saddhāsīlamūlahetusamathavipassanābhāvanārasaṃ ādiyitvā. Ariyamagganāḷenāti ariyamaggasotena ariyaphaladhaññaparipākagahaṇatthanti ariyaphalameva dhanāyitabbato dhaññaṃ tassa nibbattiatthaṃ. Dhaññanāḷaṃ nāma kaṇḍassa nissayabhūto pacchimadeso, kaṇḍo tabbhantaro taṃnissayoyeva daṇḍo. Pasavo nāma pupphaṃ. Vuddhinti avayavapāripūrivasena vuddhiṃ. Virūḷhinti mūlasantānadaḷhatāya viruḷhataṃ. Vepullanti pattanāḷādīhi vipulabhāvaṃ. Khīraṃ janetvāti taruṇasalāṭukabhāvappattiyā taṇḍulassa bījassa bījabhūtaṃ khīraṃ uppādetvā. Esāti saddhā. Patiṭṭhahitvāti kammapathākammapathasammādiṭṭhisahitena ādito pavattasīlamattena patiṭṭhahitvā. Vuddhintiādīsu suparisuddhāhi sīlacittavisuddhīhi vuddhiṃ, diṭṭhikaṅkhāvitaraṇavisuddhīhi virūḷhiṃ. Maggāmaggapaṭipadāñāṇadassanavisuddhīhi vepullaṃ patvā. Ñāṇadassanavisuddhikhīranti sādurasasuvisuddhibhāvato ñāṇadassanavisuddhisaṅkhātaṃ khīraṃ janetvā. Aneka…pe… phalanti anekapaṭisambhidā-anekābhiññāṇaparipuṇṇaṃ arahattaphalasīsaṃ nipphādeti.

Bījakiccakaraṇatoti bījakiccassa karaṇato. Yañhi taṃsadisassa visadisassa ca attano phalassa patiṭṭhāpanasambandhananipphādanasaṅkhātaṃ bījassa kiccaṃ, tassa karaṇato nibbattanato 『『evaṃ saddhā bījakicca』』nti vuttaṃ. Iminā anaññasādhāraṇaṃ saddhāya kusaladhammānaṃ bījabhāvaṃ dasseti. Sā cātiādinā tamevatthaṃ samattheti. Idāni tattha āgamaṃ dassento 『『saddhājāto』』tiādimāha. Tena yathā sappurisūpanissayassa saddhammassavanassa ca, evaṃ anavasesāya sammāpaṭipattiyā saddhā mūlakāraṇanti dasseti.

Indriyasaṃvaro vīriyañca akusaladhamme, dukkarakārikā dhutaṅgañca akusaladhamme ceva kāyañca tapati vibādhatīti tapoti vuccati. Indriyasaṃvaro adhippeto vīriyassa dhorayhabhāvena gayhamānattā, itaresaṃ vuṭṭhibhāvassa anuyuñjamānattā. Ādi-saddena kalalaṅgāravuṭṭhiādīnaṃ saṅgaho. Samanuggahitanti upagataṃ. Viruhanāmilāyananipphattivacanehi dhaññabījasantānassa viya tesaṃ vuddhiyā saddhābījasantānassa tapovuṭṭhiyā ādimajjhapariyosānesu upakārataṃ dasseti.

Purimapadesupīti api-saddena parapadesupīti attho daṭṭhabbo 『『hirī me īsā, mano me yotta』』nti icchitattā, 『『sati me』』ti ettha me-saddo ānetvā yojetabbo. Udakampi tāva dātabbaṃ hoti nadītaḷākādito ānetvā. Vīriyabalībadde catubbidhe yojetvā. Niccakālaṃ atthīti vacanaseso.

Saha vipassanāya maggapaññā adhippetā amatapphalāya kasiyā adhippetattā. Vipassanā paññācāti duvidhāpi paññā upanissayā hoti visiṭṭhabhāvato. Tenāha 『『yathā hī』』tiādi. Paññāti pakārehi jānātīti paññā. Paññavataṃ paññā purato hoti yonisomanasikārassa visesapaccayabhāvato, sahajātādhipatīsu ca ukkaṭṭhabhāvato. Sirīti sobhaggaṃ. Sataṃ dhammā saddhādayo, anvāyikāti anugāmino. Īsābaddhā hotīti hirisaṅkhātaīsāya baddhā hoti , paññāya kadāci appayogato manosīsena samādhi idha vuttoti āha 『『manosaṅkhātassa samādhiyottassā』』ti. Samaṃ upanetvā bandhitvā baddharajjukattā samādhiyottaṃ. Ekato gamananti līnaccāraddhasaṅkhātaṃ ekapassato gamanaṃ vāreti. Majjhimāya vipassanāvīthiyā paṭipādanato kāyādīsu subhasukhaniccattabhāvavigamane paññāya visesapaccayā satīti vuttaṃ – 『『satiyuttā paññā』』ti tassā sativippayogāsabbhāvato. Santatighanādīnaṃ ayaṃ viseso – purimapacchimānaṃ dhammānaṃ nirantaratāya ekībhūtānaṃ viya pavatti santatighanatā, ekasamūhavasena ekībhūtānamiva pavatti samūhaghanatā, dubbiññeyyakiccabhedavasena ekībhūtānamiva pavatti. Kiccaghanatā, ekārammaṇavasena ekībhūtānamiva pavatti ārammaṇaghanatā. Sabbesaṃ, sabbāni vā kilesānaṃ mūlasantānakāni sabba…pe… santānakāni. Anuppayogo hi attho. Padāletīti bhindati samucchindati. Sā ca kho 『『padāletī』』ti vuttā lokuttarāva paññā anusayappahānassa adhippetattā. Santatighanādibhedanā pana lokiyāpi hoti vipassanāvasena ghanavinibbhogassa nipphādanato. Tenāha 『『itarā pana lokikāpi siyā』』ti.

Hirīyatīti lajjati, jigucchatīti attho. Tasmā 『『pāpakehi dhammehī』』ti nissakkavacanaṃ daṭṭhabbaṃ, hetumhi vā karaṇavacanaṃ. Ottappampi gahitameva, na hi lajjanaṃ nibbhayaṃ pāpabhayaṃ vā alajjanaṃ atthīti. Rukkhalaṭṭhīti rukkhadaṇḍo. Tena padesena kasanato visesato naṅgalanti vuccatīti āha 『『īsā yuganaṅgalaṃ dhāretī』』ti. Kāmaṃ paññārahitā hirī atthi, hirirahitā pana paññā natthevāti āha 『『hiri…pe… abhāvato』』ti. Sandhiṭṭhāne kampanābhāvato acalaṃ. Thirabhāvena asithilaṃ. Hiripaṭibaddhapaññā paṭipakkhavasena ca asithilabhāvena ca acalā asithilāti āha 『『abbokiṇṇā ahirikenā』』ti. Nāḷiyā minamānapuriso viya ārammaṇaṃ munāti paricchedato jānātīti mano. Manosīsenāti manaso apadesena. Taṃsampayuttoti iminā kuntasahacaraṇato puriso kunto viya manasahacaraṇasamādhi 『『mano』』ti vuttoti dasseti. Sārathināti kassakena. So hi idha balībaddānaṃ sāraṇato pācanato 『『sārathī』』ti adhippeto. Ekābandhananti ekābaddhakaraṇaṃ. Sakakicceti sakakiccena yutte. Tena hi īsādīsu yathārahaṃ bandhitvā ekābaddhesu katesu naṅgalesu kiccaṃ ijjhati, no aññathāti taṃ 『『sakakicce paṭipādetī』』ti vuttaṃ. Avikkhepasabhāvenāti attano avikkhepasabhāvena . Bandhitvāti sahajātādipaccayabhāvena attanā sambandhitvā. Sakakicceti hirīādīhi yathāsakaṃ kattabbe kicce.

Cirakatādimatthanti cirabhāsitampi atthaṃ. Sarati anussarati kāyādiṃ asubhādito nijjhāyati. Phāletīti padāleti. Pājenti gamentīti taṃ pājanaṃ. Idha imasmiṃ sutte 『『pācana』』nti vuttaṃ ja-kārassa ca-kāraṃ katvā. Phālapācananti imamatthaṃ dassetuṃ 『『yathā hi brāhmaṇa…pe… satī』』ti vuttaṃ. Idāni tamatthaṃ vitthārato dassento 『『tattha yathā』』tiādimāha. Naṅgalaṃ anurakkhati bhijjanaphālanato. Purato cassa gacchatīti assa naṅgalassa kassane bhūmiyā vilikhane purato gacchati pubbaṅgamā hoti. Gatiyoti pavattiyo. Samanvesamānāti saraṇavasena gavesamānā. Ārammaṇe vā kāyādike upaṭṭhāpayamānā asubhādivasena paññānaṅgalaṃ rakkhati. Sabhāvāsabhāvūpagame phālo viya naṅgalassa 『『ārakkhā』』ti vuttā 『『sabbānatthato sati rakkhatī』』ti katvā. Tathā hesā ārakkhapaccupaṭṭhānā. Cirakatacirabhāsitānaṃ asammussanavasena sati paññānaṅgalassa purato hotīti vatvā tassa puratobhāvaṃ dassetuṃ 『『sati…pe… no pamuṭṭhe』』ti āha. Satipariciteti satiyā paṭṭhāpite. 『『Upaṭṭhāpite』』tipi pāṭho, ayamevattho. Saṃsīdituṃ na detīti sakiccakiriyāya saṃsīdanaṃ kātuṃ na deti. Kosajjasaṅkhātaṃ saṃsīdanaṃ kosajjasaṃsīdanaṃ.

Pātimokkhasaṃvarasīlaṃ vuttaṃ kāyikavācasikasaṃyamassa kathitattā. Āhāre udare yatoti paribhuñjitabbaāhāre saṃyatabhāvadassanena paribhuñjitabbatāya catūsupi paccayesu saṃyatabhāvo dīpitoti āha 『『āhāramukhenā』』tiādi. Saṃyatabhāvo cettha paccayahetu anesanābhāvoti vuttaṃ 『『nirupakkilesoti attho』』ti. Bhojanasaddo āhāraparibhoge niruḷhoti katvā vuttaṃ 『『bhojane mattaññutāmukhenā』』ti. Paribhuñjanaṭṭhena pana bhojanasaddamukhenāti vutte adhippetattho labbhateva. Tenāti kāyaguttātiādivacanena. Na vilumpantīti 『『dīpetī』』ti padaṃ ānetvā sambandho.

Dvīhākārehīti adiṭṭhādīnaṃ adiṭṭhādivasena diṭṭhādīnañca diṭṭhādivasenāti evaṃ dvippakārehi. Avisaṃvādanaṃ avitathakathanaṃ. Chedanaṃ mūlappadese nikantanaṃ. Lunanaṃ yattha katthaci chedanaṃ. Uppāṭanaṃ ummūlanaṃ. Asitenāti dattena, lāyitenāti attho. Visaṃvādanasaṅkhātānaṃ tiṇānaṃ, aṭṭhannaṃ anariyavohārānanti attho. Yathābhūtañāṇanti nāma rūpaparicchedakañāṇaṃ. Saccanti veditabbaṃ aviparītavuttikattā 『『chedakaṃ』』 chindanakaṃ. Niddānanti niddāyakaṃ. Idameva saccaṃ moghamaññanti diṭṭhi 『『diṭṭhisacca』』nti vuccati. Dvīsu vikappesūti bhāvakattusādhanavasena dvīsu vikappesu. 『『Niddāna』』nti upayogavaseneva attho.

Sīlameva 『『soracca』』nti vuttaṃ 『『pāṇātipātādīhi suṭṭhu oratassa kamma』』nti katvā. Saṅkhāradukkhādīnaṃ abhāvato sundarabhāvato sundare nibbāne ārammaṇakaraṇavasena ratattā surato, arahā. Tassa bhāvo soraccaṃ, arahattaṃ. Appamocanameva accantāya pamocanaṃ na hoti.

Yadaggena vipassanāya paññāya taṃsahagatavīriyassa ca naṅgaladhorayhatā, tathāpavattakusalabhāvanāya ca kasibhāvo ca, tadaggena tato puretaraṃ pavattapaññāvīriyapāramīnaṃ naṅgaladhorayhatā, tathāpavattakusalabhāvanāya ca kasibhāvo veditabboti dassento 『『yathā hī』』tiādimāha. Dhuraṃ vahatīti dhorayhaṃ. Yathāvuttaṃ ghananti asmimānādibhedaṃ ghanaṃ. Vahitabbā ādibhūtā dhurā etesaṃ atthīti dhurā, purimadhuravāhakā. Taṃmūlakā aparaṃ dhuraṃ vahantā dhorayhā. Dhurā ca dhorayhā ca dhuradhorayhaṃ ekattavasena. Vahantanti kasanena pavattantaṃ.

Kāmayogādīhi yogehi khemattā anupaddavattā. Taṃ nibbānaṃ adhikicca uddissa. Vāhīyati vipassanāya sahagataṃ. Abhimukhaṃ vāhīyati maggapariyāpannaṃ. Khettakoṭinti khettamariyādaṃ. Diṭṭhekaṭṭheti diṭṭhiyā sahajātekaṭṭhe pahānekaṭṭhe ca. Oḷāriketi uparimaggavajjhe upādāya vuttaṃ, aññathā dassanapahātabbāpi dutiyamaggavajjhehi oḷārikāti. Aṇusahagateti aṇubhūte. Idaṃ heṭṭhimamaggavajjhe upādāya vuttaṃ. Sabbakilese avasiṭṭhasabbakilese pajahantaṃ anivattantaṃ gacchati puna pahātabbatāya abhāvato. Anivattantanti na nivattantaṃ, yathā nivattanaṃ na hoti, evaṃ gacchatīti attho. Tenāha 『『nivattanarahita』』ntiādi. Etaṃ pana tava dhuradhorayhaṃ.

Evamesā kasīti yathāvuttassa paccāmasanaṃ. Tenāha 『『nigamanaṃ karonto』』ti. Vuttasseva hi atthassa puna vacanaṃ. Paññānaṅgalena satiphālaṃ ākoṭetvāti paññāsaṅkhātena naṅgalena saddhiṃ satiphālassa ekābaddhabhāvakaraṇena ākoṭetvā. Kaṭṭhāti ettha 『『kasī』』ti padaṃ ānetvā sambandhitabbaṃ 『『kaṭṭhā kasī』』ti. Kammapariyosānanti yathāvuttakasikammassa pariyosānabhūtaṃ. Yadipi pubbe 『『paññā me yuganaṅgala』』ntiādinā attuddesikavasenāyaṃ amatapphalā kasi dassitā, mahākāruṇikassa pana bhagavato desanā sabbassapi sattanikāyassa sādhāraṇā evāti dassento 『『sā kho panesā』』tiādimāha.

Divaseyevāti taṃdivase eva. Ādimāhāti ettha ādi-saddena kathāpariyosāne pāṭhapadeso gahitoti tadaññaṃ 『『evaṃ vutte』』tiādipāṭhaṃ sandhāya 『『tato parañcā』』ti āha.

Kasibhāradvājasuttavaṇṇanā niṭṭhitā.

  1. Udayasuttavaṇṇanā

198.Etaṃ vuttanti 『『odanena pūresī』』ti etaṃ vacanaṃ vuttaṃ. 『『Gahetuṃ samattho nāma nāhosīti bhagavato adhiṭṭhānabalenā』』ti vadanti. Taṃ brāhmaṇaṃ vinetukāmatāya kira bhagavā tathā akāsi.

Upārambhabhayenāti parūpavādabhayena. Avatvāva nivatto 『『abbhāgatopi pāsaṇḍo vācāmattenapi na pūjetabbo』』ti brāhmaṇadhamme vuttattā. Pakkantoti brāhmaṇassa dhammaṃ avatvā pakkanto brāhmaṇassa na tāva ñāṇaṃ paripakkanti. Etaṃ vacanaṃ…pe… magamāsi 『『punappunañceva vapanti bīja』』ntiādinā dhammaṃ kathetuṃ avassaṃ ākaṅkhanto. Pakārato kassatīti pakaṭṭhako, rasataṇhāya pakaṭṭhoti attho. Tenāha 『『rasagiddho』』ti.

『『Punappunañceva vapanti bīja』』nti imaṃ desanaṃ ārabhīti sambandho. Bījanti ca iti-saddo nidassanattho vā. Tena avayavena samudāyaṃ nidasseti. Osakkasīti saṅkocasi. Vuttanti vapanaṃ kataṃ. Tasmā vuttaṃ 『『alamettāvatā』』ti. 『『Vassitvā』』ti vuṭṭhiṃ pavattetvā.

Desanā…pe… dasseti brāhmaṇena vuttaṃ ayuttavacanaṃ parivaṭṭentopi divase divase bhikkhācariyā nāma bhikkhūnaṃ kāyagatā vuttīti. Khīraṃ hatthena nayantīti vā khīranikā. Kilamatīti taṃtaṃkiccakaraṇavasena khijjati. Phandatīti anatthasamāyogavasena vipphandati. Apunabbhavāyāti āyatiṃ anuppattiyā. Maggo nāmāti upāyo nāma nibbānaṃ, tasmiṃ laddhe punabbhavābhāvato. 『『Punappuna』』nti vacanaṃ upādāya bījavapanādayo punappunadhammā nāma jātāti āha 『『soḷasa punappunadhamme desentenā』』ti.

Udayasuttavaṇṇanā niṭṭhitā.

  1. Devahitasuttavaṇṇanā

199.Udaravātehīti vātakatavijjhanatodanādivasena aparāparaṃ vattamānehi udaravātehi, tassa vā vikārehi. Nibaddhupaṭṭhākakāle pana dhammabhaṇḍāgārikova. Araññanti bhagavato bhikkhūnañca vasanaṭṭhānabhūtaṃ tapovanaṃ. Taṃ niddhūmaṃ hoti udakatāpanassapi akaraṇato. Tasmāti yasmā tassa uṇhodakavikkiṇanacariyāya jīvikākappanaṃ hoti, tasmā.

Vattametaṃ tassa patikāratthaṃ parikathādīnampi kātuṃ labbhanato. Idāni tattha kāraṇampi savisayaṃ dassetuṃ 『『vaṇṇaṃ hī』』tiādi vuttaṃ. Bhagavā hi āyasmato upavāṇassa devahitabrāhmaṇassa taṃ sambhāvitaṃ bhavissati tikicchāpaṭiyattaṃ, tāya ca attano rogassa vūpasamanaṃ, tappasaṅgena ca devahitabrāhmaṇo mama santikaṃ āgantvā dhammassavanena saraṇesu sīlesu ca patiṭṭhahissatīti sabbamidaṃ ñatvā evaṃ 『『iṅgha me tvaṃ, upavāṇa, uṇhodakaṃ jānāhī』』ti avoca. Āgamanīyappaṭipadaṃ pubbabhāgappaṭipadaṃ pubbabhāgappaṭipattiṃ kathetuṃ vaṭṭati anuttarimanussadhammattā. Sadevakena lokenāti anavasesato lokassa gahaṇaṃ. Phalavisesākaṅkhāya pūjetabbāti pūjanīyā, te eva idha 『『pūjaneyyā』』ti vuttā. Tathā ādarena pūjetabbatāya sakkāriyā, ā-kārassa rassattaṃ, ri-saddassa ca re-ādesaṃ katvā 『『sakkareyyā』』ti vuttaṃ. 『『Apacayeyyā』』ti vattabbe ya-kāralopaṃ katvā 『『apaceyyā』』ti vuttaṃ. Tesanti sadevakena pūjaneyyādīnaṃ. Haritunti netuṃ.

Ettakenapīti upasaṅkamanādinā ettakena appamattakenapi katavattena ayaṃ kitti…pe… somanassajāto.

Yajamānassāti deyyadhammaṃ dentassa. Dakkhiṇāya ijjhanaṃ nāma vipulaphalabhāvoti āha 『『mahapphalo hotī』』ti. Viditanti paṭividdhapaccakkhakataṃ. Ājānātīti vutthabhavādiṃ pariyādāya jānāti paṭivijjhati. Jānitvāti cattāri saccāni maggapaṭipāṭiyā paṭivijjhitvā. Aggappattatāya katakiccataṃ patto. Brāhmaṇena attanā kato kāro ca bhagavato eva paccupaṭṭhātīti taṃ dassento 『『iminā khīṇāsave yajanākārena yajantassā』』ti vuttaṃ.

Devahitasuttavaṇṇanā niṭṭhitā.

  1. Mahāsālasuttavaṇṇanā

  2. Yasmā tassa brāhmaṇassa anissayassa jiṇṇabhāvena visesato kāyo lūkho jāto, jiṇṇapilotikakhaṇḍehi saṅghaṭitaṃ pāvuraṇaṃ, tasmā 『『lūkhapāvuraṇo』』ti padassa 『『jiṇṇapāvuraṇo』』ti attho vutto. Pāṭiyekkanti puttesu ekameko ekamekāya vācāya visuṃ visuṃ.

Sampucchanaṃ nāma idha sammantananti āha 『『saddhiṃ mantayitvā』』ti. Nandissanti abhinandiṃ. Atītatthe hi idaṃ anāgatavacanaṃ. Tenāha 『『nandijāto…pe… ahosi』』nti. Bhussantāti nibbhussanavasena ravantā.

Vayogatanti pacchimavayaṃ upagataṃ. So pana yasmā purime dve vaye atikkamavasena gato. Pacchimaṃ ekadesato atikkamanavasena, tasmā vuttaṃ – 『『tayo vaye gataṃ atikkantaṃ pacchimavaye ṭhita』』nti.

Nipparibhogoti jiṇṇabhāvena javaparakkamahāniyā aparibhogo na bhuñjitabbo. Khādanā apanīyatīti yavasaṃ adadantā tato nīharanti nāma. Theroti vuḍḍho.

Anassavāti na vacanakarā. Appatissāti patissayarahitā. Avasavattinoti na mayhaṃ vasena vattanakā. Sundarataroti upatthambhakāribhāvena sundarataro.

Puratoti upatthambhakabhāvena purato katvā. Udake patiṭṭhaṃ labhati tattha patiṭṭhato thirapatiṭṭhabhāvato. Addhapatiṭṭho hi daṇḍo daṇḍadharapurisassa patiṭṭhaṃ labhāpeti.

Brāhmaṇiyoti attano brāhmaṇiyo. Pāṭiyekkanti 『『asukassa gehe asukassa gehe』』ti evaṃ uddesikaṃ katvā visuṃ visuṃ. Mā niyyādehi, amhākaṃ ruccanaṭṭhānamevāti tava puttānaṃ gehesu yaṃ amhākaṃ ruccanaṭṭhānaṃ. Tatthameva gamissāmāti sabbesampi etesaṃ anuggahaṃ kātukāmo bhagavā evamāha.

Tato paṭṭhāyāti sotāpattiphalapaṭilābhato paṭṭhāya. Yadatthaṃ mayaṃ imassa brāhmaṇassa mahāsampattidānādinā anuggaho kato, so cassa puttaparijanassapi attho siddhoti satthā na sabbakālaṃ tassa brāhmaṇassa puttānaṃ gehaṃ agamāsi, te eva pana kālena kālaṃ satthu santikaṃ gantvā yathāvibhavaṃ sakkārasammānaṃ akaṃsūti adhippāyo.

Mahāsālasuttavaṇṇanā niṭṭhitā.

  1. Mānatthaddhasuttavaṇṇanā

201.Mānenathaddhoti 『『ayaṃ kho』』tiādinā paggahitena mānena thaddho bajjhitacitto thaddhaayosalāko viya kassacipi anonato. Na kiñci jānāti loke paṭisanthāramattassapi ajānanato.

Abbhutavittajātāti sañjātaabbhutavittā. Vittaṃ vittīti ca tuṭṭhipariyāyā. Abhūtapubbāyāti yā tassā parisāya vitti tadā bhūtā, sā ito pubbe abhūtā. Tenāha 『『abhūta…pe… samannāgatā』』ti. Assa puggalassāti anena puggalena. Apacitāti paramanipaccena pūjanīyasāmaññato tattha attano pakkhipanaṃ idha desanākosallaṃ.

Mānatthaddhasuttavaṇṇanā niṭṭhitā.

  1. Paccanīkasuttavaṇṇanā

202.『『Sabbaṃ seta』』nti kenaci vutte tassa paccanīkaṃ karontasseva assa brāhmaṇassa. Vinetvāti vināsetvā. Suṇātīti atthoti 『『suṇātī』』ti kiriyāpadaṃ āharitvā gāthāya attho veditabbo 『『jaññā subhāsita』』nti vuttattā. Na hi asutvā desitaṃ jānituṃ sakkonti.

Paccanīkasuttavaṇṇanā niṭṭhitā.

  1. Vanakammikasuttavaṇṇanā

  2. Vanakamme niyutto, kiriyamānena vanakammaṃ etassa atthīti vanakammiko. Imasmiṃ vanasaṇḍeti imasmiṃ evaṃmahante vanasaṇḍe. Na me vanasmiṃ karaṇīyamatthi yathā, 『『brāhmaṇa, tuyha』』nti adhippāyo. Itaraṃ pana yaṃ mahākilesavanaṃ, taṃ maggañāṇapharasunā samādhimayasilāyaṃ sunisitena sabbaso ucchinnamūlaṃ, tato eva nibbanatho nikkilesagahano. Vivekābhiratiyā ekako abhirato paṭipakkhavigamena. Tenāha 『『aratiṃ…pe… jahitvā』』ti.

Vanakammikasuttavaṇṇanā niṭṭhitā.

  1. Kaṭṭhahārasuttavaṇṇanā

204.Dhammantevāsikāti kiñcipi dhanaṃ adatvā kevalaṃ antevāsikā. Tenāha 『『veyyāvaccaṃ katvā sippuggaṇhanakā』』ti. Gambhīrasabhāveti samantato dūrato gahanasacchannavipulatararukkhagacchalatāya ca, tadā himapiṇḍasinnabhāvena mayūrayānehi patiṭṭhātuṃ asakkuṇeyyatāya ca gambhīrabhāve.

Bahubheraveti bahubhayānake. Aniñjamānenāti itthambhūtatthe karaṇavacanaṃ. Atisundaraṃ vatāti evaṃ sante nāma araññe evaṃ niccalakāyo nisinno jhāyanto ativiya sundarañca jhānaṃ jhāyasīti vadati.

Accherarūpanti acchariyabhāvaṃ. Seṭṭhappattiyāti seṭṭhabhāvappattiyā.

『『Lokādhipatisahabyataṃ ākaṅkhamāno』』ti iminā brāhmaṇo lokādhipatisahayogaṃ pucchati, 『『kasmā bhava』』ntiādinā pana tadaññavisesākaṅkhaṃ pucchatīti āha 『『aparenapi ākārena pucchatī』』ti.

Kaṅkhāti taṇhā abhikkhaṇavasena pavattā. Anekasabhāvesūti rūpādivasena ajjhattikādivasena evaṃ nānāsabhāvesu ārammaṇesu. Assādarāgo lobho abhijjhāti nānappakārā. Sesakilesā vā diṭṭhimānadosādayo. Niccakālaṃ avassitā sattānaṃ avassayabhāvattā. Pajappāpanavasenāti pakārehi taṇhāyanavasena. Nirantāti antarahitā niravasesā.

Anupagamanoti anupādāno. Sabbaññutaññāṇaṃ dīpeti, tassa hi vasena eva nānāsabhāvesu bhagavā samantacakkhunā passatīti 『『sabbe…pe… dassano』』ti vuccati. Arahattaṃ sandhāyāha, tañhi nippariyāyato 『『anuttara』』nti vuccati.

Kaṭṭhahārasuttavaṇṇanā niṭṭhitā.

  1. Mātuposakasuttavaṇṇanā

205.Itoti manussattabhāvato. Paṭigantvāti abhigantvā. Sagge hi nibbattanto kammaphalena dhammatāvasena paṭisandhikālato paṭṭhāya abhirativasena abhiramati eva nāmāti.

Mātuposakasuttavaṇṇanā niṭṭhitā.

  1. Bhikkhakasuttavaṇṇanā

  2. Virūpaṃ gandhaṃ pasavatīti visso, duggandho. Bāhitvāti attano santānato bahikatvā nīharitvā. Taṃ pana anavasesato pajahananti āha 『『aggamaggena jahitvā』』ti. Saṅkhāyati sammadeva paricchindati etāyāti saṅkhā, ñāṇanti āha 『『saṅkhāyāti ñāṇenā』』ti. Bhinnakilesattāti niruttinayena bhikkhusaddasiddhimāha.

Bhikkhakasuttavaṇṇanā niṭṭhitā.

  1. Saṅgāravasuttavaṇṇanā

207.Paccetīti pattiyāyati saddahati. Tathābhūto ca tamatthaṃ nikāmento nāma hotīti vuttaṃ 『『icchati patthetī』』ti. Sādhu, bhanteti ettha sādhu-saddo āyācanattho, na abhinandanatthoti 『『āyācamāno āhā』』ti vatvā āyācane kāraṇaṃ dassento 『『therassa kirā』』tiādimāha. Udakasuddhiko na ekaṃsena apāyūpago, laddhiyā pana sāvajjakilesabhūtabhāvato āyācati. Aññaṃ kāraṇaṃ apadisanto 『『apicā』』tiādimāha. Phalabhūto attho etassāti atthavasaṃ, kāraṇanti āha 『『atthānisaṃsaṃ atthakāraṇa』』nti. Papañcasūdaniyaṃ pana phaleneva araṇīyato attho, kāraṇanti katvā 『『attho eva atthavaso, tasmā dve atthavaseti dve atthe dve kāraṇānī』』ti vuttaṃ.

Saṅgāravasuttavaṇṇanā niṭṭhitā.

  1. Khomadussasuttavaṇṇanā

  2. Evaṃladdhanāmaṃ piṇḍāya pāvisīti yojanā. Evamevanti kenaci animantitena sayameva upasaṅkamante. Aphāsukadhātukanti ayuttarūpaṃ. Sabhādhammanti sabhāya caritabbaṃ cārittadhammaṃ. Asañcāletvāti āsanato avuṭṭhāpetvā. Ujukameva āgacchati lokagganāyako bhagavā sabbasattuttamo attano uttaritarassa abhāvato lokassa apacitiṃ na dasseti. Ye sabbaso saṃkilese pajahanti, teva paṇḍite 『『santo』』ti dasseti 『『ete』』tiādinā.

Khomadussasuttavaṇṇanā niṭṭhitā.

Dutiyavaggavaṇṇanā niṭṭhitā.

Sāratthappakāsiniyā saṃyuttanikāya-aṭṭhakathāya

Brāhmaṇasaṃyuttavaṇṇanāya līnatthappakāsanā samattā.

  1. Vaṅgīsasaṃyuttaṃ

  2. Nikkhantasuttavaṇṇanā

209.Āḷaviyanti āḷavinagarasamīpe. Aggacetiyeti gotamakacetiyādīhi uttamacetiye. Taṃ kira bhūmirāmaṇeyyakabhāvena manuññatāya padhānayuttatādisampattiyā ca itaracetiyehi seṭṭhasammataṃ. Kappattherenāti 『『kappo』』ti gottato āgatanāmo thero, sahassapurāṇajaṭilānaṃ abbhantare ayaṃ mahāthero. Ohīnakoti theresu gāmaṃ piṇḍāya paviṭṭhesu vihāre eva avahīnako ṭhito. Tattha kāraṇamāha 『『vihārapālo』』tiādi. Samalaṅkaritvāti samaṃ alaṅkārena alaṅkaritvā. Kusalacittaṃ viddhaṃseti pavattituṃ appadānavasena. Etasminti etasmiṃ rāge uppanne. 『『Ekasmi』』nti vā pāṭho, ekasmiṃ visabhāgavatthuke rāge uppanne. Dhammo vāti mama citte uppajjanakato añño dhammo vā. Yena kāraṇena paro anabhiratiṃ vinodetvā idāneva abhiratiṃ uppādeyya, taṃ kāraṇaṃ kuto labbhāti yojanā, taṃ kāraṇaṃ natthīti attho, tassa abhāvakāraṇavacanaṃ.

Anagāriyanti agāravirahato anagāraṃ pabbajjā. Tattha niyuttattā anagāriyaṃ ka-kārassa ya-kāraṃ katvā, pabbajitanti attho. Ādhāvantīti hadayaṃ abhibhavitvā dhāvanti. Uggatānanti uḷārānaṃ puttā. Tenāha 『『mahesakkhā rājaññabhūtā』』ti. Uttamappamāṇanti sahassapalaṃ samantāti samantato. Parikireyyunti vijjheyyuṃ. Etasmā sahassāti yathāvuttā dhanuggahasahassato. Atirekatarā anekasahassā. Itthiyo olokanasitalapitaroditasare khipantiyo. Neva maṃ byādhayissanti neva maṃ nijjhāyissanti. 『『Byādhayissatī』』ti pāṭhoti vuttaṃ 『『cāletuṃ na sakkhissatīti attho』』ti. Dhamme samhīti sake santike patiṭṭhite sāsanadhamme. Tenāha 『『anabhiratiṃvinodetvā』』tiādi.

Magganti 『『maggo』』ti vattabbe liṅgavipallāsena vuttaṃ. Tenāha 『『so hi nibbānassa pubbabhāgamagggo』』ti.

Nikkhantasuttavaṇṇanā niṭṭhitā.

  1. Aratisuttavaṇṇanā

210.Vihāragarukokiresa theroti etena thero attano saddhivihārikaṃ vaṅgīsaṃ ovadituṃ anavasaro. Tena antarantarā tassa cittaṃ rāgo anuddhaṃsetīti dasseti. Sāsane aratinti sīlaparipūraṇe samathavipassanābhāvanāya ca anabhiratiṃ. Kāmaguṇesu ca ratinti pañcasu kāmakoṭṭhāsesu assādaṃ. Pāpavitakkanti kāmasaṅkappaṃ. Sabbākārenāti sabbe tadaṅgavikkhambhanasamucchindanākārena. Yathā mahantaṃ araññaṃ vanathanti, evaṃ mahantaṃ kilesavanaṃ 『『vanatha』』nti vuttaṃ.

Pathaviñca vehāsanti bhummatthe paccattavacanaṃ, tasmā pathaviyaṃ ākāse cāti attho. Tenāha 『『pathaviṭṭhita』』ntiādi. Jagatīti ca pathaviyā vevacanaṃ. Tenāha 『『antopathaviya』』nti. Parijīratīti sabbbaso jaraṃ pāpuṇāti. Samāgantvāti ñāṇena samāgantvāti attho. Tenāha 『『mutattāti viññātattabhāvā』』ti.

Paṭighapadena gandharasā gahitā ghānajivhānaṃ paṭihananavasena pavattanato. Mutapadena phoṭṭhabbārammaṇaṃ gahitaṃ mutvā gahetabbato. Na lippatīti na makkhīyati.

Saṭṭhi-saddo cha-saddena samānatthoti 『『saṭṭhinissitā』』ti padassa 『『chaārammaṇanissitā』』ti attho vutto. Puthū adhammavitakkāti rūpavitakkādivasena bahū nānāvitakkā micchāsaṅkappā. Janatāya niviṭṭhāti mahājane patiṭṭhitā. Tesaṃ vasenāti tesampi micchāvitakkānaṃ vasena. Na katthaci ārammaṇe. Kilesavaggagatoti kilesasaṅgaṇikaṃ upagato na bhaveyya, kilesavitakkā na uppādetabbāti attho. Duṭṭhullavacanaṃ kāmapaṭisaṃyuttakathā.

Dabbajātikoti dabbarūpo. Nepakkenāti kosallena. Nibbānaṃ paṭiccāti asaṅkhatadhātuṃ ārammaṇavasena paṭicca. Parinibbānakālanti anupādisesanibbānakālaṃ.

Aratisuttavaṇṇanā niṭṭhitā.

  1. Pesalasuttavaṇṇanā

211.Etesanti etesaṃ mahallakānaṃ. Na pāḷi āgacchati appaguṇabhāvato. Na ca pāḷi upaṭṭhāti, ekāya pāḷiyā sati pāḷigatiyā tathā tathā upaṭṭhānampi nesaṃ natthīti vadati. Na aṭṭhakathāti etthāpi eseva nayo. Sithiladhanitāditaṃtaṃbyañjanabuddhiṃ ahāpetvā uccāraṇaṃ padabyañjanamadhuratā. Atikkamitvā maññati aññe bhikkhū. Hīḷanavasena abhibhavitvā paṭibhānasutena attānaṃ pasaṃsati sambhāveti. Mānassa pavattitāya sahajātanissayādipaccayadhammā taṃsahabhudhammā. Mānavasena vippaṭisārī ahuvā. Mā ahosīti yojanā. Vaṇṇabhaṇananti parehi kiriyamānaṃ guṇābhitthavaṃ. Akhiloti pañcacetokhilarahito. Nissesaṃ navavidhanti navavidhampi mānaṃ kassaci ekadesassapi asesato. Vijjāyāti aggamaggavijjāya. Accantameva samitatāya vūpasamitatāya samitāvī.

Pesalasuttavaṇṇanā niṭṭhitā.

  1. Ānandasuttavaṇṇanā

212.Rāgoti ettha āyasmato vaṅgīsassa rāgassa uppattiyā kāraṇaṃ vibhāvetuṃ 『『āyasmā ānando』』tiādi vuttaṃ. Tanti ānandattheraṃ. Ārammaṇaṃ pariggahetunti kāyavedanādibhedaṃ ārammaṇaṃ satigocaraṃ. Asubhadukkhādito, rūpādiekekameva vā chaḷārammaṇaṃ aniccadukkhādito pariggaṇhituṃ paricchijja jānituṃ. Itthirūpārammaṇeti itthisantāne rūpasabhāve ārammaṇe.

Nibbāpananti nibbāpayati etenāti nibbāpanaṃ. Vipallāsenāti asubhe 『『subha』』nti vipallāsabhāvahetu. Rāgaṭṭhāniyanti rāguppattihetu. Iṭṭhārammaṇanti subhārammaṇaṃ. Ettha ca iṭṭhārammaṇasīsena tattha iṭṭhākāraggahaṇaṃ vadati. Tañhi vajjanīyaṃ. Paratoti avasavattanatthena aññato. Saṅkhārā hi 『『mā bhijjantū』』ti icchitāpi bhijjanteva, tasmā te avasavattittā paro nāma, sā ca nesaṃ paratā aniccadassanena pākaṭā hotīti vuttaṃ 『『parato passāti aniccato passā』』ti. Kāmaṃ vipassanā saṅkhāranimittaṃ na pariccajati saṅkhāre ārabbha vattanato, yesaṃ pana nimittānaṃ aggahaṇena animittāti gahituṃ arahati, taṃ dassetuṃ 『『niccādīnaṃ nimittāna』』ntiādi vuttaṃ. Salakkhaṇa-sāmaññalakkhaṇa-dassanavasena mānassa dassanābhisamayo, vipassanāya pahānābhisamayo. 『『Maggenā』』ti vadanti, maggeneva pana asammohato pariññāpaṭivedhavasena dassanābhisamayo, pahānapaṭivedhavasena pahānābhisamayo. Rāgādisantatāyāti rāgādīnaṃ samucchedavasena paṭippassaddhivasena vūpasametabbato santabhāvena.

Ānandasuttavaṇṇanā niṭṭhitā.

  1. Subhāsitasuttavaṇṇanā

  2. Aṅgīyanti hetubhāvena āgamabhāvena avayavabhāvena vā ñāyantīti aṅgāni, kāraṇāni, avayavā vāti āha 『『aṅgehīti kāraṇehi, avayavehi vā』』ti. Viratiyo subhāsitavācāya pubbaṃ patiṭṭhitā hontīti musāvādāveramaṇiādayo tassā visesahetūti āha 『『musāvādā…pe… kāraṇānī』』ti. Yasmā ariyavohārā visesato cetanāsabhāvā, tasmā vacīsucaritasamudāyassa saccavācādayo aṅgabhūtāti āha 『『saccavacanādayo cattāro avayavā』』ti. Nissakkavacananti hetumhi nissakkavacanaṃ. Tenāha 『『samanuāgatā pavattā』』ti. Vācā hi tāya viratiyā sammā anurūpato āgatā pavattāti 『『samannāgatā』』ti vuccati. Karaṇavacananti sahayoge karaṇavacanaṃ. Tenāha 『『yuttā』』ti. Sahajātāpi hi cetanā yathāsamādinnāya viratiyā sammā anurūpato yuttāti vattuṃ arahati.

Samullapanavācāti saddavācā, sā vuccatīti vācā nāma. Viññatti pana vuccati etāyāti vācā nāma, tathā virati cetanāvācā. Na sā idha adhippetāti sā cetanāvācā viññattivācā viya idha imasmiṃ sutte na adhippetā 『『subhāsitā hotī』』ti vacanato. Tenāha 『『abhāsitabbato』』ti. Suṭṭhu bhāsitāti sammā ñāyena bhāsitā vacīsucaritabhāvato. Atthāvahatanti hitāvahakālaṃ pati āha. Kāraṇasuddhinti yonisomanasikārena kāraṇavisuddhiṃ. Dosābhāvanti agatigamanādidosābhāvaṃ. Rāgadosādivinimuttañhi taṃ bhāsato anurodhavirodhavivajjanato agatigamanaṃ dūrasamugghāṭitamevāti. Anuvādavimuttāti apavādavirahitā. Sabbākārasampattiṃ dīpeti, asati hi sabbākārasampatiyaṃ anuvajjatāpi.

Kiñcāpi pubbe dhammādhiṭṭhānā desanā āraddhā, puggalajjhāsayato pana puggalādhiṭṭhānāya…pe… vacanametaṃ. Kāmañcettha 『『aññataraniddosavacana』』nti avisesato vuttaṃ, 『『dhammaṃyeva bhāsatī』』tiādinā pana adhammadosādirahitāya vācāya vuccamānattā idhāpi subhāsitā vācā adhippetāti. 『『Subhāsitaṃyevā』』ti avadhāraṇena nivattitaṃ sarūpato dasseti 『『no dubbhāsita』』nti iminā. Tenāha 『『tasseva vācaṅgassa paṭipakkhabhāsananivāraṇa』』nti. Paṭiyogīnivattanattho hi eva-saddo, tena pisuṇavācāpaṭikkhepo dassito. 『『Subhāsita』』nti vā iminā catubbidhaṃ vacīsucaritaṃ gahitanti 『『no dubbhāsitanti iminā micchāvācappahānaṃ dīpetī』』ti vuttaṃ. Sabbavacīsucaritasādhāraṇavacanañhi subhāsitanti. Tena parabhedanādikaṃ asabbhādikañca bodhisattānaṃ vacanaṃ apisuṇādivisayanti daṭṭhabbaṃ. Bhāsitabbavacanalakkhaṇanti bhāsitabbassa vacanassa sabhāvalakkhaṇaṃ dīpetīti ānetvā sambandho. Yadi evaṃ nanu abhāsitabbaṃ paṭhamaṃ vatvā bhāsitabbaṃ pacchā vattabbaṃ yathā 『『vāmaṃ muñca, dakkhiṇaṃ gaṇhā』』ti āha 『『aṅgaparidīpanatthaṃ panā』』tiādi.

Paṭhamenāti 『『subhāsita』』nti padena. Dhammato anapetanti attano paresañca hitasukhāvahadhammato anapetaṃ. Mantāvacananti mantāya pavattetabbavacanaṃ. Paññavā avikiṇṇavāco hi na ca anatthāvahaṃ vācaṃ bhāsati. Itarehi dvīhīti tatiyacatutthapadehi. 『『Imehi khotiādīnīti karaṇe etaṃ upayogavacana』』nti keci. Taṃ vācanti yathāvuttaṃ caturaṅgikaṃ. Yañca vācaṃ maññantīti sambandho. Aññeti ito bāhirakā ñāyavādino akkharacintakā ca. 『『Paṭiññāhetuudāharaṇūpanayanigamanāni avayavā vākyassā』』ti vadanti. Nāmādīhīti nāmākhyātapadehi. Liṅgaṃ itthiliṅgādi vacanaṃ ekavacanādi. Paṭhamādi vibhatti atītādi kālaṃ. Kattā sampadānaṃ apādānaṃ karaṇaṃ adhikaraṇaṃ kammañca kārakaṃ. Sampattīhi samannāgatanti ete avayavādike sampādetvā vuttaṃ. Taṃ paṭisedhetīti taṃ yathāvuttavisesampi vācaṃ 『『imehi kho』』ti vadanto bhagavā paṭisedheti. Kho-saddo hettha avadhāraṇattho. Tenāha 『『avayavādī』』tiādi. Yā kāci asabhāvaniruttilakkhaṇā. Sā milakkhubhāsā. Sīhaḷakenevāti sīhaḷabhāsāya pariyāpannena vacanena. Arahattaṃ pāpuṇiṃsūti saṃsāre ativiya sañjātasaṃvegā tannissaraṇe ninnapoṇamānasā hutvā vipassanaṃ ussukkāpetvā maggapaṭipāṭiyā arahattaṃ pāpuṇiṃsu.

Pātova phullitakokanadanti pātova saṃphullapadumaṃ. Bhijjiyateti nibbhijjiyati nibbhiggo jāyati. Manussattaṃ gatāti manussattabhāvaṃ upagatā.

Buddhantareti buddhuppādantare dvinnaṃ buddhuppādānaṃ antarā. Tadā hi paccekabuddhānaṃ sāsane, na buddhasāsane dippamāne.

Jarāya parimadditanti yathā hatthacaraṇādiaṅgāni sithilāni honti, cakkhādīni indriyāni savisayaggahaṇe asamatthāni honti, yobbanaṃ sabbaso vigataṃ, kāyabalaṃ apagataṃ, satimatidhitiādayo vippayuttā, pubbe attano ovādapaṭikarā puttadārādayopi apasādakā, parehi vuṭṭhāpanīyasaṃvesanīyatā punadeva bālabhāvappatti ca honti, evaṃ jarāya sabbaso vimadditaṃ. Etanti sarīraṃ vadati. Milātachavicammanissitanti jiṇṇabhāvena appamaṃsalohitattā milātehi gatayobbanehi dhammehi sannissitaṃ. Ghāsamāmisanti ghāsabhūtaṃ āmisaṃ maccunā gilitvā viya patiṭṭhapetabbato. Kesalomādinānākuṇapapūritaṃ. Tato eva asucibhājanaṃ etaṃ. Sabbathāpi nissāratāya kadalikkhandhasamaṃ.

Anucchavikāhīti sammāsambuddhassa anurūpāhi. Na tāpeyyāti cittañca kāyañca na tāpeyya. Tāpanā cettha sampati āyati ca visādanā. Na bādheyyāti 『『nābhibhaveyyā』』ti padassa atthadassanaṃ. Apisuṇavācāvasenāti sabbaso pahīnapisuṇavācatāvasena. Pāpānīti lāmakāni nikiṭṭhakāni. Tenāha 『『appiyānī』』tiādi. Anādāyāti aggahetvā.

Sādhubhāvenāti niddosamadhurabhāvena. Amatasadisāti sadise tabbohāroti, kāraṇe vāyaṃ kāriyavohāroti āha 『『nibbānāmatapaccayattā vā』』ti. Paccayavasena hi sā tadā dassanappavatti. Cariyāti cārittaṃ. Porāṇā nāma paṭhamakappikā, buddhādayo vā ariyā.

Patiṭṭhitāti niccalabhāvena aṭṭhiṃ katvā paccayāyattabhāvato avisaṃvādanakā. Ubhayathā paṭipattiṃ āha 『『attano ca paresañca atthe patiṭṭhitā』』ti. Atthe diṭṭhadhammikasamparāyikādihite patiṭṭhitattā eva dhamme avihiṃsādidhamme patiṭṭhitā. Anuparodhakaranti etena hitapariyāyoyaṃ attha-saddoti dasseti. Dhammikanti dhammato anapetaṃ, atthadhammūpasaṃhitaṃ vā.

Nibbānappattiyāti nibbānappattiyatthaṃ. Dukkhassa antakiriyāya antakaraṇatthaṃ. Yasmā buddho khemāya bhāsati, tasmā khemuppattihetuyā khemā, tasmā sā sabbavācānaṃ uttamāti evampettha attho daṭṭhabbo. Mantāvacanavasenāti sabbadosarahitavasena.

Subhāsitasuttavaṇṇanā niṭṭhitā.

  1. Sāriputtasuttavaṇṇanā

  2. Vākkaraṇacāturiyato vacanaguṇahetūnaṃ pūriyā pūre bhavāti porī, tāya poriyā. Tenāha 『『akkharādiparipuṇṇāyā』』ti. Avibaddhāyāti pittādīhi na vibaddhāya anupaddutāya. Tenāha 『『apalibuddhāyā』』tiādi. Niddosāyāti atthato byañjanato vigatadosāya. Akkhalitapadabyañjanāyāti agalitapadabyañjanāya, atthassa viññāpaniyāti diṭṭhadhammikādiatthassa bodhane pariyattāya. Bhikkhunanti gāthāsukhatthaṃ rassaṃ katvā vuttaṃ.

『『Saṃkhittenapi deseti, vitthārenapi bhāsatī』』ti nayidaṃ paṭhamaṃ uddisitvā tassa atthassa kittanavasena pavattitaṃ vacanaṃ sandhāya vuttaṃ. Sā hi vitthāradesanā eva hoti. Yā pana desanā kadāci dhammapaṭiggāhakānaṃ ajjhāsayavasena saṃkhitteneva dassetvā nikkhipati, yā ca kadāci vitthārena, tadubhayaṃ sandhāya vuttaṃ. Tenāha 『『cattārimānī』』tiādi. Sabhāvamadhuro paccayavasena madhurataro hotīti dassetuṃ 『『yathā』』tiādi vuttaṃ. Vividhākāraṃ katvā dhammaṃ kathetuṃ paṭibhātīti paṭibhānaṃ, desanāpakārañāṇaṃ. Tenāha 『『samuddato』』tiādi. Odahantīti avajānanavasena gamenti.

Sāriputtasuttavaṇṇanā niṭṭhitā.

  1. Pavāraṇāsuttavaṇṇanā

215.Tasmiṃ ahūti tasmiṃ ahanīti āha 『『tasmiṃ divase』』ti. Anasanenāti sabbaso āhārassa abhuñjanena. Sāsanikasīlena bāhirakaanasanena vā upetā hutvāti yojanā. Vā-saddena khīrapānamadhusāyanādīnipi saṅgaṇhāti. Pakārehi diṭṭhādīhi vāreti kāyakammādike sarāpeti gārayhe karoti etāyāti pavāraṇā, paṭipattivisodhanāya attano attano vajjasodhanāya okāsadānaṃ. Yasmā yebhuyyena vassaṃvuṭṭhehi kātabbā esā visuddhidesanā, tasmā vuttaṃ 『『vassaṃvuṭṭhapavāraṇāya. Visuddhipavāraṇātipi etissāva nāma』』nti. Tadā tassa bhikkhusaṅghassa tuṇhībhāvassa anavasesatāyapi vaṇṇaṃ dassetuṃ pāḷiyaṃ 『『tuṇhībhūta』』nti vuttanti āha 『『yato yato…pe…natthī』』ti. Hatthassa kukkuccatā asaṃyamo asampajaññakiriyā hatthakukkuccaṃ. Tathā pādakukkuccaṃ veditabbaṃ, vā-saddo avuttavikappattho, tena tadaññesamabhāvo vibhāvitoti daṭṭhabbaṃ.

Pañcapasādehīti pañcavaṇṇehi pasādehi. Vossaggattho yathāruci kiriyāya vossajjanaṃ. Pucchanattheti paṭikkhepamukheneva pucchanatthe nakāro, me kiñci kiriyaṃ vā vācasikaṃ vā na garahatha, kiṃ nu garahatha kāyavācāhīti attho. Keci 『『dvārānevā』』ti dvārasīsena dvārappavattacariyaṃ vadanti. Visuddhipavāraṇāya adhippetattā yena pavāritaṃ, teneva visuddhīti ñāyati, yena na pavāritaṃ. Kiṃ nu taṃ avisuddhanti siyā kassaci puthujjanassa āsaṅkā? Tannivāraṇatthamāha 『『no aparisuddhattā』』ti. Manodvāraṃparisuddhaṃ asucikārakaupakkilesānaṃ dūrīkatattā. Idāni etarahi buddhakāle. Etthāti manodvāraparisuddhiyaṃ.

Kāyavacīsamācāraparisuddhiyā paveditāya manosamācāraparisuddhi atthato paveditāva hotīti 『『kāyikaṃ vā vācasikaṃ vā』』iccevāha. Tathā hi vuttaṃ 『『kāyikaṃ vā vācasikaṃ vāti idaṃ catunnaṃ arakkhiyataṃ sandhāya thero āhā』』ti. 『『Bhikkhave, pavāremi vo』』ti bhikkhusaṅghavisayattā pavāraṇāya tattha bhikkhusaṅghena vattabbaṃ paṭivacanaṃ dento dhammasenāpati 『『bhikkhusaṅghassa bhāraṃ vahanto』』ti vutto. Tenāha 『『na kho mayaṃ, bhante』』tiādi. Arakkhiyānīti parānuvādato na bhāyitabbāni suparisuddhabhāvato.

『『Anuppannassā』』ti idaṃ adhippāyikavacananti tadadhippāyaṃ vivaranto 『『kassapasammāsambuddhato paṭṭhāyā』』tiādimāha. Kassapasammāsambuddhatoti vibhatte nissakkaṃ, tasmā kassapasammāsambuddhato oranti atthoti. Aññenāti ito bhagavato aññena. Anuppāditapubbassāti parasantāne na uppāditapubbassa. Sasantāne pana paccekabuddhānaṃ vasena na uppāditoti na sakkā vattuṃ. Samanuāgatāti sammā anu upagatā. Bhagavato sīlādayo guṇāti buddhabhūtassa guṇā adhippetāti āha 『『arahattamaggameva nissāya āgatā』』ti. Sabbaguṇāti dasabalañāṇādayo sabbe buddhaguṇā. Bhanteti ettha itisaddo ādiattho. Tena 『『imesaṃ pana…pe… vācasikaṃ vā』』ti yāvāyaṃ pāḷipadeso, taṃ sabbaṃ gaṇhāti. Tenāha 『『idaṃ thero…pe… pavārento āhā』』ti.

Yaṃ attano puññānubhāvasiddhaṃ cakkaratanaṃ nippariyāyato tena pavattitaṃ nāma, na itaranti paṭhamanayo vutto. Yasmā pavattitasseva anupavattanaṃ, paṭhamanayo ca taṃsadise tabbohāravasena vuttoti taṃ anādiyitvā dutiyanayo vutto. Dasavidhanti antojanasmiṃ, balakāye rakkhāvaraṇaguttiyā saṃvidhānaṃ, khattiyesu anuyuttesu, brāhmaṇagahapatikesu, negamajānapadesu, samaṇabrāhmaṇesu, migapakkhīsu adhammacārapaṭikkhepo, adhanānaṃ dhanānuppadānaṃ, samaṇabrāhmaṇe upasaṅkamitvā pañhapucchananti evaṃ dasavidhaṃ. Tattha gahapatike pakkhijāte ca visuṃ katvā gahaṇavasena dvādasavidhaṃ. Cakkavattivattanti cakkavattibhāvāvahaṃ vattaṃ. Yasmā yāthāvato pavattitaṃ, tadanurūpakaṃ pana ñāyena yuttakena pavattitaṃ nāma hotīti āha 『『sammā nayena hetunā kāraṇenā』』ti. Ubhatobhāgavimuttāti ubhayabhāgehi ubhayabhāgato vimuttāti ayamettha atthoti dasseti 『『dvīhi bhāgehi vimuttā, arūpā…pe… nāmakāyato』』ti iminā. Tevijjādibhāvanti tevijjachaḷabhiññacatuppaṭisambhidabhāvaṃ. Paññāvimuttā hi taṃ tividhaṃ appattā kevalaṃ paññāya eva vimuttā.

Visuddhatthāyāti visuddhipavāraṇatthāya. Saṃyojanaṭṭhena saṃyojanasaṅkhāte ceva bandhanaṭṭhena bandhanasaṅkhāte ca. Vijitasaṅgāmanti yathā rāgādayo puna na sīsaṃ ukkhipanti, evaṃ ariyamaggasenāya vasena vijitasaṅgāmaṃ. Tenāha 『『vijitarāgadosamohasaṅgāma』』nti. Mārabalassāti mārasenāya, mārassa vā sāmatthiyassa. Veneyyasatthanti vinetabbajanasamūhaṃ. Sakaṭādisatthasabhāgato vineyyova satthoti taṃ veneyyasatthaṃ. Sīlasārādiabhāvato antotuccho.

Pavāraṇāsuttavaṇṇanā niṭṭhitā.

  1. Parosahassasuttavaṇṇanā

  2. Sahassato paraṃ aḍḍhateyyabhikkhusataṃ tadā bhagavantaṃ payirupāsatīti āha 『『parosahassanti atirekasahassa』』nti. Nibbāne kutoci bhayaṃ natthīti kutocipi kāraṇato nibbāne bhayaṃ natthi asaṅkhatabhāvena sabbaso khemattā. Tenāha bhagavā – 『『khemañca vo, bhikkhave, dhammaṃ desessāmi khemagāminiñca paṭipada』』ntiādi (saṃ. ni. 4.379-408). Na kutoci bhayaṃ etasmiṃ adhigateti akutobhayaṃ, nibbānaṃ. Tenāha 『『nibbānappattassā』』tiādi. Vipassito paṭṭhāyāti amhākaṃ bhagavato nāmavasena isīnaṃ sattamabhāvadassanatthaṃ vuttaṃ. Te hi tattha tattha sutte bahuso kittitā. Isīnanti vā paccekabuddhasāvakabāhirakaisīnaṃ sattamo uttaro seṭṭhoti attho.

Aṭṭhuppattivasenāti kāraṇasamuṭṭhānavasena. Tadassa aṭṭhuppattiṃ vibhāvetuṃ 『『saṅghamajjhe』』tiādi vuttaṃ. Paṭibhānasampannavācāya aññe īsati abhibhavatīti vaṅgīso. Tenāha 『『paṭibhānasampatti』』ntiādi.

Kilesummujjanasatānīti rāgādikilesānaṃ rajjanadussanādinayehi savisaye ayoniso uṭṭhānāni. Yadi anekāni satāni, atha kasmā 『『ummaggapatha』』nti? Vuttanti āha 『『vaṭṭapathattā pana patha』』nti. Rāgadosamohamānadiṭṭhivasena rāgakhilādīni pañcakhilāni. Vibhajantanti vibhajanavasena kathentaṃ. Vibhajitvāti ñāṇena vivecetvā.

Amateakkhāteti amatāvahe dhamme desite. Dhammassa passitāro saccasampaṭivedhena. Asaṃhīrā diṭṭhivātehi.

Ativijjhitvāti paṭivijjhitvā. Atikkamabhūtanti atikkamanaṭṭhena bhūtaṃ. Dasaddhānanti dasannaṃ upaḍḍhānaṃ. Tenāha 『『pañcanna』』nti. Jānantenāti dhammassa sudullabhataṃ jānantena.

Parosahassasuttavaṇṇanā niṭṭhitā.

  1. Koṇḍaññasuttavaṇṇanā

217.Evaṃgahitanāmoti 『『aññāsi vata, bho, koṇḍañño』』ti satthu vacanaṃ nissāya bhikkhūhi aññehi koṇḍaññanāmakehi visesanatthaṃ evaṃgahitanāmo. Dvādasannaṃ saṃvaccharānaṃ vasena cirassaṃ. Chaddantabhavaneti chaddantanāgarājabhavanaṭṭhāne. Paññavā mahāsāvako rattaññutāya. 『『Dasasahassacakkavāḷe devamanussānanti dasasahassacakkavāḷe devānaṃ, imasmiṃ cakkavāḷe devamanussānañcāti evaṃ dasasahassacakkavāḷe devamanussāna』』nti vadanti. Aggantiādito. Tatthāti mandākinitīre.

Vassaggenāti vassapaṭipāṭiyā. Tanti aññāsikoṇḍaññattheraṃ. Mahābrahmānaṃ viya lokiyamanussā harāyanti. Pāmokkhabhūto āyasmā thero antarantarā tattha tattha janapade vasitvā tadanukkamena mandākinitīraṃ upagato, tasmā vuttaṃ – 『『icchāmahaṃ, bhante, janapade vasitu』』nti.

Ānubhāvasampannā dibbāyukā te hatthināgāti vuttaṃ 『『pubbe paccekabuddhānaṃ pāricariyāya kataparicayā』』ti. Therassa sañcaraṇaṭṭhāne āvaraṇasākhā haritvā apanetvā. Mukhodakañceva dantakaṭṭhañca ṭhapetīti saḷaladevadārukaṭṭhādīni aññamaññaṃ ghaṃsitvā aggiṃ nibbattetvā jāletvā tattha pāsāṇakhaṇḍāni tāpetvā tāni daṇḍakehi vaṭṭetvā taḷākāsu udakasoṇḍīsu khipitvā udakassa tattabhāvaṃ ñatvā nāgalatādantakaṭṭhaṃ upanento mukhodakañca ṭhapeti. Vattaṃ karotīti antokuṭiyā bahi ca pamukhepi aṅgaṇepi sākhābhaṅgehi sammajjanto vakkhamānanayena āhāraṃ upanento vattaṃ karoti.

Patiṭṭhappamāṇeti kaṭippamāṇe, ayameva vā pāṭho tāva mahantamevāti yāva mahantaṃ setapadumavanaṃ , tāva mahantameva. Eseva nayo rattakumudavanādīsu. Khādantā manussā. Pakkapayoghanikā viyāti supakkapayoghanaṃ viya. Ghanabhāvena pana pakkhittakhuddamadhu viya hoti. Tenāha 『『etaṃ pokkharamadhu nāmā』』ti. Muḷālanti setapadumānaṃ mūlaṃ. Bhisanti tesaṃyeva kandaṃ. Ekasmiṃ pabbeti ekekasmiṃ pabbantare. Pādaghaṭakanti doṇassa catubhāgo saṇṭhānato khuddako, tasmā pādaghaṭakappamāṇanti tumbamattaṃ. Soṇḍiāvāṭeti khuddakasoṇḍiyo ceva khuddakaāvāṭe ca.

Etaṃ bhojananti yathāvuttaṃ nirudakapāyasabhojanaṃ. Keci sañjānanti ye therā vuḍḍhatarā. Keci na sañjānanti ye navā acirapabbajitā.

Buddhānubuddhoti buddhassa anubuddho. Bāḷhavīriyoti catunnaṃ sammappadhānānaṃ vasena ciranicitavīriyo. Tiṇṇaṃ vivekānanti kāyacittaupadhivivekānaṃ lābhīti yojanā. Catasso vadati vaṅgīsatthero sayaṃpaṭibhānaṃ, na sesābhiññānaṃ abhāvatoti āha 『『itarā』』tiādi. Parisā sannisīdi nissaddabhāvena tuṇhī ahosīti attho. Anujānāpesīti paṭhamaṃ attanā ñātaṃ upaṭṭhitaṃ attano parinibbānakālaṃ anu pacchā satthāraṃ jānāpesīti evaṃ ettha attho daṭṭhabbo.

Tanti āsāḷhipuṇṇamāya isipatane yaṃ dassanaṃ, yaṃ vā dukkaracariyāyaṃ tumhākaṃ upaṭṭhānaṃ ādito dassanaṃ, taṃ, bhante, paṭhamadassanaṃ. Onatavinatāti heṭṭhā upari ca onatā vinatā. Kampetvāti thokaṃ cāletvā dassanatthaṃ ekaninnādo tesaṃ hatthināgānañceva nāgayakkhakumbhaṇḍānaṃ devatānañca saddena. Brahmāno devānaṃ adaṃsūti sambandho.

Sajjhāyamakaṃsu pasādanīyesu pasādavasena sannipatitaparisāya pasādajananatthaṃ bhagavati nikkhamitvāti bhagavati gandhakuṭito nikkhamitvā. Dharatiyevāti aduṭṭhataṃ patvā tiṭṭhateva.

Koṇḍaññasuttavaṇṇanā niṭṭhitā.

  1. Moggallānasuttavaṇṇanā

218.Paccavekkhatīti tesaṃ ariyānaṃ cittaṃ attano ñāṇacakkhunā pati avekkhati paccavekkhati. Pabbatassāti isigilipabbatassa. Dukkhapāraṃ gatanti vaṭṭadukkhassa pāraṃ pariyantaṃ gataṃ . Sabbaguṇasampannanti sabbehi buddhaguṇehi ca sāvakaguṇehi ca paripuṇṇaṃ. Anekākārasampannanti rūpaghosalūkhadhammappamāṇikānaṃ sattānaṃ tehi tehi ākārehi sabbesañca anekehi anantāparimeyyehi pasīditabbākārehi samannāgataṃ. Te pana ākārā yasmā anaññasādhāraṇā buddhaguṇā eva, tasmā āha 『『anekehi guṇehi samannāgata』』nti.

Moggallānasuttavaṇṇanā niṭṭhitā.

  1. Gaggarāsuttavaṇṇanā

219.Teti te devamanusse. 『『Sarīravaṇṇenāti sarīre chavivaṇṇenā』』ti vadanti. Sarīravaṇṇenāti vā dhammarūpakāyaguṇena. 『『Yasasā』』tipi pāṭho, so evattho. Vigatamaloti abbhāmahikādīhi vigatūpakkileso . Bhāṇu vuccati pabhā, sātisayo bhāṇu etassa atthīti bhāṇumā. Sūriyoti āha 『『ādicco viyā』』ti.

Gaggarāsuttavaṇṇanā niṭṭhitā.

  1. Vaṅgīsasuttavaṇṇanā

  2. So kira vicaratīti sambandho. 『『Yathāyaṃ dīpo jambudīpoti jambunā paññāto, evāhampi tena jambunā paññāyissa』』nti jambusākhaṃ pariharitvā. Vādaṃ katvāti 『『imasmiṃ vāde sace te parājayo hoti, tvaṃ me dāso hohi. Sace me parājayo, ahaṃ te bhariyā』』ti evaṃ katikaṃ katvā. Vāde jayaparājayānubhāvenāti tathāpavattite vāde paribbājakassa jayānubhāvena ceva attano parājayena ca. Vayaṃ āgammāti sippuggahaṇavayaṃ āgamma. Vijjanti mantaṃ.

Nibbattagativibhāvanavasena chavasīsabhāvaṃ dūseti vināsetīti chavadūsakaṃ sippaṃ, tathāpavattaṃ mantapadaṃ. Attano ānubhāvenāti niraye nibbattasattassa sīsaṃ yattha katthaci ṭhitaṃ buddhānubhāvena ānetvā dassetvā. Khīṇāsavassa sīsanti paramappicchatāya kañcipi ajānāpetvā araññaṃ pavisitvā parinibbutassa khīṇāsavassa chaḍḍitaṃ sīsakaṭāhaṃ. Dassesīti attano ānubhāvena ānetvā dassesi.

『『Tumhe, bho gotama, jānāthā』』ti kāmaṃ vaṅgīso nibbattaṭṭhānaṃ sandhāya pucchati, bhagavā pana anupādisesanibbānaṃ sandhāya 『『āma, vaṅgīsa…pe… gatiṃ jānāmī』』ti āha. Vuttañhetaṃ 『『nibbānaṃ arahato gatī』』ti. Vaṅgīso sayaṃ mantabalena gatipariyāpannassa gatiṃ jānanto bhagavantampi 『『ayampi tathā』』ti maññamāno 『『mantena jānāsi, bho gotamā』』ti āha. Bhagavā attano buddhañāṇameva mantaṃ katvā dīpento 『『āma, vaṅgīsa, ekena manteneva jānāmī』』ti āha. Mudhā eva dātabbanti amūliko. Anantarahitāya bhūmiyā sayanaṃ thaṇḍilaseyyā. Ādi-saddena sāyatatiyaṃ udakorohaṇabhūmiharaṇādiṃ saṅgaṇhāti. So taṃ…pe… arahattaṃ pāpuṇīti iminā vaṅgīsatthero pabbajitvā na cirasseva sukhāya paṭipadāya arahattaṃ patto viya dissati, na kho panetaṃ evaṃ daṭṭhabbaṃ, āyatiṃ thero pabbajitvā samathavipassanāsu kammaṃ ārabhitvāpi dukkhāya paṭipadāya tādisaṃ kālaṃ vītināmetvā arahattaṃ pāpuṇi. Tenāha –

『『Nikkhantaṃ vata maṃ santaṃ, agārasmānagāriyaṃ;

Vitakkā upadhāvanti, pagabbhā kaṇhato ime』』. (saṃ. ni. 1.209; theragā. 1218);

Āyasmato vaṅgīsassa anabhirati uppannā hoti, rāgo cittaṃ anuddhaṃseti, 『『kāmarāgena ḍayhāmi, cittaṃ me pariḍayhatī』』tiādi (theragā. 1232).

Vimuttisukhanti sabbaso kilesavimuttiyaṃ nibbāne ca uppannaṃ sampatiarahattaphalasukhaṃ paṭisaṃvedentoti yathāparicchinnaṃ kālaṃ pati sammadeva vedento anubhavanto. Kavinā kataṃ, tato vā āgataṃ, tassa vā idanti kāveyaṃ, tadevettha 『『kāveyya』』nti vuttaṃ. Ye niyāmagataddasāti ye bhikkhū ariyā buddhānaṃ sāvakā phalaṭṭhabhāvena niyāmagatā ceva maggaṭṭhabhāvena niyāmadasā ca. Niyāmoti hi sammattaniyāmo adhippeto. Suāgamananti mama imassa satthuno santike āgamanaṃ upagamanaṃ, imasmiñca dhammavinaye āgamanaṃ pabbajanaṃ upasampadā sundaraṃ āgamanaṃ. Tattha kāraṇamāha 『『tisso vijjā』』tiādi. Avuttampi gāthāya atthato gahitameva therassa chaḷabhiññabhāvato.

Vaṅgīsasuttavaṇṇanā niṭṭhitā.

Sāratthappakāsiniyā saṃyuttanikāya-aṭṭhakathāya

Vaṅgīsasaṃyuttavaṇṇanāya līnatthappakāsanā samattā.

  1. Vanasaṃyuttaṃ

  2. Vivekasuttavaṇṇanā

221.Saṃvejetukāmāti atthato saṃvegaṃ uppādetukāmā. Tathābhūtā naṃ kilesasaṅgaṇikādito vivecetukāmā nāma hotīti vuttaṃ 『『vivekaṃ paṭipajjāpetukāmā』』ti. Bāhiresūti gocarajjhattato bahibhūtesu. Puthuttārammaṇesūti rūpādinānārammaṇesu. Caratīti pavattati. Tvaṃ janoti tvaṃ attano kilesehi jananato visuṃ jāto tādise eva aññasmiṃ jane imaṃ ayonisomanasikāravasena pavattamānaṃ chandarāgaṃ vinayassu vinodehi. Sataṃ taṃ sārayāmaseti niyyānikasāsane pabbajitvā satthu santike kammaṭṭhānaṃ gahetvā araññavāsena ca satimantaṃ paṇḍitaṃ taṃ mayampi yathāuppannaṃ vitakkaṃ vinodanāya sārayāma, sataṃ vā sappurisānaṃ kilesavigamanadhammaṃ paṭipajjitvā vasantaṃ taṃ sārayāma vaṭṭadukkhaṃ. Pātālanti mohapātālaṃ kilesarajo, tadeva 『『pātāla』』nti vuttaṃ. Mā avaharīti heṭṭhā duggatisotaṃ mā upanesi. Sitanti sambandhaṃ. Tenāha 『『sarīralagga』』nti. Vivekamāpannoti kilesavivekaṃ samathavipassanābhāvanamāpanno. Uttamavīriyanti ussoḷhilakkhaṇappattaṃ vīriyaṃ, catubbidhaṃ samappadhānavīriyaṃ vā sampattaṃ. Paggayhāti āropetvā. Paramavivekanti paramaṃ samucchedavivekaṃ.

Vivekasuttavaṇṇanā niṭṭhitā.

  1. Upaṭṭhānasuttavaṇṇanā

222.Kāyadaratho hotiyeva niyamena, na cittadaratho tassa maggeneva samugghāṭitattā.

Jarāturoti jarābhibhavanena āturoyeva. Padadvayepi eseva nayo. Upariṭṭhatāya parito dīghaputhulatāya ativiya vijjhatīti sattisallaggahaṇaṃ. Evaṃ hissa taṇhāsallassa sadisatā. Avijjāya pana sammohāpādanena dukkhāpādanena ca visasadisatā. Ruppatoti vikāraṃ āpādiyamānassa pīḷiyamānassāti atthoti āha 『『ghaṭṭiyamānassā』』ti.

Pabbajitanti sasantānato pabbajitaṃ vā rāgādimalato pabbajitaṃ vā. Tasmāti yasmā therassevetaṃ vacanaṃ, tasmā ayaṃ idāni vuccamāno ettha gāthāya attho. Devatāya hītiādi vuttasseva atthassa pākaṭakaraṇaṃ. Etthāti sesagāthāsu. Atthassa vuttanayattā 『『anuttānapadavaṇṇanā』』ti āha. Vinayāti hetumhi nissakkavacananti tassa hetumhi karaṇavacanena atthamāha 『『vinayenā』』ti. Tathā 『『samatikkamā』』ti etthāpi. Paramaparisuddhaṃ saṃkilesasamucchindanato. Āraddhavīriyanti sambhāvitavīriyaṃ. Sambhāvanañcassa paggaṇhanaṃ paripūraṇañcāti āha 『『paggahitavīriyaṃ paripuṇṇavīriya』』nti.

Upaṭṭhānasuttavaṇṇanā niṭṭhitā.

  1. Kassapagottasuttavaṇṇanā

223.Chetanti migānaṃ jīvitaṃ chetaṃ. Tenāha 『『migaluddaka』』nti. Rohitamiganti lohitavaṇṇaṃ khuddakamigaṃ, 『『mahārohitamiga』』nti keci. Satthu santike kammaṭṭhānaṃ gahetvā tassa janapadassa sulabhabhikkhatāya tattha gantvā viharatīti imamatthaṃ sandhāya 『『paṭhamasutte vuttanayenevā』』ti vuttaṃ. Ayaṃ pana thero pañcābhiñño vipassanākammiko. Ṭhatvāti padānubandhanavasena gamanaṃ upacchinditvā therassa āsannaṭṭhāne ṭhatvā. Tassa vacanaṃ sotuṃ āraddho. Aṅguṭṭhakaṃ jālāpesīti adhiṭṭhānabalena daṇḍadīpikaṃ viya attano aṅguṭṭhakaṃ jālāpesi. Akkhīhipi passati aṅguṭṭhakaṃ jālamānaṃ. Kaṇṇehipi suṇāti tena vuccamānaṃ dhammaṃ ekadesena. Cittaṃ panassa dhāvatīti sambandho. Etassapīti luddakassapi.

Appapaññanti ettha appa-saddo 『『appaharite』』tiādīsu viya abhāvatthoti āha 『『nippañña』』nti. Kāraṇajānanasamatthenāti iminā kāraṇena sattānaṃ sukhaṃ, iminā dukkhanti evaṃ samācaramānena kāraṇaṃ jānituṃ samatthena kammassakatañāṇasampayuttacittenāti attho. Suṇātīti kevalaṃ savanamattavasena suṇāti, na tadatthavasena. Tenāha 『『atthamassa na jānātī』』ti. Kāraṇarūpānīti sabhāvakāraṇāni. Kiṃ me imināti? 『『Idaṃ papañca』』nti pahāya. Vīriyaṃ paggayhāti catubbidhaṃ sammappadhānaṃ vīriyaṃ paggaṇhitvā.

Kassapagottasuttavaṇṇanā niṭṭhitā.

  1. Sambahulasuttavaṇṇanā

224.Sambahulāti suttantanayena sambahulā. Suttante sajjhāyiṃsūti suttantikā. Vinayaṃ dhārentīti vinayadharā. Yuñjantīti vāsadhure yogaṃ karonti. Ghaṭentīti tattha vāyāmaṃ karonti. Karontānaṃyeva aruṇo uggacchatīti sambandho.

Kometi kiṃ ime? Tenāha 『『kahaṃ ime』』ti? Vajjibhūmiṃ vajjiraṭṭhaṃ gatāti vajjibhūmiyā. Tenāha 『『vajjiraṭṭhābhimukhā gatā』』ti. Natthi etesaṃ nikebhaṃ nibaddhanivāsaṭṭhānanti aniketā tenāha 『『agehā』』ti. Utu eva sappāyaṃ, utuvasena vā kāyacittānaṃ kallattā sappāyaṃ. Esa nayo sesesupi.

Sambahulasuttavaṇṇanā niṭṭhitā.

  1. Ānandasuttavaṇṇanā

225.Ativelanti atibahukālaṃ. Bhikkhunā nāma upagatānaṃ upanisinnakathāmattaṃ vatvā ganthadhurehi vāsadhurehi vā yuttapayuttacittena bhavitabbaṃ, nātivelaṃ tesaṃ saññattibahulena. Thero pana tadā kenaci kāraṇena bahuvelaṃ gihisaññattibahulo ahosi, taṃ sandhāya vuttaṃ 『『ativela』』ntiādi. Idāni tamatthaṃ vibhāvetuṃ 『『bhagavatī』』tiādi vuttaṃ. Tanti taṃ tādisaṃ saññāpanaṃ sandhāya etaṃ 『『ativelaṃ gihisaññattibahulo』』ti vacanaṃ vuttaṃ. Bhikkhusaṅghassa kathaṃ sutvāti saṅghassa majjhe nisīditvā therena kathitattā vuttaṃ. Satthusāsananti piṭakattayaṃ vadati.

Pasakkiyāti upasakkitvā gantvā. Taṃ pana tattha ajjhogāhanaṃ hotīti āha 『『pavisitvā』』ti. Saṅkhāradukkhato nibbinnahadayassa sabbasaṅkhāravinissaṭaṃ nibbānaṃ yāthāvato paccavekkhantassa sammadeva samassāsakaraṃ hutvā upaṭṭhahantaṃ taṃ upari adhigamāya ussukkaṃ karonto nibbānaṃ hadaye nikkhipati nāmāti āha – 『『nibbānaṃ…pe… opeti nāmā』』ti. Nibbānaṃ…pe… ārammaṇato opeti nāmāti ānetvā sambandho. Atthavirahitā 『『biḷibiḷī』』ti pavattakiriyā biḷikā, ayaṃ pana gihisaññattikathā therassa attano sāmaññatthaasādhanato devatāya biḷikā viyāti biḷibiḷikāti vuttā.

Ānandasuttavaṇṇanā niṭṭhitā.

  1. Anuruddhasuttavaṇṇanā

226.Anantareattabhāveti atītānantare devattabhāve. Thero hi tāvatiṃsadevalokā cavitvā idhūpapanno. Aggamahesīti kāci paricārikā devadhītā cittapaṇidhānamattena idānipi devakāye bhavissati upacitakusaladhammattāti maññamānā tasmiṃ vattamānaṃ viya kathentī 『『sobhasī』』ti āha. Evaṃ atītampissa dibbasotaṃ paccuppannaṃ viya maññeyya nāticirakālattāti dassento 『『pubbepi sobhasī』』ti āha. Sugatinirayādiduggatiyā vasena duggatā etarahīti adhippāyo. Paṭipattiduggatiyā kāmesu sammucchitabhāvato.

Patiṭṭhahantoti nivisanto. Aṭṭhahi kāraṇehīti cirakālaparibhāvanāya viruḷhamūlehi ayonisomanasikārādipaccayamūlakehi vuccamānehi aṭṭhahi kāraṇehi. Ratto rāgavasenāti sabhāvato saṅkappato ca yathāsamīhite iṭṭhākāre sakkāye sañjātarāgavasā ratto giddho gadhito. Patiṭṭhātīti oruyha tiṭṭhati. Duṭṭho dosavasenāti sabhāvato saṅkappato ca yathāsamīhite aniṭṭhākāre sakkāye sañjātadosavasena duṭṭho rupitacitto. Mūḷho mohavasenāti asamapekkhanena mūḷho muyhanavasena. Vinibaddhoti ahaṃkārena visesato nibandhanato mānavatthusmiṃ bandhito. Mānavasenāti tena tena maññanākārena. Parāmaṭṭhoti dhammasabhāvaṃ niccādivasena parato āmaṭṭho. Diṭṭhivasenāti micchādassanavasena. Thāmagatoti rāgādikilesavasena thāmaṃ thirabhāvaṃ upagato. Anusayavasenāti maggena appahīnatāya anu anu santāne sayanavasena. Appahīnaṭṭho hi tesaṃ anusayaṭṭho. Aniṭṭhaṅgatoti saṃsayito. Vikkhepagatoti vikkhittabhāvaṃ upagato. Uddhaccavasenāti cittassa uddhatabhāvavasena. Tāpīti tāpi devakaññāyo. Evaṃ patiṭṭhitāvāti yathāvuttanayena rattabhāvādinā sakkāyasmiṃ patiṭṭhitā eva. Naradevānanti purisabhūtadevānaṃ.

Paṭigantunti apekkhāvasena tato apagantuṃ apekkhaṃ vissajjetuṃ. Dussantanti dasantaṃ, 『『vattha』』nti keci. Sūciṃ yojetvāti sibbanasuttena sūciṃ yojetvā pāse ca pavesetvā. Manāpakāye devanikāye jātā manāpakāyikā. Tesaṃ pabhāvaṃ dassetuṃ 『『manasā』』tiādi vuttaṃ. Samajjanti saṃhitaṃ. Gamanabhāvanti gamanajjhāsayaṃ. Vikkhīṇoti vicchindanavasena khīṇo. Devatānaṃ uttarimanussadhammārocane doso natthīti tāsaṃ puna anāgamanatthaṃ arahattaṃ byākāsi.

Anuruddhasuttavaṇṇanā niṭṭhitā.

  1. Nāgadattasuttavaṇṇanā

227.Atikālenāti ativiya pubbaṇhakālena, kālassevāti attho. Koṭisammuñjaniyāti sammuñjanikoṭiyā, sammuñjaniyā ekadesenevāti attho. Iminā sammajjane amanāpakāritaṃ dasseti. Majjhanhike vītivatteti gihisaṃsaggavasena kālaṃ vītināmento majjhanhe bahuvītivatte. Aññehi bhikkhūhīti nātikālaṃ paviṭṭhehi. Nissakkavacanañcetaṃ. Bhāyāmi nāgadattanti tassa paṭipattiṃ bhāyitabbaṃ katvā devatā vadantī paṭipattiyaṃ niyojeti. Suppagabbhanti kāyapāgabbiyādīhi ativiya samannāgataṃ.

Nāgadattasuttavaṇṇanā niṭṭhitā.

  1. Kulagharaṇīsuttavaṇṇanā

228.Ogāhappattoti vissāsavasena anuppavesaṃ patto. Aññataraṃ kulanti tasmiṃ kule jāyampatiṃ sandhāya vadati. 『『Bahūpakāraṃ me etaṃ kulaṃ ciraṃ sappāyāhāradānādinā; tasmā idhāhaṃ aggadakkhiṇeyyo jāto; imesaṃyeva deyyadhammapaṭiggaṇhanena puññaṃ vaḍḍhessāmī』』ti cintesi. Tenāha 『『aññattha gantvā kiṃ karissāmī』』tiādi. Sāti devatā. Ubhopeteti taṃ bhikkhuñca gharaṇiñca sandhāya vadati. Paṭigādhappattāti paṭigādhaṃ pattā aññamaññasmiṃ patiṭṭhitavissāsena.

Vissamappattivasena santiṭṭhanti etthāti saṇṭhānaṃ, vissamanaṭṭhānaṃ. Samāgantvāti sannipatitvā. Paṭiññūdāharaṇehi mantayatīti mantanaṃ, ñāpakaṃ kāraṇaṃ. Paṭilomasaddāti paṭilomabhāvena patitattā asaccavibhāvanā paṭikūlasaddā. Tena kāraṇenāti tena kāraṇapaṭirūpakena micchāvacanena. Na maṅkuhotabbaṃ akārakabhāvato. Saddena paritassatīti parehi attani payuttamicchāsaddamattena paritassanasīlo. Vataṃ na sampajjatīti yathāsamādinnavataṃ lahucittatāya na pāripūriṃ gacchati. Sampannavatoti paripuṇṇasīlādivataguṇo

Kulagharaṇīsuttavaṇṇanā niṭṭhitā.

  1. Vajjiputtasuttavaṇṇanā

229.Vajjiraṭṭhe rājaputtoti vajjiraṭṭhe jātasaṃvaddho vajjirājaputto. Sabbaratticāroti chaṇasampattiyā ito cito carantehi anubhavitabbanakkhattamaho. Tenāha 『『kattikanakkhattaṃ ghosetvā』』 tiādi. Ekābaddhaṃ hotīti yasmā cātumahārājikadevā tasmiṃ divase nakkhattaṃ ghosetvā attano puññānubhāvasiddhāya dibbasampattiyā mahantaṃ nakkhattakīḷāsukhaṃ anubhavanti, tasmā taṃ tehi ekābaddhaṃ viya hoti. Bheriāditūriyānanti bherimudiṅgasaṅkhapaṇavavīṇāditūriyānaṃ. Tāḷitānanti āraddhalayānurūpaṃ pahaṭānaṃ. Vīṇādīnanti vīṇāveṇugomukhīādīnaṃ. Vāditānanti yathāraddhamucchanānurūpaṃ saṅghaṭṭitānaṃ. Abhāsīti tena saddena ākaḍḍhiyamānahadayo ayoniso ummujjitvā 『『mahatī vata me jānī』』ti anutthunanto abhāsi. Chaḍḍitadārukaṃ viyāti vane chaḍḍitaniratthakakaḷiṅgaraṃ viya. Lāmakataroti nihīnataro. Devatā paṭhamappitaṃ āṇiṃ paṭāṇiyā nīharantī viya tena bhikkhunā vuttamatthaṃ apanentī 『『tassa te bahukā pihayantī』』ti avocāti vuttanti dassento 『『thero』』tiādimāha. Saggaṃ gacchantānaṃ yathā nerayikā pihayanti, evaṃ sammāpaṭipannassa tuyhaṃ bahū pihayanti, tasmā tvaṃ 『『pāpiyo』』ti attānaṃ mā maññitthāti adhippāyo.

Vajjiputtasuttavaṇṇanā niṭṭhitā.

  1. Sajjhāyasuttavaṇṇanā

230.Nissaraṇapariyattivasenāti addhā imaṃ pariyattiṃ nissāya vaṭṭadukkhato nissarituṃ labbhāti evaṃ nissaraṇapariyattivasena. Sajjhāyanatoti vimuttāyatanasīse ṭhatvā sajjhāyanato. Idāni tassa nissaraṇapariyattivasena sajjhāyanakaraṇaṃ, paṭipattivasena vattapaṭivattakaraṇaṃ, vipassanābhāvanañca dassetuṃ 『『so kirā』』tiādi vuttaṃ. Arahattaṃ pattadivase paṭipattikittanāya purimadivasesupi tathā paṭipajji, vipassanaṃ pana ussukkāpetuṃ nāsakkhīti dasseti. Kālaṃ ativattetīti idaṃ 『『saṅkasāyatī』』ti padassa atthavacanaṃ. Therassāti sajjhāyakattherassa.

Dhammapadānīti sīlādidhammakkhandhadīpakāni padāni. Tenāha 『『sabbampi buddhavacanaṃ adhippeta』』nti. Na gaṇhāsi uddesanti adhippāyo. Pāḷiyaṃ 『『bhikkhūhi saṃvasanto』』ti iminā tesaṃ dhammassavanatthāyapi dhammo pariyāpuṇitabboti dasseti. Virajjati etenāti virāgo, ariyamaggo. Jānitvāti pariññābhisamayavasena diṭṭhasutādiṃ yāthāvato jānitvā paṭivijjhitvā. Vissajjananti pahānaṃ. Na buddhavacanassa vissajjanaṃ. Bhaṇḍāgārikapariyattiyāpi anuññātattā pageva nissaraṇatthāya, tattha pana mattā jānitabbāti dassento 『『ettāvatā』』tiādimāha.

Sajjhāyasuttavaṇṇanā niṭṭhitā.

  1. Akusalavitakkasuttavaṇṇanā

231.Akusalevitakketi akosallasambhūtaṭṭhena akusale micchāvitakke. Yoni vuccati upāyo, tasmā asubhādike subhādivasena manasikāro ayonisomanasikāroti āha 『『anupāyamanasikārenā』』ti. Pāsādikakammaṭṭhānanti pasādāvahaṃ buddhānussatiādikammaṭṭhānaṃ. Balavapītiñca sukhañcāti nīvaraṇavikkhambhanato balavantaṃ upacārajjhānasahagataṃ pītiñca sukhañca.

Akusalavitakkasuttavaṇṇanā niṭṭhitā.

  1. Majjhanhikasuttavaṇṇanā

232.Nandanavaggeti nandanavaggavaṇṇanāyaṃ tattha idhāpi gāthāya visesābhāvato. Yadi evaṃ kasmā tattha saṅgītaṃ idha gahitanti? Devatāpaṭisaṃyuttataṃ upādāya devatāsaṃyutte saṅgahitampi aṭṭhuppattiyā paṭisaṃyuttattā idha gahitaṃ.

Majjhanhikasuttavaṇṇanā niṭṭhitā.

  1. Pākatindriyasuttavaṇṇanā

  2. Terasame yaṃ vattabbaṃ, taṃ vitthāritamevāti yojanā. Jantudevaputtasutteti jantudevaputtasuttasaṃvaṇṇanāya. 『『Tattha saṅgītaṃ idhāpī』』tiādi anantarasuttavaṇṇanāyaṃ vuttanayameva.

Pākatindriyasuttavaṇṇanā niṭṭhitā.

  1. Gandhatthenasuttavaṇṇanā

234.Gandhārammaṇaṃupanijjhāyatīti gandhasaṅkhātaṃ ārammaṇaṃ upecca nijjhāyati, rūpārammaṇena viya viññāṇena rūpaṃ, gandhārammaṇena taṃ upecca nijjhāyati paccakkhato, yāthāvato sabhāvato paṭivijjhatīti attho. Upasiṅghissatīti taṇhāvasena upagantvā siṅghissati.

Ekaṅgametaṃtheyyānanti ārammaṇavasena theyyavatthūsu vibhajiyamānesu ekamaṅgametaṃ gandhārammaṇanti āha 『『thenitabbāna』』ntiādi. Ojāpekkhāya theyyāya pavattamānāya dhammārammaṇatāpi tassā siyā, sā pana na madhurā theyyakatā cāti 『『pañcakoṭṭhāsāna』』nti vuttaṃ. Kāmañca taṃ gandhārammaṇaṃ kenaci pariggahitaṃ na hotīti ādiyituṃ sakkā, satthārā pana ananuññātattā na yutto tassa paribhogo. Yaṃ pana tena bhikkhunā vuttaṃ 『『na harāmi na bhañjāmī』』ti, tassapi ayameva parihāro. Vaṇṇīyati phalaṃ etenāti vaṇṇaṃ, kāraṇanti vuttaṃ 『『vaṇṇenāti kāraṇenā』』ti.

Tasminti tasmiṃ bhikkhusmiṃ. Ākiṇṇakammantoti taṇhādiṭṭhiādivasena akusalakammanto diṭṭhimohataṇhādivasena ādito paṭṭhāya kusalakammānaṃ paṭikkhepanato. Diṭṭhivasena ca kathinakakkhaḷakharigatattā 『『akhīṇakammanto kakkhaḷakammanto』』ti vuttaṃ.

Ākiṇṇaluddoti ākiṇṇo hutvā kakkhaḷo. Tenāha 『『bahupāpo』』tiādi. Makkhitoti litto. Tanti devatācodanaṃ. Tasmāti atikkamma ṭhitattā『『tvañcārahāmi vattave』』ti evamāha.

Gavesantassa attano santāne uppādanavasena pariyesantassa. Anekayojanāyāmavitthāraṃ gaganatalaṃ byāpetvā uppannavalāhakakūṭappamāṇaṃ viya. Suddhoti sīlena parisuddho ayanti jānāsi. Sugatinti sundaranibbattiṃ. Tena nibbānassapi saṅgaho siddho.

Gandhatthenasuttavaṇṇanā niṭṭhitā.

Sāratthappakāsiniyā saṃyuttanikāya-aṭṭhakathāya

Vanasaṃyuttavaṇṇanāya līnatthappakāsanā samattā.

  1. Yakkhasaṃyuttaṃ

  2. Indakasuttavaṇṇanā

  3. Attano pariṇāyakattena indo nāma mahesakkho, indoti samaññā assāti katvā 『『indako』』tipi vuccati, tassa indakassa. Indakūṭe pabbate nivasatīti indakūṭanivāsī, tassa indakūṭanivāsino. Balikammehi yajitabbato pūjitabbato yakkho, tassa yakkhassa. Indassa nivāsaṭṭhānabhūtaṃ kūṭaṃ indakūṭanti yakkhato kūṭena nāmaṃ laddhaṃ. Indakūṭo indo uttarapadalopena yathā 『『kelāsakūṭo kelāso』』ti. Indo yakkhoti kūṭato yakkhena nāmaṃ laddhaṃ. Na cettha itarītaranissayadoso aññamaññūpalakkhaṇabhāvato yathā taṃ 『『kāyakammaṭṭhāna』』nti. Rūpanti sakalaṃ rūpakkhandhamāha, na rūpāyatananti. Imaṃ sarīraṃ pecca ayaṃ kinti paṭilabhatīti codeti.

Kuto āgacchatīti parādhārarūpe jīve attani mātukucchimokkante rūpassa sambhavoti kuto nāma ṭhānato āgacchati. Tenāha 『『imāni ca aṭṭhīni imā ca maṃsapesiyo』』tiādi. Kathaṃ nvayanti ayaṃ kucchisaṅkhāte gabbhare kathaṃ sajjatīti pucchati. 『『Sīhānaṃva nadantānaṃ, dāṭhīnaṃ girigabbhare』』tiādinā (theragā. nidānagāthā) gabbharo ca kucchivācako āgato. Tenāha 『『gabbharasminti mātukucchismi』』nti. Puggalavādīti attavādupādāno. Yathā hi macchamaṃsaṃ bhuttaṃ pheṇaṃ viya hutvā vilīyati, na ca paññāyati sattabhāvena appavattanato, evamevaṃ yadi mātukucchismiṃ gabbhabhāvena uppannaṃ rūpaṃ satto na bhaveyya no vaḍḍheyya, vilīyitvā gaccheyya, paññāyati ca taṃ rūpaṃ, tasmā jīvoti imāya laddhiyā. Evamāhāti 『『rūpaṃ…pe… gabbharasmi』』nti evamavoca. Paṭhamanti etesaṃ pañcannaṃ paṭhamaṃ. Tenāha 『『paṭhamena paṭisandhiviññāṇena saddhi』』nti. 『『Jātiuṇṇaṃsūhīti jātieḷakāya uṇṇaṃsūhī』』ti vadanti. 『『Gabbhaṃ phāletvā gahitauṇṇā jātiuṇṇā. Tassā aṃsūhi tīhi katasuttagge』』ti saṃyuttabhāṇakānaṃ adhippāyo.

Anāviloti accho, suppasannoti attho. Evaṃvaṇṇappaṭibhāganti vuttappamāṇasaṇṭhānasamparicchinnaṃ. Kalalaṃ sampavuccatīti attabhāvo bhūtupādārūpasaṅkhāto santānavasena pavattamāno kalalaṃ nāmāti kathīyati.

Kalalāti yathāvuttakalalarūpahetu taṃ nissāya paccayaṃ katvā. Maṃsadhovanaudakavaṇṇanti vaṇṇato maṃsadhovanaudakavaṇṇaṃ, saṇṭhānato pana vilīnatipusadisaṃ.

Paripakkanti paripākakalalabhāvato paripākaṃ gataṃ suparipākaṃ gataṃ. Samūhatanti samūhabhūtaṃ saṅgataṃ. Vivaṭṭamānanti pariṇamantaṃ. Tabbhāvanti karaṇe etaṃ upayogavacanaṃ, tabbhāvena pariṇamantanti attho. Nissakke vā upayogavacanaṃ, tabbhāvato kalalabhāvato kalalaṃ vipariṇamantaṃ. Abbudaṃ nāma jāyati, abbudaṃ nāma sampajjatīti attho.

Vilīnatipusadisā saṇṭhānavasena, vaṇṇavasena pana sitā arattāva hotīti vadanti. Maṇḍanti dārikānaṃ tathā pīḷanato nibbattamaricapakkassa sārabhūtaṃ rasaṃ. Sabbabhāgehi muccatīti so maṇḍo kapāle alaggo hutvā tassa sabbabhāgehi mucchitvā piṇḍito hutvā tiṭṭhati. Evarūpā pesi hotīti sā pesi gabbhāsaye katthaci alaggā yathāvuttamaṇḍo viya piṇḍito hutvā tiṭṭhati. Tenāha 『『vilīnatipusadisā』』ti.

Pesi nibbattatīti ettha pesīti nissakke paccattavacananti āha 『『tato pesito』』ti.

Ghanassa saṇṭhānaṃ. Nibbattaṃ kammapaccayāti taṃsaṇṭhānaṃ rūpadhammanibbattiyā jāyati. 『『Jarāmaraṇaṃ aniccaṃ saṅkhataṃ paṭiccasamuppanna』』nti (saṃ. ni. 2.20) hi vuttaṃ.

Pīḷakāti pīḷakasadisā maṃsapiṇḍā jāyanti.

Sattamādīnīti ādi-saddena aṭṭhamasattāhato paṭṭhāya yāva ekacattālīsā catuttiṃsa sattāhāni saṅgaṇhāti. Pariṇatakālanti gabbhassa pariṇatakālaṃ. Navamāsato bahi paripakko nāma hoti kesalomādinibbattito. Tenāha 『『dvācattālīse sattāhe etāni jāyantī』』ti.

Tassāti gabbhaseyyakasattassa. Mātuudarapaṭalena ekābaddho hoti yato mātarā paribhuttaāhāro āmāsaye patiṭṭhite gabbhassa nābhināḷānusārena gabbhagatassa sarīraṃ sampatvā āhārakiccaṃ karoti. Āhārasamuṭṭhānarūpaṃ samuṭṭhāpetīti gabbhagatassa kāye ojāya paccayo hoti. Sā ca taṃ paccayaṃ labhitvā ojaṭṭhamakaṃ rūpaṃ samuṭṭhāpeti. Evaṃ mātarā paribhuttaāhārapaccayena gabbhagato dasa māse yāpeti attano nābhināḷānusāragateneva tena yāva āhārasamuṭṭhānasattāho, tato paṭṭhāya āharaṇato. Keci pana 『『mātarā paribhuttaāhāro bāhiravaggo viya tassa kāyaṃ abhisanneti parisanneti, tena so yāpetī』』ti vadanti. Kucchigataṃ udarapaṭalena tirohitattā bahi ṭhitanti vattabbataṃ na arahatīti 『『kucchiyā abbhantaragato』』ti āha. Mātukucchigato naroti mātu tirokucchigato. Evaṃ khoti iminā yathāvuttākārena ayaṃ satto…pe… nibbattati, tasmā rūpaṃ na jīvo. Na hi diṭṭhigatassa sattāhakkamena vuḍḍhippatto icchito aniccatāpattito.

Indakasuttavaṇṇanā niṭṭhitā.

  1. Sakkanāmasuttavaṇṇanā

236.Sakkanāmakoti baliputto viya sakkassa vasena gahitanāmo. 『『Eso kirā』』ti pāṭho. 『『Eko kirā』』tipi likhanti. Mārassa pakkhe gato mārapakkhiko. Yadaññanti ettha yanti kiriyāparāmasanaṃ, tasmā yaṃ aññassa anusāsanaṃ, taṃ samaṇassa na sādhūti yojanā. Kāraṇenāti kāraṇamattena saṃvāso jāyati. Yena kenaci gahaṭṭhena vā pabbajitena vā. Taṃ kāraṇantaraṃ samāgataṃ purisaṃ sappañño sambuddho anukampituṃ nārahati visesādhigamābhāvā, sati pana tasmiṃ savisesaṃ pasādo hotīti. Manasā ce…pe… na tena hoti saṃyutto sinehavasena anukampā anuddayā tassā asaṃkiliṭṭhasabhāvattā.

Sakkanāmasuttavaṇṇanā niṭṭhitā.

  1. Sūcilomasuttavaṇṇanā

  2. Gayāya avidūre bhavo gāmo 『『gayā』』ti vuttoti āha 『『gayāya』』nti, tenāha 『『gayāya avidūre niviṭṭhagāmaṃ upanisāyāti attho』』ti. Gocaragāmanidassanaṃ hetaṃ. Idaṃ upari idaṃ heṭṭhāti natthi uppaṭipāṭiyo mañcapādānaṃ dvīsu passesu dīghabhāvena. Balikammatthāya kataṃ devatādhiṭṭhānanti adhippāyena devaṭṭhāne ṭhapenti. Aṭṭhapādamañcasadiso kira so heṭṭhupariparivattetabbato. Kathinasibbanasūci kathinasūci. Apaccattharitvāti kiñci saṅghikasenāsanassa upari paṭicchadanaṃ apaccattharitvā. Gavacchivijjhitaṃ viyāti tehi sūcilomehi gavacchijālaṃ viya gataṃ sabbaso samohataṃ.

Idhāpi 『『kharasarīro』』ti vatvā kharasarīraṃ kathinasūcisadisatāya lomassāti tassa tathābhāvassa kāraṇaṃ dassento 『『so kirā』』tiādimāha. Attano hatthehīti saṅghikatelasammakkhitehi attano sarīraṃ makkhesi. Itīti vuttākārena.

Samāgamaṭṭhānanti yakkhasannipātaṭṭhānaṃ. Soti sūcilomo yakkho. Manti ca tameva vadati.

Uṭṭhāpetvāti uddhaggā katvā. Apanāmesīti yathā so attano kāyaṃ upanetuṃ na sakkoti, tathā karonto thokaṃ apanāmesi. Amanuññoti pharusatikkhatāya na manuñño. Cittaṃ vā te khipissāmīti mayhaṃ ānubhāvena tava cittavikkhepaṃ vā karissāmi. Yathā pana so cittavikkhepaṃ kareyya, taṃ dassetuṃ 『『yesañhī』』tiādi vuttaṃ. Bheravaṃ vāti vuttākārena aññathā vā bhayānakaṃ dassanamatteneva sattānaṃ bhayaṃ chambhitattaṃ lomahaṃsaṃ uppādetuṃ samatthaṃ. 『『Kathentānaṃyevā』』ti vā pāṭho. Taṃ dvīsu pādesu gahetvā pāraṃ gaṅgāya khipissāmīti yojanā.

Kutonidānāti kasmā kāraṇā? Aṭṭhakathāyaṃ pana samāsapadametaṃ, vibhattialopena niddesoti dassetuṃ 『『kiṃnidānā kiṃpaccayā』』ti? Attho vutto. Cittaṃ ossajantīti kusalacittaṃ pavattituṃ appadānavasena purato khipanti. Kuto samuṭṭhāyāti micchāvitakkānaṃ samuṭṭhānaṃ pucchati?

Kāmarāgādayo subhanimittādīsu ayonisomanasikārahetū. Kāmo pana ayonisomanasikāro ca niyakajjhattapariyāpannoti āha 『『ayaṃ attabhāvo nidānaṃ etesanti itonidānā』』tiādi. Evamevāti aṭṭhakathāyaṃ kīḷāpasutakumārakā viya micchāvitakkā daṭṭhabbā, tesaṃ uppattiṭṭhānabhūto loko viya ayaṃ attabhāvaloko. Tehi ossajiyamānaṃ dhaṅkaṃ viya cittaṃ, tassa pāde baddhadīghasuttakaṃ viya taṃ dūrānubandhaṃ saṃyojananti evaṃ upamāya saṃsandanaṃ daṭṭhabbaṃ.

Pāpavitakkānaṃ taṃsampayuttakilesānañca taṇhā visesapaccayo tadabhāvena tesaṃ abhāvatoti āha 『『taṇhāsinehato jātā』』ti. Attabhāvapariyāpannattā 『『attani sambhūtā』』ti vuttaṃ. Tena nesaṃ anaññahetukataṃ dasseti, nigrodhasseva khandhajātīti iminā pana puthubhāvañca, visattātiādinā dubbinissaṭatañca. Vatthukāmesu rūpārammaṇādīsu puthūsu. Puthū kilesakāmā kāmarūpataṇhādayo. Tehi kilesakāmehi karaṇabhūtehi. Attabhāvaṃ khandhapañcakaṃ. Ye vipassanāya yuttapayuttā yāthāvato jānanti.

Yatoti paccatte nissakkavacananti āha 『『yaṃ nidānamassā』』ti. 『『Vinodentī』』ti kattuniddesena yena na vinodenti, taṃ kāraṇaṃ bādhitamevāti āha 『『maggasaccena vinodentī』』ti. Vinodanañcettha santānato nīharaṇaṃ bahikaraṇaṃ sabbaso pahānaṃ, pahīne ca tasmiṃ kilese oghaṃ tarantīti dassento 『『duttara』』ntiādimāha. Etasmiṃ adhigate na puna bhavoti apunabbhavo, nibbānanti āha 『『apunabbhavasaṅkhātassā』』tiādi. Yasmā ettha 『『ye naṃ pajānanti, yatonidāna』』nti padadvayena dukkhasamudayasaccāni, vinodanaggahaṇena maggasaccaṃ, apunabbhavaggahaṇena nirodhasaccaṃ pakāsitaṃ, tasmā vuttaṃ 『『cattāri saccāni pakāsento』』ti.

Tasmiṃyevāti yattha ṭhito 『『rāgo ca doso cā』』tiādinā pañhaṃ pucchi, tasmiṃyeva padese ṭhito. Desanānusārenāti satthu sāmukkaṃsikadhammadesanāya anussaraṇena. Ñāṇaṃ pesetvāti vipassanāpaṭipāṭiyā nibbānaṃ pati anubodhañāṇaṃ pesetvā pavattetvā. Sotāpattiphale patiṭṭhitoti sahassanayapaṭimaṇḍitassa paṭhamamaggassa adhigamena paṭhamaphale patiṭṭhito paṭilabhatīti yojanā. Na kiliṭṭhattabhāve tiṭṭhanti mahānubhāvattā ariyadhammassa. Setakaṇḍupīḷakasūciyoti setabhāvaṃ patvā kaṇḍupīḷakā lomasūciyo sabbā anavasesā patitā paribhaṭṭhā apagatā. Bhummadevatāparihāranti bhummadevattabhāvanti.

Sūcilomasuttavaṇṇanā niṭṭhitā.

  1. Maṇibhaddasuttavaṇṇanā

238.Sukhaṃ paṭilabhatīti diṭṭhadhammikādibhedaṃ sukhaṃ adhigacchati. Niccameva seyyo satimato āyatiṃ hitacaraṇato. Maṇibhaddo 『『satimāpuggalo satokārī sampati veraṃ nappasavatī』』ti adhippāyena 『『verā ca parimuccatī』』ti āha. Bhagavā pana satimantatāsiddhiyā veraparimuccanaṃ na accantikaṃ, nāpi ekantikaṃ paṭipakkhena parato ca appahīnattāti taṃ nisedhento 『『verā ca na parimuccatī』』ti vatvā, yaṃ accantikaṃ ekantikañca parassa vasena veraparimuccanaṃ, taṃ dassento 『『yassā』』ti gāthamāha. Karuṇāyāti appanāppattāya karuṇāya. Karuṇāpubbabhāgeti karuṇābhāvanāya vasena uppāditapaṭhamajjhānūpacāre. Soti karuṇābhāvanaṃ bhāvento puggalo. Mettaṃsoti mettacittaṃ aṃso eko kusalakoṭṭhāso etassāti mettaṃso. Tassa kenacīti tassa arahato karuṇāya mettābhāvanāya ca sātisayattā tadabhāvena kenaci puggalena saddhiṃ verappasaṅgo nāma natthi. Iminā khīṇāsavepi mettākaruṇābhāvanārahite koci attano cittadosena veraṃ kareyya, na pana tasmiṃ mettākaruṇācetovimuttisamannāgate koci veraṃ kareyya. Evaṃ mahiddhikā brahmavihārabhāvanāti dasseti.

Maṇibhaddasuttavaṇṇanā niṭṭhitā.

  1. Sānusuttavaṇṇanā

239.Yakkhenagahito hotīti yakkhena anupaviṭṭho hoti. Tassa yakkhagahaṇassa kāraṇaṃ mūlato pabhuti vitthārato dassetuṃ 『『so』』tiādimāha. Tassa antimabhavikattā ādito paṭṭhāya adhisīlasikkhāya sakkaccaṃ pūraṇanti dasseti 『『so pabbajitakālato』』tiādinā. Paccāhāranti paṭikkhepaṃ. Imasmiṃ sarabhaññeti imasmiṃ mama dhammabhaṇane. Pattinti pattidānaṃ. Piyā honti, tenāha bhagavā 『『ākaṅkheyya ce, bhikkhave, bhikkhu 『sabrahmacārīnaṃ piyo ca assaṃ manāpo ca garu ca bhāvanīyo cā』ti, sīlesvevassa paripūrakārī』』ti (ma. ni. 1.65). Tathā cāha 『『tasmiṃ sāmaṇere』』tiādi.

Vuḍḍhimanvāyāti yobbanappattiyā aṅgapaccaṅgānaṃ parivuḍḍhimāgamma. Kāmasambhogasamatthatāvasena paripakkindriyo. Anuyojetvāvāti vissajjetvāva, gihibhāve vā anuyojetvāva. 『『Pubbe tuyhaṃ putto sīlavā kalyāṇadhammo lajjī kukkuccako sikkhākāmoti sambhāvito, idāni tato aññathā jāto』』ti ghosanāvasena devatānaṃ antare māheva me lajjaṃ uppādeyya.

Pāṭihāriyapakkhañcāti cātuddasīpañcadasīaṭṭhamīnaṃ yathākkamaṃ ādito antato ādiantato ca pavesananikkhamanavasena uposathasīlassa paṭi paṭi abhimukhaṃ paccāvahitabbapakkhañca. Terasiyāpīti paraṃ sattamīnavamīsupīti attho. Pavesabhūtañhi uposathasīlassa sattamīsu samādinnaṃ sīlaṃ paṭipadaṃ, navamīsu nikkhamabhūtanti ācariyā. Porāṇaṭṭhakathāyaṃ pana paccuggamanānugamanapariyāyena vuttanti āha 『『manussā』』tiādi. Aḍḍhamāsanti sakalakālapakkhaṃ . Evañhi vassavāsassa anugamanaṃ gataṃ hoti. Suṭṭhu samāgatanti suparisuddhaṃ sampannaṃ katvā attano santānaṃ āgataṃ. Taṃ pana attano cittena samaṃ pakārehi yuttaṃ hotīti āha 『『sampayutta』』nti. Arahantānaṃ anukaraṇena seṭṭhacariyaṃ. 『『Na te hi yakkhā kīḷantī』』ti attano puttassa kāye adhimuccanaṃ attano kīḷanaṃ viya hotīti katvā āha.

Upāsikā yathāvuttauposathasīlena sīlavatī, sāmaṇero pana attano sāmaṇerasīlena sīlavā. Uppatitvāti ākāse uppatitvā. Mokkho natthi dukkhāvahassa kammassa katūpacitattā.

Duvidhepi kāmeti vatthukāmakilesakāme. Kilesakāmaṃ pariccajanto eva hi vatthukāme pariccajati nāma. Vibbhamanavasena āgacchati bhikkhāya āhiṇḍanādipabbajitakiccato. Uppabbajitvā vigatasīlassa jīvato ānāpānamattena jīvantopi so matakova. Vuttañhetaṃ 『『maraṇañhetaṃ, sunakkhatta, ariyassa vinaye, yo sikkhaṃ paccakkhāya hīnāyāvattatī』』ti (ma. ni. 3.45).

Uṇhaṭṭhenāti sapariḷāhaṭṭhena. Abhidhāvathāti abhidhāvatīti imasmiṃ abhidhāvanakicce bhaddaṃ te hotūti vatvā gihibhāvāya abhidhāvatha. Nīharitvāti nikkhāmetvā. Ekādasahi aggīhi ādittattā mahāḍāhasadise. Sallakkhetvāti gihibhāve ādīnavaṃ, pabbajjāya ānisaṃsañca sallakkhetvā. Hirottappaṃ paṭilabhitvā 『『mama uppabbajitukāmataṃ sabrahmacārino jānissantī』』ti. Catunnaṃ parisānaṃ cittasaṅkhobhavasena sakalajambudīpaṃ khobhetvā.

Sānusuttavaṇṇanā niṭṭhitā.

  1. Piyaṅkarasuttavaṇṇanā

240.Paccanteti pariyante. Pāṭiyekkanti saṅgītikāle visuṃ. Yamakavaggādikā brāhmaṇavaggapariyosānā chabbīsati vaggā etissāti chabbīsativaggā, tantīti pāḷi. Uccārapassāvādi evarūpaṃ dubbhojanaṃ, 『『asucijegucchabhāvena duṭṭhu bhojana』』nti katvā, dubbhojanaggahaṇena vā vantagabbhamalādīni atidisati. Chaviādīni chetvāti chaviādīni ativijjha ativiya pavisitvā. Aṭṭhimiñjaṃ āhacca aṭṭhāsi pītisamuṭṭhānauḷāroḷārarūpappavattiyā. Tenāha 『『hadayaṅgamanīyo hutvā』』ti.

Dhammatāyasamādiṇṇanti kassaci santike aggahetvā sayameva tasmiṃ khaṇe saṃyatā homāti yathāsaṃyatā. Tatiyapadenāti 『『sikkhema susīlya』』nti iminā padena. Sesāti vuttāvasesā. Tisso adinnādānamicchācārasurāpānaviratiyo. Gahitā gobalībaddañāyena. Chātakaṃ dubbhikkhañca etthāti chātakadubbhikkhā, jighacchādubbhikkhābahulāyāti attho. Pisācayakkhayoniyāti pettivisayasadisayakkhayoniyā api nāma muccemāti yojanā.

Piyaṅkarasuttavaṇṇanā niṭṭhitā.

  1. Punabbasusuttavaṇṇanā

  2. Vasanaṭṭhānaggahaṇena rattiṭṭhānadivāṭṭhānādayo saṅgaṇhāti. Dvādasahatthamattameva gaṇhāti pakatisañcaraṇūpacāramattabyāpanato. Yathāparisanti parisānurūpaṃ, yattha yattha parisā tiṭṭhati, taṃ taṃ ṭhānaṃ gacchati parisapariyantikattā. Satthu mukhavikārābhāvato pavesānuññaṃ sallakkhentī 『『nūna ayaṃ katādhikārā bhavissatī』』ti anumānasiddhaṃ upanissayaṃ disvā. Ekībhāvagamanenāti hatthapāsūpagamanena parisāya missībhāvappattiyā. Puttakāti puttaputtiyo. Anukampāyañhi ka-saddo.

Nibbānārammaṇena ariyamaggena muñciyamānā ganthā 『『nibbānaṃ āgamma pamuccantī』』ti vuttā. Velātikkantāti pamāṇato paricchindituṃ na sakkāti āha 『『pamāṇātikkantā』』ti. Piyāyanāti āsīsanā. Āsīsanaṃ pemavasena pemavatthuno esanā patthanāva hotīti āha 『『magganā patthanā』』ti. Tatoti piyaputtādito. Pāṇīnanti sāmiatthe puthuvacanaṃ dukkhasaddāpekkhaṃ. Ke mocetīti mocanakiriyāya kammaṃ pucchati? Ibharo pana atthavasena vibhattivipariṇāmoti 『『pāṇineti āharitvā vattabba』』nti āha. Abhisambudhanti abhisambudhanto. Tenāha 『『abhisambuddho』』ti. Saddhammassāti upayogatthe sāmivacananti āha 『『saddhammameva ajānitvā』』ti.

Puttassa anumodanaṃ karontīti puttassa paṭipattianumodanaṃ karontī. Uggatāti ettha kalale vaṭṭadukkhe nimujjamānā tato sīsaṃ ukkhipituṃ asakkonti ajja buddhānubhāvena paññāsīsaṃ ukkhipitā uggatā. Puna vinipātābhāvato sammadeva uggatattā samuggatā. Tathābhūtā sāsanepi uggatā samuggatā jātā. Catusaccapaṭivedhabhāvanti catusaccapaṭivedhassa atthibhāvaṃ. Kaṇḍukacchuādīti ādi-saddena jegucchaasātādiṃ saṅgaṇhāti. Dibbasampattiṃ paṭilabhati pavattiyaṃ sampattidāyino kammassa katokāsattā. Tuṇhī uttarike hohīti mātu-vacanaṃ sampaṭicchitvā tassa visesādhigamassa avibandhakaraṇasammāpayogena yathāladdhavisesāya mātuyā vasena yasmā dhītā diṭṭhadhammikasampattilābhī, tasmā vuttaṃ 『『mātu ānubhāvenevā』』ti.

Punabbasusuttavaṇṇanā niṭṭhitā.

  1. Sudattasuttavaṇṇanā

242.Karaṇīyenāti ettha karaṇīyanti vāṇijjakammaṃ adhippetanti taṃ vivaranto 『『anāthapiṇḍiko cā』』tiādimāha. Vikkīyatīti vikkayaṃ gacchati. Tatheva karotīti yathā rājagahaseṭṭhinā sāvatthiṃ gantvā kataṃ, tatheva rājagahaṃ gantvā karoti. Svāyanti anāthapiṇḍiko.

Taṃ divasanti yaṃ divasaṃ anāthapiṇḍiko, gahapati, rājagahasamīpaṃ upagato, taṃ divasaṃ. Paṇṇanti sāsanaṃ. Na suṇīti asuṇanto 『『paṇṇaṃ na suṇī』』ti vutto. Dhammagāravena hi so seṭṭhi aññaṃ kiccaṃ tiṇāyapi na maññi. Tenāha 『『dhammassavanatthāyā』』tiādi. Dārakarūpānanti dārakānaṃ. Anatthantarakaro hi rūpa-saddo yathā 『『gorūpāna』』nti. Pañcavaṇṇanti khuddikādibhedaṃ pañcappakāraṃ pītiṃ paṭilabhi. Anukkamena hi tā etassa sambhavanti. 『『Sīsena uṭṭhāya…pe… gacchatī』』ti padaṃ pītisamuṭṭhānarūpavasena lakkhetvā vuttaṃ.

Sivathikāya vasatīti sivathikāya samīpe vasati. Susānassāsannaṭṭhāne hi so vihāro. Athassāti athassa anāthapiṇḍikassa 『『akālo…pe… upasaṅkamissāmī』』ti etaṃ ahosi. Buddhagatāya satiyāti aññaṃ kiñci acintetvā buddhagatāya eva satiyā sayanavaragato nipajji. Tena vuttaṃ 『『taṃ divasa』』ntiādi.

Balavappasādoti buddhārammaṇā balavatī saddhā. Pītiālokoti purimabuddhesu cirakālaṃ paricayaṃ gatassa balavato pasādassa vasena 『『buddho』』ti nāmaṃ savanamattena uppannāya uḷārāya pītiyā samuṭṭhāpito vipassanobhāsasadiso sātisayo āloko hoti cittapaccayautusamuṭṭhāno. Tenāha 『『sabbatamaṃ vigacchī』』tiādi. 『『Devatā hi katā』』tipi vadanti, purimo evettha yutto.

Amanussāti adhigatavisesā devatā. Tā hi seṭṭhissa sampattiṃ paccakkhato passiṃsu. Tenāha 『『ayaṃ mahāseṭṭhī』』tiādi. Allasarīranti tāvadeva chaḍḍitaṃ acchinnaṃ vā kaḷevaraṃ. Aparampīti mataṃ kuthitakuṇapaṃ. Parikiriṃsūti samantato osaritā ahesuṃ. Āloko antaradhāyipītivegassa mandabhāvena taṃsamuṭṭhānarūpānaṃ dubbalabhāvato.

Imināvāti adhikārena sahassapadena eva sambandhitabbāni. Padaṃ vītiharati etthāti padavītihāro, padavītihāraṭṭhānaṃ. Samagamaneti dutavilambitaṃ akatvā samagamane. Tatoti tesu soḷasabhāgesu. Eko koṭṭhāsoti yathāvuttaṃ padavītihārapadesaṃ soḷasadhā bhinnassa eko bhāgo. Pavattacetanāti yathāvuttakalāsaṅkhātassa padesassa laṅghanadhāvanapavattacetanā. Padaṃ vā vītiharati etenāti padavītihāro, tathāpavattā kusalacetanā. 『『Tassā phalaṃ soḷasadhā katvā』』ti vadanti. Patiṭṭhahantassa vasena gahitanti yojanā. Vivaṭṭanissitāya eva ratanattayapūjāya dhammassavanassa sikkhāpadasamādānassa saraṇagamanassa ca atthāya gacchatopi vasena vaṭṭati. Paṭhamaṃ vuttagamanaṃ lokuttaravisesādhigamassa ekantikaṃ, dutiyaṃ anekantikanti 『『vaṭṭatiyevā』』ti sāsaṅkavacanaṃ.

Soti anāthapiṇḍiko seṭṭhi. Anuyuttāti anugāmino sahāyā. Teva sandhāya vadati. 『『Sivako amanusso』』ti apare. Na kevalaṃ 『『anuyuttāpi me atthi, kasmā bhāyāmī』』ti evaṃ sūro ahosi? Atha kho buddhagatāya tikkhavisadasabhāvena sabbaṃ parissayaṃ madditvāpi agamāsīti dassetuṃ 『『apicā』』tiādi vuttaṃ. Pakkhandanalakkhaṇā hi saddhā, tāya yuttako sappurisopi saddhammaguṇavasena sabbaṃ parissayaṃ madditvā pakkhandatīti daṭṭhabbaṃ.

Sabbakāmasamiddhatā pariccāgasīlatā uḷārajjhāsayatā paradukkhāpanayakāmatā paresaṃ hitesitā parasampattipamodanāti evamādīnaṃ mahāguṇānaṃ vasena niccakālaṃ anāthānaṃ piṇḍadāyakattā 『『anāthapiṇḍiko』』ti evaṃ uppannaṃ nāmaṃ. Evamāhāti 『『ehi sudattā』』ti evaṃ āha.

Kilesaparinibbānenāti sabbaso rāgādikilesavūpasamena. Kilesavūpasamanti sabbaso sabbesaṃ kilesānaṃ vūpasamaṃ aggamaggena patvā. Anupubbikathanti dānādikathaṃ. Sā hi anupubbena kathetabbattā 『『anupubbikathā』』ti vuccati. Taṃ sandhāya vuttaṃ – 『『atha kho bhagavā anupubbiṃ kathaṃ kathesi. Seyyathidaṃ – dānakathaṃ sīlakathaṃ saggakathaṃ kāmānaṃ ādīnavaṃ okāraṃ saṃkilesaṃ nekkhamme ānisaṃsaṃ pakāsesī』』ti (cūḷava. 305). Matthaketi anupubbikathāya upari parato. Cattāri saccāni pakāsesīti yathā mahāseṭṭhi sahassanayapaṭimaṇḍite sotāpattiphale patiṭṭhāti, evaṃ pavattinivattiyo saha hetunā vibhajanto cattāri ariyasaccāni pakāsesīti.

Sudattasuttavaṇṇanā niṭṭhitā.

  1. Paṭhamasukkāsuttavaṇṇanā

243.Rathikanti racchaṃ. Gahetvāti gantvā. Siṅghāṭakanti aññattha tikoṇā racchā vuccati. Idha pana 『『catukka』』nti vuttaṃ. 『『Madhupīkā』』ti ettha madhu-saddena madhuviseso vuccatīti āha 『『gandhamadhupānaṃ pītā viyā』』ti. Sāmaññajotanā hi visese tiṭṭhatīti gandhamadhūti ca ativiya madhuro madaniyo eko madhuviseso. Tenāha 『『asaññī hutvā sayatevā』』ti.

Na paṭivānīyaṃ na apanetabbanti appaṭivānīyaṃ. Tenāha 『『bāhirakañhī』』tiādi. Yaṃ kiñci santapaṇītabhāvāvahaṃ na secananti asecanakaṃ. Tato eva anāsittakaṃ. Ojavantanti bahusammataojavantasadisatāya ojavantaṃ. Tenāha 『『yathā hī』』tiādi. Dhammatāyāti attano sabhāveneva. Madhuro iṭṭho. Pivantī viyāti sukkāya bhikkhuniyā upanīyamānaṃ saddhammāmatarasaṃ attano sotañjaliṃ pūretvā odahantīva. Valāhakato āgataṃ valāhakaṃ.

Paṭhamasukkāsuttavaṇṇanā niṭṭhitā.

  1. Dutiyasukkāsuttavaṇṇanā

244.Bahuṃ vata puññaṃ pasavati sabbaganthavimuttiyā sīlasamannāgatena aggadakkhiṇeyyāya sukkāya theriyā bhojanassa dinnattā.

Dutiyasukkāsuttavaṇṇanā niṭṭhitā.

  1. Cīrāsuttavaṇṇanā

245.Ekādasamaṃ uttānameva dasamena sadisattā. Tattha hi bhojanaṃ upāsakassa ābhataṃ, idha cīvaradānanti ayameva viseso.

Cīrāsuttavaṇṇanā niṭṭhitā.

  1. Āḷavakasuttavaṇṇanā

246.Āḷaviyanti itthiliṅgavasena taṃ raṭṭhampi nagarampi vuccati. Raṭṭhe adhippetepi na ettha bahuvacanaṃ tathāruḷhiyā abhāvato. Tañca bhavananti tañca āḷavakassa yakkhassa bhavanaṃ. Tatthāti āḷavakassa bhavane. 『『Atha kho āḷavako yakkho yena bhagavā tenupasaṅkamī』』ti ettha tasmiṃ pāṭhapadese. Ayamanupubbikathāti ayaṃ idāni vuccamānā anupubbato āgatā kathā. Āḷaviyā issaroti āḷavo, āḷavakoti ca rājā vutto. Kadāci corapaṭibāhanatthaṃ, kadāci ussāhasattivibhāvanavasena paṭirājanisedhanatthaṃ, kadāci lakkhayogyaviniyogavasena byāyāmakaraṇatthañca. Migānaṃ vananato vasanato vānato vā 『『migavā』』ti laddhasamaññaṃ migavaṃ. Tassevāti rañño eva. Migoti eko eṇimigo. Tiyojananti accantasaṃyoge upayogavacanaṃ. Udakaṃ viya pavisitvā ṭhitanti yathā parissamappatto udakaṃ pavisitvā ṭhito nirassāso hoti, evaṃ viya ṭhitaṃ. Mūlanti samīpaṃ. Yakkhaṃ disvāva rañño bhayaṃ chambhitattaṃ ūrutthambhaṃ ahosi, tasmā rājā palāyituṃ nāsakkhi. Tena vuttaṃ 『『khādituṃ upagato』』ti. Atha rājā dvidhā chinnaṃ migaṃ datvā attānaṃ mocetukāmo ahosi. Yakkho 『『nanu mama hatthagatakālato paṭṭhāya migopi mama santako, tattha kinnāma te kerāṭiyamidaṃ datvā attano mocana』』nti rājānaṃ na muñci. Atha rājā tassa tādisaṃ paṭiññātaṃ akāsi. Tena vuttaṃ 『『rājā tena saddhi』』ntiādi. Bhavanaṃ anupagatanti idaṃ mama bhavanaṃ anupagataṃ. Ananuññātanti upagatena sāmibhūtena ananuññātañca. Etena upagataṃ taṃ, idāni tādisena anuññātañca khādituṃ labhāmīti dasseti.

Maccupatheti maccugocare. Āsannamaraṇatāya evamāhaṃsu.

Taṃ āḷavakakumāraṃ ādāya pakkamiṃsūti yojanā. Tassa rañño mahesī āḷavakakumārassa mātāti vuttā. Devisahassānaṃ vippalapantīnanti vacanaṃ pariṇāmetabbaṃ.

Desanāpariyosāneti yakkhaṃ dametvā paccāgantvā nagaradvārasamīpe rukkhamūle nisinnena bhagavatā sarājikāya mahatiyā parisāya desitadesanāya pariyosāne. Soti bhagavā. Bhavane evāti vimāne eva. Bhagavāpi passati pakaticakkhunāva nigrodhassa upari nibbattattā.

Tatrāti tasmiṃ 『『rosetukāmatāyā』』ti vacane. Tesanti sātāgirihemavatānaṃ. Kāladīpadesakulajanettiāyuppamāṇavisayaṃ pañcamahāvilokitaṃ. 『『Sītaṃ byapagataṃ hoti, uṇhañca upasammatī』』tiādinā (bu. vaṃ. 2.83) āgatāni dvattiṃsa pubbanimittāni. Kaṭippadesavatthikosakaṇṇato tidhā. Saddoti āḷavakassa ugghositasaddo.

Iminā pasaṅgena sakalajambudīpaṃ byāpetvā pavatte aparepi tayo sadde yathā ete, evaṃ āḷavakassa ugghositasaddopīti dassetuṃ 『『cattāro』』tiādi vuttaṃ. Osakkanteti parihāyamāne.

Cuṇṇentāti cuṇṇetuṃ samatthataṃ sandhāya vuttaṃ, na pana cuṇṇanavasena vuttaṃ. Tenāha 『『mā kassacī』』tiādi. Ussāvabindumattampīti ussāvapatanamattampi. Khurappaṃ sallaṃ.

Seṭṭhānīti ajeyyena appaṭihatabhāvena uttamāni. Dussāvudhanti āvudhakiccakaraṃ uttariyaṃ dussaṃ. Imāni kira sakkādīnaṃ puññānubhāvena nibbattāni appaṭihatappabhāvāni paṭipakkhavidhamanayuttāni avajjhāni āvudhāni. Tenāha 『『yadi hī』』tiādi.

Asanivicakkaṃ viyāti asanimaṇḍalaṃ viya.

Pittanti alagaddapittaṃ. Bhindeyyāti āsiñceyya. Sukhanti sukaraṃ. Mudubhūtacittavavatthānakaraṇatthanti mudubhūtaṃ attano citte vavatthānassa karaṇatthaṃ.

Evaṃ vutteti 『『na khvāha』』nti evaṃ vutte. Bhagavato sāsane ṭhite payirupāsitvā uggahitaṃ bhagavantaṃ payirūpāsitvā uggahitameva nāmāti āha 『『kassapaṃ…pe... uggahesu』』nti. Puṭṭhapañhāti sammāsambuddhena puṭṭhapañhā. Yasmā buddhavisaye puṭṭhapañhā, tasmā buddhavisayāva honti.

Paṭisedhetvāti vācāya asakkuṇeyyabhāveneva paṭisedhetvā. 『『Yadākaṅkhasī』』ti padasandhivasena niddesoti āha 『『yadi ākaṅkhasī』』ti. Tena tuyhaṃ pucchaṃ tāva sutvā vissajjessanti dasseti. Tenāha 『『na me』』tiādi. Dutiyavikappe da-kāro padasandhikaroti āha 『『yaṃ ākaṅkhasī』』ti. 『『Puccha, āvuso, sutvā jānissāmī』』ti avatvā sabbaññubuddhassa aniyametvā vacanaṃ sabbavisayaṃ hotīti āha 『『sabbaṃ te』』tiādi.

Kiṃsūti ettha kinti pucchāyaṃ, sūti saṃsaye, kiṃ nūti attho? Idhāti imasmiṃ loke. Tasmā vittanti yasmā vittikaraṇato vittaṃ. Sukatanti suṭṭhu sakkaccaṃ kataṃ. Sukhanti iṭṭhaphalaṃ. Tattha yaṃ padhānaṃ, taṃ dassetuṃ 『『kāyikacetasikaṃ sāta』』ntiādi vuttaṃ. Nissandaphalañhi taggahaṇena gahitameva hoti. Appetīti pāpeti. Atisayatthajotano tara-saddoti āha 『『atisayena sādū』』ti. Rasasaññitāya iṭṭhānaṃ rāgādidhammānaṃ. Kena pakārenāti kathaṃ-saddassa atthamāha. Kathaṃjīvinti yadi samāsapadametaṃ, 『『katha』』nti sānunāsikā katāti āha 『『gāthābandhasukhattha』』ntiādi.

Saddhīdha vittanti ekadesena samudāyadassanaṃ samuddapabbatanidassanaṃ viya. Iti-saddo ādiattho daṭṭhabbo. 『『Vittikaraṇato vitta』』nti vuttamatthaṃ sandhāya hetūpamāhi yojetvā dassetuṃ 『『yathā hī』』tiādi vuttaṃ. Tena sukhāvahanato, dukkhapaṭibāhanato, dāliddiyūpasamanato, ratanapaṭilābhahetuto, lokasantatiāvahanato ca saddhā vittaṃ yathā taṃ hiraññasuvaṇṇādīni. Tenāha 『『eva』』ntiādi. Nanu cetanā sammādiṭṭhiādayo ca sātisayaṃ vipākasukhaṃ āvahanti, taṃ kathaṃ saddhā āvahatīti? Saddhādhurabhāvasabhāvato. Tenāha 『『saddhādhurena paṭipannāna』』nti. Tassa ca sesapadesupi yojetabbaṃ.

Idāni yaṃ hiraññasuvaṇṇādi saddhāvittassa opammaṃ, taṃ hīnaṃ, saddhāvittameva uttamanti pāḷiyaṃ seṭṭhaggahaṇaṃ katanti dassetuṃ 『『yasmā panā』』tiādi vuttaṃ. Paralokaṃ gataṃ anugacchatīti anugāmikaṃ. Aññehi na sādhāraṇanti anaññasādhāraṇaṃ. Sabbasampattihetūti sabbāsaṃ sīlasampadādīnaṃ lokiyalokuttarānaṃ sampattīnaṃ hetu. Anatthāya hoti anupāyapaṭipattito. Tasmā anugāmikattā. Anaññasādhāraṇattā sabbasampattihetubhāvato hiraññādivittanidānattā ca saddhāvittameva seṭṭhaṃ. Ukkaṭṭhaparicchedadesanā yathā 『『satthā devamanussāna』』nti.

『『Dasakusaladhammo』』ti iminā ekaccānaṃyeva dānādidhammānaṃ saṅgaho, na sabbesanti asaṅgahitasaṅgaṇhanatthaṃ 『『dānasīlabhāvanādhammo vā』』ti vuttaṃ. 『『Sukha』』nti tividhassapi sukhassa sādhāraṇaggahaṇametanti taṃ savisesaladdhaṃ puggalavasena dassento 『『soṇaseṭṭhi…pe… āvahatī』』ti āha. Yo so padumavatiyā deviyā putto mahāpadumo nāma rājā dibbasukhasadisaṃ rajjasukhamanubhavitvā pacchā paccekabuddho hutvā nibbānasukhamanubhavi, taṃ nidassanabhāvena gahetvā āha 『『mahāpadumādīnaṃ viya nibbānasukhañca āvahatī』』ti.

Atthuddhāranayena saccasaddaṃ saṃvaṇṇento 『『anekesu atthesu dissatī』』ti āha. Vācāsacce dissati saccasaddo 『『bhaṇe』』ti vuttattāti adhippāyo. Viratisacce dissati. Veramaṇīsu hi patiṭṭhitā samaṇabrāhmaṇā 『『sacce ṭhitā』』ti vuccanti. Attākārampi vatthuṃ idameva saccaṃ moghamaññanti pavattiyākāraṃ upādāya diṭṭhi eva saccanti diṭṭhisaccaṃ, tasmiṃ diṭṭhisacce dissatīti yojanā. Brāhmaṇasaccānīti paramatthabrahmānaṃ saccāni, yāni 『『sabbe pāṇā avajjhā, sabbe kāmā aniccā, sabbe bhavā aniccā, nāhaṃ kvacani kassaci kiñcanatasmi』』ntiādinā (a. ni. 4.185) catukkanipāte āgatāni. Paramatthabhūtaṃ saccaṃ nibbānaṃ. Abbhantaraṃ katvāti antogadhameva katvā, tehi saddhinti attho paramatthasaccānampi sādutarattā. Yassānubhāvenāti yassa vācāsaccassa ānubhāvena.

Udakamhi dhāvatīti udakapiṭṭhiyaṃ abhijjamānāyaṃ pathaviyā viya dhāvati gacchati mahākappinarājā viya. Visampi saccena hananti paṇḍitāti kaṇhadīpāyanādayo viya. Saccenāti macchajātake bodhisattassa viya saccena devo thanayaṃ pavassati. Sacce ṭhitāti viratisacce vācāsacce ca ṭhitā tayopi bodhisattā. Nibbutinti nibbānaṃ patthayanti. Sādutaranti sātataraṃ iṭṭhataravipākadānato.

Rasānanti niddhāraṇatthe sāmivacanaṃ. Niddhāraṇañca koci kutoci kenaci imanti kassaci vacanaṃ na sādhetīti dassento 『『ye ime』』tiādimāha. Tena hi nibbānaṃ rasasamudāyato sādutaratāvisesena niddhārīyati. Tattha ye ime vuccantīti yojanā. Sāyanīyadhammāti jivhāya sāyitabbā dhammā. Rasāyatanaṃ rasoti āha 『『mūlaraso khandharaso』』tiādi. Phalarasanti phalassa rasaṃ, phalaṃ pīḷetvā tāpetvā gahetabbarasanti attho. Arasarūpoti ācārarahitasabhāvo. Rūpassa assādanavasena uppajjanakasukhadhammā rūparasā. Esa nayo saddarasādīsu. Saddarasoti byañjanasambhūto raso. Vimuttirasoti vimuttisampattiko raso. Attharasoti atthassa paṭivijjhanavasena uppajjanakasukhaṃ attharaso, tathā dhammaraso veditabbo. Rūpācārātiādīsu rasaggahaṇena phalarasaṃ vadati. So hi phalassa rūpo ca, rasitabbato āsādetabbato raso cāti 『『rūparaso』』ti vuccati. Ācāro pana sāmaggīrasahetutāya 『『raso』』ti vutto. Saccaṃ haveti ettha haveti ekaṃsatthe nipāto, ekaṃsattho ca avadhāraṇamevāti āha 『『saccameva sādutara』』ntiādi. Sarīramupabrūhenti, na cittaṃ. Nanu ca sukhuppattipayojanattā cittampi upabrūhentīti? Na, sukhassa sarīrabrūhanaṃ paṭicca uppannattā. Viratisaccavācāti saccavisesena sampajjanaṃ vadati. Cittamupabrūheti padālikāya virativācāya saccarase sati samathavipassanādīhi cittaparibrūhanassa sambhavato maggaphalānisaṃsaṃ gaṇhāti. Asaṃkilesikañca sukhamāvahati vivaṭṭasannissitattā. Vimuttirasoti phalasukhaṃ vadati nibbānasukhampi vā. Paramatthasaccaraso nāma nibbānaraso. Tathā hi taṃ 『『accutirasaṃ assāsakaraṇarasa』』ntipi vuccati. Tena paribhāvitattāti vimuttirasassa sādutarabhāvadassanatthaṃ. Evaṃ santepi 『『vimuttirasaparibhāvitattā』』ti etena kāmaṃ vimuttiraso vā paramatthasaccaraso vā sādutararasāti dasseti. Tadadhigamūpāyabhūtanti tassa paramatthasaccassa adhigamūpāyabhūtaṃ. Atthañca dhammañcāti phalañca kāraṇañca nissāya pavattito attharasā dhammarasā ca sādū, tatopi paramatthasaccameva sādurasanti adhippāyo.

Lokuttaraṃ lokiyañca atthaṃ ajānanto andho, lokiyatthameva jānanto ekacakkhu, ubhayaṃ jānanto dvicakkhu. Parahitaṃ attahitañca ajānanto andho, attahitameva jānanto ekacakkhu, ubhayatthaṃ jānanto dvicakkhu. So dvicakkhupuggalo paññājīvī. Taṃ pana gahaṭṭhapabbajitavasena vibhajitvā dassetuṃ 『『gahaṭṭho vā』』tiādi vuttaṃ. Gahaṭṭhapaṭipadaṃ ārādhetvā cāti yojanā. Ārādhetvāti ca sādhetvāti attho.

Purimanayenevāti kassapasammāsambuddhavissajjitanayeneva. Kiñcāpīti anujānanasandassanatthe nipāto. Kiṃ anujānātīti? Gāthāya catūhi padehi vuttesu atthesu ekassa atthassa siddhiyaṃ itaresampi siddhiṃ anujānāti. Tenāha 『『yo catubbidhamoghaṃ…pe… parisujjhatī』』ti. Kiṃ sandassetīti? Yesaṃ pāpadhammānaṃ balavabhāvena oghataraṇādi na sijjhati, tesaṃ paṭipakkhānaṃ nissandehavasena sandassanaṃ. Tenāha 『『evaṃ santepī』』tiādi. Oghataraṇanti oghataraṇapaṭipattiṃ. Asaddahantoti evaṃ paṭipajjanto imāya paṭipattiyā oghaṃ taratīti na saddahanto. Na pakkhandatīti pakkhandanalakkhaṇāya saddhāya na ugghāṭīyatīti na otarati. Cittavossaggenāti yathākāmācāravasena cittassa vossajjanena. Pamatto pamādaṃ āpanno. Tatthevāti kāmesu eva. Visattattā laggattā. Vokiṇṇoti visevito. Tasmāti vuttassa catubbidhassapi atthassa hetubhāvena paccāmasanaṃ. Tappaṭipakkhanti assaddhiyādīnaṃ paṭipakkhaṃ saddhādīnaṃ okāsattā.

Etāyāti gāthāyaṃ iminā padenāti sambandho. Sappurisasaṃsevo saddhammassavanaṃ yonisomanasikāro dhammānudhammapaṭipattīti imesaṃ sotāpattimaggādhigamassa aṅgānaṃ āsannakāraṇaṃ saddhindriyanti āha 『『sotāpattiyaṅgapadaṭṭhānaṃ saddhindriya』』nti. Vuttañhetaṃ – 『『saddhājāto upasaṅkamati , upasaṅkamanto payirupāsati, payirupāsanto sotaṃ odahati, ohitasoto dhammaṃ suṇātī』』tiādi (ma. ni. 2.183, 432). Diṭṭhoghaṃ tarati etenāti diṭṭhoghataraṇaṃ, diṭṭhoghassa taraṇaṃ. Kāmañcettha 『『tarati ogha』』nti vuttaṃ, vattamānasamīpepi pana vattamānaṃ viya voharaṇaṃ yuttaṃ diṭṭhoghassa tiṇṇabhāvassa ekantikattāti 『『sotāpannañca pakāsetī』』ti vuttaṃ. Esa nayo sesesupi. Diṭṭhivicikicchādipaṭipattantarāyakarānaṃ pāpadhammānaṃ samucchinnattā sotāpanno…pe… appamādena samannāgato. 『『Sotāpatti…pe… taratī』』ti ettake vutte sakideva imassa lokassa āgamanampi gahitaṃ siyāti tannivattanatthaṃ 『『ārādhetvā…pe… avasesa』』nti vuttaṃ. Nanu 『『avasesa』』nti vuttattā sotāpattimaggena atiṇṇaṃ anavasesaṃ bhavoghavatthu gahitameva siyāti? Na, upari dvīhi maggehi taritabbānaṃ tesaṃ parato dvinnaṃ pahānavasena vuccamānattā. Apavādavisayampi pariharati – 『『evaṃ esā codanā attano visaye na patiṭṭhātī』』ti. Anādikālabhāvattā kāmasaññāya kāmoghataraṇaṃ mahatā eva vīriyena sādhetabbanti āha 『『vīriyenā』』ti. Tatiyaṃ maggaṃ ārādhetvā. Kāmoghassa vatthu kāmoghavatthu, kāmaguṇehi saddhiṃ sabbo kāmabhavo. Kāmoghasaññitanti kāmoghasaṅkhātaṃ. Kāmanaṭṭhena kāmo ca so dukkho cāti kāmadukkhaṃ. Assādanaṭṭhena kāmo eva saññāti kāmasaññā, sabbaso samucchinnattā vigatā kāmasaññā etissāti vigatakāmasaññā. Sabbesaṃ rāgādimalānaṃ mūlabhūtattā sattasantānassa visesato malīnasabhāvāpādanato paramaṃ ukkaṃsagataṃ malanti paramamalaṃ, avijjā. Tenāha bhagavā – 『『avijjāparamaṃ mala』』nti (dha. pa. 243).

Paññāpadaṃ gahetvāti yathāvuttaṃ paññāpadaṃ hadaye ṭhapetvā. Tappasaṅgena attano paṭibhānena sabbehi viya uggahitaniyāmena. Sabbatthevāti pañcasupi ṭhānesu. Atthayuttipucchāti paññādiatthasamadhigamassa yuttiyā kāraṇassa pucchā. Tenāha 『『ayaṃ hī』』tiādi. Paññādiatthaṃ ñatvāti paññādhana-kitti-mitta-abhisamparāyasaṅkhātaṃ atthaṃ sarūpato saccapaṭivedhanipphādanena ñāṇena jānitvā. Nanu esa lokuttaraṃ sotāpattimaggaphalapaññaṃ tadadhigamūpāyaṃ lokiyapaññañca abhibhavitvā ṭhito, so kasmā tattha atthayuttiṃ pucchatīti? Saccametaṃ, upari pana samādhissa yuttiṃ pucchitukāmo paññāya seṭṭhabhāvato, tassa ca ekadeseneva adhigatattā tameva ādiṃ katvā pucchati. 『『Kāya yuttiyā』』tiādi atthavaṇṇanaṃ atidissati 『『esa nayo dhanādīsū』』ti. Tatthāpi atthayuttipucchābhāvo pana 『『sabbatthevā』』ti iminā vibhāvitoti.

Saddhāsussūsāappamādauṭṭhānasaṅkhātehi catūhi kāraṇehi. Kāyasucaritādibhedena ājīvaṭṭhamakasīlabhūtena. Samathavipassanābhūtena nippariyāyena bodhipakkhiye eva gaṇhanto 『『aparabhāge』』ti āha. Pariyāyabodhipakkhiyā pana visesato vuṭṭhānagāminivipassanākālepi labbhanti. Pubbabhāgeti vā taruṇavipassanākālaṃ. Tato pubbasādhanañca sandhāya 『『aparabhāge』』ti punāha, tato paranti attho. Dhammanti paṭipattidhammaṃ. Na saddhāmattakeneva paññaṃ labhatīti yojanā. Yadi evaṃ kasmā 『『saddahāno』』ti vuttanti āha 『『yasmā panā』』tiādi. Kiṃ vuttaṃ hotītiādinā vuttameva atthaṃ vivarati. Na kevalaṃ sussūsāmattena paññāpaṭilābho, atha kho appamādena paññaṃ labhatīti dassetuṃ pāḷiyaṃ 『『appamatto vicakkhaṇo』』ti vuttanti tadatthaṃ dassento 『『eva』』ntiādimāha.

Idāni saddhādīnaṃ paññāpaṭilābhassa taṃtaṃvisesapaccayāni nīharitvā dassetuṃ 『『eva』』nti vuttaṃ. Sussūsāyāti sotukāmatāya. Sā atthato upasaṅkamanādi. Paññādhigamūpāyanti pariyattidhammamāha. Tenāha 『『suṇātī』』ti. Gahitaṃ na pamussati, satiavippavāsalakkhaṇo hi appamādoti. Na kevalaṃ yāthāvato gahaṇakosallameva vicakkhaṇatā, atha kho yāthāvato paññāsampavedhanañcāti āha 『『vitthārikaṃ karotī』』ti. Idāni paññāpaṭilābhahetuṃ matthakaṃ pāpetvā dassetuṃ 『『sussūsāya vā』』tiādi vuttaṃ. Atthamupaparikkhatīti sutakatānaṃ dhammānaṃ pāḷiatthūpaparikkhāpubbakaṃ rūpārūpavibhāgaṃ paramatthaṃ salakkhaṇato sāmaññalakkhaṇato ca upaparikkhati vīmaṃsati. Anupubbenāti evaṃ ñātapariññaṃ patvā tīraṇapariññāya tato anukkamena tīraṇapariññaṃ pahānapariññañca matthakaṃ pāpento maggappaṭipāṭiyā paramatthasaccabhūtaṃ nibbānaṃ sacchikaroti.

Imāni saddhādīni cattāri kāraṇāni matthakaṃ pāpetvā dassento āha 『『desakālādīni ahāpetvā』』ti. Yasmiṃ dese yasmiṃ kāle ye ca sahāyake nissāya yaṃ kiccaṃ tiretabbaṃ, tāni desakālādīni anatikkamitvā attano abhivuḍḍhiṃ icchantena 『『ayaṃ nāma deso, yatthāhaṃ etarahi vasāmi, ayaṃ kālo, ime mittā, ime amittā, ime āyavayā, ahañca ediso jāti-kula-padesa-balabhoga-parivārādīhi, taṃ kiccaṃ idāni āraddhabbaṃ, idāni nāraddhabba』』nti sabbaṃ upaparikkhitvā paṭipajjitabbaṃ. Evaṃ paṭipajjanto hi lokiyassa dhanassa paṭirūpādhigamūpāyaṃ karoti nāma. Lokuttarassa pana sīlavisodhanādivasena veditabbaṃ. Vahitabbabhāvena dhuro viyāti dhuro, bhāro. Idha pana dhurasampaggaho uttarapadalopena dhuro, vīriyaṃ. So sātisayo etassa atthīti dhuravā. 『『Uṭṭhātā』』ti padena kāyikavīriyassa vakkhamānattā 『『cetasikavīriyavasenā』』ti visesitaṃ. Anikkhittadhuro dhorayhabhāvato. Tiṇā bhiyyo na maññatīti tiṇaṃ viya paribhavanto atibhuyya vattatīti attho. Ādinā nayenāti ettha ādi-saddena –

『『Karaṃ purisakiccāni, so sukhā na vihāyati; (Dī. ni. 3.253);

『『Na divā soppasīlena, rattimuṭṭhānadessinā;

Niccaṃ mattena soṇḍena, sakkā āvasituṃ ghara』』nti ca. (dī. ni. 3.253); –

Evamādīnaṃ saṅgaho. Asithilaparakkamo analasabhāvato. Ekamūsikāyāti ekāya matamūsikāya. Nacirassevāti catumāsabbhantareyeva. Catusatasahassasaṅkhaṃ cūḷantevāsī viyāti kākaṇikaḍḍhakahāpaṇa-soḷasa-kahāpaṇa-catuvīsati-kahāpaṇa-sataharaṇakkamena dve satasahassāni, cūḷakamahāseṭṭhino dhītulābhavasena dve satasahassānīti evaṃ catusatasahassasaṅkhaṃ dhanaṃ ekamūlena yathā cūḷantevāsī vindi, evaṃ aññopi patirūpakārī dhuravā uṭṭhātā vindate dhanaṃ. Ayañca attho cūḷakaseṭṭhijātakena dīpetabbo. Vuttañhetaṃ –

『『Appakenapi medhāvī, pābhatena vicakkhaṇo;

Samuṭṭhāpeti attānaṃ, aṇuṃ aggiṃva sandhama』』nti. (jā. 1.1.4);

Vattaṃ katvāti adhiṭṭhānavattaṃ katvā. 『『Saccavādī bhūtavādī』』ti kittiṃ pappotīti yojanā. Icchitapatthitanti yehi mittaṃ icchati, tehi itaraṃ patthitaṃ. Mittāni ganthatīti mittabhāvaṃ ghaṭeti. Dānassa piyabhāvakaraṇato 『『dadaṃ piyo hotī』』ti vuttaṃ. Yaṃ dānaṃ ekantato mittabhāvāvahaṃ, taṃ dassento 『『duddadaṃ vā dadaṃ taṃ ganthatī』』ti āha. Dadanti ca lakkhaṇavacanametanti āha 『『dānamukhena vā』』tiādi.

Āḷavakassa ajjhāsayānurūpaṃ gahaṭṭhavasena vissajjento. Saddhā etassa atthīti saddho, tassa saddhassa. Gharamesinoti gharāvāsasaṅkhātaṃ gharaṃ esantassa. Gharāvāsasannissitattā 『『ghara』』nti kāmaguṇā vuccantīti āha 『『pañca kāmaguṇe』』ti. 『『Ete caturo dhammā』』tiādinā gahitā anantaragāthāya vuttadhammā evāti dassento 『『vuttappakāraṃ sacca』』ntiādimāha. Tattha 『『ime kusalā, ime akusalā』』tiādinā te atthe yāthāvato dhāraṇato upadhāraṇato dhammo. Saññā cittacetasikānaṃ dhāraṇaṃ, avicchedato sandhāraṇato kusalasantānaṃ dhāretīti dhiti, vīriyaṃ. Cajati etenāti cāgo, dānaṃ. Paccayavekallato phaluppādanasamatthatāvasena santi.

Aññepīti ito yathāvuttadhammasamudāyato aññepi dhammā yadi santi, te dhamme pucchassūti. Kilese, kāyavācādike vā dametīti damo, paññā. Uṭṭhahati ussahati etenāti uṭṭhānaṃ, vīriyaṃ. Etthāti etissā pucchāya. Saddhinti saṅkhepato bhāvatthapadānaṃ bandhanena saha. Ekamekaṃ padanti paññādikamekekaṃ padaṃ. 『『Paññā imasmiṃ ṭhāne paññāti dhammoti ca āgatā』』tiādinā paññādiatthassa uddharaṇaṃ atthuddhāro. Tassa tassa atthassa 『『paññā pajānanā』』tiādinā (dha. sa. 16) vevacanapadānaṃ uddharaṇaṃ paduddhāro. Pajānātīti paññā, dhāretīti dhammo, dametīti damoti evaṃ padassa kathanaṃ padavaṇṇanā.

Ajjāti vā etarahi. Yathāvuttena pakārenāti 『『saddahāno arahata』』ntiādinā vuttappakārena. Saccasampaṭivedhāvagahaṇaṃ vā yathāvuttena pakārena diṭṭhasaccatāya idhalokaparalokatthaṃ yāthāvato jānanto. Evañca yakkho satthu desanānubhāvasiddhaṃ pañhaṃ pucchanena attano paṭilābhasampattiṃ vibhāvento 『『kathaṃsu labhate pañña』』ntiādimāhāti ācariyā. Samparāyikoti ettha ca-saddo luttaniddiṭṭho, tena 『『diṭṭhadhammiko cā』』ti ayamattho vutto evāti dassento 『『yo attho…pe… dassetī』』ti āha. Arīyati phalaṃ etasmāti attho, kāraṇaṃ. Vicakkhaṇe sapayojanatāya.

Tassa ñāṇassāti tassa atthassa āvibhāvanassa ñāṇassa. Guṇavisesehi ca sadisassapi aññassa abhāvato aggadakkhiṇeyyo buddho bhagavā. Tenāha –

『『Nayimasmiṃ loke parasmiṃ vā pana,

Buddhena seṭṭhova samova vijjati;

Āhuneyyānaṃ paramāhutiṃ gato,

Puññatthikānaṃ vipulaphalesina』』nti. (vi. va. 1047);

Sahitapaṭipattinti paññāsaṅgāhikaṃ attano paṭipattiṃ. Sundarā bodhi subodhi, buddhassa subodhi buddhasubodhi, sā eva buddhasubodhitā. Dhammassavanatthaṃ sannipatitadevatāhi saṅghuṭṭhasādhukārasadduṭṭhānañca.

Satapuññalakkhaṇanti satasahassakappe puññasambhārassa katattā tesaṃ puññānaṃ vasena satapuññalakkhaṇaṃ anekapuññanibbattalakkhaṇaṃ. Abhinandiyatāya sabbehi aṅgehi samupetaṃ samannāgataṃ. Katapuññabhāvaṃ byañjentīti byañjanāni , aṅgapaccaṅgāni. Tesaṃ paripuṇṇattā paripuṇṇabyañjanaṃ. Taṃ yakkho…pe… pūresīti gāthāpūraṇatthameva hi bhagavā tathārūpāni akāsi. Abyādhitāti arogā. 『『Abyathitā』』ti keci paṭhanti, sayasantāsarahitāti attho.

『『Hatthayo』』ti vattabbe 『『hatthako』』ti vuttaṃ. Āḷavinagaranti āḷavinagaravāsino vadati. Bhavati hi tatraṭṭhatāya taṃ-saddo yathā 『『gāmo āgato, mañcā ukkuṭṭhiṃ karontī』』ti. Ekakolāhalena vattamānena.

Sampiṇḍitvāti sannipatitvā. Kāmaṃ sambhāro tena katoti natthi, yuddhatthaṃ pana bahuso ussāhassa katattā 『『yuddhamādiṃ katvā』』ti vuttaṃ. Tameva āḷavakasuttaṃ kathesi tassā eva desanāya sannipatitaparisāya sappāyattā. Tenāha 『『kathāpari…pe… ahosī』』ti. Catūhi vatthūhīti catūhi saṅgahavatthūhi. Parisanti attano parisaṃ. 『『Itarañcā』』tipi vadanti.

Āḷavakasuttavaṇṇanā niṭṭhitā.

Sāratthappakāsiniyā saṃyuttanikāya-aṭṭhakathāya

Yakkhasaṃyuttavaṇṇanāya līnatthappakāsanā samattā.

  1. Sakkasaṃyuttaṃ

  2. Paṭhamavaggo

  3. Suvīrasuttavaṇṇanā

247.Abhiyaṃsūti yuddhasajjābhimukhā hutvā gacchiṃsu. Tatrāti tasmiṃ asurānaṃ abhiyāne ayaṃ dāni vuccamānā anupubbato kathā. Tettiṃsa purise gahetvāti tettiṃsa purise puññakiriyāya sahāyabhūte gahetvā. 『『Yāvajīvaṃ mātāpitubharo assa』』ntiādinā samādinnāni satta vatapadāni pūretvā. Adhigaṇhantaṃ abhibhavantaṃ. Puttahatāyāti hataputtāya. Sā surā na hoti, na suraṃ pivimhāti adhippāyo. Tato paṭṭhāyāti 『『na surā』』ti vuttakālato paṭṭhāya. 『『Na suranti na dibbantīti asurā』』ti keci. Heṭṭhimatale antobhūmiyaṃ āyāmato dasayojanasahassaṃ.

Uragādisahacaritāni ṭhānāni uragādīnīti āha 『『uragādīsu pañcasu ṭhānesū』』ti. Paṭhamālindeti paṭhame paribhaṇḍe. Pañcayojanasahassavitthāraputhubahalāhi sinerussa catūsupi passesu cattāro paribhaṇḍā. Sinerussa hi tasmiṃ tasmiṃ passe yugandharādīsu pañcasataparittadīpaparivāre mahādīpe ca labhitabbassa mahato atthassa vasena mahatthā. Kupitāvilacittāti kupitena kopena ākulacittā. Yuddhesīti yuddhesino. Sesesūti sesesu paribhaṇḍesu. Sesāti supaṇṇādayo.

Vammikamakkhikāti sapakkhikaupacikā. Osakkitvāti piṭṭhibhāgena nivattitvā.

Pamādaṃ āpādesīti sakkassa āṇāya pamādaṃ āpajji. Saṭṭhiyojanaṃ vitthārena. Suvaṇṇamahāvīthinti suvaṇṇamayabhūmijagativīthiṃ.

Anuṭṭhahantoti uṭṭhānaṃ kāyikavīriyaṃ akaronto. Avāyamantoti vāyāmaṃ cetasikavīriyaṃ akaronto. Kiñci kiccanti kasivāṇijjādibhedaṃ aññataraṃ kiccaṃ kattabbakammaṃ. Varanti pavaraṃ. Tenāha 『『uttama』』nti. Tañca kho kasitabbaṭṭhānaṃ adhippetanti āha 『『okāsa』』nti. Kammaṃ akatvāti kiñcipi jīvitahetubhūtaṃ kammaṃ akatvā. Jīvitaṭṭhānaṃ nāmāti tassa jīvitassa hetu nāma. Nibbānassa maggoti nibbānassa adhigamupāyabhūto maggo.

Suvīrasuttavaṇṇanā niṭṭhitā.

  1. Susīmasuttavaṇṇanā

248.Antareti abbhantare. Evaṃnāmakanti 『『susīmo』』ti evaṃnāmakaṃ. Ekaṃ puttameva aññataraṃ attano puttameva.

Susīmasuttavaṇṇanā niṭṭhitā.

  1. Dhajaggasuttavaṇṇanā

249.Samupabyūḷhoti ubhinnaṃ saha eva samāgamo, bhusaṃ vā byūḷhoti attho. Bhusā panassa byūḷhatā dvinnaṃ senānaṃ samāgantvā sampiṇḍitabhāvenāti āha 『『sampiṇḍito rāsibhūto』』ti. Pacchimantoti rathapañjarassa paranto pacchimanto pacchimakoṭṭhāso. Rathasandhitoti rathapañjarassa kubbarena saddhiṃ sambandhanaṭṭhānato. Tadeva pamāṇanti tadeva 『『diyaḍḍhayojanasatāyāmo』』ti vuttappamāṇameva. Diguṇaṃ katvāti 『『pacchimanto satayojano』』tiādinā diguṇaṃ katvā. Candamaṇḍalasūriyamaṇḍalakiṅkiṇikajālādibhedassa sesālaṅkārassa. Passantānaṃ devānaṃ. Rājā noti amhākaṃ rājā devaseṭṭho. Dutiyaṃ āsanaṃ labhatīti sakke nisinne tassa anantaraṃ dutiyaṃ āsanaṃ labhati. Tasmā devaseṭṭhatāya sakko viya gāravaṭṭhāniyo, yato sakko 『『tassa dhajaggaṃ ullokeyyāthā』』ti āha. Esa nayo sesesupi. Asurehi parājitoti asurehi parājayaṃ āpādito. Rajadhajaṃ disvāti parasenāya upagacchantiyā uṭṭhitarajamattampi disvā ṭhitopi taṃ rajadhajaṃ disvā bhīrubhāvena palāyanadhammo.

Yassa dhajaggaparittassa. Ānubhāvo vattati asammukhībhūtāhipi devatāhi sirasā sampaṭicchitabbato. Corabhayādīhīti ādi-saddena rogabhayādīnañceva vaṭṭadukkhassa ca saṅgaho daṭṭhabbo vidhinā bhāvite parittassa atthe upacārajjhānādīnampi ijjhanato.

Dīghavāpīnāmake gāme cetiyaṃ dīghavāpicetiyaṃ. Muddhavedikā nāma hammiyaṃ parikkhipitvā katavedikā. Buddhagataṃ satiṃ upaṭṭhapetvā parittarakkhaguttiṃ āha. Parittassa ānubhāvena dve iṭṭhakā…pe… aṭṭhaṃsu. Tathā hi tasmiṃ nisseṇiyaṃ ṭhite…pe… aṭṭhaṃsūti.

Dhajaggasuttavaṇṇanā niṭṭhitā.

  1. Vepacittisuttavaṇṇanā

  2. 『『Mahānubhāvatāya asurānaṃ cittavepanena vepacittī』』ti vadanti. Isīhi pana abhayaṃ yācite 『『bhayameva dadāmī』』ti vatvā tehi 『『akkhayaṃ hotu te bhaya』』nti abhisapavasena vuttakālato paṭṭhāya vepanacittatāya 『『vepacittī』』ti vuccati, yaṃ lokiyā 『『pulomo』』ti ca vadanti. Nipātapadānipi kānici atthavisesajotakāni hontīti āha 『『nipātamatta』』nti hetuatthādīnamettha asambhavato. Tanti sakkaṃ devānamindaṃ. Kaṇṭhe pañcamehīti kaṇṭhabandhanapañcamehi, vibhattialopena niddeso. Cittenevāti 『『imaṃ bandhāmi, ayaṃ bajjhatū』』ti uppannacitteneva. Bajjhati baddho hoti, ayaṃ devānubhāvo. Muccatīti etthāpi eseva nayo. Dasahīti 『『corosī』』tiādinā idha vuttehi dasahi. Tenāha 『『imehī』』ti. Nibbattitvā cirakālataṃ upādāya khuṃsanavasena vadati 『『jarasakkā』』ti. Na taṃ akkosaṃ manasi karoti dīgharattaṃ khantisoraccesu niruḷhaajjhāsayattā. Mahāpaṭiggahaṇanti mahantaṃ upasamabyañjanaṃ. Assāti vepacittassa.

Paṭisaṃyujeti paṭisattu hutvā saṃyuddhaṃ kareyya. Tenāha 『『paṭipphareyyā』』ti. Upasamaṃ…pe… maññe upasameneva paccatthikassa nāyakabhūtassa kodhassa paṭisedhanato. Tādise hi kodho paṭikiriyaṃ alabhanto anupādāno viya jātavedo vūpasammati. Yadā-saddo hetuattho, na kālatthoti āha 『『yasmā taṃ maññatī』』ti. Tāvadeva dve gāvo yujjhanteti tasmiṃyeva khaṇe dvīsu goṇesu yujjhantesu.

Khantito uttaritaro añño attho na vijjati anantareva assa virodhaṃ anatthaṃ paṭibāhitvā diṭṭhadhammikassa ceva samparāyikassa ca saṃvidhānato. Taṃ khantiṃ paramaṃ āhu seṭṭhabalaṃ virodhapaccayaṃ abhibhuyya pavattanato. Bālayogato bālo, tassa balaṃ bālabalaṃ, aññāṇanti āha 『『bālabalaṃ nāma aññāṇabala』』nti. Taṃ yassa balanti taṃ aññāṇabalaṃ yassa puggalassa balaṃ, abalameva taṃ paññābalena viddhaṃsetabbato. Paṭivattā na vijjatīti dhammaṭṭhaṃ paṭippharitvā abhibhavitvā pavattā natthi. Paṭivacanamattaṃ pana koci vadeyyāpi, taṃ akāraṇanti dassento 『『paṭippharitvā vā』』tiādimāha. Bālabalanti 『『paṭippharitvā』』ti vacanassa kāraṇavacanaṃ. Tasseva puggalassa paṭikujjhanakassa. Nānattāvitakkanato ubhinnaṃ atthaṃ. Tikicchantanti anatthapaṭibāhanamukhena paṇḍitakiccakaraṇena paṭisedhentaṃ. 『『Bālo aya』』nti evaṃ paññapetuṃ hetuphalānaṃ anavabodhato catusaccadhamme achekāti.

Vepacittisuttavaṇṇanā niṭṭhitā.

  1. Subhāsitajayasuttavaṇṇanā

251.『『Chekatāyā』』ti vatvā tassa vattuṃ chekabhāvaṃ dassetuṃ 『『evaṃ kirassā』』tiādimāha. Gāhanti laddhiṃ. Mocetvāti yassa puna 『『coro』』ti uttari vattuṃ na sakkoti, evaṃ vimocetvāti paṭhamaṃ vattuṃ na sakkā. Garūti bhāriyaṃ, dukkaranti attho. Pacchāti 『『parassā』』ti vutto so kiñci paṭhamaṃ vadanto attano adhippāyaṃ pavedeti nāma, taṃ yathāsatti viditamano tassa uttari vattuṃ sakkoti. Tenāha 『『parassa vacanaṃ anugantvā pana pacchā sukhaṃ vattu』』nti. Api ca asurindena 『『hotu, devānaminda, subhāsitena jayo』』ti paṭhamaṃ vuttaṃ, viseso ca pubbaṃ upanentaṃ anuvattati. Vacasi kusalo sakko devarājā taṃ visesaṃ teneva pubbaṃ upanayāpento upalāpanavasena 『『tumhe khvetthā』』tiādimāha. Pubbadevāti sakkapamukhāya devaparisāya loke pubbeva uppannattā 『『pubbadevā』』ti pasaṃsavacanaṃ. Vepacittiṃ sandhāya 『『tumhe』』ti 『『pubbadevā』』ti ca vuttattā 『『tumhākaṃ tāva paveṇiāgataṃ bhaṇathā』』ti vuttaṃ. Gāravaṭṭhāniyattā vepacittino bahuvacanapayogo. Daṇḍena avacāro avacaraṇaṃ daṇḍāvacaro, natthi ettha vutto daṇḍāvacaroti adaṇḍāvacarā, sakkena vuttā gāthāyo.

Subhāsitajayasuttavaṇṇanā niṭṭhitā.

  1. Kulāvakasuttavaṇṇanā

252.Rathasaddoti rathālaṅkārabhūtānaṃ kiṅkiṇikajālādīnaṃ saddo. Tathā dhajasaddo. Ājānīyasaddoti ājānīyānaṃ hasitasaddo ca. Karuṇāsamāvajjitahadayoti pāṇānaṃ anuparodhena paṇāmitacitto. Īsāmukhenāti rathakapparamukhena. Puññapaccayanibbattoti uḷāraṃ suvipulaṃ puññaṃ paccayaṃ katvā nibbatto. Na sajjati katthaci appaṭighaṭṭanena gacchanto. Simbalivanenāti simbalivanamajjhena . Vibhaggaṃ nimmathitanti ito cito vibhaggañceva niravasesato mathitañca hoti.

Kulāvakasuttavaṇṇanā niṭṭhitā.

  1. Nadubbhiyasuttavaṇṇanā

253.Supaccatthikoti suṭṭhu ativiya paccatthiko paṭisattu. Gahitosīti devapāsena bandhitvā gahito asi. Baddhova ahosi sakkassa puññānubhāvena. Cetiyarājā kira imasmiṃ kappe tato pubbe kenaci avuttapubbaṃ kharamusāvādaṃ abhāsi, tāvadeva virajjhitvā mahāpathaviyā vivare dine nipatitvā avīciaggijālānamindanamahosi. Taṃ sandhāya vuttaṃ 『『cetiyarañño pāpaṃ sandhāyā』』ti. Mahāpāpānīti mahantāni garutarāni pāpāni. Tathā hi vepacittino sapathakaraṇe nidassanabhāvena etāni aṭṭhakathāyaṃ āgatānīti.

Nadubbhiyasuttavaṇṇanā niṭṭhitā.

  1. Verocanaasurindasuttavaṇṇanā

254.Dvārapālarūpakāniviyāti dvārapālākārena katapaṭimāyo viya. Vāyametheva, na antarā saṃkocaṃ āpajjeyyāti adhippāyo. Nipphannasobhanesūti nipphannabhāvena sundaresu. Sabbe hi anipphannā atthā na sobhanti. Kiccajātāti vippakatabhāvena sañjātakiccā. Akiccajātoti asañjātakicco kiccarahito nāma natthi gamanaṭṭhitasayananisajjādivasena uppajjanakadukkhavinodanabhāvato. Saṃyogaparamātveva sambhogāti imesaṃ sattānaṃ saṃbhuñjitabbavatthūni nāma pakatiyā virodhasīlānipi asaṃyogena vā asundarānipi, tāni abhisaṅkharaṇapacanasaṃyojanaparamāni veditabbāni tathā sati sambhogārahabhāvūpagamanato. Tenāha 『『pārivāsikaodanādīnī』』tiādi. Uṇhāpetvā paribhuñjitabbayutte paribhajjitvāti adhippāyo.

Verocanaasurindasuttavaṇṇanā niṭṭhitā.

  1. Araññāyatanaisisuttavaṇṇanā

  2. Jāmātikā vuccati dhītupati, sasuro bhariyāya pitā, tasmā ime antaravattino dve janā sakkavepacittino sujāya vasena jāmātikasasurā. 『『Ciradikkhitāna』』nti dikkhitvā pabbajitvā cirakālānaṃ vatasamādānavasena ito bāhirakānaṃ pabbajitānanti āha 『『cirasamādinnavatāna』』nti. Ito paṭikkamāti ito yathāṭhitaṭṭhānato apehi apakkama. Na paṭikkūlasaññino guṇe gāravayogato. Devā hi yebhuyyena 『『mayaṃ pubbe guṇavante payirupāsitvā tesaṃ ovāde ṭhatvā puññāni upacinitvā idhūpapannā』』ti guṇavantesu ādarabhāvaṃ upaṭṭhapenti.

Araññāyatanaisisuttavaṇṇanā niṭṭhitā.

  1. Samuddakasuttavaṇṇanā

256.Cakkavāḷamahāsamuddapiṭṭhiyanti cakkavāḷapabbatapādasamantā mahāsamuddatīrapiṭṭhiyaṃ. Yatheva sinerusamīpe mahāsamuddo anupubbaninno anupubbapoṇo anupubbapabbhāro, evaṃ yebhuyyena cakkavāḷapādasamīpepi. Tenāha 『『rajatapaṭṭavaṇṇe vālukapuline』』ti. Vuttappakārāsūti anantarasutte vuttappakārāsu. Assamapadenāti assamapadavemajjhena. Evaṃ cintayiṃsūti 『『yaṃ nūna maya』』ntiādinā yathā pāḷiyaṃ āgataṃ, evaṃ mantayiṃsu.

Icchitakaroti yadicchitakaraṇaṃ. Duṭṭhānanti durāsayānaṃ. Te pana duṭṭhajjhāsayā viruddhā hontīti āha 『『duṭṭhānaṃ viruddhāna』』nti. Pavuttanti bījaṃ sandhāya vapitaṃ. Tenāha 『『khette patiṭṭhāpita』』nti.

Sāyamāsabhattanti sāyaṃ asitabbabhojanaṃ. Yathāvāraṃ bhakkhitametaṃ devānaṃ viya sukhumaṃ guruvāsañca na hotīti 『『bhatta』』nti vuttaṃ. Gelaññajātanti sañjātagelaññaṃ. Vepatīti kampati pavedhati.

Samuddakasuttavaṇṇanā niṭṭhitā.

Paṭhamavaggavaṇṇanā niṭṭhitā.

  1. Dutiyavaggo

  2. Vatapadasuttavaṇṇanā

  3. Samādātabbato vatāni, aññamaññaṃ asaṅkarasabhāvena pabbajitabbato padāni, tato eva asaṃkiṇṇabhāgāti katvā 『『vatakoṭṭhāsānī』』ti vuttaṃ. Samattānīti puññavisesatāya pujjabhavaphalanibbattanena kittisaññānena ca samaṃ attāni samattāni. Paripuṇṇānīti akhaṇḍādibhāvena sabbaso puṇṇāni. Samādinnānīti tattha sakkaccakāritāya sammā ādinnāni. Mātulānīti pitubhaginī, na yā kāci mātulassa bhariyā kulajeṭṭhakānaṃ adhippetattā, bhariyāpi vā mātulasambandhato gahetabbā, tathā sati mahāpitubhariyādīnampi saṅgaho daṭṭhabbo.

Ādi-saddena jeṭṭhabhaginīnaṃ saṅgaho. Apacitikārakoti tesaṃ paccuṭṭhānakaro. Yo koci dadantopi sāpekkho deti, so muttacāgo na hoti, ayaṃ pana na evanti 『『muttacāgo hotī』』ti vuttaṃ. Vissaṭṭhacāgoti nirapekkhapariccāgoti attho. Yathā pāṇātipātabahulo 『『lohitapāṇī』』ti vuccati, tathā dānabahulo 『『payatapāṇī』』ti vuttoti āha 『『deyyadhammadānatthāya sadā dhotahattho』』ti. Vossaggaratoti deyyadhammassa pariccajane abhirato. Parehi yācitabbārahoti parehi yācituṃ yutto icchitassa atthassa tāvadeva vissajjanato. Dāneneva yuttoti sabbakālaṃ dāneneva yutto abhiṇhaṃ pavattamahādānattā. Dāne ca saṃvibhāge cāti parassa sampuṇṇaṃ katvā pariccajanasaṅkhāte dāne ca attanā paribhuñjitabbato saṃvibhajanasaṅkhāte saṃvibhāge ca rato abhirato.

Vatapadasuttavaṇṇanā niṭṭhitā.

  1. Sakkanāmasuttavaṇṇanā

258.Manussabhūtoti manussesu bhūto, manussattaṃ vā patto. Āvasathanti nivāsaṭṭhānaṃ kāretvā adāsi, tasmā vāsaṃ adāsīti vāsavo. Attha-saddo idha kāraṇapariyāyoti āha 『『sahassampi kāraṇāna』』nti. Svāyamattho heṭṭhā vibhāvitova. Vinicchinati, tasmā sahassaṃ paññāakkhīni etassāti sahassakkho. Maghaṃ vuccati dhanaṃ, taṃ pana saddhāsaṅkhātaṃ maghaṃ assa atthīti maghavā. Pure dānaṃ dadātīti purindado anunāsikalopaṃ akatvā. Puññāni kātuṃ sakkotīti sakko.

Sakkanāmasuttavaṇṇanā niṭṭhitā.

  1. Mahālisuttavaṇṇanā

259.Soti sakko devarājā. Bahuvacane vattabbe ekavacanaṃ vuttaṃ. Vuccatīti vacanaṃ, attho. Tasmā bahuvacaneti bahumhi attheti attho . Yathā paṭipajjanto anukkamena te dhamme samādiyitvā sakko sakkattaṃ ajjhagā, taṃ paṭipattiṃ dassetuṃ 『『sakko kirā』』tiādi vuttaṃ. Anantareti sakkabhāvassa atītānantare attabhāve. Taṃ sabbanti sakkassa maghamāṇavakāle sammāpaṭipattiṃ, tāya sakkabhāvūpagamanañcāti taṃ sabbaṃ. Vutto, tasmā tattha vuttanayeneva veditabboti adhippāyo.

Mahālisuttavaṇṇanā niṭṭhitā.

  1. Daliddasuttavaṇṇanā

260.Manussadaliddoti manussesu duggato. Manussakāruññatanti manussesu paramanihīnataṃ. Manussakapaṇoti manussesu vā paramanihīno. Tasmiṃ ṭhāneti tassa devaputtassa tasmiṃ uppajjanaṭṭhāne. Lāmakato cintentīti tassa purimavatthuṃ nissāya hīnato cintenti. Kathentīti tameva paresaṃ kathenti. Vitthārentīti vuttamatthaṃ vitthārikaṃ karonti. Sabbadā paricchijja parivārasampanno hutvā aḍḍhaṭṭharatane hatthikkhandhe mahaccarājānubhāvena nisinnattā janakāyena samullokiyamāno. Avalambantīti olambanti. Vandanamattaṃ vā nāhosi, aññadatthu paccekabuddhato attano samānādarakiriyaṃ paccāsīsati. Tena vuttaṃ 『『so』』tiādi. Kvāyanti ko ayanti byāpannavasena vadati. Kāḷarattehi suttehi sibbitattā vaṇṇavikāraṃ disvā 『『kuṭṭhicīvarāni pāruto』』ti āha. Mahāniraye nibbattitvā mahādukkhaṃ paccanubhoti. Tadanurūpapāpakammassa vipākāvasesena laddhokāsena rājagahe…pe… paṭisandhiṃ gaṇhi. Kāmañca ettha paṭisandhiggahaṇaṃ kusalakammeneva, tassa pana akusalakammassa vipākino balavabhāvato vuttaṃ 『『vipākāvasesenā』』ti. Tenāha 『『gahitakālato…pe… nikkhanto』』ti. Bhikkhāya carituṃ samatthakālato paṭṭhāya rogassa balavatāya maṃsāni…pe… patanti. Ñāṇaṃ pesetvāti vipassanāpaṭipāṭiyā bhāvanāñāṇaṃ nibbānaṃ paṭipesetvā pavattetvā. Indriyānaṃ paripakkattā satthu desanāvilāsena sotāpattiphale patiṭṭhito. Cumbaṭanti pādacumbaṭaṃ. Kuṭṭhino hi sakalapādatalaṃ mā rujīti cumbaṭaṃ katvā taṃ pādatale bandhitvā gacchanti, mattikapātiṃ bhinditvā viya tathā nihīnamanussattabhāvato cavitvā suvaṇṇapātiṃ paṭilabhanto viya devattabhāvaṃ gaṇhanto cuticittato dutiyacittavāre ādānacittakkhaṇe devaloke nibbatto.

Maggenāgatāti maggādhigamanena āgatā uppannā. Ariyakantasīlanti ariyānaṃ kantaṃ manāpaṃ manoramaṃ sīladhammaṃ. Ariyānaṃ adhicittaadhipaññāsikkhā viya adhisīlasikkhāpi sabbā ativiya kantā evāti āha 『『kiñcāpī』』tiādi. Imasmiṃ panattheti imasmiṃ sotāpannassa bhavasaṅkhāte atthe niddhāretvā vuccamāne. Pañcasīlampi yasmā diṭṭhi viya bhavantarepi appahīnaṃ.

Daliddasuttavaṇṇanā niṭṭhitā.

  1. Rāmaṇeyyakasuttavaṇṇanā

  2. Āramanti ettha sattāti ārāmā, manoramā upavanādayo. Te eva cetenti ettha saddhāya attano pītisomanassaṃ sandhahantīti cetiyāti ca vuccanti. Manussaramaṇīyabhāvassāti manussānaṃ āramaṇīyabhāvassa. Tassa pana sīlādiguṇavasena acinteyyāparimeyyānubhāvatāpi hotīti bhagavā 『『nāgghanti soḷasi』』nti avoca. Acetanāya bhūmiyā ramaṇīyatā nāma guṇavisiṭṭhānaṃ ariyānaṃ sevanavasena veditabbāti vuttaṃ 『『idāni…pe… gāme vātiādimāhā』』ti.

Rāmaṇeyyakasuttavaṇṇanā niṭṭhitā.

  1. Yajamānasuttavaṇṇanā

262.Yajantānanti dakkhiṇeyyaṃ uddissa dentānaṃ. Aṭṭhuppattiko suttanikkhepoti dassetvā atthavaṇṇanaṃ kātuṃ 『『tadā kirā』』tiādi vuttaṃ. Agganti seṭṭhaṃ. Tehi tehi vā yathāladdhasappiādayo mā nassantu, aggabhāvena gahitāni sappiādīni kevalaṃ aggimhi jhāpanena, devā manussā micchāgāhena mā nassantu. Takkenāti takkamattena. 『『Kathemā』』ti amhe maññatha, idāni passatha, paccakkhato ayaṃ vo…pe… āgacchatīti āhaṃsūti yojanā.

Upadhivipākanti upadhīsu vā vipaccati, upadhayo vā vipākā etassāti upadhivipākaṃ. Vipphāravantaṃ hoti vipulapakkhatāya. Bhikkhusaṅghassa adaṃsu 『『sammāsambuddhena mahābrahmunā ca evaṃ ovādo dinno』』ti.

Yajamānasuttavaṇṇanā niṭṭhitā.

  1. Buddhavandanāsuttavaṇṇanā

263.Uṭṭhahāti uṭṭhānaṃ kāyikavīriyaṃ karohi. Tenāha 『『vicara, loke』』ti. Cetasikavīriyaṃ pana bhagavatā matthakaṃ pāpitameva. Tenāha 『『vijitasaṅgāmā』』ti. Dvādasayojanikassa uccabhāvena. Vitthārato pana āyāmato ca anekayojanasatasahassaparimāṇacakkavāḷaṃ atibyāpetvā ṭhitassa. Pannabhārāti pātitabhāra. Nikkhepitabbato bhārāti āha 『『oropitakhandhā』』tiādi. Te hi taṃsamaṅgino puggalassa sampātanaṭṭhena bhārā nāma. Vuttañhetaṃ 『『bhārā have pañcakkhandhā』』ti (saṃ. ni. 3.22). Tadekadesā ca kilesābhisaṅkhārā. Pannarasāya puṇṇamāya rattinti yathā pannarasapuṇṇamāya rattiyaṃ paripuṇṇakāle upakkilesavimutto cando sobhati, evaṃ tava cittaṃ sabbaso upakkilesavimuttaṃ sobhatīti adhippāyo.

Buddhavandanāsuttavaṇṇanā niṭṭhitā.

  1. Gahaṭṭhavandanāsuttavaṇṇanā

264.Puthuddisāti bahudisā. Kā pana tāti āha 『『catasso disā catasso anudisā cā』』ti. Anudisāgahaṇena cettha uddhaṃ adhopi gayhatīti ca dasseti. Bhūmivāsinoti bhūmipaṭibaddhavuttino. Etena rukkhapabbatanivāsinopi gahitā honti. Cirarattasamāhitacitteti upacārappanājhānāni uppādetvā aparihīnajjhānatāya cirakālaṃ samāhitacitte. Āpāṇakoṭikanti jīvitapariyantaṃ yāvajīvaṃ. Evamādīti ādi-saddena avasesapuññakiriyavatthūni saṅgaṇhāti. Niccasīlavasena pañcahi, niyamasīlavasena dasahi. Pi-saddena tato katipayehi uposathasīlavasena aṭṭhahipīti dasseti. Dhammikehīti dhammato anapetehi. Pamukhoti pamokkho.

Gahaṭṭhavandanāsuttavaṇṇanā niṭṭhitā.

  1. Satthāravandanāsuttavaṇṇanā

265.Brahmajāṇukoti dakkhiṇajāṇumaṇḍalaṃ pathaviyaṃ ṭhapetvā vandamāno brahmajāṇuko nāma tathābhūto hutvā. Yajitabbato yakkho, pūjanīyo. Evaṃ pūjāvisesayogato sakkoti āha 『『so yakkhoti so sakko』』ti. Sakkassa namakkārabhājanabhūtañhi pucchanto mātali 『『ko nāma so yakkho』』ti āha. Guṇanemittakehīti guṇahetukehi anantāni hi buddhānaṃ nāmāni, tāni ca kho sabbānipi guṇanemittakāneva. Anantaguṇattā. Vuttañhetaṃ –

『『Asaṅkhyeyyāni nāmāni, saguṇena mahesino;

Guṇena nāmamuddheyyaṃ, api nāmasahassato』』ti. –

Tasmā anomanāmanti paripuṇṇaguṇanāmanti attho. Samatikkamenāti sammā samucchindanavasena atikkamanena. Kilesārīnaṃ apetacayoti apacayo, so āramitabbaṭṭhena ārāmo etesanti apacayārāmā. Tenāha 『『vaṭṭaviddhaṃsane ratā』』ti.

Satthāravandanāsuttavaṇṇanā niṭṭhitā.

  1. Saṅghavandanāsuttavaṇṇanā

266.Pūtimhi dehe mātu sarīre sayanato, attano eva vā pūtidehaṃ sarīraṃ tasmiṃ ṭhitatāya avattharitvā sayanato pūtidehasayāti yojanā. Kuṇapamheteti ete manussā asuciduggandhajegucchapaṭikkūle mātukucchisaṅkhāte kuṇapasmiṃ dasa māse nimuggā. Tesaṃ kinnāma tvaṃ pihayasīti yojanā. Etesaṃ etaṃ vihayāmīti etesaṃ isīnaṃ etaṃ sammāpaṭipattiṃ vihayāmi. Idāni taṃ paṭipattiṃ dassetuṃ 『『na te saṃ koṭṭhe opentī』』ti vuttaṃ. Dhaññaṃ koṭṭhe na pakkhipanti pakkhipitabbassa ca abhāvato. Tenāha 『『na hi etesaṃ dhañña』』nti. Paresaṃ niṭṭhitanti paresaṃ gahitaṃ santakaṃ tesaṃ pākāya niṭṭhitaṃ. Bhikkhācāravattenāti piṇḍācariyāya. Esamānā pariyesantā. Evaṃ pariyiṭṭhena. Yāpenti, na esanti anesanaṃ. Susamādinnasundaravatāti suṭṭhu samādinnasobhanavatā.

Evaṃ subhāsitabhāsinoti ganthadhuravipassanādhurānaṃ vasena guṇaparimāṇasubhāsitasseva bhāsanasīlā . Ariyena tuṇhībhūtena tuṇhībhūtā. Tato eva manassa sātisayaṃ samañcarā. Gahitadaṇḍesu parāmāsādipayuttesu daṇḍādānādihetu uppajjanakakilesapariḷāhābhāvato nibbutā. Tenāha 『『vissaṭṭhadaṇḍā』』ti. Sādānesūti sabhavādānesu. Anādānāti tabbirahitā. Tenāha 『『bhavayonī』』tiādi.

Saṅghavandanāsuttavaṇṇanā niṭṭhitā.

Dutiyavaggavaṇṇanā niṭṭhitā.

  1. Tatiyavaggo

  2. Chetvāsuttavaṇṇanā

267.Vuttatthameva heṭṭhā devaputtasaṃyuttavaṇṇanāyaṃ.

Chetvāsuttavaṇṇanā niṭṭhitā.

  1. Dubbaṇṇiyasuttavaṇṇanā

268.Dubbaṇṇo duddasiko virūpavaṇṇo. Okoṭimakoti rassabhāvena avarakoṭimako. Sakkena gahitanāmamevetaṃ, na pana so tathārūpo koci yakkho. Tenāha 『『eko rūpāvacarabrahmā』』ti. Yadi evaṃ kasmā so tathārūpo hutvā āgatoti āha 『『sakko kirā』』ti. Kathaṃ panettha ñāyati 『『so eko rūpāvacarabrahmā, na paneso avaruddhakayakkho』』ti yuttiṃ dassento 『『avaruddhakayakkhā panā』』tiādimāha. Devānaṃ vacanaṃ sutvā. Pharusenāti pharusasamācārena. 『『Ko nāma mayhaṃ āsane sannisinno』』ti akkhantiṃ anuppādento khantiyaṃ ṭhatvā. Balavacittīkāranti garutaraṃ sakkārabahumānaṃ. Nīcavuttiyāti paramanipaccakāre suvūpasamane ca dassiyamāne. Sakkassa tāya eva ācārasampattiyā sakkāsane ṭhātuṃ, attano ca āvikātuṃ asakkonto antaradhāyi. Upahatacittomhīti khantimettānuddayāsabbhāvato parasmiṃ upahatacittomhīti sakko attano sabhāvaṃ vadati. Kodhavase vattetunti kodhena attano vase nibbattetuṃ na sukaromhi, atha kho kodhaṃ mayhaṃ vase na vattemīti adhippāyo. Ciraṃ na kujjhāmīti yadi me kadāci kodho uppajjeyya, taṃ kodhaṃ anuvattento cirakālaṃ na kujjhāmi . Na upanayhāmīti anto sace me kodho uppajjeyya, khippameva ca naṃ paṭivineyyanti taṃ me pubbeva vataṃ paripūritaṃ.

Dubbaṇṇiyasuttavaṇṇanā niṭṭhitā.

  1. Sambarimāyāsuttavaṇṇanā

269.Ābādhikoti ābādho assa atthīti ābādhiko. Vācesīti sikkhāpesi. Sambaro nāma asuramāyāya ādipuriso purātano asurindo. Taṃ sandhāyāha 『『yathā sambaro』』tiādi. Evaṃ paccati aññopi māyāvī māyaṃ payojetvā. Upavādantarāyo nāma khamāpane sati vigacchati, pākatikameva hotīti āha 『『evamassa phāsubhaveyyā』』ti. Tenāti vepacittinā sambaravijjāya adānena vañcitattā. Tathā akatvāti isīnaṃ santikaṃ netvā khamāpanavasena kātabbaṃ akatvā.

Sambarimāyāsuttavaṇṇanā niṭṭhitā.

  1. Accayasuttavaṇṇanā

270.Sampayojesunti aññamaññaṃ vācasikaṃ pharusaṃ payojesuṃ. Tenāha 『『kalahaṃ akaṃsū』』ti, vivādaṃ akaṃsūti attho. Atikkammavacananti vacīsaṃvaraṃ atikkamitvā vacanaṃ. Yasmā accaye desiyamāne taṃ khīṇayati aññamaññassa khamamānassa khamanaṃ paṭiggaṇhato, tasmā vuttaṃ 『『nappaṭigaṇhātīti na khamatī』』ti. Tumhākaṃ vase vattatu, visevitaṃ akatvā yathākāmakaraṇīyo hotu. Mittadhammo idha uttarapadalopena 『『mitto』』ti vuttoti āha 『『mittadhamme』』ti. Karaṇavacananti 『『mittehī』』ti karaṇavacanaṃ bhummatthe. Tenāha 『『mittesū』』ti. Yathā nibbattasabhāvassa bhāvato aññathattaṃ jarā, evaṃ mittabhāvato vuttavipariyāyo amittadhammo jarāpariyāyena vutto. Agārayhaṃ anavajjaṃ sabbaso pahīnakilesaṃ. Tenāha 『『khīṇāsavapuggala』』nti.

Accayasuttavaṇṇanā niṭṭhitā.

  1. Akkodhasuttavaṇṇanā

271.Kodho tumhe mā abhibhavīti ettha kodhena anabhibhavanīyattaṃ khantimettākaruṇāditappaṭipakkhadhammaparibrūhanena . Tathā hi taṃsamaṅgino kodho abhibhuyyatīti āha 『『tumheva kodhaṃ abhibhavatha. Kujjhantānaṃ mā paṭikujjhitthā』』ti. Paṭipadāti esā paṭipatti. Mettāti appanāppattā mettā. Tadupacāro mettāpubbabhāgo. Na vihiṃsati kiñci etāyāti avihiṃsā. Karuṇāti appanāppattakaruṇā veditabbā. Tadupacāro karuṇāpubbabhāgo. Lāmakajananti khantiādīsu yonisomanasikārābhāvena gārayhasamācārasamāyogena ca nihīnaṃ janaṃ. Paccayaparisuddhiyā kodho abhimaddamāno puggalaṃ abhimaddati, tassa so paṭisaṅkhānabhāvanābalehi sammadeva pahātabboti.

Akkodhasuttavaṇṇanā niṭṭhitā.

Tatiyavaggavaṇṇanā niṭṭhitā.

Sāratthappakāsiniyā saṃyuttanikāya-aṭṭhakathāya

Sakkasaṃyuttavaṇṇanāya līnatthappakāsanā samattā.

Niṭṭhitā ca sāratthappakāsiniyā

Saṃyuttanikāya-aṭṭhakathāya sagāthāvaggavaṇṇanā.

Paṭhamo bhāgo niṭṭhito.

Namo tassa bhagavato arahato sammāsambuddhassa

Saṃyuttanikāye

Nidānavaggaṭīkā

  1. Nidānasaṃyuttaṃ

  2. Buddhavaggo

  3. Paṭiccasamuppādasuttavaṇṇanā

  4. Dutiyasuttādīnipi paṭiccasamuppādavaseneva desitānīti āha 『『paṭhamaṃ paṭiccasamuppādasutta』』nti. Tatrāti padaṃ ye desakālā idha viharaṇakiriyāya visesanabhāvena vuttā, tesaṃ paridīpananti dassento 『『yaṃ samayaṃ…pe… dīpetī』』ti āha. Taṃ-saddo hi vuttassa atthassa paṭiniddeso, tasmā idha desassa kālassa vā paṭiniddeso bhavituṃ arahati, na aññassa. Ayaṃ tāva tatrasaddassa paṭiniddesabhāve atthavibhāvanā. Yasmā pana īdisesu ṭhānesu tatrasaddo dhammadesanāvisiṭṭhaṃ desaṃ kālañca vibhāveti, tasmā vuttaṃ 『『bhāsitabbayutte vā desakāle』』ti . Tena tatrāti yattha bhagavā dhammadesanatthaṃ bhikkhū ālapi abhāsi, tādise dese, kāle vāti attho. Na hītiādinā tamevatthaṃ samattheti.

Nanu ca yattha ṭhito bhagavā 『『akālo kho tāvā』』tiādinā bāhiyassa dhammadesanaṃ paṭikkhipi, tattheva antaravīthiyaṃ ṭhitova tassa dhammaṃ desesīti? Saccametaṃ. Adesetabbakāle adesanāya hi idaṃ udāharaṇaṃ. Tenāha 『『akālo kho tāvā』』ti. Yaṃ pana tattha vuttaṃ 『『antaragharaṃ paviṭṭhamhā』』ti, tampi tassa akālabhāvasseva pariyāyena dassanatthaṃ vuttaṃ. Tassa hi tadā addhānaparissamena rūpakāye akammaññatā ahosi, balavapītivegena nāmakāye. Tadubhayassa vūpasamaṃ āgamento papañcaparihāratthaṃ bhagavā 『『akālo kho』』ti pariyāyena paṭikkhipi. Adesetabbadese adesanāya pana udāharaṇaṃ 『『atha kho bhagavā maggā okkamma aññatarasmiṃ rukkhamūle nisīdi, vihārato nikkhamitvā vihārapacchāyāyaṃ paññatte āsane nisīdī』』ti evamādikaṃ idha ādisaddena saṅgahitaṃ. 『『Sa kho so bhikkhave bālo idha pāpāni kammāni karitvā』』ti evamādīsu (ma. ni. 3.248) padapūraṇamatte kho-saddo, 『『dukkhaṃ kho agāravo viharati appatisso』』tiādīsu (a. ni. 4.21) avadhāraṇe, 『『kittāvatā nu kho, āvuso, satthu pavivittassa viharato sāvakā vivekaṃ nānusikkhantī』』tiādīsu (ma. ni. 1.31) ādikālatthe, vākyārambheti attho. Tattha padapūraṇena vacanālaṅkāramattaṃ kataṃ hoti, ādikālatthena vākyassa upaññāsamattaṃ, avadhāraṇatthena pana niyamadassanaṃ. 『『Tasmā āmantesi evā』』ti āmantane niyamo dassito hotīti.

『『Bhagavāti lokagarudīpana』』nti kasmā vuttaṃ, nanu pubbe 『『bhagavā』』ti padaṃ vuttanti? Yadipi pubbe vuttaṃ, taṃ pana yathāvuttaṭṭhāne viharaṇakiriyāya kattuvisesadassanaparaṃ, na āmantanakiriyāya, idha pana āmantanakiriyāya, tasmā tadatthaṃ puna bhagavāti pāḷiyaṃ vuttanti. Tassatthaṃ dassetuṃ 『『bhagavāti lokagarudīpana』』nti āha. Kathāsavanayuttapuggalavacananti vakkhamānāya paṭiccasamuppādadesanāya savanayogyapuggalavacanaṃ. Catūsupi parisāsu bhikkhū eva edisānaṃ desanānaṃ visesena bhājanabhūtāti sātisayena sāsanasampaṭiggāhakabhāvadassanatthaṃ idha bhikkhugahaṇanti dassetvā idāni saddatthaṃ dassetuṃ 『『apicā』』ti āha. Tattha bhikkhakoti bhikkhūti bhikkhanasīlattā bhikkhanadhammattā bhikkhūti attho. Bhikkhācariyaṃ ajjhupagatoti buddhādīhipi ajjhupagataṃ bhikkhācariyaṃ uñchācariyaṃ ajjhupagatattā anuṭṭhitattā bhikkhu. Yo hi koci appaṃ vā mahantaṃ vā bhogakkhandhaṃ pahāya agārasmā anagāriyaṃ pabbajito, so kasigorakkhādīhi jīvikakappanaṃ hitvā liṅgasampaṭicchaneneva bhikkhācariyaṃ ajjhupagatattā bhikkhu. Parapaṭibaddhajīvikattā vā vihāramajjhe kājabhattaṃ bhuñjamānopi bhikkhācariyaṃ ajjhupagatoti bhikkhu piṇḍiyālopabhojanaṃ nissāya pabbajjāya ussāhajātattā vā bhikkhācariyaṃ ajjhupagatoti bhikkhūti evamettha attho daṭṭhabbo.

Ādinā nayenāti 『『bhinnapaṭadharoti bhikkhu, bhindati pāpake akusale dhammeti bhikkhu, bhinnattā pāpakānaṃ akusalānaṃ dhammānaṃ bhikkhū』』tiādinā vibhaṅge (vibha. 509) āgatanayena. Ñāpaneti avabodhane, paṭivedaneti attho. Bhikkhanasīlatā, na kasivāṇijjādīhi jīvanasīlatā. Bhikkhanadhammatā 『『uddissa ariyā tiṭṭhantī』』ti (jā. 1.7.59) evaṃ vuttabhikkhanasabhāvatā, na yācanākohaññasabhāvatā. Bhikkhane sādhukāritā 『『uttiṭṭhe nappamajjeyyā』』ti (dha. pa. 168) vacanaṃ anussaritvā tattha appamajjatā. Atha vā sīlaṃ nāma pakatisabhāvo. Idha pana tathādhiṭṭhānaṃ. Dhammoti vataṃ. Apare pana 『『sīlaṃ nāma vatavasena samādānaṃ. Dhammo nāma paveṇi-āgataṃ cārittaṃ. Sādhukāritā sakkaccakāritā ādarakiriyā』』ti vaṇṇenti.

Hīnādhikajanasevitavuttinti ye bhikkhubhāve ṭhitāpi jātimadādivasena uddhatā unnaḷā, ye ca gihibhāve paresu atthikabhāvampi anupagatatāya bhikkhācariyaṃ paramakāpaññaṃ maññanti, tesaṃ ubhayesampi yathākkamaṃ 『『bhikkhavo』』ti vacanena hīnajanehi daliddehi paramakāpaññataṃ pattehi parakulesu bhikkhācariyāya jīvikaṃ kappentehi sevitaṃ vuttiṃ pakāsento uddhatabhāvaniggahaṃ karoti, adhikajanehi uḷārabhogakhattiyakulādito pabbajitehi buddhādīhi ājīvasodhanatthaṃ sevitaṃ vuttiṃ pakāsento dīnabhāvaniggahaṃ karotīti yojetabbaṃ. Yasmā 『『bhikkhavo』』ti vacanaṃ āmantanabhāvato abhimukhīkaraṇaṃ, pakaraṇato sāmatthiyato ca sussūsājananaṃ, sakkaccasavanamanasikāraniyojanañca hoti, tasmā tamatthaṃ dassento 『『bhikkhavoti iminā』』tiādimāha.

Tattha sādhukaṃ manasikārepīti sādhukaṃ savane sādhukaṃ manasikāre ca. Kathaṃ pavattitā savanādayo sādhukaṃ pavattitā hontīti? 『『Addhā imāya paṭipattiyā sakalasāsanasampatti hatthagatā bhavissatī』』ti ādaragāravayogena kathādīsu aparibhavādinā ca. Vuttañhi 『『pañcahi, bhikkhave, dhammehi samannāgato suṇanto saddhammaṃ bhabbo niyāmaṃ okkamituṃ kusalesu dhammesu sammattaṃ. Katamehi pañcahi? Na kathaṃ paribhoti, na kathikaṃ paribhoti, na attānaṃ paribhoti , avikkhittacitto dhammaṃ suṇāti ekaggacitto, yoniso ca manasi karoti. Imehi kho, bhikkhave, pañcahi dhammehi samannāgato suṇanto saddhammaṃ bhabbo niyāmaṃ okkamituṃ kusalesu dhammesu sammatta』』nti (a. ni. 5.151). Tenāha 『『sādhukaṃ manasikārāyattā hi sāsanasampattī』』ti. Sāsanasampatti nāma sīlādinipphatti. Paṭhamaṃ uppannattā adhigamavasena. Satthucariyānuvidhāyakattā sīlādiguṇānuṭṭhānena. Tiṇṇaṃ yānānaṃ vasena anudhammapaṭipattisambhavato sakalasāsanapaṭiggāhakattā.

Santikattāti samīpabhāvato. Santikāvacarattāti sabbakālaṃ saṃvuttibhāvato. Yathānusiṭṭhanti anusāsaniyānurūpaṃ, anusāsaniṃ anavasesato paṭiggahetvāti attho. Ekacce bhikkhūti ye paṭiccasamuppādadhamme desanāpasutā, te. Pubbe 『『sabbaparisasādhāraṇā hi bhagavato dhammadesanā』』tiādinā bhikkhūnaṃ eva āmantanakāraṇaṃ dassetvā idāni bhikkhū āmantetvā dhammadesanāya payojanaṃ dassetuṃ kimatthaṃ pana bhagavāti codanaṃ samuṭṭhāpeti. Tattha aññaṃ cintentāti aññavihitā. Vikkhittacittāti asamāhitacittā. Dhammaṃ paccavekkhantāti hiyyo tato paradivasesu vā sutadhammaṃ pati manasā avekkhantā. Bhikkhū āmantetvā dhamme desiyamāne ādito paṭṭhāya desanaṃ sallakkhetuṃ sakkotīti imamevatthaṃ byatirekamukhena dassetuṃ 『『te anāmantetvā』』tiādi vuttaṃ.

Bhikkhavoti ca sandhivasena i-kāralopo daṭṭhabbo 『『bhikkhavo itī』』ti, ayañhi itisaddo hetuparisamāpanādipadatthavipariyāyapakārāvadhāraṇanidassanādianekatthapabhedo. Tathā hesa 『『ruppatīti kho, bhikkhave, tasmā 『rūpa』nti vuccatī』』tiādīsu (saṃ. ni. 3.79) hetumhi dissati, 『『tasmātiha me, bhikkhave, dhammadāyādā bhavatha, mā āmisadāyādā』』tiādīsu (ma. ni. 1.29) parisamāpane, 『『iti vā evarūpā visūkadassanā paṭivirato』』tiādīsu (dī. ni. 1.13) ādiatthe 『『māgaṇḍiyoti tassa brāhmaṇassa saṅkhā samaññā paññatti vohāro nāmaṃ nāmakammaṃ nāmadheyyaṃ nirutti byañjanaṃ abhilāpo』』tiādīsu (mahāni. 73, 75) padatthavipariyāye, 『『iti kho, bhikkhave, sappaṭibhayo bālo, appaṭibhayo paṇḍito. Saupaddavo bālo, anupaddavo paṇḍito』』tiādīsu (ma. ni. 3.124) pakāre, 『『atthi idappaccayā jarāmaraṇanti iti puṭṭhena satā, ānanda, atthītissa vacanīyaṃ. Kiṃ paccayā jarāmaraṇanti iti ce vadeyya, jātipaccayā jarāmaraṇanti iccassa vacanīya』』ntiādīsu (dī. ni. 2.96) avadhāraṇe, 『『sabbamatthīti kho, kaccāna, ayameko anto, sabbaṃ natthīti ayaṃ dutiyo anto』』tiādīsu (saṃ. ni. 2.15; 3.90) nidassane . Idhāpi nidassane eva daṭṭhabbo. Bhikkhavoti āmantanākāro tamesa iti-saddo nidasseti 『『bhikkhavoti āmantesī』』ti. Iminā nayena bhaddantetiādīsupi yathārahaṃ itisaddassa attho veditabbo.

Pubbe 『『bhagavā āmantesī』』ti vuttattā bhagavato paccassosunti idha bhagavatoti sāmivacanaṃ āmantanameva sambandhīantaraṃ apekkhatīti iminā adhippāyena 『『bhagavato āmantanaṃ paṭiassosu』』nti vuttaṃ. Bhagavatoti idaṃ pana paṭissavasambandhena sampadānavacanaṃ. Ettāvatā yaṃ kāladesadesakaparisāpadesapaṭimaṇḍitaṃ nidānaṃ bhāsitanti sambandho. Etthāha – kimatthaṃ pana dhammavinayasaṅgahe kariyamāne nidānavacanaṃ, nanu bhagavatā bhāsitavacanasseva saṅgaho kātabboti? Vuccate – desanāya ṭhitiasammosasaddheyyabhāvasampādanatthaṃ. Kāladesadesakanimittaparisāpadesehi upanibandhitvā ṭhapitā hi desanā ciraṭṭhitikā hoti asammosadhammā saddheyyā ca, desakālakattusotunimittehi upanibandho viya vohāravinicchayo. Teneva cāyasmatā mahākassapena 『『paṭiccasamuppādasuttaṃ, āvuso ānanda, kattha bhāsita』』ntiādinā desādipucchāsu katāsu tāsaṃ vissajjanaṃ karontena dhammabhaṇḍāgārikena 『『evaṃ me suta』』nti āyasmatā ānandena imassa suttassa nidānaṃ bhāsitaṃ.

Apica satthu sampattipakāsanatthaṃ nidānavacanaṃ. Tathāgatassa hi bhagavato pubbaracanānumānāgamatakkābhāvato sammāsambuddhabhāvasiddhi. Na hi sammāsambuddhassa pubbaracanādīhi attho atthi, sabbattha appaṭihatañāṇacāratāya ekappamāṇattā ca ñeyyadhammesu. Tathā ācariyamuṭṭhidhammamacchariyasatthusāvakānurodhābhāvato khīṇāsavattasiddhi. Na hi sabbaso khīṇāsavassa te sambhavantīti suvisuddhā cassa parānuggahappavatti, evaṃ desakasaṃkilesabhūtānaṃ diṭṭhisīlasampadādūsakānaṃ avijjātaṇhānaṃ accantābhāvasaṃsūcakehi ñāṇasampadāpahānasampadābhibyañjanakehi ca saṃbuddhavisuddhabhāvehi purimavesārajjadvayasiddhi, tato eva ca antarāyikaniyyānikadhammesu sammohābhāvasiddhito pacchimavesārajjadvayasiddhīti bhagavato catuvesārajjasamannāgamo attahitaparahitapaṭipatti ca nidānavacanena pakāsitā hoti, tattha tattha sampattaparisāya ajjhāsayānurūpaṃ ṭhānuppattikapaṭibhānena dhammadesanādīpanato, idha pana mūladvayavasena antadvayarahitassa tisandhikālabandhassa catubbidhanayasaṅkhepagambhīrabhāvayuttassa paṭiccasamuppādassa bodhiyā nidassanato cāti yojetabbaṃ. Tena vuttaṃ 『『satthu sampattipakāsanatthaṃ nidānavacana』』nti.

Tathā sāsanasampattipakāsanatthaṃ nidānavacanaṃ. Ñāṇakaruṇāpariggahitasabbakiriyassa hi bhagavato natthi niratthikā pavatti, attahitatthā vā, tasmā paresaṃ eva atthāya pavattasabbakiriyassa sammāsambuddhassa sakalampi kāyavacīmanokammaṃ yathāpavattaṃ vuccamānaṃ diṭṭhadhammikasamparāyikaparamatthehi yathārahaṃ sattānaṃ anusāsanaṭṭhena sāsanaṃ, na kabbaracanā. Tayidaṃ satthucaritaṃ kāladesadesakaparisāpadesehi saddhiṃ tattha tattha nidānavacanehi yathārahaṃ pakāsīyati, idha pana dvādasapadikapaccayākāravibhāvanena tena. Tena vuttaṃ 『『sāsanasampattipakāsanatthaṃ nidānavacana』』nti.

Apica satthu pamāṇabhāvappakāsanena sāsanassa pamāṇabhāvadassanatthaṃ nidānavacanaṃ, tañcassa pamāṇabhāvadassanaṃ heṭṭhā vuttanayānusārena 『『bhagavā』』ti ca iminā padena vibhāvitanti veditabbaṃ. 『『Bhagavā』』ti ca iminā tathāgatassa rāgadosamohādi-sabbasaṃkilesamaladuccaritādidosappahānadīpanena vacanena anaññasādhāraṇasuparisuddhañāṇakaruṇādiguṇavisesayogaparidīpanena tato eva sabbasattuttamabhāvadīpanena ayamattho sabbathā pakāsito hotīti. Idamettha nidānavacane payojananidassanaṃ.

Nikkhittassāti desitassa. Desanāpi hi desetabbassa sīlādiatthassa vineyyasantānesu nikkhipanato 『『nikkhepo』』ti vuccatīti 『『suttanikkhepaṃ tāva vicāretvā vuccamānā pākaṭā hotī』』ti sāmaññato bhagavato desanāya samuṭṭhānassa vibhāgaṃ dassetvā 『『etthāyaṃ desanā evaṃsamuṭṭhānā』』ti desanāya samuṭṭhāne dassite suttassa sammadeva nidānaparijānanena vaṇṇanāya suviññeyyattā vuttaṃ. Tato heṭṭhā 『『kasmā bhagavatā paṭiccasamuppādavaseneva desanā āraddhā』』ti kenaci codanāya katāya 『『parajjhāsayoyaṃ suttanikkhepo』』ti parihāro sukathito hoti. Tattha yathā anekasataanekasahassabhedānipi suttantāni saṃkilesabhāgiyādipadhānanayena soḷasavidhataṃ nātivattanti, evaṃ attajjhāsayādisuttanikkhepavasena catubbidhabhāvanti āha 『『cattāro hi suttanikkhepā』』ti. Ettha ca yathā attajjhāsayassa aṭṭhuppattiyā ca parajjhāsayapucchāhi saddhiṃ saṃsaggabhedo sambhavati 『『attajjhāsayo ca parajjhāsayo ca, attajjhāsayo ca pucchāvasiko ca, attajjhāsayo ca parajjhāsayo ca pucchāvasiko ca, aṭṭhuppattiko ca parajjhāsayo ca, aṭṭhuppattiko ca pucchāvasiko ca, aṭṭhuppattiko ca parajjhāsayo ca pucchāvasiko cā』』ti ajjhāsayapucchānusandhisambhavato, evaṃ yadipi aṭṭhuppattiyā ajjhāsayenapi saṃsaggabhedo sambhavati, attajjhāsayādīhi pana purato ṭhitehi aṭṭhuppattiyā saṃsaggo natthīti. Nayidha niravaseso vitthāranayo sambhavatīti 『『cattāro hi suttanikkhepā』』ti vuttaṃ. Tadantogadhattā vā sambhavantānaṃ sesanikkhepānaṃ mūlanikkhepavasena cattārova dassitā, tathādassanañcettha ayaṃ saṃsaggabhedo gahetabboti.

Tatrāyaṃ vacanattho – nikkhipīyatīti nikkhepo, suttaṃ eva nikkhepo suttanikkhepo. Atha vā nikkhipanaṃ nikkhepo, suttassa nikkhepo suttanikkhepo, suttadesanāti attho. Attano ajjhāsayo attajjhāsayo, so assa atthi kāraṇabhūtoti attajjhāsayo. Attano ajjhāsayo etassāti vā attajjhāsayo. Parajjhāsayepi eseva nayo. Pucchāya vasena pavattadhammo etassa atthīti, pucchāvasiko. Suttadesanāya vatthubhūtassa atthassa uppatti atthuppatti, atthuppattiyeva aṭṭhuppatti, sā etassa atthīti aṭṭhuppattiko. Atha vā nikkhipīyati suttaṃ etenāti suttanikkhepo, attajjhāsayādi eva. Etasmiṃ pana atthavikappe attano ajjhāsayo attajjhāsayo. Paresaṃ ajjhāsayo parajjhāsayo. Pucchīyatīti pucchā, pucchitvā ñātabbo attho. Tassa pucchāvasena pavattaṃ dhammapaṭiggāhakānaṃ vacanaṃ pucchāvasikaṃ, tadeva nikkhepasaddāpekkhāya pulliṅgavasena 『『pucchāvasiko』』ti vuttaṃ. Tathā aṭṭhuppatti eva aṭṭhuppattikoti evampettha attho veditabbo.

Apicettha paresaṃ indriyaparipākādikāraṇanirapekkhattā attajjhāsayassa visuṃ suttanikkhepabhāvo yutto kevalaṃ attano ajjhāsayeneva dhammatantiṭhapanatthaṃ pavattitadesanattā. Parajjhāsayapucchāvasikānaṃ pana paresaṃ ajjhāsayapucchānaṃ desanāpavattihetubhūtānaṃ uppattiyaṃ pavattitānaṃ kathaṃ aṭṭhuppattiyaṃ anavarodho, pucchāvasikaaṭṭhuppattikānaṃ vā parajjhāsayānurodhena pavattitānaṃ kathaṃ parajjhāsaye anavarodhoti? Na codetabbametaṃ. Paresañhi abhinīhāraparipucchādivinimuttasseva suttadesanākāraṇuppādassa aṭṭhuppattibhāvena gahitattā parajjhāsayapucchāvasikānaṃ visuṃ gahaṇaṃ. Tathā hi brahmajāladhammadāyādasuttādīnaṃ vaṇṇāvaṇṇaāmisuppādādidesanānimittaṃ 『『aṭṭhuppattī』』ti vuccati. Paresaṃ pucchaṃ vinā ajjhāsayaṃ eva nimittaṃ katvā desito parajjhāsayo, pucchāvasena eva desito pucchāvasikoti pākaṭovāyamatthoti. Attano ajjhāsayeneva katheti dhammatantiṭhapanatthanti daṭṭhabbaṃ. Dasabalasuttantahārakoti dasabalavagge anupubbena nikkhittānaṃ suttānaṃ āvali, tathā candopamahārakādayo.

Vimuttiparipācanīyā dhammā saddhindriyādayo. Ajjhāsayanti adhimuttiṃ. Khantinti diṭṭhinijjhānakkhantiṃ. Mananti cittaṃ. Abhinīhāranti paṇidhānaṃ. Bujjhanabhāvanti bujjhanasabhāvaṃ, paṭivijjhanākāraṃ vā.

Ugghaṭitaññūti ugghaṭanaṃ nāma ñāṇugghaṭanaṃ, ñāṇena ugghaṭitamatte eva dhammaṃ jānātīti attho. Vipañcitaṃ vitthāritameva atthaṃ jānātīti vipañcitaññū. Uddesādīhi netabboti neyyo. Byañjanapadaṃ paramaṃ assāti padaparamo. Saha udāhaṭavelāyāti udāhāradhammassa uddese udāhaṭamatte eva. Dhammābhisamayoti catusaccadhammassa ñāṇena saddhiṃ abhisamāyogo. Ayaṃ vuccatīti ayaṃ 『『cattāro satipaṭṭhānā』』tiādinā nayena saṃkhittena mātikāya ṭhapiyamānāya desanānusārena ñāṇaṃ pesetvā arahattaṃ gaṇhituṃ samattho puggalo 『『ugghaṭitaññū』』ti vuccati. Ayaṃ vuccatīti ayaṃ saṃkhittena mātikaṃ ṭhapetvā vitthārena atthe vibhajiyamāne arahattaṃ pāpuṇituṃ samattho puggalo 『『vipañcitaññū』』ti vuccati. Uddesatoti uddesahetu, uddisantassa uddisāpentassa vāti attho, 『『uddisato』』tipi pāṭho, ayamevattho. Paripucchatoti paripucchantassa. Anupubbena dhammābhisamayo hotīti anukkamena arahattappatti hoti. Na tāya jātiyā dhammābhisamayo hotīti tena attabhāvena maggaṃ vā phalaṃ vā antamaso jhānaṃ vā vipassanaṃ vā nibbattetuṃ na sakkoti. Ayaṃ vuccatīti ayaṃ puggalo byañjanapadameva paramaṃ katvā ṭhitattā 『『padaparamo』』ti vuccati.

Ekacarāti vivekābhiratiyā ekavihārino. Dvicarāti dve ekajjhāsayā hutvā ñāṇacariyādivasena vicarantā. Esa nayo sesesu. Sattasuññatāpakāsanena suññataṃ. Tato eva saṇhaṃ sukhumaṃ. 『『Paresaṃ ajjhāsayavasena bhagavā idaṃ suttaṃ ārabhī』』ti vatvā te pana 『『pare』』ti vuttapuggalā aparikammikā suparisodhitapubbabhāgapaṭipadā cāti duvidhā, tadubhayesu satthu paṭipattiṃ upamāmukhena pakāsento yathā hītiādimāha. Rūpaṃ na samuṭṭhāpeti likhanavasena na uppādeti. Akatābhinivesanti vipassanābhāvanāya akatānuyogaṃ. Sīla…pe… sampadāyāti asamādinnasīlaṃ sīlasampadāya, suparisuddhasīlaṃ samādhisampadāya, anujukatadiṭṭhijukammaṃ diṭṭhisampadāya yojentoti yojanā.

Yanti yaṃ pubbabhāgapaṭipadaṃ sandhāya. Sīlanti catupārisuddhisīlaṃ. Diṭṭhi cāti kammassakatādiṭṭhi ceva kammapathasammādiṭṭhi ca. Tividhenāti ajjhattaṃ bahiddhā ajjhattabahiddhāti evaṃ visayabhāvato tippakārena. Yathāvuttadiṭṭhivisuddhiyā visesapaccayaṃ sīlaṃyeva bhāvanāya adhiṭṭhānanti vuttaṃ 『『sīlaṃ nissāya sīle patiṭṭhāyā』』ti.

Sudhantasuvaṇṇaṃ apagatasabbakāḷakaṃ. Caturassādidhoto suparimajjitamaṇikkhandho. Paccayadhammānaṃ avijjādīnaṃ tassa tassa paccayuppannassa hetupaccayādibhāvo paccayākāro. So pana atthato avijjā evāti āha 『『paṭiccasamuppādanti paccayākāra』』nti. Tenāha 『『paccayākāro hī』』tiādi.

Kāmaṃ vo-saddo padaparaṭṭhito paṭiyogīatthavisesavācako, nāmaparabhūto pana taṃ taṃ kattukammakaraṇādisādhanavisiṭṭhameva pabodheti, hi-nipātaparabhūto pana vacanālaṅkāramattamevāti āha 『『voti…pe… dissatī』』ti. Taṃdesananti tassa paṭiccasamuppādassa desanaṃ. Sā hi idha ta-saddena paccāmasīyati. 『『Suṇāthā』』ti sotaviññeyyatāvacanato na kevalaṃ paṭiccasamuppādo.

Ekatthametaṃ padaṃ ka-saddena padavaḍḍhanamattassa katattā, tasmā sādhusaddassa kato atthuddhāro sādhukasaddassapi kato eva hotīti adhippāyo. Sādhu bhanteti yācāmahaṃ bhanteti ayamettha atthoti āha 『『āyācane』』ti. Puna sādhu bhanteti evaṃ bhanteti ayamettha atthoti āha 『『sampaṭicchane』』ti. Sādhu sādhūti aho ahoti ayamettha atthoti vuttaṃ 『『sampahaṃsane』』ti. Sādhu dhammarucīti puññakāmo sundaroti attho. Paññāṇavāti paññavā. Addubbhoti adūsako. Daḷhīkammeti thirīkaraṇe sakkaccakiriyāyaṃ. Āṇattiyanti āṇāpane. 『『Suṇātha sādhukaṃ manasi karothā』』ti hi vutte sādhukasaddena savanamanasikārānaṃ sakkaccakiriyā viya tadāṇāpanampi vuttaṃ hoti. Āyācanatthatā viya cassa āṇāpanatthatā veditabbā.

Idānettha evaṃ yojanā veditabbāti sambandho. Sotindriyavikkhepanivāraṇaṃ savane niyojanavasena kiriyantarapaṭisedhanabhāvato, sotaṃ odahathāti hi attho. Manindriyavikkhepanivāraṇaṃ aññacintāpaṭisedhanato. Purimanti 『『suṇāthā』』ti padaṃ. Etthāti 『『suṇātha, manasi karothā』』ti padadvaye, etasmiṃ vā adhikāre. Byañjanavipallāsaggāhanivāraṇaṃ sotadvāre vikkhepapaṭibāhakattā. Na hi yāthāvato suṇantassa saddato vipallāsaggāho hoti. Atthavipallāsaggāhanivāraṇaṃ manindriyavikkhepapaṭibāhakattā. Na hi sakkaccaṃ dhammaṃ upadhārentassa atthavipallāsaggāho hoti. Dhammassavane niyojeti 『『suṇāthā』』ti vidahanato. Dhāraṇūpaparikkhāsūti ettha upaparikkhaggahaṇeneva tulanatīraṇādike diṭṭhiyā ca suppaṭivedhaṃ saṅgaṇhāti. Sabyañjanoti ettha yathādhippetamatthaṃ byañjayatīti byañjanaṃ, sabhāvanirutti. Saha byañjanehīti sabyañjano, byañjanasampannoti attho. Araṇīyato upagantabbato attho, catupārisuddhisīlādiko. Saha atthenāti sāttho, atthasampannoti attho. Dhammagambhīrotiādīsu dhammo nāma tanti. Desanā nāma tassā manasā vavatthapitāya tantiyā desanā kathanaṃ. Attho nāma tantiyā attho. Paṭivedho nāma tantiyā tantiatthassa ca yathābhūtāvabodho. Yasmā cete dhammadesanāatthapaṭivedhā sasādīhi viya mahāsamuddo mandabuddhīhi dukkhogāḷhā alabbhaneyyapatiṭṭhā ca, tasmā gambhīrā. Tena vuttaṃ 『『yasmā ayaṃ dhammo…pe… sādhukaṃ manasi karothā』』ti.

Ettha ca paṭivedhassa dukkarabhāvato dhammatthānaṃ desanāñāṇassa dukkarabhāvato desanāya dukkhogāhatā, paṭivedhassa pana uppādetuṃ asakkuṇeyyattā tabbisayañāṇuppattiyā ca dukkarabhāvato dukkhogāhatā veditabbā. Desanaṃ nāma uddisanaṃ saṅkhepadassanasadisaṃ. Tathā hi vibhaṅgasutte 『『desessāmī』』ti vatvā puna 『『bhāsissāmī』』ti vuttaṃ. Tassa niddisanaṃ bhāsananti idhādhippetanti āha 『『vitthāratopi naṃ bhāsissāmīti vuttaṃ hotī』』ti. Paribyattaṃ kathanaṃ vā bhāsanaṃ.

Sāḷikāyiva nigghosoti sāḷikāya ālāpo viya madhuro kaṇṇasukho pemanīyo. Paṭibhānaṃ saddo. Udīrayīti uccārīyati, vuccatīti attho. Evaṃ vutte ussāhajātāti evaṃ 『『suṇātha sādhukaṃ manasi karotha, bhāsissāmī』』ti vutte 『『na kira satthā saṅkhepeneva desessati, vitthārenapi bhāsissatī』』ti sañjātussāhā haṭṭhatuṭṭhā hutvā.

Katamoti tassa padassa sāmaññato pucchābhāvo ñāyati, na visesatoti tassa pucchāvisesabhāvaṃ kathento 『『kathetukamyatāpucchā』』ti vatvā teneva pasaṅgena mahāniddese āgatā sabbāpi pucchā atthuddhāranayena dasseti 『『pañcavidhā hi pucchā』』tiādinā. Tattha adiṭṭhaṃ joteti etāyāti adiṭṭhajotanā. Diṭṭhaṃ saṃsandīyati etāyāti diṭṭhasaṃsandanā. Saṃsandanañcettha sākacchāvasena vinicchayakaraṇaṃ. Vimatiṃ chindati etāyāti vimaticchedanā. Anumatiyā pucchanaṃ anumatipucchā. 『『Taṃ kiṃ maññatha bhikkhave』』tiādipucchāya hi 『『kā tumhākaṃ anumatī』』ti anumati pucchitā hoti. Kathetukamyatā kathetukamyatāya.

Lakkhaṇanti ñātuṃ pucchito yo koci sabhāvo. Aññātanti yena kenaci ñāṇena aññātabhāvamāha. Adiṭṭhanti dassanabhūtena ñāṇena cakkhunā viya na diṭṭhataṃ. Atulitanti 『『ettakaṃ ida』』nti tulanabhūtena ñāṇena na tulitataṃ. Atīritanti tīraṇabhūtena ñāṇena akatañāṇakiriyāsamāpanataṃ. Avibhūtanti ñāṇassa apākaṭabhāvaṃ. Avibhāvitanti ñāṇena apākaṭīkatabhāvaṃ.

Pañcasu pucchāsu yā buddhānaṃ sabbato na santi, tā dassetvā idhādhippetapucchaṃ nigametuṃ 『『tatthā』』tiādi vuttaṃ. Taṃ suviññeyyameva. Yadi paṭiccasamuppādo paccayākāro, atha kasmā bhagavatā paṭiccasamuppādadesanāya saṅkhārādayo paccayuppannā kathitāti āha 『『ettha cā』』tiādi. Paccayuppannampi katheti paccayuppannadassanena paccayadhammānaṃ paccayabhāvassa kathitabhāvato. Āhāravaggassātiādi 『『paccayākāro paṭiccasamuppādo』』ti dassanatthaṃ vuttaṃ. 『『Sambhavantī』』ti pāḷiyaṃ parato vuttaṃ kiriyāpadaṃ ānetvā yojeti, aññathā saṅkhārā kiṃ katāti vā karontīti vā na ñāyeyya. Pavattiyā anulomato 『『avijjāpaccayā』』tiādikā anulomapaṭiccasamuppādakathā.

『『Avijjāya tvevā』』tiādikā pana tassa vilomato paṭilomakathā. Accantameva saṅkhāre virajjati etenāti virāgo, maggo. Asesanirodhāti asesetvā nirodhā samucchindanā. Evaṃ nirodhānanti evaṃ anuppādanirodhena niruddhānaṃ saṅkhārānaṃ nirodhā. Iti avijjādīnaṃ nirodhavacanena arahattaṃ vadati. Sakalassāti anavasesassa. Sattavirahitassāti paraparikappitajīvarahitassa. Vinivattetvāti anuppādanirodhadassanavasena viparivattetvā.

Attamanāti pītisomanassena gahitacittā. Tathābhūtā ca haṭṭhacittā nāma hontīti āha 『『tuṭṭhacittā』』ti. 『『Tassa vacanaṃ abhinanditabba』』nti ettha abhinandanasaddo anumodanattho. 『『Abhinanditvā』』ti ettha sampaṭicchanattho. Idha pana ubhayatthopi vaṭṭatīti āha 『『anumodiṃsu ceva sampaṭicchiṃsu cā』』ti.

Paṭiccasamuppādasuttavaṇṇanā niṭṭhitā.

  1. Vibhaṅgasuttavaṇṇanā

2.Dutiyepīti dutiyasuttepi. Pi-saddena tadaññesu suttesupīti attho. 『『Visuddhimagge vuttā evā』』ti vatvāpi tadekadesaṃ idha viniyogakkhamaṃ dassetuṃ 『『yathā hī』』tiādi vuttaṃ. Tanti mūlaṃ. Vitthāradesananti 『『vibhajissāmī』』ti padassa atthassa dassanavasena pavattaṃ vibhaṅgadesanaṃ. Uddesadesanā paṭhamasutte anulomadesanāsadisāva. Puna vaṭṭavivaṭṭaṃ dassentoti 『『iti kho, bhikkhave』』tiādinā pavattiṃ nivattiñca dassento. Paṭhamaṃ uddesavasena vibhajanavasena vivaṭṭaṃ dassitaṃ, tato eva byatirekanayena vivaṭṭampi dassitameva hotīti punaggahaṇaṃ.

Tesaṃtesaṃ sattānanti idaṃ kiñci pakārato anāmasitvā sabbepi satte sāmaññato byāpetvā gahaṇanti āha 『『saṅkhepato…pe… niddeso』』ti. Gatijātivasenāti pañcagativasena, tatthāpi ekekāya gatiyā khattiyādibhummadevādihatthiādijātivasena ca. 『『Cittaṃ mano』』tiādīsu viya kiccavisesaṃ, 『『mānasa』』ntiādīsu viya samāne atthe saddavisesaṃ, 『『paṇḍara』』ntiādīsu viya guṇavisesaṃ, 『『cetasikaṃ hadaya』』ntiādīsu viya nissayavisesaṃ, 『『cittassa ṭhitī』』tiādīsu viya aññassa avatthābhāvavisesaṃ, 『『alubbhanā』』tiādīsu viya aññassa kiriyābhāvavisesaṃ, 『『alubbhitatta』』ntiādīsu viya aññassa abhāvatāvisesanti evamādikaṃ anapekkhitvā dhammamattaṃ vā dīpanā sabhāvaniddeso. Jiṇṇassa jīraṇavasena pavattanākāro jīraṇatāti āha 『『ākāraniddeso』』ti.

Kālātikkame kiccaniddesāti kalalakālato pabhuti purimarūpānaṃ jarāpattakkhaṇe uppajjamānāni pacchimarūpāni paripakkarūpānurūpāni pariṇatapariṇatāni uppajjantīti anukkamena supariṇatarūpānaṃ paripākakāle uppajjamānāni khaṇḍiccādisabhāvāni uppajjantīti 『『khaṇḍicca』』ntiādayo kālātikkame jarāya kiccaniddesā. Pakatiniddesāti phalavipaccanapakatiyā niddesā, jarāya vā pāpuṇitabbaphalameva pakati, tassā niddesā, na ca khaṇḍiccādīneva jarāti udakādigatamaggesu tiṇarukkhasaṃbhaggatādayo viya paripākagatamaggasaṅkhātesu paripuṇṇarūpesu labbhamānā khaṇḍiccādayo jarāya gatamaggāicceva veditabbā, na jarāti.

Yasmā jaraṃ pattassa āyu hāyati, indriyāni jajjarāni hontīti āyuhānādayo pakatiniddesā, tasmā vuttaṃ 『『pacchimā dve pakatiniddesā』』ti. Tenāha 『『imehi panā』』tiādi.

Aviññāyamānantarattā avīcijarā maṇiādīsu mandadasakādīsu ekekadasakesu ca khaṇe khaṇe jiṇṇavikārādīnaṃ duviññeyyattā. Tato aññesūti maṇiādito aññesu ahicchattakādīsu, pāṇīnaṃ ekabhavapariyāpanne sakalaāyusmiṃ gahitataruṇayuvājarākālesu, ekadvittidivasātikkamesu pupphādīsu vāti attho. Tattha hi jarāvisesassa suviññeyyattā savīcijarā nāma.

Cavanakavasenāti cavanakānaṃ khandhānaṃ vasena. Ekacatupañcakkhandhāya cutiyā cavanameva cavanatāti āha 『『bhāvavacanena lakkhaṇanidassana』』nti, pāḷiyaṃ 『『cutī』』ti vuttassa maraṇassa sabhāvadassananti attho. Bhaṅguppatti bhijjamānatā. Tena 『『bhedo』』ti iminā khandhānaṃ bhijjamānatā bhedasamaṅgitā vuttāti dasseti. Ṭhānābhāvaparidīpananti kenacipi ākārena avaṭṭhānābhāvadīpanaṃ. Ghaṭassevāti hi visadisūdāharaṇaṃ. Yathā ghaṭe bhinne kapālādiavayavaseso labbhati, na evaṃ cutikkhandhesu bhaṅgesu, na koci viseso tiṭṭhatīti dassetuṃ 『『antaradhāna』』nti vuttaṃ. Maccusaṅkhātaṃ maraṇanti maccusaññitaṃ maraṇaṃ. 『『Kālamaraṇa』』nti vadanti. Santānassa accantasamucchedabhūtaṃ khīṇāsavānaṃ maraṇaṃ samucchedamaraṇaṃ. Ādi-saddena khaṇikamaraṇaṃ saṅgaṇhāti. Tassa kiriyāti antakassa kiriyā, yā loke vuccati 『『maccū』』ti, maraṇanti attho. Cavanakālo eva vā anatikkamanīyattā visesena kāloti vuttoti tassa kiriyā atthato cutikkhandhānaṃ bhedapavattiyeva. 『『Maccu maraṇa』』nti vā ettha samāsaṃ akatvā yo 『『maccū』』ti vuccati bhedo, tameva maraṇaṃ 『『pāṇacāgo』』ti evamettha attho daṭṭhabbo.

Catuvokāravasenāti catuvokārabhavavasena. Tattha hi rūpakāyasaññito kaḷevaro natthi, yaṃ nikkhipeyya. Kiñcāpi ekavokārabhavepi kaḷevaranikkhepo natthi, rūpakāyassa pana tattha atthitāmattaṃ gahetvā 『『ekavokāravasena kaḷevarassa nikkhepo』』ti vutto. Catuvokāravasena cāti ca-saddena 『『sesadvayavasena khandhānaṃ bhedo』』ti imamatthaṃ dasseti sabbattheva khandhabhedasabbhāvato. Sesadvayavasenāti sesabhavadvayavaseneva kaḷevarassa nikkhepo. Yadipi ekavokārabhave rūpakāyo vijjati, kaḷevaranikkhepo pana natthīti 『『kaḷevarassa sabbhāvato』』icceva vuttaṃ. Yasmā manussādīsu kaḷevaranikkhepo atthi, tasmā manussādīsu kaḷevarassa nikkhepoti yojanā. Kaḷevaraṃ nikkhipīyati etenāti maraṇaṃ kaḷevarassa nikkhepo. Ekato katvāti ekajjhaṃ katvā, ekajjhaṃ gahaṇamattena.

Jāyanaṭṭhenātiādi āyatanavasena yonivasena ca dvīhi padehi sabbasatte pariyādiyitvā pariyādiyitvā jātiṃ dassetuṃ vuttaṃ. Keci pana 『『kattubhāvavasena padadvayaṃ vutta』』nti vadanti. 『『Tesaṃ tesaṃ sattānaṃ jāti sañjātī』』ti pana kattari sāminiddesassa katattā ubhayatthāpi bhāvaniddeso. Sampuṇṇā jāti sañjāti. Pākaṭā nibbatti abhinibbatti. Tesaṃ tesaṃ sattānaṃ…pe… abhinibbattīti sattavasena pavattattā vohāradesanā.

Tatra tatrāti ekacatuvokārabhavesu dvinnaṃ sesarūpadhātuyaṃ paṭisandhikkhaṇe uppajjamānānaṃ pañcannaṃ, kāmadhātuyaṃ vikalāvikalindriyānaṃ vasena sattannaṃ navannaṃ dasannaṃ puna dasannaṃ ekādasannañca āyatanānaṃ vasena saṅgaho veditabbo. Santatiyanti yena kammunā khandhānaṃ pātubhāvo, tena abhisaṅkhatasantatiyaṃ. Tañca kho paṭisandhikkhaṇavasena veditabbaṃ.

Kammaṃyeva kammabhavo 『『bhavati etasmā upapattibhavo』』ti katvā. Kammena niyyāditaattabhāvupapattivasena bhavatīti bhavo, tathā tathā nibbattavipāko kaṭattārūpañca. Aṭṭhakathāyaṃ pana 『『bhavatīti katvā bhavo』』ti upapattibhavassa vakkhamānattā 『『kammaṃ phalavohārena bhavoti vutta』』nti kathitaṃ.

Upādiyanti sattā daḷhaggāhaṃ gaṇhanti etena kilesakāmena. Na kevalaṃ idha karaṇasādhanameva, atha kho kattusādhanampi labbhatīti vuttaṃ 『『sayaṃ vā』』ti. Tanti vatthukāmaṃ. Kāmo ca so kāmanaṭṭhena, upādānañca bhusamādānaṭṭhenāti kāmupādānaṃ. Etanti kāmupādānapadaṃ. Puna etanti kāmupādānasaṅkhātaṃ.

Sassatoattāti idaṃ purimadiṭṭhiṃ upādiyamānaṃ uttaradiṭṭhiṃ dassetuṃ vuttaṃ. Yathā esā diṭṭhi daḷhīkaraṇavasena purimaṃ uttarā upādiyati, evaṃ 『『natthi dinna』』ntiādikāpīti. Attaggahaṇaṃ pana 『『attavādupādāna』』nti idaṃ na diṭṭhupādānadassananti daṭṭhabbaṃ. Loko cāti attaggahaṇavinimuttaggahaṇaṃ diṭṭhupādānabhūtaṃ idha purimadiṭṭhiuttaradiṭṭhivacanehi vuttanti daṭṭhabbaṃ.

Yena micchābhinivesena gosīlagovatādiṃ samādiyati ceva anutiṭṭhati ca, so gosīlagovatādīnīti adhippetāni. Tenāha 『『gosīla…pe… sayameva upādānānī』』ti. Abhinivesatoti abhinivesanato.

Attavādupādānanti 『『attā』』ti vādassa paññāpanassa gahaṇassa kāraṇabhūtā diṭṭhīti attho. Attavādamattamevāti attassa abhāvā 『『attā』』ti idaṃ vacanamattameva. Upādiyanti daḷhaṃ gaṇhanti.

Cakkhudvārādīsu pavattāyāti idaṃ taṇhāya rūpataṇhādibhāvassa kāraṇavacanaṃ chadvārārammaṇikadhammānaṃ paṭiniyatārammaṇattā. Javanavīthiyā pavattāyāti idaṃ tassā pavattiṭṭhānadassanaṃ. Sabhāveneva uṭṭhātuṃ asakkontassa veḷu viya nissayo ahutvā olumbhakabhāvena bhāvo upādānassa paccayabhāvato ārammaṇampi taṃsadisaṃ vuttaṃ. Rūpeti visaye bhummaṃ. Sā tividhā hotīti sambandho. Kāmataṇhā kāmassādabhāvena pavattiyā. Evaṃ assādentīti sassatadiṭṭhiyā sahajātanissayasampayuttaatthiavigatādipaccayabhūtāya saṃsaṭṭhattā niccadhuvasassatābhinivesamukhena assādentī. Bhavasahagatā taṇhā bhavataṇhā. Bhavati tiṭṭhati sabbakālanti hi bhavadiṭṭhi bhavo uttarapadalopena, bhavassādavasena pavattiyā ca. Iminā nayena vibhavataṇhāti ettha attho veditabbo. Vibhavati ucchijjati vinassatīti evaṃ pavattā diṭṭhi vibhavo uttarapadalopena. Evaṃ tāni aṭṭhārasāti yā cha kāmataṇhā, cha bhavataṇhā, cha vibhavataṇhā vuttā, etāni aṭṭhārasa taṇhāvicaritāni taṇhāpaccayo. Ajjhattanti sakasantatiyaṃ. Bahiddhāti tato bahiddhā. Atītārammaṇāni vā hontu itarārammaṇāni vā, sayaṃ pana atītāni chattiṃsa taṇhāvicaritāni. Sesapadadvayepi eseva nayo. 『『Aṭṭhasataṃ taṇhāvicaritānī』』tiādinā sambandho. Idāni aparenapi pakārena aṭṭhasataṃ taṇhāvicaritāni dassetuṃ 『『ajjhattikassā』』tiādimāha. Tattha ajjhattikassāti ajjhattikakhandhapañcakaṃ. Upayogatthe hi idaṃ sāmivacanaṃ. Upādāyāti gahetvā. Asmīti hotīti yadetaṃ ajjhattikaṃ khandhapañcakaṃ upādāya taṇhāmānadiṭṭhivasena samudāyaggāhato asmīti gāho hoti, tasmiṃ satīti attho. Idha pana rūpādiārammaṇavasena attho veditabbo. Itthamasmīti hotīti khattiyādīsu 『『idaṃpakāro aha』』nti evaṃ taṇhāmānadiṭṭhivasena hotīti attho. Idaṃ tāva anupanidhāya gahaṇaṃ.

Evamādīnīti ādi-saddena 『『evamasmi, aññathāsmi, ahaṃ bhavissaṃ, itthaṃ bhavissaṃ, evaṃ bhavissaṃ, aññathā bhavissaṃ, asasmi, satasmi, ahaṃ siyaṃ, itthaṃ siyaṃ, evaṃ siyaṃ, aññathā siyaṃ, apāhaṃ siyaṃ, apāhaṃ itthaṃ siyaṃ, apāhaṃ evaṃ siyaṃ, apāhaṃ aññathā siya』』nti etesaṃ saṅgaho. Upanidhāya gahaṇampi duvidhaṃ samato asamato vāti taṃ dassetuṃ 『『evamasmi, aññathāsmī』』ti ca vuttaṃ. Tattha evamasmīti idaṃ samato upanidhāya gahaṇaṃ, yathā ayaṃ khattiyo, evaṃ ahamasmīti attho. Aññathāsmīti idaṃ pana asamato gahaṇaṃ, yathāyaṃ khattiyo tato aññathā ahaṃ hīno vā adhiko vāti attho. Imāni tāva paccuppannavasena cattāri taṇhāvicaritāni. Bhavissantiādīni pana cattāri anāgatavasena vuttāni, tesaṃ purimacatukke vuttanayeneva attho veditabbo. Asasmīti sassato asmi, niccassetaṃ adhivacanaṃ. Satasmīti asassato asmi, aniccassetaṃ adhivacanaṃ. Iti imāni dve sassatucchedavasena vuttāni. Ito parāni siyantiādīni cattāri saṃsayaparivitakkavasena vuttāni, tāni purimacatukke vuttanayena atthato veditabbāni. Apāhaṃ siyantiādīni pana cattāri 『『api nāmāhaṃ bhaveyya』』nti evaṃ patthanākappanavasena vuttāni, tānipi purimacatukke vuttanayeneva veditabbāni. Evametesu –

Dve diṭṭhisīsā cattāro, suddhasīsā sīsamūlakā;

Tayo tayoti etāni, aṭṭhārasa vibhāvaye.

Ete hi sassatucchedavasena vuttā dve diṭṭhisīsā nāma, 『『asmi, bhavissaṃ siyaṃ, apāhaṃ siya』』nti ete cattāro suddhasīsā nāma, 『『itthamasmī』』tiādayo tayo tayoti dvādasa sīsamūlakā nāmāti veditabbaṃ. Idha pāḷiyaṃ rūpārammaṇādivasena taṇhā āgatāti āha 『『ajjhattikarūpādinissitānī』』ti. Aṭṭhārasa taṇhāvicaritānīti ānetvā sambandho. Iminā asmīti iminā abhisekasenāpaccādinā 『『khattiyo aha』』nti mūlabhāvato 『『asmī』』ti hoti. Sesaṃ pubbe vuttanayeneva veditabbaṃ. Saṅgaheti taṇhāya yathāvuttavibhāgassa saṃkhipanavasena saṅgaṇhane kariyamāne. 『『Chayime, bhikkhave, taṇhākāyā』』tiādi niddeso. 『『Rūpe taṇhā rūpataṇhā』』tiādi niddesattho. 『『Kāmarāgabhāvenā』』tiādiko, 『『ajjhattikassupādāyā』』tiādiko ca niddesavitthāro. 『『Rūpādīsu ārammaṇesu chaḷevā』』tiādiko saṅgaho.

Yasmā cakkhudvārādīsu ekekasmiṃ dvāre uppajjanakaviññāṇāni viya anekā eva vedanā, tasmā tā rāsivasena ekajjhaṃ gahetvā 『『cha vedanākāyā』』ti vuttanti āha 『『vedanāsamūhā』』ti. Nissayabhāvena uppattidvārabhāvena nānāpaccayā honti cakkhudhātuādayo, tā kucchinā dhārentiyo viya posentiyo viya ca hontīti tāsaṃ mātusadisatā vuttā. Cakkhusamphassahetūti nissayādicakkhusamphassapaccayā. Ayanti ayaṃ vedanā 『『cakkhusamphassajā vedanā』』tiādinā sādhāraṇato vuttā. Etthāti etasmiṃ vedanāpade. Sabbasaṅgāhikāti kusalākusalavipākakiriyānaṃ vasena sabbasaṅgāhikā. Evaṃ vibhaṅge āgatanayena sādhāraṇato vatvāpi idhādhippetavedanameva dassetuṃ 『『vipākavasena panā』』tiādimāha. Cakkhumhi samphassoti cakkhumhi nissayabhūte uppannaphasso. Esa nayo sesesu. Yasmā cakkhādīni visuddhimagge khandhaniddese lakkhaṇādivibhāgato, āyatananiddese visesato, sāmaññato ca saddatthadassanādivasena vibhāvitāni, tasmā 『『yaṃ vattabbaṃ…pe… vuttamevā』』ti āha.

Namanalakkhaṇanti ārammaṇābhimukhaṃ hutvā namanasabhāvaṃ tena vinā appavattanato. Ruppanalakkhaṇaṃ heṭṭhā vuttameva. Vedanākkhandho pana ekāva vedanā. Sabbadubbalacittāni nāma pañcaviññāṇāni . Nanu tattha jīvitacittaṭṭhitiyo ca santīti? Saccaṃ, tāsaṃ pana kiccaṃ na tathā pākaṭaṃ, yathā cetanādīnanti te evettha pāḷiyaṃ uddhaṭā. Yena mahantapātubhāvādinā kāraṇena. Etthāti etasmiṃ mahābhūtaniddese. Añño vinicchayanayoti 『『vacanatthato kalāpato』』tiādinā lakkhaṇādinicchayato añño vinicchayanayo. Nanu so catudhātuvavatthāne vutto, na rūpakkhandhaniddeseti? Tattha vuttepi 『『catudhātuvavatthāne vuttānī』』ti atidesavasena vuttattā 『『rūpakkhandhaniddese vutto』』ti vuttaṃ. Upādāyāti paṭicca. Bhūtāni hi paṭicca uppajjamānaṃ upādārūpaṃ 『『tāni gahetvā』』ti vuttaṃ avissajjanato. Nissāyātipi eke tesaṃ nissayapaccayabhāvato. Pubbakālakiriyā nāma ekaṃsato aparakālakiriyāpekkhāti pāṭhasesena atthaṃ vadati. Vibhattivipallāsena vinā eva atthaṃ dassetuṃ 『『samūhatthe vā』』tiādi vuttaṃ. Samūhasambandhe sāminiddesena samūhattho dīpitoti taṃ dassento āha 『『samūhaṃ upādāyā』』ti. Dhammasaṅgaṇiyaṃ (dha. sa. 584) āgatanayena 『『tevīsatividha』』nti vuttaṃ. Tattha hi hadayavatthu na niddiṭṭhaṃ, 『『yaṃ rūpaṃ nissāyā』』ti vā paṭṭhāne (paṭṭhāna. 1.1.8) āgatattā hadayavatthumpi gahetvā jātirūpabhāvena upacayasantatiyo ekato katvā 『『tevīsatividha』』nti vuttaṃ.

Cakkhussa viññāṇanti vā cakkhuviññāṇaṃ. Asādhāraṇakāraṇena cāyaṃ niddeso. 『『Saṅkhārapaccayā viññāṇa』』nti ettha sabbalokiyavipākaviññāṇassa gahetabbattā 『『tebhūmakavipākacittassetaṃ adhivacana』』nti vuttaṃ.

Abhisaṅkharaṇalakkhaṇoti āyūhanasabhāvo. Copanavasenāti viññattisaṃcopanavasena, kāyaviññattiyā samuṭṭhāpanavasenāti attho. Vacanabhedavasenāti vacībheduppādavasena, vacīviññattiyā samuṭṭhāpanavasenāti attho. Evaṃ copanaṃ na bhaveyyāti dassetuṃ 『『raho nisīditvā cintentassā』』ti vuttaṃ. Ekūnatiṃsāti ettha abhiññācetanāvinimuttā eva ekūnatiṃsa cetanā veditabbā tassā vipākaviññāṇassa paccayattābhāvato.

Dukkheti ekampi idaṃ bhummavacanaṃ saṃsilesananissayavisayabyāpanavasena attānaṃ bhinditvā viniyogaṃ gacchatīti 『『catūhi kāraṇehī』』tiādi vuttaṃ. Ekopi hi vibhattiniddeso anekadhā viniyogaṃ gacchati yathā taddhitatthe uttarapadasamāhāreti. Tanti aññāṇaṃ. Dukkhasaccanti hadayavatthulakkhaṇaṃ dukkhasaccaṃ. Assāti aññāṇassa. Nissayapaccayabhāvenāti purejātanissayabhāvena. Sahajātanissayapaccayabhāvena pana taṃsahajātā phassādayo vattabbā. Ārammaṇapaccayabhāvena dukkhasaccaṃ assa ārammaṇanti yojanā. Dukkhasaccanti upayogaekavacanaṃ . Etanti aññāṇaṃ. Tassāti dukkhasaccassa. 『『Paṭicchādetī』』ti ettha vuttaṃ paṭicchādanākāraṃ dassetuṃ 『『yāthāvā』』tiādi vuttaṃ. Ñāṇavippayuttacittenapi ekadesena yāthāvato lakkhaṇapaṭivedho hotiyevāti 『『yāthāvalakkhaṇapaṭivedhanivāraṇenā』』ti vatvā 『『ñāṇapavattiyā cettha appadānenā』』ti vuttanti vadanti. Purimaṃ pana paṭivedhañāṇuppattiyā nisedhakathādassanaṃ, pacchimaṃ anubodhañāṇuppattiyā. Evamettha attho veditabbo. Etthāti dukkhasacce.

Sahajātassa aññāṇassa samudayasaccaṃ vatthu hoti nissayapaccayabhāvatoti vuttaṃ 『『vatthuto』』ti. Ārammaṇatoti ārammaṇapaccayabhāvena. Yasmā samudayasaccaṃ aññāṇassa ārammaṇaṃ hoti, tasmā 『『dukkhasamudaye aññāṇa』』nti vuttanti attho. Paṭicchādanaṃ dukkhasacce vuttanayameva ekeneva kāraṇena itaresaṃ tiṇṇaṃ asambhavato, kiṃ pana etaṃ ekaṃ kāraṇanti āha 『『paṭicchādanato』』ti. Idaṃ vitthārato vibhāvetuṃ 『『nirodhapaṭipadānaṃ hī』』tiādi vuttaṃ. Tadārabbhāti taṃ ārabbha taṃ ārammaṇaṃ katvā. Pacchimañhi saccadvayanti nirodho maggo. Tañhi nayagambhīrattā. Duddasanti saṇhasukhumadhammattā sabhāveneva gambhīratāya duddasaṃ duviññeyyaṃ duravaggāhaṃ. Tatthāti purime saccadvaye. Andhabhūtanti andhakārabhūtaṃ. Na pavattati ārammaṇaṃ kātuṃ na visahati. Vacanīyattenāti vācakabhāvena tathā upaṭṭhānato. Sabhāvalakkhaṇassa duddasattāti pīḷanādiāyūhanādivasena 『『idaṃ dukkhaṃ, ayaṃ samudayo』』ti (ma. ni. 484; 3.104) yāthāvato sabhāvalakkhaṇassa duddasattā duviññeyyattā purimadvayaṃ gambhīraṃ. Tatthāti purimasmiṃ saccadvaye. Vipallāsaggāhavasena pavattatīti subhādiviparītaggāhānaṃ paccayabhāvavasena aññāṇaṃ pavattati.

Idāni 『『dukkhe aññāṇa』』ntiādīsu pakārantarenapi atthaṃ dassetuṃ 『『apicā』』tiādi vuttaṃ. Tattha dukkheti ettāvatāti 『『aññāṇanti vuccamānāya avijjāya dukkhe』』ti ettakena. Saṅgahatoti samodhānato. Kiccatoti asampaṭivedhakiccato. Aññāṇamivāti visayasabhāvaṃ yāthāvato paṭivijjhituṃ appadānakiccamiva. 『『Dukkhe』』tiādinā tattha avijjā pavattati, visesato niddiṭṭhaṃ hotīti katvā sabbattheva tathā avisiṭṭhasabhāvadassanaṃ idanti dassetuṃ 『『avisesato panā』』tiādi vuttaṃ.

Khaṇikanirodhassa idha anadhippetattā ayujjamānattā virāgaggahaṇato ca avijjādīnaṃ paṭipakkhavasena paṭibāhanaṃ idha 『『nirodho』』ti adhippeto, so ca nesaṃ sabbaso anuppajjanamevāti āha 『『nirodho hotīti anuppādo hotī』』ti. 『『Avijjā nirujjhati etthāti avijjānirodho, saṅkhārā nirujjhanti etthāti saṅkhāranirodho』』ti evaṃ sabbehi etehi nirodhapadehi nibbānassa desitattā daṭṭhabbā. Tenāha 『『nibbānaṃ hī』』tiādi. Vaṭṭavivaṭṭanti vaṭṭañca vivaṭṭañca. 『『Dvādasahī』』ti idaṃ paccekaṃ yojetabbaṃ 『『anulomato dvādasahi padehi vaṭṭaṃ, paṭilomato dvādasahi vivaṭṭaṃ idha dassita』』nti.

Vibhaṅgasuttavaṇṇanā niṭṭhitā.

  1. Paṭipadāsuttavaṇṇanā

  2. Micchā paṭipajjati etāyāti micchāpaṭipadā, vaṭṭagāmimaggo dukkhāvahattā. Taṃ micchāpaṭipadaṃ. Tenāha 『『aniyyānikapaṭipadā』』ti. So puññābhisaṅkhāro kathaṃ micchāpaṭipadā hotīti? Sampattibhave sukhāvahova hotīti adhippāyo. Vaṭṭasīsattāti vaṭṭapakkhiyānaṃ uttamaṅgabhāvato. Antamasoti ukkaṃsapariyantaṃ sandhāya vadati avakaṃsapariyantato. 『『Idaṃ me puññaṃ nibbānādhigamāya paccayo hotū』』ti evaṃ nibbānaṃ patthetvā pavattitaṃ. Paṇṇamuṭṭhidānamattanti sākapaṇṇamuṭṭhidānamattaṃ. Appatvāti antogadhahetu esa niddeso, apāpetvāti attho. Yadaggena vā paṭipajjanato arahattaṃ pattoti vuccati, tadaggena tadāvahā paṭipadāpi pattāti vuccatīti 『『appatvā』』ti vuttaṃ. Anulomavasenāti anulomapaṭiccasamuppādavasena. Paṭilomavasenāti etthāpi eseva nayo. Paṭipadā pucchitāti etena paṭipadā desetuṃ āraddhāti ayampi attho saṅgahito yathāraddhassa atthassa kathetukamyatāpucchāya idhāgatattā. Anulomapaṭiccasamuppādadesanāyampettha byatirekamukhena avijjādinirodhā pana vijjāya sati hoti saṅkhārānaṃ asambhavoti vuttaṃ 『『nibbānaṃ bhājita』』nti. Sarūpena pana tāya vaṭṭameva pakāsitaṃ. Vakkhati hi pariyosāne 『『vaṭṭavivaṭṭameva kathita』』nti. Niyyātaneti nigamane. Phalenāti pattabbaphalena paṭipadāya sampāpakahetuno dassitattā. Yathā hi tividho hetu ñāpako, nibbattako, sampāpakoti, evaṃ tividhaṃ phalaṃ ñāpetabbaṃ, nibbattetabbaṃ, sampāpetabbanti. Tasmā pattabbaphalena nibbānena taṃsampāpakahetubhūtāya paṭipadāya dassitattāti attho. Tenāha 『『phalena hetthā』』tiādi. Ayaṃ vuccatīti evaṃ nibbānaphalā ayaṃ 『『sammāpaṭipadā』』ti vuccati. Asesavirāgā asesanirodhāti samucchedappahānavasena avijjāya asesavirajjanato asesanirujjhanato ca. Padadvayenapi anuppādanirodhameva vadati. Tañhi nibbānaṃ. Dutiyavikappe ayaṃ ettha adhippāyo – yena maggena karaṇabhūtena asesanirodho hoti, avijjāya asesanirodho yaṃ āgamma hoti, taṃ maggaṃ dassetunti. Evañhi satīti evaṃ padabhājanassa nibbānassa padatthe sati. Sānubhāvā paṭipadā vibhattā hotīti avijjāya asesanirodhahetupaṭipadā tattha sātisayasāmatthiyasamāyogato sānubhāvā vibhattā hoti. Micchāpaṭipadāgahaṇenettha vaṭṭassapi vibhattattā vuttaṃ 『『vaṭṭavivaṭṭameva kathita』』nti.

Paṭipadāsuttavaṇṇanā niṭṭhitā.

  1. Vipassīsuttavaṇṇanā

4.Vipphandantīti nimisanavasena. Animisehīti vigatanimisehi ummīlanteheva. Tena vuttaṃ mahāpadāne. Etthāti etasmiṃ 『『vipassī』』ti pade, etasmiṃ vā 『『animisehī』』tiādike yathāgate suttante.

Mahāpurisassa animisalocanato 『『vipassī』』ti samaññāpaṭilābhassa kāraṇaṃ vuttaṃ, taṃ akāraṇaṃ aññesampi mahāsattānaṃ carimabhave animisalocanattāti codanaṃ sandhāya 『『ettha cā』』tiādiṃ vatvā tato pana aññameva kāraṇaṃ dassetuṃ 『『apicā』』tiādi vuttaṃ. Palāḷayamānassāti tosentassa. Anādare cetaṃ sāmivacanaṃ. Aṭṭassāti atthassa.

Puññussayasaṅkhāto bhago assa atisayena atthīti bhagavāti 『『bhāgyasampannassā』』ti vuttaṃ. Sammāti sammadeva yāthāvato, ñāyena kāraṇenāti vuttaṃ hotīti āha 『『nayena hetunā』』ti. Saṃ-saddo 『『sāma』』nti iminā samānatthoti āha 『『sāmaṃ paccattapurisakārenā』』ti, sayambhuñāṇenāti attho. Sammā, sāmaṃ bujjhi etenāti sambodho vuccati maggañāṇaṃ, 『『bujjhati etenā』』ti katvā idha sabbaññutaññāṇassapi saṅgaho. Bodhimā satto bodhisatto, purimapade uttarapadalopo yathā 『『sākapatthavo』』ti. Bujjhanakasattoti ettha mahābodhiyānapaṭipadāya bujjhatīti bodhi ca so sattavisesayogato satto cāti bodhisatto. Patthayamāno pavattatīti 『『kudāssu nāma mahantaṃ bodhiṃ pāpuṇissāmī』』ti sañjātacchando paṭipajjati. Dukkhanti jātiādimūlakaṃ dukkhaṃ. Kāmaṃ cutupapātāpi maraṇajātiyo, 『『jāyati mīyatī』』ti pana vatvā 『『cavati upapajjatī』』ti vacanaṃ na ekabhavapariyāpannānaṃ tesaṃ gahaṇaṃ, atha kho nānābhavapariyāpannānaṃ ekajjhaṃ gahaṇanti dassento āha 『『idaṃ…pe… vutta』』nti. Tassa nissaraṇanti tassa jarāmaraṇassa nissaraṇanti vuccati. Yasmā mahāsatto jiṇṇabyādhimate disvā pabbajito, tasmāssa jarāmaraṇameva ādito upaṭṭhāsi.

Upāyamanasikārenāti upāyena vidhinā ñāyena manasikārena pathena manasikārassa pavattanato. Samāyogo ahosīti yāthāvato paṭivijjhanavasena samāgamo ahosi. Yoniso manasikārāti hetumhi nissakkavacananti tassa 『『yoniso manasikārenā』』ti hetumhi karaṇavacanena āha. Jātiyā kho sati jarāmaraṇanti 『『kimhi nu kho sati jarāmaraṇaṃ hoti, kiṃ paccayā jarāmaraṇa』』nti jarāmaraṇe kāraṇaṃ pariggaṇhantassa bodhisattassa 『『yasmiṃ sati yaṃ hoti, asati ca na hoti, taṃ tassa kāraṇa』』nti evaṃ abyabhicārajātikāraṇapariggaṇhanena 『『jātiyā kho sati jarāmaraṇaṃ hoti, jātipaccayā jarāmaraṇa』』nti yā jarāmaraṇassa kāraṇapariggāhikā paññā uppajji, tāya uppajjantiyā cassa abhisamayo paṭivedho ahosīti attho.

Itīti vuttappakāraparāmasanaṃ. Hīti nipātamattaṃ. Idanti yathāvuttassa vaṭṭassa paccakkhato gahaṇaṃ. Tenāha 『『evamida』』nti. Idha avijjāya samudayassa āgatattā 『『ekādasasu ṭhānesū』』ti vuttaṃ. Samudayaṃ sampiṇḍetvāti saṅkhārādīnaṃ samudayaṃ ekajjhaṃ gahetvā. Anekavārañhi samudayadassanavasena ñāṇassa pavattattā 『『samudayo samudayo』』ti āmeḍitavacanaṃ. Atha vā 『『evaṃ samudayo hotī』』ti idaṃ na kevalaṃ nibbattidassanaparaṃ, atha kho paṭiccasamuppādasaddo viya paṭiccasamuppādamukhena idha samudayasaddo nibbattimukhena paccayattaṃ vadati. Viññāṇādayo ca yāvanto idha paccayadhammā niddiṭṭhā, te sāmaññarūpena byāpanicchāvasena gaṇhanto 『『samudayo samudayo』』ti avoca. Tenāha 『『avijjāpaccayā saṅkhārānaṃ samudayo hotī』』ti. Dassanaṭṭhena cakkhūti samudayassa paccakkhato dassanabhāvo cakkhu. Ñātaṭṭhenāti ñātabhāvena. Pajānanaṭṭhenāti 『『avijjāsaṅkhārāditaṃtaṃpaccayadhammapavattiyā etassa dukkhakkhandhassa samudayo』』ti pakārato vā jānanaṭṭhena. Paṭivedhanaṭṭhenāti 『『ayaṃ avijjādi paccayadhammo imassa saṅkhārādikassa paccayabhāvato samudayo』』ti paṭivijjhanaṭṭhena. Obhāsanaṭṭhenāti samudayabhāvapaṭicchādakassa mohandhakārassa kilesandhakārassa vidhamanavasena avabhāsanavasena. Taṃ panetaṃ 『『cakkhu』』ntiādinā vuttaṃ ñāṇaṃ. Nirodhavāreti paṭilomavāre. So hi 『『kissa nirodhā jarāmaraṇanirodho』』ti nirodhakittanavasena āgato.

Vipassīsuttavaṇṇanā niṭṭhitā.

5-10. Sikhīsuttādivaṇṇanā

5-10.Naevaṃ yojetvāti 『『sikhissapī』』tiādinā samuccayavasena evaṃ na yojetvā. Kasmātiādinā tattha kāraṇaṃ vadati. Ekāsane adesitattāti vuttamevatthaṃ pākaṭaṃ kātuṃ 『『nānāṭhānesu hī』』tiādi vuttaṃ. Yadipi tāni visuṃ visuṃ vuttabhāvena desitāni, atthavaṇṇanā pana ekasadisā tadatthassa abhinnattā. 『『Buddhā jātā』』ti na añño ācikkhatīti yojanā. Na hi mahābodhisattānaṃ pacchimabhave paropadesena payojanaṃ atthi. Gatamaggenevāti paṭipattigamanena gatamaggeneva pacchimamahābodhisattā gacchanti, ayamettha dhammatā. Gacchantīti catūsu satipaṭṭhānesu patiṭṭhitacittā satta bojjhaṅge yāthāvato bhāvetvā sammāsambodhiyā abhisambujjhanavasena pavattantīti attho. Yathā pana tesaṃ paṭhamavipassanābhiniveso hoti, taṃ dassetuṃ 『『sabbabodhisattā hī』』tiādi vuttaṃ. Buddhabhāvānaṃ vipassanā, buddhatthāya vā vipassanā buddhavipassanā.

Sikhīsuttādivaṇṇanā niṭṭhitā.

Buddhavaggavaṇṇanā niṭṭhitā.

  1. Āhāravaggo

  2. Āhārasuttavaṇṇanā

11.Āharantīti ānenti uppādenti, upatthambhentīti attho. Nibbattāti pasutā. Bhūtā nāma yasmā tato paṭṭhāya loke jātavohāro paṭisandhiggahaṇato pana paṭṭhāya yāva mātukucchito nikkhanto, tāva sambhavesino, esa tāva gabbhaseyyakesu bhūtasambhavesivibhāgo, itaresu pana paṭhamacittādivasena vutto. Sambhava-saddo cettha gabbhaseyyakānaṃ vasena pasūtipariyāyo, itaresaṃ vasena uppattipariyāyo. Paṭhamacittapaṭhamairiyāpathakkhaṇesu hi te sambhavaṃ uppattiṃ esanti upagacchanti nāma, na tāva bhūtā upapattiyā na suppatiṭṭhitattā, bhūtā eva sabbaso bhavesanāya samucchinnattā. Na puna bhavissantīti avadhāraṇena nivattitamatthaṃ dasseti. Yo ca 『『kālaghaso bhūto』』tiādīsu bhūta-saddassa khīṇāsavavācitā daṭṭhabbā. Vā-saddo cettha sampiṇḍanattho 『『agginā vā udakena vā』』tiādīsu viya.

Yathāsakaṃ paccayabhāvena attabhāvassa paṭhapanamevettha āhārehi kātabbaanuggaho hotīti adhippāyenāha 『『vacanabhedo…pe… eko yevā』』ti. Sattassa uppannadhammānanti sattassa santāne uppannadhammānaṃ. Yathā 『『vassasataṃ tiṭṭhatī』』ti vutte anuppabandhavasena pavattatīti vuttaṃ hoti, evaṃ ṭhitiyāti anuppabandhavasena pavattiyāti attho, sā pana avicchedoti āha 『『avicchedāyā』』ti. Anuppabandhadhammuppattiyā sattasantāno anuggahito nāma hotīti āha 『『anuppannānaṃ uppādāyā』』ti. Etānīti ṭhitianuggahapadāni. Ubhayattha daṭṭhabbāni na yathāsambandhato.

Vatthugatā ojā vatthu viya tena saddhiṃ ajjhoharitabbataṃ gacchatīti vuttaṃ 『『ajjhoharitabbako āhāro』』ti, nibbattitaojaṃ pana sandhāya 『『kabaḷīkāro āhāro ojaṭṭhamakarūpāni āharatī』』ti vakkhati. Oḷārikatā appojatāya na vatthuno thūlatāya kathinatāya vā, tasmā yasmiṃ vatthusmiṃ parittā ojā hoti, taṃ oḷārikaṃ. Sappādayo dukkhuppādakatāya oḷārikā veditabbā. Visāṇādīnaṃ tivassachaḍḍitānaṃ pūtibhūtattā mudukatāti vadanti. Taracchakheḷatemitatāya pana tathābhūtānaṃ tesaṃ mudukatā. Dhammasabhāvo hesa. Sasānaṃ āhāro sukhumo taruṇatiṇasassakhādanato. Sakuṇānaṃ āhāro sukhumo tiṇabījādikhādanato. Paccantavāsīnaṃ āhāro sukhumo māsamuggakurādibhojanattā. Tesanti paranimmitavasavattīnaṃ. Sukhumotvevāti na kiñci upādāya, atha kho sukhumoicceva niṭṭhaṃ patto tato paramasukhumassa abhāvato.

Vatthuvasena panettha āhārassa oḷārikasukhumatā vuttā, sā cassa appojamahojatāhi veditabbāti dassetuṃ 『『ettha cā』』tiādimāha. Parissayanti khudāvasena uppannaṃ vihiṃsaṃ sarīradarathaṃ. Vinodetīti vatthu tassa vinodanamattaṃ karoti. Na pana sakkoti pāletunti sarīraṃ yāpetuṃ nappahoti nirojattā. Na sakkoti parissayaṃ vinodetuṃ āmāsayassa apūraṇato.

Chabbidhopīti iminā kassaci phassassa anavasesitabbatamāha. Desanakkamenevettha phassādīnaṃ dutiyāditā, na aññena kāraṇenāti āha 『『desanānayo eva cesā』』tiādi. Manaso sañcetanā na sattassāti dassanatthaṃ manogahaṇaṃ yathā 『『cittassa ṭhiti, cetovimutti cā』』ti āha 『『manosañcetanāti cetanāvā』』ti. Cittanti yaṃ kiñci cittameva. Ekarāsiṃ katvāti ekajjhaṃ gahetvā vibhāgaṃ akatvā, sāmaññena gahitāti attho. Tattha labbhamānaṃ upādiṇṇakādivibhāgaṃ dassetuṃ 『『kabaḷīkāro āhāro』』tiādi vuttaṃ. Āhāratthaṃ na sādhentīti tādisassa āhārassa anāharaṇato. Tadāpīti bhijjitvā vigatakālepi. Upādiṇṇakāhāroti vuccantīti keci. Idaṃ pana ācariyānaṃ na ruccati tadā upādiṇṇakarūpasseva abhāvato. Paṭisandhicitteneva sahajātāti lakkhaṇavacanametaṃ, sabbāyapi kammajarūpapariyāpannāya ojāya atthibhāvassa avicchedappavattisambhavadassanattho. Sattamāti uppannadivasato paṭṭhāya yāva sattamadivasāpi. Rūpasantatiṃ pāleti paveṇighaṭanavasena. Ayamevāti kammajaojā. Kammajaojaṃ pana paṭicca uppannaojā akammajattā anupādiṇṇaāhārotveva veditabbo. Anupādiṇṇakā phassādayo veditabbāti ānetvā sambandho. Lokuttarā phassādayo kathanti āha 『『lokuttarā pana ruḷhīvasena kathitā』』ti. Yasmā tesaṃ kusalānaṃ upetapariyāyo natthi, tasmā vipākānaṃ upādiṇṇapariyāyo natthevāti anupādiṇṇapariyāyopi ruḷhīvasena vuttoti veditabbo.

Pubbe 『『āhārāti paccayā』』ti vuttattā yadi paccayaṭṭho āhāraṭṭhotiādinā codeti, atha kasmā ime eva cattāro vuttāti atha kasmā cattārova vuttā. Ime eva ca vuttāti yojanā. Visesappaccayattāti etena yathā aññe paccayadhammā attano paccayuppannassa paccayāva honti, ime pana tathā ca hoti aññathā cāti samānepi paccayatte atirekapaccayā honti, tasmā 『『āhārāti vuttā』』ti imamatthaṃ dasseti. Idāni taṃ atirekapaccayataṃ dassetuṃ 『『visesapaccayo hī』』tiādi vuttaṃ. Visesappaccayo rūpakāyassa kabaḷīkāro āhāro upathambhakabhāvato. Tenāha aṭṭhakathāyaṃ 『『rūpārūpānaṃ upathambhakattena upakārakā cattāro āhārā āhārapaccayo』』ti (visuddhi. 2.608; paṭṭhā. aṭṭha. paccayuddesavaṇṇanā). Upathambhakattañhi satīpi janakatte arūpīnaṃ āhārānaṃ āhārajarūpasamuṭṭhānakarūpāhārassa ca hoti, asati pana upathambhakatte āhārānaṃ janakattaṃ natthīti upathambhakattaṃ padhānaṃ. Janayamānopi hi āhāro avicchedavasena upathambhayamāno eva janetīti upathambhakabhāvo eva āhārabhāvo. Vedanāya phasso visesapaccayo. 『『Phassapaccayā vedanā』』ti hi vuttaṃ. 『『Saṅkhārapaccayā viññāṇa』』nti vacanato viññāṇassa manosañcetanā. 『『Cetanā tividhaṃ bhavaṃ janetī』』ti hi vuttaṃ. 『『Viññāṇapaccayā nāmarūpa』』nti pana vacanato nāmarūpassa viññāṇaṃ visesapaccayo. Na hi okkantaviññāṇābhāve nāmarūpassa atthi sambhavo. Yathāha 『『viññāṇañca hi, ānanda, mātukucchismiṃ na okkamissatha, api nu kho nāmarūpaṃ mātukucchismiṃ samuccissathā』』tiādi (dī. ni. 2.115). Vuttamevatthaṃ suttena sādhetuṃ 『『yathāhā』』tiādi vuttaṃ.

Evaṃ yadipi paccayattho āhārattho, visesapaccayattā pana imeva āhārāti vuttāti taṃ nesaṃ visesapaccayataṃ avibhāgato dassetvā idāni vibhāgato dassetuṃ 『『ko panetthā』』tiādi āraddhaṃ. Mukhe ṭhapitamatto eva asaṅkhādito, tattakenāpi abbhantarassa āhārassa paccayo hoti eva. Tenāha 『『aṭṭha rūpāni samuṭṭhāpetī』』ti. Sukhavedanāya hito sukhavedanīyo. Sabbathāpīti cakkhusamphassādivasena. Yattakā phassassa pakārabhedā, tesaṃ vasena sabbappakāropi phassāhāro yathārahaṃ tisso vedanā āharati, anāhārako natthi.

Sabbathāpīti idhāpi phassāhāre vuttanayānusārena attho veditabbo. Tisantativasenāti kāyadasakaṃ bhāvadasakaṃ vatthudasakanti tividhasantativasena. Sahajātādipaccayanayenāti sahajātādipaccayavidhinā. Paṭisandhiviññāṇañhi attanā sahajātanāmassa sahajātaaññamaññavipākindriyasampayuttaatthiavigatapaccayehi paccayo hontoyeva āhārapaccayatāya taṃ āhāreti vuttaṃ, sahajātarūpesu pana vatthuno sampayuttapaccayaṃ ṭhapetvā vippayuttapaccayena, sesarūpānaṃ aññamaññapaccayañca ṭhapetvā itaresaṃ paccayānaṃ vasena yojanā kātabbā. Tānīti napuṃsakaniddeso anapuṃsakānampi napuṃsakehi saha vacanato. Sāsavakusalākusalacetanāva vuttā visesapaccayabhāvadassanaṃ hetanti, tenāha 『『avisesena panā』』tiādi. Paṭisandhiviññāṇameva vuttanti etthāpi eseva nayo. Yathā tassa tassa phalassa visesato paccayatāya etesaṃ āhārattho, evaṃ avisesatopīti dassetuṃ 『『avisesenā』』tiādi vuttaṃ. Tattha taṃsampayuttataṃsamuṭṭhānadhammānanti tehi phassādīhi sampayuttadhammānañceva taṃsamuṭṭhānarūpadhammānañca. Tattha sampayuttaggahaṇaṃ yathārahato daṭṭhabbaṃ, samuṭṭhānaggahaṇaṃ pana avisesato.

Upatthambhento āhārakiccaṃ sādhetīti upatthambhento eva rūpaṃ samuṭṭhāpeti, ojaṭṭhamakasamuṭṭhāpaneneva panassa upathambhanakiccasiddhi. Phusantoyevāti phusanakiccaṃ karonto eva. Āyūhamānāvāti cetayamānā eva abhisandahantī eva. Vijānantamevāti upapattiparikappanavasena vijānantameva āhārakiccaṃ sādhetīti yojanā. Sabbattha āhārakiccasādhanañca tesaṃ vedanādiuppattihetutāya attabhāvassa pavattanameva. Kāyaṭṭhapanenāti kasmā vuttaṃ, nanu kammajādirūpaṃ kammādināva pavattatīti codanaṃ sandhāyāha 『『kammajanitopī』』tiādi.

Upādiṇṇarūpasantatiyā upatthambhaneneva utucittajarūpasantatīnampi upatthambhanasiddhi hotīti 『『dvinnaṃ rūpasantatīna』』nti vuttaṃ. Upatthambhanameva sandhāya 『『anupālako hutvā』』ti ca vuttaṃ. Rūpakāyassa ṭhitihetutā hi yāpanā anupālanā. Sukhādivatthubhūtanti sukhādīnaṃ pavattiṭṭhānabhūtaṃ. Ārammaṇampi hi vasati ettha ārammaṇakaraṇavasena tadārammaṇā dhammāti vatthūti vuccati. Phusantoyevāti idaṃ phassassa phusanasabhāvattā vuttaṃ. Na hi dhammānaṃ sabhāvena vinā pavatti atthi, vedanāpavattiyā vinā sattānaṃ sandhāvanatā natthīti āha 『『sukhādi…pe… hotī』』ti. Na cettha saññībhavakathāyaṃ asaññībhavo dassetabbo, tassāpi vā kāraṇabhūtavedanāpavattivaseneva ṭhitiyā hetuno abyāpitattā, tathā hi 『『manosañcetanā…pe… bhavamūlanipphādanato sattānaṃ ṭhitiyā hotī』』ti vuttā. Tato eva viññāṇaṃ vijānantamevāti upapattiparikappanavasena vijānantamevāti vuttovāyamattho.

Cattāri bhayāni daṭṭhabbāni ādīnavavibhāvanato. Nikantīti nikāmanā, rasataṇhaṃ sandhāya vadati. Sā hi kabaḷīkāre āhāre balavatī, tenevettha avadhāraṇaṃ kataṃ. Bhāyati etasmāti bhayaṃ, nikantiyevabhayaṃ mahānatthahetuto. Upagamanaṃ visayindriyaviññāṇesu visayaviññāṇesu ca saṅgativasena pavatti, taṃ vedanādiuppattihetutāya 『『bhaya』』nti vuttaṃ. Avadhāraṇe payojanaṃ vuttanayameva. Sesadvayepi eseva nayo. Āyūhanaṃ abhisandahanaṃ, saṃvidhānantipi vadanti. Taṃ bhavūpapattihetutāya 『『bhaya』』nti vuttaṃ. Abhinipāto tattha tattha bhave paṭisandhiggahaṇavasena viññāṇassa nibbatti. So bhavūpapattihetukānaṃ sabbesaṃ anatthānaṃ mūlakāraṇatāya 『『bhaya』』nti vuttaṃ. Idāni nikantiādīnaṃ sappaṭibhayataṃ vitthārato dassetuṃ 『『kiṃ kāraṇā』』tiādi āraddhaṃ. Tattha nikantiṃ katvāti ālayaṃ janetvā, taṇhaṃ uppādetvāti attho. Sītādīnaṃ purakkhatāti sītādīnaṃ purato ṭhitā, sītādīhi bādhiyamānāti attho.

Phassaṃ upagacchantāti cakkhusamphassādibhedaṃ phassaṃ pavattentā. Phassassādinoti kāyasamphassavasena phoṭṭhabbasaṅkhātassa assādanasīlā. Kāyasamphassavasena hi sattānaṃ phoṭṭhabbataṇhā pavattatīti dassetuṃ phassāhārādīnavadassane phoṭṭhabbārammaṇaṃ uddhaṭaṃ 『『paresaṃ rakkhitagopitesū』』tiādinā. Phassassādinoti vā phassāhārassādinoti attho. Sati hi phassāhāre sattānaṃ phassārammaṇe assādo, nāsati, tenāha 『『phassassādamūlaka』』ntiādi.

Jātinimittassa bhayassa abhinipātasabhāvena gahitattā 『『tammūlaka』』nti vuttaṃ. Kammāyūhananimittanti attho. Bhayaṃ sabbanti pañcavīsati, tividhamahābhayaṃ, aññañca sabbabhayaṃ āgatameva hoti bhayādhiṭṭhānassa attabhāvassa nipphādanato.

Abhinipatatīti abhinibbattati. Paṭhamābhinibbatti hi sattānaṃ tattha tattha aṅgārakāsusadise bhave abhinipātasadisī. Tammūlakattāti nāmarūpanibbattimūlakattā. Sabbabhayānaṃ abhinipātoyeva bhayaṃ bhāyati etasmāti katvā.

Appeti viyāti phalassa attalābhahetubhāvato kāraṇaṃ, taṃ niyyādeti viya. Tanti phalaṃ. Tatoti kāraṇato. Etesanti āhārānaṃ . Yathāvuttenāti 『『phalaṃ nidetī』』tiādinā vuttappakārena atthena. Sabbapadesūti 『『vedanānirodhenā』』tiādīsu sabbesu padesu.

Paṭisandhiṃ ādiṃ katvāti paṭisandhikkhaṇaṃ ādiṃ katvā. Upādiṇṇakaāhāre sandhāya 『『attabhāvasaṅkhātānaṃ āhārāna』』nti vuttaṃ. Te hi nippariyāyato taṇhānidānā. Paripuṇṇāyatanānaṃ sattānaṃ sattasantativasenāti paripuṇṇāyatanānaṃ sabhāvakānaṃ cakkhu sotaṃ ghānaṃ jivhā kāyo bhāvo vatthūti imesaṃ sattannaṃ santatīnaṃ vasena. Sesānaṃ aparipuṇṇāyatanānaṃ andhabadhiraabhāvakānaṃ. Ūnaūnasantativasenāti cakkhunā, sotena, tadubhayena, bhāvena ca ūnaūnasantativasena. Paṭisandhiyaṃ jātā paṭisandhikā. Paṭhamabhavaṅgacittakkhaṇādīti ādi-saddena tadārammaṇacittassa saṅgaho daṭṭhabbo.

Taṇhāyapi nidānaṃ jānātīti yojanā. Taṇhānidānantipi pāṭho. Vaṭṭaṃ dassetvāti sarūpato nayato ca sakalameva vaṭṭaṃ dassetvā. Idāni tamatthaṃ vitthārato vibhāvetuṃ 『『imasmiñca pana ṭhāne』』tiādimāha. Atītābhimukhaṃ desanaṃ katvāti paccuppannabhavato paṭṭhāya atītadhammābhimukhaṃ tabbisayaṃ desanaṃ katvā tathākāraṇena. Atītena vaṭṭaṃ dassetīti atītabhavena kammakilesavipākavaṭṭaṃ dasseti. Attabhāvoti paccuppanno attabhāvo. Yadi evaṃ kasmā 『『atītena vaṭṭaṃ dassetī』』ti vuttanti? Nāyaṃ doso 『『atītenevā』』ti anavadhāraṇato, evañca katvā atītābhimukhaggahaṇaṃ janakakammaṃ gahitaṃ, taṇhāsīsena nānantariyabhāvato. Na hi kammunā vinā taṇhā bhavanetti yujjati.

Taṃ kammanti taṇhāsīsena vuttakammaṃ. Dassetunti taṃ atītaṃ attabhāvaṃ dassetuṃ. Tassattabhāvassa janakaṃ kammanti tassa yathāvuttassa attabhāvassa janakaṃ. Tato parampi attabhāvaṃ āyūhitaṃ kammaṃ dassetuṃ vuttaṃ. Avijjā ca nāma taṇhā viya kammattāti kammasseva gahaṇaṃ. Dvīsu ṭhānesūti āhāraggahaṇena vedanādiggahaṇenāti dvīsu ṭhānesu. Attabhāvoti paccuppannakāliko atītakāliko ca attabhāvo. Puna dvīsūti taṇhāggahaṇe avijjāsaṅkhāraggahaṇeti dvīsu ṭhānesu. Tassa janakanti paccuppannassa ceva atītassa ca attabhāvassa janakaṃ kammaṃ vuttanti yojanā . Kammaggahaṇena cettha yattha taṃ kammaṃ āyūhitaṃ, sā atītā jāti atthato dassitā hoti. Tena saṃsāravaṭṭassa anamataggataṃ dīpeti. Saṅkhepenāti saṅkhepena hetupañcakaphalapañcakaggahaṇampi hi saṅkhepo eva hetuphalabhāvena saṅgahetabbadhammānaṃ anekavidhattā.

Yadi atītena vaṭṭaṃ dassitaṃ, evaṃ sati sappadesā paṭiccasamuppādadhammadesanā hotīti dassento 『『tatrāya』』ntiādimāha. Tena hi yadipi sarūpato anāgatena vaṭṭaṃ idha na dassitaṃ, nayato pana tassapi dassitattā nippadesā eva paṭiccasamuppādadesanāti dasseti. Idāni tamatthaṃ upamāya vibhāvetuṃ 『『yathā hī』』tiādi vuttaṃ. Udakapiṭṭhe nipannanti udakaṃ pariplavavasena nipannaṃ. Parabhāganti parauttamaṅgabhāgaṃ. Oratoti tato aparabhāgato olokento. Aparipuṇṇoti vikalāvayavo. Evaṃsampadantiādi upamāya saṃsandanaṃ.

Yathā hi gīvā sarīrasandhārakakaṇḍarānaṃ mūlaṭṭhānabhūtā, evaṃ attabhāvasandhārakānaṃ saṅkhārānaṃ mūlabhūtā taṇhāti vuttaṃ 『『gīvāya diṭṭhakālo』』ti. Yathā vedanādianekāvayavasamudāyabhūto attabhāvo, evaṃ phāsukapiṭṭhikaṇḍakādianekāvayavasamudāyabhūtā piṭṭhīti 『『piṭṭhiyā…pe… tassa diṭṭhakālo』』ti vuttaṃ. Taṇhāsaṅkhātanti taṇhāya kathitaṃ. Idha desanāya paccayā avijjāsaṅkhārā veditabbāti 『『naṅguṭṭhamūlassa diṭṭhakālo viyā』』ti vuttaṃ. Tathā hi pariyosāne 『『naṅguṭṭhamūlaṃ passeyyā』』ti upamādassanaṃ kataṃ. Nayato paripuṇṇabhāvaggahaṇaṃ veditabbaṃ. Pāḷiyaṃ anāgatassāpi paccayavaṭṭassa hetuvasena phalavasena vā paripuṇṇabhāvassa mukhamattadassanīyattā ādito phalahetusandhi, majjhe hetuphalasandhi, antepi phalahetusandhīti evaṃ tisandhikattā catusaṅkhepameva vaṭṭaṃ dassitanti.

Āhārasuttavaṇṇanā niṭṭhitā.

  1. Moḷiyaphaggunasuttavaṇṇanā

12.Imasmiṃyeva ṭhāneti 『『cattārome bhikkhu…pe… āhārā』』ti evaṃ cattāro āhāre sarūpato dassetvā 『『ime kho bhikkhave…pe… anuggahāyā』』ti nigamanavasena dassite imasmiṃyeva ṭhāne. Desanaṃ niṭṭhāpesi catuāhāravibhāgadīpakaṃ desanaṃ uddesavaseneva niṭṭhāpesi, upari āvajjetvā tuṇhī nisīdi. Diṭṭhigatikoti attadiṭṭhivasena diṭṭhigatiko. Varagandhavāsitanti sabhāvasiddhena candanagandhena ceva tadaññanānāgandhena ca paribhāvitattā varagandhavāsitaṃ . Ratanacaṅkoṭavarenāti ratanamayena uttamacaṅkoṭakena. Desanānusandhiṃ ghaṭentoti yathādesitāya desanāya anusandhiṃ ghaṭento, yathā uparidesanā vaddheyya, evaṃ ussāhaṃ karonto. Viññāṇāhāraṃ āhāretīti tassa āhāraṇakiriyāya vuttapucchāya taṃ diṭṭhigataṃ uppāṭento 『『yo etaṃ…pe… bhuñjati vā』』ti āha.

Viññāṇāhāre nāma icchite tassa upabhuñjakenapi bhavitabbaṃ, so 『『ko nu kho』』ti ayaṃ pucchāya adhippāyo. Utusamayeti gabbhavuṭṭhānasamaye. So hi utusamayassa mattakasamayattā tathā vutto. 『『Udakena aṇḍāni mā nassantū』』ti mahāsamuddato nikkhamitvā. Gijjhapotakā viya āhārasañcetanāya tāni kacchapaṇḍāni manosañcetanāhārena yāpentīti ayaṃ tassa therassa laddhi. Kiñcāpi ayaṃ laddhīti phassamanosañcetanāhāresu kiñcāpi therassa yuttā ayuttā vā ayaṃ laddhi. Imaṃ pañhanti 『『ko nu kho, bhante, viññāṇāhāraṃ āhāretī』』ti imaṃ pañhaṃ etāya yathāvuttāya laddhiyā na pana pucchati, atha kho sattupaladdhiyā pucchatīti adhippāyo. Soti diṭṭhigatiko. Na niggahetabbo ummattakasadisattā adhippāyaṃ ajānitvā pucchāya katattā. Tenāha 『『āhāretīti nāhaṃ vadāmī』』tiādi.

Tasmiṃ mayā evaṃ vutteti tasmiṃ vacane mayā 『『āhāretī』』ti evaṃ vutte sati. Ayaṃ pañhoti 『『ko nu kho, bhante, viññāṇāhāraṃ āhāretī』』ti ayaṃ pañho yutto bhaveyya. Evaṃ pucchite pañheti sattupaladdhiṃ anādāya 『『katamassa dhammassa paccayo』』ti evaṃ dhammapavattavaseneva pañhe pucchite. Teneva viññāṇenāti teneva paṭisandhiviññāṇena saha uppannaṃ nāmañca rūpañca atītabhave diṭṭhigatikassa vasena āyatiṃ punabbhavābhinibbattīti idhādhippetaṃ. Nāmarūpe jāte satīti nāmarūpe nibbatte tappaccayabhūtaṃ bhinditvā saḷāyatanaṃ hoti.

Tatrāyaṃ paccayavibhāgo – nāmanti vedanādikhandhattayaṃ idhādhippetaṃ, rūpaṃ pana sattasantatipariyāpannaṃ, niyamato cattāri bhūtāni cha vatthūni jīvitindriyaṃ āhāro ca. Tattha vipākanāmaṃ paṭisandhikkhaṇe hadayavatthuno sahāyo hutvā chaṭṭhassa manāyatanassa sahajātaaññamaññanissayasampayuttavipākaatthiavigatapaccayehi sattadhā paccayo hoti. Kiñci panettha hetupaccayena kiñci āhārapaccayenāti evaṃ ukkaṃsāvakaṃso veditabbo. Itaresaṃ pana pañcāyatanānaṃ catunnaṃ mahābhūtānaṃ sahāyo hutvā sahajātanissayavipākavippayuttaatthiavigatavasena chadhā paccayo hoti. Kiñci panettha hetupaccayena kiñci āhārapaccayenāti sabbaṃ purimasadisaṃ. Pavatte vipākanāmaṃ vipākassa chaṭṭhāyatanassa vuttanayena sattadhā paccayo hoti, avipākaṃ pana avipākassa chaṭṭhassa tato vipākapaccayaṃ apanetvā paccayo hoti. Cakkhāyatanādīnaṃ pana paccuppannaṃ cakkhupasādādivatthukampi itarampi vipākanāmaṃ pacchājātavippayuttaatthiavigatapaccayehi catudhā paccayo hoti, tathā avipākampi veditabbaṃ. Rūpato pana vatthurūpaṃ paṭisandhiyaṃ chaṭṭhassa sahajātaaññamaññanissayavippayuttaatthiavigatapaccayehi chadhā paccayo hoti. Cattāri pana bhūtāni cakkhāyatanādīnaṃ pañcannaṃ sahajātanissayaatthiavigatapaccayehi catudhā paccayo hoti. Rūpajīvitaṃ atthiavigatindriyavasena tidhā paccayo hotīti ayañhettha saṅkhepo, vitthāro pana visuddhimaggato (visuddhi. 2.594) gahetabbo.

Pañhassa okāsaṃ dentoti 『『ko nu kho, bhante, phusatī』』ti imassa diṭṭhigatikapañhassa okāsaṃ dento. Tato vivecetukāmoti adhippāyo. Sabbapadesūti diṭṭhigatikena bhagavatā ca vuttapadesu. Sattoti attā. So pana ucchedavādinopi yāva na ucchijjati, tāva atthevāti laddhi, pageva sassatavādino. Bhūtoti vijjamāno. Nipphattoti nipphanno. Na tassa dāni nipphādetabbaṃ kiñci atthīti laddhi. Idappaccayā idanti imasmā viññāṇāhārapaccayā idaṃ nāmarūpaṃ. Puna idappaccayā idanti imasmā nāmarūpapaccayā idaṃ saḷāyatananti evaṃ bahūsu ṭhānesu bhagavatā kathitattā yathā paccayato nibbattaṃ saṅkhāramattamidanti saññattiṃ upagato. Tenāpīti saññattupagatenāpi. Ekābaddhaṃ katvāti yathā pucchāya avasaro na hoti, tathā ekābaddhaṃ katvā. Desanāruḷhanti yato saḷāyatanapadato paṭṭhāya 『『saḷāyatanapaccayā phasso』』tiādinā desanā paṭiccasamuppādavīthiṃ āruḷhameva. Tamevāti saḷāyatanapadameva gahetvā. Vivajjentoti vivaṭṭento. Evamāhāti 『『channaṃtvevā』』tiādiākārena evaṃ desite, 『『vineyyajano paṭivijjhatī』』ti evamāha. Viññāṇāhāro āyatiṃ punabbhavābhinibbattiyāti evaṃ purimabhavato āyatibhavassa paccayavasena mūlakāraṇavasena ca desitattā 『『viññāṇanāmarūpānaṃ antare eko sandhī』』ti vuttaṃ. Tadaminā viññāṇaggahaṇena abhisaṅkhāraviññāṇassāpi gahaṇaṃ katanti daṭṭhabbaṃ.

Moḷiyaphaggunasuttavaṇṇanā niṭṭhitā.

  1. Samaṇabrāhmaṇasuttavaṇṇanā

  2. Ye paccayasamavāye tenattabhāvena saccāni paṭivijjhituṃ samatthā, te bāhirakaliṅge ṭhitāpi teneva tattha samatthatāyogena bhāvinaṃ samitabāhitapāpataṃ apekkhitvā samaṇasammatāyeva brāhmaṇasammatāyevāti te nivattetuṃ 『『saccāni paṭivijjhituṃ asamatthā』』ti vuttaṃ. Dukkhasaccavasenāti dukkhaariyasaccavasena. Aññathā kathaṃ bāhirakāpi jarāmaraṇaṃ dukkhanti na jānanti. Saccadesanābhāvato 『『saha taṇhāyā』』ti vuttanti keci. Taṃ na suṭṭhu. Yasmā tattha tattha bhave paṭhamābhinibbatti, idha jātīti adhippetā, sā ca taṇhā eva santānena, taṇheva sā jāti. Jarāmaraṇañcettha pākaṭameva adhippetaṃ, na khaṇikaṃ, tasmā sataṇhā eva jātijarāmaraṇassa samudayoti bhūtakathanametaṃ daṭṭhabbaṃ. Samudayasaccavasena na jānantīti yojanā. Esa nayo sesapadesupi. Sabbapadesūti yattha taṇhā visesanabhāvena vattabbā, tesu sabbapadesu. Yena samannāgatattā puggalo paramatthato samaṇo brāhmaṇoti vuccati, taṃ sāmaññaṃ brahmaññañcāti āha 『『ariya…pe… brahmaññañcā』』ti. Yena hi pavattinimittena samaṇa-saddo brāhmaṇa-saddo ca sake atthe niruḷho, tassa vasena abhinnopi veneyyajjhāsayato dvidhā katvā vattuṃ arahatīti vuttaṃ 『『ubhayatthāpī』』ti. Ekādasasu ṭhānesu cattāri saccāni kathesi avijjāsamudayassa anuddhaṭattā.

Samaṇabrāhmaṇasuttavaṇṇanā niṭṭhitā.

  1. Dutiyasamaṇabrāhmaṇasuttavaṇṇanā

14.Imedhamme katame dhammeti ca ettha iti-saddo ādiattho. Tena 『『imesaṃ dhammānaṃ katamesaṃ dhammāna』』nti imesaṃ padānaṃ saṅgaho. Etāni hi padāni jarāmaraṇādīnaṃ sādhāraṇabhāvena vuttāni imissā desanāya papañcabhūtānīti āha 『『ettakaṃ papañcaṃ katvā kathitaṃ, desanaṃ…pe… ajjhāsayenā』』ti. Iminā tāneva jarāmaraṇādīni gahetvā puggalajjhāsayavasena ādito 『『ime dhamme』』tiādinā sabbapadasādhāraṇato desanā āraddhā. Yathānulomasāsanañhi suttantadesanā, na yathādhammasāsananti.

Dutiyasamaṇabrāhmaṇasuttavaṇṇanā niṭṭhitā.

  1. Kaccānagottasuttavaṇṇanā

  2. Yasmā idha jānantāpi 『『sammādiṭṭhī』』ti vadanti ajānantāpi bāhirakāpi sāsanikāpi anussavādivasenapi attapaccakkhenapi, tasmā taṃ bahūnaṃ vacanaṃ upādāya āmeḍitavasena 『『sammādiṭṭhi sammādiṭṭhīti, bhante, vuccatī』』ti āha. Tathāniddiṭṭhatādassanatthaṃ hissa ayaṃ āmeḍitapayogo. Ayañhettha adhippāyo – 『『aparehipi sammādiṭṭhīti vuccati, sā panāyaṃ evaṃ vuccamānā atthañca lakkhaṇañca upādāya kittāvatā nu kho, bhante, sammādiṭṭhi hotī』』ti. Aṭṭhakathāyaṃ pana 『『sammādiṭṭhī』』ti vacane yasmā viññū eva pamāṇaṃ, na aviññū, tasmā 『『yaṃ paṇḍitā』』tiādi vuttaṃ. Dve avayavā assāti dvayaṃ, duvidhaṃ diṭṭhigāhavatthu, dvayaṃ diṭṭhigāhavasena nissito apassitoti dvayanissito. Tenāha 『『dve koṭṭhāse nissito』』ti. Yāya diṭṭhiyā 『『sabboyaṃ loko atthi vijjati sabbakālaṃ upalabbhatī』』ti diṭṭhigatiko gaṇhāti, sā diṭṭhi atthitā, sā eva sadā sabbakālaṃ loko atthīti pavattagāhatāya sassato, taṃ sassataṃ. Yāya diṭṭhiyā 『『sabboyaṃ loko natthi na hoti ucchijjatī』』ti diṭṭhigatiko gaṇhāti, sā diṭṭhi natthitā, sā eva ucchijjatīti uppannagāhatāya ucchedo, taṃ ucchedaṃ. Loko nāma saṅkhāraloko tamhi gahetabbato. Sammappaññāyāti aviparītapaññāya yathābhūtapaññāya. Tenāha 『『savipassanā maggapaññā』』ti. Nibbattesu dhammesūti yathā paccayuppannesu rūpārūpadhammesu. Paññāyante svevāti santānanibandhanavasena paññāyamānesu eva. Yā natthīti yā ucchedadiṭṭhi tattha tattheva sattānaṃ ucchijjanato vinassanato koci ṭhito nāma satto dhammo vā natthīti saṅkhāraloke uppajjeyya. 『『Natthi sattā opapātikā』』ti pavattamānāpi micchādiṭṭhi tathāpavattasaṅkhārārammaṇāva. Sā na hotīti kammāvijjātaṇhādibhedaṃ paccayaṃ paṭicca saṅkhāralokassa samudayanibbattiṃ sammappaññāya passato, sā ucchedadiṭṭhi, na hoti, nappavattati avicchedena saṅkhārānaṃ nibbattidassanato. Lokanirodhanti saṅkhāralokassa khaṇikanirodhaṃ. Tenāha 『『saṅkhārānaṃ bhaṅga』』nti. Yā atthīti hetuphalasambandhena pavattamānassa santānānupacchedassa ekattaggahaṇena saṅkhāraloke yā sassatadiṭṭhi sabbakālaṃ loko atthīti uppajjeyya. Sā na hotīti uppannuppannānaṃ nirodhassa navanavānañca uppādassa dassanato, sā sassatadiṭṭhi na hoti.

Loko samudeti etasmāti lokasamudayoti āha 『『anulomapaccayākāra』』nti. Paccayadhammānañhi attano phalassa paccayabhāvo anulomapaccayākāro. Paṭilomaṃ paccayākāranti ānetvā sambandho. Taṃtaṃhetunirodhato taṃtaṃphalanirodho hi paṭilomapaccayākāro. Yo hi avijjādīnaṃ paccayadhammānaṃ hetuādipaccayabhāvo, so nippariyāyato lokasamudayo. Paccayuppannassa saṅkhārādikassa. Anucchedaṃ passatoti anucchedadassanassa hetu. Ayampīti na kevalaṃ khaṇato udayavayanīharaṇanayo, atha kho paccayato udayavayanīharaṇanayopi.

Upagamanaṭṭhena taṇhāva upayo. Tathā diṭṭhupayo. Eseva nayoti iminā upayehi upādānādīnaṃ anatthantarataṃ atidisati. Tathā ca pana tesu duvidhatā upādīyati. Nanu ca cattāri upādānāni aññattha vuttānīti? Saccaṃ vuttāni, tāni ca kho atthato dve evāti idha evaṃ vuttaṃ. Kāmaṃ 『『ahaṃ mama』』nti ayathānukkamena vuttaṃ, yathānukkamaṃyeva pana attho veditabbo. Ādi-saddena paroparassa subhaṃ asubhantiādīnañca saṅgaho veditabbo. Te dhammeti tebhūmakadhamme. Vinivisantīti virūpaṃ nivisanti, abhinivisantīti attho. Tāhīti taṇhādiṭṭhīhi. Vinibaddhoti virūpaṃ vimuccituṃ vā appadānavasena niyametvā baddho.

『『Abhiniveso』』ti upayupādānānaṃ pavattiākāraviseso vuttoti āha 『『tañcāyanti tañca upayupādāna』』nti. Cittassāti akusalacittassa. Patiṭṭhānabhūtanti ādhārabhūtaṃ. Dosamohavasenapi akusalacittappavatti taṇhādiṭṭhābhinivesūpanissayā evāti taṇhādiṭṭhiyo akusalassa cittassa adhiṭṭhānanti vuttā. Tasminti akusalacitte. Abhinivisantīti 『『etaṃ mama, eso me attā』』tiādinā abhinivesanaṃ pavattenti. Anusentīti thāmagatā hutvā appahānabhāvena anusenti. Tadubhayanti taṇhādiṭṭhidvayaṃ. Na upagacchatīti 『『etaṃ mamā』』tiādinā taṇhādiṭṭhigatiyā na upasaṅkamati na allīyati. Na upādiyatīti na daḷhaggāhaṃ gaṇhāti. Na adhiṭṭhātīti na taṇhādiṭṭhigāhena adhiṭṭhāya pavattati. Attaniyagāho nāma sati attagāhe hotīti vuttaṃ 『『attā me』』ti. Idaṃ dukkhaggahaṇaṃ upādānakkhandhāpassayaṃ tabbinimuttassa dukkhassa abhāvāti vuttaṃ 『『dukkhamevāti pañcupādānakkhandhamattamevā』』ti. 『『Saṃkhittena pañcupādānakkhandhā dukkhā』』ti (dī. ni. 2.387; ma. ni. 1.120; 3.373; vibha. 190) hi vuttaṃ. Kaṅkhaṃ na karotīti saṃsayaṃ na uppādeti sabbaso vicikicchāya samucchindanato.

Na parappaccayenāti parassa asaddahanena. Missakasammādiṭṭhiṃ āhāti nāmarūpaparicchedato paṭṭhāya sammādiṭṭhiyā vuttattā lokiyalokuttaramissakaṃ sammādiṭṭhiṃ avoca. Nikūṭantoti nihīnanto. Nihīnapariyāyo hi ayaṃ nikūṭa-saddo. Tenāha 『『lāmakanto』』ti. Paṭhamakanti ca garahāyaṃ ka-saddo. Sabbaṃ natthīti yathāsaṅkhataṃ bhaṅguppattiyā natthi eva, sabbaṃ natthi ucchijjati vinassatīti adhippāyo. Sabbamatthīti ca yathā asaṅkhataṃ atthi vijjati, sabbakālaṃ upalabbhatīti adhippāyo. Sabbanti cettha sakkāyasabbaṃ veditabbaṃ 『『sabbadhammamūlapariyāya』』ntiādīsu (ma. ni. 1.1) viya. Tañhi pariññāñāṇānaṃ paccayabhūtaṃ. Iti-saddo nidassane. Kiṃ nidasseti? Atthi-saddena vuttaṃ. 『『Atthita』』nti niccataṃ. Sassataggāho hi idha paṭhamo antoti adhippeto. Ucchedaggāho dutiyoti tadubhayavinimuttā ca idappaccayatā. Ettha ca uppannanirodhakathanato sassatataṃ, nirujjhantānaṃ asati nibbānappattiyaṃ yathāpaccayaṃ punūpagamanakathanato ucchedatañca anupagamma majjhimena bhagavā dhammaṃ deseti idappaccayatānayena. Tena vuttaṃ 『『ete…pe… ante』』tiādi.

Kaccānagottasuttavaṇṇanā niṭṭhitā.

  1. Dhammakathikasuttavaṇṇanā

16.Nibbindanatthāyāti nibbidānupassanāpaṭilābhāya. Sā hi jarāmaraṇasīsena vuttesu saṅkhatadhammesu nibbindanākārena pavattati. Virajjanatthāyāti virāgānupassanāpaṭilābhāya. Sīlato paṭṭhāyāti vivaṭṭasannissitasīlasamādānato paṭṭhāya. Sotāpattiyaṅgehi samannāgato vivaṭṭasannissitasīle patiṭṭhito upāsakopi pageva catupārisuddhisīle patiṭṭhito bhikkhu sammāpaṭipanno nāma. Tenāha 『『yāva arahattamaggā paṭipannoti veditabbo』』ti. Nibbānadhammassāti nibbānāvahassa ariyassa maggassa. Anurūpasabhāvabhūtanti nibbānādhigamassa anucchavikasabhāvabhūtaṃ. Nibbidāti iminā vuṭṭhānagāminipariyosānaṃ vipassanaṃ vadati. Virāgā nirodhāti padadvayena ariyamaggaṃ, itarena phalaṃ. Etthāti imasmiṃ sutte. Ekena nayenāti paṭhamena nayena. Tattha hi bhagavā tena bhikkhunā dhammakathikalakkhaṇaṃ pucchito taṃ matthakaṃ pāpetvā vissajjesi. Yo hi vipassanaṃ maggaṃ anupādāvimuttiṃ pāpetvā kathetuṃ sakkoti, so ekantadhammakathiko. Tenāha 『『dhammakathikassa pucchā kathitā』』ti. Dvīhīti dutiyatatiyanayehi. Tanti pucchaṃ. Visesetvāti visiṭṭhaṃ katvā. Yathāpucchitamattameva akathetvā apucchitampi atthaṃ dassento dhammānudhammapaṭipattiṃ anupādāya vimuttisaṅkhātaṃ visesaṃ pāpetvā. Bhagavā hi appaṃ yācito bahuṃ dento uḷārapuriso viya dhammakathikalakkhaṇaṃ pucchito paṭiccasamuppādamukhena tañceva tato ca uttariṃ dhammānudhammapaṭipattiṃ anupādāvimuttañca vissajjesi. Tattha 『『nibbidāya…pe… dhammaṃ desetī』』ti iminā dhammadesanaṃ vāsanābhāgiyaṃ katvā dassesi. 『『Nirodhāya paṭipanno hotī』』ti iminā nibbedhabhāgiyaṃ, 『『anupādāvimutto hotī』』ti iminā desanaṃ asekkhabhāgiyaṃ katvā dassesi. Tenāha 『『sekkhāsekkhabhūmiyo niddiṭṭhā』』ti.

Dhammakathikasuttavaṇṇanā niṭṭhitā.

  1. Acelakassapasuttavaṇṇanā

17.Liṅgenaacelakoti pabbajitaliṅgena acelako. Tena acelakacaraṇena acelo, na niccelatāmattenāti dasseti. Nāmenāti gottanāmena kassapoti. Deseti pavedeti saṃsayavigamanaṃ etenāti deso, nicchayahetūti āha 『『kiñcideva desa』』ntiādi. So hi saṃsayavigamanaṃ karotīti kāraṇaṃ. Okāsanti avasaṃsandanapadesaṃ. Tenāha 『『khaṇaṃ kāla』』nti. Antaragharaṃ antonivesanaṃ. Antare gharāni etassāti antaragharaṃ, antogāmo. Yadākaṅkhasīti yaṃ ākaṅkhasi. Iti bhagavā sabbaññupavāraṇāya pavāreti. Tenāha 『『yaṃ icchasī』』ti. Yadākaṅkhasīti yaṃ ākaṅkhasi, kassapa, tikkhattuṃ paṭikkhipantopi pucchasi, yaṃ ākaṅkhasi, tameva pucchāti attho.

『『Yāvatatiyaṃ paṭikkhipī』』ti vuttattā 『『tatiyampi kho』』tiādinā pāṭhena bhavitabbaṃ. So pana nayavasena saṃkhittoti daṭṭhabbo. Yena kāraṇena bhagavā acelakassa tikkhattuṃ yācāpetvā cassa pañhaṃ kathesi, taṃ dassetuṃ 『『kasmā panā』』tiādimāha. Gāravajananatthaṃ yāvatatiyaṃ paṭikkhipi tañca dhammassa sussūsāya. Dhammagarukā hi buddhā bhagavanto. Sattānaṃ ñāṇaparipākaṃ āgamayamāno yāvatatiyaṃ yācāpetīti vibhattivipariṇāmavasena sādhāraṇato padaṃ yojetvā puna 『『ettakena kālenā』』ti kassapassa vasena yojetabbaṃ.

Māti paṭisedhe nipāto. Bhaṇīti punavacanavasena kiriyāpadaṃ vadati. Mā evaṃ bhaṇi, kathesīti attho. 『『Iti bhagavā avocā』』ti pana saṅgītikāravacanaṃ. Sayaṃkataṃ dukkhanti purisassa uppajjamānadukkhaṃ, tena kataṃ nāma tassa kāraṇassa pubbe teneva kammassa upacitattāti ayaṃ nayo anavajjo. Diṭṭhigatiko pana pañcakkhandhavinimuttaṃ niccaṃ kārakavedakalakkhaṇaṃ attānaṃ parikappetvā tassa vasena 『『sayaṃkataṃ dukkha』』nti pucchatīti bhagavā 『『mā heva』』nti avoca, tenāha 『『sayaṃkataṃ dukkhanti vattuṃ na vaṭṭatī』』tiādi. Ettha ca yadi bāhirakehi parikappito attā nāma koci atthi, so ca nicco, tassa nibbikāratāya, purimarūpāvijahanato kassaci visesādhānassa kātuṃ asakkuṇeyyatāya ahitato nivattanatthaṃ, hite ca vattanatthaṃ upadeso ca nippayojano siyā attavādino. Kathaṃ vā so upadeso pavattīyati? Vikārābhāvato. Evañca attano ajaṭākāsassa viya dānādikiriyā hiṃsādikiriyā ca na sambhavati, tathā sukhassa dukkhassa ca anubhavanabandho eva attavādino na yujjati kammabandhābhāvato. Jātiādīnañca asambhavato kuto vimokkho. Atha pana 『『dhammamattaṃ tassa uppajjati ceva vinassati ca. Yassa vasenāyaṃ kiriyāvohāro』』ti vadeyya, evampi purimarūpāvijahanena avaṭṭhitassa attano dhammamattanti na sakkā sambhāvetuṃ. Te vā panassa dhammā avatthābhūtā, tato aññe vā siyuṃ anaññe vā. Yadi aññe, na tāhi tassa uppannāhipi koci viseso atthi. Yo hi karoti paṭisaṃvedeti cavati upapajjati cāti icchitaṃ, tasmā tadattho eva yathāvuttadoso. Kiñca dhammakappanāpi niratthikā siyā. Atha anaññe, uppādavināsavantīhi avatthāhi anaññassa attano tāsaṃ viya uppādavināsasambhavato kuto niccatāvakāso. Tāsampi vā attano viya niccatāpattīti bandhavimokkhānaṃ asambhavo evāti na yujjatevāyaṃ attavādo. Tenāha 『『attā nāma koci dukkhassa kārako natthīti dīpetī』』ti. Paratoti 『『paraṃkataṃ dukkha』』ntiādike parasmiṃ tividhepi naye. Adhiccasamuppannanti adhicca yadicchāya kiñci kāraṇaṃ kassaci vā pubbaṃ vinā samuppannaṃ. Tenāha 『『akāraṇena yadicchāya uppanna』』nti. Kasmā evamāhāti evaṃ vakkhamānoti adhippāyo. Assāti acelassa. Ayanti bhagavantaṃ sandhāya vadati. Sodhentoti sayaṃ visuddhaṃ katvā pucchitamatthaṃ eva attano pucchāya suddhiṃ dassento. Laddhiyā 『『sayaṃkataṃ dukkha』』nti micchāgahaṇassa paṭisedhanatthāya.

So karotīti so kammaṃ karoti. So paṭisaṃvedayatīti kārakavedakānaṃ anaññattadassanaparaṃ etaṃ, na pana kammakiriyāphalānaṃ paṭisaṃvedanānaṃ samānakālatādassanaparaṃ. Itīti nidassanatthe nipāto. Khoti avadhāraṇe. 『『So evā』』ti dassito. Aniyatādesā hi ete nipātā. Āditoti bhummatthe nissakkavacananti āha 『『ādimhiyevā』』ti. 『『Sayaṃkataṃ dukkha』』nti laddhiyā pageva 『『so karoti, so paṭisaṃvedayatī』』ti saññācittavipallāsā bhavanti. Saññāvipallāsato hi cittavipallāso, cittavipallāsato diṭṭhivipallāso, tenāha 『『evaṃ sati pacchā sayaṃkataṃ dukkhanti ayaṃ laddhi hotī』』ti. Evaṃ sati saññācittavipallāsānaṃ brūhito micchābhiniveso, yadidaṃ 『『sayaṃkataṃ dukkha』』nti laddhi. Tasmā paṭinissajjetuṃ pāpakaṃ diṭṭhigatanti dasseti. Tenāha bhagavā 『『sayaṃkataṃ…pe… etaṃ paretī』』ti. Vaṭṭadukkhaṃ adhippetaṃ avisesato atthīti ca vuttattā. Sassataṃ sassatagāhaṃ dīpeti paresaṃ pakāseti, tathābhūto ca sassataṃ daḷhaggāhaṃ gaṇhātīti. Tassāti diṭṭhigatikassa. Taṃ 『『sayaṃkataṃ dukkha』』nti evaṃ pavattaṃ viparītadassanaṃ. Etaṃ sassataggahaṇaṃ. Pareti upeti. Tenāha 『『kārakañca…pe… attho』』ti. Ekameva gaṇhantanti satipi vatthubhede ayoniso uppajjanena ekameva katvā gaṇhantaṃ.

Idha 『『ādimhiyevā』』ti pade. 『『Paraṃkataṃ dukkha』』nti laddhiyā pagevātiādinā hettha vuttanayānusārena attho veditabbo. Ayañhettha yojanā – 『『paraṃkataṃ dukkha』』nti laddhiyā pageva añño karoti, añño paṭisaṃvedayatīti saññācittavipallāsā bhavantīti sabbaṃ heṭṭhā vuttanayeneva yojetabbaṃ. Evaṃ satīti evaṃ muduke ucchedavipallāse paṭhamuppanne sati pacchā 『『paraṃkataṃ dukkha』』nti ayaṃ laddhi hotīti sambandho. Kārakoti kammassa kārako. Tena katanti kammakārakena kataṃ. Kammunā hi phalassa vohāro abhedopacārakattā. Evanti diṭṭhisahagatā vedanā sātasabhāvā kilesapariḷāhādinā saparissayā saupāyāsā, evaṃ. 『『Pageva itare』』ti vuttavedanāya abhitunnassa viddhassa. 『『Vuttanayena yojetabba』』nti vatvā taṃ yojanaṃ dassento 『『tatrāya』』ntiādimāha. Ucchedanti sato sattassa ucchedaṃ vināsaṃ, vibhavanti attho. Asato hi vināsāsambhavato atthibhāvanibandhano ucchedo. Yathā hetuphalabhāvena pavattamānānaṃ sabhāvadhammānaṃ satipi ekasantānapariyāpannānaṃ bhinnasantatipatitehi visese hetuphalānaṃ paramatthato avinābhāvattā bhinnasantānapatitānaṃ viya accantabhedasanniṭṭhānena nānattanayassa micchāgahaṇaṃ ucchedābhinivesassa kāraṇaṃ. Evaṃ hetuphalabhūtānaṃ dhammānaṃ vijjamānepi sabhāvabhede ekasantatipariyāpannatāya ekattanayena accantābhedagahaṇampi kāraṇamevāti dassetuṃ 『『sattassā』』ti vuttaṃ pāḷiyaṃ. Santānavasena hi vattamānesu khandhesu ghanavinibbhogābhāvena ekattagahaṇanibandhano sattaggāho, sattassa ca atthibhāvaggāhanibandhano ucchedaggāho, yāvāyaṃ attā na ucchijjati, tāvāyaṃ vijjatiyevāti gahaṇato nirudayavināso idha ucchedoti adhippetoti 『『uccheda』』nti vuttaṃ. Visesena nāso vināso, abhāvo. So pana maṃsacakkhupaññācakkhūnaṃ dassanapathātikkamoyeva hotīti vuttaṃ 『『adassana』』nti. Adassane hi nāsasaddo loke niruḷhoti. Sabhāvavigamo sabhāvāpagamo vibhavo. Yo hi nirudayavināsena ucchijjati, na so attano sabhāvena tiṭṭhati.

Ete teti vā ye ime tayā 『『sayaṃkataṃ dukkha』』nti ca puṭṭhena mayā 『『so karoti, so paṭisaṃvedayatī』』tiādinā, 『『añño karoti, añño paṭisaṃvedayatī』』tiādinā ca paṭikkhittā sassatucchedasaṅkhātā antā, te ubho anteti yojanā. Atha vā ete teti yattha puthū aññatitthiyā anupacitañāṇasambhāratāya paramagambhīraṃ saṇhaṃ sukhumaṃ suññataṃ appajānantā sassatucchede nimuggā sīsaṃ ukkhipituṃ na visahanti, ete te ubho ante anupagammāti yojanā. Desetīti paṭhamaṃ tāva anaññasādhāraṇe paṭipattidhamme ñāṇānubhāvena majjhimāya paṭipadāya ṭhito, karuṇānubhāvena desanādhamme majjhimāya paṭipadāya ṭhito dhammaṃ deseti. Ettha hīti hi-saddo hetuattho. Yasmā kāraṇato…pe… niddiṭṭho, tasmā majjhimāya paṭipadāya ṭhito dhammaṃ desetīti yojanā. Kāraṇato phalaṃ dīpitanti yojanā, abhidheyyānurūpañhi liṅgavacanāni honti. Assāti phalassa. Na koci kārako vā vedako vā niddiṭṭho, aññadatthu paṭikkhitto hetuphalamattatādassanato kevalaṃ dukkhakkhandhagahaṇatoti. Ettāvatāti 『『ete te, kassapa…pe… dukkhakkhandhassa nirodho hotī』』ti ettakena tāva padena. Sesapañhāti 『『sayaṃkatañca paraṃkatañca dukkha』』ntiādikā sesā cattāro pañhā. Aṭṭhakathāyaṃ pana 『『kiṃ nu kho, bho gotama, natthi dukkha』』nti pañho pāḷiyaṃ sarūpeneva paṭikkhittoti na uddhato. Paṭisedhitā hontīti tatiyapañho, tāva paṭhamadutiyapañhapaṭikkhepeneva paṭikkhitto, so hi pañho visuṃ visuṃ paṭikkhepena ekajjhaṃ paṭikkhepena ca. Tenāha 『『ubho…pe… paṭikkhitto』』ti. Ettha ca yassa attā kārako vedako vā icchito, tena vipariṇāmadhammo attā anuññāto hoti. Tathā ca sati anupubbadhammappavattiyā rūpādidhammānaṃ viya , sukhādidhammānaṃ viya cassa paccayāyattavuttitāya uppādavantatā āpajjati. Uppāde ca sati avassaṃbhāvī nirodhoti anavakāsā niccatāti. Tassa 『『sayaṃkata』』nti paṭhamapañhapaṭikkhepo pacchā ce attano niruḷhassa samudayo hotīti pubbe viya anena bhavitabbaṃ, pubbe viya vā pacchāpi. Sesapañhāti tatiyapañhādayo. Tatiyapañho paṭikkhittoti evañca tatiyapañho paṭikkhitto veditabbo – 『『avijjāpaccayā saṅkhārā』』tiādinā satataṃ samitaṃ paccayāyattassa dīpanena dukkhassa adhiccasamuppannatā paṭikkhittā, tato eva tassa ajānanañca paṭikkhittaṃ. Tenāha bhagavā 『『evametassa kevalassa dukkhakkhandhassa samudayo hotī』』ti (ma. ni. 3.126; saṃ. ni. 2.39-40; mahāva. 1; udā. 1).

Yaṃ parivāsaṃ samādiyitvā parivasatīti yojanā. Vacanasiliṭṭhatāvasenāti 『『bhagavato santike pabbajjaṃ labheyyaṃ upasampada』』nti yācantena tena vuttavacanasiliṭṭhatāvasena. Gāmappavesanādīnīti ādi-saddena nātidivāpaṭikkamanaṃ, navesiyādigocaratā, sabrahmacārīnaṃ kiccesu dakkhatādi, uddesādīsu tibbacchandatā, titthiyānaṃ avaṇṇabhaṇane attamanatā, buddhādīnaṃ avaṇṇabhaṇane anattamanatā, titthiyānaṃ vaṇṇabhaṇane anattamanatā, buddhādīnaṃ vaṇṇabhaṇane attamanatāti (mahāva. 87) imesaṃ saṅgaho. Aṭṭha vattānīti imāni aṭṭha titthiyavattāni pūrentena. Ettha ca nātikālena gāmappavesanā tattha visuddhakāyavacīsamācārena piṇḍāya caritvā nātidivāpaṭikkamananti idamekaṃ vattaṃ.

Ayamettha pāṭhoti etasmiṃ kassapasutte ayaṃ pāṭho. Aññatthāti sīhanādasuttādīsu (dī. ni. 1.402-403). Ghaṃsitvā koṭṭetvāti yathā suvaṇṇaṃ nighaṃsitvā adhikaraṇiyā koṭṭetvā niddosameva gayhati, evaṃ parivāsavattacaraṇena ghaṃsitvā suddhabhāvavīmaṃsanena koṭṭetvā suddho eva aññatitthiyapubbo idha gayhati. Tibbacchandatanti sāsanaṃ anupavisitvā brahmacariyavāse tibbacchandataṃ daḷhatarābhirucitaṃ. Aññataraṃ bhikkhuṃ āmantesīti nāmagottena apākaṭaṃ ekaṃ bhikkhuṃ āṇāpesi ehibhikkhuupasampadāya upanissayābhāvato. Gaṇe nisīditvāti bhikkhū attano santike pattāsanavasena gaṇe nisīditvā.

Acelakassapasuttavaṇṇanā niṭṭhitā.

  1. Timbarukasuttavaṇṇanā

  2. Yasmā timbaruko 『『vedanā attā. Attāva vedayatī』』ti evaṃladdhiko, tasmā tāya laddhiyā 『『sayaṃkataṃ sukhadukkha』』nti vadati, taṃ paṭisaṃharituṃ bhagavā 『『sā vedanā』』tiādiṃ avoca. Tenāha 『『sā vedanātiādi sayaṃkataṃ sukhadukkhanti laddhiyā nisedhanatthaṃ vutta』』nti. Etthāpīti imasmimpi sutte. Tatrāti yaṃ vuttaṃ 『『sā vedanā…pe… sukhadukkha』』nti, tasmiṃ pāṭhe. Ādimhiyevāti ettha bhummavacanena 『『ādito』』ti to-saddo na nissakkavacane. Eva-kārena kho-saddo avadhāraṇeti dasseti. Yaṃ panettha vattabbaṃ, taṃ anantarasutte vuttameva. Tattha pana 『『vedanāto añño attā, vedanāya kārako』』ti laddhikassa diṭṭhigatikassa vādo paṭikkhitto, idha 『『vedanā attā』』ti evaṃladdhikassāti ayameva viseso. Tenāha 『『evañhi sati vedanāya eva vedanā katā hotī』』tiādi. Imissāti yāya vedanāya sukhadukkhaṃ kataṃ, imissā. Pubbepīti sassatākārato pubbepi. Purimañhi atthanti anantarasutte vuttaṃ atthaṃ. Aṭṭhakathāyanti porāṇaṭṭhakathāyaṃ. Tanti purimasutte vuttamatthaṃ. Assāti imassa suttassa. Yasmā timbaruko 『『vedanāva attā』』ti gaṇhāti, tasmā vuttaṃ 『『ahaṃ sā vedanā…pe… na vadāmī』』ti.

Aññā vedanātiādīsupi yaṃ vattabbaṃ, taṃ anantarasutte vuttanayameva. Kārakavedanāti kattubhūtavedanā. Vedanāsukhadukkhanti vedanābhūtasukhadukkhaṃ kathitaṃ, na vaṭṭasukhadukkhaṃ. 『『Vipākasukhadukkhameva vaṭṭatī』』ti vuttaṃ 『『sayaṃkataṃ sukhaṃ dukkha』』ntiādivacanato.

Timbarukasuttavaṇṇanā niṭṭhitā.

  1. Bālapaṇḍitasuttavaṇṇanā

  2. Avijjā nīvaraṇā bhavādi-ādīnavassa nivāritapaṭicchādikā etassāti avijjānīvaraṇo, avijjāya nivutoti āha 『『avijjāya nivāritassā』』ti. Ayaṃ kāyoti bālassa appahīnakilesassa paccuppannaṃ attabhāvaṃ rakkhaṃ katvā avijjāya paṭicchāditādīnave ayāthāvadassanavasena taṇhāya paṭiladdhacittassa taṃtaṃbhavūpagā saṅkhārā saṅkharīyanti. Tehi ca attabhāvassa abhinibbatti, tasmā ayañca avijjāya kāyo nibbattoti. Assāti bālassa. Ayaṃ atthoti 『『ayaṃ kāyo nāmarūpanti ca vutto』』ti attho dīpetabbo upādānakkhandhasaḷāyatanasaṅgahato tesaṃ dhammānaṃ. Evametaṃ dvayanti evaṃ avijjāya nivāritattā, taṇhāya ca saṃyuttattā evaṃ saparasantānagatasaviññāṇakakāyasaṅkhātaṃ dvayaṃ hoti. Aññatthāti suttantaresu. 『『Cakkhuñca paṭicca rūpe ca uppajjati cakkhuviññāṇaṃ, tiṇṇaṃ saṅgati phasso』』tiādinā (ma. ni. 1.204, 400; 3.421, 425-426; saṃ. ni. 2.43-45; 4.60-61; kathā. 465, 467) ajjhattikabāhirāyatanāni bhinditvā cakkhurūpādidvayāni paṭicca cakkhusamphassādayo vuttā, idha pana abhinditvā cha ajjhattikabāhirāyatanāni paṭicca cakkhusamphassādayo vuttā 『『dvayaṃ paṭicca phasso』』ti, tasmā mahādvayaṃ nāma kiretaṃ anavasesato ajjhattikabāhirāyatanānaṃ gahitattā. Ajjhattikabāhirāni āyatanānīti etthāpi hi saḷāyatanāni saṅgahitāneva. Phassakāraṇānīti phassapavattiyā paccayāni. Yehīti hetudassanamattanti āha 『『yehi kāraṇabhūtehī』』ti. Phasso eva phusanakicco, na phassāyatanānīti vuttaṃ 『『phassena phuṭṭho』』ti. Paripuṇṇavasenāti avekallavasena. Aparipuṇṇāyatanānaṃ hīnāni phassassa kāraṇāni honti, tesaṃ viyāti 『『etesaṃ vā aññatarenā』』ti vuttaṃ. Kāyanibbattanādimhīti saviññāṇakassa kāyassa nibbattanaṃ kāyanibbattanaṃ, kāyo vā nibbattati etenāti kāyanibbattanaṃ, kilesābhisaṅkhārā. Ādisaddena phassasaḷāyatanādisaṅgaho. Adhikaṃ payasati payuñjati etenāti adhippayāso, visesakāraṇanti āha 『『adhikapayogo』』ti.

Bhagavā amhākaṃ uppādakabhāvena mūlabhāvena bhagavaṃmūlakā. Ime dhammāti ime kāraṇadhammā. Yehi mayaṃ bālapaṇḍitānaṃ samānepi kāyanibbattanādimhi visesaṃ jāneyyāma, tenāha 『『pubbe kassapasammāsambuddhena uppāditā』』tiādi. Ājānāmāti abhimukhaṃ paccakkhato jānāma. Paṭivijjhāmāti tasseva vevacanaṃ, adhigacchāmāti attho. Netāti amhākaṃ santāne pāpetā. Vinetāti yathā alamariyañāṇadassanaviseso hoti, evaṃ visesato netā, tadaṅgavinayādivasena vā vinetā. Anunetāti anurūpaṃ netā. Antarantarā yathādhammapaññattiyā paññāpitānaṃ dhammānaṃ anurūpato dassanaṃ hotīti āha 『『yathāsabhāvato…pe… dassetā』』ti. Āpāthaṃ upagacchantānaṃ bhagavā paṭisaraṇaṃ samosaraṇaṭṭhānanti bhagavaṃpaṭisaraṇā dhammā. Tenāha 『『catubhūmakadhammā』』tiādi. Paṭisarati paṭivijjhatīti paṭisaraṇaṃ, tasmā paṭivijjhanavasena bhagavā paṭisaraṇaṃ etesanti bhagavaṃpaṭisaraṇā. Tenāha 『『api cā』』tiādi. Phasso āgacchatīti paṭivijjhanakavasena phasso ñāṇassa āpāthaṃ āgacchati, āpāthaṃ āgacchantoyeva so atthato 『『ahaṃ kinnāmo』』ti nāmaṃ pucchanto viya, bhagavā cassa nāmaṃ karonto viya hotīti vuttaṃ 『『ahaṃ bhagavā』』tiādi. Upaṭṭhātūti ñāṇassa paccupaṭṭhātu. Bhagavantaṃyeva paṭibhātūti bhagavato eva bhāgo hotu, bhagavāva naṃ attano bhāgaṃ katvā vissajjetūti attho, bhagavato bhāgo yadidaṃ dhammassa akkhānaṃ, amhākaṃ pana savanaṃ bhāgoti ayamettha adhippāyo. Evañhi saddalakkhaṇena sameti. Keci pana paṭibhātūti atthaṃ vadanti ñāṇena dissatu desīyatūti vā attho. Tenāha 『『tumheyeva no kathetvā dethāti attho』』ti.

Bālassa paṇḍitassa ca kāyassa nibbattiyā paccayabhūtā avijjā ca taṇhā ca. Tenāha 『『kammaṃ…pe… niruddhā』』ti. Javāpetvāti gahitajavanaṃ katvā, yathā paṭisandhiṃ ākaḍḍhituṃ samatthaṃ hoti, evaṃ katvā. Yadi niruddhā, kathaṃ appahīnāti vuttanti āha 『『yathā panā』』tiādi. Bhavati hi taṃsadisepi tabbohāro yathā 『『sā eva tittirī, tāneva osadhāni, tasseva kammassa vipākāvasesenā』』ti ca. Dukkhakkhayāyāti tadatthavisesanatthanti āha 『『khayatthāyā』』ti. Paṭisandhikāyanti paṭisandhigahaṇapubbakaṃ kāyaṃ. Pāḷiyaṃ 『『bālenā』』ti karaṇavacanaṃ nissakketi āha 『『bālato』』ti. Bhāvinā saha paṭisandhinā sappaṭisandhiko. Yo pana ekantato tenattabhāvena arahattaṃ pattuṃ bhabbo, so bhāvinā paṭisandhinā 『『appaṭisandhiko』』ti, tato visesanatthaṃ 『『sappaṭisandhiko』』ti vuttaṃ. Kiñcāpi vuttaṃ, so ca yāva ariyabhūmiṃ na okkamati, tāva bāladhammasamaṅgī evāti katvā 『『sabbopi puthujjano bālo』』ti vuttaṃ. Tathā hi 『『appaṭisandhiko khīṇāsavo paṇḍito』』ti khīṇāsava-saddena appaṭisandhiko visesito. Yadi evaṃ sekkhā kathanti āha 『『sotāpannā』』tiādi. Te hi sikhāpattapaṇḍiccabhāvalakkhaṇābhāvato paṇḍitāti na vattabbā khīṇāsavā viya, balavatarānaṃ pana bāladhammānaṃ pahīnattā bālātipi na vattabbā puthujjanā viya. Bhajiyamānā pana catusaccasampaṭivedhaṃ upādāya paṇḍitapakkhaṃ bhajanti, na bālapakkhaṃ vuttakāraṇenāti.

Bālapaṇḍitasuttavaṇṇanā niṭṭhitā.

  1. Paccayasuttavaṇṇanā

  2. Sabbampi saṅkhataṃ appaṭicca uppannaṃ nāma natthīti paccayadhammopi attano paccayadhammaṃ upādāya paccayuppanno, tathā paccayuppannadhammopi attano paccayuppannaṃ upādāya paccayadhammoti yathārahaṃ dhammānaṃ paccayapaccayuppannatā. Yesaṃ vineyyānaṃ paṭiccasamuppādadesanāyeva subodhato upaṭṭhāti, tesaṃ vasena suṭṭhu vibhāgaṃ katvā paṭiccasamuppādo desito. Yesaṃ pana vineyyānaṃ tadubhayasmiṃ vibhajja sute eva dhammābhisamayo hoti, te sandhāya bhagavā tadubhayaṃ vibhajja dassento 『『paṭiccasamuppādañca vo, bhikkhave, desessāmi paṭiccasamuppanne ca dhamme』』ti imaṃ desanaṃ ārabhīti imamatthaṃ vibhāvento 『『satthā imasmiṃ sutte』』tiādimāha. Paccayassa bhāvo paccayattaṃ, paccayanibbattatā. Asabhāvadhamme na labbhatīti 『『sabhāvadhamme』』ti vuttaṃ. Nanu ca jāti jarā maraṇañca sabhāvadhammo na hoti, yesaṃ pana khandhānaṃ jāti jarā maraṇañca, te eva sabhāvadhammā, atha kasmā desanāya te gahitāti? Nāyaṃ doso, jāti jarā maraṇañhi paccayanibbattānaṃ sabhāvadhammānaṃ vikāramattaṃ, naññesaṃ, tasmā te gahitāti. Uppādā vā tathāgatānanti na vineyyapuggalānaṃ maggaphaluppatti viya jātipaccayā jarāmaraṇuppatti tathāgatuppādāyattā, atha kho sā tathāgatānaṃ uppādepi anuppādepi hotiyeva. Tasmā sā kāmaṃ asaṅkhatā viya dhātu na niccā, tathāpi 『『sabbakālikā』』ti etena jātipaccayato jarāmaraṇuppattīti dasseti. Tenāha 『『jātiyeva jarāmaraṇassa paccayo』』ti. Jātipaccayāti ca jātisaṅkhātapaccayā. Hetumhi nissakkavacanaṃ. Ṭhitāva sā dhātu, yāyaṃ idappaccayatā jātiyā jarāmaraṇassa paccayatā tassa byabhicārābhāvato. Idāni na kadāci jāti jarāmaraṇassa paccayo na hoti hotiyevāti jarāmaraṇassa paccayabhāve niyameti. Ubhayenapi yathāvuttassa paccayabhāvo yattha hoti, tattha avassaṃbhāvitaṃ dasseti. Tenāha bhagavā 『『ṭhitāva sā dhātū』』ti. Dvīhi padehi. Tiṭṭhantīti yassa vasena dhammānaṃ ṭhiti, sā idappaccayatā dhammaṭṭhitatā. Dhammeti paccayuppanne dhamme. Niyameti viseseti. Hetugatavisesasamāyogo hi hetuphalassa evaṃ dhammatāniyāmo evāti.

Aparo nayo – ṭhitāva sā dhātūti yāyaṃ jarāmaraṇassa idappaccayatā 『『jātipaccayā jarāmaraṇa』』nti, esā dhātu esa sabhāvo. Tathāgatānaṃ uppādato pubbe uddhañca appaṭivijjhiyamāno, majjhe ca paṭivijjhiyamāno na tathāgatehi uppādito, atha kho sambhavantassa jarāmaraṇassa sabbakālaṃ jātipaccayato sambhavoti ṭhitāva sā dhātu, kevalaṃ pana sayambhuñāṇena abhisambujjhanato 『『ayaṃ dhammo tathāgatena abhisambuddho』』ti pavedanato ca tathāgato 『『dhammasāmī』』ti vuccati, na apubbassa uppādanato. Tena vuttaṃ 『『ṭhitāva sā dhātū』』ti. Sā eva 『『jātipaccayā jarāmaraṇa』』nti ettha vipallāsābhāvato evaṃ avabujjhamānassa etassa sabhāvassa, hetuno vā tatheva bhāvato ṭhitatāti dhammaṭṭhitatā, jāti vā jarāmaraṇassa uppādaṭṭhiti pavattaāyūhana-saṃyoga-palibodha-samudaya-hetupaccayaṭṭhitīti taduppādādibhāvenassā ṭhitatā 『『dhammaṭṭhitatā』』ti phalaṃ pati sāmatthiyato hetumeva vadati. Dhārīyati paccayehīti vā dhammo, tiṭṭhati tattha tadāyattavuttitāya phalanti ṭhiti, dhammassa ṭhiti dhammaṭṭhiti. Dhammoti vā kāraṇaṃ paccayabhāvena phalassa dhāraṇato, tassa ṭhiti sabhāvo, dhammato ca añño sabhāvo natthīti dhammaṭṭhiti, paccayo. Tenāha 『『paccayapariggahe paññā dhammaṭṭhitiñāṇa』』nti (paṭi. ma. mātikā 4). Dhammaṭṭhiti eva dhammaṭṭhitatā. Sā eva dhātu 『『jātipaccayā jarāmaraṇa』』nti imassa sabhāvassa, hetuno vā aññathattābhāvato, 『『na jātipaccayā jarāmaraṇa』』nti viññāyamānassa ca tabbhāvābhāvato niyāmatā vavatthitabhāvoti dhammaniyāmatā. Phalassa vā jarāmaraṇassa jātiyā sati sambhavo dhamme hetumhi ṭhitatāti dhammaṭṭhitatā, asati asambhavo dhammaniyāmatāti evaṃ phalena hetuṃ vibhāveti, taṃ 『『ṭhitāva sā dhātū』』tiādinā vuttaṃ. Imesaṃ jarāmaraṇādīnaṃ paccayatāsaṅkhātaṃ idappaccayataṃ abhisambujjhati paccakkhakaraṇena abhimukhaṃ bujjhati yāthāvato paṭivijjhati, tato eva abhisameti abhimukhaṃ samāgacchati, ādito kathento ācikkhati, uddisatīti attho. Tameva uddesaṃ pariyosāpento deseti. Yathāuddiṭṭhamattaṃ niddisanavasena pakārehi ñāpento paññāpeti. Pakārehi eva patiṭṭhapento paṭṭhapeti. Yathāniddiṭṭhaṃ paṭiniddesavasena vivarati vibhajati. Vivaṭañhi vibhattañca atthaṃ hetūdāharaṇadassanehi pākaṭaṃ karonto uttānīkaroti. Uttānīkaronto tathā paccakkhabhūtaṃ katvā nigamanavasena passathāti cāha.

Jātipaccayā jarāmaraṇantiādīsūti jātiādīnaṃ jarāmaraṇapaccayabhāvesu. Tehi tehi paccayehīti yāvatakehi paccayehi yaṃ phalaṃ uppajjamānārahaṃ, avikalehi teheva tassa uppatti, na ūnādhikehīti. Tenāha 『『anūnādhikehevā』』ti. Yathā taṃ cakkhurūpālokamanasikārehi cakkhuviññāṇassa sambhavoti. Tena taṃtaṃphalanipphādane tassā paccayasāmaggiyā tappakāratā tathatāti vuttāti dasseti. Sāmagginti samodhānaṃ, samavāyanti attho. Asambhavābhāvatoti anuppajjanassa abhāvato. Tathāvidhapaccayasāmaggiyañhi satipi phalassa anuppajjane tassāvitathatā siyā. Aññadhammapaccayehīti aññassa phaladhammassa paccayehi. Aññadhammānuppattitoti tato aññassa phaladhammassa anuppajjanato. Na hi kadāci cakkhurūpālokamanasikārehi sotaviññāṇassa sambhavo atthi. Yadi siyā, tassā sāmaggiyā aññathatā nāma siyā, na cetaṃ atthīti 『『anaññathatā』』ti vuttaṃ. Paccayatoti paccayabhāvato. Paccayasamūhatoti etthāpi eseva nayo. Idappaccayā eva idappaccayatāti tā-saddena padaṃ vaḍḍhitaṃ yathā 『『devoyeva devatā』』ti, idappaccayānaṃ samūho idappaccayatāti samūhattho tāsaddo yathā 『『janānaṃ samūho janatā』』ti imamatthaṃ sandhāyāha 『『lakkhaṇaṃ panettha saddasatthato veditabba』』nti.

Na niccaṃ sassatanti aniccaṃ. Jarāmaraṇaṃ na aniccaṃ saṅkhārānaṃ vikārabhāvato anipphannattā, tathāpi 『『anicca』』nti pariyāyena vuttaṃ. Esa nayo saṅkhatādīsupi. Samāgantvā kataṃ sahiteheva paccayehi nibbattetabbato yathāsabhāvaṃ samecca sambhuyya paccayehi katanti saṅkhataṃ. Paccayārahaṃ paccayaṃ paṭicca na vinā tena sahitasametameva uppannanti paṭiccasamuppannaṃ. Tenāha 『『paccaye nissāya uppanna』』nti. Khayasabhāvanti bhijjanasabhāvaṃ. Vigacchanakasabhāvanti sakabhāvato apagacchanakasabhāvaṃ. Virajjanakasabhāvanti palujjanakasabhāvaṃ. Nirujjhanakasabhāvanti khaṇabhaṅgavasena pabhaṅgusabhāvaṃ. Vuttanayenāti jarāya vuttanayena. Janakappaccayānaṃ kammādīnaṃ. Kiccānubhāvakkhaṇeti ettha kiccānubhāvo nāma yathā pavattamāne paccaye tassa phalaṃ uppajjati, tathā pavatti, evaṃ santassa pavattanakkhaṇe. Idaṃ vuttaṃ hoti – yasmiṃ khaṇe paccayo attano phaluppādanaṃ pati byāvaṭo nāma hoti, imasmiṃ khaṇe ye dhammā rūpādayo upalabbhanti tato pubbe, pacchā ca anupalabbhamānā, tesaṃ tato uppatti niddhārīyati, evaṃ jātiyāpi sā niddhāretabbā taṃkhaṇūpaladdhatoti. Yadi evaṃ nippariyāyatova jātiyā kutoci uppatti siddhi, atha kasmā 『『ekena pariyāyenā』』ti vuttanti? Jāyamānadhammānaṃ vikārabhāvena upaladdhabbattā. Yadi nipphannadhammā viya jāti upalabbheyya, nippariyāyatova tassā kutoci uppatti siyā, na cevaṃ upalabbhati, atha kho anipphannattā vikārabhāvena upalabbhati. Tasmā 『『ekena pariyāyenettha aniccātiādīni yujjantī』』ti vuttaṃ. Na pana jarāmaraṇe, janakappaccayānaṃ kiccānubhāvakkhaṇe tassa alabbhanato. Teneva 『『ettha ca aniccanti…pe… aniccaṃ nāma jāta』』nti vuttaṃ.

Savipassanāyāti ettha saha-saddo appadhānabhāvadīpano 『『samakkhikaṃ, samakasa』』ntiādīsu viya. Appadhānabhūtā hi vipassanā, yathābhūtadassanamaggapaññā pajānāti. 『『Purimaṃ anta』』nti vuccamāne paccuppannabhāvassapi gahaṇaṃ siyāti 『『purimaṃ antaṃ atīta』』nti vuttaṃ. Vijjamānatañca avijjamānatañcāti sassatāsaṅkaṃ nissāya 『『ahosiṃ nu kho ahamatītamaddhāna』』nti atīte attano vijjamānataṃ, adhiccasamuppattiāsaṅkaṃ nissāya 『『yato pabhuti ahaṃ, tato pubbe na nu kho ahosi』』nti atīte attano avijjamānatañca kaṅkhati. Kasmā? Vicikicchāya ākāradvayāvalambanato. Tassā pana atītavatthutāya gahitattā sassatādhiccasamuppattiākāranissitatā dassitā eva. Āsappanaparisappanapavattikaṃ katthacipi appaṭivattihetubhūtaṃ vicikicchaṃ kasmā uppādetīti na vicāretabbametanti dassento āha 『『kiṃkāraṇanti na vattabba』』nti . Kāraṇaṃ vā vicikicchāya ayonisomanasikāro, tassa andhabālaputhujjanabhāvo, ariyānaṃ adassāvitā cāti daṭṭhabbaṃ. Jātiliṅgupapattiyoti khattiyabrāhmaṇādijātiṃ, gahaṭṭhapabbajitādiliṅgaṃ, devamanussādiupapattiñca. Nissāyāti upādāya. Tasmiṃ kāle yaṃ santānaṃ majjhimaṃ pamāṇaṃ, tena yutto pamāṇiko, tadabhāvato adhikabhāvato vā 『『appamāṇiko』』ti veditabbo. Kecīti sārasamāsācariyā. Te hi 『『kathaṃ nu kho』』ti issarena vā brahmunā vā pubbakatena vā ahetuto vā nibbattoti cintetīti vadanti. Ahetuto nibbattikaṅkhāpi hi hetuparāmasanamevāti. Paramparanti pubbāparappavattiṃ. Addhānanti kālādhivacanaṃ, tañca bhummatthe upayogavacanaṃ daṭṭhabbaṃ. Vijjamānatañca avijjamānatañcāti sassatāsaṅkaṃ nissāya 『『bhavissāmi nu kho ahaṃ anāgatamaddhāna』』nti anāgate attano vijjamānataṃ, ucchedāsaṅkaṃ nissāya 『『yasmiñca attabhāve ucchedanakaṅkhā, tato paraṃ nu kho bhavissāmī』』ti anāgate attano avijjamānatañca kaṅkhatīti heṭṭhā vuttanayena yojetabbaṃ.

Paccuppannaṃ addhānanti addhāpaccuppannassa idhādhippetattā 『『paṭisandhimādiṃ katvā』』tiādi vuttaṃ. 『『Idaṃ kathaṃ, idaṃ katha』』nti pavattanato kathaṃkathā, vicikicchā, sā assa atthīti kathaṃkathī. Tenāha 『『vicikicchī』』ti. Kā ettha cintā? Ummattako viya bālaputhujjanoti paṭikacceva vuttanti adhippāyo. Taṃ mahāmātāya puttaṃ. Muṇḍesunti muṇḍena anicchantaṃ jāgaraṇakāle na sakkāti suttaṃ muṇḍesuṃ kuladhammavasena yathā ekacce kulatāpasā. Rājabhayenāti ca vadanti. Sītibhūtanti idaṃ madhurakabhāvappattiyā kāraṇavacanaṃ. 『『Setabhūta』』ntipi pāṭho, udake ciraṭṭhānena setabhāvaṃ pattanti attho.

Attano khattiyabhāvaṃ kaṅkhati kaṇṇo viya sūtaputtasaññī, sūtaputtasaññīti sūriyadevaputtassa puttasaññī. Jātiyā vibhāviyamānāya 『『aha』』nti tassa attano parāmasanaṃ sandhāyāha 『『evampi siyā kaṅkhā』』ti. Manussāpi ca rājāno viyāti manussāpi ca keci ekacce rājāno viyāti adhippāyo. Vuttanayameva 『『saṇṭhānākāraṃ nissāyā』』tiādinā. Etthāti 『『kathaṃ nu khosmī』』ti pade. Abbhantare jīvoti paraparikappitaṃ antarattānaṃ vadati. Soḷasaṃsādīnanti ādi-saddena sarīraparimāṇaaṅguṭṭha-yavaparamāṇuparimāṇatādike saṅgaṇhāti. Sattapaññatti jīvavisayāti diṭṭhigatikānaṃ matimattaṃ, paramatthato pana sā attabhāvavisayāvāti āha 『『attabhāvassa āgatigatiṭṭhāna』』nti. Yatāyaṃ āgato, yattha ca gamissati, taṃ ṭhānanti attho. Sotāpanno adhippeto vicikicchāpahānassa diṭṭhattā. Itarepi tayoti sakadāgāmīādayo avāritā eva. 『『Ayañca…pe… sudiṭṭhā』』ti nippadesato saccasaṃpaṭivedhassa jotitattā.

Paccayasuttavaṇṇanā niṭṭhitā.

Āhāravaggavaṇṇanā niṭṭhitā.

  1. Dasabalavaggo

  2. Dasabalasuttavaṇṇanā

21.Paṭhamaṃdutiyasseva saṅkhepo paṭhamasutte saṅkhepavuttassa atthassa vitthāravasena dutiyasuttassa desitattā, tañca pana bhagavā paṭhamasuttaṃ saṅkhepato desesi, dutiyaṃ tato vitthārato. Paṭhamaṃ vā saṃkhittarucīnaṃ puggalānaṃ ajjhāsayena saṅkhepato desesi, dutiyaṃ pana attano ruciyā tato vitthārato. Sīhasamānavuttikā hi buddhā bhagavanto, te attano ruciyā kathentā attano thāmaṃ dassentāva kathenti, tasmā dutiyasuttavasena cettha atthavaṇṇanaṃ karissāma, tasmiṃ saṃvaṇṇite paṭhamaṃ saṃvaṇṇitameva hotīti adhippāyo.

Dasabalasuttavaṇṇanā niṭṭhitā.

  1. Dutiyadasabalasuttavaṇṇanā

22.Tatthāti dutiyasutte. Dasahi balehīti dasahi anaññasādhāraṇehi ñāṇabalehi, tāni tathāgatasseva balānīti tathāgatabalānīti vuccanti. Kāmañca tāni ekaccānaṃ sāvakānampi uppajjanti, yādisāni pana buddhānaṃ ṭhānāṭṭhānañāṇādīni uppajjanti, na tādisāni tadaññesaṃ kadācipi uppajjantīti. Hatthikulānusārenāti vakkhamānahatthikulānusārena. Kāḷāvakanti kulasaddāpekkhāya napuṃsakaniddeso. Esa nayo sesesupi. Pakatihatthikulanti giricaranadicaravanacarādippabhedā gocariyakāḷāvakanāmā sabbāpi balena pākatikā hatthijāti. Dasannaṃ purisānanti thāmamajjhimānaṃ dasannaṃ purisānaṃ. Ekassa tathāgatassa kāyabalanti ānetvā sambandho. Ekassāti ca tathā heṭṭhākathāyaṃ āgatattā desanāsotena vuttaṃ. Nārāyanasaṅghātabalanti ettha nārā vuccanti rasmiyo, tā bahū nānāvidhā ito uppajjantīti nārāyanaṃ, vajiraṃ, tasmā nārāyanasaṅghātabalanti vajirasaṅghātabalanti attho. Tathāgatassa kāyabalanti tathāgatassa pākatikakāyabalaṃ. Saṅgahaṃ na gacchati attano balābhāvato, tato evassa bāhirakatā lāmakatā ca. Tadubhayaṃ panassa kāraṇena dassetuṃ 『『etañhi nissāyā』』tiādi vuttaṃ. Aññanti kāyabalato aññaṃ tato visuṃyeva. Dasasu ṭhānesu dasasu ñātabbaṭṭhānesu. Yāthāvapaṭivedhato sayañca akampayaṃ, puggalañca taṃsamaṅgiṃ neyyesu adhibalaṃ karotīti āha 『『akampanaṭṭhena upatthambhanaṭṭhena cā』』ti.

Ṭhānañcaṭhānatoti kāraṇañca kāraṇato. Kāraṇañhi yasmā phalaṃ tiṭṭhati tadāyattavuttitāya uppajjati ceva pavattati ca, tasmā 『『ṭhāna』』nti vuccati. Vipariyāyena aṭṭhānanti akāraṇaṃ veditabbaṃ. Tadubhayaṃ bhagavā yena ñāṇena ye ye dhammā yesaṃ yesaṃ dhammānaṃ hetū paccayā uppādāya, taṃ taṃ ṭhānaṃ, ye ye dhammā yesaṃ yesaṃ dhammānaṃ na hetū na paccayā uppādāya, taṃ taṃ aṭṭhānanti pajānāti. Taṃ sandhāyāha 『『ṭhānañca…pe… jānanaṃ eka』』nti. Kammasamādānānanti kammaṃ samādiyitvā katānaṃ kusalākusalakammānaṃ, kammaññeva vā kammasamādānaṃ. Ṭhānaso hetusoti paccayato ca hetuto ca. Tattha gatiupadhikālapayogā vipākassa ṭhānaṃ, kammaṃ hetu. Sabbatthagāminīpaṭipadājānananti sabbagatigāminiyā agatigāminiyā ca paṭipadāya maggassa jānanaṃ, bahūsupi manussesu ekameva pāṇaṃ hanantesu 『『imassa cetanā nirayagāminī bhavissati, imassa tiracchānayonigāminī』』ti iminā nayena ekavatthusmimpi kusalākusalacetanāsaṅkhātānaṃ paṭipattīnaṃ aviparītato sabhāvajānanaṃ . Anekadhātunānādhātulokajānananti cakkhudhātuādīhi kāmadhātuādīhi vā bahudhātuno, tāsaṃyeva dhātūnaṃ viparītatāya nānappakāradhātuno khandhāyatanadhātulokassa jānanaṃ. Parasattānanti paresaṃ sattānaṃ. Nānādhimuttikatājānananti hīnādīhi adhimuttīhi nānādhimuttikabhāvassa jānanaṃ. Tesaṃyevāti parasattānaṃyeva. Indriyaparopariyattajānananti saddhādīnaṃ indriyānaṃ parabhāvassa aparabhāvassa vuddhiyā ceva hāniyā ca jānanaṃ. Jhānavimokkhasamādhisamāpattīnanti paṭhamādīnaṃ catunnaṃ jhānānaṃ, 『『rūpī rūpāni passatī』』tiādīnaṃ aṭṭhannaṃ vimokkhānaṃ, savitakkasavicārādīnaṃ tiṇṇaṃ samādhīnaṃ, paṭhamajjhānasamāpattiādīnañca navannaṃ anupubbasamāpattīnaṃ. Saṃkilesavodānavuṭṭhānajānananti hānabhāgiyassa, visesabhāgiyassa 『『vodānampi vuṭṭhānaṃ, tamhā tamhā samādhimhā vuṭṭhānampi vuṭṭhāna』』nti (vibha. 828) evaṃ vuttapaguṇajjhānassa ceva bhavaṅgaphalasamāpattīnañca jānanaṃ. Heṭṭhimaṃ heṭṭhimañhi paguṇajjhānaṃ uparimassa uparimassa padaṭṭhānaṃ hoti, tasmā vodānampi 『『vuṭṭhāna』』nti vuccati. Bhavaṅgena pana sabbajhānehi vuṭṭhānaṃ hoti. Phalasamāpattiyā nirodhasamāpattito vuṭṭhānameva sandhāya 『『tamhā tamhā samādhimhā vuṭṭhāna』』nti vuttaṃ. Pubbenivāsajānananti pubbenivāsānussatiñāṇena nivuṭṭhakkhandhānaṃ jānanaṃ. Cutūpapātajānananti sattānaṃ cutiyā upapattiyā ca yāthāvato jānanaṃ. Ayamettha saṅkhepo, vitthāro pana visuddhimagge vuttanayeneva veditabbo. Āsavakkhayajānanaṃ āsavakkhayañāṇaṃ, maggañāṇanti attho. Yattha panetāni vitthārato āgatāni saṃvaṇṇitāni, tāni dassento 『『abhidhamme panā』』tiādimāha.

Byāmohabhayavasena saraṇapariyesanaṃ sārajjanaṃ sārado, byāmohabhayaṃ. Vigato sārado etassāti visārado, tassa bhāvo vesārajjaṃ. Taṃ pana ñāṇasampadaṃ pahānasampadaṃ desanāvisesasampadaṃ khemaṃ nissāya pavattaṃ catubbidhaṃ paccavekkhaṇāñāṇaṃ. Tenāha 『『catūsu ṭhānesū』』tiādi. Catūsūti paraparikappitesu vatthūsu. Paraparikappitesu vā vatthumattesu codanākāraṇesu. Sammāsambuddhassa te paṭijānatoti 『『ahaṃ sammāsambuddho』』ti evaṃ paṭijānantena tayā. Ime dhammāti 『『idaṃ pañcamaṃ ariyasaccaṃ, ayaṃ chaṭṭho upādānakkhandho, idaṃ terasamaṃ āyatana』』nti veditabbā ime dhammā. Anabhisambuddhā appaṭividdhattāti.

Tatrāti tasmiṃ anabhisambuddhadhammasaṅkhāte codanāvatthusmiṃ. Kocīti samaṇādīhi añño vā yo koci. Saha dhammenāti saha hetunā. 『『Dhammapaṭisambhidā』』tiādīsu viya hetupariyāyo idha dhamma-saddo. Hetūti ca uppattisādhanahetu veditabbo, na kārako sampāpako vā. Nimittanti kāraṇaṃ, taṃ panettha codanāvatthumeva. Na samanupassāmi sammāsambuddhabhāvato. Khemappattoti akhemappattarūpāya codanāya anupaddavaṃ patto niccalabhāvappatto. Vesārajjappattoti visāradabhāvappatto. Sesesupi eseva nayo. Ayaṃ pana viseso – ime āsavāti kāmāsavādīsu ime nāma āsavā na parikkhīṇāti āsavakkhayavacanenettha sabbakilesappahānaṃ vuttaṃ. Na hi so kileso atthi, yo sabbaso āsavesu khīṇesu nappahīyeyya. Antarāyikāti antarāyakarā, saggavimokkhādhigamassa antarāyakarāti attho. Dhammo hi yo saṃkilesato niyyāti, so 『『niyyāniko』』ti vutto. Dhamme niyyante taṃsamaṅgīpuggalo niyyānikoti voharito hotīti tassa paṭikkhipanto 『『so na niyyātī』』ti āha. Kathaṃ pana desanādhammo niyyātīti vuccati? Niyyānatthasamādhānato, so abhedopacārena 『『niyyātī』』ti vutto. Atha vā 『『dhammo desito』』ti ariyadhammassa adhippetattā na koci virodho.

Usabhassa idanti āsabhaṃ, asantasanaṭṭhena āsabhaṃ viyāti āsabhaṃ, seṭṭhaṭṭhānaṃ sabbaññutaṃ. Āsabhaṭṭhānaṭṭhāyitāya āsabhā nāma pubbabuddhā. Sabbaññutapaṭijānanavasena abhimukhaṃ gacchanti, catasso vā parisā upasaṅkamantīti āsabhā. Catassopi hi parisā buddhābhimukhā evaṃ tiṭṭhanti, na tiṭṭhanti parammukhā. Idampīti 『『usabho』』ti idampi padaṃ. Tassāti nisabhassa. Yesaṃ baluppādāvaṭṭhānānaṃ vasena usabhassa āsabhaṇṭhānaṃ icchitaṃ, tato sātisayānaṃ eva tesaṃ vasena āsabhaṇṭhānaṃ hotīti daṭṭhabbaṃ. Yaṃ kiñci loke upamaṃ nāma buddhaguṇānaṃ nidassanabhāvena vuccati, sabbaṃ taṃ nihīnameva. Tiṭṭhamāno cāti atiṭṭhantopi tiṭṭhamāno eva paṭijānāti nāma. Upagacchatīti anujānāti.

Aṭṭhakho imāti idaṃ vesārajjañāṇassa baladassanaṃ. Yathā hi byattaṃ parisaṃ ajjhogāhetvā viññūnaṃ cittaṃ ārādhanasamatthāya kathāya dhammakathikassa chekabhāvo paññāyati, evaṃ imā aṭṭha parisā patvā satthu vesārajjañāṇassa balaṃ pākaṭaṃ hoti. Tena vuttaṃ 『『parisāsū』』ti. Khattiyaparisāti khattiyānaṃ sannipatitānaṃ samūho. Esa nayo sabbattha. Māraparisāti mārakāyikānaṃ sannipatitānaṃ samūho. Mārasadisānaṃ mārānaṃ parisāti māraparisā. Sabbā cetā parisā uggaṭṭhānadassanavasena gahitā. Manussā hi 『『ettha rājā nisinno』』ti vutte pakativacanampi vattuṃ na sakkonti, kacchehi sedā muccanti, evaṃ uggā khattiyaparisā, brāhmaṇā tīsu vedesu kusalā honti, gahapatayo nānāvohāresu ca akkharacintāya ca kusalā, samaṇā sakavādaparavādesu kusalā, tesaṃ majjhe dhammakathākathanaṃ nāma ativiya bhāriyaṃ. Devānaṃ uggabhāve vattabbameva natthi. Amanussoti hi vuttamatte manussānaṃ sakalasarīraṃ kampati, tesaṃ rūpaṃ disvāpi saddaṃ sutvāpi sattā visaññitāpi honti. Evaṃ amanussaparisā uggā. Iti cetā parisā uggaṭṭhānadassanavasena vuttā. Kasmā panettha yāmādiparisā na gahitāti? Bhusaṃ kāmābhigiddhatāya yonisomanasikāravirahato. Yāmādayo hi uḷāruḷāre kāme paṭisevantā tatthābhigiddhatāya dhammassavanāya sabhāvena cittampi na uppādenti, mahābodhisattānaṃ pana buddhānañca ānubhāvena ākaḍḍhiyamānā kadāci nesaṃ payirupāsanādīni karonti tādise mahāsamaye. Teneva hi vimānavatthudesanāpi taṃnimittā bahulā nāhosi. Seṭṭhanādanti kenaci appaṭihatabhāvena uttamanādaṃ. Abhītanādanti vesārajjayogato kutoci nibbhayanādaṃ. Sīhanādasuttenāti khandhiyavagge āgatena sīhanādasuttena. Sahanatoti khamanato. Hananatoti vidhamanato viddhaṃsanato. Yathā vātiādi 『『sīhanādasadisaṃ vā nādaṃ nadatī』』ti saṅkhepato vuttassa atthassa viññāpanaṃ.

Etanti 『『brahmacakka』』nti etaṃ padaṃ. Paññāpabhāvitanti cirakālaparibhāvitāya pāramitāpaññāya vipassanāpaññāya ca uppāditaṃ. Karuṇāpabhāvitanti 『『kicchaṃ vatāyaṃ loko āpanno』』tiādinayappavattāya mahākaruṇāya uppāditaṃ. Yathā abhinikkhamanato pabhuti mahābodhisattānaṃ ariyamaggādhigamanavirodhinī paṭipatti natthi, evaṃ tusitabhavanato niyatabhāvāpattito ca paṭṭhāyāti dutiyatatiyanayā ca gahitā. Phalakkhaṇeti aggaphalakkhaṇe. Paṭivedhaniṭṭhattā arahattamaggañāṇaṃ vajirūpamatāyeva sātisayo paṭivedhoti 『『phalakkhaṇe uppannaṃ nāmā』』ti vuttaṃ. Tena paṭiladdhassapi desanāñāṇassa kiccanipphatti parassa bujjhanamattena hotīti 『『aññāsikoṇḍaññassa sotāpatti…pe… phalakkhaṇe pavattanaṃ nāmā』』ti vuttaṃ. Tato paraṃ pana yāva parinibbānā desanāñāṇappavatti, tasseva pavattitassa dhammacakkassa ṭhānanti veditabbaṃ pavattitacakkassa cakkavattino cakkaratanassa ṭhānaṃ viya. Ubhayampīti pi-saddena lokiyadesanāñāṇassa itarena anaññasādhāraṇatāvasena samānataṃ sampiṇḍeti. Urasi jātatāya uraso sambhūtanti orasaṃ ñāṇaṃ.

Iti rūpanti ettha iti-saddo anavasesato rūpassa sarūpanidassanatthoti tassa 『『idaṃ rūpa』』nti etena sādhāraṇato ca sarūpanidassanamāha. Ettakaṃ rūpanti etena anavasesato 『『ito uddhaṃ rūpaṃ natthī』』ti nimittassa aññassa abhāvaṃ. Idāni tamatthaṃ vitthārato dassetuṃ 『『ruppanasabhāvañcevā』』tiādi vuttaṃ. Tattha ruppanaṃ sītādivirodhipaccayasamavāye visadisuppatti. Ādi-saddena ajjhattikabāhirādibhedaṃ saṅgaṇhāti. Lakkhaṇa…pe… vasenāti kakkhaḷattādilakkhaṇavasena sandhāraṇādirasavasena sampaṭicchanādipaccupaṭṭhānavasena bhūtattayādipadaṭṭhānavasena ca. Evaṃ pariggahitassāti evaṃ sādhāraṇato ca lakkhaṇādito ca pariggahitassa. Avijjāsamudayāti avijjāya uppādā, atthibhāvāti attho. Nirodhavirodhī hi atthibhāvo hoti, tasmā nirodhe asati atthibhāvo hoti, tasmā purimabhave siddhāya avijjāya sati imasmiṃ bhave rūpassa samudayo rūpassa uppādo hotīti attho. Taṇhāsamudayā kammasamudayāti etthāpi eseva nayo. Avijjādīhi ca tīhi atītakālikattā tesaṃ sahakārīkāraṇabhūtaṃ upādānampi gahitamevāti veditabbaṃ. Pavattipaccayesu kabaḷīkāraāhārassa balavatāya, so eva gahito, 『『āhārasamudayā』』ti pana gahitena pavattipaccayatāmattena utucittānipi gahitāneva hontīti dvādasasamuṭṭhānikaṃ rūpassa paccayato dassanampi bhavitabbamevāti daṭṭhabbaṃ. Nibbattilakkhaṇantiādinā kālavasena udayadassanamāha. Tattha bhūtavasena magge udayaṃ passitvā ṭhito idha santativasena anukkamena khaṇavasena passati. Avijjānirodhā rūpanirodhoti aggamaggañāṇena avijjāya anuppādanirodhato anāgatassa anuppādanirodho hoti paccayābhāve abhāvato. Paccayanirodhenāti avijjāsaṅkhātassa paccayassa nirodhabhāvena. Taṇhānirodhāti etthāpi eseva nayo. Āhāranirodhāti pavattipaccayassa kabaḷīkārāhārassa abhāvā. Rūpanirodhāti taṃsamuṭṭhānarūpassa abhāvo hoti. Sesaṃ heṭṭhā vuttanayānusārena veditabbaṃ. Vipariṇāmalakkhaṇanti bhavakālavasena hetudvayadassanaṃ. Tasmā taṃ padaṭṭhānavasena pageva passitvā ṭhito idha santativasena disvā anukkamena khaṇavasena passati.

Iti vedanātiādīsupi vuttanayena attho veditabbo. Sukhādibhedanti sukhadukkhaadukkhamasukhādivibhāgaṃ. Rūpasaññādibhedanti rūpasaññā, sadda… gandha… rasa… phoṭṭhabba … dhammasaññādivibhāgaṃ. Phassādibhedanti phassacetanāmanasikārādivibhāgaṃ. Lakkhaṇa…pe… vasenāti iṭṭhānubhavanalakkhaṇādilakkhaṇavasena iṭṭhākārasambhogarasādirasavasena kāyikaassādādipaccupaṭṭhānavasena iṭṭhārammaṇādipadaṭṭhānavasena. 『『Phuṭṭho vedeti, phuṭṭho sañjānāti, phuṭṭho cetetī』』ti (saṃ. ni. 4.93) vacanato tīsu vedanādīsu khandhesu phassasamudayāti vattabbaṃ. Viññāṇappaccayā nāmarūpa』』nti vacanato viññāṇakkhandhe nāmarūpasamudayāti vattabbaṃ. Tesaṃyeva vasenāti 『『avijjānirodho vedanānirodho』』tiādinā tesaṃyeva avijjādīnaṃ vasena yojetabbaṃ.

Upādānakkhandhānaṃ samudayatthaṅgamavasena titthiyānaṃ avisayopi sappadeso sīhanādo dassito. Idāni nippadeso anulomapaṭilomavasena saṅkhepato vitthārato paccayākāravisayo anaññasādhāraṇo dassīyatīti āha, 『『ayampi aparo sīhanādo』』ti. Tassāti 『『imasmiṃ satī』』tiādinā saṅkhepato vuttapaṭiccasamuppādapāḷiyā. Ettha ca 『『imasmiṃ sati idaṃ hoti, imassa nirodhā idaṃ nirujhtī』』ti avijjādīnaṃ bhāve saṅkhārādīnaṃ bhāvassa, avijjādīnaṃ nirodhe saṅkhārādīnaṃ nirodhassa kathanena purimasmiṃ paccayalakkhaṇe niyamo dassito 『『imasmiṃ sati eva, nāsati, imassa uppādā eva, nānuppādā, nirodhā eva, nānirodhā』』ti. Tenedaṃ lakkhaṇaṃ antogadhaniyamaṃ idha paṭiccasamuppādassa vuttanti daṭṭhabbaṃ. Nirodhoti ca avijjādīnaṃ virāgā vigamena āyatiṃ anuppādo appavatti. Tathā hi vuttaṃ 『『avijjāya tveva asesavirāganirodhā』』tiādi. Nirodhavirodhī ca uppādo, yena so uppādanirodhavibhāgena vutto 『『imassa nirodhā idaṃ nirujjhatī』』ti. Tenetaṃ dasseti 『『asati nirodhe uppādo nāma, so cettha atthibhāvoti vuccatī』』ti. 『『Imasmiṃ sati idaṃ hotī』』ti idameva hi lakkhaṇaṃ. Pariyāyantarena 『『imassa uppādā idaṃ uppajjatī』』ti vadantena parena purimaṃ visesitaṃ hoti. Tasmā na vattamānaṃyeva sandhāya 『『imasmiṃ satī』』ti vuttaṃ, atha kho maggena anirujjhanasabhāvañcāti viññāyati. Yasmā ca 『『imasmiṃ asati idaṃ na hoti, imassa nirodhā idaṃ nirujjhatī』』ti dvidhāpi uddiṭṭhassa lakkhaṇassa niddesaṃ vadantena bhagavatā 『『avijjāya tveva asesavirāganirodhā saṅkhāranirodho』』tiādinā nirodhova vutto, tasmā natthibhāvopi nirodho evāti natthibhāvaviruddho atthibhāvo anirodhoti dassitaṃ hoti. Tena anirodhasaṅkhātena atthibhāvena uppādaṃ viseseti. Tato idha na kevalaṃ atthibhāvamattaṃ uppādoti attho adhippeto, atha kho anirodhasaṅkhāto atthibhāvo cāti ayamattho vibhāvito hoti. Evametaṃ lakkhaṇadvayavacanaṃ aññamaññaṃ visesanavisesitabbabhāvena sātthakanti veditabbaṃ. Ko panāyaṃ anirodho nāma, yo 『『atthibhāvo, uppādo』』ti ca vuttoti? Appahīnabhāvo ca anibbattitaphalabhāvena phaluppādanārahatā cāti ayamettha saṅkhepo. Vitthāro pana paramatthadīpaniyaṃ udānaṭṭhakathāyaṃ (udā. aṭṭha. 1). Vuttanayena veditabbo.

Pañcakkhandhavibhajanādivasenāti pañcannaṃ upādānakkhandhānaṃ dvādasapadikassa paccayākārassa vibhajanavasena. Imasmiñhi dasabalasutte dhammassa desitākāro pañcakkhandhapaccayākāramatto. Tenāha 『『pañcakkhandhapaccayākāradhammo』』ti. Ācariyamuṭṭhiyā akaraṇena vibhūto, so pana atthato ca saddato ca pihito heṭṭhāmukhajāto vā na hotīti āha 『『anikujjito』』ti. Vivaṭoti vibhāvito. Tenāha 『『vivaritvā ṭhapito』』ti . Pakāsitoti ñāṇobhāsena obhāsito ādīpitoti āha 『『dīpito jotito』』ti. Tattha tattha chinnabhinnaṭṭhāne. Sibbitagaṇṭhitanti vākaṃ gahetvā sibbitaṃ, sibbituṃ asakkuṇeyyaṭṭhāne vākena gaṇṭhitañca. Chinnapilotikābhāvena vigatapilotiko dhammo, tassa chinnapilotikassa paṭilomatā chinnabhinnatābhāvenāti dassento 『『na hetthā』』tiādimāha. Nivāsanapārupanaṃ pariggahaṇaṃ. Sayaṃ paṭibhānaṃ kappetvā. Vaḍḍhentā attano samayaṃ. Samaṇakacavaranti samaṇavesadhāraṇavasena samaṇapaṭirūpatāya samaṇānaṃ kacavarabhūtaṃ. Attano rūpapavattiyā karaṇḍaṃ kucchitaṃ dhuttaṃ vāti pavattetīti kāraṇḍavo, dussīlo. Taṃ kāraṇḍavaṃ. Niddhamathāti nīharatha. Kasambunti samaṇakasaṭaṃ. Apakassathāti apakaḍḍhatha nanti attho. Palāpeti palāpasadise. Tathā hi taṇḍulasārarahito dhaññapaṭirūpako thusamattako palāpoti vuccati, evaṃ sīlādisārarahito samaṇapaṭirūpako palāpo viyāti palāpo, dussīlo. Te palāpe. Vāhethāti apanetha. Patissatāti bāḷhasatitāya patissatā hothāti.

Saddhāya pabbajitenāti rājūpaddavādīhi anupaddutena 『『evañhi taṃ otiṇṇaṃ jātiādisaṃsārabhayaṃ vijinissāmī』』ti vaṭṭanissaraṇatthaṃ āgatāya saddhāya vasena pabbajitena. Ācārakulaputtoti ācārena abhijāto. Tenāha 『『yato kutocī』』tiādi. Jātikulaputtoti jātisampattiyā abhijāto. Viññuppasatthāni aṅgāni sammāpadhāniyaṅgabhāvena, kāye ca jīvite ca nirapekkhabhāvena vīriyaṃ ārabhantassa tathāpavattavīriyavasena 『『taco ekaṃ aṅga』』nti vuttaṃ. Esa nayo sesesupi. Navasu ṭhānesu samādhātabbanti 『『kālavasena pañcasu, iriyāpathavasena catūsū』』ti evaṃ navasu ṭhānesu vīriyaṃ samādhātabbaṃ pavattetabbaṃ.

So dukkhaṃ viharatīti kusītapuggalo niyyānikasāsane vīriyārambhassa akaraṇena sāmaññatthassa anuppattiyā dukkhaṃ viharati. Sakaṃ vā atthaṃ sadatthaṃ ka-kārassa da-kāraṃ katvā . Kusītassa atthaparihāyanaṃ mūlato paṭṭhāya dassetuṃ 『『cha dvārānī』』tiādi vuttaṃ. Nisajjāvasena pīṭhamaddanato pīṭhamaddano, nirassanavacanaṃ tassa, kassacipatthassa adhāraṇato kevalaṃ pīṭhabhārabhūtoti adhippāyo. Aññattha pana 『『makhamaddano』』ti vuccati, tattha dānamicchāya paresaṃ makhaṃ passantoti attho. Laṇḍapūrakoti kucchipūraṃ bhuñjitvā vaccakuṭipūrako.

『『Āraddhavīriyo』』tiādīsu 『『kusīto puggalo』』ti ettha vuttavipariyāyena attho veditabbo, āsīsāya vasena thomito. Āraddhavīriyeti paggahitavīriye. Pahitatteti nibbānaṃ patipesitacitte. Etena sāvakānaṃ sammāpaṭipattiṃ satthuvandanānisaṃsañca dassesi.

Hīnenāti vaṭṭanissitena dhammena. Tenāha 『『hīnāya saddhāyā』』tiādi. Aggenāti seṭṭhena vivaṭṭanissitena dhammena, īsakampi katakālusiyavigataṭṭhena maṇḍaṭṭhena ca pasannampi surādi na pātabbaṃ. Sāsananti pariyattipaṭipattipaṭivedhalakkhaṇaṃ sāsanaṃ. Pasannaṃ vigatadosamalattā pasādaniyattā ca. Pātabbañca pattena viya sukhena paribhuñjitabbato duccaritasabbakilesakasāvamalapaṅkadosarahitattā ca.

Maṇḍabhūtā bodhipakkhiyadhammadesanāpi desanāmaṇḍo. Tassa ekasseva pana desanāmaṇḍassa paṭiggāhakā suppaṭipannā dosarahitā catasso parisā paṭiggahamaṇḍo. Maggabrahmacariyaṃ taggatikattā sakalopi bodhipakkhiyadhammarāsi brahmacariyamaṇḍo. Tenāha 『『katamo desanāmaṇḍo』』tiādi. Tattha viññātāroti saccānaṃ abhisametāvino. Tathā hi ādito 『『catunnaṃ ariyasaccānaṃ ācikkhaṇā』』tiādi vuttaṃ. Pubbabhāge 『『atthi ayaṃ loko』』tiādinā idhalokaparalokagatasammosavigamena pavatto adhimokkhova adhimokkhamaṇḍo. Chaḍḍetvā samucchedavasena vijahitvā. Catubhūmakassa saddhindriyassa adhimokkhamaṇḍena maṇḍabhūtaṃ adhimokkhaṃ. Ādi-saddena 『『paggahamaṇḍo vīriyindriyaṃ kosajjakasaṭa』』ntiādiṃ pāḷisesaṃ saṅgaṇhāti. Etthāti etasmiṃ sāsane, 『『maṇḍasmi』』nti vā vacane. Kāraṇavacanaṃ, tena 『『satthā sammukhībhūto』』ti sammukhabhāvanāyogo nirāsaṅkaphalāvahoti dasseti. Tenāha 『『asammukhā』』tiādi. Pamāṇanti anurūpaṃ bhesajjassa pamāṇaṃ. Uggamananti bhesajjassa vamanaṃ virecanaṃ, tassa vā vasena dosadhātūnaṃ vamanaṃ virecanaṃ. Evamevāti yathā bhesajjamaṇḍaṃ vejjasammukhā nirāsaṅkā pivanti, evameva 『『satthā sammukhībhūto』』ti nirāsaṅkā vīriyaṃ katvā, maṇḍapeyya sāsanaṃ pivathāti yojanā. Abhiññāsamāpattipaṭilābhena sānisaṃsā. Maggaphalādhigamanena savaḍḍhi. Paratthanti attano diṭṭhānugatiāpattiyā, tathā sammāpaṭipajjantānaṃ paresaṃ atthanti evamettha attho daṭṭhabbo.

Dutiyadasabalasuttavaṇṇanā niṭṭhitā.

  1. Upanisasuttavaṇṇanā

23.Jānato passatoti ettha dassanaṃ paññācakkhunāva dassanaṃ adhippetaṃ, na maṃsacakkhunāti āha 『『dvepi padāni ekatthānī』』ti. Evaṃ santepīti padadvayassa ekatthattepi ñāṇalakkhaṇañāṇappabhāvavisayasssa tathādassanabhāvāvirodhanāti attho. Tenāha 『『jānanalakkhaṇañhi ñāṇa』』ntiādi. Ñāṇappabhāvanti ñāṇānubhāvena ñāṇakiccavisayobhāsanti attho. Tenāha 『『ñāṇena vivaṭṭe dhamme passatī』』ti. Jānato passatoti ca jānanadassanamukhena puggalādhiṭṭhānā desanā pavattāti āha – 『『ñāṇalakkhaṇaṃ upādāyā』』tiādi. Jānatoti vā pubbabhāgañāṇena jānato, aparabhāgena ñāṇena passato. Jānatoti vā vatvā na jānanaṃ anussavākāraparivitakkamattavasena idhādhippetaṃ, atha kho rūpāni viya cakkhuviññāṇena rūpādīni tesañca samudayādike paccakkhe katvā dassananti vibhāvetuṃ 『『passato』』ti vuttanti evaṃ vā ettha attho.

Āsavānaṃ khayanti āsavānaṃ accantappahānaṃ. So pana tesaṃ anuppādanirodho sabbena sabbaṃ abhāvo evāti āha 『『asamuppādo khīṇākāro natthibhāvo』』ti. Āsavakkhayasaddassa khīṇākārādīsu āgataṭṭhānaṃ dassetuṃ 『『āsavānaṃ khayā』』tiādi vuttaṃ. Ujumaggānusārinoti kilesavaṅkakāyavaṅkādīnaṃ pahānena ujubhūte savipassanāheṭṭhimamaggadhamme anussarantassa. Yadeva hissa parikkhīṇaṃ. Khayasmiṃ paṭhamaṃ ñāṇaṃ 『『tato aññā anantarā』』ti khayasaṅkhāte aggamagge tappariyāpannameva ñāṇaṃ paṭhamaṃ uppajjati, tadanantaraṃ pana aññā arahattanti. Yadipi gāthāya 『『khayasmiṃ』』icceva vuttaṃ, samucchedavasena pana 『『āsave khīṇe maggo khayo』』ti vuccatīti āha 『『maggo āsavakkhayoti vutto』』ti. Samaṇoti samitapāpo adhippeto, so pana khīṇāsavo hotīti. 『『Āsavānaṃ khayā』』ti idha phalaṃ, pariyāyena pana āsavakkhayo maggo, tena pattabbato phalaṃ. Eteneva nibbānassapi āsavakkhayabhāvo vuttoti veditabbo.

Jānato eva passato evāti evamettha niyamo icchito, na aññathā visesābhāvato aniṭṭhāpannovāti tassa niyamassa phalaṃ dassetuṃ 『『no ajānato no apassato』』ti vuttanti āha 『『yo pana na jānāti, na passati, tassa no vadāmīti attho』』ti. Iminā khandhānaṃ pariññā āsavakkhayassa ekantikakāraṇanti dasseti. Etenāti 『『no ajānato, no apassato』』ti etena vacanena. Te paṭikkhittāti ke pana teti? 『『Bāle ca paṇḍite ca sandhāvitvā saṃsaritvā dukkhassantaṃ karissanti (dī. ni. 1.168; ma. ni. 2.228) ahetū appaccayā sattā visujjhantī』』ti (dī. ni. 1.168; ma. ni. 2.101, 227) evamādivādā. Tesu keci abhijātisaṅkantimattena saṃsārasuddhiṃ paṭijānanti, aññe issarapajāpatikāraṇādivasena. Tayidaṃ sabbaṃ saṃsārādīhīti ettheva saṅgahitanti daṭṭhabbaṃ. Purimena padadvayenāti 『『jānato passato』』ti iminā padadvayena. Upāyo vutto 『『āsavakkhayā』』ti adhikārato. Imināti 『『no ajānato, no apassato』』ti iminā padadvayena. Anupāyo hoti esa āsavānaṃ khayassa, yadidaṃ pañcannaṃ khandhānaṃ apariññāti 『『jānato passato』』ti imināva aniyamavacanena anupāyapaṭisedhopi atthato bodhito hotīti. Tameva hi atthato bodhitabhāvaṃ vibhāvetuṃ evaṃ saṃvaṇṇanā katāti daṭṭhabbaṃ.

Dabbajātikoti dabbarūpo. So hi 『『drabyo』』ti vuccati 『『drabyaṃ vinassati nādrabya』』ntiādīsu. Dabbajātiko vā sārasabhāvo, sāruppasīlācāroti attho. Yathāha 『『na kho dabba dabbā evaṃ nibbeṭhentī』』ti (pārā. 384). Vattasīse ṭhatvāti vattaṃ uttamaṃ dhuraṃ katvā. Yo hi parisuddhājīvo kātuṃ ajānantānaṃ sabrahmacārīnaṃ attano vā vassavātādipaṭibāhanatthaṃ chattādīni karoti, so vattasīse ṭhatvā karoti nāma. Padaṭṭhānaṃ na hotīti na vattabbaṃ nāthakaraṇadhammabhāvena maggaphalādhigamassa upanissayabhāvato. Vuttañhi 『『yāni tāni sabrahmacārīnaṃ uccāvacāni kiccakaraṇīyāni, tattha dakkho hotī』』tiādi (dī. ni. 3.345). Evaṃ jānatoti evaṃ vejjakammādīnaṃ jānanahetu micchājīvapaccayā kāmāsavādayo āsavā vaḍḍhantiyeva, na pahīyanti. 『『Evaṃ kho…pe… āsavānaṃ khayo hotī』』ti imāya pāḷiyā arahattasseva gahaṇaṃ yuttaṃ phalaggahaṇena hetuno avuttasiddhattā. Tenāha 『『āsavānaṃ khayante jātattā』』ti.

Āgamanaṃ āgamo, taṃ āvahatīti āgamanīyā, pubbabhāgapaṭipadā. Khayasminti bhāvenabhāvalakkhaṇe bhummaṃ, khayeti pana visaye. Tenāha 『『āsavakkhayasaṅkhāte』』ti. Upanisīdati phalaṃ etthāti kāraṇaṃ upanisā. Arahattaphalavimutti ukkaṭṭhaniddesato. Sāti vimutti. Assāti paccavekkhaṇañāṇassa. Manasmiṃ vivaṭṭanissite pana anantarūpanissayāpi paccayā sambhavantīti 『『labbhamānavasena paccayabhāvo veditabbo』』ti vuttaṃ.

Virajjati asesasaṅkhārato etenāti virāgo, maggo. Nibbindati etāyāti nibbidā, balavavipassanā. Tenāha 『『etenā』』tiādi. Paṭisaṅkhānupassanāpi muccitukamyatāpakkhikā evāti adhippāyena 『『catunnaṃ ñāṇānaṃ adhivacana』』nti vuttaṃ. 『『Yāva maggāmaggañāṇadassanavisuddhi, tāva taruṇavipassanā』』ti hi vacanato upakkilesavimuttaudayabbayañāṇato paraṃ balavavipassanā. Rūpārūpadhammānaṃ visesabhūto sāmaññabhūto ca yo yo sabhāvo yathāsabhāvo, tassa jānanaṃ yathāsabhāvajānanaṃ. Tadeva dassanaṃ. Paccakkhakaraṇatthena ñātapariññā tīraṇapariññā ca gahitā hoti. Tenāha 『『taruṇavipassana』』ntiādi. Saṅkhāraparicchedeñāṇanti nāmarūpapariggahañāṇaṃ vadati. Kaṅkhāvitaraṇaṃ paccayapariggaho dhammaṭṭhitiñāṇantipi vuccati. Nayavipassanādikaṃ anupassanāñāṇaṃ sammasanaṃ. Maggāmaggeñāṇanti maggāmaggaṃ vavatthapetvā ṭhitaṃ ñāṇaṃ. So hi pādakajjhānasamādhi taruṇavipassanāya paccayo hoti. 『『Samāhito yathābhūtaṃ pajānāti passatī』』ti (saṃ. ni. 3.5.; 4.99; 5.1071) hi vuttaṃ.

Pubbabhāgasukhanti upacārajjhānasahitasukhaṃ. Daratha paṭippassaddhīti kāmacchandādikilesadarathassa paṭipassambhanaṃ. 『『Sukhaṃpāhaṃ, bhikkhave, saupanisaṃ vadāmī』』ti ettha adhippetasukhaṃ dassetuṃ 『『appanāpubbabhāgassa sukhassā』』ti vuttaṃ. 『『Passaddhakāyo sukhaṃ vedetī』』ti (dī. ni. 1.466;3.359; a.ni. 1.3.96) vuttaappanāsukhassa passaddhiyā paccayatte vattabbameva natthi. Sukhanti etthāpi eseva nayo. Balavapītīti pharaṇalakkhaṇappattā pīti. Tādisā hi vitakkavicārasukhasamādhīhi laddhappaccayā nīvaraṇaṃ vikkhambhantī taṃnimittaṃ darathaṃ pariḷāhaṃ paṭipassambheti. Tenāha 『『sā hi darathappassaddhiyā paccayo hotī』』ti. Dubbalapītīti taruṇapīti. Tenāha 『『sā hi balavapītiyā paccayo hotī』』ti. Saddhāti ratanattayaguṇānaṃ kammaphalassa ca saddahanavasena pavatto adhimokkho, sā pana yasmā attano visaye punappunaṃ uppajjati, na ekavārameva, tasmā āha 『『aparāparaṃ uppajjanasaddhā』』ti. Yasmā saddahanto saddheyyavatthusmiṃ pamudito hoti, tasmā āha 『『sā hi dubbalapītiyā paccayo hotī』』ti. Dukkhadukkhādibhedassa sabbassapi dukkhassa vaṭṭadukkhantogadhattā tassa ca idhādhippetattā vuttaṃ 『『dukkhanti vaṭṭadukkha』』nti. Jarāmaraṇadukkhanti keci, sokādayo cāti apare. Tadubhayassapi saṅgaṇhanato paṭhamo evattho yutto. Yasmā dukkhappatto kammassa phalāni saddahati, ratanattaye ca pasādaṃ uppādeti, tasmā vuttaṃ 『『tañhi aparāparasaddhāya paccayo hotī』』ti. Yasmā 『『ācariyānaṃ santike dhammaṃ sutvā pavattidukkha』』nti cintayato 『『ekantato ayaṃ dhammo imassa dukkhassa samatikkamāya hotī』』ti saddhā uppajjati. Tenāha 『『dhammaṃ sutvā tathāgate saddhaṃ paṭilabhatī』』tiādi (dī. ni. 1.191). Savikārāti uppādavikārena savikārā khandhajāti jāyanaṭṭhena. Jātiyā pana asati tattha tattha bhave natthi dukkhassa sambhavoti āha 『『sā hi vaṭṭadukkhassa paccayo』』ti. Kammabhavoti kammabhavādiko tividhopi kammabhavo. So hi upapattibhavassa paccayo. Evamādiṃ sandhāyāha 『『etenupāyenā』』ti. Sesapadānīti upādānādipadāni. Anulomañāṇaṃ saṅkhārupekkhāpakkhikattā nibbānaggahaṇena gahitaṃ, gotrabhuñāṇaṃ paṭhamamaggassa āvajjanaṃ. So hi tena vipassanāya kiñci kiñci visesaṭṭhānaṃ kayiratīti taṃ anāmasitvā nibbidūpaniso virāgoti 『『virāgo』』icceva vuttaṃ.

Kena udakena vidārayitvā gatapadesoti katvā kandaro. Nitambotipi udakassa. Yathā ninnaṃ udakaṃ pavattati, tathā nivattanabhāvena nadīkuñchotipi vuccati. Hemantagimhautuvasena aṭṭha māse pavatto pathavīvivaroti katvā padaro. Khuddikā udakavāhiniyo sākhā viyāti sākhā, khuddakā sobbhā kusubbhā o-kārassa u-kāraṃ katvā. Evameva khotiādi 『『seyyathāpi, bhikkhave』』tiādinā upanītāya upamāya upameyyena saṃsandananti, taṃ yojetvā dassetuṃ 『『avijjā pabbatoti daṭṭhabbā』』tiādi vuttaṃ. Tattha avijjā ca santānavasena ciraṃtanakālappavattanato pacurajanehi duppajahanato 『『pabbato』』ti vuttā. Lokattayābhibyāpanato abhisandanato ca abhisaṅkhārā meghasadisā. Abhisaṅkhārā meghoti daṭṭhabbāti ānetvā sambandho. Tathā sesapadadvayepi. Viññāṇādivaṭṭaṃ anupavattito paramparapaccayato ca kandarādisadisā. Vimutti ekarasattā, hānivuddhiabhāvato ca sāgarasadisāti upamāsaṃsandanaṃ.

Tattha yasmā purimasiddhāya avijjāya sati abhisaṅkhārā, nāsati, tasmā te uparipabbate pavattā viya hontīti vuttaṃ 『『avijjā…pe… vassanaṃ veditabba』』nti. Assutavā hītiādi vuttasseva atthassa samatthanaṃ. Taṇhāya abhilāsaṃ katvāti etena sabbassapi abhisaṅkhāravuṭṭhitemanatthaṃ dīpeti. Taṇhā hi 『『sneho』』ti vuttā. Antimabhavikassa antabhavanibbattako abhisaṅkhāro nibbānaṃ na patto, tadantassa bhāgassa nibbānaṃ āhacca ṭhito viya hotīti 『『mahāsamuddaṃ āhacca ṭhitakālo viyā』』ti upamānidassanaṃ kataṃ. Viññāṇādivaṭṭaṃ pūretvāpi imināpi hi antimabhavikasseva viññāṇappavatti dassitā. Sā hi pūritāti vattabbā tato paraṃ viññāṇādivaṭṭasseva abhāvato. Jātassa puggalassa jātipaccayavaṭṭadukkhavedanāya dhammassavanaṃ icchitabbaṃ, taṃ pana yadipi imasmiṃ sutte na āgataṃ, suttantaresu pana āgatamevāti tato āharitvā taṃ vattabbanti dassento 『『buddhavacanaṃ panā』』tiādimāha. Tayidaṃ sāvakabodhisattānaṃ vasenāyaṃ desanāti katvā vuttaṃ. Itaresaṃ pana vasena vuccamānaṃ suttantaraggahaṇatthaṃ payojanaṃ natthīti 『『yā hī』』tiādimāha. Pāḷiyā vasena gahitamevāti saṅkhepato vuttaatthassa vitthārato dassanaṃ. Nibbattīti nibbattamānā khandhā gahitāti āha 『『savikārā』』ti. Aniccatālakkhaṇādidīpanato lakkhaṇāhaṭaṃ. Kammākammanti vinicchayaṃ. Nijjaṭanti niggumbaṃ, suddhanti attho. Pathavīkasiṇādīsu kammaṃ ārabhatītiādi pāḷiyaṃ samathapubbaṅgamā vipassanā dassitāti katvā vuttaṃ . Evañhi pāmojjādidassanaṃ sambhavatīti. Devassāti meghassa. Kasmā panettha 『『khīṇāsavassa…pe… ṭhitakālo veditabbo』』ti vuttaṃ, nanu pubbe devaṭṭhāniyo abhisaṅkhāro vutto, na abhisaṅkhāro khīṇāsavoti? Nāyaṃ doso, kāraṇūpacārena phalassa vuttattā. Abhisaṅkhāramūlako hi khandhasantāno khandhasantāne ca ucchinnasaṃyoge khīṇāsavasamaññāti.

Upanisasuttavaṇṇanā niṭṭhitā.

  1. Aññatitthiyasuttavaṇṇanā

24.Soti sāriputtatthero. Yadi na tāva paviṭṭho, kasmā 『『pāvisī』』ti vuttanti āha 『『pavisissāmī』』tiādi. Tena avassambhāvini bhūte viya upacāro hotīti dasseti. Idāni tamatthaṃ upamāya vibhāvento 『『yathā ki』』ntiādimāha. Atippagoyeva nikkhantadivasoti pakatiyā bhikkhācaraṇavelāya ativiya pāto eva vihārato nikkhantadivasabhāgo. Etadahosīti etaṃ 『『atippago kho』』tiādikaṃ cintanaṃ ahosi. Dakkhiṇadvārassāti rājagahanagare dakkhiṇadvārassa veḷuvanassa ca antarā ahosi, tasmā 『『tenupasaṅkamissa』』nti cintanā ahosīti adhippāyo. Kiṃ vādīti catūsu vādesu kataraṃ vādaṃ vadasi. Kimakkhāyīti tasseva vevacanaṃ. Kiṃ vadatīti pana cattāro vāde sāmaññato gahetvā napuṃsakaliṅgena vadati yathā kiṃ te jātaliṅgaṃ. Sabbanāmañhetaṃ, yadidaṃ napuṃsakaliṅgaṃ. Vadati etenāti vādo, dassanaṃ. Taṃ sandhāyāha 『『kiṃ ettha…pe… dassananti pucchantī』』ti. 『『Dhammapaṭisambhidā』』tiādīsu viya dhamma-saddo hetuatthoti āha 『『yaṃ vuttaṃ kāraṇaṃ, tassa anukāraṇa』』nti. Vādassa vacanassa anuppatti vādappavatti.

Idaṃ vacananti 『『ekamidāha』』ntiādivacanaṃ. Sāti 『『eke samaṇabrāhmaṇā kammavādā』』ti evaṃ pavattakathā. Accharaṃ aṅguliphoṭanaṃ arahatīti acchariyaṃ. Abbhutanti niruttinayena padasiddhi daṭṭhabbā. Sabbavādānanti sabbesaṃ catubbidhavādānaṃ. Paṭhamo hettha sassatavādo, dutiyo ucchedavādo, tatiyo ekaccasassatavādo, catuttho adhiccasamuppannavādo, tesaṃ sabbesaṃ paṭikkhepato paṭikkhepakāraṇaṃ vuttaṃ. Paṭiccasamuppādakittanaṃ vā pacurajanañāṇassa alabbhaneyyapatiṭṭhatāya gambhīrañceva, tathā avabhāsanato cetasi upaṭṭhānato gambhīrāvabhāsañca karonto. Tadeva padanti phassapadaṃyeva ādibhūtaṃ gahetvā.

Aññatitthiyasuttavaṇṇanā niṭṭhitā.

  1. Bhūmijasuttavaṇṇanā

25.Purimasutteti anantare purime sutte. Vuttanayeneva veditabbanti padatthe tato visiṭṭhaṃ aniddisitvā itaraṃ atthato vibhāvetuṃ 『『ayaṃ pana viseso』』tiādimāha. Na kevalaṃ phassapaccayā uppajjati, atha kho phassassa sahakārīkāraṇabhūtaaññapaccayā ca uppajjatīti. Kāyenāti copanakāyena, kāyaviññattiyāti attho. Sā hi kāmaṃ paṭṭhāne āgatesu catuvīsatiyā paccayesu kenaci paccayena cetanāya paccayo na hoti. Yasmā pana kāye sati eva kāyakammaṃ nāma hoti, nāsati, tasmā sā tassā sāmaggiyabhāvena icchitabbāti vuttaṃ 『『kāyenapi kariyamānaṃ karīyatī』』ti. Tenāha bhagavā 『『kāye vā, hānanda, sati kāyasañcetanāhetu uppajjati ajjhattaṃ sukhaṃ dukkha』』nti. Vācāyapīti etthāpi eseva nayo. Manasāti pātubhūtena manasā, na manamattenāti. Attanā parehi anussāhitena. Parenāti parena anussāhena. Sampajānenāti ñāṇasampayuttacittavasena pajānantena. Asampajānenāti tathā na sampajānantena. Tassāti sukhadukkhassa. Kāyasañcetanāhetūti kāyakammanimittaṃ, kāyikassa kammassa katattā upacitattāti attho. Esa nayo sesasañcetanāsupi. Uddhaccasahagatacetanā pavattiyaṃ vipākaṃ detiyevāti 『『vīsati cetanā labbhantī』』ti vuttaṃ. Tathā vacīdvāreti ettha 『『kāmāvacarakusalākusalavasena vīsati cetanā labbhantī』』ti idaṃ tathā-saddena upasaṃharati. Rūpārūpacetanāhīti rūpāvacarārūpāvacarakusalacetanāhi. Tappaccayaṃ yathārahanti adhippāyo. Tāpi cetanāti yathāvuttā ekūnavīsati cetanā avijjāpaccayā honti kusalānampi pageva itarādhiṭṭhahitāvijjasseva uppajjanato, aññathā anuppajjanato. Yathāvuttacetanābhedanti yathāvuttaṃ kāyacetanādivibhāgaṃ. Parehi anussāhito saraseneva pavattamāno. Parehi kāriyamānoti parehi ussāhito hutvā kayiramāno. Jānantopīti anussavādivasena jānantopi. Kammameva jānantoti tadā attanā kariyamānakammameva jānanto.

Catūsūti 『『sāmaṃ vā pare vā sampajāno vā asampajāno vā』』ti evaṃ vuttesu catūsu ṭhānesu. Yathāvutte ekūnavīsaticetanādhamme asaṅkhārikasasaṅkhārikabhāvena sampajānakatāsampajānakatabhāvena catuguṇe katvā vuttaṃ 『『chasattati dvesatā cetanādhammā』』ti. Yesaṃ sahajātakoṭi labbhati, tesampi upanissayakoṭi labbhatevāti 『『upanissayakoṭiyā anupatitā』』tiicceva vuttā. Teti yathāvuttā sabbepi dhammā. So kāyo na hotīti ettha pasādakāyopi gahetabbo. Tenāha 『『yasmiṃ kāye satī』』tiādi. So kāyo na hotīti so kāyo paccayanirodhena na hoti. Vācāti saddavācā. Manoti yaṃ kiñci viññāṇaṃ. Idāni kammavaseneva yojetuṃ 『『apicā』』tiādi vuttaṃ. Eseva nayo 『『vācāpi dvārabhūtā manopi dvārabhūto』』ti. Khīṇāsavassa kathaṃ kāyo na hoti, na tassa kāyakammādhiṭṭhānanti adhippāyo. Avipākattāti avipākadhammattāti attho. Kāyo na hotīti vuttaṃ akammakaraṇabhāvato.

Tanti kammaṃ. Khettaṃ na hotīti tassa dukkhassa aviruhanaṭṭhānattā. Viruhanaṭṭhānādayo byatirekavasena vuttā. Tenāha 『『na hotī』』ti. Kāraṇaṭṭhenāti ādhārabhūtakāraṇabhāvena. Sañcetanāmūlakanti sañcetanānimittaṃ. Viruhanādīnaṃ atthānanti 『『viruhanaṭṭhenā』』tiādinā vuttānaṃ atthānaṃ. Iminā viruhanādibhāvena vedanā 『『sukhadukkhavedanā』』ti kathitā, nayidha jeṭṭhalakkhaṇaṃ sukhadukkhaṃ nippayojakassa sukhassa dukkhassa ca adhippetattā. Upekkhāvedanāpettha sukhasaṇhasabhāvavipākabhūtā vedanāva.

Bhūmijasuttavaṇṇanā niṭṭhitā.

  1. Upavāṇasuttavaṇṇanā

26.Vaṭṭadukkhamevakathitaṃ itaradukkhassapi vipākassa saṅgaṇhanato.

Upavāṇasuttavaṇṇanā niṭṭhitā.

  1. Paccayasuttavaṇṇanā

27.Paṭipāṭiyāti paṭipāṭiyā ṭhapanena. Catusaccayojanaṃ dassetuṃ pariyosāna…pe… ādi vuttaṃ. Dukkhasaccavasenāti pariññeyyabhāvavasena. Jarāmaraṇāpadesena hi pañcupādānakkhandhā vuttā, te cassa attano phalassa paccayā na honti. Taṃ sandhāya vuttaṃ 『『paccayaṃ jānātī』』ti. Vineyyajjhāsayavasena hettha desanā pavattā. Sampannoti samannāgato. Āgatoti upagato, adhigatoti attho. Passatīti paccavekkhaṇañāṇena paccakkhato passati, maggapaññāya evaṃ asammohapaṭivedhavasena passati. Maggañāṇeneva, na phalañāṇena. Dhammasotaṃ samāpannoti ariyadhammasotaṃ sammadeva āpanno patto. Anaye nairiyanato, aye ca iriyanato, sadevakena ca lokena 『『saraṇa』』nti akaraṇīyato ariyapakkhaṃ bhajanto puthujjanabhūmiṃ atikkanto. Nibbedhikapaññāyāti catunnaṃ ariyasaccānaṃ nibbijjhanakapaññāya. Āhacca tiṭṭhati maggakkhaṇe, phalakkhaṇe pana āhacca ṭhito nāma.

Paccayasuttavaṇṇanā niṭṭhitā.

  1. Bhikkhusuttavaṇṇanā

28.Uttānameva sabbasova sattame āgatanayattā, vineyyajjhāsayavasena hi idaṃ suttaṃ satthārā aññasmiṃ āsane desitaṃ, parisāya vivaṭṭena sātthikāti satthu desanā āgatāti ayaṃ paṭiggāhakādhīnā hotīti dhammagāravena saṅgahaṃ āropentiyeva.

Bhikkhusuttavaṇṇanā niṭṭhitā.

  1. Samaṇabrāhmaṇasuttavaṇṇanā

29.Akkharabhāṇakānanti akkhararucīnaṃ. Upasaggena padavaḍḍhanampi ruccanti. Tenāha 『『te hī』』tiādi.

Samaṇabrāhmaṇasuttavaṇṇanā niṭṭhitā.

  1. Dutiyasamaṇabrāhmaṇasuttavaṇṇanā

30.Dvīsu suttesūti navamadasamasuttesu.

Dutiyasamaṇabrāhmaṇasuttavaṇṇanā niṭṭhitā.

Dasabalavaggavaṇṇanā niṭṭhitā.

  1. Kaḷārakhattiyavaggo

  2. Bhūtasuttavaṇṇanā

31.Ajitamāṇavenāti soḷasasu bāvariyabrāhmaṇaparicārakesu 『『ajito』』ti laddhanāmena māṇavena. Saṅkhā vuccati paññā, saṅkhātā pariññātā dhammā yesaṃ te saṅkhātadhammā, paṭividdhasaccā khīṇāsavā. Sekkhā pana vipākassa apariññātattā 『『saṅkhātadhammā』』ti na vuccanti. Sekkhadhammasamannāgamena te sekkhā. Te pana kāmaṃ puggalapaṭilābhavasena anekasahassāva honti, catumaggaheṭṭhimaphalattayassa pana vasena taṃsamaṅgitāsāmaññena na sattajanato uddhanti āha 『『satta jane』』ti niyametvā viseseti. Saṃkilesavajjaṃ, tato vā attānaṃ viya vineyyalokaṃ nipāti rakkhatīti nipako, tassa bhāvo nepakkaṃ, ñāṇanti āha 『『nepakkaṃ vuccati paññā, tāya samannāgatattā nipako』』ti.

『『Ko nu kho imassa pañhassa attho』』ti cintento pañhāya kaṅkhati nāma. 『『Kathaṃ byākaramāno nu kho satthu ajjhāsayaṃ na virodhemī』』ti cintento ajjhāsayaṃ kaṅkhati nāma. Sujānanīyatthaparicchedaṃ katvā cintanā hettha 『『kaṅkhā』』ti adhippetā, na vicikicchāti. Pahīnavicikiccho hi mahāthero āyasmato assajimahātherassa santikeyeva, vicinanabhūtaṃ kukkuccasadisaṃ panetaṃ vīmaṃsanamattanti daṭṭhabbaṃ. Pattaṃ ādāya carantoti pabbajitabhāvalakkhaṇaṃ. Dhammasenāpatibhāvena vā mama pattadhammadesanāvāraṃ ādāya carantoti evaṃ vā ettha attho daṭṭhabbo.

Jātanti yathārahaṃ paccayato uppannaṃ, saṅkhatanti attho. Pañhabyākaraṇaṃ upaṭṭhāsīti pañhassa byākaraṇatā paṭibhāsi. 『『Sammappaññāya passatī』』ti pāṭho, aṭṭhakathāyaṃ pana 『『sammappaññāya passato』』ti padaṃ uddharitvā 『『passantassā』』ti attho vutto. Taṃ 『『bhūtanti…pe… paṭipanno hotī』』ti imāya pāḷiyā na sameti, tasmā yathādassitapāṭho eva yutto. Yāva arahattamaggā nibbidādīnaṃ atthāyāti samitāpekkhadhammavasā padaṃ vadanti. Āhārasambhavanti paccayahetukaṃ. Sekkhapaṭipadā kathitā 『『nibbidāya virāgāya nirodhāya paṭipanno hotī』』ti vacanato. Esa nayo nirodhavārepi. Nibbidāti karaṇe paccattavacanaṃ, virāgā nirodhāti karaṇe nissakkavacananti āha 『『sabbāni kāraṇavacanānī』』ti. Anupādāti anupādāya. Bhūtamidantiādimāha sabbasuttaṃ āhaccabhāsitaṃ jinavacanameva karonto.

Bhūtasuttavaṇṇanā niṭṭhitā.

  1. Kaḷārasuttavaṇṇanā

32.Tassa therassa nāmaṃ jātisamudāgataṃ. Nivattoti pubbe vaṭṭasotassa paṭisotaṃ gantuṃ āraddho, taṃ avisahanto anusotameva gacchanto, tato nivatto pariklesavidhame asaṃsaṭṭho viyutto hoti. Ettha cetanāti vā assāso. Hīnāyāvattanaṃ nāma kāmesu sāpekkhatāya, tattha ca nirapekkhatā tatiyamaggādhigamenāti dassento 『『tayo magge』』tiādimāha. Sāvakapāramīñāṇaṃ therassa arahattādhigamena nipphannaṃ, tasmā tassa taṃ uparimakoṭiyā assāso vutto. Ugghāṭitāti vivaṭā, vūpasamitāti attho. Tatthāti arahattappattiyaṃ. Vicikicchābhāvanti nibbematikataṃ.

Naevaṃ byākatāti 『『khīṇā jātī』』tiādikā evaṃ uttānakaṃ na byākatā, pariyāyena pana byākatā. Kenacīti kenacipi kāraṇena. Evaṃ uttānakaṃ byākarissati.

Tassa paccayassa khayāti tassa kammabhavasaṅkhātassa paccayassa avijjāya sahakāritāyaṃ saṅgahitassa khayā anuppādā nirodhā. Khīṇasminti khīṇe. Anuppādanirodhena niruddhe jātiyā yathāvutte paccaye. Jātisaṅkhātaṃ phalaṃ khīṇaṃ anuppattidhammataṃ āpāditanti. Viditaṃ ñātaṃ. Ājānāti catusaccaṃ heṭṭhimamaggehi ñātaṃ anatikkamitvāva paṭivijjhatīti aññā aggamaggo. Tadupacārena aggaphalaṃ idha 『『aññā』』 nāma. Paccayoti bhavūpapattiyā paccayo paṭiccasamuppādo.

Meti mayā. Aññāsi ākāraggahaṇena cittācāraṃ jānāti. Tenāti bhagavatā. Byākaraṇaṃ anumoditaṃ pañhabyākaraṇassa visayakatabhāvato.

Ayamassa visayoti ayaṃ vedanā assa sāriputtattherassa savisayo tattha visayabhāvena pavattattā. Kiñcāpīti kiñcāpi sukhā vedanā ṭhitisukhā dukkhā vedanā vipariṇāmasukhā, adukkhamasukhā vedanā ñāṇasukhā. Vipariṇāmakoṭiyāti aniccabhāvena sabbāva vedanā dukkhā nāma. Sukhapaṭikkhepatopi hi sukhapītiyā pharaṇatāya sukhāti tikkhamattena vipariṇāmadukkhāti vipariṇāmato abhāvādhigamena sukhanirodhakkhaṇamattena. Tathā hi vuttaṃ papañcasūdaniyaṃ 『『sukhāya vedanāya atthibhāvo sukha』』nti. Sukhakāmo dukkhaṃ titikkhati. Apariññātavatthukānañhi sukhavedanuparamo dukkhato upaṭṭhāti, tasmāyamattho viyogena dīpetabbo. 『『Dukkhā vipariṇāmasukhā』』ti etthāpi eseva nayo. Tathācāha papañcasūdaniyaṃ 『『dukkhāya vedanāya natthibhāvo sukha』』nti. Dukkhavedanuparamo hi vuttānaṃ sukhato upaṭṭhāti evāti vadanti. Tassa yogassa vūpasamena 『『aho sukhaṃ jāta』』nti majjhattavedanāya jānanabhāvo yāthāvato avabujjhanaṃ sukhaṃ. Adukkhamasukhāpi vedanā vijānantassa sukhaṃ hoti tassa sukhumatāya viññeyyabhāvato. Yathā rūpārūpadhammānaṃ salakkhaṇato sāmaññalakkhaṇato ca sammadeva avabodho paramaṃ sukhaṃ. Tenāha –

『『Yato yato sammasati, khandhānaṃ udayabbayaṃ;

Labhatī pītipāmojjaṃ, amataṃ taṃ vijānata』』nti. (dha. pa. 374);

Aññāṇadukkhāti ajānanabhāvo adukkhamasukhāvedanāya dukkhaṃ. Sammā vibhāgajānanasabhāvo ñāṇassa sambhavo. Ñāṇasampayuttā hi ñāṇūpanissayā adukkhamasukhā vedanā pasatthākārā, yato sā iṭṭhā ceva iṭṭhaphalā cāti. Ajānanabhāvoti ettha vuttavipariyāyena attho veditabbo. 『『Dukkhanti vidito』』ti pāḷi, aṭṭhakathāyaṃ pana viditanti paduddhāro kato, taṃ atthadassanamattanti daṭṭhabbaṃ.

Vedanāparicchedajānaneti 『『tisso imā vedanā』』ti evaṃ paricchedato jānane. Aññāsīti kadā aññāsi? Imasmiṃ desanākāleti vadanti, paṭivedhakāleti pana yuttaṃ. Yathāpaṭividdhā hi vedanā idha therena desitāti. Iminā kāraṇenāti 『『yadaniccaṃ taṃ dukkha』』nti vedanānaṃ aniccatāya dukkhabhāvajānanasaṅkhātena kāraṇena. Taṃnimittaṃ hissa vedanāsu taṇhā na uppajjati. Atippapañcoti ativitthāro. Dukkhasmiṃ antogadhaṃ dukkhapariyāpannattā. Dukkhanti sabbaṃ vedayitaṃ dukkhaṃ saṅkhāradukkhabhāvato. Ñātamatteti yāthāvato avabujjhanamatte. Taṇhā na tiṭṭhatīti na santiṭṭhati nappavattati.

Kathaṃ vimokkhāti ajjhattabahiddhābhedesu vimuttā. Hetumhi cetaṃ nissakkavacananti hetuatthena karaṇavacanena atthamāha 『『katarena vimokkhenā』』ti. Karaṇatthepi vā etaṃ nissakkavacananti tathā vuttaṃ. Abhinivesoti vipassanārambho. Bahiddhādhammāpi daṭṭhabbāyeva sabbassapi pariññeyyassa parijānitabbato. Ñāṇaṃ pavattetvā. Teti ajjhattasaṅkhāre. Vavatthapetvāti salakkhaṇato paricchinditvā. Bahiddhā otāretīti bahiddhāsaṅkhāresu ñāṇaṃ otāreti. Ajjhattaṃ otāretīti ajjhattasaṅkhāre sammasati. Tatra tasmiṃ catukke. Tesaṃ vavatthānakāleti tesaṃ ajjhattasaṅkhārānaṃ vipassanākāle.

Sabbupādānakkhayāti sabbaso upādānānaṃ khayā. Kāmaṃ diṭṭhisīlabbataattavādupādānāni paṭhamamaggeneva khīyanti, kāmupādānaṃ pana aggamaggenāti tassa vasena 『『sabbupādānakkhayā』』ti vadanto thero attano arahattapattiṃ byākaroti. Tenāha 『『āsavā nānussavantī』』ti. Satoti iminā sativepullappattiṃ dasseti. Cakkhuto rūpe savantīti cakkhuviññāṇavīthiyaṃ tadanugatamanoviññāṇavīthiyañca rūpārammaṇā āsavā pavattantīti. Kiñcāpi tattha kusalādīnampi pavatti atthi, kāmāsavādayo eva vaṇato yūsaṃ viya paggharaṇakaasucibhāvena sandanti, tathā sesavāresu. Tenāha 『『eva』』ntiādi, tasmā te eva 『『āsavā』』ti vuccanti. Tattha hi paggharaṇakaasucimhi niruḷho āsavasaddo. 『『Attānaṃ nāvajānāmī』』ti vuttattā 『『omānapahānaṃ kathita』』nti āha. Tena āsavesu samudāyupalakkhaṇaṃ kathitanti daṭṭhabbaṃ. Na hi seyyamānādippahānena vinā hīnamānaṃyeva pajahati. Pajānanāti 『『nāparaṃ itthattāyā』』ti vuttapajānanasampanno hotīti.

Sarūpabhedatopīti 『『cattāro』』ti evaṃ parimāṇaparicchedatopi. Idaṃ bhagavā dassento āhāti sambandho. Idanti ca 『『ayampi kho』』tiādivacanaṃ sandhāyāha.

Asambhinnāya evāti yathānisinnāya eva, avuṭṭhitāya evāti attho. Puggalathomanatthanti desanākusalānaṃ ānandattherādīnaṃ puggalānaṃ pasaṃsanatthaṃ ukkaṃsanatthaṃ. Dhammathomanatthanti paṭipattidhammassa pasaṃsanatthaṃ. Tepīti ānandattherādayo bhikkhūpi. Dhammapaṭiggāhakā bhikkhū. Attheti sīlādiatthe. Dhammeti pāḷidhamme.

Assāti bhagavato. Ānubhāvaṃ karissati 『『divasañcepi bhagavā』』tiādinā. Nanti sāriputtattheraṃ. Ahampi tatheva thomessāmi 『『sā hi bhikkhū』』tiādinā. Evaṃ cintesīti evaṃ vakkhamānena dhammadāyādadesanāya cintitākārena cintesi. Tenāha 『『yathā』』tiādi. Ekajjhāsayāyāti samānādhippāyāya. Matiyāti paññāya. Ayaṃ desanā aggāti bhagavā dhammasenāpatiṃ guṇato evaṃ paggaṇhātīti katvā vuttaṃ.

Pakāsetvāti guṇato pākaṭaṃ paññātaṃ katvā sabbasāvakehi seṭṭhabhāve ṭhapetukāmo. Cittagatiyā cittavasena kāyassa pariṇāmanena 『『ayaṃ kāyo idaṃ cittaṃ viya hotū』』ti kāyasamānagatikattādhiṭṭhānena. Kathaṃ pana kāyo dandhappavattiko lahuparivattena cittena samānagatiko hotīti? Na sabbathā samānagatiko. Yatheva hi kāyavasena cittavipariṇāmane cittaṃ sabbathā kāyena samānagatikaṃ hoti. Na hi tadā cittaṃ sabhāvasiddhena attano khaṇena avattitvā dandhavuttikassa rūpadhammassa khaṇena vattituṃ sakkoti, 『『idaṃ cittaṃ ayaṃ kāyo viya hotū』』ti panādhiṭṭhānena dandhagatikassa kāyassa anuvattanato yāva icchitaṭṭhānappatti hoti, tāva kāyagatianulomeneva hutvā santānavasena pavattamānaṃ cittaṃ kāyagatiyā pariṇāmitaṃ nāma hoti, evaṃ 『『ayaṃ kāyo idaṃ cittaṃ viya hotū』』ti adhiṭṭhānena pageva sukhalahusaññāya sampāditattā abhāvitiddhipādānaṃ viya dandhaṃ avattitvā yathā lahukatipayacittavāreheva icchitaṭṭhānappati hoti, evaṃ pavattarūpatā viññāyatīti.

Adhippāyānurūpameva tassa bhagavato thomanāya katattā. Idaṃ nāma atthajātaṃ bhagavā pucchissatīti pubbe mayā aviditaṃ apassaṃ. Āsayajānanatthanti 『『evaṃ byākarontena satthu ajjhāsayo gahito hotī』』ti evaṃ satthu ajjhāsayajānanatthaṃ. Dutiyaṃ pañhaṃ pucchanto bhagavā paṭhamaṃ pañhaṃ anumodi dutiyaṃ pañhaṃ pucchanteneva paṭhamapañhavissajjanassa sampaṭicchitabhāvato.

Etaṃ ahosīti etaṃ parivitakkanaṃ ahosi. Assāti kaḷārakhattiyassa bhikkhuno. Dhamme dahatīti dhammadhātu, sāvakapāramīñāṇaṃ, sāvakavisaye dhamme dahati yāthāvato ajite katvā ṭhapetīti attho. Tenāha 『『dhammadhātū』』tiādi. Sabbaññutaññāṇagatikameva visaye. Gocaradhammeti gocarabhūte ñeyyadhamme.

Kaḷārasuttavaṇṇanā niṭṭhitā.

  1. Ñāṇavatthusuttavaṇṇanā

33.Ñāṇameva ñāṇavatthu sampattīnaṃ kāraṇabhāvato. Catūsūti catusaccassa bodhanavasena vuttesu catūsu ñāṇesu. Paṭhamanti 『『jarāmaraṇe ñāṇa』』nti evaṃ vuttaṃ ñāṇaṃ, yena dhāraṇaparicayamanasikāravasena pavattaṃ sabbaṃ gaṇhi. Sannicayañāṇamayaṃ savanamayaṃ nāmatveva veditabbaṃ. Sabhāvato paccayato cassa pariggaṇhanañāṇaṃ sammasanañāṇaṃtveva veditabbaṃ. Jarāmaraṇasīsena cettha jarāmaraṇavantova dhammā gahitā. Paṭivedhañāṇanti asammohato paṭivijjhanañāṇaṃ. Iminā dhammenāti hetumhi karaṇavacanaṃ. Imassa hi dhammassa adhigamahetu ayaṃ ariyo atītānāgate nayenapi catusaccadhamme abhisambujjhati. Maggañāṇameva pana atītānāgate nayanasadisaṃ katvā dassetuṃ 『『maggañāṇadhammena vā』』ti dutiyavikappo vutto. Evañhi 『『akālika』』nti samatthitaṃ hoti.

Ñāṇacakkhunā diṭṭhenāti dhammacakkhubhūtena ñāṇacakkhunā asammohapaṭivedhavasena paccakkhato diṭṭhena. Paññāya viditenāti maggapaññāya tatheva viditena. Yasmā tathā diṭṭhaṃ viditaṃ sabbaso pattaṃ mahāupāyo hoti, tasmā vuttaṃ 『『pariyogāḷhenā』』ti. Diṭṭhenāti vā dassanena, dhammaṃ passitvā ṭhitenāti attho. Viditenāti cattāri saccāni viditvā pākaṭāni katvā ṭhitena. Akālikenāti na kālantaravipākadāyinā. Pattenāti cattāri saccāni patvā ṭhitattā dhammaṃ pattena. Pariyogāḷhenāti catusaccadhamme pariyogāhitvā ṭhitena. Atītānāgate nayaṃ netīti atīte ca anāgate ca nayaṃ neti harati peseti. Idaṃ pana paccavekkhaṇañāṇassa kiccaṃ, satthārā pana maggañāṇaṃ atītānāgate nayanasadisaṃ kataṃ taṃmūlakattā. Atītamaggassa hi paccavekkhaṇaṃ nāma hoti, tasmā maggañāṇaṃ nayanasadisaṃ kataṃ nāma hoti, paccavekkhaṇañāṇena pana nayaṃ neti. Tenāha 『『ettha cā』』tiādi. Yathā pana tena nayaṃ neti. Taṃ ākāraṃ dassetuṃ 『『ye kho kecī』』tiādi vuttaṃ. Ettha ca nayanuppādanaṃ nayañāṇasseva pavattiviseso. Tena vuttaṃ 『『paccavekkhaṇañāṇassa kicca』』nti. Kiñcāpi 『『imināti maggañāṇadhammena vā』』ti vuttaṃ, duvidhaṃ pana maggaphalañāṇaṃ sammasanañāṇapaccavekkhaṇāya mūlakāraṇaṃ, na nayanassāti duvidhena ñāṇadhammenāti na na yujjati. Tathā catusaccadhammassa ñātattā maggaphalasaṅkhātassa vā dhammassa saccapaṭivedhasampayogaṃ gatattā 『『nayanaṃ hotū』』ti tena 『『iminā dhammenā』』ti ñāṇassa visayabhāvena ñāṇasampayogena tadañātenāti ca attho na na yujjati. Anuayeti dhammañāṇassa anurūpavasena aye bujjhanañāṇe diṭṭhānaṃ adiṭṭhānayanato adiṭṭhassa diṭṭhatāya ñāpanato ca. Tenāha 『『dhammañāṇassa anugamane ñāṇa』』nti. Khīṇāsavassa sekkhabhūmi nāma aggamaggakkhaṇo . Kasmā panetaṃ evaṃ vuttanti ce? 『『Evaṃ jarāmaraṇaṃ pajānātī』』tiādinā vattamānavasena desanāya pavattattā.

Ñāṇavatthusuttavaṇṇanā niṭṭhitā.

  1. Dutiyañāṇavatthusuttavaṇṇanā

34.Sattarīti ta-kārassa ra-kārādesaṃ vuttaṃ. Sattatisaddena vā samānattho sattarisaddo. Byañjanarucivasena byañjanaṃ bhaṇantīti byañjanabhāṇakā. Tenāha 『『bahubyañjanaṃ katvā』』tiādi. Tiṭṭhati tattha phalaṃ tadāyattavuttitāyāti ṭhiti, paccuppannalakkhaṇassa dhammassa ṭhiti dhammaṭṭhiti. Atha vā dhammoti kāraṇaṃ, paccayoti attho. Dhammassa yo ṭhitisabhāvo, sova dhammato añño natthīti dhammaṭṭhiti, paccayo. Tattha ñāṇaṃ dhammaṭṭhitiñāṇaṃ. Tenāha āyasmā dhammasenāpati – 『『paccayapariggahe paññā dhammaṭṭhitiñāṇa』』nti (paṭi. ma. mātikā 4). Tathā cāha 『『paccayākāre ñāṇa』』ntiādi. Tattha dhammānanti paccayuppannadhammānaṃ. Pavattiṭṭhitikāraṇattāti pavattisaṅkhātāya ṭhitiyā kāraṇattā. 『『Jātipaccayā jarāmaraṇa』』ntiādinā addhattaye anvayabyatirekavasena pavattiyā chabbidhassa ñāṇassa. Khayo nāma vināso, sova bhedoti. Virajjanaṃ palujjanaṃ. Nirujjhanaṃ antaradhānaṃ. Ekekasminti jarāmaraṇādīsu ekekasmiṃ. Pubbe 『『yathābhūtañāṇa』』nti taruṇavipassanaṃ āha. Tasmā idhāpi dhammaṭṭhitiñāṇaṃ vipassanāti gahetvā 『『vipassanāpaṭivipassanā kathitā』』ti vuttaṃ.

Dutiyañāṇavatthusuttavaṇṇanā niṭṭhitā.

  1. Avijjāpaccayasuttavaṇṇanā

35.Desanaṃ osāpesīti yathāraddhakathaṃ ṭhapesi. Tattha nisinnassa diṭṭhigatikassa laddhiyā bhindanavasena upari kathetukāmo. Buddhānañhi desanāvāraṃ pacchindāpetvā pucchituṃ samattho nāma koci natthi. Tenāha 『『diṭṭhigatikassa okāsadānattha』』nti. Duppañho eso sattūpaladdhiyā pucchitattā . Sattūpaladdhivādapadenāti 『『satto jīvo upalabbhatī』』ti evaṃ pavattadiṭṭhidīpakapadavasena. Vadanti etenāti vādo. Diṭṭhi-saddo pana dvayasaṅgahito, brahmacariyavāso pana paramatthato ariyamaggabhāvanāti āha 『『ariyamaggavāso』』ti. Ayaṃ diṭṭhīti anaññe sarīrajīvāti diṭṭhi. 『『Jīvo』』ti ca jīvitameva vadanti. Vaṭṭanti duvidhaṃ vaṭṭaṃ. Nirodhentoti anuppattidhammataṃ āpādento. Samucchindantoti appavattiyaṃ pāpanena upacchindanto. Tadetaṃ maggena nirodhetabbaṃ vaṭṭaṃ nirujjhatīti yojanā. 『『Ayaṃ satto vināsaṃ abhāvaṃ patvā sabbaso ucchijjatī』』ti evaṃ ucchedadiṭṭhiyā gahitākārassa sambhave saccabhāve sati. Na hotīti sātthako na hoti.

Gacchatīti sarīrato nikkhamitvā gacchati. Vivaṭṭentoti appavattiṃ karontoti attho. Vivaṭṭetuṃ na sakkoti niccassa appavattiṃ pāpetuṃ asakkuṇeyyattā. Micchādiṭṭhi sammādiṭṭhiṃ vijjhati asamāhitapuggalasevanavasena tathā pavattituṃ appadānavasena ca pajahitabbāpajahanavasena sammādiṭṭhiṃ vijjhati. Visūkamivāti kaṇḍako viya. Na kevalaṃ ananuvattakova, atha kho virodhopi 『『nicca』』ntiādinā pavattanadhammatāya viññāpanato. Virūpaṃ bībhacchaṃ phanditaṃ vipphanditaṃ. Paṇṇapupphaphalapallavānaṃ avatthubhūto tālo eva tālāvatthu 『『asive sivā』』ti vohāro viya. Keci pana 『『tālavatthukatānī』』ti paṭhanti, avatthubhūtatāya tālo viya katānīti attho. Tenāha 『『matthakacchinnatālo viyā』』ti. Anuabhāvanti vināsaṃ.

Avijjāpaccayasuttavaṇṇanā niṭṭhitā.

  1. Dutiyaavijjāpaccayasuttavaṇṇanā

36.Iti vāti evaṃ vā. Jarāmaraṇassa ceva jarāmaraṇasāmikassa ca khaṇavasena yo vadeyya. Avisāradadhātuko pucchituṃ acchekatāya maṅkubhāvena jāto. Tenāha 『『pucchituṃ na sakkotī』』ti.

Dutiyaavijjāpaccayasuttavaṇṇanā niṭṭhitā.

  1. Natumhasuttavaṇṇanā

37.Natumhākanti kāyassa anattaniyabhāvadassanameva panetanti yā tassa anattaniyatā, taṃ dassetuṃ 『『attani hī』』tiādi vuttaṃ. Yadi na attaniyaṃ, parakiyaṃ nāma siyāti, tampi natthīti dassento 『『nāpi aññesa』』nti āha. Nayidaṃ purāṇakammamevāti 『『idaṃ kāyo』』ti vuttasarīraṃ purāṇakammameva na hoti. Na hi kāyo vedanāsabhāvo. Paccayavohārenāti kāraṇopacārena. Abhisaṅkhatantiādi napuṃsakaliṅgavacanaṃ. Purimaliṅgasabhāgatāyāti 『『purāṇamidaṃ kamma』』nti evaṃ vuttapurimanapuṃsakaliṅgasabhāgatāya. Aññamaññābhimukhehi samecca paccayehi kato abhisaṅkhatoti āha 『『paccayehi katoti daṭṭhabbo』』ti. Abhisañcetayitanti tathā abhisaṅkhatattasaṅkhātena abhimukhabhāvena cetayitaṃ pakappitaṃ, pavattitanti attho. Cetanāvatthukoti cetanāhetuko. Vedaniyanti vedanāya hitaṃ vatthārammaṇabhāvena vedanāya paccayabhāvato. Tenāha 『『vedaniyavatthū』』ti.

Natumhasuttavaṇṇanā niṭṭhitā.

  1. Cetanāsuttavaṇṇanā

38.Yañcāti ettha ca-saddo aṭṭhāne. Tena cetanāya viya pakappānānusayānampi viññāṇassa ṭhitiyā vakkhamānaṃyeva avisiṭṭhaṃ ārammaṇabhāvaṃ joteti. Kāmaṃ tīsupi padesu 『『pavatteti』』icceva attho vutto, vattanattho pana cetanādīnaṃ yathākkamaṃ cetayanapakappanānusayanarūpo visiṭṭhaṭṭho daṭṭhabbo. Tebhūmakakusalākusalacetanā gahitā kammaviññāṇassa paccayaniddhāraṇametanti. Taṇhādiṭṭhikappā gahitā yathārahanti adhippāyo. Aṭṭhasupi hi lobhasahagatacittesu taṇhākappo, tattha catūsveva diṭṭhikappoti. Kāmaṃ anusayā lokiyakusalacetanāsupi anusentiyeva, akusalesu pana pavatti pākaṭāti 『『dvādasannaṃ cetanāna』』nti vuttaṃ. Sahajātakoṭiyāti idaṃ paccuppannāpi kāmarāgādayo anusayāva vuccanti taṃsadisatāyāti vuttaṃ. Na hi kālabhedena lakkhaṇappabhedo atthīti. Anāgatā eva hi kāmarāgādayo nippariyāyato 『『anusayā』』ti vattabbataṃ arahanti. Paccayuppanno vaṭṭatīti āha 『『ārammaṇaṃ paccayo』』ti. Kammaviññāṇassa ṭhitatthanti kammaviññāṇasseva pavattiyā. Tasmiṃ paccaye satīti tasmiṃ cetanāpakappanānusayasaññite paccaye sati patiṭṭhā viññāṇassa hoti. Santāne phaladānasamatthatāyeva hotīti 『『patiṭṭhā hoti, tasmiṃ patiṭṭhite』』ti vuttaṃ. Sanniṭṭhāpakacetanāvasena viruḷheti. Patiṭṭhiteti hi iminā kammassa katabhāvo vutto, 『『viruḷhe』』ti iminā upacitabhāvo. Tenāha 『『kammaṃ javāpetvā』』tiādi. Tattha puretaraṃ uppannāhi kammacetanāhi laddhapaccayattā balappattāya sanniṭṭhāpakacetanāya kammaviññāṇaṃ laddhapatiṭṭhaṃ viruḷhamūlañca hotīti vuttaṃ 『『nibbattamūle jāte』』ti. Tathā hi sanniṭṭhāpakacetanā vipākaṃ dentaṃ anantare jātivasena deti upapajjavedanīyakammanti.

Tebhūmakacetanāyāti tebhūmakakusalākusalacetanāya. Appavattanakkhaṇoti idha pavattanakkhaṇo jāyamānakkhaṇo. Na jāyamānakkhaṇo appavattanakkhaṇo na kevalaṃ bhaṅgakkhaṇo appahīnānusayassa adhippetattā. Appahīnakoṭiyāti asamucchinnabhāvena. Tadidaṃ tebhūmakakusalākusalacetanāsu appavattamānāsu anusayānaṃ sahajātakoṭiādinā pavatti nāma natthi, vipākādīsu appahīnakoṭiyā pavattati karontassa abhāvatoti imamatthaṃ sandhāya vuttaṃ. Avāritattāti paṭipakkheti avāritabbattā. Paccayova hoti viññāṇassa ṭhitiyā.

Paṭhamadutiyavārehi vaṭṭaṃ dassetvā tatiyavāre 『『no ce』』tiādinā vivaṭṭaṃ dassitanti 『『paṭhamapade tebhūmakakusalākusalacetanā nivattā』』tiādi vuttaṃ. Tattha nivattāti akaraṇato appavattiyā apagatā. Taṇhādiṭṭhiyo nivattāti yojanā. Vuttappakāresūti 『『tebhūmakavipākesū』』tiādinā vuttappakāresu.

Etthāti imasmiṃ sutte. Ettha cetanāpakappanānaṃ pavattanavasena dhammaparicchedo dassitoti 『『cetetīti tebhūmakakusalākusalacetanā gahitā』』tiādinayo idheva hotīti dassito. Catassoti paṭighadvayamohamūlasamāgatā catasso akusalacetanā. Catūsu akusalacetanāsūti yathāvuttāsu eva catūsu akusalacetanāsu, itarā pana 『『na pakappetī』』ti iminā paṭikkhepena nivattāti. Sutte āgataṃ vāretvāti 『『no ca pakappetī』』ti evaṃ paṭikkhepavasena sutte āgataṃ vajjetvā. 『『Na pakappetī』』ti hi iminā aṭṭhasu lobhasahagatacittesu sahajātakoṭiyā pavattaanusayo nivattito tesaṃ cittānaṃ appavattanato, tasmā taṃ ṭhānaṃ ṭhapetvāti attho. Purimasadisova purimanayesu vuttanayena gahetabbo dhammaparicchedattā.

Tadappatiṭṭhiteti samāsabhāvato vibhattilopo, sandhivasena da-kārāgamo, tassa appatiṭṭhitaṃ tadappatiṭṭhitaṃ, tasmiṃ tadappatiṭṭhiteti evamettha samāsapadasiddhi daṭṭhabbā. Etthāti etasmiṃ tatiyavāre arahattamaggassa kiccaṃ kathitaṃ sabbaso anusayanibbattibhedanato. Khīṇāsavassa kiccakaraṇantipi vattuṃ vaṭṭati sabbaso vedanādīnaṃ paṭikkhepabhāvato. Nava lokuttaradhammātipi vattuṃ vaṭṭati maggapaṭipāṭiyā anusayasamugghāṭanato maggānantarāni phalāni, tadubhayārammaṇañca nibbānanti. Viññāṇassāti kammaviññāṇassa. Punabbhavasīsena anantarabhavasaṅgahitaṃ nāmarūpaṃ paṭisandhiviññāṇameva vā gahitanti āha 『『punabbhavassa ca antare eko sandhī』』ti. Bhavajātīnanti ettha 『『dutiyabhavassa tatiyabhave jātiyā』』ti evaṃ paramparavasena gahetabbaṃ. Āyatiṃ punabbhavābhinibbattigahaṇena pana nānantariyato kammabhavo gahito, jātihetuphalasiddhipettha vuttā evāti veditabbaṃ. Ettha ca 『『no ce, bhikkhave, ceteti no ca pakappeti, atha kho anusetī』』ti evaṃ bhagavatā dutiyanaye pubbabhāge bhavanibbattakakusalākusalāyūhanaṃ, pakappanañca vināpi bhavesu diṭṭhādīnavassa yogino anusayapaccayā vipassanācetanāpi paṭisandhijanakā hotīti dassanatthaṃ kusalākusalassa appavatti cepi, tadā vijjamānatebhūmakavipākādidhammesu appahīnakoṭiyā anusayitakilesappaccayā bhavavajjassa kammaviññāṇassa patiṭṭhitatā hotīti dassanatthañca vutto. 『『Na ceteti pakappeti anusetī』』ti ayaṃ nayo na gahito cetanaṃ vinā pakappanassa abhāvato.

Cetanāsuttavaṇṇanā niṭṭhitā.

  1. Dutiyacetanāsuttavaṇṇanā

39.Viññāṇanāmarūpānaṃantare eko sandhīti hetuphalasandhi viññāṇaggahaṇena kammaviññāṇassa gahitattā. Nāmarūpaṃ pana vipākanāmarūpamevāti pākaṭameva. Sesaṃ suviññeyyameva.

Dutiyacetanāsuttavaṇṇanā niṭṭhitā.

  1. Tatiyacetanāsuttavaṇṇanā

40.Rūpādīsu chasu ārammaṇesu. Tena cettha bhavattayaṃ saṅgaṇhāti chaḷārammaṇapariyāpannattā. Tasseva bhavattayassa patthanā paṇidhānādivasena nati nāma. Āgatimhi gatīti paccupaṭṭhānavasena abhimukhaṃ gati pavatti etasmāti āgati, kammādinimittaṃ. Tasmiṃ paṭisandhiviññāṇassa gati pavatti nibbatti hoti. Tenāha 『『āgate』』tiādi. Cutūpapātoti cavanaṃ cuti, maraṇaṃ. Upapajjanaṃ nibbatti, upapāto. Cutito upapāto punaruppādo. Tenāha 『『evaṃ viññāṇassā』』tiādi. Itoti nibbattabhavato. Tatthāti punabbhavasaṅkhāte āyatibhave. Ekova sandhīti eko hetuphalasandhi eva kathito.

Tatiyacetanāsuttavaṇṇanā niṭṭhitā.

Kaḷārakhattiyavaggavaṇṇanā niṭṭhitā.

  1. Gahapativaggo

  2. Pañcaverabhayasuttavaṇṇanā

41.Yatoti yasmiṃ kāle. Ayañhi to-saddo dā-saddo viya idha kālavisayo. Tenāha 『『yadā』』ti. Bhayaveracetanāyoti bhāyitabbaṭṭhena bhayaṃ, verapasavanaṭṭhena veranti ca laddhanāmā cetanāyo. Pāṇātipātādayo hi yassa pavattanti, yañca uddissa pavattiyanti, ubhaye sabhayabheravāti te eva bhāyitabbabhayaverajanakāvāti. Sotassa ariyamaggassa ādito paṭṭhāya paṭipattiadhigamo sotāpatti , tadatthāya tattha patiṭṭhitassa ca aṅgāni sotāpattiyaṅgāni, tadubhayaṃ sandhāyāha 『『duvidhaṃ sotāpattiyā aṅga』』nti, sotāpattiatthaṃ aṅganti attho. Yaṃ pubbabhāgeti yaṃ sayaṃ sotāpattimaggaphalapaṭilābhato pubbabhāge tadatthāya saṃvattati. Kiṃ pana tanti āha 『『sappurisasaṃsevo』』tiādi. Sappurisānaṃ buddhādīnaṃ ariyañāṇasaññāṇajātā payirupāsanā, saddhammassavanaṃ catusaccadhammassavanaṃ, yoniso upāyena aniccādito manasi karaṇaṃ yoniso manasikāro, ussukkāpentena dhammassa nibbānassa anudhammapaṭipajjanaṃ dhammānudhammapaṭipattīti etāni sotāpattiyā aṅgāni. Aṭṭhakathāyaṃ pana sotāpattiaṅganti padaṃ apekkhitvā 『『evaṃ āgata』』nti vuttaṃ. Ṭhitassa puggalassa aṅgaṃ. Sotāpanno aṅgīyati ñāyati etenāti sotāpannassa aṅgantipi vuccati. Idaṃ pacchā vuttaṃ aṅgaṃ. Dosehi ārakāti ariyoti āha 『『niddoso』』ti. Kathaṃ avijjā saṅkhārānaṃ paccayotiādinā kenacipi anupārambhiyattā nirupārambho. Ñāṇaṃ sandhāya 『『niddoso』』ti vuttaṃ, paṭiccasamuppādaṃ sandhāya 『『nirupārambho』』ti vadanti. Ubhayampi pana sandhāya ubhayaṃ vuttanti apare. Paṭiccasamuppādo ettha adhippeto. Tathā hi vuttaṃ 『『aparāparaṃ uppannāya vipassanāpaññāyā』』ti. Na hi maggañāṇaṃ vipassanāpaññāti. Sammā upāyattā tassa paṭiccasamuppanne yāthāvato ñāyatīti ñāyo, paṭiccasamuppādo. Ñāṇaṃ pana ñāyati so etenāti ñāyo.

Tatthāti niraye. Maggasotanti maggassa sotaṃ. Āpannoti adhigato. Apāyesu uppajjanasaṅkhāto vinipātadhammo etassāti vinipātadhammo, na vinipātadhammo avinipātadhammo. Paraṃ ayananti ativiya savisaye ayitabbaṃ bujjhitabbaṃ. Yesañhi dhātūnaṃ gatiattho, buddhipi tesaṃ attho. Tenāha 『『avassaṃ abhisambujjhanako』』ti.

Pāṇātipātakammakāraṇāti pāṇātipātasaṅkhātassa pāpakammassa karaṇahetu. Veraṃ vuccati virodho, tadeva bhāyitabbato bhayanti āha 『『bhayaṃ veranti atthato eka』』nti. Idaṃ bāhiraṃ veraṃ nāma tassa verassa mūlabhūtato verakārapuggalato bahibhāvattā. Teneva hi tassa verakārapuggalassa uppannaṃ veraṃ sandhāya 『『idaṃ ajjhattikaveraṃ nāmā』』ti vuttaṃ, tannissitassa verassa mūlabhūtā verakārapuggalacetanā uppajjati paharituṃ asamatthassapīti adhippāyo. Na hi nerayikā nirayapālesu paṭipaharituṃ sakkonti. Nirayapālassa cetanā uppajjatīti etena 『『atthi niraye nirayapālā』』ti dasseti. Yaṃ panetaṃ bāhiraveranti yamidaṃ diṭṭhadhammikaṃ samparāyikañca bāhiraṃ veraṃ. Puggalaveranti vuttaṃ attakiccaṃ sādhetuṃ asakkonto kevalaṃ parapuggale uppannamattaṃ veranti katvā. Atthato ekameva 『『cetasika』』nti visesetvā vuttattā. Sesapadesūti 『『adinnādānapaccayā』』tiādinā āgatesu sesakoṭṭhāsesu. Attho bhaggoti attho dhaṃsito . Adhigatenāti maggena adhigatena. 『『Abhigatenā』』tipi pāṭho, adhivuttenāti attho. Tenāha 『『acalappasādenā』』ti.

Pañcaverabhayasuttavaṇṇanā niṭṭhitā.

  1. Dutiyapañcaverabhayasuttavaṇṇanā

42.Bhikkhūnaṃ kathitabhāvamattameva visesoti etena yā satthārā ekaccānaṃ desitadesanā, puna tadaññesaṃ veneyyadamakusalena kālantare teneva desitā, sā dhammasaṃgāhakehi 『『mā no satthudesanā sampaṭiggahaṃ vinā nassatū』』ti visuṃ saṅgahaṃ āropitāti dasseti.

Dutiyapañcaverabhayasuttavaṇṇanā niṭṭhitā.

  1. Dukkhasuttavaṇṇanā

  2. Samudayanaṃ samudayo, samudeti etamhāti samudayo, evaṃ ubhinnaṃ samudayānamatthatopi bhedo veditabbo. Paccayāva paccayasamudayo. Āraddhavipassako 『『imañca imañca paccayasāmaggiṃ paṭicca ime dhammā khaṇe khaṇe uppajjantī』』ti passanto 『『paccayasamudayaṃ passantopi bhikkhu khaṇikasamudayaṃ passatī』』ti vutto paccayadassanamukhena nibbattikkhaṇassa dassanato. So pana khaṇe khaṇe saṅkhārānaṃ nibbattiṃ passituṃ āraddho 『『imehi nāma paccayehi nibbattatī』』ti passati. 『『So khaṇikasamudayaṃ passanto paccayaṃ passatī』』ti vadanti. Yasmā pana paccayato saṅkhārānaṃ udayaṃ passanto khaṇato tesaṃ udayadassanaṃ hoti, khaṇato etesaṃ udayaṃ passato pageva paccayānaṃ suggahitattā paccayato dassanaṃ sukhena ijjhati, tasmā vuttaṃ 『『paccayasamudayaṃ passantopī』』tiādi. Atthaṅgamadassanepi eseva nayo. Accantatthaṅgamoti appavatti nirodho nibbānanti. Bhedatthaṅgamoti khaṇikanirodho. Tadubhayaṃ pubbabhāge uggahaparipucchādivasena passanto aññatarassa dassane itaradassanampi siddhameva hoti, pubbabhāge ca ārammaṇavasena khayato vayasammasanādikāle bhedatthaṅgamaṃ passanto atirekavasena anussavādito accantaṃ atthaṅgamaṃ passati. Maggakkhaṇe panārammaṇato accantaatthaṅgamaṃ passati, asammohato itarampi passati. Taṃ sandhāyāha 『『accantatthaṅgamaṃ passantopī』』tiādi. Samudayatthaṅgamaṃ nibbattibhedanti samudayasaṅkhātaṃ nibbattiṃ atthaṅgamasaṅkhātaṃ bhedañca. Nissayavasenāti cakkhussa sannissayavasena paccayaṃ katvā. Ārammaṇavasenāti rūpe ārammaṇaṃ katvā. Yaṃ panettha vattabbaṃ, taṃ madhupiṇḍikasuttaṭīkāyaṃ vuttanayena veditabbaṃ. Tiṇṇaṃ saṅgati phassoti 『『cakkhu rūpāni viññāṇa』』nti imesaṃ tiṇṇaṃ saṅgati samāgame nibbatti phassoti vuttoti āha 『『tiṇṇaṃ saṅgatiyā phasso』』ti. Tiṇṇanti ca pākaṭapaccayavasena vuttaṃ, tadaññepi pana manasikārādayo phassapaccayā hontiyeva. Evanti taṇhādīnaṃ asesavirāganirodhakkamena. Bhinnaṃ hotīti anuppādanirodhena niruddhaṃ hoti. Tenāha 『『appaṭisandhiya』』nti.

Dukkhasuttavaṇṇanā niṭṭhitā.

  1. Lokasuttavaṇṇanā

44.Ayamettha visesoti 『『ayaṃ lokassā』』ti samudayatthaṅgamānaṃ visesadassanaṃ. Ettha catutthasutte tatiyasuttato viseso.

Lokasuttavaṇṇanā niṭṭhitā.

  1. Ñātikasuttavaṇṇanā

  2. Aññamaññaṃ dvinnaṃ ñātīnaṃ gāmo ñātikoti vuttoti āha 『『dvinnaṃ ñātakānaṃ gāme』』ti. Giñjakā vuccanti iṭṭhakā, giñjakāhi eva kato āvasatho giñjakāvasatho. So kira āvāso yathā sudhāparikammena payojanaṃ natthi, evaṃ iṭṭhakāhi eva cinitvā chādetvā kato. Tādisañhi chadanaṃ sandhāya bhagavatā iṭṭhakāchadanaṃ anuññātaṃ. Tena vuttaṃ 『『iṭṭhakāhi kate mahāpāsāde』』ti. Tattha dvārabandhakavāṭaphalakādīni pana dārumayāniyeva. Pariyāyati attano phalaṃ pariggahetvā vattatīti pariyāyo, kāraṇanti āha 『『dhammapariyāyanti dhammakāraṇa』』nti, pariyattidhammabhūtaṃ visesādhigamassa hetunti attho. Upecca suyyati etthāti upassutīti vuttaṃ 『『upassutīti upassutiṭṭhāna』』nti. Attano kammanti yadatthaṃ tattha gato, taṃ pariveṇasamajjanakiriyaṃ. Pahāyāti akatvā. Evaṃ mahatthañhi vimuttāyatanasīse ṭhatvā suṇantassa mahato atthāya saṃvattati. Ekaṅgaṇaṃ ahosīti sabbaṃ vivaṭaṃ ahosi. Tīsu hi bhavesu saṅkhāragataṃ paccayuppannavasena manasikaroto bhagavato kiñci asesetvā sabbampi taṃ ñāṇamukhe āpāthaṃ upagacchi. Tena vuttaṃ 『『yāvabhavaggā ekaṅgaṇaṃ ahosī』』ti. Tantivasena tamatthaṃ vācāya nicchārento 『『vacasā sajjhāyaṃ karonto』』ti vutto. Paccayapaccayuppannavasena ca atthaṃ āharitvā tesaṃ nirodhena vivaṭṭassa āhatattā 『『yathānusandhinā』』ti vuttaṃ. Addasa ñāṇacakkhunā.

Manasā sajjhāyaṃ karonto 『『tuṇhībhūtova paguṇaṃ karonto』』ti vutto. Padānupadanti padañca anupadañca. Purimañhi padaṃ nāma, tadanantaraṃ anupadaṃ. Ghaṭetvā sambandhaṃ katvā avicchinditvā. Pariyāpuṇātīti ajjhayati. Ādhārappattanti ādhāraṃ cittasantānappattaṃ appamuṭṭhaṃ gatattā ādhārappattaṃ nāma. Kāraṇanissitoti lokuttaradhammassa kāraṇasannissito. Ādibrahmacariyakoti ādibrahmacariyaṃ, tadeva ādibrahmacariyakaṃ. Dhammapariyāyāpekkhāya pulliṅganiddeso. Tīsupi imesūti tatiyacatutthapañcamesu tīsu suttesu.

Ñātikasuttavaṇṇanā niṭṭhitā.

  1. Aññatarabrāhmaṇasuttavaṇṇanā

46.Nāmavasenāti gottanāmavasena ca kittivasena ca apākaṭo, tasmā 『『jātivasena brāhmaṇo』』ti vuttaṃ.

Aññatarabrāhmaṇasuttavaṇṇanā niṭṭhitā.

  1. Jāṇussoṇisuttavaṇṇanā

47.Evaṃladdhanāmoti 『『jāṇussoṇī』』ti evaṃladdhanāmo rañño santikā adhigatanāmo.

Jāṇussoṇisuttavaṇṇanā niṭṭhitā.

  1. Lokāyatikasuttavaṇṇanā

  2. Āyatiṃ hitaṃ tena loko na yatati na īhatīti lokāyataṃ. Na hi taṃ laddhiṃ nissāya sattā puññakiriyāya cittampi uppādenti, kuto payogo, taṃ etassa atthi, tattha vā niyuttoti lokāyatiko. Paṭhamasaddo ādiatthavācakattā jeṭṭhavevacanoti āha 『『paṭhamaṃ lokāyata』』nti. Sādhāraṇavacanopi lokasaddo visiṭṭhavisayo idhādhippetoti āha 『『bālaputhujjanalokassā』』ti. Ittarabhāvena lakuṇḍakabhāvena tassa vipulādibhāvena bālānaṃ upaṭṭhānamattanti dassento 『『āyataṃ mahanta』』ntiādimāha. Parittanti khuddakaṃ. Ekasabhāvanti ekaṃ sabhāvaṃ. Avipariṇāmadhammatāyāti āha 『『niccasabhāvamevāti pucchatī』』ti. Purimasabhāvena nānāsabhāvanti purimasabhāvato bhinnasabhāvaṃ. Pacchā na hotīti pacchā kiñci na hoti sabbaso samucchijjanato. Tenāha 『『ucchedaṃ sandhāya pucchatī』』ti. Ekattanti sabbakālaṃ attasambhavaṃ. Tathā ceva gahaṇena dvepi vādā sassatadiṭṭhiyo honti. Natthi na hoti. Puthuttaṃ nānāsabhāvaṃ, ekarūpaṃ na hotīti vā gahaṇena dvepi vādā ucchedadiṭṭhiyoti.

Lokāyatikasuttavaṇṇanā niṭṭhitā.

  1. Ariyasāvakasuttavaṇṇanā

49.Saṃsayuppattiākāradassananti 『『kasmiṃ sati kiṃ hotī』』ti kāraṇassa phalassa ca paccāmasanena vinā kevalaṃ idappaccayatāya saṃsayassa uppajjanākāradassanaṃ. Samudayati samudetīti atthoti āha 『『uppajjatī』』ti.

Ariyasāvakasuttavaṇṇanā niṭṭhitā.

  1. Dutiyaariyasāvakasuttavaṇṇanā

50.Dvepi nayā ekato vuttāti idaṃ 『『viññāṇe sati nāmarūpaṃ hotī』』tiādinā navame vuttassa nayassa 『『avijjāya sati saṅkhārā hontī』』tiādinā dasame vuttanaye antogadhattā. Nānattanti purimato navamato dasamassa nānattaṃ.

Dutiyaariyasāvakasuttavaṇṇanā niṭṭhitā.

Gahapativaggavaṇṇanā niṭṭhitā.

  1. Dukkhavaggo

  2. Parivīmaṃsanasuttavaṇṇanā

51.Upaparikkhamānoti pavattipavattihetuṃ, nivattinivattihetuñca paritulento. Kuto panetanti? 『『Sammā dukkhakkhayā』』ti vacanato. Na hi sabbadukkhaparivīmaṃsaṃ vinā sammā dukkhakkhayo sambhavati. Kasmātiādinā jarāmaraṇasseva gahaṇe kāraṇaṃ pucchati. Jātiādīnampi pavatti dukkhabhāvinīti adhippāyo. Yasmā jarāmaraṇe gahite sati jātipi gahitā hoti, tassā abhāve jarāmaraṇasseva abhāvato. Esa nayo bhavādīsupi. Evaṃ yāva jātidhammo jarāmaraṇe gahite gahitova hoti, jarāmaraṇapadesena tabbikāravanto sabbe tebhūmakā saṅkhārā gahitāti evampi jarāmaraṇaggahaṇena sabbampi vaṭṭadukkhaṃ gahitameva hoti. Tenāha 『『tasmiṃ gahite sabbadukkhassa gahitattā』』ti. Anekavidhanti bahuvidhaṃ bahukoṭṭhāsaṃ. 『『Aneka』』nti vā pāṭho . Anekanti bahulavacanaṃ. Vidhanti khaṇḍiccapāliccādivasena viparītakoṭṭhāsaṃ. Nānappakārakanti tato eva nānappakāraṃ. Nhatvā ṭhitaṃ purisaṃ viyāti bālānaṃ attabhāvassa subhākārena upaṭṭhānaṃ sandhāyāha.

『『Sāruppabhāvenā』』ti vuttaṃ, kiṃ sabbathā sāruppabhāvenāti āha 『『nikkilesatāya parisuddhatāyā』』ti. Na hi tassesā asaṅkhatatādibhāvena sadisā. Paṭipannoti paṭimukho abhisaṅkhāramukho hutvā panno adhigato. Anugatanti anucchavikabhāvena gataṃ, yathā ca nibbānassa adhigamo hoti, evaṃ tadanurūpabhāvena gataṃ. Ettha ca pāḷiyaṃ 『『pajānātī』』ti pubbabhāgavasena pajānanā vuttā, 『『tathā paṭipanno ca hotī』』ti niyatavasena. 『『Aparabhāgavasenā』』ti apare. Keci pana 『『yathā paṭipannassa jarāmaraṇaṃ nirujjhati, tathā paṭipanno』』ti vadanti. Padavīmaṃsanā pubbabhāgavasena veditabbā, na maggakkhaṇavasena. Saṅkhāranirodhāyāti ettha nayidaṃ avijjāpaccayasaṅkhāraggahaṇaṃ, atha kho saṅkhatasaṅkhāraggahaṇanti āha 『『saṅkhāradukkhassa nirodhatthāyā』』ti. Tenāha 『『ettāvatā yāva arahattā desanā kathitā』』ti.

『『Paccattaṃyeva parinibbāyatī』』tiādinā arahattaphalapaccavekkhaṇaṃ, 『『so sukhañca vedanaṃ vedayatī』』tiādinā satatavihārañca dassetvā desanā sabbathāva vaṭṭadesanāto nivattetabbā siyā. Avijjāgatoti ettha iti-saddo ādiattho, tena evamādikaṃ idaṃ vaṭṭavivaṭṭakathanaṃ puna gaṇhāti. Puggalasaddo itarāsaṃ dvinnaṃ pakatīnaṃ vācakoti tato visesetvā gahaṇe paṭhamapakatimeva dassento 『『purisapuggalo』』ti avocāti āha 『『purisoyeva puggalo』』ti. Ubhayenāti purisapuggalaggahaṇena. Sammutiyā avijjamānāya kathā desanā sammutikathā. Paramatthassa kathā desanā paramatthakathā. Tatthāti sammutiparamatthakathāsu, na sammutiparamatthesu. Tenāha 『『evaṃ pavattā sammutikathā nāmā』』tiādi. Tatridaṃ sammutiparamatthānaṃ lakkhaṇaṃ – yasmiṃ bhinne buddhiyā vā avayavavinibbhoge kate na taṃsamaññā, sā ghaṭapaṭādippabhedā sammuti, tabbipariyāyato paramattho. Na hi kakkhaḷaphusanādisabhāve ayaṃ nayo labbhati. Tattha rūpādidhammaṃ samūhasantānavasena pavattamānaṃ upādāya 『『satto』』tiādi vohāroti āha 『『satto naro…pe… sammutikathā nāmā』』ti . Yasmā rūpādayo paramatthadhammā 『『khandhā dhātuyo』』tiādinā vuccanti, na vohāramattaṃ, tasmā 『『khandhā…pe… paramatthakathā nāmā』』ti vuttaṃ. Nanu khandhakathāpi sammutikathāva, sammuti hi saṅketo khandhaṭṭho rāsaṭṭho vā koṭṭhāsaṭṭho vāti? Saccametaṃ, ayaṃ pana khandhasamaññā phassādīsu tajjāpaññatti viya paramatthasannissayā tassa āsannatarā puggalasamaññādayo viya na dūreti paramatthasaṅgahatā vuttā. Khandhasīsena vā tadupādānā sabhāvadhammā eva gahitā. Nanu ca sabbepi sabhāvadhammā sammutimukheneva desanaṃ ārohanti, na sammukhenāti sabbāpi desanā sammutidesanāva siyāti? Nayidamevaṃ desetabbadhammavibhāgena desanāvibhāgassa adhippetattā, na ca saddo kenaci pavattinimittena vinā atthaṃ pakāsetīti. Tenāha 『『paramatthaṃ kathentāpi sammutiṃ amuñcitvāva kathentī』』ti. Saccameva aviparītameva kathenti.

Sammutīti samaññā. Paramo uttamo atthoti paramattho, dhammānaṃ yathābhūtasabhāvo. Taṃ paramatthaṃ, sammuti pana lokassa saṅketamattasiddhā. Yadi evaṃ kathaṃ sammutikathāya saccatāti āha 『『lokasammutikāraṇa』』nti lokasamaññaṃ nissāya pavattanato. Lokasamaññāya hi abhinivesanaṃ vinā paññāpanā ekaccassa sutassa sāvanā viya, na musā anatikkamitabbato tassā. Tenāha bhagavā 『『janapadaniruttiṃ nābhiniveseyya, samaññaṃ nātidhāveyyā』』ti. Dhammānaṃ sabhāvadhammānaṃ. Bhūtalakkhaṇaṃ bhāvassa lakkhaṇaṃ dīpentīti katvā.

Terasacetanābhedanti aṭṭhakāmāvacarakusalacetanāpañcarūpāvacarakusalacetanābhedaṃ. Attano santānassa punanato pujjabhavaphalassa abhisaṅkharaṇato puññābhisaṅkhāraṃ. Kammapuññenāti kammabhūtena. Vipākapuññenāti vipākasaṅkhātena. Puññaphalampi hi uttarapadalopena 『『puñña』』nti vuccati 『『evamidaṃ puññaṃ pavaḍḍhatī』』tiādīsu viya. 『『Apuññūpagaṃ hoti viññāṇa』』nti idaṃ 『『puññūpagaṃ hoti viññāṇa』』nti ettha vuttanayamevāti na uddhataṃ. Apuññaphalaṃ uttarapadalopena 『『apuñña』』nti vuccati. Saṅkhāranti saṅkhārassa gahitattā 『『avijjāgatoya』』nti iminā saṅkhārassa paccayo gahito, 『『puññūpagaṃ hoti viññāṇa』』ntiādinā paccayuppannaṃ viññāṇaṃ. Tasmiñca gahite nāmarūpādi sabbaṃ gahitameva hoti. Tenāha 『『dvādasapadiko paccayākāro gahitova hotī』』ti.

Vijjāti arahattamaggañāṇaṃ ukkaṭṭhaniddesena. Tassā hi uppādā sabbaso avijjā pahīnā hoti. Paṭhamamevāti idaṃ avijjāpahānavijjuppādānaṃ samānakālatādassanaṃ. Tenāha 『『yathā panā』』tiādi. Padīpujjalenāti padīpujjalanahetunā saheva. Vijjuppādāti vijjuppādahetu, evaṃ satīpi samakālatteti adhippāyo. Na gaṇhātīti 『『etaṃ mamā』』tiādinā na gaṇhāti. Na taṇhāyati na bhāyati taṇhāvuttino abhāvā, tato eva bhayavatthuno ca abhāvā.

Gilitvā pariniṭṭhāpetvāti gilitvā viya aññassa avisayaṃ viya karaṇena pariniṭṭhāpetvā. Sāmisasukhassa anekadukkhānubandhabhāvato, sukhābhinandassa dukkhahetubhāvato ca sukhaṃ abhinandantoyeva dukkhaṃ abhinandati nāma aggisantāpasukhaṃ icchanto dhūmadukkhānuññāto viya. Dukkhaṃ patvā sukhaṃ patthanatoti ettha dubbalagahaṇikādayo nidassanabhāvena veditabbā. Te hi yāva sāyanhasamayāpi abhutvā sāyamāsādīni karonto jighacchādiṃ uppādetvā bhuñjanādīni karonti. Sukhassa vipariṇāmadukkhato sukhaṃ abhinandanto dukkhaṃ abhinandati nāmāti yojanā. Keci pana dukkhassa abhāvato vipariṇāmasukhato taṃ sukhaṃ abhinandanto dukkhaṃ abhinandatīti vadanti. Taṃ na, na hi tādisaṃ sukhanimittaṃ koci dukkhaṃ abhinandanto diṭṭho, dukkhahetuṃ pana sāmisaṃ sukhaṃ abhinandanto diṭṭho. Dukkhahetuṃ sāmisaṃ sukhaṃ abhinandanto atthato dukkhaṃ abhinandati nāmāti vuttovāyamattho. Kāyoti pañcadvārakāyo, so pariyanto avasānaṃ etassāti kāyapariyantikaṃ. Tenāha 『『yāva pañcadvārakāyo pavattati, tāva pavatta』』nti. Jīvitapariyantikanti etthāpi eseva nayo.

Pacchā uppajjitvā paṭhamaṃ nirujjhatīti ekasmiṃ attabhāve manodvārikavedanāto pacchā uppajjitvā tato paṭhamaṃ nirujjhati, tato eva siddhamatthaṃ sarūpeneva dassetuṃ 『『manodvārikavedanā paṭhamaṃ uppajjitvā pacchā nirujjhatī』』ti vuttaṃ. Idāni tameva saṅkhepena vuttaṃ vivarituṃ 『『sā hī』』tiādimāha. Yāva tettiṃsavassāpi paṭhamavayo. Paṇṇāsavassakāleti paṭhamavayato yāva paññāsavassakālā, tāva ṭhitā hotīti vuḍḍhihāniyo anupagantvā sarūpeneva ṭhitā hoti. Mandāti mudukā atikhiṇā. Tadāti asītinavutivassakāle. Tathā ciraparivitakkepi. Bhaggā nittejā bhaggavibhaggā dubbalā. Hadayakoṭiṃyevāti cakkhādivatthūsu avattetvā tesaṃ khīṇattā koṭibhūtaṃ hadayavatthuṃyeva. Yāva esā vedanā vattati.

Vāpiyāti mahātaḷākena. Pañcaudakamaggasampannanti pañcahi udakassa pavisananikkhamanamaggehi yuttaṃ. Tato tato vissandamānaṃ sabbaso puṇṇattā.

Paṭhamaṃdeve vassantetiādi upamāsaṃsandanaṃ. Imaṃ vedanaṃ sandhāyāti imaṃ yathāvuttaṃ pariyosānappattaṃ manodvārikavedanaṃ sandhāya.

Kāyassa bhedāti attabhāvassa vināsato. 『『Uddhaṃ jīvitapariyādānā』』ti pāḷi, aṭṭhakathāyaṃ pana jīvitapariyādānā uddhanti paduddhāro kato. Paralokavasena agantvā. Vedanānaṃ sītibhāvo nāma saṅkhāradarathapariḷāhabhāvo, so panāyaṃ appavattivasenāti āha 『『pavatti…pe… bhavissantī』』ti. Dhātusarīrānīti aṭṭhikaṅkalasaṅkhātadhātusarīrāni. Sarīrekadese hi sarīrasamaññā.

Kumbhakārapākāti kumbhakārapākato. Ettha paccatīti pāko, pacanaṭṭhānaṃ. Tadeva pācanavasena āvasanti etthāti āvāso, tasmā kumbhakārāvāsato. Avigatavūpasamaṃ saṅkharitaṃ kumbhaṃ uddharitvā ṭhapento chārikāya sati pidhānavasena ṭhapeti. Tathā ṭhapanaṃ pana sandhāya vuttaṃ 『『paṭisisseyyā』』ti. Kumbhassa padesabhūtatāya ābaddhā avayavā 『『kumbhakapālānī』』ti adhippetāni, na chinnabhinnāni. Avayavamukhena hi samudāyo vutto. Tattha kapālasamudāyo hi ghaṭo. Tenāha 『『mukhavaṭṭiyā ekabaddhānī』』ti. Avasisseyyunti vaṇṇavisesauṇhabhāvāpagatā ghaṭakārāneva tiṭṭheyyunti. Āditta…pe… tayo bhavā daṭṭhabbā ekādasahi aggīhi ādittabhāvato. Yathā kumbhakāro kumbhakārāvāsaṃ ādittaṃ paccavekkhati, evaṃ āraddhavipassakopesa bhavattayaṃ rāgādīhi ādittanti āha 『『kumbhakāro viya yogāvacaro』』ti. Nīharaṇadaṇḍakoviya arahattamaggañāṇaṃ bhavattayapākato nīharaṇato. Samo bhūmibhāgo viya nibbānatalaṃ sabbavisamā nivattanato.

『『Ādānanikkhepanato, vayovuddhatthaṅgamato, āhāramayato, utumayato, cittasamuṭṭhānato, kammajato, dhammatārūpato』』ti (visuddhi. 2.706) imehi sattahi ākārehi sammasanto rūpasattakaṃ vipassati nāma. 『『Kalāpato, yamakato, khaṇikato, paṭipāṭito, diṭṭhiugghāṭanato, mānasamugghāṭato, nikantipariyādānato』』ti (visuddhi. 2.717) imehi sattahi ākārehi sammasanto arūpasattakaṃ vipassati nāma, tasmā yathāvuttaṃ imaṃ rūpasattakaṃ arūpasattakañca nīharitvā vipassantassa. Yadipi arahato attabhāvo sabbabhavehipi uddhaṭo, yāva pana anupādisesaparinibbānaṃ na pāpuṇāti, tāva tasmimpi sugatibhave ṭhitoyevāti vattabbataṃ labbhatīti 『『catūhi apāyehi attabhāvaṃ uddharitvā』』icceva vuttaṃ. Tenāha 『『khīṇāsavo panā』』tiādi. Tathā ca vakkhati 『『anupādisesāya nibbānadhātuyā parinibbutassa vaṭṭavūpasamo veditabbo』』ti. Na parinibbāti anupādisesāya nibbānadhātuyāti adhippāyo, saupādisesāya pana nibbānadhātuyā parinibbānaṃ arahattappattiyeva. Abhisaṅkhārahetuto hettha pariḷāhavūpasamassa upasamabhāvena adhippetattā uṇhakumbhanibbānanidassanampi na virujjhati. Anupādinnakasarīrānīti utusamuṭṭhānikarūpakalāpe vadanti. Bhikkhaveti ettha iti-saddo ādiattho. Idaṃ pana vacanaṃ. Anuyogāropanatthanti kāyapariyantikaṃ vedanaṃ vedayamāno khīṇāsavo api nu puññābhisaṅkhārādikammaṃ kareyyāti pañhaṃ kātuṃ. Atha vā anuyogāropanatthanti 『『api nu kho khīṇāsavo bhikkhu puññābhisaṅkhāraṃ vā abhisaṅkhareyyā』』tiādinā anuyogaṃ āropetuṃ vuttaṃ, na tāva yathāraddhadesanaṃ niṭṭhāpetunti attho.

Paṭisandhiviññāṇe siddhe tasmiṃ bhave uppajjanārahānaṃ viññāṇānaṃ siyā sambhavo, nāsatīti vuttaṃ 『『viññāṇaṃ paññāyethāti paṭisandhiviññāṇaṃ paññāyethā』』ti. Sabbaso saṅkhāresu asantesu paṭisandhiviññāṇaṃ api nu kho paññāyeyya. Tasmiñhi apaññāyamāne sabbaṃ viññāṇaṃ na paññāyeyya. Therānanti 『『bhikkhave』』ti ālapitattherānaṃ . Pañhabyākaraṇaṃ sampahaṃsati tassa sabbaññutaññāṇena saṃsandanato. Appaññāṇanti appaññāyanaṃ. Ādi-saddena viññāṇe asati nāmarūpassa appaññāṇanti evamādiṃ saṅgaṇhāti. Sanniṭṭhānasaṅkhātanti saddahanākārena pavattasanniṭṭhānasaṅkhātaṃ. Adhimokkhanti nicchayākāravimokkhaṃ saddhāvimokkhañca. Tenāha pāḷiyaṃ 『『saddahatha metaṃ, bhikkhave』』ti. Saddhāsahitañhi nicchayākāravimokkhaṃ sandhāyāha 『『sanniṭṭhānasaṅkhātaṃ adhimokkha』』nti. Antoti pariyanto. Parito chijjati etthāti paricchedo.

Parivīmaṃsanasuttavaṇṇanā niṭṭhitā.

  1. Upādānasuttavaṇṇanā

  2. Ārammaṇādibhāvena saṃvattanato upādānānaṃ hitāni upādāniyāni, tesu upādāniyesu. Tenāha 『『catunnaṃ upādānānaṃ paccayesū』』ti. Assādaṃ anupassantassāti asādetabbaṃ micchāñāṇena anupassato. Tadāhāroti soḷasa vā vīsaṃ tiṃsaṃ cattālīsaṃ paññāsaṃ vā āhāro paccayo etassāti tadāhāro. Aggikkhandho viya tayo bhavā ekādasahi aggīhi ādittabhāvato etadeva bhavattayaṃ. Aggi…pe… puthujjano aggikkhandhasadisassa bhavattayassa paribandhanato.

Kammaṭṭhānassāti vipassanākammaṭṭhānassa. Tenāha 『『tebhūmakadhammesū』』ti. Dhammapāsādanti lokuttaradhammapāsādaṃ. So hi accuggataṭṭhena 『『pāsādo』』ti vuccati. Satipaṭṭhānamahāvīthiyaṃ phalakkhaṇe pavattāyāti.

Upādānasuttavaṇṇanā niṭṭhitā.

3-4. Saṃyojanasuttadvayavaṇṇanā

53-54. Mahantavaṭṭappabandhaopammabhāvena telapadīpassa āhatattā 『『mahantañca vaṭṭikapālaṃ gahetvā』』ti vuttaṃ. Purimanayenevāti purimasmiṃ upādāniyasutte vuttanayeneva. Tathā vinetabbānaṃ puggalānaṃ ajjhāsayavasena hi imesaṃ suttānaṃ evaṃ vacanaṃ evaṃ desanā. Esa nayo ito paresupi.

Saṃyojanasuttadvayavaṇṇanā niṭṭhitā.

5-6. Mahārukkhasuttadvayavaṇṇanā

55-56.Ojaṃ abhiharantīti rasaharaṇiyo viya purisassa sarīre rukkhamūlāni rukkhassa pathavīāporase upari āropenti. Tesaṃ tathā āropanaṃ 『『ojāyā』』tiādinā vibhāveti. Hatthasatubbedhamassāti hatthasatubbedho, hatthasataṃ ubbiddhassapi. Etthāti etissaṃ vaṭṭakathāyaṃ. Kammārohananti kammapaccayo.

Puna etthāti etissaṃ vivaṭṭakathāyaṃ. Vaṭṭadukkhaṃ nāsetukāmassa daḷhaṃ uppannasaṃvegañāṇaṃ sandhāya 『『kuddālo viyā』』ti āha. Tato nibbattitañāṇaṃ samādhipacchiyā ṭhitaṃ nissāya pavattetabbavipassanārambhañāṇaṃ. Rukkhacchedanapharasu viyāti evaṃbhūtassa vipassanā ekantato vaṭṭacchedāya hotiyevāti āha 『『rukkhassa…pe… manasikarontassa paññā』』ti. Tattha kammaṭṭhānanti vipassanākammaṭṭhānaṃ. Taṃ catubbidhavavatthānavasena vīsati pathavīkoṭṭhāsā, dvādasa āpokoṭṭhāsā, cattāro tejokoṭṭhāsā, cha vāyokoṭṭhāsāti dvecattālīsāya koṭṭhāsesu. Viññāṇassa cāti iti-saddo ādiattho pakārattho ca. Tena bhūtarūpāni viññāṇasampayuttadhamme ca saṅgaṇhāti. Sattasu sappāyesu yassa alabhantassa kammaṭṭhānaṃ vibhūtaṃ hutvā na upaṭṭhāti, taṃ sandhāyāha 『『aññataraṃ sappāya』』nti. Sesaṃ suviññeyyameva.

Mahārukkhasuttadvayavaṇṇanā niṭṭhitā.

  1. Taruṇarukkhasuttavaṇṇanā

57-59.Palimajjeyyāti allakaraṇavasena parito pāḷiṃ bandheyya. Tathā karonto yasmā ca tattha tiṇagacchādīnaṃ mūlasantānaggahaṇena taṃ ṭhānaṃ sodheti nāma, tasmā vuttaṃ 『『sodheyyā』』ti. Paṃsunti assa pavaḍḍhakārakaṃ, āgantukaṃ paṃsunti attho. Dadeyyāti pakkhipeyya. Tenāha 『『thaddha』』ntiādi. Vuttanayenevāti 『『rukkhaṃ nāsetukāmo puriso viyā』』tiādinā pañcamasutte vuttanayena. Aṭṭhamanavamāni uttānatthāneva vuttanayattā.

Taruṇarukkhasuttavaṇṇanā niṭṭhitā.

  1. Nidānasuttavaṇṇanā

60.Bahuvacanavasenāti kurū nāma jānapadino rājakumārā, tesaṃ nivāso ekopi janapado ruḷhīvasena 『『kurū』』ti evaṃ bahuvacanavasena. Yattha bhagavato vasanokāsabhūto koci vihāro na hoti, tattha kevalaṃ gocaragāmakittanaṃ nidānakathāya pakati yathā 『『sakkesu viharati devadahaṃ nāma sakyānaṃ nigamo』』ti. 『『Āyasmā』』ti vā 『『devānaṃ piyo』』ti vā bhavanti vā piyasamudāhāro esoti āha 『『āyasmāti piyavacanameta』』nti. Tayidaṃ piyavacanaṃ gāravavasena vuccatīti āha 『『garuvacanameta』』nti. Atidūraṃ accāsannaṃ atisammukhā atipacchato uparivāto unnatappadesoti ime cha nisajjadosā. Nīlapītalohitodātamañjiṭṭhapabhassaravasena chabbaṇṇānaṃ.

Kulasaṅgahatthāyāti kulānuddayatāvasena kulānuggaṇhanatthāya. Sahassabhaṇḍikaṃ nikkhipanto viya bhikkhāpaṭiggaṇhanena tesaṃ abhivādanādisampaṭicchanena ca puññābhisandassa jananena. Paṭisammajjitvāti antevāsikehi sammaṭṭhaṭṭhānaṃ sakkaccakāritāya puna sammajjitvā. Ubhayantato paṭṭhāya majjhanti ādito paṭṭhāya vedanaṃ, jarāmaraṇato paṭṭhāya ca vedanaṃ pāpetvā sammasanamāha. Tikkhattunti 『『ādito paṭṭhāya anta』』ntiādinā vuttacaturākārupasaṃhite tayo vāre. Tena dvādasakkhattuṃ sammasanamāha. Amhākaṃ bhagavatā gambhīrabhāveneva kathitattā sesabuddhehipi evameva kathitoti dhammanvaye ṭhatvā vuttaṃ 『『sabbabuddhehi…pe… kathito』』ti.

Pamāṇātikkameti aparimāṇatthe 『『yāvañcidaṃ tena bhagavatā』』tiādīsu (dī. ni. 1.3) viya. Atirekabhāvajotano hi yaṃ yāva-saddo. Tenāha 『『atigambhīroti attho』』ti. Avabhāsati khāyati upaṭṭhāti ñāṇassa. Tathā upaṭṭhānañhi sandhāya 『『dissatī』』ti vuttaṃ. Nanu esa paṭiccasamuppādo ekantagambhīrova, atha kasmā gambhīrāvabhāsatā jotitāti? Saccametaṃ, ekantagambhīratādassanatthameva panassa gambhīrāvabhāsaggahaṇaṃ, tasmā aññattha labbhamānaṃ cātukoṭikaṃ byatirekamukhena nidassetvā tamevassa ekantagambhīrataṃ vibhāvetuṃ 『『ekaṃ hī』』tiādi vuttaṃ. Etaṃ natthīti agambhīro agambhīrāvabhāso cāti etaṃ dvayaṃ natthi. Tena yathādassite cātukoṭike pacchimā ekakoṭi labbhatīti dasseti. Tenāha 『『ayaṃ hī』』tiādi.

Yehi gambhīrabhāvehi paṭiccasamuppādo 『『gambhīro』』ti vuccati, te catūhi upamāhi ulliṅgento 『『bhavaggaggahaṇāyā』』tiādimāha. Yathā bhavaggaggahaṇatthaṃ hatthaṃ pasāretvā gahetuṃ na sakkā dūrabhāvato, evaṃ saṅkhārādīnaṃ avijjādipaccayasambhūtasamudāgatattho pakatiñāṇena gahetuṃ na sakkā. Yathā sineruṃ bhinditvā miñjaṃ pabbatarasaṃ pākatikapurisena nīharituṃ na sakkā, evaṃ paṭiccasamuppādagate dhammatthādike pakatiñāṇena bhinditvā vibhajja paṭivijjhanavasena jānituṃ na sakkā. Yathā mahāsamuddaṃ pakatipurisassa bāhudvayavasena pāraṃ tarituṃ na sakkā. Evaṃ vepullaṭṭhena mahāsamuddasadisaṃ paṭiccasamuppādaṃ pakatiñāṇena desanāvasena pariharituṃ na sakkā. Yathā pathaviṃ parivattetvā pākatikapurisassa pathavojaṃ gahetuṃ na sakkā, evaṃ itthaṃ avijjādayo saṅkhārādīnaṃ paccayā hontīti tesaṃ paṭiccasamuppādasabhāvo pākatikañāṇena nīharitvā gahetuṃ na sakkoti, evaṃ catubbidhagambhīratāvasena catasso upamā yojetabbā. Pākatikañāṇavasena cāyamatthayojanā katā diṭṭhasaccānaṃ tattha paṭivedhasabbhāvato, tathāpi yasmā sāvakānaṃ paccekabuddhānañca tattha sappadesameva ñāṇaṃ, buddhānaṃyeva nippadesaṃ. Tasmā vuttaṃ 『『buddhavisayaṃ pañha』』nti.

Māti paṭisedhe nipāto. Svāyaṃ 『『uttānakuttānako viya khāyatī』』ti vacanaṃ sandhāya vuttoti āha 『『mā bhaṇīti attho』』ti. Ussādentoti paññāvasena ukkaṃsantoti attho. Apasādentoti nibbhacchanto, niggaṇhantoti attho. Tenāti mahāpaññabhāvena.

Tatthāti therassa satipi uttānabhāve paṭiccasamuppādassa aññesaṃ gambhīrabhāve. Subhojanarasapuṭṭhassāti sundarena bhojanarasena positassa. Katayogassāti nibbuddhapayoge kataparicayassa. Mallapāsāṇanti mallehi mahābaleheva khipitabbapāsāṇaṃ. Kuhiṃ imassa bhāriyaṭṭhānanti kasmiṃ passe imassa pāsāṇassa garutarapadesoti tassa sallahukabhāvaṃ dīpento vadati.

Timirapiṅgalenevadīpenti tassa mahāvipphārabhāvato. Tenāha 『『tassa kirā』』tiādi. Pakkuthatīti pakkuthantaṃ viya parivattati parito vattati. Lakkhaṇavacanañhetaṃ. Piṭṭhiyaṃ sakalikaaṭṭhikā piṭṭhipattaṃ. Kāyūpapannassāti mahatā kāyena upetassa, mahākāyassāti attho. Piñcha vaṭṭīti piñcha kalāpo. Supaṇṇavātanti nāgaggahaṇādīsu pakkhapapphoṭanavasena uppajjanakavātaṃ.

『『Pubbūpanissayasampattiyā』』tiādinā uddiṭṭhakāraṇāni vitthārato vivarituṃ 『『ito kirā』』tiādi vuttaṃ. Tattha itoti ito bhaddakappato. Satasahassimeti satasahassame. Haṃsavatī nāma nagaraṃ ahosi jātanagaraṃ. Dhurapattānīti bāhirapattāni, yāni dīghatamāni.

Kaniṭṭhabhātāti vemātikabhātā kaniṭṭho yathā amhākaṃ bhagavato nandatthero. Buddhānañhi sahodarā bhātaro nāma na honti. Tattha jeṭṭhā tāva nuppajjanti, kaniṭṭhānaṃ pana asambhavo eva. Bhoganti vibhavaṃ. Upasantoti corajanitasaṅkhobhavūpasamena upasanto janapado.

Dvesāṭake nivāsetvāti sāṭakadvayameva attano kāyaparihāriyaṃ katvā, itaraṃ sabbasambhāraṃ attanā mocetvā.

Pattaggahaṇatthanti antopakkhittauṇhabhojanattā pattassa aparāparaṃ hatthe parivattentassa sukhena pattaggahaṇatthaṃ. Uttarisāṭakanti attano uttariyaṃ sāṭakaṃ. Etāni pākaṭaṭṭhānānīti etāni yathāvuttāni bhagavato desanāya pākaṭāni buddhe buddhasāvake ca uddissa therassa puññakaraṇaṭṭhānāni, paccekabuddhaṃ pana bodhisattañca uddissa therassa puññakaraṇaṭṭhānāni bahūniyeva.

Paṭisandhiṃ gahetvāti amhākaṃ bodhisattassa paṭisandhiggahaṇadivaseyeva paṭisandhiṃ gahetvā.

Uggahanaṃ pāḷiyā uggaṇhanaṃ, savanaṃ atthasavanaṃ, paripucchanaṃ gaṇṭhiṭṭhānesu atthaparipucchanaṃ, dhāraṇaṃ pāḷiyā pāḷiatthassa ca citte ṭhapanaṃ. Sabbañcetaṃ idha paṭiccasamuppādavasena veditabbaṃ, sabbassapi buddhavacanassa vasenātipi vaṭṭati. Sotāpannānañca…pe… upaṭṭhāti tattha sammohavigamena 『『yaṃ kiñci samudayadhammaṃ, sabbaṃ taṃ nirodhadhamma』』nti attapaccakkhavasena upaṭṭhānato . Nāmarūpaparicchedoti saha paccayena nāmarūpassa paricchijja avabodho. Catūhīti dhammagambhīrādīhi catūhi gambhīratāhi sabbāpi gambhīratā.

Sāvakehi desitā desanāpi pana satthu eva desanāti āha 『『mayā dinnanaye ṭhatvā』』ti. 『『Sekkhena nāma nibbānaṃ sabbākārena paṭividdhaṃ na hotī』』ti na tassa gambhīratāti tassa gambhīrassa upādānassa gambhīratā viya suṭṭhu diṭṭhā nāma hoti. Tasmā āha 『『idaṃ nibbānameva gambhīraṃ, paccayākāro pana uttānako jāto』』ti. Nibbānañhi sabbepi asekkhā sabbaso paṭivijjhanti nippadesattā, paccayākāraṃ pana sammāsambuddhāyeva anavasesato paṭivijjhanti, na itare. Tasmā paccayavasena 『『idaṃ aparaddha』』nti vuttaṃ theraṃ apasādentena. Tameva hissa anavasesato paṭivedhābhāvaṃ vibhāvetuṃ 『『atha kasmā』』tiādi vuttaṃ. Asatipi dhammato bhede saṃyojanatthaanusayatthavasena pana tesaṃ labbhamānabhedaṃ gahetvā 『『ime cattāro kilese』』ti vuttaṃ. Añño hi tesaṃ bandhanattho, añño thāmagamanaṭṭhoti. Esa nayo sesesupi. Iti imesaṃ kilesānaṃ appahīnattā tathārūpaṃ upanissayasampadaṃ abhāvayatova anuttānameva dhammaṃ uttānanti na vattabbamevāti adhippāyo. Cattāri aṭṭha soḷasa vā asaṅkhyeyyānīti idaṃ mahābodhisattānaṃ santāne bodhiparipācakadhammānaṃ tikkhamajjhimamudubhāvasiddhakālavisesadassanaṃ, tañca kho mahābhinīhārato paṭṭhāyāti vadanti. Etehīti yathāvuttabuddhasāvakaaggasāvakapaccekabuddhasammāsambuddhānaṃ visesādhigamehi. Paccanīkanti paṭikkūlaṃ viruddhaṃ. Sabbathā paccayākārapaṭivedho nāma sammāsambodhiyādhigamo evāti vuttaṃ 『『paccayākāraṃ paṭivijjhituṃ vāyamantassevā』』ti. Navahi ākārehīti uppādādīhi navahi paccayākārehi. Vuttañhetaṃ paṭisambhidāyaṃ (paṭi. ma. 1.45) –

『『Avijjāsaṅkhārānaṃ uppādaṭṭhiti ca pavattaṭṭhiti ca nimittaṭṭhiti ca āyūhanaṭṭhiti ca saṃyogaṭṭhiti ca palibodhaṭṭhiti ca samudayaṭṭhiti ca hetuṭṭhiti ca paccayaṭṭhiti ca, imehi navahākārehi avijjā paccayo, saṅkhārā paccayasamuppannā』』tiādi.

Tattha navahākārehīti navahi paccayabhāvūpagamanehi ākārehi. Uppajjati etasmā phalanti uppādo, phaluppattiyā kāraṇabhāvo. Sati ca avijjāya saṅkhārā uppajjanti, nāsati, tasmā avijjā saṅkhārānaṃ uppādo hoti. Tathā avijjāya sati saṅkhārā pavattanti ca nimiyanti ca. Yathā ca bhavādīsu khipanti, evaṃ tesaṃ avijjā paccayo hoti, tathā āyūhanti phaluppattiyā ghaṭenti saṃyujjanti attano phalena. Yasmiṃ santāne sayaṃ uppannā, taṃ palibundhanti paccayantarasamavāye udayanti uppajjanti, hinoti ca saṅkhārānaṃ kāraṇabhāvaṃ upagacchati. Paṭicca avijjaṃ saṅkhārā ayanti pavattantīti evaṃ avijjāya saṅkhārānaṃ kāraṇabhāvūpagamanavisesā uppādādayo veditabbāti. Uppādaṭṭhitīti ca tiṭṭhati etenāti ṭhiti, kāraṇaṃ. Uppādo eva ṭhiti uppādaṭhiti. Esa nayo sesesupi. Idañca paccayākāradassanaṃ yathā purimehi mahābodhimūle pavattitaṃ, tathā amhākaṃ bhagavatāpi pavattitanti acchariyavegābhihatā dasasahassilokadhātu saṅkampi sampakampīti dassento 『『diṭṭhamatte』』tiādimāha.

Etassa dhammassāti etassa paṭiccasamuppādasaññitassa dhammassa. So pana yasmā atthato hetuppabhavānaṃ hetu. Tenāha 『『etassa paccayadhammassā』』ti . Jātiādīnaṃ jarāmaraṇapaccayatāyāti attho. Nāmarūpaparicchedo tassa ca paccayapariggaho na paṭhamābhinivesamattena hoti, atha kho tattha aparāparaṃ ñāṇuppattisaññitena anu anu bujjhanena. Tadubhayabhāvaṃ pana dassento 『『ñātapariññāvasena ananubujjhanā』』ti āha. Niccasaññādīnaṃ pajahanavasena pavattamānā vipassanādhamme paṭivijjhati eva nāma hoti paṭipakkhavikkhambhanena tikkhavisadabhāvāpattito, tadadhiṭṭhānabhūtā ca tīraṇapariññā ariyamaggo ca pariññāpahānābhisamayavasena pavattiyā tīraṇappahānapariññāsaṅgaho cāti tadubhayapaṭivedhābhāvaṃ dassento 『『tīraṇappahānapariññāvasena appaṭivijjhanā』』ti āha. Tantaṃ vuccati paṭavīnanatthaṃ tantavāyeti tantaṃ āvañchitvā pasāritasuttavaṭṭitaṃ nīyatīti katvā, taṃ pana tantākulatāya nidassanabhāvena ākulameva gahitanti āha 『『tantaṃ viya ākulajātā』』ti. Saṅkhepato vuttamatthaṃ vitthārato dassento 『『yathā nāmā』』tiādi vuttaṃ. Samānetunti pubbenāparaṃ samaṃ katvā ānetuṃ, avisamaṃ ujuṃ kātunti attho. Tantameva vā ākulaṃ tantākulaṃ, tantākulaṃ viya jātā bhūtā tantākulakajātā. Majjhimaṃ paṭipadaṃ anupagantvā antadvayapakkhandena paccayākāre khalitvā ākulabyākulā honti, teneva antadvayapakkhandena taṃtaṃdiṭṭhiggāhavasena paribbhamantā ujukaṃ dhammaṭṭhititantaṃ paṭivijjhituṃ na jānanti. Tenāha 『『na sakkonti paccayākāraṃ ujuṃ kātu』』nti. Dve bodhisatteti paccekabodhisattamahābodhisatte. Attano dhammatāyāti attano sabhāvena, paropadesena vināti attho. Tattha tattha guḷakajātanti tasmiṃ tasmiṃ ṭhāne jātaguḷakaṃ piṇḍisuttaṃ. Tato eva gaṇṭhibaddhanti vuttaṃ. Paccayesu pakkhalitvāti aniccadukkhānattādisabhāvesu paccayadhammesu niccādibhāvavasena pakkhalitvā. Paccaye ujuṃ kātuṃ asakkontoti tasseva niccādigāhassa avissajjanato paccayadhammanimittaṃ attano dassanaṃ ujuṃ kātuṃ asakkonto idaṃsaccābhinivesakāyaganthavasena gaṇṭhikajātā hontīti āha 『『dvāsaṭṭhi…pe… gaṇṭhibaddhā』』ti.

Ye hi keci samaṇā vā brāhmaṇā vā sassatadiṭṭhiādi diṭṭhiyo nissitā allīnā, vinanato kulāti itthiliṅgavasena laddhanāmassa tantavāyassa gaṇṭhikaṃ nāma ākulabhāvena aggato vā mūlato vā duviññeyyāvayavaṃ khalitabandhasuttanti āha 『『kulāgaṇṭhikaṃ vuccati pesakārakañjiyasutta』』nti. Sakuṇikāti vaṭṭacāṭakasakuṇikā. Sā hi rukkhasākhāsu olambanakulāvakā hoti. Tañhi sā kulāvakaṃ tato tato tiṇahīrādike ānetvā tathā tathā vinandhati, yathā tesaṃ pesakārakañjiyasuttaṃ viya aggena vā aggaṃ, mūlena vā mūlaṃ samānetuṃ vivecetuṃ vā na sakkā. Tenāha 『『yathā』』tiādi. Tadubhayampīti kulāgaṇṭhikanti vuttaṃ kañjiyasuttaṃ kulāvakañca. Purimanayenevāti 『『evameva sattā』』tiādinā pubbe vuttanayeneva.

Kāmaṃ muñjapabbajatiṇāni yathājātānipi dīghabhāvena patitvā araññaṭṭhāne aññamaññaṃ vinandhitvā ākulāni hutvā tiṭṭhanti, tāni pana tathā dubbiveciyāni yathā rajjubhūtānīti dassetuṃ 『『yathā hī』』tiādi vuttaṃ. Sesamettha heṭṭhā vuttanayameva.

Apāyoti ayena sukhena, sukhahetunā vā virahito. Dukkhassa gatibhāvatoti apāyikassa dukkhassa pavattiṭṭhānabhāvato. Sukhasamussayatoti 『『abbhudayato vinipatitattā』』ti virūpaṃ nipatitattā yathā tenattabhāvena sukhasamussayo na hoti, evaṃ nipatitattā. Itaroti saṃsāro nanu 『『apāya』』ntiādinā vuttopi saṃsāro evāti? Saccametaṃ, nirayādīnaṃ pana adhimattadukkhabhāvadassanatthaṃ apāyādiggahaṇaṃ gobalibaddañāyena ayamattho veditabbo. Khandhānañca paṭipāṭīti pañcannaṃ khandhānaṃ hetuphalabhāvena aparāparuppatti. Abbhocchinnaṃ vattamānāti avicchedena pavattamānā.

Taṃ sabbampīti taṃ 『『apāya』』ntiādinā vuttaṃ sabbaṃ apāyadukkhañceva vaṭṭadukkhañca. Mahāsamudde vātakkhittā nāvā viyāti idaṃ paribbhamanaṭṭhānassa mahantabhāvadassanatthañceva paribbhamanassa anavattitadassanatthañca veditabbaṃ. Sesaṃ vuttanayameva.

Nidānasuttavaṇṇanā niṭṭhitā.

Dukkhavaggavaṇṇanā niṭṭhitā.

  1. Mahāvaggo

  2. Assutavāsuttavaṇṇanā

61.『『Assutavā』』ti sotadvārānusārena upadhāritaṃ, upadhāraṇaṃ vā sutaṃ assa atthīti sutavā, tappaṭikkhepena na sutavāti assutavā. Vā-saddo cāyaṃ pasaṃsāyaṃ, atisayassa vā bodhanako, tasmā yassa pasaṃsitaṃ, atisayena vā sutaṃ atthi, so 『『sutavā』』ti saṃkilesaviddhaṃsanasamattho pariyattidhammaparicayo 『『taṃ sutvā tathattāya paṭipatti ca sutavā』』ti iminā padena pakāsito. Atha vā sotabbayuttaṃ sutvā kattabbanipphattiṃ suṇīti sutavā. Tappaṭikkhepena na sutavāti assutavā. Tenāhu porāṇā 『『āgamādhigamābhāvā, ñeyyo assutavā itī』』ti. Tathā cāha 『『khandhadhātu…pe… vinicchayarahito』』ti. Tattha vācuggatakaraṇaṃ uggaho, tattha paripucchanaṃ paripucchā, kusalehi saha codanāpariharaṇavasena vinicchayassa kāraṇaṃ vinicchayo. Puthūnanti bahūnaṃ. Kilesādīnaṃ kilesābhisaṅkhārānaṃ vitthāretabbaṃ paṭisambhidāmagganiddesesu (mahāni. 51, 94) āgatanayena. Andhaputhujjano gahito 『『nālaṃ nibbinditu』』ntiādivacanato. Āsannapaccakkhavācī idaṃ-saddoti āha 『『imasminti paccuppannapaccakkhakāyaṃ dassetī』』ti. Catūsu mahābhūtesu niyuttoti cātumahābhūtiko. Yathā pana mahāmattikāya nibbattaṃ mattikāmayaṃ, evamayaṃ catūhi mahābhūtehi nibbatto 『『catumahābhūtamayo』』ti vuttaṃ. Nibbindeyyāti nibbindanampi āpajjeyya. Nibbindanā nāma ukkaṇṭhanā anabhiratibhāvatoti vuttaṃ 『『ukkaṇṭheyyā』』ti. Virajjeyyāti vītarāgo bhaveyya. Tenāha 『『na rajjeyyā』』ti. Vimucceyyāti idha pana accantāya vimuccanaṃ adhippetanti āha 『『muccitukāmo bhaveyyā』』ti. Catūhi ca rūpajanakapaccayehi āgato cayoti, ācayo, vuddhi. Cayato apakkamoti apacayo, parihāni. Ādānanti gahaṇaṃ, paṭisandhiyā nibbatti. Bhedoti khandhānaṃ bhedo. So hi kaḷevarassa nikkhepoti vuttoti āha 『『nikkhepananti bhedo』』ti.

Paññāyantīti pakārato ñāyanti. Rūpaṃ pariggahetuṃ pariggaṇhanavasenapi rūpaṃ ālambituṃ. Ayuttarūpaṃ katvā taṇhādīhi pariggahetuṃ arūpaṃ pariggaṇhituṃ yuttarūpaṃ karoti tesaṃ bhikkhūnaṃ sappāyabhāvato. Tenāha 『『kasmā』』tiādi. Nikkaḍḍhantoti tato gāhato nīharanto.

Manāyatanassevanāmaṃ, na samādhipaññattīnaṃ 『『cittaṃ paññañca bhāvayaṃ (saṃ. ni. 1.23, 192; peṭako. 22; mi. pa. 1.9.9), citto gahapatī』』tiādīsu (dha. pa. aṭṭha. 74) viya. Cittīkātabbabhūtaṃ vatthu etassāti cittavatthu, tassa bhāvo cittavatthutā, tena kāraṇena cittabhāvamāha. Cittagocaratāyāti cittavicittavisayatāya. Sampayuttadhammacittatāyāti rāgādisaddhādisampayuttadhammavasena cittasabhāvattā. Tena cittatāya cittattamāha. Vijānanaṭṭhenāti bujjhanaṭṭhena. Ajjhositanti ajjhosābhūtāya taṇhāya gahitaṃ. Tenāha 『『taṇhāyā』』tiādi. Parāmasitvāti dhammasabhāvaṃ aniccatādiṃ atikkamitvā parato niccādito āmasitvā. Aṭṭhasatanti aṭṭhādhikaṃ sataṃ. Nava mānāti seyyassa 『『seyyohamasmī』』tiādinā āgatā navavidhamānā. Brahmajāle āgatā sassatavādādayo dvāsaṭṭhidiṭṭhiyo. Evanti vuttākārena. Yasmā taṇhāmānadiṭṭhiggāhavasena puthujjanena daḷhaggāhaṃ gahitaṃ, tasmā so tattha nibbindituṃ nibbidāñāṇaṃ uppādetuṃ na samattho.

Bhikkhaveti ettha iti-saddo ādiattho, tena 『『vara』』nti evamādikaṃ saṅgaṇhāti. Idaṃ anusandhivacanaṃ 『『kasmā āhā』』ti kathetukāmatāya kāraṇaṃ pucchati. Tenāha 『『paṭhamaṃ hī』』tiādi. Assutavatā puthujjanena. Tenāti bhagavatā. Ayuttarūpaṃ kataṃ 『『nibbindeyyā』』tiādinā ādīnavassa vibhāvitattā. Arūpe pana tathā ādīnavassa avibhāvitattā vuttaṃ 『『arūpaṃ pariggahetuṃ yuttarūpa』』nti, yuttarūpaṃ viya katanti adhippāyo. Gāhoti taṇhāmānadiṭṭhiggāho. 『『Nikkhamitvā arūpaṃ gato』』ti idaṃ bhagavatā ādīnavaṃ dassetvā rūpe gāho paṭikkhitto, na arūpe, tasmā 『『kātabbo nu kho so tatthā』』ti micchāgaṇhantānaṃ so tato rūpato nikkhamitvā arūpaṃ gato viya hotīti katvā vuttaṃ. Tiṭṭhamānanti tiṭṭhantaṃ. 『『Āpajjitvā viya hotī』』ti sabhāvena pavattamānaṃ 『『paṭhamavaye』』tiādinā rūpassa bhedaṃ vayādīhi vibhajitvā dasseti.

Pādassa uddharaṇeti yathā ṭhapitassa pādassa ukkhipane. Atiharaṇanti yathāuddhataṃ yathāṭṭhitaṭṭhānaṃ atikkamitvā haraṇaṃ. Vītiharaṇanti uddhato pādo yathāṭṭhitaṃ pādaṃ yathā na ghaṭṭeti, evaṃ thokaṃ passato pariṇāmetvā haraṇaṃ. Vossajjananti tathā parapādaṃ vītisāretvā bhūmiyaṃ nikkhipanatthaṃ avossajjanaṃ. Sannikkhepananti vossajjetvā bhūmiyaṃ samaṃ nikkhipanaṃ ṭhapanaṃ. Sannirujjhananti nikkhittassa sabbaso nirujjhanaṃ uppīḷanaṃ. Tattha tatthevāti tasmiṃ tasmiṃ paṭhamavayādike eva. Avadhāraṇena tesaṃ koṭṭhāsantarasaṅkamanābhāvamāha. Odhīti bhāvo, pabbanti sandhi. Paṭhamavayādayo eva hettha odhi pabbanti ca adhippetā. Paṭapaṭāyantāti 『『paṭapaṭā』』iti karontā viya, tena nesaṃ pavattikkhaṇassa ittarataṃ dasseti. Etanti etaṃ rūpadhammānaṃ yathāvuttaṃ tattha tattheva bhijjanaṃ evaṃ vuttappakārameva. Vaṭṭippadesanti vaṭṭiyā pulakaṃ barahaṃ. Tañhi vaṭṭiyā pulakaṃ anatikkamitvāva sā dīpajālā bhijjati. Paveṇisambandhavasenāti santativasena.

Rattinti rattiyaṃ. Bhummatthe hetaṃ upayogavacanaṃ. Evaṃ pana attho na gahetabbo anuppannassa nirodhābhāvato. Purimapaveṇitoti rūpe vuttapaveṇito. Anekāni cittakoṭisatasahassāni uppajjantīti vuttamatthaṃ theravādena dīpetuṃ 『『vuttampi ceta』』ntiādi vuttaṃ. Aḍḍhacūḷanti thokena ūnaṃ upaḍḍhaṃ, tassa pana upaḍḍhaṃ adhikārato vāhasatassāti viññāyati. 『『Aḍḍhacuddasa』』nti keci, 『『aḍḍhacatuttha』』nti apare. 『『Sādhikaṃ diyaḍḍhasataṃ vāhā』』ti daḷhaṃ katvā vadantīti vīmaṃsitabbaṃ. Catunāḷiko tumbo. Mahāraññatāya pavaddhaṃ vanaṃ pavananti āha 『『pavaneti mahāvane』』ti. Tanti paṭhamaṃ gahitasākhaṃ. Ayamatthoti ayaṃ bhūmiṃ anotaritvā ṭhitasākhāya eva gahaṇasaṅkhāto attho. Etadatthameva hi bhagavā 『『araññe』』ti vatvāpi 『『pavane』』ti āha.

Araññamahāvanaṃ viyāti araññaṭṭhāne brahāraññe viya. Ārammaṇolambananti ārammaṇassa avalambanaṃ. Na vattabbaṃ ārammaṇapaccayena vinā anuppajjanato. Ekajātiyanti rūpādinīlādiekasabhāvaṃ. 『『Dissati, bhikkhave, imassa cātumahābhūtikassa kāyassa ācayopi apacayopī』』ti vadantena rūpato nīharitvā arūpe gāho patiṭṭhāpito nāma, 『『varaṃ, bhikkhave, assutavā puthujjano』』tiādiṃ vadantena arūpato nīharitvā rūpe gāho patiṭṭhāpito nāma.

Nanti gāhaṃ. Ubhayatoti rūpato ca arūpato ca. Harissāmīti nīharissāmi. Parivattetvāti mantaṃ jappitvā. Kaṇṇe dhumetvāti kaṇṇe dhametvā. Assāti visassa. Nimmathetvāti nimmadditvā, nīharitvāti adhippāyo.

Maggoti lokuttaramaggo. 『『Nibbinda』』nti iminā balavavipassanā kathitā.

Assutavāsuttavaṇṇanā niṭṭhitā.

  1. Dutiyaassutavāsuttavaṇṇanā

  2. Paccayabhāvena sukhavedanāya hitanti sukhavedaniyaṃ. Tenāha 『『sukhavedanāya paccaya』』nti. Paccayabhāvo ca upanissayakoṭiyā, na sahajātakoṭiyā. Tenāha 『『nanu cā』』tiādi. Javanavedanāyāti javanacittasahagatāya vedanāya. Taṃ sandhāyāti taṃ upanissayapaccayataṃ sandhāya. Etanti etaṃ 『『sukhavedanāya paccaya』』nti vacanaṃ vuttaṃ. Eseva nayoti iminā 『『nanu ca sotasamphasso sukhavedanāya paccayo na hotī』』ti evamādiṃ atidisati. So samphasso jāti uppattiṭṭhānaṃ etassāti tajjātikaṃ, vedayitaṃ. Taṃ pana yasmā tassa phassassa anucchavikameva hoti, tasmā tassāruppaṃ tassa phassassa anurūpanti ca attho vutto. Vuttanayenāti 『『sukhavedanāya paccayo』』tiādinā vuttavidhianusārena. Adharāraṇiyaṃ uttarāraṇiyā mantanavasena ghaṭṭanaṃ iva saṅghaṭṭanaṃ phassena yugaggāho, tassa pana ghaṭṭanassa nirantarappavattiyā piṇḍitabhāvo idha samodhānaṃ, na kesañci dvinnaṃ tiṇṇaṃ vā sahāvaṭṭhānanti vuttaṃ 『『saṅghaṭṭanasampiṇḍanenāti attho』』ti. Aggicuṇṇoti vipphuliṅgaṃ. Vatthūti cakkhādivatthu visayasaṅghaṭṭanato. Labbhamānova dhammo saṅghaṭṭanaṃ viya gayhatīti vuttaṃ 『『saṅghaṭṭanaṃ viya phasso』』ti. Usmādhātu viya vedanā dukkhasabhāvattā.

Dutiyaassutavāsuttavaṇṇanā niṭṭhitā.

  1. Puttamaṃsūpamasuttavaṇṇanā

63.Vuttanayamevāti heṭṭhā āhāravaggassa paṭhamasutte vuttanayameva. Lābhasakkārenāti lābhasakkārasaṅkhātāya aṭṭhuppattiyāti keci. Lābhasakkāre vā aṭṭhuppattiyāti apare. Yo hi lābhasakkāranimittaṃ paccayesu gedhena bhikkhūnaṃ apaccavekkhitaparibhogo jāto, taṃ aṭṭhuppattiṃ katvā bhagavā imaṃ desanaṃ nikkhipi. Yamakamahāmeghoti heṭṭhā olambanaupariuggamanavasena satapaṭalasahassapaṭalo yugaḷamahāmegho.

Tiṭṭhanti ceva bhagavati katthaci nibaddhavāsaṃ vasante, cārikampi gacchante anubandhanti ca. Bhikkhūnampi yebhuyyena kappasatasahassaṃ tato bhiyyopi pūritadānapāramisañcayattā tadā mahālābhasakkāro uppajjatīti vuttaṃ 『『evaṃ bhikkhusaṅghassapī』』ti. Sakkatoti sakkārappatto. Garukatoti garukārappatto. Mānitoti bahumato manasā piyāyito ca. Pūjitoti mālādipūjāya ceva catupaccayābhipūjāya ca pūjito. Apacitoti apacāyanappatto. Yassa hi cattāro paccaye sakkatvā suabhisaṅkhate paṇītapaṇīte upanenti, so sakkato. Yasmiṃ garubhāvaṃ paccupaṭṭhapetvā denti, so garukato. Yaṃ manasā piyāyanti bahumaññanti, so bahumato. Yassa sabbametaṃ pūjāvasena karonti, so pūjito. Yassa abhivādanapaccuṭṭhānañjalikammādivasena paramanipaccakāraṃ karonti, so apacito. Bhagavati bhikkhusaṅghe ca loko evaṃ paṭipanno. Tena vuttaṃ 『『tena kho pana samayena…pe… parikkhārāna』』nti (udā. 14; saṃ. ni. 2.70). Lābhaggayasaggappattanti lābhassa ca yasassa ca aggaṃ ukkaṃsaṃ pattaṃ.

Paṭhamāhāravaṇṇanā

Assāti bhagavato. Dhammasabhāvacintāvasena pavattaṃ sahottappañāṇaṃ dhammasaṃvego. Dhuvapaṭisevanaṭṭhānañhetaṃ sattānaṃ, yadidaṃ āhāraparibhogo, tasmā na tattha apaccavekkhaṇamattena pārājikaṃ paññapetuṃ sakkāti adhippāyo. Āhārāti 『『paccayā』』tiādinā pubbe āhāresu vuttavidhiṃ sandhāya āha 『『āhārā』』tiādi. Idāni tattha kattabbaṃ atthavaṇṇanaṃ sandhāya 『『heṭṭhā vuttatthamevā』』ti vuttaṃ.

Ādīnavanti dosaṃ. Jāyāti bhariyā. Patīti bhattā. Apekkhāsaddā cete pitāputtasaddā viya, pāḷiyaṃ pana ā-kārassa rassattaṃ sānunāsikañca katvā vuttaṃ 『『jāyampatikā』』ti. Sammā phalaṃ vahatīti sambalaṃ, sukhāvahanti attho. Tathā hi taṃ 『『pathe hitanti pātheyya』』nti vuccati. Maggassa kantārapariyāpannattā vuttaṃ 『『kantārabhūtaṃ magga』』nti. Dullabhatāya taṃ udakaṃ tattha tāretīti kantāraṃ, nirudakaṃ mahāvanaṃ. Ruḷhīvasena itarampi mahāvanaṃ tathā vuccatīti āha 『『corakantāra』』ntiādi. Pararājūnaṃ veriādīnañca vasena sappaṭibhayampi araññaṃ ettheva saṅgahaṃ gacchatīti vuttaṃ 『『pañcavidha』』nti.

Ghanaghanaṭṭhānatoti maṃsassa bahalabahalaṃ thūlathūlaṃ hutvā ṭhitaṭṭhānato. 『『Tādisañhi maṃsaṃ gahetvā sukkhāpitaṃ vallūraṃ. Sūle āvunitvā pakkamaṃsaṃ sūlamaṃsaṃ. Viraḷacchāyāyaṃ nisīdiṃsu gantuṃ asamattho hutvā. Govatakukkuravatadevatāyācanādīhīti govatakukkuravatādivatacaraṇehi ceva devatāyācanādīhi paṇidhikammehi ca mahantaṃ dukkhaṃ anubhūtaṃ.

Yasmā pana sāsane sammāpaṭipajjantassa bhikkhuno āhāraparibhogassa opammabhāvena tesaṃ jāyampatikānaṃ puttamaṃsaparibhogo idha bhagavatā ānīto, tasmāssa nānākārehi opammattaṃ vibhāvetuṃ 『『tesaṃ so puttamaṃsāhāro』』tiādi āraddhaṃ. Tattha sajātimaṃsatāyāti samānajātikamaṃsabhāvena, manussamaṃsabhāvenāti attho. Masussamaṃsañhi kulappasutamanussānaṃ amanuññaṃ hoti aparicitabhāvato gārayhabhāvato ca, tato eva ñātiādimaṃsatāyātiādi vuttaṃ. Taruṇamaṃsatāyātiādi pana sabhāvato anabhisaṅkhārato ca amanuññāti katvā vuttaṃ. Adhūpitatāyāti adhūpitabhāvato. Majjhattabhāveyeva ṭhitā. Tato eva nicchandarāgaparibhoge ṭhitāti vuttaṃ kantārato nittharaṇajjhāsayatāya. Idāni ye ca te anapanītāhāro, na yāvadatthaparibhogo vigatamaccheramalatā sammohābhāvo āyatiṃ tattha patthanābhāvo sannidhikārābhāvo apariccajanamadatthābhāvo ahīḷanā avivādaparibhogo cāti upamāyaṃ labbhamānā pakāravisesā, te tathā nīharitvā upameyye yojetvā dassetuṃ 『『naaṭṭhinhārucammanissitaṭṭhānānī』』tiādi vuttaṃ. Taṃ kāraṇanti taṃ tesaṃ jāyampatīnaṃ yāvadeva kantāranittharaṇatthāya puttamaṃsaparibhogasaṅkhātaṃ kāraṇaṃ.

Nissandapāṭikulyataṃ paccavekkhantopi kabaḷīkārāhāraṃ parivīmaṃsati. Yathā te jāyampatikātiādipi opammasaṃsandanaṃ. 『『Paribhuñjitabbo āhāro』』ti padaṃ ānetvā sambandhitabbaṃ. Esa nayo ito paresupi. Apaṭikkhipitvāti anapanetvā. Vaṭṭakena viya kukkuṭena viya cāti visadisūdāharaṇaṃ. Odhiṃ adassetvāti mahantaggahaṇavasena odhiṃ akatvā. Sīhena viyāti sadisūdāharaṇaṃ. So kira sapadānameva khādati.

Agadhitaamucchitādibhāvena paribhuñjitabbato 『『amaccharāyitvā』』tiādi vuttaṃ. Abbhantare attā nāma atthīti diṭṭhi attūpaladdhi, taṃsahagatena sammohena attā āhāraṃ paribhuñjatīti. Satisampajaññavasenapīti 『『asite pīte khāyite sāyite sampajānakārī hotī』』ti ettha vuttasatisampajaññavasenapi.

『『Aho vata mayaṃ…pe… labheyya』』nti patthanaṃ vā, 『『hiyyo viya…pe… na laddha』』nti anusocanaṃ vā akatvāti yojanā.

『『Sannidhiṃ na akaṃsu, bhūmiyaṃ vā nikhaṇiṃsu, agginā vā jhāpayiṃsū』』ti na-kāraṃ ānetvā yojanā. Evaṃ sabbattha.

Piṇḍapātaṃ vā ahīḷentena dāyakaṃ vā ahīḷentena paribhuñjitabboti yojanā. Sa pattapāṇīti so pattahattho. Nāvajāniyāti na avajāniyā. Atimaññatīti atikkamitvā maññati, avajānātīti attho.

『『Tīhi pariññāhi pariññāte』』ti vatvā tāhi kabaḷīkārāhārassa parijānanavidhiṃ dassento 『『katha』』ntiādimāha. Tattha savatthukavasenāti sasambhāravasena, sabhāvato pana rūpāharaṇaṃ ojamattaṃ hoti. Idañhi kabaḷīkārāhārassa lakkhaṇaṃ. Kāmaṃ rasārammaṇaṃ jivhāpasāde paṭihaññati, tena pana avinābhāvato sampattavisayagāhitāya ca jivhāpasādassa 『『ojaṭṭhamakarūpaṃ kattha paṭihaññatī』』ti vuttaṃ. Tassāti jivhāpasādassa . Ime dhammāti ime yathāvuttabhūtupādāyadhammā. Tanti rūpakhandhaṃ. Pariggaṇhatoti pariggaṇhantassa. Uppannā phassapañcamakā dhammāti sabbepi ye yathāniddhāritā, tehi sahappavattāva sabbepi ime. Sarasalakkhaṇatoti attano kiccato lakkhaṇato ca. Tesaṃ nāmarūpabhāvena vavatthapitānaṃ pañcannaṃ khandhānaṃ paccayo viññāṇaṃ. 『『Tassa saṅkhārā tesaṃ avijjā』』ti evaṃ uddhaṃ ārohanavasena paccayaṃ. Adhoorohanavasena pana saḷāyatanādike pariyesanto anulomapaṭilomaṃ paṭiccasamuppādaṃ passati. Saḷāyatanādayopi hi rūpārūpadhammānaṃ yathārahaṃ paccayabhāvena vavatthapetabbāti. Yāthāvato diṭṭhattāti 『『idaṃ rūpaṃ, ettakaṃ rūpaṃ, na ito bhiyyo, idaṃ nāmaṃ, ettakaṃ nāmaṃ, na ito bhiyyo』』ti ca yathābhūtaṃ diṭṭhattā. Aniccānupassanā, dukkhānupassanā, anattānupassanā, nibbidānupassanā, virāgānupassanā, nirodhānupassanā, paṭinissaggānupassanāti imāsaṃ sattannaṃ anupassanānaṃ vasena. Soti kabaḷīkārāhāro. Tilakkhaṇa…pe… saṅkhātāyāti aniccatādīnaṃ tiṇṇaṃ lakkhaṇānaṃ paṭivijjhanavasena lakkhaṇavantasammasanavasena ca pavattañāṇasaṅkhātāya. Pariññāto hoti anavasesato nāmarūpassa ñātattā tappariyāpannattā ca āhārassa. Tenāha 『『tasmiṃ yevā』』tiādi. Chandarāgāvakaḍḍhanenāti chandarāgassa pajahanena.

Pañca kāmaguṇā kāraṇabhūtā etassa atthīti pañcakāmaguṇiko. Tenāha 『『pañcakāmaguṇasambhavo』』ti. Ekissā taṇhāya pariññā ekapariññā. Sabbassa pañcakāmaguṇikassa rāgassa pariññā, sabbapariññā. Tadubhayassapi mūlabhūtassa āhārassa pariññā mūlapariññā. Idāni imā tissopi pariññāyo vibhāgena dassetuṃ 『『yo bhikkhū』』tiādi āraddhaṃ. Jivhādvāre ekarasataṇhaṃ parijānātīti jivhāya rasaṃ sāyitvā iti paṭisañcikkhati 『『yo yamettha raso, so vatthukāmavasena ojaṭṭhamakarūpaṃ hoti jivhāyatanaṃ pasādo. So kiṃ nissito? Catumahābhūtanissito. Taṃsahajāto vaṇṇo gandho raso ojā jīvitindriyanti ime dhammā rūpakkhandho nāma. Yo tasmiṃ rase assādo, ayaṃ rasataṇhā. Taṃsahagatā phassādayo dhammā cattāro arūpakkhandhā』』tiādivasena. Sabbaṃ aṭṭhakathāyaṃ āgatavasena veditabbaṃ. Tenāha 『『tena pañcakāmaguṇiko rāgo pariññātova hotī』』ti. Tattha tenāti yo bhikkhu jivhādvāre rasataṇhaṃ parijānāti, tena. Kathaṃ pana ekasmiṃ dvāre taṇhaṃ parijānato pañcasu dvāresu rāgo pariññāto hotīti āha 『『kasmā』』tiādi. Tassāyevāti taṇhāya eva taṇhāsāmaññato ekattanayavasena vuttaṃ. Tatthāti pañcasu dvāresu. Uppajjanatoti rūparāgādibhāvena uppajjanato. Lobho eva hi taṇhāyanaṭṭhena 『『taṇhā』』tipi, rajjanaṭṭhena 『『rāgo』』tipi vuccati. Tenāha 『『sāyeva hī』』tiādi. Idāni vuttamevatthaṃ 『『yathā』』tiādinā upamāya sampiṇḍeti. Pañcamagge hanatoti pañcasu maggesu sañcarittaṃ karontena maggagāmino hananto 『『magge hanato』』ti vutto.

Sabyañjane piṇḍapātasaññite bhattasamūhe manuññe rūpe rūpasaddādayo labbhanti, tattha pañcakāmaguṇarāgassa sambhavaṃ dassetuṃ 『『katha』』ntiādi vuttaṃ. Satisampajaññena pariggahetvāti sabbabhāgiyena kammaṭṭhānaparipālakena pariggahetvā. Nicchandarāgaparibhogenāti maggādhigamasiddhena nicchandarāgaparibhogena paribhutte. Soti kāmaguṇiko rāgo.

Tasmiṃ satīti kabaḷīkārāhāre sati. Tassāti pañcakāmaguṇikarāgassa. Uppattitoti uppajjanato. Na hi āhārālābhena jighacchādubbalyaparetassa kāmaparibhogicchā sambhavati. Upanijjhānacittanti rāgavasena aññamaññaṃ olokanacittaṃ.

Natthi taṃ saṃyojananti pañcavidhampi uddhambhāgiyasaṃyojanaṃ sandhāya vuttaṃ. Tenāha 『『tena rāgena…pe… natthī』』ti. Tenāti kāmarāgena. Ettakenāti yathāvuttāya desanāya. Kathetuṃ vaṭṭatīti imaṃ paṭhamāhārakathaṃ kathentena dhammakathikena.

Paṭhamāhāravaṇṇanā niṭṭhitā.

Dutiyāhāravaṇṇanā

Dutiyeti dutiye āhāre. Uddālitacammāti uppāṭitacammā, sabbaso apanītacammāti attho. Na sakkoti dubbalabhāvato, tathā hi itthī 『『abalā』』ti vuccati. Silākuṭṭādīnanti ādi-saddena iṭṭhakakuṭṭamattikākuṭṭādīnaṃ saṅgaho. Uṇṇanābhīti makkaṭakaṃ. Sarabūti gharagoḷikā . Uccāliṅgapāṇakā nāma lomasā pāṇakā. Ākāsanissitāti ākāsacārino. Luñcitvāti uppāṭetvā.

Tisso pariññāti heṭṭhā vuttā ñātapariññādayo tisso pariññā. Tammūlakattāti phassamūlakattā. Desanā yāva arahattā kathitā sabbaso vedanāsu pariññātāsu kilesānaṃ lesassapi abhāvato.

Dutiyāhāravaṇṇanā niṭṭhitā.

Tatiyāhāravaṇṇanā

Aṅgārakāsunti aṅgārarāsiṃ. Phuṇantīti attano upari sayameva ākirantīti attho. Tenāha 『『narā rudantā paridaḍḍhagattā』』ti. Narāti purisāti attho, na manussā. Bhayañhi maṃ vindatīti bhayassa vasena karonto bhayaṃ labhati nāma. Santaramānovāti suṭṭhu taramāno eva hutvā. Porisaṃ vuccati purisappamāṇaṃ, tasmā atirekaporisā purisappamāṇato adhikā. Tenāha 『『pañcaratanappamāṇā』』ti. Assāti kāsuyā. Tadabhāveti tesaṃ jālādhūmānaṃ abhāve. Ārakāvassāti ārakā eva assa.

Aṅgārakāsu viya tebhūmakavaṭṭaṃ ekādasannaṃ aggīnaṃ vasena mahāpariḷāhato. Jivi…pe… puthujjano tehi aggīhi dahitabbato. Dve bala…pe… kammaṃ anicchantasseva tassa vaṭṭadukkhe pātanato. Āyūhanūpakaḍḍhanānaṃ kālabhedo na cintetabbo ekantabhāvino phalassa nipphāditattāti āha 『『kammaṃ hī』』tiādi.

Phasse vuttanayenevāti tattha 『『phasso saṅkhārakkhandho』』ti vuttaṃ, idha 『『manosañcetanā saṅkhārakkhandho』』ti vattabbaṃ. Sesaṃ vuttanayamevāti. 『『Taṇhāpaccayā upādānaṃ, upādānapaccayā bhavo』』ti vacanato manosañcetanāya taṇhā mūlakāraṇanti āha 『『taṇhāmūlakattā manosañcetanāyā』』ti. Tenāha 『『na hī』』tiādi. Keci pana yasmā manosañcetanāya phalabhūtaṃ vedanaṃ paṭicca taṇhā uppajjati, tasmā evaṃ vuttanti vadanti.

Tatiyāhāravaṇṇanā niṭṭhitā.

Catutthāhāravaṇṇanā

Aniṭṭhapāpanavasena taṃsamaṅgīpuggalaṃ āgacchatīti āgu, pāpaṃ, taṃ carati sīlenāti āgucārī. Tenāha 『『pāpacāri』』nti.

Rājā viya kammaṃ paramissarabhāvato. Āgucārī puriso viya…pe… puthujjano dukkhavatthubhāvato. Ādinnappahāravaṇāni tīṇi sattisatāni viya puthujjanassa āturamānamahādukkhapatiṭṭhaṃ paṭisandhiviññāṇaṃ. Tenāha satti…pe… dukkhanti.

Tammūlakattāti paṭisandhiviññāṇamūlakattā ito paraṃ pavattanāmarūpassa.

Catutthāhāravaṇṇanā niṭṭhitā.

Puttamaṃsūpamasuttavaṇṇanā niṭṭhitā.

  1. Atthirāgasuttavaṇṇanā

  2. Catutthe soti lobho. Rañjanavasenāti raṅgajātaṃ viya tassa cittassa anurañjanavasena. Nandanavasenāti sappītikatāya ārammaṇassa abhinandanavasena. Taṇhāyanavasenāti visayakattukāmatāya vasena. Eko eva hi lobho pavattiākāravasena tathā vutto. Patiṭṭhitanti laddhasabhāvaṃ. Tatthāti vaṭṭe. Āhāreti keci. Viññāṇanti abhisaṅkhāraviññāṇaṃ. Viruḷhanti phalanibbattiyā viruḷhippattaṃ. Tenāha 『『kammaṃ javāpetvā』』tiādi. Tattha javāpetvāti phalaṃ gāhāpetvā. Abhisaṅkhāraviññāṇañhi attanā sahajātānaṃ sahajātādipaccayehi ceva āhārapaccayena ca paccayo hutvā tassa attano phaluppādane sāmatthiyattā viruḷhippattaṃ. Tenāha 『『kammaṃ santāne laddhabhāvaṃ viruḷhippattañcassa hotī』』ti. Vaṭṭakathā esāti katvā 『『yatthāti tebhūmakavaṭṭe bhumma』』nti vuttaṃ. Sabbatthāti sabbesu. Purimapade etaṃ bhummanti 『『yattha tatthā』』ti āgataṃ etaṃ bhummavacanaṃ purimasmiṃ purimasmiṃ pade visayabhūte. Tañhi ārabbha etaṃ 『『yattha tatthā』』ti bhummavacanaṃ vuttaṃ. Imasmiṃ vipākavaṭṭeti paccuppanne vipākavaṭṭe. Āyatiṃ vaṭṭahetuke saṅkhāre sandhāya vuttaṃ 『『yattha atthi āyatiṃ punabbhavābhinibbattī』』ti vacanato . Punabbhavābhinibbattīti ca paṭisandhi adhippetāti vuttaṃ 『『yattha atthi āyatiṃ punabbhavābhinibbatti, atthi tattha āyatiṃ jātijarāmaraṇa』』nti. Jātīti cettha mātukucchito nikkhamanaṃ adhippetaṃ. Yasmiṃ ṭhāneti yasmiṃ kāraṇe sati.

Kāraṇañcettha saṅkhārā veditabbā. Te hi āyatiṃ punabbhavābhinibbattiyā hetū, taṇhāavijjāyo, kālagatiādayo ca kammassa sambhārā. Keci pana kilesavaṭṭakammagatikālā cāti adhippāyena 『『kālagatiādayo ca kammassa sambhārā』』ti vadanti. Taṃtaṃbhavapatthanāya tathā tathā gato tividho bhavova tebhūmakavaṭṭaṃ. Tenāha 『『yatthāti tebhūmakavaṭṭe』』ti. Tathā cāha 『『sasambhārakakammaṃ bhavesu rūpaṃ samuṭṭhāpetī』』ti. Rūpanti attabhāvaṃ.

Saṅkhipitvāti tīsu akatvā viññāṇena ekasaṅkhepaṃ katvāti attho. Eko sandhīti eko hetuphalasandhi. Vipākavidhinti saḷāyatanādikaṃ vedanāvasānaṃ vipākavidhiṃ. 『『Nāmarūpena saddhi』』nti padaṃ ānetvā sambandho. Nāmarūpenāti vā sahayoge karaṇavacanaṃ. Idha eko sandhīti eko hetuphalasandhi. Āyatibhavassāti āyatiṃ upapattibhavassa. Tena cettha eko sandhi hetuphalasandhi veditabbo.

Khīṇāsavassa aggamaggādhigamanatova pavattakammassa maggena sahāyavekallassa katattā avijjamānaṃ. Sūriyarasmisamanti tato eva vuttanayeneva appatiṭṭhitasūriyarasmisamaṃ. Sāti rasmi. Kāyādayoti kāyadvārādayo. Katakammanti paccayehi katabhāvaṃ upādāya vuttaṃ, na kammalakkhaṇapattato. Tenāha 『『kusalākusalaṃ nāma na hotī』』ti. Kiriyamatteti avipākadhammattā kāyikādipayogamatte ṭhatvā. Avipākaṃ hoti tesaṃ avipākadhammattā.

Atthirāgasuttavaṇṇanā niṭṭhitā.

  1. Nagarasuttavaṇṇanā

  2. Pañcamasutte 『『pubbeva me, bhikkhave, sambodhā』』tiādi heṭṭhā saṃvaṇṇitamevāti avuttameva saṃvaṇṇetuṃ 『『nāmarūpe kho satī』』ti āraddho . Tattha dvādasapadike paṭiccasamuppāde imasmiṃ sutte yāni dve padāni aggahitāni, nesaṃ aggahaṇe kāraṇaṃ pucchitvā vissajjetukāmo tesaṃ gahetabbakāraṇaṃ tāva dassento 『『etthā』』tiādimāha. Paccakkhabhūtaṃ paccuppannaṃ bhavaṃ paṭhamaṃ gahetvā tadanantaraṃ anāgatassa 『『dutiya』』nti gahaṇe atīto tatiyo hotīti āha 『『avijjāsaṅkhārā hi tatiyo bhavo』』ti. Nanu cettha anāgatassa bhavassa gahaṇaṃ na sambhavati paccuppannabhavavasena abhinivesassa jotitattāti? Saccametaṃ, kāraṇe pana gahite phalaṃ gahitameva hotīti tathā vuttanti daṭṭhabbaṃ. Apicettha anāgato addhā atthato saṅgahito eva yato 『『nāmarūpapaccayā saḷāyatana』』ntiādinā anāgataddhasaṃgāhitā desanā pavattā, catuvokāravasena viññāṇapaccayā nāmanti viseso atthi. Tasmā 『『pañcavokāravasenā』』ti vuttaṃ. Tehīti avijjāsaṅkhārehi ārammaṇabhūtehi. Ayaṃ vipassanāti addhāpaccuppannavasena udayabbayaṃ passantassa pavattavipassanā. Na ghaṭīyatīti na samijjhati. Mahā…pe… abhiniviṭṭhoti na ghaṭane kāraṇamāha, heṭṭhā gahitattā pāṭiyekkaṃ sammasanīyaṃ na hotīti adhippāyo.

Adiṭṭhesūti anavabuddhesu. Catusaccassa anubodhena na bhavitabbanti āha 『『na sakkā buddhena bhavitu』』nti. Imināti mahāsattena. Teti avijjāsaṅkhārā. Bhavaupādānataṇhāvasenāti bhavaupādānataṇhādassanavasena. Diṭṭhāva 『『taṃsahagatā』』ti samānayogakkhamattā. Na parabhāgaṃ khaneyya attanā icchitassa gahitattā parabhāge aññassa abhāvato ca. Tenāha 『『kassaci natthitāyā』』ti. Paṭinivattesīti paṭisaṃhari. Paṭinivattane pana kāraṇaṃ dassetuṃ 『『tadeta』』ntiādi vuttaṃ. Abhinnaṭṭhānanti akhaṇitaṭṭhānaṃ.

Paccayatoti hetuto, saṅkhāratoti attho. 『『Kimhi nu kho sati jarāmaraṇaṃ hotī』』tiādinā hetuparamparavasena phalaparamparāya kittamānāya, kimhi nu kho sati viññāṇaṃ hotīti ca vicāraṇāya saṅkhāre kho sati viññāṇassa visesato kāraṇabhūto saṅkhāro aggahito, tato viññāṇaṃ paṭinivattati nāma, na sabbapaccayato. Tenevāha 『『nāmarūpe kho sati viññāṇaṃ hotī』』ti. Kiṃ nāma hettha sahajātādivaseneva paccayabhūtaṃ adhippetaṃ, na kammūpanissayavasena paccuppannavasena abhinivesassa jotitattā. Ārammaṇatoti avijjāsaṅkhārasaṅkhātaārammaṇato, atītabhavasaṅkhātaārammaṇato. Atītaddhapariyāpannā hi avijjāsaṅkhārā. Tato paṭinivattamānaṃ viññāṇaṃ atītabhavopi paṭinivattati nāma. Ubhayampīti paṭisandhiviññāṇaṃ vipassanāviññāṇampi. Nāmarūpaṃ na atikkamatīti paccayabhūtaṃ ārammaṇabhūtañca nāmarūpaṃ na atikkamati tena vinā avattanato. Tenāha 『『nāmarūpato paraṃ na gacchatī』』ti. Viññāṇe nāmarūpassa paccaye honteti paṭisandhiviññāṇe nāmarūpassa paccaye honte. Nāmarūpe viññāṇassa paccaye honteti nāmarūpe paṭisandhiviññāṇassa paccaye honte. Catuvokārapañcavokārabhavavasena yathārahaṃ yojanā veditabbā. Dvīsupi aññamaññaṃ paccayesu hontesūti pana pañcavokārabhavavasena. Ettakenāti evaṃ viññāṇanāmarūpānaṃ aññamaññaṃ upatthambhavasena pavattiyā. Jāyetha vā upapajjetha vāti 『『satto jāyati upapajjatī』』ti samaññā hoti viññāṇanāmarūpavinimuttassa sattapaññattiyā upādānabhūtassa dhammassa abhāvato. Tenāha 『『ito hī』』tiādi. Etadevāti 『『viññāṇaṃ nāmarūpa』』nti etaṃ dvayameva.

Aparāparacutipaṭisandhīhīti aparāparacutipaṭisandhidīpakehi 『『cavati, upapajjatī』』ti dvīhi padehi. Pañca padānīti 『『jāyetha vā』』tiādīni pañca padāni. Nanu tattha paṭhamatatiyehi catutthapañcamāni atthato abhinnānīti? Saccaṃ, viññāṇanāmarūpānaṃ aparāparuppattidassanatthaṃ evaṃ vuttaṃ. Tenāha 『『aparāparacutipaṭisandhīhī』』ti. Ettāvatāti vuttamevatthanti yo 『『ettāvatā』』ti padena pubbe vutto, tameva yathāvuttamatthaṃ 『『yadida』』ntiādinā niyyātento puna vatvā. Anulomapaccayākāravasenāti paccayadhammadassanapubbakapaccayuppannadhammadassanavasena. Paccayadhammānañhi attano paccayuppannassa paccayabhāvo idappaccayatā paccayākāro, so ca 『『avijjāpaccayā saṅkhārā』』tiādinā vutto saṅkhāruppattiyā anulomanato anulomapaccayākāro, tassa vasena.

Āpatoti parikhāgataudakato. Dvārasampattiyā tattha vasantānaṃ pavesananiggamanaphāsutāya upabhogaparibhogavatthusampattiyā sarīracittasukhatāya nagarassa manuññatāti vuttaṃ 『『samantā …pe… ramaṇīya』』nti. Pubbe suññabhāvena araññasadisaṃ hutvā ṭhitaṃ janavāsaṃ karonte nagarassa lakkhaṇappattaṃ hotīti vuttaṃ 『『taṃ aparena samayena iddhañceva assa phītañcā』』ti.

『『Pubbeva kho panassa kāyakammaṃ vacīkammaṃ ājīvo ca suparisuddho』』ti vacanato tīhi viratīhi saddhiṃ pubbabhāgamaggopi aṭṭhaṅgikavohāraṃ laddhuṃ arahatīti vuttaṃ 『『aṭṭhaṅgikassa vipassanāmaggassā』』ti. Vipassanāya ciṇṇanteti vipassanāya sañcaritatāya tattha tattha tāya vipassanāya tīrite pariyesite. Lokuttaramaggadassananti anumānādivasena lokuttaramaggassa dassanaṃ. Tathā hi nibbānanagarassa dassanaṃ daṭṭhabbaṃ. Diṭṭhakāloti adhigamavasena diṭṭhakālo. Maggaphalavasena uppannā paropaṇṇāsa anavajjadhammā, paccavekkhaṇañāṇaṃ pana tesaṃ vavatthāpakaṃ. Yāpetvāti carāpetvā.

Avattamānakaṭṭhenāti buddhasuññe loke kassaci santāne appavattanatova uppādādivasena vattamānavasena. Tathā hi bhagavā 『『anuppannassa maggassa uppādetā, asañjātassa sañjanetā』』tiādikehi thomito. Pubbakehi mahesīhi paṭipanno hi ariyamaggo itarehi antarā kehici avaḷañjitoti vuttaṃ 『『avaḷañjanaṭṭhena purāṇamaggo』』ti. Jhānassādenāti jhānasukhena jhānapītiyā. Subhikkhaṃ paṇītadhammāmatatāya tittiāvahaṃ. Pupphitaṃ upasobhitaṃ. Yāva dasasahassacakkavāḷeti vuttaṃ 『『ekissā lokadhātuyā』』ti paricchinnabuddhakhettattā. Tassa atthitāya hi paricchedo atthi. Etasmiṃ antareti etasmiṃ okāse.

Nagarasuttavaṇṇanā niṭṭhitā.

  1. Sammasasuttavaṇṇanā

  2. Chaṭṭhe assāti bhagavato. Saṇhasukhumadhammaparidīpanato sukhumā. Tīhi lakkhaṇehi aṅkiyattā tilakkhaṇāhatā, aniccādilakkhaṇaparidīpinīti attho. Ariyadhammādhigamassa upanissayabhūtena hetunā sahetukā. Tihetukapaṭisandhipaññāya pāṭihāriyapaññāya ca atthitāya paññavanto na kevalaṃ ajjhattikaaṅgasampattiyeva, bāhiraṅgasampattipi nesamatthīti dassetuṃ 『『siniddhānī』』tiādi vuttaṃ. Abbhantaranti ajjhattaṃ. Paccayasammasananti paccayuppannānaṃ paccayavīmaṃsaṃ.

Ārambhānurūpā anusandhi yathānusandhi. Na gatāti na sampattā. Asambhinnapadanti avomissakapadaṃ, aññattha evaṃ anāgataṃ vākyanti attho. Tenāha 『『aññattha hi evaṃ vuttaṃ nāma natthī』』ti. Evanti 『『tenahānandā』』ti ekavacanaṃ, 『『suṇātha manasi karothā』』ti bahuvacanaṃ katvā vuttaṃ nāma natthīti attho. Keci pana 『『tenahānandā』』ti idhāpi bahuvacanameva katvā paṭhanti 『『sādhu anuruddhā』』tiādīsu viya. Upadhīti adhippetaṃ upadhīyati ettha dukkhanti. Uppajjati uppādakkhaṇaṃ udayaṃ paṭilabhati 『『pākaṭabhāvo ṭhitiko, attalābho udayo』』ti. Nivisati nivesaṃ okāsaṃ paṭilabhati. Ekavārameva hi uppannamattassa dhammassa dubbalattena okāse viya patiṭṭhahanaṃ natthi, punappunaṃ ārammaṇe pavattamānaṃ niviṭṭhaṃ patiṭṭhitaṃ nāma hoti. Tenāha 『『nivisatīti punappunaṃ pavattivasena patiṭṭhahatī』』ti.

Piyasabhāvanti piyāyitabbajātikaṃ. Madhurasabhāvanti iṭṭhajātikaṃ. Abhiniviṭṭhāti taṇhābhinivesena otiṇṇā. Sampattiyanti bhavasampattiyaṃ. Nimittaggahaṇānusārenāti paṭibimbaggahaṇānusārena. Kaṇṇassa chiddapadesaṃ rajatanāḷikaṃ viya, kaṇṇabaddhaṃ pana pāmaṅgasuttaṃ viya. Tuṅgā uccā dīghā nāsikā tuṅganāsā. Evaṃ laddhavohāraṃ attano ghānaṃ. 『『Laddhavohārā』』ti vā pāṭho. Tasmiṃ sati tuṅgā nāsā yesaṃ te tuṅganāsā. Evaṃ laddhavohārā sattā attano ghānanti yojanā vaṇṇasaṇṭhānato rattakambalapaṭalaṃ viya. Samphassato mudusiniddhaṃ kiccato siniddhamadhurarasadaṃ. Sālalaṭṭhinti sālakkhandhaṃ.

Addasaṃsūti passiṃsu. Evaṃ vuttanti 『『kaṃse』』ti evaṃ vuttaṃ adhiṭṭhānavohārena.

Sampattinti vaṇṇādiguṇaṃ. Ādīnavanti maraṇaggatato.

Sattupānīyenāti sattuṃ pakkhipitvā ālolitapānīyena. Cattāri pānāni viya cattāro maggā taṇhāpipāsāvūpasamanato.

Sammasasuttavaṇṇanā niṭṭhitā.

  1. Naḷakalāpīsuttavaṇṇanā

  2. Sattame kasmā pucchatīti mahākoṭṭhikatthero sayaṃ tattha nikkaṅkho samāno kasmā pucchatīti adhippāyo. Ajjhāsayajānanatthanti idampi tassa mahāsāvakassa paracittajānanena appāṭihīraṃ siyā, tena taṃ aparitussanto 『『apicā』』tiādimāha. Tattha dve aggasāvakāti sīlādiguṇehi uttamasāvakāti attho, na hi mahākoṭṭhikatthero aggasāvakalakkhaṇappatto, atha kho mahāsāvakalakkhaṇappatto. Idāneva kho mayantiādi heṭṭhā paccayuppannaṃ anāloḷentena dassetvā desanā āhaṭā, na aññamaññapaccayatāvasena, idha pana yenādhippāyena taṃ āloḷetvā nivattetvā kathitaṃ mahātherena, tamevassa adhippāyaṃ teneva pakāsetukāmo mahākoṭṭhikatthero āha 『『idāneva kho maya』』ntiādi. Tenāha 『『idaṃ thero』』tiādi.

Ettake ṭhāneti 『『kiṃ nu kho āvuso』』tiādinā paṭhamārambhato paṭṭhāya yāva 『『nirodho hotī』』ti padaṃ, ettake ṭhāne. Avijjāsaṅkhāre aggahetvā 『『nāmarūpapaccayā viññāṇa』』nti desanāya pavattattā 『『paccayuppannapañcavokārabhavavasena desanā kathitā』』ti vuttaṃ. 『『Phale gahite kāraṇaṃ gahitamevā』』ti viññāṇe gahite saṅkhārā, tesañca kāraṇabhūtā avijjā gahitā eva hotīti vuttaṃ 『『heṭṭhā vissajjitesu dvādasasu padesū』』ti. Ekekasminti ekekasmiṃ pade. Tiṇṇaṃ tiṇṇaṃ vasenāti 『『nirodhāya dhammaṃ desesi, nirodhāya paṭipanno hoti, nirodhā anupādāvinimutto hotī』』ti evamāgatānaṃ tiṇṇaṃ tiṇṇaṃ vārānaṃ vasena. 『『Aṭṭhārasahi vatthūhī』』tiādīsu (mahāva. 468) viya idha vatthusaddo kāraṇapariyāyoti āha 『『chattiṃsāya kāraṇehī』』ti. Paṭhamo anumodanāvidhi. Dhammakathikaguṇoti vipassanāvisayo abhedopacārena vutto. Sesadvayesupi eseva nayo. Dutiyo anumodanā, tatiyaṃ anumodananti abhidheyyānurūpaṃ vattabbaṃ. Desanāsampatti kathitā 『『nibbidāya…pe… dhammaṃ desetī』』ti vuttattā. Sekkhabhūmi kathitā 『『nibbidāya…pe… paṭipanno hotī』』ti vuttattā. Asekkhabhūmi kathitā 『『nibbidā …pe… anupādāvimutto hotī』』ti vuttattā.

Naḷakalāpīsuttavaṇṇanā niṭṭhitā.

  1. Kosambisuttavaṇṇanā

  2. Aṭṭhame parassa saddahitvāti parassa vacanaṃ saddahitvā. Tenāha 『『yaṃ esa bhaṇati, taṃ bhūtanti gaṇhātī』』ti. Parapattiyo hi eso paraneyyabuddhiko. Yaṃ kāraṇanti yaṃ attanā cintitavatthu. Ruccatīti 『『evametaṃ bhavissati, na aññathā』』ti attano matiyā cintentassa ruccati. Ruciyā gaṇhātīti parapattiyo ahutvā sayameva tathā rocento gaṇhāti. Anussavoti 『『anu anu suta』』nti evaṃ cirakālagatāya anussutiyā labbhamānaṃ 『『kathamidaṃ siyā, kasmā bhūtameta』』nti anussavena gaṇhāti. Vitakkayatoti 『『evametaṃ siyā』』ti parikappentassa. Ekaṃ kāraṇaṃ upaṭṭhātīti yathāparikappitavatthu cittassa upaṭṭhāti. Ākāraparivitakkenāti attanā kappitākārenā taṃ gaṇhāti. Ekā diṭṭhi uppajjatīti 『『yathāparikappitaṃ kiñci atthaṃ evametaṃ, nāññathā』』ti abhinivisantassa eko abhiniveso uppajjati. Yāyassāti yāya diṭṭhiyā assa puggalassa. Nijjhāyantassāti paccakkhaṃ viya nirūpetvā cintentassa. Khamatīti tathā gahaṇakkhamo hoti. Tenāha 『『so…pe… gaṇhātī』』ti. Etānīti saddhādīni. Tāni hi saddheyyānaṃ vatthūnaṃ gahaṇahetubhāvato 『『kāraṇānī』』ti vuttāni. Bhavanirodho nibbānanti navavidhopi bhavo nirujjhati ettha etasmiṃ adhigateti bhavanirodho, nibbānaṃ. Svāyaṃ bhavo pañcakkhandhasaṅgaho tabbinimutto natthīti āha 『『pañcakkhandhanirodho nibbāna』』nti. Bhavanirodho nibbānaṃ nāmāti 『『nibbānaṃ nāma bhavanirodho』』ti esa pañho sekkhehipi jānitabbo, na asekkheheva. Imaṃ ṭhānanti imaṃ yāthāvakāraṇaṃ.

Suṭṭhu diṭṭhanti 『『bhavanirodho nibbāna』』nti mayā suṭṭhu yāthāvato diṭṭhaṃ, bhavassa pīḷanasaṅkhatasantāpavipariṇāmaṭṭhānaṃ, bhavanirodhassa ca nissaraṇavivekāsaṅkhatāmataṭṭhānaṃ yathābhūtaṃ sammappaññāya diṭṭhattā. Anāgāmiphale ṭhito hi anāgāmimagge ṭhito eva nāma uparimaggassa anadhigatattāti vuttaṃ 『『anāgāmimagge ṭhitattā』』ti. Nibbānaṃ ārabbha pavattampi therassetaṃ ñāṇaṃ 『『nibbānaṃ paccavekkhatī』』ti vuttañāṇaṃ viya na hotīti vuttaṃ 『『ekūnavīsatiyā…pe… paccavekkhaṇañāṇa』』nti. Etena etaṃ nibbānapaccavekkhaṇā viya na hoti sappadesabhāvatoti dasseti. Evañca katvā idha udapānanidassanampi samatthitanti daṭṭhabbaṃ. Paccavekkhaṇañāṇenāti avasesakilesānaṃ, nibbānasseva vā paccavekkhaṇañāṇena. Upari arahattaphalasamayoti upari sijjhanato arahattapaṭilābho tathā atthi. 『『Yenāhaṃ taṃ pariyesato nibbānaṃ sacchikarissāmī』』ti jānāti.

Kosambisuttavaṇṇanā niṭṭhitā.

  1. Upayantisuttavaṇṇanā

  2. Navame udakavaḍḍhanasamayeti sabbadivasesu mahāsamuddassa anto mahantacandakantamaṇipabbatānaṃ juṇhasamphassena pahatattā jalābhisandanavasena udakassa vaḍḍhanasamaye. Upari gacchantoti pakatiyā udakassa tiṭṭhaṭṭhānassa tato upari gacchantoti attho. Upari yāpetīti udakaṃ tattha uparūpari vaḍḍheti. Tathābhūto ca taṃ brūhento pūrentoti vuccatīti āha 『『vaḍḍheti pūretīti attho』』ti. Yasmā paccayadhammā attano phalasamavāyapaccaye honte tassa upari ṭhito viya hoti tassa attano vase vattāpanato, tasmā vuttaṃ 『『avijjā upari gacchantī』』ti. Paccayabhāvena hi sā tathā vuccati. Tenāha 『『saṅkhārānaṃ paccayo bhavituṃ sakkuṇantī』』ti. Apagacchanto yāyanto. Tenāha 『『osaranto』』ti, avaḍḍhanto parihīyamānoti attho.

Upayantisuttavaṇṇanā niṭṭhitā.

  1. Susimasuttavaṇṇanā

  2. Dasame garukatoti garubhāvahetūnaṃ uttamaguṇānaṃ matthakappattiyā anaññasādhāraṇena garukārena garukato. Mānitoti sammāpaṭipattiyā mānito. Tāya hi viññūnaṃ manāpatāti āha 『『manena piyāyito』』ti. Catupaccayapūjāya ca pūjitoti idaṃ atthavacanaṃ. Yadatthaṃ saṃgītikārehi 『『tena kho pana samayena bhagavā sakkato hotī』』tiādinā imassa suttassa nidānaṃ nikkhittaṃ, tassa atthassa ulliṅgavasena vuttanti daṭṭhabbaṃ. Esa nayo sesapadesupi. Aṃsakūṭatoti uttarāsaṅgena ubho aṃsakūṭe paṭicchādetvā ṭhitā dakkhiṇaaṃsakūṭato, ubhayato vā apanenti. Paricitaganthavasena paṇḍitaparibbājako, yato pacchā visesabhāgī jāto. Vicittanayāya dhammakathāya kathanato 『『kaviseṭṭho』』ti āhaṃsu.

Tejussadoti mahātejo. Purebhattakiccādīnaṃ niyatabhāvena niyamamanuyutto. Vipassanālakkhaṇamhīti ñāṇaṃ tattha kathitaṃ. Dhammanti tassaṃ tassaṃ parisāyaṃ therassa asammukhā desitaṃ dhammaṃ. Āharitvā katheti tathā varassa dinnattā.

Kiñcāpi susimo pūraṇādayo viya satthupaṭiñño na hoti, titthiyehi pana 『『ayaṃ brāhmaṇapabbajito paññavā vedaṅgakusalo』』ti gaṇācariyaṭṭhāne ṭhapito, tathā cassa sambhāvito. Tena vuttaṃ 『『ahaṃ satthāti paṭijānanto』』ti, na sassatadiṭṭhikattā. Tathā hesa bhagavato sammukhā upagantuṃ asakkhi.

Aññāti arahattassa nāmaṃ aññindriyassa ciṇṇante pavattattā. Taṃ pavattinti yaṃ aññabyākaraṇaṃ vuttaṃ, taṃ sutvā. Assa susimassa, paramappamāṇanti uttamakoṭi. Ācariyamuṭṭhīti ācariyassa muṭṭhikatadhammo.

Aṅgasantatāyāti nīvaraṇādīnaṃ paccanīkadhammānaṃ vidūrabhāvena jhānaṅgānaṃ vūpasantatāya. Nibbutasabbadarathapariḷāhatāya hi tesaṃ jhānānaṃ paṇītatarabhāvo. Ārammaṇasantatāyāti rūpapatibhāgavigamena saṇhasukhumādibhāvappattassa ārammaṇassa santabhāvena. Yadaggena hi tesaṃ bhāvanātisayasambhāvitasaṇhasukhumappakārāni ārammaṇāni santāni, tadaggena jhānaṅgānaṃ santatā veditabbā. Ārammaṇasantatāya vā tadārammaṇadhammānaṃ santatā lokuttaradhammārammaṇāhi paccavekkhaṇāhi dīpetabbā. Āruppavimokkhāti arūpajjhānasaññāvimokkhā. Paññāmatteneva vimuttā, na ubhatobhāgavimuttā. Dhammānaṃ ṭhitatā taṃsabhāvatā dhammaṭṭhiti, aniccadukkhānattatā, tattha ñāṇaṃ dhammaṭṭhitiñāṇanti āha 『『vipassanāñāṇa』』nti. Evamāhāti 『『pubbe kho, susima, dhammaṭṭhitiñāṇaṃ, pacchā nibbāne ñāṇa』』nti evamādi.

Vināpisamādhinti samathalakkhaṇappattaṃ purimasiddhaṃ vināpi samādhinti vipassanāyānikaṃ sandhāya vuttaṃ. Evanti vuttākārena. Na samādhinissando anupubbavihārā viya. Na samādhiānisaṃso lokiyābhiññā viya. Na samādhissa nipphatti sabbabhavaggaṃ viya. Vipassanāya nipphatti maggo vā phalaṃ vāti yojanā.

Rūpādīsu cetesu tiṇṇaṃ lakkhaṇānaṃ parivattanavasena desanā teparivaṭṭadesanā. Anuyogaṃ āropentoti nanu vuttaṃ, susima, idāni arahattādhigamena sabbaso paccayākāraṃ paṭivijjhitvā tattha vigatasammohoti anuyogaṃ karonto. Pākaṭakaraṇatthanti yathā tvaṃ, susima, nijjhānako sukkhavipassako ca hutvā āsavānaṃ khayasammasane suppatiṭṭhito, evametepi bhikkhū, tasmā 『『api pana tumhe āyasmanto』』tiādinā na te tayā anuyuñjitabbāti.

Susimasuttavaṇṇanā niṭṭhitā.

Mahāvaggavaṇṇanā niṭṭhitā.

  1. Samaṇabrāhmaṇavaggo

  2. Jarāmaraṇasuttādivaṇṇanā

71-72.Ekekaṃ suttaṃ katvā ekādasa suttāni vuttāni avijjāya vasena desanāya anāgatattā, tathānāgamanañcassā catusaccavasena ekekassa padassa uddhaṭattā. Kāmañca 『『āsavasamudayā avijjāsamudayo』』ti attheva aññattha suttapadaṃ, idha pana veneyyajjhāsayavasena tathā na vuttanti daṭṭhabbaṃ.

Jarāmaraṇasuttādivaṇṇanā niṭṭhitā.

Samaṇabrāhmaṇavaggavaṇṇanā niṭṭhitā.

  1. Antarapeyyālavaggo

  2. Satthusuttādivaṇṇanā

73.Ayaṃsatthā nāmāti ayaṃ ariyamaggassa atthāya sāsati vimuttidhammaṃ anusāsatīti satthā nāma. Adhisīlādivasena tividhāpi sikkhā. Yogoti bhāvanānuyogo. Chandoti niyyānetā kattukamyatākusalacchando. Sabbaṃ bhāvanāya parissayaṃ sahati, sabbaṃ vāssa upakārāvahaṃ sahati vāhetīti sabbasahaṃ. Appaṭivānīti na paṭinivattatīti appaṭivānī. Antarāya sahanaṃ mohanāsanavīriyaṃ ātappati kileseti ātappaṃ. Vidhinā īretabbattā pavattetabbattā vīriyaṃ. Satataṃ pavattiyamānabhāvanānuyogakammaṃ sātaccanti āha 『『satatakiriya』』nti. Tādisamevāti yādisī sati vuttā, tādisameva ñāṇaṃ, jarāmaraṇādivasena catusaccapariggāhakaṃ ñāṇanti attho.

Antarapeyyālavaggavaṇṇanā niṭṭhitā.

Sāratthappakāsiniyā saṃyuttanikāya-aṭṭhakathāya

Nidānasaṃyuttavaṇṇanāya līnatthappakāsanā samattā.

  1. Abhisamayasaṃyuttaṃ

  2. Nakhasikhāsuttavaṇṇanā

74.Sukhumāti taruṇā parittā kesaggamattabhāvato. Yathā kesā dīghaso dvaṅgulamattāya sabbasmiṃ kāle etappamāṇāva, na tacchindanaṃ, evaṃ nakhaggāpi kesaggamattāva, na tesaṃ chindanaṃ avaḍḍhanato. Paratoti 『『sahassimaṃ satasahassima』』nti vuttaṭṭhāne. Abhisametvāti paṭivijjhitvā, tasmā abhisametāvino paṭividdhasaccassāti attho. Kāmaṃ purimapadaṃ dukkhakkhandhassa atītabhāvaṃ upādāyapi vattuṃ yuttaṃ. Puretaraṃyeva pana vuttabhāvaṃ upādāya vuttanti dassetuṃ 『『purimaṃ dukkhakkhandha』』ntiādi vuttaṃ. Purimaṃ nāma pacchimaṃ apekkhitvā. Purimapacchimatā hi taṃ taṃ upādāya vuccatīti idhādhippetaṃ purimaṃ nīharitvā dassetuṃ 『『katamaṃ panā』』tiādi vuttaṃ. 『『Atītampi parikkhīṇa』』nti idhādhippetaṃ parikkhīṇameva vibhāvetuṃ 『『katamaṃ pana parikkhīṇa』』ntiādi vuttaṃ. Sotāpannassa dukkhakkhayo idha coditoti taṃ dassetuṃ 『『paṭhamamaggassa abhāvitattā uppajjeyyā』』ti vatvā idāni taṃ sarūpato dassetuṃ puna 『『katama』』ntiādi vuttaṃ. Sattasu attabhāvesu yaṃ apāye uppajjeyya aṭṭhamaṃ paṭisandhiṃ ādiṃ katvā yattha katthaci apāyesu cāti yaṃ dukkhaṃ uppajjeyya, taṃ sabbaṃ parikkhīṇanti daṭṭhabbaṃ. Assāti sotāpannassa, yaṃ parimāṇaṃ, tato uddhañca upapātaṃ atthīti adhippāyo. Mahā attho guṇo mahattho, so etassa atthīti mahatthiyo ka-kārassa ya-kāraṃ katvā. Tenāha 『『mahato atthassa nipphādako』』ti.

Nakhasikhāsuttavaṇṇanā niṭṭhitā.

  1. Pokkharaṇīsuttavaṇṇanā

75.Ubbedhenāti avavedhena adhodisatāya. Tenāha 『『gambhīratāyā』』ti.

Pokkharaṇīsuttavaṇṇanā niṭṭhitā.

  1. Saṃbhejjaudakasuttādivaṇṇanā

76-77.Sambhijjaṭṭhāneti sambhijjasamodhānagataṭṭhāne. Samenti sametā honti. Tenāha 『『samāgacchantī』』ti. Pāḷiyaṃ vibhattilopena niddesoti tamatthaṃ dassento 『『tīṇi vā』』ti āha. Sambhijjati missībhāvaṃ gacchati etthāti sambhejjaṃ, missitaṭṭhānaṃ. Tattha udakaṃ sambhejjaudakaṃ. Tenāha 『『sambhinnaṭṭhāne udaka』』nti.

Saṃbhejjaudakasuttādivaṇṇanā niṭṭhitā.

  1. Pathavīsuttādivaṇṇanā

78-84.Cakkavāḷabbhantarāyāti cakkavāḷapabbatassa antogadhāya.

Chaṭṭhādīsu vuttanayenevāti idha chaṭṭhasuttādīsu paṭhamasuttādīsu vuttanayenevāti attho veditabbo visesābhāvato.

Pariyosāneti imassa abhisamayasaṃyuttassa osānaṭṭhāne. Aññatitthiyasamaṇabrāhmaṇaparibbājakānanti aññatitthiyānaṃ. Guṇādhigamoti jhānābhiññāsahito guṇādhigamo. Satabhāgampi…pe… na upagacchati saccapaṭivedhassa mahānubhāvattā. Tenāha bhagavā paccakkhasabbadhammo 『『evaṃ mahādhigamo, bhikkhave, diṭṭhisampanno puggalo evaṃ mahābhiñño』』ti.

Pathavīsuttādivaṇṇanā niṭṭhitā.

Sāratthappakāsiniyā saṃyuttanikāya-aṭṭhakathāya

Abhisamayasaṃyuttavaṇṇanāya līnatthappakāsanā samattā.

  1. Dhātusaṃyuttaṃ

  2. Nānattavaggo

  3. Dhātunānattasuttavaṇṇanā

85.Paṭhamanti imasmiṃ nidānavagge saṃyuttānaṃ paṭhamaṃ saṃgītattā. Nissattaṭṭhasuññataṭṭhasaṅkhātenāti dhammamattatāya nissattatāsaṅkhātena niccasubhasukhaattasuññatatthasaṅkhātena. Sabhāvaṭṭhenāti yathābhūtasabhāvaṭṭhena. Tato eva sabhāvassa dhāraṇaṭṭhena dhātūti laddhanāmānaṃ. Nānāsabhāvo aññamaññavisadisatā dhātunānattaṃ. Cakkhusaṅkhāto pasādo cakkhupasādo. So eva cakkhanaṭṭhena cakkhu, nissattasuññataṭṭhena dhātu cāti cakkhudhātu. Cakkhupasādavatthuṃ adhiṭṭhānaṃ katvā pavattaṃ cakkhupasādavatthukaṃ. Sesapadesupi eseva nayo. Dve sampaṭicchanamanodhātuyo, ekā kiriyā manodhātūti tisso manodhātuyo manodhātu 『『mananamattā dhātū』』ti katvā. Vedanādayo…pe… nibbānañca dhammadhātu visesasaññāparihārena sāmaññasaññāya pavattanato. Tathā hete dhammā āyatanadesanāya 『『dhammāyatana』』nteva desitā. Na hi nesaṃ rūpāyatanādīnaṃ viya viññāṇehi aññaviññāṇena gahetabbatākāro atthi. Sabbampīti chasattatividhaṃ manoviññāṇaṃ. Kāmāvacarā kāmadhātupariyāpannattā. Avasāne dveti dhammadhātumanoviññāṇadhātuyo. Ayamettha saṅkhepo, vitthāro pana visuddhimagge taṃsaṃvaṇṇanāsu daṭṭhabbo.

Dhātunānattasuttavaṇṇanā niṭṭhitā.

  1. Phassanānattasuttavaṇṇanā

  2. Jātipasutiārammaṇādibhedena nānābhāvo phasso. Jātipaccayabhedena hi paccayuppannassa bhedo hotiyeva. Dhammaparicchedavasena dhātudesanāyaṃ tisso mananamattā dhātuyova manodhātuyo. Kiriyāmayassa cittuppattivibhāgena paccayuppannassa vasena dhātudesanāyaṃ mananaṭṭhena dhātutāya sāmaññato manodvārāvajjanaṃ 『『manodhātū』』ti adhippetanti vuttaṃ 『『manosamphasso manodvāre paṭhamajavanasampayutto』』tiādi. Tasmāti yasmā kāmaṃ sampaṭicchanamanodhātuanantaraṃ uppajjamāno santīraṇaviññāṇadhātuyā sampayutto phassopi manosamphasso eva nāma, dubbalattā pana so sabbabhavesu asambhavato ca gahito anavasesato gahaṇaṃ na hotīti manodvāre javanasamphasso hoti, tasmā. Ayamettha atthoti ayaṃ idha adhippāyānugato attho.

Phassanānattasuttavaṇṇanā niṭṭhitā.

  1. Nophassanānattasuttavaṇṇanā

87.Manosamphassaṃ paṭiccāti manodvāre paṭhamajavanasampayutto phasso manosamphasso, taṃ manosamphassaṃ paṭicca. Manodhātūti āvajjanakiriyamanodhātu. Manoviññāṇadhātu manodhātūti veneyyajjhāsayavasena vuttaṃ. Tenāha 『『manodvāre…pe… evamattho daṭṭhabbo』』ti. Tathā hi vakkhati 『『sabbāni cetānī』』tiādi.

Nophassanānattasuttavaṇṇanā niṭṭhitā.

  1. Vedanānānattasuttavaṇṇanā

88.Sabbāpi tasmiṃ dvāre vedanā vatteyyuṃ cakkhusamphassavedanā upanissayapaccayabhāvitā. Nibbattiphāsukatthanti nibbattiyā upanissayabhāvena pavattiyā dassanasukhatthaṃ. Sampaṭicchanavedanameva gahetuṃ vaṭṭati, tāya gahitāya itarāsaṃ gahaṇaṃ ñāyāgatamevāti. Vuttaṃ porāṇaṭṭhakathāyaṃ. Āvajjanasamphassanti āvajjanamanosamphassaṃ. Anantarūpanissayabhūtaṃ paṭicca paṭhamajavanavasena uppajjatīti yojanā. Ayamadhippāyo upanissayassa adhippetattā.

Vedanānānattasuttavaṇṇanā niṭṭhitā.

  1. Dutiyavedanānānattasuttavaṇṇanā

89.Tatiyacatutthesuvuttanayāvāti 『『no cakkhusamphassaṃ paṭicca uppajjati cakkhudhātū』』ti evaṃ vuttanayo, catutthe 『『cakkhudhātuṃ, bhikkhave, paṭicca uppajjati cakkhusamphasso』』tiādinā vuttanayo ca. Ekato katvāti ekajjhaṃ katvā desitā. Kasmā pana tesu suttesu evaṃ desanā pavattāti āha 『『sabbāni cetānī』』tiādi. Paṭisedho pana tesaṃ vedanānānattādīnaṃ phassanānattādikassa paccayabhāvato tathāuppattiyā asambhavato. Ito paresūti 『『no pariyesanānānattaṃ paṭicca uppajjati pariḷāhanānatta』』ntiādīsu.

Dutiyavedanānānattasuttavaṇṇanā niṭṭhitā.

  1. Bāhiradhātunānattasuttavaṇṇanā

90.Pañca dhātuyo kāmāvacarā rūpasabhāvattā.

Bāhiradhātunānattasuttavaṇṇanā niṭṭhitā.

  1. Saññānānattasuttavaṇṇanā

91.Āpāthe patitanti cakkhussa āpāthagataṃ sāṭakaveṭhanādisaññitaṃ bhūtasaṅghātaṃ sammā nissitaṃ. Cakkhudvāre sampaṭicchanādisampayuttasaññānaṃ saṅkappagatikattā, cakkhuviññāṇasampayuttasaññāgahaṇeneva vā gahetabbato 『『rūpasaññāti cakkhuviññāṇasampayuttā saññā』』ti vuttaṃ tattha saññāya eva labbhanato. Eteneva hi taṃsampayutto saṅkappoti idampi saṃvaṇṇitanti daṭṭhabbaṃ. Tenāha 『『saññāsaṅkappachandā ekajavanavārepi nānājavanavārepi labbhantī』』ti. Javanasampayuttassa vitakkassa chandagatikattā vuttaṃ 『『tīhi cittehi sampayutto saṅkappo』』ti. Chandikataṭṭhenāti chandakaraṇaṭṭhena, icchitaṭṭhenāti attho. Anuḍahanaṭṭhenāti pariḍahanaṭṭhena. Sannissayaḍāharasā hi rāgaggiādayo 『『rūpe』』ti pana tassa ārammaṇadassanametaṃ. Pariḷāhoti pariḷāhasīsena apekkhaṃ vadati. Tenāha 『『pariḷāhe uppanne』』tiādi. 『『Pariḷāho』』ti daḷhajjhosānā balavākārappattā vuttāti āha 『『pariḷāhapariyesanā pana nānājavanavāreyeva labbhantī』』ti. Tāsaṃ laddhūpanissayabhāvatoti dasseti. Iminā nayenāti 『『uppajjati saññānānatta』』nti ettha vuttanayena attho veditabbo. 『『Rūpasaññādinānāsabhāvaṃ saññaṃ paṭicca kāmasaṅkappādinānāsabhāvo saṅkappo uppajjatī』』tiādinā nayena veditabbo.

Saññānānattasuttavaṇṇanā niṭṭhitā.

  1. Nopariyesanānānattasuttavaṇṇanā

92.Paṭisedhamattameva nānaṃ, sesaṃ heṭṭhā vuttanayamevāti adhippāyo.

Nopariyesanānānattasuttavaṇṇanā niṭṭhitā.

  1. Bāhiraphassanānattasuttādivaṇṇanā

93.Vuttappakāreārammaṇeti 『『āpāthe patita』』ntiādinā heṭṭhā vuttappakāre rūpārammaṇe. Saññāti rūpasaññāva. Arūpadhammopi samāno yasmiṃ ārammaṇe pavattati, taṃ phusanto viya hotīti vuttaṃ 『『ārammaṇaṃ phusamāno』』ti. Taṇhāya vatthubhūtaṃyeva rūpārammaṇaṃ labbhatīti katvā 『『rūpalābho』』ti adhippetanti āha 『『saha taṇhāya ārammaṇaṃ rūpalābho』』ti. Sabbasaṅgāhikanayoti ekasmiṃyeva ārammaṇe sabbesaṃ saññādīnaṃ dhammānaṃ uppattiyā sabbasaṅgaṇhanavasena dassitanayo. Tenāha 『『ekasmiṃyevā』』tiādi. Sabbasaṅgāhikanayoti vā dhuvaparibhogavasena nibaddhārammaṇanti vā āgantukārammaṇanti vā vibhāgaṃ akatvā sabbasaṅgāhikanayo. Aparo nayo. Missakoti āgantukārammaṇe nibaddhārammaṇe ca visayato nibaddhārammaṇena missako. Nibaddhārammaṇe sattānaṃ kileso mando hoti. Tathā hi saññāsaṅkappaphassavedanāva dassitā. Yaṃ kiñci viyāti yaṃ kiñci aññamaññaṃ viya. Khobhetvāti kutūhaluppādanavasena cittaṃ khobhetvā.

Upāsikāti tassa amaccaputtassa bhariyaṃ sandhāyāha. Tasminti āgantukārammaṇe. Lābho nāma 『『labbhatī』』ti katvā.

Uruvalliyavāsīti uruvalliyaleṇavāsī, uruvalliyavihāravāsīti vadanti. Pāḷiyāti 『『dhātunānattaṃ, bhikkhave, paṭicca uppajjatī』』tiādinayapavattāya imissā suttapāḷiyā. Parivaṭṭetvāti majjhe gahitaphassavedanāpariyosāne ṭhapanavasena pāḷiṃ parivaṭṭetvā. Vuttappakāretiādi parivattetabbākāradassanaṃ. Tattha vuttappakāreti āpāthagatarūpārammaṇe. Avibhūtavāranti avibhūtārammaṇavāraṃ. Ayameva vā pāṭho. Gaṇhanti kathenti. Ekajavanavārepi labbhanti cirataranivesābhāvā. Nānājavanavāreyeva daḷhataranivesatāya.

94.Dasamaṃ uttānameva navame vuttanayattā. Paṭisedhamattameva hettha nānattanti.

Bāhiraphassanānattasuttādivaṇṇanā niṭṭhitā.

Nānattavaggavaṇṇanā niṭṭhitā.

  1. Dutiyavaggo

  2. Sattadhātusuttavaṇṇanā

  3. Ābhātīti ābhā, ālokabhāvena nipphajjati, upaṭṭhātīti vā attho. So eva nijjīvaṭṭhena dhātūti ābhādhātu. Ālokassāti ālokakasiṇassa. Suṭṭhu, sobhanaṃ vā bhātīti subhaṃ. Kasiṇasahacaraṇato jhānaṃ subhaṃ. Sesaṃ vuttanayameva. Suparisuddhavaṇṇaṃ kasiṇaṃ. Ākāsānañcādayopi subhārammaṇaṃ evāti keci. Desanaṃ niṭṭhāpesīti desanaṃ uddesamatte eva ṭhapesi. Pāḷiyaṃ 『『andhakāraṃ paṭicca paññāyatī』』ti etthāpi ārammaṇameva gahitaṃ, tathā 『『ayaṃ dhātu asubhaṃ paṭicca paññāyatī』』ti etthāpi. Yathā hi idha suvaṇṇaṃ kasiṇaṃ subhanti adhippetaṃ, evaṃ dubbaṇṇaṃ asubhanti.

Andhakāraṃ paṭiccāti andhakāraṃ paṭicchādakapaccayaṃ paṭicca. Paññāyatīti pākaṭo hoti. Tenāha 『『andhakāro hī』』tiādi. Ālokopi, andhakārena paricchinno hotīti yojanā. Andhakāro tāva ālokena paricchinno hotu 『『yattha āloko natthi, tattha andhakāro』』ti āloko kathaṃ andhakārena paricchinno hotīti āha 『『andhakārena hi so pākaṭo hotī』』ti. Paricchedalekhāya viya cittarūpaṃ andhakārena hi parito paricchinno hutvā paññāyati, yathā taṃ chāyāya ātapo. Eseva nayoti asubhasubhānaṃ aññamaññaparicchinnataṃ atidisitvā tattha adhippetameva dassento 『『asubhe sati subhaṃ paññāyatī』』ti āha. Evamāhāti 『『asubhaṃ paṭicca subhaṃ paññāyatī』』ti avoca. 『『Rūpī rūpāni passatī』』tiādīsu viya uttarapadalopenāyaṃ niddesoti āha 『『rūpaṃ paṭiccāti rūpāvacarasamāpattiṃ paṭiccā』』ti. Tāya hi sati adhigatāya. Rūpasamatikkamā vā hotīti sabhāvārammaṇānaṃ rūpajjhānānaṃ samatikkamā ākāsānañcāyatanasamāpatti nāma hotīti attho. Eseva nayoti iminā 『『ākāsānañcāyatanasamatikkamā viññāṇañcāyatanasamāpatti nāma hotī』』tiādinā dvepi pakāre atidisati. Paṭisaṅkhāti paṭisaṅkhāñāṇena. Appavattinti yathāparicchinnakālaṃ appavattanaṃ. Etena khaṇanirodhādiṃ paṭikkhipati.

Kathaṃ samāpatti pattabbāti imāsu sattasu dhātūsu kā pakārā saññāsamāpatti nānā hutvā samāpajjitabbā. Tenāha 『『kīdisā samāpattiyo』』tiādi. Saññāya atthibhāvenāti paṭukiccāya saññāya atthibhāvena. Sukhumasaṅkhārānaṃ tattha samāpattiyaṃ avasissatāya. Nirodhovāti saṅkhārānaṃ nirodho eva.

Sattadhātusuttavaṇṇanā niṭṭhitā.

  1. Sanidānasuttavaṇṇanā

96.Bhāvanapuṃsakametaṃ 『『visamaṃ candimasūriyā parivattantī』』tiādīsu (a. ni. 4.70) viya. Sanidānanti attano phalaṃ nidadātīti nidānaṃ, kāraṇanti āha 『『sanidānosappaccayo』』ti. Kāmapaṭisaṃyuttoti kāmarāgasaṅkhātena kāmena paṭisaṃyutto vā kāmapaṭibaddho vā. Takketīti takko. Abhūtakāraṃ samāropetvā kappetīti saṅkappo. Ārammaṇe cittaṃ appetīti appanā. Visesena appetīti byappanā. Ārammaṇe cittaṃ abhiniropentaṃ viya pavattatīti cetaso abhiniropanā. Micchā viparīto pāpako saṅkappoti micchāsaṅkappo. Aññesu ca kāmapaṭisaṃyuttesu vijjamānesu vitakko eva kāmadhātusaddena niruḷho daṭṭhabbo vitakkassa kāmapasaṅgappattisātisayattā. Esa nayo byāpādadhātuādīsupi. Sabbepi akusalā dhammā kāmadhātu hīnajjhāsayehi kāmetabbadhātubhāvato.

Kilesakāmassa ārammaṇabhāvattā sabbākusalasaṃgāhikāya kāmadhātuyā itarā dve saṅgahetvā kathanaṃ sabbasaṅgāhikā. Tissannaṃ dhātūnaṃ aññamaññaṃ asaṅkarato kathā asambhinnā. Imaṃ kāmāvacarasaññitaṃ kāmavitakkasaññitañca kāmadhātuṃ. Paṭiccāti paccayabhūtaṃ labhitvā. Tīhi kāraṇehīti tīhi sārabhūtehi kāraṇehi.

Byāpādavitakko byāpādo uttarapadalopena, so eva nijjīvaṭṭhena sabhāvadhāraṇaṭṭhena dhātūti byāpādadhātu. Byāpajjati cittaṃ etenāti byāpādo, doso. Byāpādopi dhātūti yojanā. Sahajātapaccayādivasenāti sahajātaaññamaññanissayasampayuttaatthiavigatapaccayavasena. Visesena hi parassa attano ca dukkhāpanaṃ vihiṃsā, sā eva dhātu, atthato rosanā parūpaghāto, tathā pavatto vā dosasahagatacittuppādo.

Tiṇagahane araññeti tiṇehi gahanabhūte araññe. Anayabyasananti apāyabyasanaṃ, pariharaṇūpāyarahitaṃ vipattinti vā attho. Avaḍḍhiṃ vināsanti avaḍḍhiñceva vināsañcāti vadanti sabbaso vaḍḍhirahitaṃ. Sukkhatiṇadāyo viya ārammaṇaṃ kilesaggisaṃvaddhanaṭṭhena. Tiṇukkā viyaakusalasaññā anudahanaṭṭhena. Tiṇakaṭṭha…pe… sattā anayabyasanāpattito. 『『Ime sattā』』ti hi ayoniso paṭipajjamānā adhippetā. Tenāha 『『yathā sukkhatiṇadāye』』tiādi.

Samatābhāvato samatāvirodhato visamatāhetuto ca visamā rāgādayoti āha 『『rāgavisamādīni anugata』』nti. Icchitabbā avassaṃbhāvinibhāvena.

Saṃkilesato nikkhamanaṭṭhena nekkhammo, so eva nijjīvaṭṭhena dhātūti nekkhammadhātu. Svāyaṃ nekkhammasaddo pabbajjādīsu kusalavitakke ca niruḷhoti āha 『『nekkhammavitakkopi nekkhammadhātū』』ti. Itarāpi dve dhātuyoti abyāpādaavihiṃsādhātuyo vadati. Visuṃ dīpetabbā sarūpena āgatattā. Vitakkādayoti nekkhammasaṅkappacchandapariḷāhapariyesanā. Yathānurūpaṃ attano attano paccayānurūpaṃ. Kathaṃ panettha kusaladhammesu pariḷāho vuttoti? Saṅkhārapariḷāhamattaṃ sandhāyetaṃ vuttaṃ, soḷasasu ākāresu dukkhasacce santāpaṭṭho viya vutto, yassa vigamena arahato sītibhāvappatti vuccati.

Sayaṃ na byāpajjati, tena vā taṃsamaṅgīpuggalo na kiñci byāpādetīti abyāpādo, vihiṃsāya vuttavipariyāyehi sā veditabbā. Hitesibhāvena mijjati siniyhatīti mitto, mittassa esāti metti, abyāpādo. Mettāyanāti mettākāraṇaṃ, mettāya vā ayanā pavattanā. Mettāyitattanti mettāyitassa mettāya pavattassa bhāvo. Mettācetovimuttīti mettāyanavasena pavatto cittasamādhi. Sesaṃ vuttanayameva.

Sanidānasuttavaṇṇanā niṭṭhitā.

  1. Giñjakāvasathasuttavaṇṇanā

97.Ito paṭṭhāyāti 『『dhātuṃ, bhikkhave』』ti imasmā tatiyasuttato paṭṭhāya. Yāva kammavaggo, tāva netvā upagantvā seti etthāti āsayo, hīnādibhāvena adhīno āsayo ajjhāsayo, taṃ ajjhāsayaṃ, adhimuttanti attho. Saññā uppajjatītiādīsu hīnādibhedaṃ ajjhāsayaṃ paṭicca hīnādibhedā saññā, tannissayadiṭṭhivikappanā, vitakko ca uppajjati sahajātakoṭiyā upanissayakoṭiyā ca. Satthāresūti tesaṃ satthupaṭiññatāya vuttaṃ, na satthulakkhaṇasabbhāvato. Asammāsambuddhesūti ādhāre visaye ca bhummaṃ ekato katvā vuttanti paṭhamaṃ tāva dassento 『『mayaṃ sammāsambuddhā』』tiādiṃ vatvā itaraṃ dassento 『『tesu sammāsambuddhā ete』』tiādimāha. Tesaṃ 『『mayaṃ sammāsambuddhā』』ti uppannadiṭṭhi idha mūlabhāvena pucchitā, itarā anusaṅkitāti pucchatiyevāti sāsaṅkaṃ vadati.

『『Mahatī』』ti ettha mahāsaddo 『『mahājano』』tiādīsu viya bahuatthavācakoti daṭṭhabbo. Avijjāpi hīnahīnatarahīnatamādibhedena bahupakārā. Tassāti diṭṭhiyā. Kasmā panettha 『『yadidaṃ avijjā dhātū』』ti avijjaṃ uddharitvā 『『hīnaṃ dhātuṃ paṭiccā』』ti ajjhāsayadhātu niddiṭṭhāti? Na kho panetaṃ evaṃ daṭṭhabbaṃ, 『『aññaṃ uddharitvā aññaṃ niddiṭṭhā』』ti, yato avijjāsīsena ajjhāsayadhātu eva gahitā. Avijjāgahito hi purisapuggalo diṭṭhajjhāsayo hīnādibhedaṃ avijjādhātuṃ nissāya tato saññādiṭṭhiādike saṅkappeti. Paṇidhi patthanā, sā pana tathā tathā cittassa ṭhapanavasena hotīti āha 『『cittaṭṭhapana』』nti. Tenāha 『『sā panesā』』tiādi. Eteti hīnapaccayā saññādiṭṭhivitakkacetanā patthanā paṇidhisaṅkhātā hīnā dhammā. Hīno nāma hīnadhammasamāyogato. Sabbapadānīti 『『paññapetī』』tiādīni padāni yojetabbāni hīnasaddena majjhimuttamaṭṭhānantarassa asambhavato. Upapajjanaṃ 『『upapattī』』ti āha 『『dve upapattiyo paṭilābho ca nibbatti cā』』ti. Tattha hīnakulādīti ādi-saddena hīnarūpabhogaparisādīnaṃ saṅgaho. Hīnattikavasenāti hīnattike vuttattikapadavasenāti adhippāyo. Cittuppādakkhaṇeti idaṃ hīnattikapariyāpannānaṃ cittuppādānaṃ vasena tattha tattha laddhattā vuttaṃ. Pañcasu nīcakulesūti caṇḍālavenanesādarathakārapukkusakulesu. Dvādasaakusalacittuppādānaṃ pana yo koci paṭilābho hīnoti yojanā. Sesadvayepi eseva nayo. Imasmiṃ ṭhāneti 『『yāyaṃ, bhante, diṭṭhī』』tiādinā āgate imasmiṃ ṭhāne. 『『Dhātuṃ, bhikkhave, paṭicca uppajjatī』』tiādinā āgatattā nibbattiyeva adhippetā, na paṭilābho.

Giñjakāvasathasuttavaṇṇanā niṭṭhitā.

  1. Hīnādhimuttikasuttavaṇṇanā

98.Ekatohontīti samānacchandatāya ajjhāsayato ekato honti. Nirantarā hontīti tāya eva samānacchandatāya cittena nibbisesā honti. Idha adhimutti nāma ajjhāsayadhātūti āha 『『hīnādhimuttikāti hīnajjhāsayā』』ti.

Hīnādhimuttikasuttavaṇṇanā niṭṭhitā.

  1. Caṅkamasuttavaṇṇanā

99.Mahāpaññesūti vipulapaññesu. Nanti sāriputtattheraṃ. Khandhantaranti khandhavibhāgaṃ, khandhānaṃ vā antaraṃ viseso atthīti khandhantaro. Esa nayo sesesupi. Parikammanti iddhividhādhigamassa pubbabhāgaparikammañceva uttaraparikammañca. Ānisaṃsanti iddhānisaṃsañceva ānisaṃsañca. Adhiṭṭhānaṃ vikubbananti adhiṭṭhānavidhānañceva vikubbanavidhānañca. Vuttanayenevāti 『『pathaviṃ pattharanto viyā』』tiādinā.

Dhutaṅgaparihāranti dhutaṅgānaṃ pariharaṇavidhiṃ. Pariharaṇaggahaṇeneva samādānaṃ siddhaṃ hotīti taṃ na gahitaṃ. Ānisaṃsanti taṃtaṃdhutaṅgapariharaṇe daṭṭhabbaṃ ānisaṃsameva. Samodhānanti 『『ettakā piṇḍapātapaṭisaṃyuttā, ettakā senāsanapaṭisaṃyuttā』』ti paccayavasena aññamaññañca antogadhattā. Adhiṭṭhānanti adhiṭṭhānavidhiṃ. Bhedanti ukkaṭṭhādibhedañceva bhinnākārañca.

Parikammanti 『『dibbacakkhu evaṃ uppādetabbaṃ, evaṃ visodhetabba』』ntiādinā parikammavidhānaṃ. Ānisaṃsanti paresaṃ ajjhāsayānurūpāyatanādiānisaṃsapabhedaṃ. Upakkilesanti sādhāraṇaṃ asādhāraṇaṃ duvidhaṃ upakkilesaṃ. Vipassanābhāvanupakkilesā hi dibbacakkhussa upakkilesāti veditabbā.

Saṅkhepavitthāragambhīruttānavicitrakathādīsūti saṅkhepo vitthāro gambhīratā uttānatā vicitrabhāvo neyyatthatā nītatthatāti evamādīsu dhammassa kathetabbappakāresu taṃ taṃ kathetabbākāraṃ.

Iti-saddo ādiattho, pakārattho vā. Tena –

『『Ādimhi sīlaṃ deseyya, (dī. ni. aṭṭha. 1.190; ma. ni. aṭṭha. 1.291)

Majjhe cittaṃ viniddise;

Ante paññā kathetabbā,

Eso dhammakathāvidho』』ti. –

Evaṃ kathetabbākāraṃ saṅgaṇhāti.

『『Sithilaṃ dhanitañca dīgharassaṃ, garukaṃ lahukañca niggahītaṃ;

Sambandhaṃ vavatthitaṃ vimuttaṃ, dasadhā byañjanabuddhiyā pabhedo』』ti. (dī. ni. 1.190; ma. ni. aṭṭha. 1.291; pari. 485) –

Evaṃ vuttaṃ dasavidhaṃ byañjanabuddhiṃ. Aṭṭhuppattinti tassa tassa suttassa jātakassa ca aṭṭhuppattiṃ. Anusandhinti pacchānusandhiādianusandhiṃ. Pubbāparanti sambandhaṃ. Idaṃ padaṃ evaṃ vattabbaṃ, idaṃ pubbāparaṃ evaṃ gahetabbanti.

Kulasaṅgaṇhanaparihāranti lābhuppādanatthaṃ kulānaṃ saṅgaṇhanavidhino pariharaṇaṃ tanniyamitaṃ ekantikaṃ kulasaṅgahaṇavidhiṃ.

Caṅkamasuttavaṇṇanā niṭṭhitā.

  1. Sagāthāsuttavaṇṇanā

  2. 『『Dhātuso saṃsandantī』』ti idaṃ ajjhāsayato sarikkhatādassanaṃ, na kāyena missībhāvadassananti āha 『『samuddantare』』tiādi. Nirantaroti nibbiseso. Saṃsaggāti pañcavidhasaṃsaggahetu. Saṃsaggagahaṇena cettha saṃsaggavatthukā taṇhā gahitā. Tenāha 『『dassana…pe… snehenā』』ti.

Vanati bhajati sajjati tenāti vanaṃ, vanathoti ca kileso vuccatīti āha 『『vanatho jātoti kilesavanaṃ jāta』』nti. Itare saṃsaggamūlakāti tameva paṭikkhipanto āha 『『adassanenā』』ti. Sādhujīvīti sādhu suṭṭhu jīvī, taṃjīvanasīlo. Tenāha 『『parisuddhajīvitaṃ jīvamāno』』ti.

Sagāthāsuttavaṇṇanā niṭṭhitā.

  1. Assaddhasaṃsandanasuttavaṇṇanā

101.Nirojāti saddhāsnehābhāvena nisnehā. Tato eva arasabhāvena nirasā. Ekasadisāti samasamā nibbisesā. Tenāha 『『nirantarā』』ti. Alajjitāya ekasīmakatā bhinnamariyādā. Saddhā tesaṃ atthīti saddhā. Tantipālakāti saddhammatantiyā pālakā. Vaṃsānurakkhakāti ariyavaṃsassa anurakkhakā. Āraddhavīriyāti paggahitavīriyā. Yasmā tādisānaṃ vīriyaṃ paripuṇṇaṃ nāma hoti kiccasiddhiyā, tasmā vuttaṃ 『『paripuṇṇaparakkamā』』ti. Sabbakiccapariggāhikāyāti catunnaṃ satipaṭṭhānānaṃ bhāvanākiccapariggāhikāya.

Assaddhasaṃsandanasuttavaṇṇanā niṭṭhitā.

8-12. Assaddhamūlakasuttādivaṇṇanā

102-106.Aṭṭhamādīnīti aṭṭhamaṃ navamaṃ dasamaṃ ekādasamaṃ dvādasamanti imāni pañca suttānīti eke. Apare pana nava suttānīti icchanti. Svāyamattho aṭṭhakathāyaṃ vuttoyeva. Pāḷiyañca kesuci potthakesu likhīyati.

Assaddhamūlakasuttādivaṇṇanā niṭṭhitā.

Dutiyavaggavaṇṇanā niṭṭhitā.

  1. Kammapathavaggo

1-2. Asamāhitasuttādivaṇṇanā

107-108.Ito paresūti ito dutiyavaggato paresu suttesu. Paṭhamanti paṭhamavagge paṭhamaṃ. Kasmā panettha evaṃ desanā pavattāti āha 『『evaṃ vuccamāne』』tiādi.

Asamāhitasuttādivaṇṇanā niṭṭhitā.

3-5. Pañcasikkhāpadasuttādivaṇṇanā

109-111.Surāmerayasaṅkhātanti piṭṭhasurādisurāsaṅkhātaṃ pupphāsavādimerayasaṅkhātañca. Majjanaṭṭhena majjaṃ. Surāmerayamajjappamādoti vuccati 『『majjati tenā』』ti katvā. Tasmiṃ tiṭṭhantīti tasmiṃ pamāde pamajjanavasena tiṭṭhantīti attho. Sesaṃ tatiyacatutthesu suviññeyyamevāti.

Pañcame tāni padāni saṃvaṇṇetuṃ 『『pañcame』』tiādi āraddhaṃ. Tattha pāṇo nāma vohārato satto, paramatthato jīvitindriyaṃ, taṃ pāṇaṃ atipātenti aticca antareyeva, atikkamma vā satthādīhi abhibhavitvā pātenti saṇikaṃ patituṃ adatvā sīghaṃ pātentīti attho. Kāyena vācāya vā adinnaṃ parasantakaṃ. Ādiyantīti gaṇhanti. Micchāti na sammā, gārayhavasena. Musāti atathaṃ vatthu. Vadantīti visaṃvādanavasena vadanti. Piyasuññakaraṇato pisuṇā, pisati vā pare satte, hiṃsatīti attho. Mammacchedikāti etena parassa mammacchedavasena ekantapharusasañcetanā pharusavācā nāmāti dasseti. Abhijjhāsaddo lubbhane niruḷhoti āha 『『parabhaṇḍe lubbhanasīlāti attho』』ti. Byāpannanti dosavasena vipannaṃ. Pakativijahanena pūtibhūtaṃ. Sādhūhi garahitabbataṃ pattā 『『natthi dinna』』ntiādinayappavattā natthikāhetukaakiriyadiṭṭhi kammapathapariyāpannā nāma. Micchattapariyāpannā sabbāpi lokuttaramaggapaṭipakkhā viparītadiṭṭhi.

Tesanti kammapathānaṃ. Vohāratoti indriyabaddhaṃ upādāya paññattimattato. Tiracchānagatādīsūti ādi-saddena petānaṃ saṅgaho. Payogavatthumahantatādīhi mahāsāvajjatā tehi paccayehi uppajjamānāya cetanāya balavabhāvato. Yathāvuttapaccayavipariyāyepi taṃtaṃpaccayehi cetanāya balavabhāvavasena appasāvajjamahāsāvajjatā vā veditabbā. Iddhimayoti kammavipākiddhimayo dāṭhākoṭanādīnaṃ viya.

Methunasamācāresūti sadāraparadāragamanavasena duvidhesu methunasamācāresu. Tepi hīnādhimuttikehi kattabbato kāmā nāma. Micchācāroti gārayhācāro. Gārayhatā cassa ekantanihīnatāyāti āha 『『ekantanindito lāmakācāro』』ti asaddhammādhippāyenāti asaddhammasevanādhippāyena. Gottarakkhitāti sagottehi rakkhitā. Dhammarakkhitāti sahadhammehi rakkhitā. Sassāmikā nāma sārakkhā. Yassā gamane daṇḍo ṭhapito, sā saparidaṇḍā. Bhariyabhāvāya dhanena kītā dhanakkītā. Chandena vasatīti chandavāsinī. Bhogatthaṃ vasatīti bhogavāsinī. Paṭatthaṃ vasatīti paṭavāsinī. Udakapattaṃ āmasitvā gahitā odapattakinī. Cumbaṭaṃ apanetvā gahitā obhaṭacumbaṭā. Karamarānītā dhajāhaṭā. Taṅkhaṇikaṃ gahitā muhuttikā. Abhibhavitvā vītikkamo micchācāro mahāsāvajjo, na tathā dvinnaṃ samānacchandatāya. Abhibhavitvā vītikkamane satipi maggenamaggapaṭipattiadhivāsane purimuppannasevanābhisandhipayogābhāvato micchācāro na hoti abhibhuyyamānassāti vadanti. Sevanācitte sati payogābhāvo appamāṇaṃ yebhuyyena itthiyā sevanāpayogassa abhāvato. Tathā sati puretaraṃ sevanācittassa upaṭṭhānepi tassā micchācāro na siyā, tathā purisassapi sevanāpayogābhāve. Tasmā attano ruciyā pavattitassa vasena tayo, balakkārena pavattitassa vasena tayoti sabbepi aggahitaggahaṇena 『『cattāro sambhārā』』ti vuttaṃ.

Āsevanamandatāyāti yāya akusalacetanāya samphaṃ palapati, tassā ittarakālatāya pavattiyā anāsevanāti paridubbalā hoti cetanā.

Upasaggavasena atthavisesavācino dhātusaddāti abhijjhāyatīti padassa parabhaṇḍābhimukhītiādiattho vutto. Tanninnatāyāti tasmiṃ parabhaṇḍe lubbhanavasena ninnatāya. Abhipubbo jhe-saddo lubbhane niruḷhoti daṭṭhabbo. Yassa bhaṇḍaṃ abhijjhāyati, tassa appaguṇatāya appasāvajjā, mahāguṇatāya mahāsāvajjātiādinā nayena tattha appasāvajjamahāsāvajjavibhāgo veditabbo. Tenāha 『『adinnādānaṃ viyā』』tiādi. Attano pariṇāmanaṃ cittenevāti daṭṭhabbaṃ.

Hitasukhaṃ byāpādayatīti yo naṃ uppādeti, yassa uppādeti, tassa sati samavāye hitasukhaṃ vināseti. Aho vatāti iminā yathā abhijjhāne vatthuno ekantato attano pariṇāmanaṃ dassitaṃ , evamidhāpi vatthuno 『『aho vatā』』ti iminā parassa vināsacintāya ekantato niyamitabhāvaṃ dasseti. Evañhi nesaṃ dāruṇappavattiyā kammapathappavatti.

Yathābhuccagahaṇābhāvenāti yathātacchagahaṇassa abhāvena aniccādisabhāvassa niccādito gahaṇena. Micchā passatīti vitathaṃ passati. Samphappalāpo viyāti iminā āsevanassa appamahantatāhi micchādiṭṭhiyā appasāvajjamahāsāvajjatā. Vatthunoti gahitavatthuno. Gahitākāraviparītatāti micchādiṭṭhiyā gahitākārassa viparītatā. Tathābhāvenāti attano gahitākāreneva tassā diṭṭhiyā, gahitassa vā vatthuno upaṭṭhānaṃ 『『evametaṃ, na ito aññathā』』ti.

Dhammatoti sabhāvato. Koṭṭhāsatoti cittaṅgakoṭṭhāsato, yaṃkoṭṭhāsā honti, tatoti attho. Cetanādhammāvāti cetanāsabhāvā eva. Paṭipāṭiyā sattāti ettha nanu cetanā abhidhamme kammapathesu na vuttāti paṭipāṭiyā sattannaṃ kammapathabhāvo na yuttoti? Na, avacanassa aññahetukattā. Na hi tattha cetanāya akammapathattā kammapatharāsimhi avacanaṃ, kadāci pana kammapatho hoti, na sabbadāti kammapathabhāvassa aniyatattā avacanaṃ. Yadā, panassa kammapathabhāvo hoti, tadā kammapatharāsisaṅgaho na nivārito. Etthāha – yadi cetanāya sabbadā kammapathabhāvābhāvato aniyato kammapathabhāvoti kammapatharāsimhi avacanaṃ, nanu abhijjhādīnampi kammapathabhāvaṃ appattānaṃ atthitāya aniyato kammapathabhāvoti tesampi kammapatharāsimhi avacanaṃ āpajjatīti? Nāpajjati, kammapathatātaṃsabhāgatāhi tesaṃ tattha vuttattā. Yadi evaṃ cetanāpi tattha vattabbā siyā? Saccametaṃ. Sā pana pāṇātipātādikāti pākaṭo tassā kammapathabhāvoti na vuttā siyā. Cetanāya hi 『『cetanāhaṃ, bhikkhave, kammaṃ vadāmi (a. ni. 6.63; kathā. 539) tividhā, bhikkhave, kāyasañcetanā akusalaṃ kāyakamma』』ntiādivacanato (kathā. 539) kammabhāvo pākaṭo. Kammaṃyeva ca sugatiduggatīnaṃ tatthuppajjanakasukhadukkhānañca pathabhāvena pavattaṃ kammapathoti vuccatīti pākaṭo, tassā kammapathabhāvo. Abhijjhādīnaṃ pana cetanāsamīhanabhāvena sucaritaduccaritabhāvo, cetanājanitapiṭṭhivaṭṭakabhāvena sugatiduggatitaduppajjanakasukhadukkhānaṃ pathabhāvo cāti, na tathā pākaṭo kammapathabhāvoti, te eva tena sabhāvena dassetuṃ abhidhamme kammapatharāsibhāvena vuttā. Atathājātiyakattā vā cetanā tehi saddhiṃ na vuttāti daṭṭhabbaṃ. Mūlaṃ patvāti mūladesanaṃ patvā, mūlasabhāvesu dhammesu desiyamānesūti attho.

Adinnādānaṃ sattārammaṇanti idaṃ 『『pañca sikkhāpadā parittārammaṇā evā』』ti imāya pāḷiyā virujjhati. Yañhi pāṇātipātādidussīlyassa ārammaṇaṃ, tadeva taṃ veramaṇiyā ārammaṇaṃ. Vītikkamitabbavatthuto eva hi viratīti. 『『Sattārammaṇa』』nti vā sattasaṅkhātaṃ saṅkhārārammaṇameva upādāya vuttattā na koci virodho. Tathā hi vuttaṃ sammohavinodaniyaṃ (vibha. aṭṭha. 714) 『『yāni sikkhāpadāni ettha 『sattārammaṇānī』ti vuttāni, tāni yasmā 『sattoti』ti saṅkhaṃ gate saṅkhāreyeva ārammaṇaṃ karontī』』ti. Ito paresupi eseva nayo. Visabhāgavatthuno 『『itthipurisā』』ti gahetabbato sattārammaṇotipi eke. 『『Eko diṭṭho, dve sutā』』tiādinā samphappalapane diṭṭhasutamutaviññātavasena. Tathā abhijjhāti ettha tathā-saddo 『『diṭṭhasutamutaviññātavasenā』』ti idampi upasaṃharati, na sattasaṅkhārārammaṇataṃ eva dassanādivasena abhijjhāyanato. 『『Natthi sattā opapātikā』』ti pavattamānāpi micchādiṭṭhi tebhūmakadhammārammaṇā evāti adhippāyena tassā saṅkhārārammaṇatā vuttā. Kathaṃ pana micchādiṭṭhiyā mahaggatappattā dhammā ārammaṇaṃ hontīti? Sādhāraṇato. Natthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipākoti hi pavattamānāya atthato rūpārūpāvacaradhammāpi gahitāva hontīti.

Sukhabahulatāya rājāno hasamānāpi 『『coraṃ ghātethā』』ti vadanti, hāso pana tesaṃ aññavisayoti āha 『『sanniṭṭhāpakacetanā pana nesaṃ dukkhasampayuttāva hotī』』ti. Majjhattavedano na hoti, sukhavedanova. Tattha 『『kāmānaṃ samudayā』』tiādinā vedanābhedo veditabbo. Lobhasamuṭṭhāno musāvādo sukhavedano vā siyā majjhattavedano vā, dosasamuṭṭhāno dukkhavedano vāti musāvādo tivedano siyā. Iminā nayena sesesupi yathārahaṃ vedanānaṃ 『『lobho nidānaṃ kammānaṃ samudayāyā』』tiādinā bhedo veditabbo.

Pāṇātipāto dosamohavasena dvimūlakoti sampayuttamūlameva sandhāya vuttaṃ. Tassa hi mūlaṭṭhena upakārabhāvo dosaviseso, nidānamūle pana gayhamāne lobhamohavasenapi vaṭṭati. Sammūḷho āmisakiñjakkhakāmopi hi pāṇaṃ hanati. Tenevāha 『『lobho nidānaṃ kammānaṃ samudayāyā』』tiādi (a. ni. 3.34). Sesesupi eseva nayo.

Asamādinnasīlassa sampattato yathāupaṭṭhitavītikkamitabbavatthuto virati sampattavirati. Samādānena uppannā virati samādānavirati. Kilesānaṃ samucchindanavasena pavattā maggasampayuttā virati samucchedavirati. Kāmañcettha pāḷiyaṃ viratiyova āgatā, sikkhāpadavibhaṅge pana cetanāpi āharitvā dassitāti tadubhayampi gaṇhanto 『『cetanāpi vaṭṭanti viratiyopī』』ti āha.

Adussīlyārammaṇā jīvitindriyādiārammaṇā kathaṃ dussīlyāni pajahantīti dassetuṃ 『『yathā panā』』tiādi vuttaṃ. Pāṇātipātādīhi viramaṇavasena pavattanato tadārammaṇabhāveneva tāni pajahanti. Na hi tadeva ārabbha taṃ pajahituṃ sakkā tato anissaṭabhāvato.

Anabhijjhā…pe… viramantassāti abhijjhaṃ pajahantassāti attho. Na hi manoduccaritato virati atthi anabhijjhādīheva tappahānasiddhito.

Pañcasikkhāpadasuttādivaṇṇanā niṭṭhitā.

  1. Dasaṅgasuttavaṇṇanā

113.Micchattasammattavasenāti ettha micchābhāvo micchattaṃ, tathā sammābhāvo sammattaṃ. Tathā tathā pavattā akusalakkhandhāva micchāsati, evaṃ micchāñāṇampi daṭṭhabbaṃ. Na hi ñāṇassa micchābhāvo nāma atthi. Tasmā micchāñāṇinoti micchāsaññāṇāti attho, ayoniso pavattacittuppādāti adhippāyo. Micchāpaccavekkhaṇenāti micchādiṭṭhiādīnaṃ micchā ayoniso paccavekkhaṇena. Kusalavimuttīti pakatipurisasantarajānanaṃ, guṇaviyuttassa attano sakattani avaṭṭhānanti evamādiṃ akusalapavattiṃ 『『kusalavimuttī』』ti gahetvā ṭhitā micchāvimuttikā. Sammāpaccavekkhaṇāti jhānavimokkhādīsu sammā aviparītaṃ pavattā paccavekkhaṇā.

Dasaṅgasuttavaṇṇanā niṭṭhitā.

Tatiyavaggavaṇṇanā niṭṭhitā.

  1. Catutthavaggo

  2. Catudhātusuttavaṇṇanā

114.Patiṭṭhādhātūti sahajātānaṃ dhammānaṃ patiṭṭhābhūtā dhātu. Ābandhanadhātūti nahāniyacuṇṇassa udakaṃ viya sahajātadhammānaṃ ābandhanabhūtā dhātu. Paripācanadhātūti sūriyo phalādīnaṃ viya sahajātadhammānaṃ paripācanabhūtā dhātu. Vitthambhanadhātūti dutiyo viya sahajātadhammānaṃ vitthambhanabhūtā dhātu. Kesādayo vīsati koṭṭhāsā. Ādi-saddena pittādayo santappanādayo uddhaṅgamā vātādayo gahitā. Etāti dhātuyo.

Catudhātusuttavaṇṇanā niṭṭhitā.

  1. Pubbesambodhasuttavaṇṇanā

  2. Ayaṃ pathavīdhātuṃ nissāya taṃ ārabbha pavatto assādo. Evaṃ pavattānanti evaṃ kāye pabhāvassa pavedanavaseneva pavattānaṃ. Hutvā abhāvākārenāti pubbe avijjamānā paccayasāmaggiyā hutvā uppajjitvā puna bhaṅgupagamanato uddhaṃ abhāvākārena. Na niccāti aniccā addhuvattā, dhuvaṃ niccaṃ. Paṭipīḷanākārenāti udayabbayavasena abhiṇhaṃ pīḷanākārena dukkhaṭṭhena. Sabhāvavigamākārenāti attano sabhāvassa vigacchanākārena. Sabhāvadhammā hi appamattaṃ khaṇaṃ patvā nirujjhanti. Tasmā te 『『jarāya maraṇena cā』』ti dvedhā vipariṇamanti. Tenāha 『『vipariṇāmadhammā』』ti. Ādīnaṃ vāti pavattetīti ādīnavo, paramakāpaññatā. Vinīyatīti vūpasamīyati. Accantappahānavasena nissarati etenāti nissaraṇaṃ.

Sāyaṃ nipannā sabbarattiṃ khepetvā pāto uṭṭhahāma, māsapuṇṇaghaṭo viya no sarīraṃ nissandābhāvato.

Phusitamattesupīti udakassa phusitamattesupi.

Atināmenti kālaṃ. Evaṃ vuttanayena pavattā puggalā etā pathavīdhātuādayo assādenti nāma abhirativasena tattha ākaṅkhuppādanato.

Abhivisiṭṭhena ñāṇenāti aggamaggañāṇena. Rukkho bodhi 『『bujjhati etthā』』ti katvā. Maggo bodhi 『『bujjhati etenā』』ti katvā. Sabbaññutaññāṇaṃ bodhi sammā sāmañca sabbadhammānaṃ bujjhanato. Nibbānaṃ bodhi bujjhitabbato. Tesanti niddhāraṇe sāmivacanaṃ. Sāvakapāramīñāṇanti sāvakapāramīñāṇaṃ yāthāvato dassanavatthu.

Akuppāti paṭipakkhehi akopetabbo. Kāraṇatoti ariyamaggato. Tato hissa akuppatā. Tenāha 『『sā hī』』tiādī. Ārammaṇatoti nibbānārammaṇato nibbānārammaṇānaṃ lokiyasamāpattīnaṃ abhāvato.

Vitthāravasenāti ekekadhātuvasenāti vadanti, ekekissā pana dhātuyā lakkhaṇavibhattidassanavasena. Yanti hetuatthe nipāto, yaṃ nimittanti attho. Assādeti etenāti assādo, taṇhā. Ayaṃ pathavīdhātuyā assādoti ettha ayaṃ-saddo 『『pahānapaṭivedho』』ti etthāpi ānetvā sambandhitabbo 『『ayaṃ pahānapaṭivedho paṭivijjhitabbaṭṭhena samudayasacca』』nti. Esa nayo sesasaccesupi. Yāti yathāvuttesu assādo ādīnavo nissaraṇanti imesu tīsu ṭhānesu pavattā yā diṭṭhi…pe… yo samādhi, ayaṃ bhāvanāpaṭivedho maggasaccanti vuttanayeneva yojetabbaṃ.

Pubbesambodhasuttavaṇṇanā niṭṭhitā.

  1. Acariṃsuttavaṇṇanā

  2. Yathā yāvatā nissaraṇapariyesanaṭṭhāne ādīnavapariyesanā, evaṃ yāvatā ādīnavapariyesanaṭṭhāne assādapariyesanā sammāpaṭipannassāti vuttaṃ 『『acarinti ñāṇacārena acariṃ, anubhavanacārenā』』ti.

Acariṃsuttavaṇṇanā niṭṭhitā.

  1. Nocedaṃsuttavaṇṇanā

117.Nissaṭātiādīni padāni, ādito vuttapaṭisedhenāti 『『nevā』』ti ettha vuttena nakārena. Tenāha 『『na nissaṭā』』tiādi. Vimariyādikatenātiādi ca ettha viharaṇapekkhaṇe karaṇavacanaṃ. Dutiyanayeti 『『yato ca kho, bhikkhave』』tiādinā vuttanaye. Kilesavaṭṭamariyādāya sabbaso abhāvato nimmariyādikatena cittena. Tenāha 『『tatthā』』tiādi. Tīsūti dutiyādīsu tīsu.

Nocedaṃsuttavaṇṇanā niṭṭhitā.

  1. Ekantadukkhasuttavaṇṇanā

118.Ekanteneva dukkhāti avīcimahānirayo viya ekantato dukkhā eva sukhena avomissā. Dukkhena anupatitāti dukkheneva sabbaso upagatā. Dukkhena okkantāti bahiddhā viya antopi dukkhena avakkantā anupaviṭṭhā. Sukhavedanāpaccayatāya imāsaṃ dhātūnaṃ sukhatā viya dukkhavedanāpaccayatāpi veditabbā, saṅkhāradukkhatā pana sabbattha caritā eva . Sabbatthāti sabbāsu dhātūsu, sabbaṭṭhānesu vā. Paṭhamaṃ sukhaṃ dassetvāpi pacchā dukkhassa kathitattā 『『dukkhalakkhaṇaṃ kathita』』nti vuttaṃ.

Ekantadukkhasuttavaṇṇanā niṭṭhitā.

6-10. Abhinandasuttādivaṇṇanā

119-123. Chaṭṭhasattamesu vaṭṭavivaṭṭaṃ kathitaṃ. Aṭṭhakathāyaṃ pana 『『vivaṭṭaṃ kathita』』nti vuttaṃ . Tīsu suttesu. Catusaccamevāti cattāri saccāni samāhaṭāni catusaccanti tesaṃ ekajjhaṃ gahaṇaṃ, niyamo pana tabbinimuttassa paramatthassa abhāvato.

Abhinandasuttādivaṇṇanā niṭṭhitā.

Catutthavaggavaṇṇanā niṭṭhitā.

Sāratthappakāsiniyā saṃyuttanikāya-aṭṭhakathāya

Dhātusaṃyuttavaṇṇanāya līnatthappakāsanā samattā.

  1. Anamataggasaṃyuttaṃ

  2. Paṭhamavaggo

  3. Tiṇakaṭṭhasuttavaṇṇanā

  4. Upasaggo samāsavisaye sasādhanaṃ kiriyaṃ dassetīti vuttaṃ 『『ñāṇena anugantvāpī』』ti. Vassasataṃ vassasahassanti nidassanamattametaṃ, tato bhiyyopi anugantvā anamataggo eva saṃsāro. Agga-saddo idha mariyādavacano, anuddesikañcetaṃ vacananti āha 『『aparicchinnapubbāparakoṭiko』』ti. Aññathā antimabhavikaparicchinnakatavimuttiparipācanīyadhammādīnaṃ vasena aparicchinnapubbāparakoṭi na sakkā vattuṃ. Saṃsaraṇaṃ saṃsāro. Pacchimāpi na paññāyati andhabālānaṃ vasenāti adhippāyo. Tenāha bhagavā 『『dīgho bālāna saṃsāro』』ti (dha. pa. 60). Vemajjheyeva pana sattā saṃsaranti pubbāparakoṭīnaṃ alabbhanīyattā. Attho paritto hoti yathābhūtāvabodhābhāvato. Buddhasamayeti sāsaneti attho. Attho mahā yathābhūtāvabodhisambhavato, atthassa vipulatāya taṃsadisā upamā natthīti parittaṃyeva upamaṃ āharantīti adhippāyo. Idāni vuttamevatthaṃ 『『pāḷiyaṃ hī』』tiādinā samattheti. Mātu mātaroti mātu mātāmahiyo. Tassevāti dukkhasseva. Tibbanti dukkhapariyāyoti.

Tiṇakaṭṭhasuttavaṇṇanā niṭṭhitā.

  1. Pathavīsuttavaṇṇanā

125.Mahāpathavinti avisesena anavasesapariyādāyinīti āha 『『cakkavāḷapariyanta』』nti. Parikappavacanañcetaṃ.

Pathavīsuttavaṇṇanā niṭṭhitā.

  1. Assusuttavaṇṇanā

  2. Kandanaṃ sasaddaṃ, rodanaṃ pana kevalamevāti āha 『『kandantānanti sasaddaṃ rudamānāna』』nti. Pavattanti sandanavasena pavattaṃ. 『『Sinerurasmīhi paricchinnesū』』ti saṅkhepena vuttamatthaṃ vivaranto 『『sinerussā』』tiādimāha. Maṇimayanti indanīlamaṇimayaṃ. Sinerussa pubbadakkhiṇakoṇasamapadesā 『『pubbadakkhiṇapassā』』ti adhippetā. Tehi nikkhantarajatarasmiyo indanīlarasmiyo ca ekato hutvā. Tāsaṃ rasmīnaṃ antaresūti tāsaṃ catūhi koṇehi nikkhantarasmīnaṃ catūsu antaresu. Cattāroti dakkhiṇādibhedā cattāro mahāsamuddā honti. Viasananti visesena khepanaṃ. Kiṃ pana tanti āha 『『vināsoti attho』』ti.

Assusuttavaṇṇanā niṭṭhitā.

  1. Khīrasuttavaṇṇanā

127.Mātuthaññanti pītaṃ mātuyā thanato nibbattakhīraṃ bahutaranti veditabbaṃ.

Khīrasuttavaṇṇanā niṭṭhitā.

  1. Pabbatasuttavaṇṇanā

  2. 『『Anamataggassa saṃsārassa dīghatamattā na sukaraṃ nasukara』』nti aṭṭhakathāpāṭho. Kathaṃ nacchindatīti kathaṃ na pariyosāpeti, kāyacipi gahaṇatāyāti adhippāyo. Tayo kappāsaṃsūti tayo ekakappāsaṃsū. Yehi naṃ phuṭṭhaṃ, tatopi sukhumataraṃ sāsapamattaṃ khīyeyya pabbataṃ sabbabhāgehi aticiravelaṃ parimajjante.

Pabbatasuttavaṇṇanā niṭṭhitā.

  1. Sāsapasuttavaṇṇanā

129.Nagaranti nagarasaṅkhepena pākārena parikkhittataṃ sandhāya vuttaṃ. Anto pana sabbaso vicittasāsapehi eva puṇṇaṃ, evaṃ cuṇṇikābaddhaṃ. Tenāha 『『na pana…pe… daṭṭhabba』』nti.

Sāsapasuttavaṇṇanā niṭṭhitā.

  1. Sāvakasuttavaṇṇanā

130.Tassaṭhitaṭṭhānatoti bhikkhuno anussaritvā ṭhitaṭṭhānato, tena anussaritassa satasahassakappassa anantarakappato paṭṭhāyāti attho. Evanti vuttappakārena. Cattāropi bhikkhū abhiññālābhino. Cattāri kappasatasahassāni divase divase anussareyyunti parikappanavasena vadanti.

Sāvakasuttavaṇṇanā niṭṭhitā.

  1. Gaṅgāsuttavaṇṇanā

131.Etasmiṃ antareti etasmiṃ pabhavasamuddapadesaparicchinne āyāmato pañcayojanasatike atirekayojanasatike vā ṭhāne.

Gaṅgāsuttavaṇṇanā niṭṭhitā.

  1. Daṇḍasuttavaṇṇanā

  2. Navame khittoti punappunaṃ khitto. Ekavārañhi khitto mūlādīsu ekeneva nipateyya. Tathā sati adhippeto pātassa aniyamo na nidassito siyā. Tattha ca dhammaṃ suṇantā bhikkhū manussaloke, te sandhāya 『『asmā lokā』』ti āha, tadaññaṃ sandhāya 『『paraloka』』nti. Tassa tassa vā puggalassa yathādhippeto ayaṃ loko, tadañño paraloko.

Daṇḍasuttavaṇṇanā niṭṭhitā.

  1. Puggalasuttavaṇṇanā

133.Samaṭṭhikāloti samena ākārena laddhabbaaṭṭhikālo. Giriparikkhepeti pañcahi girīhi parikkhittattā 『『giriparikkhepo』』ti laddhanāme rājagahe.

Puggalasuttavaṇṇanā niṭṭhitā.

Paṭhamavaggavaṇṇanā niṭṭhitā.

  1. Dutiyavaggo

  2. Duggatasuttavaṇṇanā

134.Duggatanti kicchajīvikattā sabbathā dukkhaṃ gataṃ upagataṃ. Tathābhūto pana daliddo varāko nāma hotīti vuttaṃ 『『daliddaṃ kapaṇa』』nti. Hatthapādehīti nidassanamattaṃ, aññehipi sarīrāvayavehi dussaṇṭhānehi upeto durupeto evāti.

Duggatasuttavaṇṇanā niṭṭhitā.

  1. Sukhitasuttavaṇṇanā

135.Sukhitanti sañjātasukhaṃ. Tenāha 『『sukhasamappita』』ntiādi. Susajjitanti sukhumupakaraṇehi sabbathā sajjitaṃ.

Sukhitasuttavaṇṇanā niṭṭhitā.

  1. Tiṃsamattasuttavaṇṇanā

136.Dhutaṅgasamādānavasena, na araññavāsādimattena. Sasaṃyojanā sabbaso saṃyojanānaṃ appahīnattā, na puthujjanabhāvato. Ekekavaṇṇakālova gahetabboti etena mahiṃsādīnaṃ rassadīghapiṅgalādīsu ekekāneva gahetvā dasseti.

Tiṃsamattasuttavaṇṇanā niṭṭhitā.

4-9. Mātusuttādivaṇṇanā

137-142.Liṅganiyamenaceva cakkavāḷaniyamena cāti 『『purisānañhi mātugāmakālo, mātugāmānañca purisakālo』』ti yathā sattasantāne liṅganiyamo natthi, evaṃ kadāci imasmiṃ cakkavāḷe nibbattanti, kadāci aññatarasminti cakkavāḷaniyamopi natthi. Evameva ṭhite

Cakkavāḷe mātugāmakāle namātābhūtapubbo natthītiādinā liṅganiyamena cakkavāḷaniyamo ca veditabbo. Tenāha 『『tesū』』tiādi.

Mātusuttādivaṇṇanā niṭṭhitā.

  1. Vepullapabbatasuttavaṇṇanā

143.Ekaṃ apadānaṃ āharitvā dasseti 『『evaṃ saṃvegaṃ janetvā bhikkhū visesaṃ pāpessāmī』』ti. Catūhena ārohanti catuyojanubbedhattā. Dvinnaṃ buddhānanti kakusandhassa koṇāgamanassa cāti imesaṃ dvinnaṃ buddhānaṃ. 『『Tivarā rohitassā suppiyā』』ti manussānaṃ tasmiṃ tasmiṃ kāle samaññā tattha desanāmavasena jātāti veditabbā, yathā etarahi māgadhāti.

Puna vassasatanti paṭhamavassasatato uparivassasataṃ jīvanako nāma manusso natthi. Parihīnasadisaṃ kataṃ desanāya. Vaḍḍhitvāti dasavassāyukabhāvato paṭṭhāya yāva asaṅkhyeyyāyukabhāvā vaḍḍhitvā. 『『Parihīna』』nti vatvā taṃ parihīnabhāvaṃ dassento 『『katha』』ntiādimāha. Yaṃ āyuppamāṇesūti yattakaṃ āyuppamāṇesūti.

Vepullapabbatasuttavaṇṇanā niṭṭhitā.

Dutiyavaggavaṇṇanā niṭṭhitā.

Sāratthappakāsiniyā saṃyuttanikāya-aṭṭhakathāya

Anamataggasaṃyuttavaṇṇanāya līnatthappakāsanā samattā.

  1. Kassapasaṃyuttaṃ

  2. Santuṭṭhasuttavaṇṇanā

144.Santuṭṭhoti sakena uccāvacena paccayena samameva ca tussanako. Tenāha 『『itarītarenā』』tiādi. Tattha duvidhaṃ itarītaraṃ – pākatikaṃ, ñāṇasañjanitañcāti. Tattha pākatikaṃ paṭikkhipitvā ñāṇasañjanitameva dassento 『『thūlasukhumā』』tiādimāha. Itaraṃ vuccati hīnaṃ paṇītato aññattā. Tathā paṇītampi itaraṃ hīnato aññattā. Apekkhāsaddā hi itarītarāti. Iti yena kenaci hīnena vā paṇītena vā cīvarādipaccayena santussito tathāpavatto alobho itarītarapaccayasantoso, taṃsamaṅgitāya santuṭṭho. Yathālābhaṃ attano lābhānurūpaṃ santoso yathālābhasantoso. Sesapadadvayepi eseva nayo. Labbhatīti vā lābho, yo yo lābho yathālābho, tena santoso yathālābhasantoso. Balanti kāyabalaṃ. Sāruppanti bhikkhuno anucchavikatā.

Yathāladdhato aññassa apatthanā nāma siyā appicchatāya pavattiākāroti tato vinivattitameva santosassa sarūpaṃ dassento 『『labhantopi na gaṇhātī』』ti āha. Taṃ parivattetvāti pakatidubbalādīnaṃ garucīvaraṃ na phāsubhāvāvahaṃ sarīrabādhāvahañca hotīti payojanavasena, nātricchatādivasena parivattetvā. Lahukacīvaraparibhoge santosavirodhi na hotīti āha 『『lahukena yāpentopi santuṭṭhova hotī』』ti. Mahagghacīvaraṃ bahūni vā cīvarāni labhitvā tāni vissajjetvā aññassa gahaṇaṃ yathāsāruppanaye ṭhitattā na santosavirodhīti āha 『『tesaṃ…pe… dhārentopi santuṭṭhova hotī』』ti. Evaṃ sesapaccayesu yathābalayathāsāruppaniddesesu api-saddaggahaṇe adhippāyo veditabbo.

Pakatīti vācāpakatiādikā. Avasesaniddāya abhibhūtattā paṭibujjhato sahasā pāpakā vitakkā pātubhavantīti.

Muttaharītakanti gomuttaparibhāvitaṃ, pūtibhāvena vā chaḍḍitattā muttaharītakaṃ. Buddhādīhi vaṇṇitanti 『『pūtimuttabhesajjaṃ nissāya yā pabbajjā』』tiādinā sammāsambuddhādīhi pasatthaṃ.

Eko ekacco santuṭṭho hoti, santosassa vaṇṇaṃ na katheti seyyathāpi āyasmā bākulatthero. Na santuṭṭo hoti, santosassa vaṇṇaṃ katheti seyyathāpi thero upanando sakyaputto. Neva santuṭṭho hoti, na santosassa vaṇṇaṃ katheti seyyathāpi thero lāḷudāyī. Ayanti āyasmā mahākassapo. Anesananti ayoniso micchājīvavasena paccayapariyesanaṃ. Uttasatīti 『『kathaṃ nu kho labheyya』』nti jātuttāsena uttasati. Tathā paritassati. Ayanti mahākassapatthero. Evaṃ yathāvuttaekaccabhikkhu viya na paritassati, alābhaparittāsena vighātappattiyā na parittāsaṃ āpajjati. Lobhoyeva ārammaṇena saddhiṃ ganthanaṭṭhena bajjhanaṭṭhena gedho lobhagedho. Mucchanti gedhaṃ momūhattabhāvaṃ. Ādīnavanti dosaṃ. Nissaraṇamevāti cīvare idamatthitādassanapubbakaṃ alaggabhāvasaṅkhātaniyyānameva pajānanto. Yathāladdhādīnanti yathāladdhapiṇḍapātādīnaṃ. Niddhāraṇe cetaṃ sāmivacanaṃ.

Yathā mahākassapattheroti attanā vattabbaniyāmena vadati, bhagavatā pana vattabbaniyāmena 『『yathā kassapo bhikkhū』』ti bhavitabbaṃ. Kassapena nidassanabhūtena. Kathanaṃ nāma bhāro 『『mutto moceyya』』nti paṭiññānurūpattā. Paṭipattiṃ paripūraṃ katvā pūraṇaṃ bhāro satthu āṇāya sirasā sampaṭicchitabbato.

Santuṭṭhasuttavaṇṇanā niṭṭhitā.

  1. Anottappīsuttavaṇṇanā

145.Tena rahitoti tena sammāvāyāmena rahito. Nibbhayoti bhayarahito. Kusalānuppādanampi hi sāvajjameva aññāṇālasiyahetukattā. Sambujjhanatthāyāti ariyamaggehi sambujjhanāya. Yogehi khemaṃ tehi anupaddutattā.

Manuññavatthunti manoramaṃ lobhuppattikāraṇaṃ. Yathā vā tathā vāti subhasukhādivasena. Teti lobhādayo. Anuppannāti veditabbā tathārūpe vatthārammaṇe tathā anuppannapubbattā. Aññathāti vuttanayeneva vatthārammaṇehi ayojetvā gayhamāne. Vatthumhīti upaṭṭhākādicīvarādivatthumhi. Ārammaṇeti manāpiyādibhede ārammaṇe. Tādisena paccayenāti ayonisomanasikārasativossaggādipaccayena . Imeti vuttanayena paccayalābhena pacchā uppajjamānā pāḷiyaṃ tathā vuttāti daṭṭhabbaṃ. Evaṃ uppajjamānatāya nappahīyanti nāma. Anuppādo hi paramatthato pahānaṃ kathitaṃ, tasmā tattha kathitanayeneva gahetabbanti adhippāyo.

Appaṭiladdhāti anuppattiyā. Teti yathāvuttasīlādianavajjadhammā. Paṭiladdhāti adhigatā. 『『Sīlādidhammā』』ti ettha yadi maggaphalānipi gahitāni, atha kasmā 『『parihānivasenā』』ti vuttanti āha 『『ettha cā』』tiādi. Imassa pana sammappadhānassāti catutthassa sammappadhānassa vasena. Ayaṃ desanāti 『『uppannā me kusalā dhammā nirujjhamānā anatthāya saṃvatteyyu』』nti ayaṃ desanā katā. Dutiyamaggo vā…pe… saṃvatteyyāti idaṃ āyatiṃ sattasu attabhāvesu uppajjamānadukkhasaṅkhātaanatthuppattiṃ sandhāya vuttaṃ. 『『Ātāpī ottappī bhabbo sambodhāyā』』tiādivacanato 『『ime cattāro sammappadhānā pubbabhāgavipassanāvasena kathitā』』ti vuttaṃ.

Anottappīsuttavaṇṇanā niṭṭhitā.

  1. Candūpamasuttavaṇṇanā

  2. Piyamanāpaniccanavakādiguṇehi cando upamā etesanti candūpamā. Santhavādīni padāni aññamaññavevacanāni. Pariyuṭṭhānaṃ puna citte kilesādhigamo. Sabbehipi padehi katthaci satte anurodharodhābhāvamāha. Attano pana sommabhāvena mahājanassa piyo manāpo. Yadatthamettha candūpamā āhaṭā, taṃ dassento 『『eva』』ntiādimāha. Na kevalaṃ candūpamatāya ettako eva guṇo, atha kho aññepi santīti te dassetuṃ 『『apicā』』tiādi vuttaṃ. Evamādīhīti ādi-saddena yathā. Cando lokānuggahena ajavīthiādikā nānāvīthiyo paṭipajjati, evaṃ bhikkhu taṃ taṃ disaṃ upagacchati kulānuddayāya. Yathā cando kaṇhapakkhato sukkapakkhaṃ upagacchanto kalāhi vaḍḍhamāno hutvā niccanavo hoti, evaṃ bhikkhu kaṇhapakkhaṃ pahāya sukkapakkhaṃ upagantvā guṇehi vaḍḍhamāno lokassa vā pāmojjapāsaṃsattho niccanavatāya candasamacitto adhunupasampanno viya ca niccanavo hutvā carati.

Apakassitvāti kilesakāmavatthukāmehi vivecetvā. Taṃ nekkhammābhimukhaṃ kāyacittānaṃ ākaḍḍhanaṃ kāyato apanayanañca hotīti āha 『『ākaḍḍhitvā apanetvāti attho』』ti. Catukkañcettha sambhavatīti taṃ dassetuṃ 『『yo hi bhikkhū』』tiādi vuttaṃ.

Niccanavayāti 『『niccanavakā』』icceva vuttaṃ hoti. Ka-saddena hi padaṃ vaḍḍhitaṃ, ka-kārassa ca ya-kārādeso. Evaṃ vicariṃsūti kiñjakkhavasena pariggahābhāvena yathā ime, evaṃ vicariṃsu aññeti anukampamānā.

Dvebhātikavatthūti dvebhātikattherapaṭibaddhaṃ vatthuṃ. Appatirūpakaraṇanti bhikkhūnaṃ asāruppakaraṇaṃ. Ādhāyitvāti āropanaṃ ṭhapetvā. Tathāti yathā saṅghamajjhe gaṇamajjhe ca, tathā vuḍḍhatare puggale appatirūpakaraṇaṃ. Evamādīti ādi-saddena antaragharappavesane aññattha ca yathāvuttato aññaṃ asāruppakiriyaṃ saṅgaṇhāti. Tatthevāti saṅghamajjhe gaṇamajjhe puggalassa ca vuḍḍhassa santike.

Yathāvuttesu aññesu ca tesu ṭhānesu. Pāpicchatāpi manopāgabbhiyanti eteneva kodhūpanāhādīnaṃ samudācāro manopāgabbhiyanti dassitaṃ hoti.

Ekato bhāriyanti piṭṭhipassato onataṃ. Vāyupatthambhanti cittasamuṭṭhānavāyunā upatthambhanaṃ. Anubbejetvā cittanti ānetvā sambandho. Cittassa hi tato anubbejanaṃ tadanunayanaṃ. Tenāha 『『sampiyāyamāno oloketī』』ti. Vāyupatthambhakaṃ gāhāpetvāti kāyaṃ tathā upatthambhakaṃ katvā.

Opammasaṃsandanaṃ suviññeyyameva. Kāmagiddhatāya hīnādhimuttiko, avisuddhasīlācāratāya micchāpaṭipanno.

Aṅgulīhi nikkhantapabhā ākāsasañcalanena diguṇā hutvā ākāse vicariṃsūti āha 『『yamakavijjutaṃ cārayamāno viyā』』ti. 『『Ākāse pāṇiṃ cālesī』』ti padassa aññattha anāgatattā 『『asambhinnapada』』nti vuttaṃ. Attamanoti pītisomanassehi gahitamano. Yañhi cittaṃ anavajjaṃ pītisomanassasahitaṃ, taṃ sasantakaṃ hitasukhāvahattā. Tenāha 『『sakamano』』tiādi. Na domanassena…pe… gahitamano sakacittassa tabbiruddhattā. Purimanayenevāti 『『idāni yo hīnādhimuttiko』』tiādinā pubbe vuttanayeneva.

Pasannākāranti pasannehi kātabbakiriyaṃ. Taṃ sarūpato dasseti 『『cīvarādayo paccaye dadeyyu』』nti. Tathabhāvāyāti yadatthaṃ bhagavatā dhammo desito, yadatthañca sāsane pabbajjā, tadatthāya . Rakkhaṇabhāvanti apāyabhayato ca rakkhaṇajjhāsayaṃ. Candopamādivasenāti ādi-saddena ākāse calitapāṇi viya katthaci alaggatāya parisuddhajjhāsayatā sattesu kāruññanti evamādīnaṃ saṅgaho.

Candūpamasuttavaṇṇanā niṭṭhitā.

  1. Kulūpakasuttavaṇṇanā

  2. Kulāni upagacchatīti kulūpako. Sandīyatīti sabbaso dīyati, avakhaṇḍīyatīti attho. Sā pana avakhaṇḍiyanā dukkhāpanā aṭṭiyanā hotīti vuttaṃ 『『aṭṭīyatī』』ti. Tenāha bhagavā 『『so tatonidānaṃ dukkhaṃ domanassaṃ paṭisaṃvedayatī』』ti. Vuttanayānusārena heṭṭhā vuttanayassa anusaraṇena.

Kulūpakasuttavaṇṇanā niṭṭhitā.

  1. Jiṇṇasuttavaṇṇanā

148.Chinnabhinnaṭṭhāne chiddassa aputhulattā aggaḷaṃ adatvāva suttena saṃsibbanamattena aggaḷadānena ca chidde puthule. Nibbasanānīti ciranisevitavasanakiccāni, paribhogajiṇṇānīti attho. Tenāha 『『pubbe…pe… laddhanāmānī』』ti, saññāpubbako vidhi aniccoti 『『gahapatānī』』ti vuttaṃ yathā 『『vīriya』』nti.

Senāpatinti senāpatibhāvinaṃ, senāpaccārahanti attho. Attano kammenāti attanā kātabbakammena. Soti satthā. Tasminti mahākassapatthere karotīti sambandho. Na karotīti vuttamatthaṃ vivaranto 『『kasmā』』tiādimāha. Yadi satthā dhutaṅgāni na vissajjāpetukāmo, atha kasmā 『『jiṇṇosi dāni tva』』ntiādimavocāti āha 『『yathā panā』』tiādi.

Diṭṭhadhammasukhavihāranti imasmiṃyeva attabhāve phāsuvihāraṃ. Amānusikā savanaratīti atikkantamānusikāya araññasadduppattiyā araññehaṃ vasāmīti vivekavāsūpanissayādhīnasaddasavanapaccayā dhammarati uppajjati. Aparoti añño, dutiyoti attho. Tatthevāti tasmiṃyeva ekassa viharaṇaṭṭhāne viharaṇasamaye ca phāsu bhavati cittavivekasambhavato. Tenāha 『『ekassa ramato vane』』ti.

Tathāti yathā āraññikassa rati, tathā piṇḍapātikassa labbhati diṭṭhadhammasukhavihāro. Esa nayo sesesu. Apiṇḍapātikādhīno itarassa visesajotakoti tamevassa visesaṃ dassetuṃ 『『akālacārī』』tiādi vuttaṃ.

Amhākaṃ salākaṃ gahetvā bhattatthāya gehaṃ anāgacchantassa sattāhaṃ na pātetabbanti sāmikehi dinnattā sattāhaṃ salākaṃ na labhati, na katikavasena. Piṇḍacārikavatte avattanato 『『yassa cesā』』tiādi vuttaṃ.

Paṭhamataraṃ kātabbaṃ yaṃ, taṃ vattaṃ, itaraṃ paṭivattaṃ. Mahantaṃ vā vattaṃ, khuddakaṃ paṭivattaṃ. Keci 『『vattapaṭipatti』』nti paṭhanti, vattassa karaṇanti attho. Uddharaṇa-atiharaṇa-vītiharaṇavossajjana-sannikkhepana-sannirumbhanānaṃ vasena cha koṭṭhāse. Garubhāvenāti thirabhāvena.

『『Amukasmiṃ senāsane vasantā bahuṃ vassavāsikaṃ labhantī』』ti tathā na vassavāsikaṃ pariyesanto carati vassavāsikasseva aggahaṇato. Tasmā senāsanaphāsukaṃyeva cinteti. Tena bahuparikkhārabhāvena phāsuvihāro natthi parikkhārānaṃ rakkhaṇapaṭijagganādidukkhabahulatāya. Appicchādīnanti appicchasantuṭṭhādīnaṃyeva labbhati diṭṭhadhammasukhavihāro.

Jiṇṇasuttavaṇṇanā niṭṭhitā.

  1. Ovādasuttavaṇṇanā

149.Attano ṭhāneti sabrahmacārīnaṃ ovādakaviññāpakabhāvena attano mahāsāvakaṭṭhāne ṭhapanatthaṃ. Atha vā yasmā 『『ahaṃ dāni na ciraṃ ṭhassāmi, tathā sāriputtamoggallānā, ayaṃ pana vīsaṃvassatāyuko, ovadanto anusāsanto mamaccayena bhikkhūnaṃ mayā kātabbakiccaṃ karissatī』』ti adhippāyena bhagavā imaṃ desanaṃ ārabhi. Tasmā attano ṭhāneti satthārā kātabbaovādadāyakaṭṭhāne. Tenāha 『『evaṃ panassā』』tiādi. Yathāha bhagavā 『『ovada, kassapa…pe… tvaṃ vā』』ti. Dukkhena vattabbā appadakkhiṇaggāhibhāvato. Dubbacabhāvakaraṇehīti kodhūpanāhādīhi. Anusāsaniyā padakkhiṇaggahaṇaṃ nāma anudhammacaraṇaṃ, chinnapaṭipatti katā vāmaggāho nāmāti āha 『『anusāsani』』ntiādi. Atikkamma vadanteti aññamaññaṃ atikkamitvā atimaññitvā vadante. Bahuṃ bhāsissatīti dhammaṃ kathento ko vipulaṃ katvā kathessati. Asahitanti pubbenāparaṃ nasahitaṃ hetupamāvirahitaṃ. Amadhuranti na madhuraṃ na kaṇṇasukhaṃ na pemanīyaṃ. Lahuññeva uṭṭhāti appavattanena kūlaṭṭhānaṃ viya tassa kathanaṃ.

Ovādasuttavaṇṇanā niṭṭhitā.

  1. Dutiyaovādasuttavaṇṇanā

150.Okappanasaddhāti saddheyyavatthuṃ ogāhitvā 『『evameta』』nti kappanasaddhā. Kusaladhammajānanapaññāti anavajjadhammānaṃ sabbaso jānanapaññā. Parihānanti sabbāhi sampattīhi parihānaṃ. Na hi kalyāṇamittarahitassa kāci sampatti nāma atthīti.

Dutiyaovādasuttavaṇṇanā niṭṭhitā.

  1. Tatiyaovādasuttavaṇṇanā

151.Pubbeti paṭhamabodhiyaṃ. Etarahīti tato pacchime kāle. Kāraṇapaṭṭhapaneti kāraṇārambhe. Tesu vuttaguṇayuttesu theresu. Tasminti tasmiṃ yathāvuttaguṇayutte puggale. Evaṃ sakkāre kayiramāneti 『『bhaddako vatāyaṃ bhikkhū』』ti ādarajātehi bhikkhūhi sakkāre kayiramāne. Ime sabrahmacārī. 『『Ehi bhikkhū』』ti taṃ bhikkhuṃ attano mukhābhimukhaṃ karontā vadanti. Yañhi tanti ettha tanti nipātamattaṃ upaddavoti vuccati anatthajananato. Patthayati bhajati bajjhatīti patthanā, abhisaṅgoti āha 『『abhipatthanāti adhimattapatthanā』』ti.

Tatiyaovādasuttavaṇṇanā niṭṭhitā.

  1. Jhānābhiññasuttavaṇṇanā

152.Yāvadevāti iminā samānatthaṃ 『『yāvade』』ti idaṃ padanti āha 『『yāvade ākaṅkhāmīti yāvadeva icchāmī』』ti. Yadicchakaṃ jhānasamāpattīsu vasībhāvadassanatthaṃ tadetaṃ āraddhaṃ. Vitthāritameva, tasmā tattha vitthāritameva gahetabbanti adhippāyo. Āsavānaṃ khayāti āsavānaṃ khayahetu ariyamaggena sabbaso āsavānaṃ khepitattā. Apaccayabhūtanti ārammaṇapaccayabhāvena apaccayabhūtaṃ.

Jhānābhiññasuttavaṇṇanā niṭṭhitā.

  1. Upassayasuttavaṇṇanā

  2. Lābhasakkārahetupi ekacce bhikkhū bhikkhunupassayaṃ gantvā bhikkhuniyo ovadanti, evamevaṃ ayaṃ pana thero na lābhasakkārahetu bhikkhunupassayagamanaṃ yācati, atha kasmāti āha 『『kammaṭṭhānatthikā』』tiādi. Eso hi ānandatthero ussukkāpetvā paṭipattiguṇaṃ dassento yasmā tā bhikkhuniyo catusaccakammaṭṭhānikā, tasmā pañcannaṃ upādānakkhandhānaṃ udayabbayādipakāsaniyā dhammakathāya vipassanāpaṭipattisampadaṃ dassesi. Aniccādilakkhaṇāni ceva udayabbayādike ca sammā dassesi. Hatthena gahetvā viya paccakkhato dassesi. Samādapesīti tattha lakkhaṇārammaṇikavipassanaṃ samādapesi. Yathā vīthipaṭipanno hutvā pavattati, evaṃ gaṇhāpesi. Samuttejesīti vipassanāya āraddhāya saṅkhārānaṃ udayabbayādīsu upaṭṭhahantesu yathākālaṃ paggahasamupekkhaṇehi bojjhaṅgānaṃ anupavattanena bhāvanāmajjhimavīthiṃ pāpetvā yathā vipassanāñāṇaṃ suppasannaṃ hutvā vahati, evaṃ indriyānaṃ visadabhāvakaraṇena vipassanācittaṃ sammā uttejesi, nibbānavasena vā samādapesi. Sampahaṃsesīti tathā pavattiyamānāya vipassanāya samappavattabhāvanāvasena upari laddhabbabhāvanāvasena cittaṃ sampahaṃsesi, laddhassādavasena suṭṭhu tosesi. Evamettha attho veditabbo.

Manute pariññādivasena saccāni bujjhatīti muni. Teti taṃ. Upayogatthe hi idaṃ sāmivacanaṃ. Uttarīti upari, tava yathābhūtasabhāvato paratoti attho. Pakkhapatito agatigamanaṃ atirekaokāso. Upaparikkhīti anuvicca nivārako na bahumato. Buddhapaṭibhāgo thero. 『『Bālā bhikkhunī dubbhāsitaṃ āhā』』ti avatvā 『『khamatha, bhante』』ti vadantena pakkhapātena viya vuttaṃ hotīti āha 『『ekā bhikkhunī na vāritā』』tiādi.

Cutā saliṅgato naṭṭhā, desantarapakkamena adassanaṃ na gatā. Kaṇṭakasākhā viyāti kuraṇṭakaapāmaggakaṇṭakalasikāhi sākhā viya.

Upassayasuttavaṇṇanā niṭṭhitā.

  1. Cīvarasuttavaṇṇanā

  2. Rājagahassa dakkhiṇabhāge giri dakkhiṇāgiri ṇa-kāre a-kārassa dīghaṃ katvā, tassa dakkhiṇabhāge janapadopi 『『dakkhiṇāgirī』』ti vuccati, 『『girito dakkhiṇabhāgo』』ti katvā. Ekadivasenāti ekena divasena uppabbājesuṃ tesaṃ saddhāpabbajitābhāvato.

Yattha cattāro vā uttari vā bhikkhū akappiyanimantanaṃ sādiyitvā pañcannaṃ bhojanānaṃ aññataraṃ bhojanaṃ ekato paṭiggaṇhitvā bhuñjanti, etaṃ gaṇabhojanaṃ nāma, taṃ tiṇṇaṃ bhikkhūnaṃ bhuñjituṃ vaṭṭatīti 『『tikabhojanaṃ paññatta』』nti vacanena gaṇabhojanaṃ paṭikkhittanti vuttaṃ hoti. Tayo atthavase paṭicca anuññātattāpi 『『tikabhojana』』nti vadanti.

『『Dummaṅkūnaṃ niggaho eva pesalānaṃ phāsuvihāro』』ti idaṃ ekaṃ aṅgaṃ. Tenevāha 『『dummaṅkūnaṃ niggahenevā』』tiādi. 『『Yathā devadatto…pe… saṅghaṃ bhindeyyu』』nti iminā kāraṇena tikabhojanaṃ paññattaṃ.

Atha kiñcarahīti atha kasmā tvaṃ asampannagaṇaṃ bandhitvā carasīti adhippāyo. Asampannāya parisāya cārikācaraṇaṃ kulānuddayāya na hoti, kulānaṃ ghātitattāti adhippāyena thero 『『sassaghātaṃ maññe carasī』』tiādimavoca.

Sodhento tassā ativiya parisuddhabhāvadassanena. Uddisituṃ na jānāmi tathā cittasseva anuppannapubbattā. Kiñcanaṃ kilesavatthu. Saṅgahetabbakhettavatthu palibodho, ālayo apekkhā. Okāsābhāvatoti bahukiccakaraṇīyatāya kusalakiriyāya okāsābhāvato. Sannipātaṭṭhānatoti saṅketaṃ katvā viya kilesarajānaṃ tattha sannijjhapavattanato.

Sikkhattayabrahmacariyanti adhisīlasikkhādisikkhattayasaṅgahaṃ brahmaṃ seṭṭhaṃ cariyaṃ. Khaṇḍādibhāvāpādanena akhaṇḍaṃ katvā. Lakkhaṇavacanañhetaṃ. Kiñci sikkhekadesaṃ asesetvā ekanteneva paripūretabbatāya ekantaparipuṇṇaṃ. Cittuppādamattampi saṃkilesamalaṃ anuppādetvā accantameva visuddhaṃ katvā pariharitabbatāya ekantaparisuddhaṃ. Tato eva saṅkhaṃ viya likhitanti saṅkhalikhitaṃ. Tenāha 『『likhitasaṅkhasadisa』』nti. Dāṭhikāpi taggahaṇeneva gahetvā 『『massu』』tveva vuttaṃ, na ettha kevalaṃ massuyevāti attho. Kasāyena rattāni kāsāyāni.

Vaṅgasāṭakoti vaṅgadese uppannasāṭako. Esāti mahākassapatthero. Abhinīhārato paṭṭhāya paṇidhānato pabhuti, ayaṃ idāni vuccamānā. Aggasāvakadvayaṃ upādāya tatiyattā 『『tatiyasāvaka』』nti vuttaṃ. Aṭṭhasaṭṭhibhikkhusatasahassanti bhikkhūnaṃ satasahassañceva saṭṭhisahassāni ca aṭṭha ca sahassāni.

Ayañca ayañca guṇoti sīlato paṭṭhāya yāva aggaphalā guṇoti kittento mahāsamuddaṃ pūrayamāno viya kathesi.

Kolāhalanti devatāhi nibbattito kolāhalo.

Khuddakādivasena pañcavaṇṇā. Taraṇaṃ vā hotu maraṇaṃ vāti mahoghaṃ ogāhanto puriso viya maccherasamuddaṃ uttaranto pacchāpi…pe… pādamūle ṭhapesi bhagavato dhammadesanāya maccherapahānassa kathitattā.

Satthu guṇā kathitā nāma hontīti vuttaṃ 『『satthu guṇe kathentassā』』ti. Tato paṭṭhāyāti tadā satthu sammukhā dhammassavanato paṭṭhāya.

Tathāgatamañcassāti tathāgatassa paribhogamañcassa. Dānaṃ datvā brāhmaṇassa purohitaṭṭhāne ṭhapesi. Tādisasseva seṭṭhino dhītā hutvā.

Adinnavipākassāti pubbe katūpacitassa sabbaso na dinnavipākassa. Tassa kammassāti tassa paccekabuddhassa patte piṇḍapātaṃ chinditvā kalalapūraṇakammassa. Tasmiṃyeva attabhāve sattasu ṭhānesu duggandhasarīratāya paṭinivattitā. Iṭṭhakapantīti suvaṇṇiṭṭhakapanti. Ghaṭaniṭṭhakāyāti tassa pantiyaṃ paṭhamaṃ ṭhapitaiṭṭhakāya saddhiṃ ghaṭetabbaiṭṭhakāya ūnā hoti. Bhaddake kāleti īdisiyā iṭṭhakāya icchitakāleyeva āgatāsi. Tena bandhanenāti tena silesasambandhena.

Olambakāti muttāmaṇimayā olambakā. Puññanti natthi no puññaṃ taṃ, yaṃ nimittaṃ yaṃ kāraṇā ito sukhumatarassa paṭilābho siyāti attho. Puññaniyāmenāti puññānubhāvasiddhena niyāmena. So ca assa bārāṇasirajjaṃ dātuṃ katokāso.

Phussarathanti maṅgalarathaṃ. Uṇhīsaṃ vālabījanī khaggo maṇipādukā setacchattanti pañcavidhaṃ rājakakudhabhaṇḍaṃ. Setacchattaṃ visuṃ gahitaṃ. Dibbavatthaṃ sādiyituṃ puññānubhāvacodito 『『nanu tātā thūla』』ntiādimāha.

Pañca caṅkamanasatānīti ettha iti-saddena ādiatthena aggisālādīni pabbajitasāruppaṭṭhānāni saṅgaṇhāti.

Sādhukīḷitanti ariyānaṃ parinibbutaṭṭhāne kātabbasakkāraṃ vadati.

Nappamajji nirogā ayyāti pucchitākāradassanaṃ. Parinibbutā devāti devī paṭivacanaṃ adāsi. Paṭiyādetvāti niyyātetvā. Samaṇakapabbajjanti samitapāpehi ariyehi anuṭṭhātabbapabbajjaṃ. So hi rājā paccekabuddhānaṃ vesassa diṭṭhattā 『『idameva bhaddaka』』nti tādisaṃyeva liṅgaṃ gaṇhi.

Tatthevāti brahmalokeyeva. Vīsatime vasse sampatteti āharitvā sambandho. Brahmalokato āgantvā nibbattattā brahmacariyādhikārassa cirakālaṃ saṅgahitattā 『『evarūpaṃ kathaṃ mā kathethā』』tiādimāha.

Vīsati dharaṇāni 『『nikkha』』nti vadanti. Alabhanto na vasāmīti saññāpessāmīti sambandho.

Itthākaroti itthiratanassa uppattiṭṭhānaṃ. Ayyadhītāti amhākaṃ ayyassa dhītā, bhaddakāpilānīti attho. Pasādarūpena nibbisiṭṭhatāya 『『mahāgīva』』nti paṭimāya sadisabhāvamāha. Tenāha 『『ayyadhītāyā』』tiādi.

Samānapaṇṇanti sadisapaṇṇaṃ, kumārassa kumāriyā ca vuttantapaṇṇaṃ. Ito ca etto cāti te purisā samāgamaṭṭhānato magadharaṭṭhe mahātitthagāmaṃ maddaraṭṭhe sāgalanagarañca uddissa pakkamantā aññamaññaṃ vissajjentā nāma hontīti 『『ito ca etto ca pesesu』』nti vuttā.

Pupphadāmanti hatthihatthappamāṇaṃ pupphadāmaṃ. Tāni pupphadāmāni. Teti ubho bhaddā ceva pippalikumāro ca. Lokāmisenāti gehassitapemena, kāmassādenāti attho. Asaṃsaṭṭhāti na saṃsaṭṭhā . Vicārayiṃsu ghaṭe jalantena viya padīpena ajjhāsayena samujjalantena vimokkhabījena samussāhitacittā. Yantabaddhānīti sassasampādanatthaṃ tattha tattha iṭṭhakadvārakavāṭayojanavasena yantabaddhaudakanikkhamanatumbāni. Kammantoti kasikammakaraṇaṭṭhānaṃ. Dāsagāmāti dāsānaṃ vasanagāmā.

Osāpetvāti pakkhipitvā. Ākappakuttavasenāti ākāravasena kiriyāvasena ca. Ananucchavikanti pabbajitavesassa ananurūpaṃ. Tassa matthaketi dvedhāpathassa dvidhābhūtaṭṭhāne.

Etesaṃ saṅgahaṃ kātuṃ vaṭṭatīti nisīdīti sambandho. Sā pana satthu tattha nisajjā edisīti dassetuṃ 『『nisīdanto panā』』tiādi vuttaṃ. Tattha yā buddhānaṃ aparimitakālasaṅgahitā acinteyyāparimeyyapuññasambhārūpacayanibbattā nirūpitasabhāvabuddhaguṇavijjotitā lakkhaṇānubyañjanasamujjalā byāmappabhāketumālālaṅkatā sabhāvasiddhatāya akittimā rūpakāyasirī, taṃyeva mahākassapassa adiṭṭhapubbaṃ pasādasaṃvaḍḍhanatthaṃ aniggahetvā nisinno bhagavā 『『buddhavesaṃ gahetvā…pe… nisīdī』』ti vutto. Asītihatthaṃ padesaṃ byāpetvā pavattiyā 『『asītihatthā』』ti vuttā. Satasākhoti bahusākho anekasākho. Suvaṇṇavaṇṇo ahosi nirantaraṃ buddharasmīhi samantato samokiṇṇattā. Evaṃ vuttappakārena veditabbā.

Rājagahaṃ nāḷandanti ca sāmiatthe upayogavacanaṃ antarāsaddayogatoti āha 『『rājagahassa nāḷandāya cā』』ti. Na hi me ito aññena satthārā bhavituṃ sakkā diṭṭhadhammikasamparāyikaparamatthehi sattānaṃ yathārahaṃ anusāsanasamatthassa aññassa sadevake abhāvato. Na hi me ito aññena sugatena bhavituṃ sakkā sobhanagamanaguṇagaṇayuttassa aññassa abhāvato. Na hi me ito aññena sammāsambuddhena bhavituṃ sakkā sammā sabbadhammānaṃ sayambhuñāṇena abhisambuddhassa abhāvato. Imināti 『『satthā me, bhante』』ti iminā vacanena.

Ajānamānova sabbaññeyyanti adhippāyo. Sabbacetasāti sabbaajjhattikaṅgaparipuṇṇacetasā. Samannāgatanti sampannaṃ sammadeva anu anu āgataṃ upagataṃ. Phaleyyāti vidāleyya. Vilayanti vināsaṃ.

Evaṃ sikkhitabbanti idāni vuccamānākārena. Hirottappassa bahalatā nāma vipulatāti āha 『『mahanta』』nti. Paṭhamataramevāti pageva upasaṅkamanato. Tathā atimānapahīno assa, hiriottappaṃ yathā saṇṭhāti. Kusalasannissitanti anavajjadhammanissitaṃ. Aṭṭhikanti tena dhammena aṭṭhikaṃ. Ādito paṭṭhāya yāva pariyosānā savanacittaṃ 『『sabbaceto』』ti adhippetanti āha 『『cittassa thokampi bahi gantuṃ adento』』ti. Tena samodhānaṃ dasseti. Sabbena…pe… samannāharitvā ārambhato pabhuti yāva desanā nipphannā, tāva antarantarā pavattena sabbena samannāhāracittena dhammaṃyeva samannāharitvā. Ṭhapitasototi dhamme nihitasoto. Odahitvāti apihitaṃ katvā. Paṭhamajjhānavasenāti idaṃ asubhesu tasseva ijjhato, itaratthañca sukhasampayuttatā vuttā.

Saṃsārasāgare paribbhamantassa iṇaṭṭhāne tiṭṭhanti kilesā āsavasabhāvāpādanatoti āha 『『saraṇoti sakileso』』ti. Cattāro hi paribhogātiādīsu yaṃ vattabbaṃ, taṃ visuddhimaggattaṃ saṃvaṇṇanāsu vuttanayeneva veditabbaṃ. Ettha ca bhagavā paṭhamaṃ ovādaṃ therassa brāhmaṇajātikattā jātimānapahānatthamabhāsi, dutiyaṃ bāhusaccaṃ nissāya uppajjanakaahaṃkārapahānatthaṃ, tatiyaṃ upadhisampattiṃ nissāya uppajjanakaattasinehapahānatthaṃ. Aṭṭhame divaseti bhagavatā samāgatadivasato aṭṭhame divase.

Maggato okkamanaṃ paṭhamataraṃ bhagavatā samāgatadivaseyeva ahosi. Yadi arahattādhigamo pacchā, atha kasmā pāḷiyaṃ pageva siddhaṃ viya vuttanti āha 『『desanāvārassā』』tiādi. 『『Sattāhameva khvāhaṃ, āvuso saraṇo, raṭṭhapiṇḍaṃ bhuñji』』nti vatvā avasarappattaṃ arahattaṃ pavedento 『『aṭṭhamiyā aññā udapādī』』ti āha. Ayamettha desanāvārassa āgamo. Tato paraṃ bhagavatā attano kataṃ anuggahaṃ cīvaraparivattanaṃ dassento 『『atha kho, āvuso』』tiādimāha.

Antantenāti catugguṇaṃ katvā paññattāya saṅghāṭiyā antantena. Jātipaṃsukūlikena…pe… bhavituṃ vaṭṭatīti etena pubbe jātiāraññakaggahaṇena ca terasa dhutaṅgā gahitā evāti daṭṭhabbaṃ. Anucchavikaṃ kātunti anurūpaṃ paṭipattiṃ paṭipajjituṃ. Thero pārupīti sambandho.

Bhagavato ovādaṃ bhagavato vā dhammakāyaṃ nissāya urassa vasena jātoti oraso. Bhagavato vā dhammasarīrassa mukhato sattatiṃsabodhipakkhiyato jāto. Teneva dhammajātadhammanimmitabhāvopi saṃvaṇṇitoti daṭṭhabbo. Ovādadhammo eva satthārā dātabbato therena ādātabbato ovādadhammadāyādo, ovādadhammadāyajjoti attho, taṃ arahatīti. Esa nayo sesapadesupi.

『『Pabbajjā ca parisodhitā』』ti vatvā tassā sammadeva sodhitabhāvaṃ byatirekamukhena dassetuṃ, 『『āvuso, yassā』』tiādi vuttaṃ. Tattha evanti yathā ahaṃ labhiṃ, evaṃ so satthu santikā labhatīti yojanā. Sīhanādaṃ naditunti etthāpi sīhanādanadanā nāma desanāva, thero satthārā attano katānuggahameva anantarasutte vuttanayena ulliṅgeti, na aññathā. Na hi mahāthero kevalaṃ attano guṇānubhāvaṃ vibhāveti. Sesanti yaṃ idha asaṃvaṇṇitaṃ. Purimanayenevāti anantarasutte vuttanayeneva.

Cīvarasuttavaṇṇanā niṭṭhitā.

  1. Paraṃmaraṇasuttavaṇṇanā

  2. Yathā atītakappe atītāsu jātīsu kammakilesavasena āgato, tathā etarahipi āgatoti tathāgato, yathā yathā vā pana kammaṃ katūpacitaṃ, tathā taṃ taṃ attabhāvaṃ āgato upagato upapannoti tathāgato, sattoti āha 『『tathāgatoti satto』』ti. Etanti 『『evaṃ hoti bhavati tiṭṭhati sassatisama』』nti evaṃ pavattaṃ diṭṭhigataṃ. Atthasannissitaṃ na hotīti diṭṭhadhammikasamparāyikaparamatthato sukhanti pasatthasannissitaṃ na hoti. Ādibrahmacariyakanti ettha maggabrahmacariyaṃ adhippetaṃ tassa padhānabhāvato. Tassa pana etaṃ diṭṭhigataṃ ādipaṭipadāmattaṃ na hoti anupakārakattā vilomanato ca. Tato eva itarabrahmacariyassapi anissayova. Sesaṃ vuttanayena veditabbaṃ.

Paraṃmaraṇasuttavaṇṇanā niṭṭhitā.

  1. Saddhammappatirūpakasuttavaṇṇanā

  2. Ājānāti heṭṭhimamaggehi ñātamariyādaṃ anatikkamitvāva jānāti paṭivijjhatīti aññā, aggamaggapaññā. Aññassa ayanti aññā, arahattaphalaṃ. Tenāha 『『arahatte』』ti.

Obhāseti obhāsanimittaṃ. 『『Cittaṃ vikampatī』』ti padadvayaṃ ānetvā sambandho. Obhāseti visayabhūte. Upakkilesehi cittaṃ vikampatīti yojanā. Tenāha 『『yehi cittaṃ pavedhatī』』ti. Sesesupi eseva nayo.

Upaṭṭhāneti satiyaṃ. Upekkhāya cāti vipassanupekkhāya ca. Ettha ca vipassanācittasamuṭṭhānasantānavinimuttaṃ pabhāsanaṃ rūpāyatanaṃ obhāso. Ñāṇādayo vipassanācittasampayuttāva. Sakasakakicce saviseso hutvā pavatto adhimokkho saddhādhimokkho. Upaṭṭhānaṃ sati. Upekkhāti āvajjanupekkhā. Sā hi āvajjanacittasampayuttā cetanā. Āvajjanaajjhupekkhanavasena pavattiyā idha 『『āvajjanupekkhā』』ti vuccati. Puna upekkhāyāti vipassanupekkhāva anena samajjhattatāya evaṃ vuttā. Nikanti nāma vipassanāya nikāmanā apekkhā. Sukhumatarakileso vā siyā duviññeyyo.

Imāni dasa ṭhānānīti imāni obhāsādīni upakkilesuppattiyā ṭhānāni upakkilesavatthūni. Paññā yassa paricitāti yassa paññā paricitavatī yāthāvato jānāti. 『『Imāni nissāya addhā maggappatto phalappatto aha』』nti pavattaadhimāno dhammuddhaccaṃ dhammūpanissayo vikkhepo. Tattha kusalo hi taṃ yāthāvato jānanto na ca tattha sammohaṃ gacchati.

Adhigamasaddhammappatirūpakaṃnāma anadhigate adhigatamānibhāvāvahattā. Yadaggena vipassanāñāṇassa upakkileso, tadaggena paṭipattisaddhammappatirūpakotipi sakkā viññātuṃ. Dhātukathāti mahādhātukathaṃ vadati. Vedallapiṭakanti vetullapiṭakaṃ. Taṃ nāgabhavanato ānītanti vadanti. Vādabhāsitanti apare. Abuddhavacanaṃ buddhavacanena virujjhanato. Na hi sambuddho pubbāparaviruddhaṃ vadati. Tattha sallaṃ upaṭṭhapenti kilesavinayaṃ na sandissati, aññadatthu kilesuppattiyā paccayo hotīti.

Avikkayamānanti vikkayaṃ agacchantaṃ. Tanti suvaṇṇabhaṇḍaṃ.

Na sakkhiṃsu ñāṇassa avisadabhāvato. Esa nayo ito paresupi.

Idāni 『『bhikkhū paṭisambhidāppattā ahesu』』ntiādinā vuttameva atthaṃ kāraṇato vibhāvetuṃ puna 『『paṭhamabodhiyaṃ hī』』tiādi vuttaṃ. Tattha paṭipattiṃ pūrayiṃsūti atīte kadā te paṭisambhidāvahaṃ paṭipattiṃ pūrayiṃsu? Paṭhamabodhikālikā bhikkhū. Na hi attasammāpaṇidhiyā pubbekatapuññatāya ca vinā tādisaṃ bhavati. Esa nayo ito paresupi. Tadā paṭipattisaddhammo antarahito nāma bhavissatīti etena ariyamaggena āsannā eva pubbabhāgapaṭipadā paṭipattisaddhammoti dasseti.

Dvīsūti suttābhidhammapiṭakesu antarahitesupi. Anantarahitameva adhisīlasikkhāyaṃ ṭhitassa itarasikkhādvayasamuṭṭhāpitato. Kiṃ kāraṇāti kena kāraṇena, aññasmiṃ dhamme antarahite aññatarassa dhammassa anantaradhānaṃ vuccatīti adhippāyo. Paṭipattiyā paccayo hoti anavasesato paṭipattikkamassa paridīpanato. Paṭipatti adhigamassa paccayo visesalakkhaṇapaṭivedhabhāvato. Pariyattiyeva pamāṇaṃ sāsanassa ṭhitiyāti adhippāyo.

Nanu ca sāsanaṃ osakkitaṃ pariyattiyā vattamānāyāti adhippāyo. Anārādhakabhikkhūti sīlamattassapi na ārādhako dussīlo. Imasminti imasmiṃ pātimokkhe. Vattantāti 『『sīlaṃ akopetvā ṭhitā atthī』』ti pucchi.

Etesūti evaṃ mahantesu sakalaṃ lokaṃ ajjhottharituṃ samatthesu catūsu mahābhūtesu. Tasmāti yasmā aññena kenaci atimahantenapi saddhammo na antaradhāyati, samayantarena pana vattabbameva natthi, tasmā. Evamāhāti idāni vuccamānākāraṃ vadati.

Ādānaṃ ādi, ādi eva ādikanti āha 『『ādikenāti ādānenā』』ti. Heṭṭhāgamanīyāti adhobhāgagamanīyā, apāyadukkhassa saṃsāradukkhassa ca nibbattakāti attho. Gāravarahitāti garukārarahitā. Patissayanaṃ nīcabhāvena patibaddhavuttitā, patisso patissayoti atthato ekaṃ, so etesaṃ natthīti āha 『『appatissāti appatissayā anīcavuttikā』』ti. Sesaṃ suviññeyyameva.

Saddhammappatirūpakasuttavaṇṇanā niṭṭhitā.

Sāratthappakāsiniyā saṃyuttanikāya-aṭṭhakathāya

Kassapasaṃyuttavaṇṇanāya līnatthappakāsanā samattā.

  1. Lābhasakkārasaṃyuttaṃ

  2. Paṭhamavaggo

  3. Dāruṇasuttavaṇṇanā

157.Thaddhoti kakkhaḷo aniṭṭhassa padānato. Catupaccayalābhoti catunnaṃ paccayānaṃ paṭilābho. Sakkāroti tehiyeva paccayehi susaṅkhatehi pūjanā, so pana atthato sampattiyevāti āha 『『tesaṃyeva…pe… lābho』』ti. Vaṇṇaghosoti guṇakittanā. Antarāyassa anativattanato antarāyiko anatthāvahattā.

Dāruṇasuttavaṇṇanā niṭṭhitā.

  1. Baḷisasuttavaṇṇanā

  2. Baḷisena carati, tena vā jīvatīti bāḷisiko. Tenāha 『『baḷisaṃ gahetvā caramāno』』ti. Āmisagatanti āmisūpagataṃ āmisapatitaṃ. Tenāha 『『āmisamakkhita』』nti. Bhinnādhikaraṇānampi bāhiratthasamāso hotevāti āha 『『āmise cakkhudassana』』nti. Ayo vuccati sukhaṃ, tabbidhuratāya anayo, dukkhanti āha 『『dukkhaṃ patto』』ti. Assāti etena. Kattuatthe hi etaṃ sāmivacanaṃ. Yathā kilesā vattanti, evaṃ pavattamāno puggalo kilesavippayogo na hotīti vuttaṃ 『『yathā kilesamārassa kāmo, evaṃ kattabbo』』ti.

Baḷisasuttavaṇṇanā niṭṭhitā.

3-4. Kummasuttādivaṇṇanā

159-160. Aṭṭhikacchapā vuccanti yesaṃ kapālamatthake tikhiṇā aṭṭhikoṭi hoti, tesaṃ samūho aṭṭhikacchapakulaṃ. Macchakacchapādīnaṃ sarīre lambantī papatatīti papatā, vuccamānākāro ayakaṇṭako. Ayakosaketi ayomayakosake. Kaṇṇikasallasaṇṭhānoti attanikāpanasallasaṇṭhāno. Ayakaṇṭakoti ayomayavaṅkakaṇṭako. Nikkhamati ettha athāvarato. Pavesitamatto hi so. Idāni tvaṃ 『『amhāka』』nti na vattabbo. Ito anantarasutteti catutthasuttamāha.

Kummasuttādivaṇṇanā niṭṭhitā.

  1. Mīḷhakasuttavaṇṇanā

161.Mīḷhakāti evaṃ itthiliṅgavasena vuccamānā. Gūthapāṇakāti gūthabhakkhapāṇakā. Antoti kucchiyaṃ.

Mīḷhakasuttavaṇṇanā niṭṭhitā.

  1. Asanisuttavaṇṇanā

  2. 『『Ime lābhasakkāraṃ anāharantā jighacchādidukkhaṃ pāpuṇantū』』ti evaṃ na sattānaṃ dukkhakāmatāya evamāhāti ānetvā sambandho. Anantadukkhaṃ anubhoti aparāparaṃ uppajjanakaakusalacittānaṃ bahubhāvato.

Asanisuttavaṇṇanā niṭṭhitā.

  1. Diddhasuttavaṇṇanā

  2. Acchavisayuttāti vā diddhe gatena gatadiddhena. Tenāha 『『visamakkhitenā』』ti.

Diddhasuttavaṇṇanā niṭṭhitā.

  1. Siṅgālasuttavaṇṇanā

164.Jarasiṅgālotveva vuccati sarīrasobhāya abhāvato. Sarīrassa uggatakaṇṭakattā ukkaṇṭakena nāma. Phuṭatīti phalati bhijjati.

Siṅgālasuttavaṇṇanā niṭṭhitā.

  1. Verambhasuttavaṇṇanā

165.Kāyaṃna rakkhati nāma chabbīsatiyā sāruppānaṃ pariccajanato. Vācaṃ na rakkhati nāma rāgasāmantā ca kodhasāmantā ca yāva nicchāraṇato.

Verambhasuttavaṇṇanā niṭṭhitā.

  1. Sagāthakasuttavaṇṇanā

166.『『Yassa sakkariyamānassā』』ti ettha asakkārena cūbhayanti asakkārena ca ubhayañca, kadāci sakkārena, kadāci asakkārena kadāci ubhayenāti attho. Tenāha 『『asakkārenā』』tiādi. Satatavihārānaṃ sampattiyā sātatikoti āha 『『arahatta…pe… sukhumadiṭṭhī』』tiādi. Tathā hi sā 『『vajirūpamañāṇa』』nti vuccati. Āgatattāti phalasamāpattiṃ samāpajjituṃ tassā pubbaparikammaṃ upagatattā.

Sagāthakasuttavaṇṇanā niṭṭhitā.

Paṭhamavaggavaṇṇanā niṭṭhitā.

  1. Dutiyavaggo

1-2. Suvaṇṇapātisuttādivaṇṇanā

167-168.Cāletuṃ na sakkoti sīlapabbatasannissitattā. Aññaṃ vā kiccaṃ karoti pageva sīlassa chaḍḍitattā. Tatiyādīsu apubbaṃ natthi.

Suvaṇṇapātisuttādivaṇṇanā niṭṭhitā.

Dutiyavaggavaṇṇanā niṭṭhitā.

  1. Tatiyavaggo

  2. Mātugāmasuttavaṇṇanā

  3. Yaṃ visabhāgavatthu purisassa cittaṃ pariyādāya ṭhātuṃ sakkotīti vuccati, tato visesato lābhasakkārova sattānaṃ cittaṃ pariyādāya ṭhātuṃ sakkotīti dassento bhagavā 『『na tassa, bhikkhave』』tiādimavocāti dassento 『『na tassā』』tiādimāha.

Mātugāmasuttavaṇṇanā niṭṭhitā.

  1. Kalyāṇīsuttavaṇṇanā

171.Dutiyaṃ uttānameva, tasseva atthassa kevalaṃ janapadakalyāṇīvasena vuttaṃ.

Kalyāṇīsuttavaṇṇanā niṭṭhitā.

3-6. Ekaputtakasuttādivaṇṇanā

172-175.Saddhāti ariyamaggena āgatasaddhā adhippetāti āha 『『sotāpannā』』ti.

Ekaputtakasuttādivaṇṇanā niṭṭhitā.

  1. Tatiyasamaṇabrāhmaṇasuttavaṇṇanā

176.Evamādīti ādi-saddena bāhusaccasaṃvarasīlādīnaṃ saṅgaho daṭṭhabbo. Lābhasakkārassa samudayaṃ uppattikāraṇaṃ samudayasaccavasena dukkhasaccassa uppattihetutāvasena.

Tatiyasamaṇabrāhmaṇasuttavaṇṇanā niṭṭhitā.

  1. Chavisuttavaṇṇanā

177.Lābhasakkārasilokonarakādīsu nibbattentoti idaṃ tannissayaṃ kilesagaṇaṃ sandhāyāha. Nibbattentoti nibbattāpento. Imaṃ manussaattabhāvaṃ nāseti manussattaṃ puna nibbattituṃ appadānavasena. Tasmāti duggatinibbattāpanato idha maraṇadukkhāvahanato ca.

Chavisuttavaṇṇanā niṭṭhitā.

  1. Rajjusuttavaṇṇanā

178.Kharā pharusā chaviādīni chindane samatthā.

Rajjusuttavaṇṇanā niṭṭhitā.

  1. Bhikkhusuttavaṇṇanā

179.Taṃ sandhāyāti diṭṭhadhammasukhavihārassa okāsābhāvaṃ sandhāya.

Bhikkhusuttavaṇṇanā niṭṭhitā.

Tatiyavaggavaṇṇanā niṭṭhitā.

  1. Catutthavaggo

1-4. Bhindisuttādivaṇṇanā

180-183.Devadatto sagge vā nibbatteyyātiādi parikappavacanaṃ. Na hi paccekabodhiyaṃ niyatagatiko antarā maggaphalāni adhigantuṃ bhabboti. Soti anavajjadhammo. Assāti devadattassa. Samucchedamagamā katūpacitassa mahato pāpadhammassa balena tasmiṃ attabhāve samucchedabhāvato, na accantāya. Akusalaṃ nāmetaṃ abalaṃ, kusalaṃ viya na mahābalaṃ, tasmā tasmiṃyeva attabhāve tādisānaṃ puggalānaṃ atekicchatā, aññathā sammattaniyāmo viya micchattaniyāmo accantiko siyā. Yadi evaṃ vaṭṭakhāṇukajotanā kathanti? Āsevanāvasena, tasmā yathā 『『sakiṃ nimuggo nimuggo eva bālo』』ti vuttaṃ, evaṃ vaṭṭakhāṇukajotanā. Yādise hi paccaye paṭicca puggalo taṃ dassanaṃ gaṇhi, tathā ca paṭipanno, puna acintappativatte paccaye patitato sīsukkhipanamassa na hotīti na vattabbaṃ.

Bhindisuttādivaṇṇanā niṭṭhitā.

  1. Acirapakkantasuttavaṇṇanā

184.Kāle sampatteti gabbhassa paripākagatattā vijāyanakāle sampatte. Potanti assatariyā puttaṃ. Etanti 『『gabbho assatariṃ yathā』』ti etaṃ vacanaṃ.

Acirapakkantasuttavaṇṇanā niṭṭhitā.

  1. Pañcarathasatasuttavaṇṇanā

  2. Abhiharīyatīti abhihāro, bhattaṃyeva abhihāro bhattābhihāroti āha 『『abhiharitabbaṃ bhatta』』nti. Macchapittanti vāḷamacchapittaṃ. Pakkhipeyyunti uragādinā osiñceyyuṃ.

Pañcarathasatasuttavaṇṇanā niṭṭhitā.

7-13. Mātusuttādivaṇṇanā

186-187.Mātupi hetūti attano mātuyā uppannaanatthāvahassa pahānahetupi. Ito paresūti 『『pitupi hetū』』ti evamādīsu.

Mātusuttādivaṇṇanā niṭṭhitā.

Sāratthappakāsiniyā saṃyuttanikāya-aṭṭhakathāya

Lābhasakkārasaṃyuttavaṇṇanāya līnatthappakāsanā samattā.

  1. Rāhulasaṃyuttaṃ

  2. Paṭhamavaggo

1-8. Cakkhusuttādivaṇṇanā

188-195.Ekavihārīti catūsupi iriyāpathesu ekākī hutvā viharanto. Vivekaṭṭhoti vivittaṭṭho, tenāha 『『nissaddo』』ti. Satiyā avippavasantoti satiyā avippavāsena ṭhito, sabbadā avijahanavasena pavatto. Ātāpīti vīriyasampannoti sabbaso kilesānaṃ ātāpanaparitāpanavasena pavattavīriyasamaṅgībhūto. Pahitattoti tasmiṃ visesādhigame pesitacitto, tattha ninno tappabbhāroti attho. Hutvā abhāvākārenāti uppattito pubbe avijjamāno paccayasamavāyena hutvā uppajjitvā bhaṅguparamasaṅkhātena abhāvākārena. Aniccanti niccadhuvatābhāvato. Uppādavayavantatāyāti khaṇe khaṇe uppajjitvā nirujjhanato. Tāvakālikatāyāti taṅkhaṇikatāya. Vipariṇāmakoṭiyāti vipariṇāmavantatāya. Cakkhuñhi upādāya vikārāpajjanena vipariṇamantaṃ vināsaṃ paṭipīḷaṃ pāpuṇāti. Niccapaṭikkhepatoti niccatāya paṭikkhipitabbato lesamattassapi anupalabbhanato. Dukkhamanaṭṭhenāti nirantaradukkhatāya dukkhena khamitabbato. Dukkhavatthukaṭṭhenāti nānappakāradukkhādhiṭṭhānato. Satatasampīḷanaṭṭhenāti abhiṇhatāpasabhāvato. Sukhapaṭikkhepenāti sukhabhāvassa paṭikkhipitabbato. Taṇhāgāho mamaṃkārabhāvato. Mānagāho ahaṃkārabhāvato. Diṭṭhigāho 『『attā me』』ti vipallāsabhāvato. Virāgavasenāti virāgaggahaṇena. Tathā vimuttivasenāti vimuttiggahaṇena.

Pasādāva gahitā dvārabhāvappattassa adhippetattā. Sammasanacāracittaṃ dvārabhūtamanoti adhippāyo.

Chaṭṭhe ārammaṇe tebhūmakadhammā sammasanacārassa adhippetattā. Yathā paṭhamasutte pañca pasādā gahitā, na sasambhāracakkhuādayo, evaṃ tatiyasutte na pasādavatthukacittameva gahitaṃ. Na taṃsampayuttā dhammā. Evañhi avadhāraṇaṃ sātthakaṃ hoti aññathā tena apanetabbassa abhāvato. Sabbatthāti sabbesu catutthasuttādīsu. Javanappattāti javanacittasaṃyuttā.

Cakkhusuttādivaṇṇanā niṭṭhitā.

  1. Dhātusuttavaṇṇanā

  2. Ākāsadhātu rūpaparicchedatāya rūpapariyāpannanti adhippāyena 『『sesāhi rūpa』』nti vuttaṃ. Nāmarūpanti tebhūmakaṃ nāmaṃ rūpañca kathitaṃ.

Dhātusuttavaṇṇanā niṭṭhitā.

  1. Khandhasuttavaṇṇanā

197.Sabbasaṅgāhikaparicchedenāti dhammasaṅgaṇhanapariyāyena. Idhāti imasmiṃ sutte. Tebhūmakāti gahetabbā sammasanacārassa adhippetattā.

Khandhasuttavaṇṇanā niṭṭhitā.

Paṭhamavaggavaṇṇanā niṭṭhitā.

  1. Dutiyavaggo

  2. Anusayasuttavaṇṇanā

  3. Dutiyavagge attanoti āyasmā rāhulo attano saviññāṇakaṃ kāyaṃ dasseti. Parassāti parassa aviññāṇakakāyaṃ dasseti. Parasantāne vā arūpe dhamme aggahetvā rūpakāyameva gaṇhanto vadati. Apare 『『asaññasattānaṃ attabhāvaṃ sandhāya tathā vutta』』nti vadanti. Purimenāti 『『imasmiṃ saviññāṇake kāye』』ti iminā padena. Pacchimenāti 『『bahiddhā』』ti iminā padena. Ete kilesāti ete diṭṭhitaṇhāmānasaññitā kilesā. Etesu vatthūsūti ajjhattabahiddhāvatthūsu. Samma…pe… passatīti pubbabhāge vipassanāñāṇena sammasanavasena, maggakkhaṇe abhisamayavasena suṭṭhu attapaccakkhena ñāṇena passati.

Anusayasuttavaṇṇanā niṭṭhitā.

  1. Apagatasuttavaṇṇanā

  2. 『『Ahameta』』nti ahaṃkārādīnaṃ anavasesappahānena accantameva apagataṃ.

Apagatasuttavaṇṇanā niṭṭhitā.

Dutiyavaggavaṇṇanā niṭṭhitā.

Dvīsūti paṭhamavaggādīsu. Desanāya asekkhabhūmiyā desitattā asekkhabhūmi kathitā. Paṭhamoti paṭhamavaggo 『『sādhu me, bhante, bhagavā』』tiādinā āyācantassa, dutiyo anāyācantassa therassa ajjhāsayavasena kathito. Vimuttiparipācanīyadhammā nāma vivaṭṭasannissitā saddhindriyādayo. Tena pana vipassanāya kathitattā kathitā evāti. Taṃtaṃdesanānusārena hi thero te dhamme paripākaṃ pāpesi. Tathā hi bhagavā dutiyavaggaṃ anāyācitopi desesi.

Sāratthappakāsiniyā saṃyuttanikāya-aṭṭhakathāya

Rāhulasaṃyuttavaṇṇanāya līnatthappakāsanā samattā.

  1. Lakkhaṇasaṃyuttaṃ

  2. Paṭhamavaggo

  3. Aṭṭhisuttavaṇṇanā

202.Āyasmāca lakkhaṇotiādīsu 『『ko nāmāyasmā lakkhaṇo, kasmā ca 『lakkhaṇo』ti nāmaṃ ahosi, ko cāyasmā moggallāno, kasmā ca sitaṃ pātvākāsī』』ti taṃ sabbaṃ pakāsetuṃ 『『yvāya』』ntiādi āraddhaṃ. Lakkhaṇasampannenāti purisalakkhaṇasampannena.

Īsaṃ hasitaṃ 『『sita』』nti vuccatīti āha 『『mandahasita』』nti. Aṭṭhisaṅkhalikanti nayidaṃ aviññāṇakaṃ aṭṭhisaṅkhalikamattaṃ, atha kho eko petoti āha 『『petaloke nibbatta』』nti. Ete attabhāvāti petattabhāvā. Na āpāthaṃ āgacchantīti devattabhāvā viya na āpāthaṃ āgacchanti pakatiyā. Tesaṃ pana ruciyā āpāthaṃ āgaccheyyuṃ manussānaṃ. Dukkhābhibhūtānaṃ anāthabhāvadassanapadaṭṭhānā karuṇāti āha 『『kāruññe kattabbe』』ti. Attano ca sampattiṃ buddhañāṇassa ca sampattinti paccekaṃ sampattisaddo yojetabbo. Tadubhayaṃ vibhāvetuṃ 『『taṃ hī』』tiādi vuttaṃ. Tattha attano sampattiṃ anussaritvā sitaṃ pātvākāsīti padaṃ ānetvā sambandhitabbaṃ. Dhammadhātūti sabbaññutaññāṇaṃ sandhāya vadati. Dhammadhātūti vā dhammānaṃ sabhāvo.

Itaroti lakkhaṇatthero. Upapattīti jāti. Upapattisīsena hi tathārūpaṃ attabhāvaṃ vadati. Lohatuṇḍakehīti lohamayeheva tuṇḍakehi. Carantīti ākāsena gacchanti. Acchariyaṃ vatāti garahacchariyaṃ nāmetaṃ. Cakkhubhūtāti sampattadibbacakkhukā, lokassa cakkhubhūtāti evaṃ vā ettha attho daṭṭhabbo.

Yatrāti hetuatthe nipātoti āha 『『yatrāti kāraṇavacana』』nti. Aññatra hi 『『yatra hi nāmā』』ti attho vuccati. Appamāṇe sattanikāye te ca kho vibhāgena kāmabhavādibhede bhave, nirayādibhedā gatiyo, nānattakāyanānattasaññiādiviññāṇaṭṭhitiyo, tathārūpe sattāvāse ca sabbaññutaññāṇañca me upanetuṃ paccakkhaṃ karontena.

Goghātakoti gunnaṃ abhiṇhaṃ hananako. Tenāha 『『vadhitvā vadhitvā』』ti. Tassāti gunnaṃ vadhakakammassa. Aparāpariyakammassāti aparāpariyavedanīyakammassa. Balavatā goghātakakammena vipāke dīyamāne aladdhokāsaṃ aparāpariyavedanīyaṃ tasmiṃ vipakkavipāke idāni laddhokāsaṃ 『『avasesakamma』』nti vuttaṃ. Paṭisandhīti pāpakammajanitā paṭisandhi. Kammasabhāgatāyāti kammasadisabhāvena. Ārammaṇasabhāgatāyāti ārammaṇassa sabhāgabhāvena sadisabhāvena. Yādise hi ārammaṇe pubbe taṃ kammaṃ tassa ca vipāko pavatto, tādiseyeva ārammaṇe idaṃ kammaṃ imassa vipāko ca pavattoti katvā vuttaṃ 『『tasseva kammassa vipākāvasesenā』』ti. Bhavati hi taṃsadisepi tabbohāro yathā 『『so eva tittiro, tāniyeva osadhānī』』ti. Nimittaṃ ahosīti pubbe katūpacitassa petūpapattinibbattanavasena katokāsassa tassa kammassa nimittabhūtaṃ idāni tathā upaṭṭhahantaṃ tassa vipākassa nimittaṃ ārammaṇaṃ ahosi. Soti goghātako. Aṭṭhisaṅkhalikapeto jāto kammasarikkhakavipākatāvasena.

Aṭṭhisuttavaṇṇanā niṭṭhitā.

  1. Pesisuttavaṇṇanā

203.Gomaṃsapesiyo katvāti gāviṃ vadhitvā vadhitvā gomaṃsaṃ phāletvā pesiyo katvā. Sukkhāpetvāti kālantaraṃ ṭhapanatthaṃ sukkhāpetvā. Sukkhāpiyamānānaṃ maṃsapesīnañhi vallūrasamaññā.

Pesisuttavaṇṇanā niṭṭhitā.

  1. Piṇḍasuttavaṇṇanā

204.Nippakkhacammeti vigatapakkhacamme.

  1. Nicchavisuttavaṇṇanā

  2. Urabbhe hanatīti orabbhiko. Eḷaketi aje.

  3. Asilomasuttavaṇṇanā

206.Nivāpapuṭṭheti attanā dinnanivāpena posite. Asinā vadhitvā vadhitvā vikkiṇanto.

  1. Sattisuttavaṇṇanā

207.Ekaṃ miganti ekaṃ dīpakamigaṃ.

  1. Usulomasuttavaṇṇanā

208.Kāraṇāhīti yātanāhi. Ñatvāti kammaṭṭhānaṃ ñatvā.

  1. Sūcilomasuttavaṇṇanā

  2. Suṇoti pūretīti sūto, assadamakādiko.

  3. Dutiyasūcilomasuttavaṇṇanā

  4. Pesuññūpasaṃhāravasena ito sutaṃ amutra, amutra vā sutaṃ idha sūcetīti sūcako. Anayabyasanaṃ pāpesi manusseti sambandho.

  5. Kumbhaṇḍasuttavaṇṇanā

211.Vinicchayāmaccoti raññā aḍḍakaraṇe ṭhapito vinicchayamahāmatto. So hi gāmajanakāyaṃ kūṭeti vañcetīti gāmakūṭakoti vuccati. Keci 『『tādiso eva gāmajeṭṭhako gāmakūṭako』』ti vadanti. Samena bhavitabbaṃ, 『『dhammaṭṭho』』ti vattabbato. Rahassaṅge nisīdanavasena visamā nisajjāva ahosi.

Kumbhaṇḍasuttavaṇṇanā niṭṭhitā.

Paṭhamavaggavaṇṇanā niṭṭhitā.

  1. Dutiyavaggo

  2. Sasīsakasuttavaṇṇanā

212.Phusantoti theyyāya phusanto.

  1. Nicchavitthisuttavaṇṇanā

214.Mātugāmo sassāmiko attano phasse anissaro. Vaṭṭitvāti bhassitvā aparaṃ gantvā.

  1. Maṅgulitthisuttavaṇṇanā

  2. Maṅganavasena ulatīti maṅguli, virūpabībhacchabhāvena pavattatīti attho. Tenāha 『『virūpaṃ duddasikaṃ bībhaccha』』nti.

  3. Okilinīsuttavaṇṇanā

  4. Uddhaṃ uddhaṃ agginā pakkasarīratāya uppakkaṃ. Heṭṭhato paggharaṇavasena kilinnasarīratāya okilinī. Ito cito ca aṅgārasamparikiṇṇatāya okirinī. Tenāha 『『sā kirā』』tiādi. Aṅgāracitaketi aṅgārasañcaye. Sarīrato paggharanti asuciduggandhajegucchāni sedagatāni. Tassa kira raññoti tassa kāliṅgassa rañño. Nāṭakinīti nacce adhikatā itthī. Sedanti sedanaṃ, tāpananti attho.

Okilinīsuttavaṇṇanā niṭṭhitā.

  1. Asīsakasuttavaṇṇanā

217.Asīsakaṃ kabandhaṃ hutvā nibbatti kammāyūhanakāle tathā nimittaggahaṇaparicayato.

7-11. Pāpabhikkhusuttādivaṇṇanā

218-222.Lāmakabhikkhūti hīnācāratāya lāmako, bhikkhuvesatāya, bhikkhāhārena jīvanato ca bhikkhu. Cittakeḷinti cittaruciyaṃ taṃ taṃ kīḷanto. Ayamevāti bhikkhuvatthusmiṃ vuttanayo eva.

Pāpabhikkhusuttādivaṇṇanā niṭṭhitā.

Sāratthappakāsiniyā saṃyuttanikāya-aṭṭhakathāya

Lakkhaṇasaṃyuttavaṇṇanāya līnatthappakāsanā samattā.

  1. Opammasaṃyuttaṃ

  2. Kūṭasuttavaṇṇanā

223.Kūṭaṃgacchantīti kūṭacchiddassa anupavisanavasena kūṭaṃ gacchanti. Yā ca gopānasiyo gopānasantaragatā, tāpi kūṭaṃ āhacca ṭhānena kūṭaṅgamā. Duvidhāpi kūṭe samosaraṇā. Kūṭassa samugghātena vināsena bhijjanena. Avijjāya samugghātenāti avijjāya accantameva appavattiyā. Tena ca mokkhadhammādhigamena tadanurūpadhammādhigamo dassito. Appamattāti pana iminā tassa upāyo dassito.

Kūṭasuttavaṇṇanā niṭṭhitā.

  1. Nakhasikhasuttavaṇṇanā

224.Evaṃ appakā yathā nakhasikhāya āropitapaṃsu, sugatisaṃvattaniyassa kammassa appakattā evaṃ devesupīti hīnūdāharaṇavasena vuttaṃ. Appatarā hi sattā ye devesu jāyanti, tañca kho kāmadevesu. Itaresu pana vattabbameva natthi.

Nakhasikhasuttavaṇṇanā niṭṭhitā.

  1. Kulasuttavaṇṇanā

225.Vidhaṃsayanti viheṭhayanti. Vaḍḍhitāti bhāvanāpāripūrivasena paribrūhitā. Punappunaṃ katāti bhāvanāya bahulīkaraṇena aparāparaṃ pavattitā yuttayānaṃ viya katāti yathā yuttaṃ ājaññarathaṃ chekena sārathinā adhiṭṭhitaṃ yathāruci pavattati, evaṃ yathāruci pavattiyā gamitā. Patiṭṭhānaṭṭhenāti adhiṭṭhānaṭṭhena. Vatthu viya katā sabbaso upakkilesavisodhanena suvisodhitamariyādaṃ viya katā. Adhiṭṭhitāti paṭipakkhadūrībhāvato subhāvitabhāvena avikampaneyyatāya ṭhapitā . Samantato citāti sabbabhāgena bhāvanūpacayaṃ gamitā. Tenāha 『『suvaḍḍhitā』』ti . Suṭṭhu samāraddhāti mettābhāvanāya matthakappattiyā sammadeva sampāditā.

Kulasuttavaṇṇanā niṭṭhitā.

  1. Okkhāsuttavaṇṇanā

226.Mahāmukhaukkhalīnanti mahāmukhānaṃ mahantakoḷumbānaṃ sataṃ. Paṇītabhojanabharitānanti sappimadhusakkarādīhi upanītapaṇītabhojanehi paripuṇṇānaṃ. Tassāti pāṭhassa. Goduhanamattanti godohanavelāmattaṃ. Taṃ pana kittakaṃ adhippetanti āha 『『gāviyā』』tiādi. Sabbasattesu hitapharaṇanti anodhisomettābhāvanamāha – mettacittaṃ appanāppattaṃ bhāvetuṃ sakkotīti adhippāyo. Tampi tato yathāvuttadānato mahapphalataranti.

Okkhāsuttavaṇṇanā niṭṭhitā.

  1. Sattisuttavaṇṇanā

227.Agge paharitvāti tiṇhaphalasattiyā agge hatthena vā muṭṭhinā vā pahāraṃ datvā. Kappāsavaṭṭiṃ viyāti pahatakappāsapiṇḍaṃ viya. Niyyāsavaṭṭiṃ viyāti phalasaṇṭhānaṃ niyyāsapiṇḍaṃ viya. Ekato katvāti kalikādibhāvena vīsatiṃsapiṇḍāni ekajjhaṃ katvā. Alliyāpento piṇḍaṃ karonto. Paṭileṇetīti paṭilīnayati nāmeti. Alliyāpento te dvepi dhārā ekato samphusāpento. Paṭikoṭṭetīti paṭipaharati. Tattha khaṇḍaṃ viya niyyāso. Kappāsavaṭṭanakaraṇīyanti vihatassa kappāsassa paṭisaṃharaṇavasena bandhanadaṇḍaṃ. Pavattentoti kappāsassa saṃvellanavasena pavattento.

Sattisuttavaṇṇanā niṭṭhitā.

  1. Dhanuggahasuttavaṇṇanā

228.Daḷhadhanunoti thirataradhanuno. Idāni tassa thiratarabhāvaṃ paricchedato dassetuṃ 『『daḷhadhanū』』tiādi vuttaṃ. Tattha dvisahassathāmanti palānaṃ dvisahassathāmaṃ. Vuttamevatthaṃ pākaṭataraṃ katvā dassetuṃ 『『yassā』』tiādimāha. Tattha yassāti dhanuno. Āropitassāti jiyaṃ āropitassa. Jiyābaddhoti jiyāya baddho. Pathavito muccati, etaṃ 『『dvisahassathāma』』nti veditabbaṃ . Lohasīsādīnanti kāḷalohatambalohasīsādīnaṃ. Bhāroti purisabhāro, so pana majjhimapurisassa vasena edisaṃ tassa balaṃ daṭṭhabbaṃ. Uggahitasippā dhanuvedasikkhāvasena. Ciṇṇavasībhāvā lakkhesu avirajjhanasarakkhepavasena. Kataṃ rājakulādīsu upagantvā asanaṃ sarakkhepo etehīti katūpasanāti āha 『『rājakulādīsu dassitasippā』』ti.

『『Bodhisatto cattāri kaṇḍāni āharī』』ti vatvā tameva atthaṃ vitthārato dassento 『『tadā kirā』』tiādimāha. Tattha javissāmāti dhāvissāma. Aggi uṭṭhahīti sīghapatanasantāpena ca sūriyarasmisantāpassa āsannabhāvena ca usumā uṭṭhahi. Pakkhapañjarenāti pakkhajālantarena.

Nivattitvāti 『『nippayojanamidaṃ javana』』nti nivattitvā. Pattakaṭāhena otthaṭapatto viyāti pihitapatto viya ahosi, vegasā patanena nagarassa upari ākāsassa nirikkhaṇaṃ ahosi. Sañcāritattā anekahaṃsasahassasadiso paññāyi seyyathāpi bodhisattassa dhanuggahakāle sarakūṭādidassane.

Dukkaranti tassa adassanaṃ sandhāyāha, na attano patanaṃ. Sūriyamaṇḍalañhi atisīghena javena gacchantampi paññāsayojanāyāmavitthataṃ attano vipulatāya pabhassaratāya ca sattānaṃ cakkhussa gocarabhāvaṃ gacchati, javanahaṃso pana tādisena sūriyena saddhiṃ javena gacchanto na paññāyeyya. Tasmā vuttaṃ 『『na sakkā tayā passitu』』nti. Cattāro akkhaṇavedhino. Gantvā gahite sotuṃ ghaṇḍaṃ piḷandhāpetvā sayaṃ puratthābhimukho nisinno. Puratthimadisābhimukhaṃ gatakaṇḍaṃ sandhāyāha 『『paṭhamakaṇḍeneva saddhiṃ uppatitvā』』ti. Te cattāri kaṇḍāni ekakkhaṇeyeva khipiṃsu.

Āyuṃ saṅkharoti etenāti āyusaṅkhāro. Yathā hi kammajarūpānaṃ pavatti jīvitindriyapaṭibaddhā, evaṃ attabhāvassa pavatti tappaṭibaddhāti. Bahuvacananiddeso pana pāḷiyaṃ ekasmiṃ khaṇe anekasatasaṅkhassa jīvitindriyassa upalabbhanato. Taṃ jīvitindriyaṃ. Tato yathāvuttadevatānaṃ javato sīghataraṃ khīyati ittarakhaṇattā. Vuttañhetaṃ –

『『Jīvitaṃ attabhāvo ca, sukhadukkhā ca kevalā;

Ekacittasamāyuttā, lahuso vattate khaṇo』』ti. (mahāni. 10);

Bhedoti bhaṅgo. Na sakkā paññāpetuṃ tatopi ativiya ittarakhaṇattā.

Dhanuggahasuttavaṇṇanā niṭṭhitā.

  1. Āṇisuttavaṇṇanā

  2. Aññe rājāno ca bhāgaṃ gaṇhantā ime viya dasabhāgaṃ gaṇhantīti tesamayaṃ anugati paññāyati. Mahājanassa ānayanato ānakoti āha 『『evaṃladdhanāmo』』ti. Idāni taṃ ādito paṭṭhāya āgamanānukkamaṃ dassetuṃ 『『himavante kirā』』tiādimāha. Kareṇunti kareṇukaṃ, hatthininti attho. Sakkariṃsūti anatthapariharaṇavasena pasatthūpahāravasena ca pūjesuṃ. Otarīti kuḷīradahaṃ pāvisi. Paṭikkamitvā ṭhapanavasena apakkamitvā pati.

Suvaṇṇarajatādimayanti kismiñci chidde suvaṇṇamayaṃ, kismiñci rajatamayaṃ, kismiñci phalikamayaṃ āṇiṃ ghaṭayiṃsu bandhiṃsu. Pubbe pharitvā tiṭṭhantassa dvādasa yojanāni pamāṇo etassāti dvādasayojanappamāṇo, saddo. Athassa anekasatakāle gacchante antosālāyampi dukkhena suyyittha āṇisaṅghāṭamattattā.

Gambhīrāti agādhā dukkhogāḷhā. Sallasuttañhi 『『animittamanaññāta』』ntiādinā pāḷivasena gambhīraṃ, na atthagambhīraṃ. Tathā hi tattha tā tā gāthā duviññeyyarūpā tiṭṭhanti, duviññeyyaṃ ñāṇena dukkhogāhanti katvā 『『gambhīra』』nti vuccati. Pubbāparampettha kāsañci gāthānaṃ duviññeyyatāya dukkhogāhameva, tasmā taṃ pāḷivasena 『『gambhīra』』nti vuttaṃ 『『pāḷivasena gambhīrā sallasuttasadisā』』ti. Iminā nayena 『『atthavasena gambhīrā』』ti ettha attho veditabbo. Mahāvedallasuttassa atthavasena gambhīratā pākaṭāyeva. Lokaṃ uttaratīti lokuttaro, navavidhaappamāṇadhammo, so atthabhūto etesaṃ atthīti lokuttarā. Tenāha 『『lokuttaraatthadīpakā』』ti. Sattasuññatadhammamattamevāti sattena attanā suññataṃ kevalaṃ dhammamattameva. Uggahetabbaṃ pariyāpuṇitabbanti ca liṅgavacanavipallāsena vuttanti āha 『『uggahetabbe ca pariyāpuṇitabbe cā』』ti. Kavitāti kavino kammaṃ kavikatā. Yassa pana yaṃ kammaṃ, taṃ tena katanti vuccatīti āha 『『kavitāti kavīhi katā』』ti. Itaraṃ 『『kāveyyā』』ti padaṃ, kabbanti vuttaṃ hoti. 『『Kabba』』nti ca kavinā vuttanti attho. Tenāha 『『tasseva vevacana』』nti. Cittakkharāti vicitrākāraakkharā. Sāsanato bahibhūtāti na sāsanāvacarā. Tesaṃ sāvakehīti 『『buddhānaṃ sāvakā』』ti apaññātānaṃ yesaṃ kesañci sāvakehi. Anuggayhamānāti na uggayhamānā savanadhāraṇaparicayaatthūpaparikkhādivasena anuggayhamānā. Antaradhāyanti adassanaṃ gacchanti.

Āṇisuttavaṇṇanā niṭṭhitā.

  1. Kaliṅgarasuttavaṇṇanā

  2. Kaliṅgaraṃ vuccati khuddakadārukhaṇḍaṃ, taṃ upadhānaṃ etesanti kaliṅgarūpadhānā. Licchavī pana khadiradaṇḍaṃ upadhānaṃ katvā tadā vihariṃsu. Tasmā vuttaṃ 『『khadiraghaṭikāsū』』tiādi. Pakativijjusaññito natthi etesaṃ khaṇo vijjhaneti akkhaṇavedhino tato sīghataraṃ vijjhanato. 『『Akkhaṇa』』nti vijju vuccati ittarakhaṇattā. Akkhaṇobhāsena lakkhaṇavedhakā akkhaṇavedhino. Anekadhā bhinnassa vālassa vijjhanena vālavedhino. Vālekadeso hi idha 『『vālo』』ti gahito.

Bahudeva divasabhāgaṃ padhānānuyogato uppannadarathaparissamavinodanatthaṃ nhāyitvā. Te sandhāyāti te tathārūpe padhānakammikabhikkhū sandhāya. Idaṃ idāni vuccamānaṃ atthajātaṃ vuttaṃ porāṇaṭṭhakathāyaṃ. Ayampi dīpoti tambapaṇṇidīpamāha. Padhānānuyuñjanavelāya nivedanavasena tattha tattha ekajjhaṃ pahataghaṇḍinigghoseneva ekaghaṇḍinigghoso, tattha tattha paṇṇasālādīsu vasantānaṃ bhikkhūnaṃ vasena ekapadhānabhūto. Nānāmukhoti anurādhapurassa pacchimadisāyaṃ eko vihāro, pilicchikoḷinagarassa puratthimadisāyaṃ. Ubhayattha pavattaghaṇḍisaddā antarāpavattaghaṇḍisaddehi missetvā osaranti. Kalyāṇiyaṃ pavattaghaṇḍisaddo tathā nāgadīpe.

Kaliṅgarasuttavaṇṇanā niṭṭhitā.

  1. Nāgasuttavaṇṇanā

231.Atikkantavelanti bhattānumodanaupanisinnakathāvelato atikkantavelaṃ. Asambhinnenāti sarasampattito asambhinnena, sarassa uccāraṇasampattiṃ aparihāpetvāti attho. Aparisuddhāsayatāya neva guṇavaṇṇāya na ñāṇabalāya hoti. Tanti taṃ tathā paccayānaṃ paribhuñjanaṃ, taṃ tathā micchāpaṭipajjanaṃ.

Nāgasuttavaṇṇanā niṭṭhitā.

  1. Biḷārasuttavaṇṇanā

232.Gharānaṃsandhīti gharena gharassa sambandhaṭṭhānaṃ. Saha malena vattatīti samalaṃ. Gehato gāmato ca nikkhamanacandanikaṭṭhānaṃ. Saṅkāraṭṭhānanti saṅkārakūṭaṃ. Keci 『『sandhisaṅkārakūṭaṭṭhāna』』nti vadanti. Vuṭṭhānanti āpannaāpattito, na kilesato vuṭṭhānaṃ, suddhante adhiṭṭhānaṃ. Taṃ pana yathāāpannāya āpattiyā 『『desanā』』tveva vuccatīti āha 『『desanā paññāyatī』』ti.

Biḷārasuttavaṇṇanā niṭṭhitā.

  1. Siṅgālasuttavaṇṇanā

233.Ettakampīti iminā jarasiṅgālena laddhabbaṃ cittassādamattampi na labhissati sakalameva kappaṃ sabbaso avīcijālāhi nirantaraṃ jhāyamānatāya niccadukkhāturabhāvato.

Siṅgālasuttavaṇṇanā niṭṭhitā.

  1. Dutiyasiṅgālasuttavaṇṇanā

234.Katajānananti katūpakārajānanaṃ. Kataveditāti tasseva paresaṃ pākaṭakaraṇavasena jānanameva. Ācāramevāti katāparādhameva.

Dutiyasiṅgālasuttavaṇṇanā niṭṭhitā.

Sāratthappakāsiniyā saṃyuttanikāya-aṭṭhakathāya

Opammasaṃyuttavaṇṇanāya līnatthappakāsanā samattā.

  1. Bhikkhusaṃyuttaṃ

  2. Kolitasuttavaṇṇanā

235.Sāvakānaṃālāpoti sāvakānaṃ sabrahmacāriṃ uddissa ālāpo. Buddhehi sadisā mā homāti buddhāciṇṇaṃ samudācāraṃ akathentehi sāvakehi, 『『āvuso bhikkhave』』ti ālapitā bhikkhū, 『『āvuso』』ti paṭivacanaṃ denti, na, 『『bhante』』ti. Dutiyajjhāne vitakkavicārā nirujjhanti tesaṃ nirodheneva tassa jhānassa uppādetabbato. Yesaṃ nirodhāti yesaṃ vacīsaṅgārānaṃ vitakkavicārānaṃ nirujjhanena suvikkhambhitabhāvena saddāyatanaṃ appavattiṃ gacchati kāraṇassa dūrato passambhitattā. Ariyoti niddoso. Parisuddho tuṇhībhāvo, na titthiyānaṃ mūgabbataggahaṇaṃ viya aparisuddhoti adhippāyo. Paṭhamajjhānādīnīti ādi-saddena tatiyajjhānādīni saṅgaṇhāti.

Ārammaṇabhūtena vitakkena saha gatā pavattāti vitakkasahagatāti āha 『『vitakkārammaṇā』』ti. Vitakkārammaṇatā ca saññāmanasikārānaṃ sukhumaārammaṇaggahaṇavasena daṭṭhabbā. Tenāha 『『na santato upaṭṭhahiṃsū』』ti. Na paguṇaṃ sammadeva vasībhāvassa anāpāditattā. Saññāmanasikārāpīti tatiyajjhānādhigamāya pavattiyamānā saññāmanasikārāpi hānabhāgiyāva ahesuṃ, na visesabhāgiyā. Sammā ṭhapehīti bahiddhā vikkhepaṃ pahāya sammā ajjhattameva cittaṃ ṭhapehi. Ekaggaṃ karohīti teneva vikkhepapaṭibāhanena avihatamānasatāya cittasamādhānavasena ekaggaṃ karohi. Āropehīti īsakampi bahumpi apatitaṃ katvā kammaṭṭhānārammaṇe āropehi. Dutiyaaggasāvakabhūmiyā pāripūriyā āyasmā mahābhiñño, na yathā tathāti āha 『『mahābhiññatanti chaḷabhiññata』』nti. Iminā upāyenāti iminā 『『atha kho maṃ, āvuso』』tiādinā vuttena upāyena. Vaḍḍhetvāti uttari uttari visesabhāgiyabhāvāpādanena samādhiṃ paññañca brūhetvā brūhetvā.

Kolitasuttavaṇṇanā niṭṭhitā.

  1. Upatissasuttavaṇṇanā

236.Atiuḷārampisattaṃ vā saṅkhāraṃ vā sandhāya vuttaṃ sabbatthameva sabbaso chandarāgassa suppahīnattā. Jānanatthaṃ pucchati satthuguṇānaṃ ativiya uḷāratamabhāvato.

Upatissasuttavaṇṇanā niṭṭhitā.

  1. Ghaṭasuttavaṇṇanā

237.Pariveṇaggenāti pariveṇabhāgena. Keci 『『ekavihāreti ekacchanne ekasmiṃ āvāse』』ti vadanti. Teti te dvepi therā. Pāṭiyekkesu ṭhānesūti visuṃ visuṃ ṭhānesu. Nisīdantīti divāvihāraṃ nisīdanti. Oḷāriko nāma jāto parittadhammārammaṇattā tassa. Teti thero bhagavā ca.

Paripuṇṇavīriyoti catukiccasādhanavasena sampuṇṇavīriyo. Paggahitavīriyoti īsakampi saṅkocaṃ anāpajjitvā pavattitavīriyo. Upanikkhepanamattassevāti samīpe ṭhapanamattasseva.

Catubhūmakadhammesu labbhamānattā paññāya 『『catubhūmakadhamme anupavisitvā ṭhitaṭṭhenā』』ti vuttaṃ. Lakkhitabbaṭṭhena samādhi eva samādhilakkhaṇaṃ. Evaṃ vipassanālakkhaṇaṃ veditabbaṃ. Aññamaññassāti aññassa aññassa nānālakkhaṇāti veditabbaṃ. Aññassāti itarassa. Dhuranti vahitabbabhāraṃ. Dvīsupi etesūti samādhilakkhaṇavipassanālakkhaṇesu sammāsambuddho nipphattiṃ gato.

Ghaṭasuttavaṇṇanā niṭṭhitā.

  1. Navasuttavaṇṇanā

  2. Abhicetasi nissitā ābhicetasikā. Paṭipakkhavidhamanena abhivisiṭṭhaṃ cittaṃ abhicittaṃ. Yasmā jhānānaṃ taṃsampayuttaṃ cittaṃ nissāya paccayo hotiyeva, tasmā 『『nissitāna』』nti vuttaṃ. Nikāmalābhīti yathicchitalābhī . Yathāparicchedenāti yathākatena kālaparicchedena. Vipulalābhīti appamāṇalābhī. 『『Kasira』』nti hi parittaṃ vuccati, tappaṭipakkhena akasiraṃ appamāṇaṃ. Tenāha 『『paguṇajjhānoti attho』』ti. Sithilamārabbhāti sithilaṃ vīriyārambhaṃ katvāti atthoti āha 『『sithilaṃ vīriyaṃ pavattetvā』』ti.

Navasuttavaṇṇanā niṭṭhitā.

  1. Sujātasuttavaṇṇanā

239.Aññāni rūpānīti paresaṃ rūpāni. Atikkantarūpoti attano rūpasampattiyā rūpasobhāya atikkamitvā ṭhitarūpo, sucirampi velaṃ olokentassa tuṭṭhiāvaho. Dassanassa cakkhussa hitoti dassanīyo. Pasādaṃ āvahatīti pāsādiko. Chavivaṇṇasundaratāyāti chavivaṇṇassa ceva sarīrasaṇṭhānassa ca sobhanabhāvena.

Sujātasuttavaṇṇanā niṭṭhitā.

  1. Lakuṇḍakabhaddiyasuttavaṇṇanā

240.Virūpasarīravaṇṇanti asundarachavivaṇṇañceva asundarasaṇṭhānañca. Pamāṇavasenāti sarīrappamāṇavasena. Icchiticchitanti attanā icchiticchitaṃ. Mahāsārajjanti mahanto maṅkubhāvo.

Guṇe āvajjetvāti attanā jānanakaniyāmena satthuno kāyaguṇe ca cārittaguṇe ca āvajjetvā manasi katvā.

Yojanāvaṭṭanti yojanaparikkhepaṃ.

『『Kāyasmī』』ti gāthāsukhatthaṃ niranunāsikaṃ katvā niddesoti vuttaṃ 『『kāyasmi』』nti. Akāraṇaṃ kāyappamāṇanti sarīrappamāṇaṃ nāma appamāṇaṃ, sīlādiguṇāva pamāṇanti adhippāyo.

Lakuṇḍakabhaddiyasuttavaṇṇanā niṭṭhitā.

  1. Visākhasuttavaṇṇanā

  2. Purassa esāti porī, cāturiyayuttatā. Tenāha 『『puravāsīna』』ntiādi. Sā pana dutavilambitakhalitavasena appasannalūkhatādidosarahitā hotīti āha 『『pura…pe… vācāyā』』ti. Asandiddhāyāti muttavācāya. Tenāha 『『apalibuddhāyā』』tiādi. Na elaṃ dosaṃ galetīti anelagalā, avirujjhanavācā. Tenāha 『『niddosāyā』』ti. Catusaccassa pakāsakā, na kadāci saccavimuttāti āha 『『catusaccapariyāpannāyā』』ti. Tā hi cattāri saccāni paricchijja āpādenti paṭipādenti pavattenti. Tenāha 『『cattāri saccāni amuñcitvā pavattāyā』』ti. Dhajo nāma sabbadhammehi samussitaṭṭhena.

Visākhasuttavaṇṇanā niṭṭhitā.

  1. Nandasuttavaṇṇṇanā

242.Āraññikotiādīsu araññakathāsīsena senāsanapaṭisaṃyuttānaṃ dhutaṅgānaṃ, piṇḍapātakathāsīsena piṇḍapātapaṭisaṃyuttānaṃ, paṃsukūlikasīsena cīvarapaṭisaṃyuttānaṃ, taggahaṇeneva vīriyanissitadhutaṅgassa ca samādāya vattanaṃ dīpitanti veditabbaṃ. Āgatena bhagavatā aparabhāge kathitaṃ.

Nandasuttavaṇṇanā niṭṭhitā.

  1. Tissasuttavaṇṇanā

243.Bhaṇḍakanti pattacīvaraṃ. Nisīdiyeva vattassa asikkhitattā. Tujjanatthena vācā eva sattiyoti āha 『『vācāsattīhī』』ti.

Vācāya sannitodakenāti vacanasaṅkhātena samantato niccaṃ katvā upatudanato sannitudakena. Vibhattialopena so niddeso. Tenāha 『『vacanapatodenā』』ti.

Uccakule jāti etassāti jātimā, brahmajātiko isi. Mātaṅgoti caṇḍālo. Tatthāti kumbhakārasālāyaṃ. Okāsaṃ yāci kumbhakāraṃ. Mahantaṃ disvā āha – 『『paṭhamataraṃ paviṭṭho pabbajito』』ti. Tatthevāti tassāyeva sālāya dvāraṃ nissāya dvārasamīpe. Meti mayā. Khama mayhanti mayhaṃ aparādhaṃ khamassu. Teti tayā. Puna teti tava. Gaṇhi uggantuṃ appadānavasena. Tenāha 『『nāssa uggantuṃ adāsī』』ti. Pabujjhiṃsūti niddāya pabujjhiṃsu pakatiyā pabujjhanavelāya upagatattā.

Chavoti nihīno. Anantamāyoti vividhamāyo māyāvī.

Soti mattikāpiṇḍo. 『『Sattadhā bhijjī』』ti etthāyamadhippāyo – yaṃ tena tāpasena pāramitāparibhāvanasamiddhāhi nānāvihārasamāpattiparipūritāhi sīladiṭṭhisampadādīhi susaṅkhatasantāne mahākaruṇādhivāse mahāsatte bodhisatte ariyūpavādakammaṃ abhisapasaṅkhātaṃ pharusavacanaṃ pavattitaṃ, taṃ mahāsattassa khettavisesabhāvato tassa ca ajjhāsayapharusatāya diṭṭhadhammavedanīyaṃ hutvā sace so mahāsattaṃ na khamāpeti, taṃ kakkhaḷaṃ hutvā vipaccanasabhāvaṃ jātaṃ, khamāpite pana mahāsatte payogasampattipaṭibāhitattā avipākadhammataṃ āpajjati ahosikammabhāvato. Ayañhi ariyūpavādapāpassa diṭṭhadhammavedanīyassa ca dhammatā. Yaṃ taṃ bodhisattena sūriyuggamananivāraṇaṃ kataṃ, ayaṃ bodhisattena diṭṭho upāyo. Tena hi ubbāḷhā manussā bodhisattassa santike tāpasaṃ ānetvā khamāpesuṃ. Sopi ca mahāsattassa guṇe jānitvā tasmiṃ cittaṃ pasādesi. Yaṃ panassa matthake mattikāpiṇḍassa ṭhapanaṃ tassa sattadhā phālanaṃ kataṃ, taṃ manussānaṃ cittānurakkhaṇatthaṃ. Aññathā hi ime pabbajitā samānā cittassa vasaṃ vattanti, na pana cittamattano vase vattāpentīti mahāsattampi tena sadisaṃ katvā gaṇheyyuṃ, tadassa nesaṃ dīgharattaṃ ahitāya dukkhāyāti. Patirūpanti yuttaṃ.

Tissasuttavaṇṇanā niṭṭhitā.

  1. Theranāmakasuttavaṇṇanā

244.Atīte khandhapañcaketi atīte attabhāve. Chandarāgappahānenāti chandarāgassa accantameva jahanena. Pahīnaṃ nāma hoti anapekkhapariccāgato. Paṭinissaṭṭhaṃ nāma hoti sabbaso chaḍḍitattā. Tayobhaveti iminā upādiṇṇakadhammānaṃyeva gahaṇaṃ. Sabbā khandhāyatanadhātuyo cāti iminā upādiṇṇānampi anupādiṇṇānampi dvidhā pavattalokiyadhammānaṃ gahaṇaṃ avisesetvā vuttattā. Viditaṃ pākaṭaṃ katvā ṭhitaṃ pariññābhisamayavasena. Tesvevāti tebhūmakadhammesu eva. Anupalittaṃ amathitaṃ asaṃkiliṭṭhaṃ taṇhādiṭṭhisaṃkilesābhāvato. Tadeva sabbanti heṭṭhā tīsupi padesu idha sabbaggahaṇena gahitaṃ tebhūmakavaṭṭaṃ. Jahitvāti pahānābhisamayavasena. Taṇhā khīyati etthāti taṇhakkhayasaṅkhāte nibbāne vimuttaṃ. Tamahanti taṃ uttamapuggalaṃ ekavihāriṃ brūmi taṇhādutiyassa abhāvato. Ettha ca pariññāpahānābhisamayakathanena itarampi abhisamayaṃ atthato kathitamevāti daṭṭhabbaṃ.

Theranāmakasuttavaṇṇanā niṭṭhitā.

  1. Mahākappinasuttavaṇṇanā

245.Mahākappinoti pūjāvacanametaṃ yathā 『『mahāmoggallāno』』ti. Tathārūpanti 『『buddho dhammo』』tiādikaṃ guṇavisesavantapaṭibaddhaṃ. Sāsananti desantarato āgatavacanaṃ. Jaṅghavāṇijāti jaṅghacārino vāṇijā. Kiñci sāsananti apubbapavattidīpakaṃ kiñci vacananti pucchi. Pīti uppajji yathā taṃ suciraṃ katābhinīhāratāya paripakkañāṇassa. Aparimāṇaṃ guṇassa aparimāṇato sabbaññuguṇaparidīpanato, sesaratanadvaye niyyānikabhāvadīpanato diṭṭhisīlasāmaññena saṃhatabhāvadīpanatoti vattabbaṃ. Yathānusiṭṭhaṃ paṭipajjamāne apāyadukkhato saṃsāradukkhato ca apatante dhāretīti dhammo. Suparisuddhadiṭṭhisīlasāmaññena saṃhatoti saṅghoti. Ratanattho pana tiṇṇampi sadiso evāti.

Navasatasahassāni adāsi devī. Tumheti rājiniṃ gāravena bahuvacanena vadati. Rāgoti anugacchantarāgo.

Janiteti kammakilesehi nibbattite. Kammakilesehi pajātattā pajāti pajāsaddo janitasaddena samānatthoti āha – 『『janite, pajāyāti attho』』ti. Aṭṭhahi vijjāhīti ambaṭṭhasutte (dī. ni. 1.278) āgatanayena. Tattha hi vipassanāñāṇamanomayiddhīhi saha cha abhiññā 『『aṭṭha vijjā』』ti āgatā . Tapati paṭipakkhavidhamanena vijjotati, taṃ sūriyassa virocananti āha – 『『tapatīti virocatī』』ti. Jhānaṃ samāpajjitvā samāhitena cittena vipassanaṃ vaḍḍhetvā phalasamāpattiṃ samāpajjitvā nisinnoti āha – 『『duvidhena jhānena jhāyamāno』』ti. Sabbamaṅgalagāthāti sabbamaṅgalāvirodhī gāthāti vadanti. Tathā hi vadanti –

『『Maṅgalaṃ bhagavā buddho, dhammo saṅgho ca maṅgalaṃ;

Sabbesampi ca sattānaṃ, sa puññavitamaṅgala』』nti.

Pūjaṃ kāretvā ekaṃ agārikadhammakathikaṃ upāsakaṃ āha. Ettha ca 『『jhāyī tapatī』』ti iminā ārammaṇūpanijjhānānaṃ gahitattā dhammaratanaṃ gahitameva. 『『Brāhmaṇo』』ti iminā saṅgharatanaṃ gahitameva. Buddharatanaṃ pana sarūpeneva gahitanti.

Mahākappinasuttavaṇṇanā niṭṭhitā.

  1. Sahāyakasuttavaṇṇanā

  2. Sammā saṃsandanavasena eti pavattatīti sameti, sammādiṭṭhiādi. Sammā cirarattaṃ cirakālaṃ sameti etesaṃ atthīti cirarattaṃsametikā. Tenāha 『『dīgharatta』』ntiādi. Idāni imesanti etarahi etesaṃ. Ayaṃ sāsanadhammo ajjhāsayato payogato ca sammā saṃsandati sameti, tasmā majjhe bhinnaṃ viya samameva na visadisaṃ. Kiñca tato eva buddhena bhagavatā paveditadhammavinaye etesaṃ paṭipattisāsanadhammo sobhati virocatīti attho. Ariyappavediteti ariyena sammāsambuddhena sammadeva pakāsite ariyadhamme. Sammadeva samucchedapaṭippassaddhivinayānaṃ vasena suṭṭhu vinītā sabbakilesadarathapariḷāhānaṃ vūpasamena.

Sahāyakasuttavaṇṇanā niṭṭhitā.

Sāratthappakāsiniyā saṃyuttanikāya-aṭṭhakathāya

Bhikkhusaṃyuttavaṇṇanāya līnatthappakāsanā samattā.

Niṭṭhitā ca sāratthappakāsiniyā

Saṃyuttanikāya-aṭṭhakathāya nidānavaggavaṇṇanā.

Namo tassa bhagavato arahato sammāsambuddhassa

Saṃyuttanikāye

Khandhavaggaṭīkā

  1. Khandhasaṃyuttaṃ

  2. Nakulapituvaggo

  3. Nakulapitusuttavaṇṇanā

  4. Bhaggā nāma jānapadino rājakumārā. Tesaṃ nivāso ekopi janapado ruḷhīvasena 『『bhaggā』』tveva vuccatīti katvā vuttaṃ 『『evaṃnāmake janapade』』ti, evaṃ bahuvacanavasena laddhanāme』』ti attho. Tasmiṃ vanasaṇḍeti yo pana vanasaṇḍo pubbe migānaṃ abhayatthāya dinno, tasmiṃ vanasaṇḍe. Yasmā so gahapati tasmiṃ nagare 『『nakulapitā』』ti puttassa vasena paññāyittha, tasmā vuttaṃ 『『nakulapitā』』ti nakulassa nāma dārakassa pitāti attho. Bhariyāpissa 『『nakulamātā』』ti paññāyittha.

Jarājiṇṇoti jarāvasena jiṇṇo, na byādhiādīnaṃ vasena jiṇṇo. Vayovuḍḍhoti jiṇṇattā eva vayovuḍḍhippattiyā vuḍḍho, na sīlādivuḍḍhiyā. Jātiyā mahantatāya cirarattatāya jātimahallako. Tiyaddhagatoti paṭhamo majjhimo pacchimoti tayo addhe gato. Tattha paṭhamaṃ dutiyañca atikkantattā pacchimaṃ upagatattā vayoanuppatto. Āturakāyoti dukkhavedanāpavisatāya anassādakāyo. Gelaññaṃ pana dukkhagatikanti 『『gilānakāyo』』ti vuttaṃ. Tathā hi saccavibhaṅge (vibha. 190 ādayo) dukkhasaccaniddese dukkhaggahaṇeneva gahitattā byādhi na niddiṭṭho. Niccapaggharaṇaṭṭhenāti sabbadā asucipaggharaṇabhāvena. So panassa āturabhāvenāti āha – 『『āturaṃyeva nāmā』』ti. Visesenāti adhikabhāvena. Āturatīti āturo. Saṅgāmappatto santattakāyo. Jarāya āturatā jarāturatā. Kusalapakkhavaḍḍhanena mano bhāventīti manobhāvanīyā. Manasā vā bhāvanīyā sambhāvanīyāti manobhāvanīyā. Anusāsatūti anu anu sāsatūti ayamettha atthoti āha – 『『punappunaṃ sāsatū』』ti. Aparāparaṃ pavattitaṃ hitavacanaṃ. Anotiṇṇe vatthusmiṃ yo evaṃ karoti, tassa ayaṃ guṇo dosoti vacanaṃ. Tantivasenāti tantisannissayena ayaṃ anusāsanī nāma. Paveṇīti tantiyā eva vevacanaṃ.

Aṇḍaṃ viya bhūtoti adhikopamā kāyassa aṇḍakosato abaladubbalabhāvato. Tenāha 『『aṇḍaṃ hī』』tiādi. Bāloyeva tādisattabhāvasamaṅgī muhuttampi ārogyaṃ paṭijānanto.

Vippasannānīti pakatimākāraṃ atikkamitvā visesena pasannāni. Tenāha – 『『suu pasannānī』』ti. Pasannacittasamuṭṭhitarūpasampadāhi tāhi tassa mukhavaṇṇassa pārisuddhīti āha – 『『parisuddhoti niddoso』』ti. Tenevāha 『『nirupakkilesatāyā』』tiādi. Etenevassindriyavippasannatākāraṇampi saṃvaṇṇitanti daṭṭhabbaṃ. Esa mukhavaṇṇo. Nayaggāhapaññā kiresāti idaṃ anāvajjanavaseneva vuttabhāvaṃ sandhāyāha.

Yaṃ neva puttassātiādi 『『ovadatu no, bhante, bhagavā yathā mayaṃ paralokepi aññamaññaṃ samāgaccheyyāmā』』ti vuttavacanaṃ sandhāya vuttameva. Madhuradhammadesanāyeva satthu sammukhā paṭiladdhā, tassa attano pemagāravagahitattā 『『amatābhiseko』』ti veditabbo.

Idaṃ padadvayaṃ. Ārakattā kilesehi maggena samucchinnattā. Anayeti avaḍḍhiyaṃ, anattheti attho. Anaye vā anupāye. Na iriyanato avattanato. Ayeti vaḍḍhiyaṃ atthe upāye ca. Araṇīyatoti payirupāsitabbato. Niruttinayena padasiddhi veditabbā purimesu atthavikappesu , pacchime pana saddasatthavasenapi. Yadipi ariyasaddo 『『ye hi vo ariyā parisuddhakāyakammantā』』tiādīsu (ma. ni. 1.35) visuddhāsayapayogesu puthujjanesupi vaṭṭati, idha pana ariyamaggādhigamena sabbalokuttarabhāvena ca ariyabhāvo adhippetoti dassento āha – 『『buddhā cā』』tiādi. Tattha paccekabuddhā tathāgatasāvakā ca sappurisāti idaṃ 『『ariyā sappurisā』』ti idha vuttapadānaṃ atthaṃ asaṅkarato dassetuṃ vuttaṃ. Yasmā pana nippariyāyato ariyasappurisabhāvā abhinnasabhāvā, tasmā 『『sabbeva vā』』tiādi vuttaṃ.

Ettāvatā hi buddhasāvako vutto, tassa hi ekantena kalyāṇamitto icchitabbo parato ghosamantarena paṭhamamaggassa anuppajjanato. Visesato cassa bhagavāva 『『kalyāṇamitto』』ti adhippeto. Vuttañhetaṃ 『『mamañhi, ānanda, kalyāṇamittaṃ āgamma jātidhammā sattā jātiyā parimuccantī』』tiādi (saṃ. ni. 1.129; 5.2). So eva ca aveccapasādādhigamena daḷhabhatti nāma. Vuttampi cetaṃ 『『yaṃ mayā sāvakānaṃ sikkhāpadaṃ paññattaṃ, taṃ mama sāvakā jīvitahetupi nātikkamantī』』ti (udā. 45; cūḷava. 385). Kataññutādīhi paccekabuddhabuddhāti ettha kataṃ jānātīti kataññū. Kataṃ viditaṃ pākaṭaṃ karotīti katavedī. Paccekabuddhā hi anekesupi kappasatasahassesu kataṃ upakāraṃ jānanti, katañca pākaṭaṃ karonti satijananaāmisapaṭiggahaṇādinā. Tathā saṃsāradukkhadukkhitassa sakkaccaṃ karonti kiccaṃ, yaṃ attanā kātuṃ sakkā. Sammāsambuddho pana kappānaṃ asaṅkhyeyyasahassesupi kataṃ upakāraṃ maggaphalānaṃ upanissayañca jānanti, pākaṭañca karonti. Sīho viya ca evaṃ sabbattha sakkaccameva dhammadesanaṃ karontena buddhakiccaṃ karonti. Yāya paṭipattiyā ariyā diṭṭhā nāma honti, tassā appaṭipajjanaṃ, tattha ca ādarābhāvo ariyānaṃ adassanasīlatā, na ca dassane sādhukāritāti veditabbā. Cakkhunā adassāvīti ettha cakkhu nāma na maṃsacakkhu eva, atha kho dibbacakkhupīti āha 『『dibbacakkhunā vā』』ti. Ariyabhāvoti yehi yogato 『『ariyā』』ti vuccanti, te maggaphaladhammā daṭṭhabbā.

Tatrāti ñāṇadassanasseva dassanabhāve. Vatthūti adhippetatthañāpanakāraṇaṃ. Evaṃ vuttepīti evaṃ aññāpadesena attupanāyikaṃ katvā vuttepi. Dhammanti lokuttaradhammaṃ, catusaccadhammaṃ vā. Ariyakaradhammā aniccānupassanādayo, vipassiyamānā vā aniccādayo, cattāri vā ariyasaccāni.

Avinītoti na vinīto adhisīlasikkhādīnaṃ vasena na sikkhito. Yesaṃ saṃvaravinayādīnaṃ abhāvena ayaṃ 『『avinīto』』ti vuccati, te tāva dassetuṃ 『『duvidho vinayo nāmā』』tiādimāha. Tattha sīlasaṃvaroti pātimokkhasaṃvaro veditabbo, so ca atthato kāyikavācasiko avītikkamo. Satisaṃvaroti indriyārakkhā, sā ca tathāpavattā satiyeva. Ñāṇasaṃvaroti 『『sotānaṃ saṃvaraṃ brūmī』』ti (su. ni. 1041) vatvā 『『paññāyete pidhīyare』』ti (su. ni. 1041) vacanato sotasaṅkhātānaṃ taṇhādiṭṭhiduccaritaavijjāavasiṭṭhakilesānaṃ saṃvaro pidahanaṃ samucchedañāṇanti veditabbaṃ. Khantisaṃvaroti adhivāsanā, sā ca tathāpavattā khandhā, adoso vā, 『『paññā』』ti keci vadanti. Vīriyasaṃvaro kāmavitakkādīnaṃ vinodanavasena pavattaṃ vīriyameva. Tena tena aṅgena tassa tassa aṅgassa pahānaṃ tadaṅgappahānaṃ. Vikkhambhanavasena pahānaṃ vikkhambhanappahānaṃ. Sesapadattayepi eseva nayo.

Iminā pātimokkhasaṃvarenātiādi sīlasaṃvarādīnaṃ vivaraṇaṃ. Tattha samupetoti iti-saddo ādiattho. Tena 『『upagato』』tiādinā vibhaṅge (vibha. 511) āgataṃ saṃvaravibhaṅgaṃ dasseti. Kāyaduccaritādīnanti dussīlyasaṅkhātānaṃ kāyavacīduccaritādīnaṃ muṭṭhasaccasaṅkhātassa pamādassa, abhijjhādīnaṃ vā akkhantiaññāṇakosajjānañca. Saṃvaraṇatoti pidahanato, vinayanatoti kāyavācācittānaṃ virūpapavattiyā vinayanato, kāyaduccaritādīnaṃ vā apanayanato, kāyādīnaṃ vā jimhapavattiṃ vicchinditvā ujukanayanatoti attho. Paccayasamavāye uppajjanārahānaṃ kāyaduccaritādīnaṃ tathā tathā anuppādanameva saṃvaraṇaṃ vinayanañca veditabbaṃ.

Yaṃ pahānanti sambandho. 『『Nāmarūpaparicchedādīsu vipassanāñāṇesū』』ti kasmā vuttaṃ? Nanu nāmarūpaparicchedapaccayapariggahakaṅkhāvitaraṇāni na vipassanāñāṇāni sammasanākārena appavattanato? Saccametaṃ, vipassanāñāṇassa pana adhiṭṭhānabhāvato evaṃ vuttaṃ. Nāmarūpamattamidaṃ, 『『natthi ettha attā vā attaniyaṃ vā』』ti evaṃ pavattañāṇaṃ nāmarūpavavatthānaṃ. Sati vijjamāne khandhapañcakasaṅkhāte kāye, sayaṃ vā satī tasmiṃ kāye diṭṭhi sakkāyadiṭṭhi, sā ca 『『rūpaṃ attato samanupassatī』』ti evaṃ pavattā attadiṭṭhi. Tassa nāmarūpassa kammāvijjādipaccayapariggaṇhanañāṇaṃ paccayapariggaho. 『『Natthi hetu, natthi paccayo sattānaṃ saṃkilesāyā』』tiādinayappavattā ahetudiṭṭhi. 『『Issarapurisapajāpatipakatiaṇukālādīhi loko pavattati nivattati cā』』ti tathā tathā pavattā diṭṭhi visamahetudiṭṭhi. Tassevāti paccayapariggahasseva. Kaṅkhāvitaraṇenāti yathā etarahi nāmarūpassa kammādipaccayato uppatti, evaṃ atīte anāgatepīti tīsu kālesu vicikicchāpanayanañāṇena. Kathaṃkathībhāvassāti 『『ahosiṃ nu kho ahaṃ atītamaddhāna』』ntiādinayapavattāya (ma. ni. 1.18; saṃ. ni. 2.20) saṃsayappavattiyā. Kalāpasammasanenāti 『『yaṃ kiñci rūpaṃ atītānāgatapaccuppanna』』ntiādinā (saṃ. ni. 3.48-49) khandhapañcakaṃ ekādasasu okāsesu pakkhipitvā sammasanavasena pavattena vipassanāñāṇena. Ahaṃ mamāti gāhassāti 『『attā attaniya』』nti gahaṇassa. Maggāmaggavavatthānenāti maggāmaggañāṇavisuddhiyā. Amagge maggasaññāyāti amagge obhāsādike 『『maggo』』ti uppannasaññāya. Yasmā sammadeva saṅkhārānaṃ udayaṃ passanto 『『evamete saṅkhārā anurūpakāraṇato uppajjanti, na pana ucchijjantī』』ti gaṇhāti, tasmā vuttaṃ 『『udayadassanena ucchedadiṭṭhiyā』』ti. Yasmā pana saṅkhārānaṃ vayaṃ 『『yadipime saṅkhārā avicchinnā vattanti, uppannuppannā pana appaṭisandhikā nirujjhantevā』』ti passato kuto sassataggāho. Tasmā vuttaṃ 『『vayadassanena sassatadiṭṭhiyā』』ti. Bhayadassanenāti bhayatūpaṭṭhānañāṇena. Sabhayeti sabbabhayānaṃ ākarabhāvato sakaladukkhavūpasamasaṅkhātassa paramassāsassa paṭipakkhabhāvato ca sabhaye khandhapañcake. Abhayasaññāyāti 『『abhayaṃ khema』』nti uppannasaññāya. Assādasaññā nāma pañcupādānakkhandhesu assādanavasena pavattasaññā, yo 『『ālayābhiniveso』』tipi vuccati. Abhiratisaññā tattheva abhiramaṇavasena pavattasaññā, yā 『『nandī』』tipi vuccati. Amuccitukāmatā ādānaṃ. Anupekkhā saṅkhārehi anibbindanaṃ, sālayatāti attho. Dhammaṭṭhitiyaṃ paṭiccasamuppāde. Paṭilomabhāvo sassatucchedaggāho, paccayākārapaṭicchādakamoho vā. Nibbāneca paṭilomabhāvo saṅkhāresu nati, nibbānapaṭicchādakamoho vā. Saṅkhāranimittaggāhoti yādisassa kilesassa appahīnatā vipassanā saṅkhāranimittaṃ na muñcati, so kileso, yo 『『saṃyogābhiniveso』』tipi vuccati, saṅkhāranimittaggāhassa, atikkamanameva vā pahānaṃ.

Pavatti eva pavattibhāvo, pariyuṭṭhānanti attho. Nīvaraṇādidhammānanti ādi-saddena nīvaraṇapakkhiyā kilesā vitakkavicārādayo ca gayhanti. Catunnaṃ ariyamaggānaṃ bhāvitattā accantaṃ appavattibhāvena yaṃ pahānanti sambandho. Kena pana pahānanti? 『『Ariyamaggehevā』』ti viññāyamānoyamattho tesaṃ bhāvitattā appavattivacanato. 『『Samudayapakkhikassā』』ti ettha cattāropi maggā catusaccābhisamayāti katvā tehi pahātabbena tena tena samudayasaṅkhātena lobhena saha pahātabbattā samudayasabhāvattā ca. Saccavibhaṅge ca sabbakilesānaṃ samudayabhāvassa vuttattā 『『samudayapakkhikā』』ti diṭṭhiādayo vuccanti. Paṭipassaddhattaṃ vūpasantatā.

Saṅkhatanissaṭatā saṅkhārasabhāvābhāvo. Pahīnasabbasaṅkhatanti virahitasabbasaṅkhataṃ, visaṅkhāranti attho. Pahānañca taṃ vinayo cāti pahānavinayo purimena atthena. Dutiyena pana pahīyatīti pahānaṃ, tassa vinayoti yojetabbo.

Bhinnasaṃvarattāti naṭṭhasaṃvarattā, saṃvarābhāvatoti attho. Tena asamādinnasaṃvaropi saṅgahitova hoti. Samādānena hi sampādetabbo saṃvaro, tadabhāve na hotīti. Ariyeti ariyo. Paccattavacanañhetaṃ. Eseseti eso eso, atthato anaññoti attho. Tajjāteti atthato taṃsabhāvo, sappuriso ariyasabhāvo, ariyo ca sappurisabhāvoti attho.

So ahanti attanā parikappitaṃ attānaṃ diṭṭhigatiko vadati. 『『Ahaṃbuddhinibandhano attā』』ti hi attavādino laddhi. Advayanti dvayatārahitaṃ. Abhinnaṃ vaṇṇameva 『『accī』』ti gahetvā 『『accīti vaṇṇo evā』』ti tesaṃ ekattaṃ passanto viya yathāparikappitaṃ attānaṃ 『『rūpa』』nti, yathādiṭṭhaṃ vā rūpaṃ, 『『attā』』ti gahetvā tesaṃ ekattaṃ passanto daṭṭhabbo. Ettha ca 『『rūpaṃ attā』』ti imissā pavattiyā abhāvepi rūpe attaggahaṇaṃ pavattamānaṃ acciyaṃ vaṇṇaggahaṇaṃ viya 『『advayadassana』』nti vuttaṃ. Upamāyo ca anaññattādigahaṇanidassanavaseneva vuttā, na vaṇṇādīnaṃ viya attano vijjamānadassanatthaṃ. Na hi attani sāmibhāvena rūpañca sakiñcanabhāvena samanupassati. Attani vā rūpanti attānaṃ rūpassa sabhāvato ādhāraṇabhāvena. Rūpasmiṃ vā attānanti rūpassa attano ādhāraṇabhāvena diṭṭhipassanāya passati. Pariyuṭṭhaṭṭhāyīti pariyuṭṭhānappattāhi diṭṭhitaṇhāhi 『『rūpaṃ attā, rūpavā attā』』tiādinā khandhapañcakaṃ micchā gahetvā tiṭṭhanato. Tenāha 『『pariyuṭṭhānākārenā』』tiādi. Eseva nayoti yo 『『idhekacco rūpaṃ attato samanupassatī』』tiādinā rūpakkhandhe vutto saṃvaṇṇanānayo, vedanākkhandhādīsupi eso eva nayo veditabbo.

Suddharūpamevāti arūpena amissitaṃ kevalaṃ rūpameva. Arūpanti suddhaarūpaṃ rūpassa aggahitattā. Catūsu khandhesu tiṇṇaṃ tiṇṇaṃ vasenāti catūsu khandhesu tiṇṇaṃ tiṇṇaṃ gahaṇavasena rūpārūpamissako attā kathito tasmiṃ tasmiṃ gahaṇe vedanādivinimuttaarūpadhamme kasiṇarūpena saddhiṃ sabbarūpadhamme ca ekajjhaṃ gahaṇasiddhito. Pañcasu ṭhānesu ucchedadiṭṭhi kathitā, te te eva dhamme 『『attā』』ti gahaṇato tesañca ucchedabhāvato. Avasesesu pana pannarasasu ṭhānesu rūpaṃ 『『attā』』ti gahetvāpi diṭṭhigatiko tattha niccasaññaṃ na vissajjeti kasiṇarūpena taṃ missetvā tassa ca uppādādīnaṃ adassanato, tasmāssa tatthapi hotiyeva sassatadiṭṭhi ekaccasassatagāhavasenapi. Maggāvaraṇā viparītadassanato. Na saggāvaraṇā akammapathappattatāya. Akiriyāhetukanatthikadiṭṭhiyo eva hi kammapathadiṭṭhiyo.

Kāyoti rūpakāyo. So āturoyeva asavasabhāvato. Rāgadosamohānugatanti appahīnarāgadosamohasantāne pavattaṃ. Idhāti imasmiṃ sutte. Dassitaṃ āturabhāvena. Nikkilesatāyāti sayaṃ pahīnakilesasantānagatatāya. Sekhā neva āturacittā pahīnakilese upādāya, appahīne pana upādāya āturacittā. Anāturacittataṃyeva bhajanti vaṭṭānusārimahājanassa viya tesaṃ cittassa kilesavasena āturattābhāvato.

Nakulapitusuttavaṇṇanā niṭṭhitā.

  1. Devadahasuttavaṇṇanā

2.Devāvuccanti rājāno 『『dibbanti kāmaguṇehi kīḷanti laḷanti, attano vā puññānubhāvena jotantī』』ti katvā. Tesaṃ dahoti devadaho. Sayaṃjāto vā so hoti, tasmāpi 『『devadaho』』ti vutto. Tassa avidūre nigamo 『『devadaha』』ntveva saṅkhaṃ gato yathā 『『varaṇānagaraṃ, godhāgāmo』』ti. Pacchābhūmiyaṃ aparadisāyaṃ niviṭṭhajanapado pacchābhūmaṃ, taṃ gantukāmā pacchābhūmagamikā. Te sabhāreti te bhikkhū therassa vasena sabhāre kātukāmatāya. Yadi thero tesaṃ bhāro, therassapi te bhārā evāti 『『te sabhāre kātukāmatāyā』』ti vuttaṃ. Evañhi thero te ovaditabbe anusāsitabbe maññatīti. Idāni tamatthaṃ vivaranto 『『yo hī』』tiādimāha. Ayaṃ nibbhāro nāma kañci puggalaṃ attano bhāraṃ katvā avattanato.

Catubbidhenāti dhātukosallaṃ āyatanakosallaṃ paṭiccasamuppādakosallaṃ ṭhānāṭṭhānakosallanti evaṃ catubbidhena.

Te mahallakābādhikātidaharapuggale gaṇhitvāva gacchati. Te hi divasadvayena vūpasantaparissamā eva. Hatthivānaratittirapaṭibaddhaṃ vatthuṃ kathetvā. 『『Eḷakāḷagumbeti kāḷatiṇagacchamaṇḍape』』tipi vadanti.

Vividhaṃ nānābhūtaṃ rajjaṃ virajjaṃ, virajjameva verajjaṃ, tattha gataṃ, paradesagatanti attho. Tenāha 『『ekassā』』tiādi. Cittasudattādayoti cittagahapatianāthapiṇḍikādayo. Vīmaṃsakāti dhammavicārakā. Kinti kīdisaṃ. Dassananti siddhantaṃ. Ācikkhati kīdisanti adhippāyo. Dhammassāti bhagavatā vuttadhammassa. Anudhammanti anukūlaṃ avirujjhanadhammaṃ. So pana veneyyajjhāsayānurūpadesanāvitthāroti āha – 『『vuttabyākaraṇassa anubyākaraṇa』』nti. Dhāreti attano phalanti dhammo, kāraṇanti āha – 『『sahadhammikoti sakāraṇo』』ti. Imināpi pāṭhantarena vādo eva dīpito, na tena pakāsitā kiriyā.

Taṇhāvaseneva channampi padānaṃ attho veditabbo. Yasmā rāgādayo taṇhāya eva avatthāvisesāti. Tenāha 『『taṇhā hī』』tiādi. Vihananti kāyaṃ cittañcāti vighāto, dukkhanti āha – 『『avighātotinidukkho』』ti. Upāyāseti upatāpetīti upāyāso, upatāpo. Tappaṭipakkho pana anupāyāso nirūpatāpo daṭṭhabbo. Sabbatthāti sabbavāresu.

Devadahasuttavaṇṇanā niṭṭhitā.

  1. Hāliddikānisuttavaṇṇanā

  2. 『『Avantidakkhiṇāpathe』』ti aññesu suttapadesu āgatattā āha 『『avantidakkhiṇāpathasaṅkhāte』』ti. Majjhimadesato hi dakkhiṇadisāya avantiraṭṭhaṃ. Pavattayittha ettha laddhīti pavattaṃ, pavattitabbaṭṭhānanti āha 『『laddhipavattaṭṭhāne』』ti. Ruppanasabhāvo dhammoti katvā rūpadhātūti rūpakkhandho vutto. Rūpadhātumhi ārammaṇapaccayabhūtena rāgena sahajātenapi asahajātenapi upanissayabhūtena appahīnabhāveneva vinibaddhaṃ paṭibaddhaṃ kammaviññāṇaṃ. Okasārīti vuccati – 『『tasmiṃ rūpadhātusaññite oke sarati pavattatī』』ti katvā. Avati ettha gacchati pavattatīti okaṃ, pavattiṭṭhānaṃ. Tenāha – 『『gehasārī ālayasārī』』ti.

Ugacchati vā ettha vedanādīhi saddhiṃ samavetīti oko, cakkhurūpādi. Paccayoti ārammaṇādivasena paccayo. Paccayo hotīti anantarasamanantarādinā ceva kammūpanissayaārammaṇādinā ca. 『『Viññāṇadhātu kho, gahapatī』』ti evaṃ vutte 『『kammaviññāṇavipākaviññāṇesu kataraṃ nu kho』』ti sammoho bhaveyya. Tassa sammohassa vighātatthaṃ apagamanatthaṃ. Asambhinnāvāti asaṃkiṇṇāva desanā katā. Ārammaṇavasena catasso abhisaṅkhāraviññāṇaṭṭhitiyo vuttā – 『『rūpupayaṃ vā, bhikkhave, viññāṇaṃ tiṭṭhamānaṃ tiṭṭheyya, rūpārammaṇa』』ntiādinā (saṃ. ni. 3.53). Tā viññāṇaṭṭhitiyo dassetumpi.

Daḷhaṃ abhinivesavasena ārammaṇaṃ upentīti upayā, taṇhādiṭṭhiyo. Adhiṭṭhānabhūtāti patiṭṭhānabhūtā. Abhinivesabhūtāti taṃ taṃ ārammaṇaṃ abhinivissa ajjhosāya pavattiyā kāraṇabhūtā. Anusayabhūtāti rāgānusayadiṭṭhānusayabhūtā. Uparimakoṭiyāti pahānassa uparimakoṭiyā . Buddhānaññeva hi te savāsanā pahīnā. Pubbe aggahitaṃ viññāṇaṃ aggahitamevāti katvā kasmā idha desanā katāti codeti – 『『idhaviññāṇaṃ kasmā gahita』』nti. Pubbe 『『viññāṇadhāturāgavinibandhañca viññāṇa』』nti vuccamāne yathā yathā sammoho siyā paccayapaccayuppannavibhāgassa dukkarattā, idha pana sammohassa okāsova natthi avisesena pañcasu khandhesu kilesappahānavasenāti. Tenāha 『『kilesappahānadassanattha』』ntiādi. Kammaviññāṇena okaṃ asarantenā』』ti itthambhūtalakkhaṇe karaṇavacanaṃ. Asarantenāti anupagacchantena.

Paccayaṭṭhenāti ārammaṇādipaccayabhāvena. Nimittaṃ uppattikaṃ. Ārammaṇa…pe… niketanti ārammaṇakaraṇasaṅkhātena nivāsaṭṭhānabhūtena rūpameva niketanti rūpanimittaniketaṃ.

Chandarāgassa balavadubbalatāyāti ajjhattakhandhapañcake chandarāgassa balavabhāvena taṃ 『『oko』』ti, bahiddhā chasu ārammaṇesu tassa dubbalatāya tāni 『『niketa』』nti vuttāni. Idāni yathāvuttamatthaṃ pākaṭaṃ katvā dassetuṃ 『『samānepi hī』』tiādi vuttaṃ. Okoti vuccati gehameva rattiṭṭhānabhāvato. Niketanti vuccati uyyānādi divāṭṭhānabhāvato. Tato dubbalataro hoti chandarāgo.

Gehassitasukhenāti gehanissitena cittassa sukhena sukhito sukhappatto hoti. Kiccakaraṇīyesūti khuddakesu ceva mahantesu ca kattabbatthesu. Sayanti attanā. Antoti cittajjhāsaye.

Evaṃrūpoti īdisarūpo. Vaṇṇasaddo viya rūpasaddo rūpāyatanassa viya saṇṭhānassapi vācakoti adhippāyena 『『dīgharassa kāḷodātādīsu rūpesū』』ti vuttaṃ. Sukhādīsūti somanassādīsu. Tattha hi 『『abhiṇhaṃ somanassito bhaveyya』』nti patthanā siyā. Evaṃsañño nāmāti visayavasena saññāvisesapatthanamāha. Evaṃviññāṇoti pana idha visayamukhena viññāṇavisesapatthanaṃ vadati – 『『evaṃnipuṇarūpadassanasamatthaṃ, evaṃpañcapasādapaṭimaṇḍitanissayañca me viññāṇaṃ bhaveyyā』』ti.

Vaṭṭaṃ purato akurūmānoti loke cittaṃ apatthento. Asiliṭṭhaṃ pubbenāparaṃ asambaddhaṃ. Vadanti etenāti vādo, dosoti āha – 『『tuyhaṃ doso』』tiādi. Idheva imasmiṃyeva samāgame. Nibbeṭhehi dosato attānaṃ mocehi.

Hāliddikānisuttavaṇṇanā niṭṭhitā.

  1. Dutiyahāliddikānisuttavaṇṇanā

4.Cūḷachakkapañheti mūlapaṇṇāse cūḷataṇhāsaṅkhayasutte (ma. ni. 1.390 ādayo). Mahāsakkapañhepīti mahātaṇhāsaṅkhayasuttepi (ma. ni. 1.396 ādayo). Etanti 『『ye te samaṇabrāhmaṇā』』tiādisuttapadaṃ. Taṇhā sammadeva khīyati etthāti taṇhāsaṅkhayo, asaṅkhatā dhātūti āha 『『taṇhāsaṅkhaye nibbāne』』ti. Antaṃ atikkantaniṭṭhāti antarahitaniṭṭhā. Tenāha 『『satataniṭṭhā』』ti. Sesapadesūti 『『accantayogakkhemino』』tiādīsu.

Dutiyahāliddikānisuttavaṇṇanā niṭṭhitā.

  1. Samādhisuttavaṇṇanā

5.Samādhīti appanāsamādhi, upacārasamādhi vā. Kammaṭṭhānanti samādhipādakaṃ vipassanākammaṭṭhānaṃ. 『『Phātiṃ gamissatī』』ti pāṭho. Patthetīti 『『aho vata me īdisaṃ rūpaṃ bhaveyyā』』ti. Abhivadatīti taṇhādiṭṭhivasena abhinivesaṃ vadati. Tenāha 『『tāya abhinandanāyā』』tiādi. 『『Aho piyaṃ iṭṭha』』nti vacībhede asatipi tathā lobhuppāde sati abhivadatiyeva nāma. Tenāha 『『vācaṃ abhindanto』』ti. 『『Mama ida』』nti attano pariṇāmetvā anaññagocaraṃ viya katvā gaṇhanto ajjhosāya tiṭṭhati nāmāti dassento āha 『『gilitvāti pariniṭṭhapetvā gaṇhātī』』ti. 『『Abhinandatī』』tiādayo pubbabhāgavasena vuttā, 『『uppajjati nandī』』ti dvārappattavasena. Paṭhamehi padehi anusayo, pacchimena pariyuṭṭhānanti keci 『『gahaṇaṭṭhena upādāna』』nti katvā. Nābhinandati nābhivadatīti ettha heṭṭhā vuttavipariyāyena attho veditabbo. Na 『『iṭṭhaṃ kanta』』nti vadatīti 『『iṭṭha』』nti na vadati, 『『kanta』』nti na vadati. Nābhivadatiyeva taṇhāya anupādiyattā.

Samādhisuttavaṇṇanā niṭṭhitā.

  1. Paṭisallāṇasuttavaṇṇanā

6.Ñatvāāhāti 『『sati kāyaviveke cittaviveko, tasmiṃ sati upadhiviveko ca imesaṃ laddhuṃ vaṭṭatī』』ti ñatvā āha.

Paṭisallāṇasuttavaṇṇanā niṭṭhitā.

  1. Upādāparitassanāsuttavaṇṇanā

7.Gahaṇenauppannaṃ paritassananti khandhapañcake 『『ahaṃ mamā』』ti gahaṇena uppannaṃ taṇhāparitassanaṃ diṭṭhiparitassanañca. Aparitassananti paritassanābhāvaṃ, paritassanapaṭipakkhaṃ vā. Ahu vata metaṃ balayobbanādi. Kammaviññāṇanti vipariṇāmārammaṇaṃ taṇhādiṭṭhisahagataṃ viññāṇaṃ tadanuvatti ca. Anuparivatti nāma taṃ ārammaṇaṃ katvā pavatti. Tenāha 『『vipariṇāmārammaṇacittato』』ti. Akusaladhammasamuppādāti taṇhāya aññākusaladhammasamuppādā. Pariyādiyitvāti khepetvā, tassa pavattituṃ okāsaṃ adatvā. Sauttāsoti taṇhādiṭṭhivasena sauttāso. Gaṇhitvāti taṇhādiṭṭhiggāhehi gahetvā tesañceva vasena paritassako. Rūpabhedānuparivatti cittaṃ na hoti. Vaṭṭatīti sabbākārena vattuṃ yuttanti attho.

Upādāparitassanāsuttavaṇṇanā niṭṭhitā.

  1. Dutiyaupādāparitassanāsuttavaṇṇanā

8.Taṇhāmānadiṭṭhivasena desanā katā 『『etaṃ mama, esohamasmi, eso me attā』』ti desanāya āgatattā. Catūsu suttesūti pañcamādīsu catūsu suttesu. Catutthe pana vivaṭṭameva kathitaṃ.

Dutiyaupādāparitassanāsuttavaṇṇanā niṭṭhitā.

  1. Kālattayaaniccasuttavaṇṇanā

  2. Yadi atītānāgataṃ etarahi natthibhāvato aniccaṃ, paccuppannampi tadā natthīti ko pana vādo tassa aniccatāya, paccuppannamhi kathāva kā udayabbayaparicchinnattā tassa. Vuttañhetaṃ 『『nibbattā ye ca tiṭṭhanti, āragge sāsapūpamā』』ti (mahāni. 10).

Kālattayaaniccasuttavaṇṇanā niṭṭhitā.

10-11. Kālattayadukkhasuttādivaṇṇanā

10-11.Tathārūpenevāti yathārūpeneva puggalajjhāsayena navamaṃ suttaṃ kathitaṃ, tathārūpenevāti. Te kira bhikkhū atītānāgataṃ 『『dukkha』』nti sallakkhetvā, tathā 『『anattā』』ti sallakkhetvā paccuppanne kilamiṃsu. 『『Atha nesa』』ntiādi sabbaṃ heṭṭhā vuttanayena vattabbaṃ.

Kālattayadukkhasuttādivaṇṇanā niṭṭhitā.

Nakulapituvaggavaṇṇanā niṭṭhitā.

  1. Aniccavaggo

1-10. Aniccādisuttavaṇṇanā

12-21.Pucchāvasikaṃ ānandattherassa pucchāvasena desitattā.

Aniccādisuttavaṇṇanā niṭṭhitā.

Aniccavaggavaṇṇanā niṭṭhitā.

  1. Bhāravaggo

  2. Bhārasuttavaṇṇanā

  3. Upādānānaṃ ārammaṇabhūtā khandhā upādānakkhandhā. Parihārabhāriyaṭṭhenāti parihārassa bhāriyabhāvena garutarabhāvena. Vuttameva atthaṃ pākaṭaṃ kātuṃ 『『etesañhī』』tiādimāha. Tattha yasmā etāni ṭhānagamanādīni rūpārūpadhammānaṃ paṅgulajaccandhānaṃ viya aññamaññūpassayavasena ijjhanti, na paccekaṃ, tasmā 『『etesa』』nti avisesavacanaṃ kataṃ. Puggalanti khandhasantānaṃ vadati. Khandhasantāno hi avicchedena pavattamāno yāva parinibbānā khandhabhāraṃ vahanto viya loke khāyati tabbinimuttassa sattassa abhāvato. Tenāha 『『puggalo』』tiādi. Bhārahāroti jātoti bhārahāro nāma jāto.

Punabbhavakaraṇaṃ punabbhavo, taṃ phalaṃ arahati, tattha niyuttāti vā ponobhavikā. Tabbhāvasahagataṃ yathā 『『sanidassanā dhammā』』ti, na saṃsaṭṭhasahagataṃ, nāpi ārammaṇasahagataṃ. 『『Tatra tatrā』』ti yaṃ yaṃ uppattiṭṭhānaṃ, rūpādiārammaṇaṃ vā patvā tatratatrābhinandinī. Tenāha 『『upapattiṭṭhāne vā』』tiādi. Pañcakāmaguṇikoti pañcakāmaguṇārammaṇo. Rūpārūpūpapattibhave rāgo rūpārūpabhavarāgo. Jhānanikanti jhānasaṅkhāte kammabhave rāgo. Sassatādiṭṭhīti bhavadiṭṭhi, taṃsahagato rāgo. Ayanti rāgo bhavataṇhā nāma. Ucchedadiṭṭhi vibhavadiṭṭhi nāma, taṃsahagato chandarāgo vibhavataṇhā nāma. Esa puggalo khandhabhāraṃ ādiyati taṇhāvasena paṭisandhiggahaṇato. 『『Asesamettha taṇhā virajjati palujjati nirujjhati pahīyatī』』tiādinā sabbapadāni nibbānavaseneva veditabbānīti āha 『『sabbaṃ nibbānasseva vevacana』』nti.

Bhārasuttavaṇṇanā niṭṭhitā.

  1. Pariññasuttavaṇṇanā

23.Parijānitabbeti pahānapariññāya parijānitabbe. Tathā parijānanañca tattha chandarāgappahānaṃ, tesaṃ atikkamoti āha 『『samatikkamitabbeti attho』』ti. Accantapariññanti nibbānaṃ vadati. Tenāha 『『samatikkamanti attho』』ti.

Pariññasuttavaṇṇanā niṭṭhitā.

  1. Abhijānasuttavaṇṇanā

24.Ñātapariññākathitā 『『abhivisiṭṭhāya paññāya jānana』』nti katvā. Dutiyapadenāti 『『parijāna』』nti padena. Tatiyacatutthehīti 『『virājayaṃ pajaha』』nti padehi.

Abhijānasuttavaṇṇanā niṭṭhitā.

4-9. Chandarāgasuttādivaṇṇanā

25-30.Dhātusaṃyutte vuttanayeneva veditabbāni, kevalañhi ettha khandhavasena desanā āgatā, tattha dhātuvasenāti ayameva viseso. Cattāri saccāni kathitāni assādādīnavanissaraṇavasena desanāya pavattattā.

Chandarāgasuttādivaṇṇanā niṭṭhitā.

  1. Aghamūlasuttavaṇṇanā

  2. Aghaṃ vuccati pāpaṃ, aghanimittatāya aghaṃ dukkhaṃ. Idañhi dukkhaṃ nāma visesato pāpahetukaṃ kammaphalasaññitaṃ. Tathā vaṭṭadukkhaṃ avijjātaṇhāmūlakattā. Aghassa nimittatāya aghaṃ dukkhaṃ. Vaṭṭānusārī mahājano hi dukkhābhibhūto tassa patikāraṃ maññamāno taṃ taṃ karotīti.

Aghamūlasuttavaṇṇanā niṭṭhitā.

  1. Pabhaṅgusuttavaṇṇanā

32.Pabhijjanasabhāvanti khaṇe khaṇe pabhaṅgusabhāvaṃ.

Pabhaṅgusuttavaṇṇanā niṭṭhitā.

Bhāravaggavaṇṇanā niṭṭhitā.

  1. Natumhākaṃvaggo

  2. Natumhākaṃsuttavaṇṇanā

33.Chandarāgappahānenāti tappaṭibaddhassa chandarāgassa pajahanena. Dabbādi pākatikatiṇaṃ pākaṭamevāti apākaṭaṃ dassetuṃ tālanāḷikerādi dassitaṃ, tiṇakaṭṭhānaṃ vā bhedadassanatthaṃ. Piyālo phārusakaṃ.

Natumhākaṃsuttavaṇṇanā niṭṭhitā.

  1. Aññatarabhikkhusuttavaṇṇanā

35.Yadi rūpaṃ anusetīti rūpadhamme ārabbha yadi rāgādayo anusayanavasena pavattanti. Tena saṅkhaṃ gacchatīti tena rāgādinā taṃsamaṅgīpuggalo saṅkhātabbataṃ 『『ratto duṭṭho』』tiādinā voharitabbataṃ upagacchatīti. Tenāha 『『kāmarāgādīsū』』tiādi. Abhūtenāti ajātena anusayavasena appavattena. Anusayasīsena hettha abhibhavaṃ vadati. Yato 『『ratto duṭṭho mūḷhoti saṅkhaṃ na gacchatī』』ti vuttaṃ. Nippariyāyato hi maggavajjhakilesā anusayo.

Aññatarabhikkhusuttavaṇṇanā niṭṭhitā.

  1. Dutiyaaññatarabhikkhusuttavaṇṇanā

36.Taṃ anusayitaṃ rūpanti taṃ rāgādinā anusayitaṃ rūpaṃ marantena anusayena anumarati. Tena vuttaṃ 『『na hī』』tiādi. Yena anusayena marantena taṃ anumarati. Tena saṅkhaṃ gacchatīti tathābhūtato tena 『『ratto』』tiādivohāraṃ labhati. Yena anusayena kāraṇabhūtena anumīyati, tena.

Dutiyaaññatarabhikkhusuttavaṇṇanā niṭṭhitā.

5-6. Ānandasuttādivaṇṇanā

37-38. Ṭhitiyā ṭhitikkhaṇena sahitaṃ ṭhitaṃ. Ṭhitassa aññathattanti uppādakkhaṇato aññathābhāvo. Paññāyatīti upalabbhati. Paccayavasena dharamānattā eva jīvamānassa jīvitindriyavasena jarā paññāyati uppādakkhaṇato aññathattappattiyā. Vuttameva atthaṃ pākaṭataraṃ kātuṃ 『『ṭhitī』』tiādi vuttaṃ. Jīvi…pe… nāmaṃ. Tathā hi abhidhamme (dha. sa. 19) 『『āyu ṭhitī』』ti niddiṭṭhaṃ. Aññathattanti jarāya nāmanti sambandho.

Tīṇi lakkhaṇāni honti saṅkhatasabhāvalakkhaṇato. Yo koci rūpadhammo vā arūpadhammo vā lokiyo vā lokuttaro vā saṅkhāro. Saṅkhāro, na lakkhaṇaṃ uppādādisabhāvattā. Lakkhaṇaṃ, na saṅkhāro uppādādirahitattā. Na ca…pe… sakkā saṅkhāradhammattā lakkhaṇassa. Nāpi lakkhaṇaṃ vinā saṅkhāro paññāpetuṃ sakkā saṅkhārabhāvena. Tenāha 『『lakkhaṇenā』』tiādi. Idāni yathāvuttamatthaṃ upamāya vibhāvetuṃ 『『yathā』』tiādimāha. Tattha lakkhaṇanti kāḷarattasabalādibhāvalakkhaṇaṃ pākaṭaṃ hoti 『『ayaṃ asukassa gāvī』』ti.

Evaṃ saṅkhāropi paññāyati sabhāvato upadhārentassa uppādalakkhaṇampi uppādāvatthāti katvā. Kālasaṅkhātoti uppajjamānakālasaṅkhāto. Tassa saṅkhārassa. Khaṇopīti uppādakkhaṇopi paññāyati. Uppādopīti uppādalakkhaṇopi. Jarālakkhaṇanti uppannajīraṇalakkhaṇaṃ, taṃ 『『ṭhitassa aññathatta』』nti vuttaṃ. 『『Bhaṅgakkhaṇe saṅkhāropi taṃlakkhaṇampi kālasaṅkhāto tassa khaṇopi paññāyatī』』ti pāṭho. Keci pana 『『jarāpī』』ti padampettha pakkhipanti. Evañca vadanti 『『na hi tasmiṃ khaṇe taruṇo hutvā saṅkhāro bhijjati, atha kho jiyyamāno mahallako viya jiṇṇo eva hutvā bhijjatī』』ti, bhaṅgeneva pana jarā abhibhuyyati khaṇassa atiittarabhāvato na sakkā paññāpetuṃ ṭhitiyāti tesaṃ adhippāyo. Tānīti arūpadhammānaṃ tīṇi lakkhaṇāni. Atthikkhaṇanti arūpadhammavijjamānakkhaṇaṃ, uppādakkhaṇanti adhippāyo. Sabbadhammānanti sabbesaṃ rūpārūpadhammānaṃ ṭhitiyā na bhavitabbaṃ. Tassevāti tassā eva ṭhitiyā. Tamatthanti jarālakkhaṇassa paññāpetuṃ asakkuṇeyyabhāvaṃ. Aññe pana 『『santativasena ṭhānaṃ ṭhitī』』ti vadanti, tayidaṃ akāraṇaṃ aṭṭhānaṃ. Yasmā sutte 『『ṭhitassa aññathattaṃ paññāyatī』』ti uppādavayehi nibbisesena ṭhitiyā jotitattā. Yaṃ panettha vattabbaṃ, taṃ heṭṭhā vuttameva. Apica yathā dhammassa uppādāvatthāya bhinnā bhaṅgāvatthā icchitā, aññathā uppajjamānameva bhijjatīti āpajjati, evaṃ bhaṅgāvatthāyapi bhinnā bhaṅgābhimukhāvatthā icchitabbā. Na hi abhaṅgābhimukho bhijjati. Na cettha sakkā uppādābhimukhāvatthaṃ parikappetuṃ tadā tassa aladdhattalābhattā. Ayaṃ visesoti ṭhitikkhaṇo nāma rūpadhammānaṃyeva, na arūpadhammānanti ayaṃ īdiso viseso. Ācariyamati nāma tasseva ācariyassa mati, sā sabbadubbalāti āha 『『tasmā』』tiādi.

Ānandasuttādivaṇṇanā niṭṭhitā.

7-10. Anudhammasuttādivaṇṇanā

39-42. Apāyadukkhe sakalasaṃsāradukkhe ca patituṃ adatvā dhāraṇaṭṭhena dhammo, maggaphalanibbānāni. Tadanulomikā cassa pubbabhāgapaṭipadāti āha 『『dhammānudhammapaṭipannassā』』tiādi. 『『Nibbidābahulo』』ti aṭṭhakathāyaṃ paduddhāro kato, pāḷiyaṃ pana 『『nibbidābahulaṃ vihareyyā』』ti āgataṃ. Ukkaṇṭhanabahuloti sabbabhavesu ukkaṇṭhanabahulo. Tīhi pariññāhīti ñātatīraṇappahānapariññāhi. Parijānātīti tebhūmakadhamme paricchijja jānāti, vipassanaṃ ussukkāpeti. Parimuccati sabbasaṃkilesato 『『maggo pavattito parimuccatī』』ti vuttattā. Tathāti iminā ito paresu tīsu maggo hotīti dasseti. Idhāti imasmiṃ sutte. Aniyamitāti aggahitā. Tesu niyamitā 『『aniccānupassī』』tiādivacanato. Sāti anupassanā. Tattha niyamitavasenevāti idaṃ lakkhaṇavacanaṃ yathā 『『yadi me byādhayo bhaveyyuṃ , dātabbamidamosadha』』nti. Na hi sakkā etissā eva anupassanāya vasena sammasanācāraṃ matthakaṃ pāpetunti.

Anudhammasuttādivaṇṇanā niṭṭhitā.

Natumhākaṃvaggavaṇṇanā niṭṭhitā.

  1. Attadīpavaggo

  2. Attadīpasuttavaṇṇanā

  3. Dvīhi bhāgehi āpo ettha gatāti dīpo, dīpo viyāti dīpo oghehi anajjhottharanīyatāya. Yo paro na hoti, so attā, idha pana dhammo adhippeto. Attā dīpo etesanti attadīpā. Paṭisaraṇattho dīpaṭṭhoti āha – 『『attasaraṇāti idaṃ tasseva vevacana』』nti. Lokiyalokuttaro dhammo attā nāma ekantanāthabhāvato. Paṭhamena padena vutto eva attho dutiyapadena vuccatīti vuttaṃ 『『tenevāhā』』tiādi. Yavati etasmā phalaṃ pasavatīti yoni, kāraṇaṃ. Kiṃ pabhuti uppattiṭṭhānaṃ etesanti kiṃ pabhutikā. Pahānadassanatthaṃ āraddhaṃ. Tenevāha 『『pubbe ceva…pe… te pahīyantī』』ti. Na paritassati taṇhāparittāsassa abhāvato. Vipassanaṅgenāti vipassanāsaṅkhātena kāraṇena.

Attadīpasuttavaṇṇanā niṭṭhitā.

  1. Paṭipadāsuttavaṇṇanā

  2. Sabhāvatosanto vijjamāno kāyo rūpādidhammasamūhoti sakkāyoti āha – 『『sakkāyo dukkha』』nti. Diṭṭhi eva samanupassanā, diṭṭhisahitā vā samanupassanā diṭṭhisamanupassanā, diṭṭhimaññanāya saddhiṃ itaramaññanā. Saha vipassanāya catumaggañāṇaṃ samanupassanā 『『catunnaṃ ariyasaccānaṃ sammadeva anurūpato passanā』』ti katvā.

Paṭipadāsuttavaṇṇanā niṭṭhitā.

  1. Aniccasuttavaṇṇanā

  2. Virāgo nāma maggo, vimuttiphalanti āha – 『『maggakkhaṇe virajjati, phalakkhaṇe vimuccatī』』ti. Aggahetvāti evaṃ nirujjhamānehi āsavehi 『『ahaṃ mamā』』ti kañci dhammaṃ anādiyitvā. 『『Cittaṃ virattaṃ, vimuttaṃ hotī』』ti vuttattā phalaṃ gayhati, 『『khīṇā jātī』』tiādinā paccavekkhaṇāti āha 『『saha phalena paccavekkhaṇadassanattha』』nti. Upari kattabbakiccābhāvena ṭhitaṃ. Tenāha 『『vimuttattā ṭhita』』nti. Yaṃ pattabbaṃ, taṃ aggaphalassa pattabhāvena adhigatattā santuṭṭhaṃ parituṭṭhaṃ.

Aniccasuttavaṇṇanā niṭṭhitā.

  1. Dutiyaaniccasuttavaṇṇanā

46.Pubbantaṃ atītakhandhakoṭṭhāsaṃ. Anugatāti sassatādīni kappetvā gahaṇavasena anugatā. Aṭṭhārasa diṭṭhiyoti catasso sassatadiṭṭhiyo, catasso ekaccasassatadiṭṭhiyo, catasso antānantikadiṭṭhiyo, catasso amarāvikkhepadiṭṭhiyo, dve adhiccasamuppannadiṭṭhiyoti evaṃ aṭṭhārasa diṭṭhiyo na honti paccayaghātena. Aparantanti anāgataṃ khandhakoṭṭhāsaṃ sassatādibhāvaṃ kappetvā gahaṇavasena anugatā. Soḷasa saññīvādā, aṭṭha asaññīvādā, aṭṭha nevasaññīnāsaññīvādā, satta ucchedavādā, pañca paramadiṭṭhadhammanibbānavādāti evaṃ catucattālīsa diṭṭhiyo na honti paccayaghātena. Sassatadiṭṭhithāmaso ceva sīlabbatadiṭṭhiparāmāso ca na hoti paccayaghātena. Tenāha 『『ettāvatā paṭhamamaggo dassito』』ti anavasesadiṭṭhipahānakittanato. Pahīnā vikkhambhitā. Idaṃ panāti 『『rūpasmi』』ntiādi.

Dutiyaaniccasuttavaṇṇanā niṭṭhitā.

  1. Samanupassanāsuttavaṇṇanā

47.Paripuṇṇagāhavasenāti pañcakkhandhe asesetvā ekajjhaṃ 『『attā』』ti gahaṇavasena. Etesaṃ pañcannaṃ upādānakkhandhānaṃ aññataraṃ 『『attā』』ti samanupassanti. Itīti evaṃ. Yassa puggalassa ayaṃ attadiṭṭhisaṅkhātā samanupassanā atthi paṭipakkhena avihatattā saṃvijjati. Pañcannaṃ indriyānanti cakkhādīnaṃ indriyānaṃ.

Ārammaṇanti kammaviññāṇassa ārammaṇaṃ. Mānavasena ca diṭṭhivasena ca 『『asmī』』ti gāhe sijjhante taṃsahagatā taṇhāpi taggahitāva hotīti vuttaṃ 『『taṇhāmānadiṭṭhivasena asmīti evampissa hotī』』ti. Gahetvāti ahaṃkāravatthuvasena gahetvā. Ayaṃ ahamasmīti ayaṃ cakkhādiko, sukhādiko vā ahamasmi. 『『Rūpī attā arogo paraṃ maraṇā』』ti evamādigahaṇavasena pavattanato vuttaṃ 『『rūpī bhavissantiādīni sabbāni sassatameva bhajantī』』ti. Vipassanābhinivesato pubbe yathevākārāni pañcindriyāni, atha vipassanābhinivesato paraṃ tenevākārena ṭhitesu cakkhādīsu indriyesu avijjā pahīyati vipassanaṃ vaḍḍhaetvā maggassa uppādanena, atha maggaparamparāya arahattamaggavijjā uppajjati. Taṇhāmānadiṭṭhiyo kammasambhārabhāvato. Kammassa…pe… eko sandhīti hetuphalasandhi. Puna eko sandhīti phalahetusandhimāha. Tayo papañcā atīto addhā atītabhavaaddhānaṃ tesaṃ adhippetattā. Anāgatassa paccayo dassito assutavato puthujjanassa vasena. Sutavato pana ariyasāvakassa vasena vaṭṭassa vūpasamo dassitoti.

Samanupassanāsuttavaṇṇanā niṭṭhitā.

  1. Khandhasuttavaṇṇanā

48.Tathevāti ārammaṇabhāveneva. Ārammaṇakaraṇavasena upādānehi upādātabbanti upādāniyaṃ. Idhāpīti upādānakkhandhesupi. Vibhāgatthe gayhamāne aniṭṭhappasaṅgopi siyā, abhidhamme ca rāsaṭṭho eva āgato, 『『tadekajjhaṃ abhisaṃyuhitvā』』ti vacanato 『『rāsaṭṭhena』』icceva vuttaṃ.

Khandhasuttavaṇṇanā niṭṭhitā.

7-8. Soṇasuttādivaṇṇanā

49-50.Visiṭṭhoti padhāno. Uttamoti ukkaṭṭho. Aññaṃ kiṃ bhaveyyāti aññaṃ kiṃ kāraṇaṃ bhaveyya tathā samanupassanāya aññesaṃ avijjamānatāya vacanapariṭṭhitipabhinnato. Vajirabhedadesanaṃ nāma atthato teparivaṭṭadesanā.

Soṇasuttādivaṇṇanā niṭṭhitā.

9-10. Nandikkhayasuttādivaṇṇanā

51-52.Navamadasamesūti suttadvayaṃ saheva uddhaṭaṃ, dvīsupi atthavaṇṇanāya sarikkhabhāvato. Nandanaṭṭhena nandī, rañjanaṭṭhena rāgo. Satipi saddatthato bhede 『『imesaṃ atthato ninnānākaraṇatāyā』』ti vatvāpi pahāyakadhammabhedena pana labbhateva bhedamattāti dassetuṃ 『『nibbidānupassanāya vā』』tiādi vuttaṃ. Virajjanto rāgaṃ pajahatīti sambandho. Ettāvatāti 『『nandikkhayā rāgakkhayo』』ti ettāvatā. Vipassanaṃ niṭṭhapetvā vipassanākiccassa pariyosānena. Rāgakkhayāti vuṭṭhānagāminipariyosānāya vipassanāya rāgassa khepitattā. Anantaraṃ uppannena ariyamaggena samucchedavasena nandikkhayoti. Tenāha 『『idha maggaṃ dassetvā』』ti. Anantaraṃ pana uppannena ariyaphalena paṭipassaddhivasena nandirāgakkhayā sabbaṃ saṃkilesato cittaṃ vimuccatīti. Tenāha 『『phalaṃ dassita』』nti.

Nandikkhayasuttādivaṇṇanā niṭṭhitā.

Attadīpavaggavaṇṇanā niṭṭhitā.

Mūlapaṇṇāsako samatto.

  1. Upayavaggo

  2. Upayasuttavaṇṇanā

  3. Upetīti upayo. Kathamupeti? Taṇhāmānādivasenāti āha 『『taṇhāmānadiṭṭhivasenā』』ti. Kathamidaṃ labbhatīti? 『『Avimutto』』ti vacanato. Taṇhādiṭṭhivasena hi baddho, kiṃ upetīti āha 『『pañcakkhandhe』』ti tabbinimuttassa tathā upetassa abhāvato. Ko panupetīti? Taṃsamaṅgīpuggalo. Taṇhādiṭṭhivasena upagamassa vuttattā viññāṇanti akusalakammaviññāṇamevāti vadanti. Javāpetvāti gahitajavaṃ katvā. Yathā paṭisandhiṃ ākaḍḍhituṃ samatthaṃ, evaṃ katvā. Tenāha 『『paṭisandhī』』tiādi. Aggahaṇe kāraṇaṃ vuttameva 『『okaṃ pahāya aniketasārī』』ti gāthāya vissajjane. Kammanimittādivasena paṭisandhiyā paccayabhūtaṃ ārammaṇaṃ paṭisandhijanakassa kammassa vasena vocchijjati. Patiṭṭhā na hoti sarāgakāle viya anupaṭṭhānato . Appatiṭṭhitaṃ viññāṇaṃ vuttappakārena. Anabhisaṅkharitvāti anuppādetvā paccayaghātena.

Upayasuttavaṇṇanā niṭṭhitā.

  1. Bījasuttavaṇṇanā

54.Bījajātānīti jāta-saddo padapūraṇamattanti āha 『『bījānī』』ti. Vacanti setavacaṃ. Ajjukanti tacchakaṃ. Phaṇijjakaṃ tulasi. Abhinnānīti ekadesenapi akhaṇḍitāni. Bījatthāyāti bījakiccāya. Na upakappatīti paccayo na hotīti dasseti. Na pāpitānīti pūtitaṃ na upagatāni. Taṇḍulasārassa ādānato sārādāni. Ārammaṇaggahaṇavasena viññāṇaṃ tiṭṭhati etthāti viññāṇaṭṭhitiyo. Ārammaṇavasenāti ārammaṇabhāvavasena. Sinehanaṭṭhenāti taṇhāyanavasena siniddhatāpādanena, yato 『『nandūpasecana』』nti vuttaṃ. Tathā hi viropitaṃ taṃ kammaviññāṇaṃ paṭisandhiaṅkuruppādanasamatthaṃ hoti. Sappaccayanti avijjāayonisonamanasikārādipaccayehi sappaccayaṃ. Viruhati vipākasantānuppādanasamattho hutvā.

Bījasuttavaṇṇanā niṭṭhitā.

  1. Udānasuttavaṇṇanā

55.Udānaṃ udāharīti attamanavācaṃ nicchāresi. Esa vuttappakāro udāhāro. Bhuso nissayo upanissayo, dānameva upanissayo dānūpanissayo. Esa nayo sesesupi. Tattha dānūpanissayo annādivatthūsu balavāti balavabhāvena hoti, tasmā upanissayabahulo kāmarāgappahāneneva kataparicayattā vipassanamanuyuñjanto na cirasseva anāgāmiphalaṃ pāpuṇāti, tathā suvisuddhasīlūpanissayo kāmadosajigucchanena. Yadi evaṃ kasmā ime dve upanissayā dubbalāti vuttā ? Vijjūpamaññāṇasseva paccayabhāvato. Sopi bhāvanūpanissayasahāyalābheneva, na kevalaṃ. Bhāvanā pana paṭivedhassa visesahetubhāvato balavā upanissayo. Tathā hi sā vajirūpamañāṇassa visesapaccayo. Tenāha 『『bhāvanūpanissayo arahattaṃ pāpetī』』ti.

Soti milakatthero. Vihāranti vasanaṭṭhānaṃ. Vihārapaccante hi paṇṇasālāya thero viharati. Upaṭṭhāti ekalakkhaṇena. Kūṭagoṇo viya gamanavīthiṃ. Tatthāti allakaṭṭharāsimhi. Udakamaṇikānanti udakathevānaṃ.

Attaniyevaupanesi udānakathāya vuttadhammānaṃ paripuṇṇānaṃ attani saṃvijjamānattā. Tenāha 『『uṭṭhānavatā』』tiādi. Ayañhi milakatthero sikkhāya gāravo sappatisso vattapaṭivattaṃ pūrento visuddhasīlo hutvā ṭhito, tasmā 『『dubbalūpanissaye』』ti vuttaṃ. Tenāha bhagavā udānento 『『no cassaṃ…pe… saññojanānī』』ti.

Sace ahaṃ na bhaveyyanti yadi ahaṃ nāma koci na bhaveyyaṃ tādisassa ahaṃsaddavacanīyassa kassaci atthassa abhāvato. Tato eva mama parikkhāropi na bhaveyyatassa ca pabhaṅgubhāvena anavaṭṭhitabhāvato. Evaṃ attuddesikabhāvena padadvayassa atthaṃ vatvā idāni kammaphalavasena vattuṃ 『『sace vā panā』』tiādi vuttaṃ. Atītapaccuppannavasena suññataṃ dassetvā idāni paccuppannānāgatavasena taṃ dassento 『『idāni panā』』tiādi vuttaṃ. Evaṃ adhimuccantoti edisaṃ adhimuttiṃ pavattento. Vibhavissatīti vinassissati. Vibhavo hi vināso. Tenāha 『『bhijjissatī』』ti. Vibhavadassanaṃ vibhavoti uttarapadalopena vuttanti āha 『『vibhavadassanenā』』ti. Vibhavadassanaṃ nāma accantāya vināsassa dassanaṃ. Tanti ariyamaggaṃ. Sāmaññajotanā hesā visesaniṭṭhā hotīti tatiyamaggavasena attho veditabbo.

Upari maggaphalanti aggamaggaphalaṃ. Natthi etissā jātiyā antaranti anantarā, anantarā vipassanā maggassa. Gotrabhū pana anulomavīthipariyāpannattā vipassanāgatikaṃ vā siyā, nibbānārammaṇattā maggagatikaṃ vāti na tena maggo antariko nāma hoti. Tenāha 『『vipassanā maggassa āsannānantaraṃ nāmā』』ti . Phalaṃ pana nibbānārammaṇattā kilesānaṃ pajahanavasena pavattanato lokuttarabhāvato ca kammamaggagatikameva, kusalavipākabhāvena pana nesaṃ attho pabhedoti vipassanāya phalassa siyā anantaratāti vuttaṃ 『『phalassa dūrānantaraṃ nāmā』』ti. 『『Āsavānaṃ khayo』』ti pana aggamagge vuccamāne vipassanānaṃ āsannatāya vattabbameva natthi. Atasitāyeti na tasitabbe tāsaṃ anāpajjitabbe. Tāsoti tāsahetu 『『tasati etasmā』』ti katvā. Soti assutavā puthujjano. Tilakkhaṇāhatanti aniccatādilakkhaṇattayalakkhitaṃ. Manamhi naṭṭhoti īsakaṃ naṭṭhomhi, tato parampi tattheva ṭhatvā kiñci apūritattā eva muttoti adhippāyo. 『『Na tāso nāma hotī』』ti vatvā tassa atāsabhāvaṃ dassetuṃ 『『na hī』』tiādi vuttaṃ. Kalyāṇaputhujjano hi bhayatupaṭṭhānañāṇena 『『sabhayā saṅkhārā』』ti vipassanto na uttasati.

Udānasuttavaṇṇanā niṭṭhitā.

  1. Upādānaparipavattasuttavaṇṇanā

56.Catunnaṃparivaṭṭanavasenāti paccekakkhandhesu catunnaṃ ariyasaccānaṃ parivaṭṭanavasena. Rūpaṃ abbhaññāsinti sakalabhūtupādārūpaṃ kucchitabhāvato tattha ca tucchavipallāsatāya 『『dukkhasacca』』nti abhivisiṭṭhena ñāṇena aññāsiṃ paṭivijjhiṃ. Āhāravasena rūpakāyassa hānivuddhādīnaṃ pākaṭabhāvato visesapaccayato ca tassa 『『āhārasamudayā』』ti vuttaṃ. Dukkhasamudayakathā nāma vaṭṭakathāti 『『sacchandarāgo』』ti visesetvā vuttaṃ. Chandarāgaggahaṇena ca upādānakammāvijjāpi gahitā eva. Paṭipannā hontīti attho. Vattamānakālappayogo hesa yathā 『『kusalaṃ cittaṃ uppannaṃ hotī』』ti. Patiṭṭhahantīti patiṭṭhaṃ labhanti. Kevalinoti idha vimuttiguṇena pāripūrīti āha 『『sakalino katasabbakiccā』』ti. Yena teti yena avasiṭṭhena te asekkhe paññāpentā paññāpeyyuṃ, taṃ nesaṃ vaṭṭaṃ sekkhānaṃ viya natthi paññāpanāya. Vaṭṭanti kāraṇaṃ vaṭṭanaṭṭhena phalassa pavattanaṭṭhena. Asekkhabhūmivāroti asekkhabhūmippavatti.

Upādānaparipavattasuttavaṇṇanā niṭṭhitā.

  1. Sattaṭṭhānasuttavaṇṇanā

57.Sattasuokāsesūti rūpapajānanādīsu sattasu okāsesu. Vusitavāsoti vusitaariyavāso. Etthāti imasmiṃ uddese. Sesaṃ nāma idha vuttāvasesaṃ. Vuttanayenāti heṭṭhā vuttanayena veditabbaṃ. Ussadanandiyanti ussannaguṇavato tosanaṃ sammodāpanaṃ. Guṇakittanena palobhanīyaṃ sekkhakalyāṇaputhujjanānaṃ pasāduppādanena. Idāni vuttameva atthaṃ pākaṭaṃ kātuṃ 『『yathā hī』』tiādi vuttaṃ.

Ettāvatāti pañcannaṃ khandhānaṃ vasena sattasu ṭhānesu kosalladīpanena ettakena desanākkamena. Tanti ārammaṇaṃ. Dhātuādimattamevāti dhātāyatanapaṭiccasamuppādamattameva. Imesu dhammesūti imesu jātādīsu. Kammaṃ katvāti sammasanakammaṃ niṭṭhapetvāti attho. Evamettha pañcannaṃ khandhānaṃ vasena sattaṭṭhānakosallapavattiyā pabhedena vibhajitvā 『『tividhūpaparikkhī』』ti dasseti dhammarājā.

Sattaṭṭhānasuttavaṇṇanā niṭṭhitā.

  1. Sammāsambuddhasuttavaṇṇanā

  2. Adhikaṃ savisesaṃ payasati payuñjati etenāti adhippayāso, visiṭṭhapayogo. Tenāha 『『adhikapayogo』』ti. Imañhi magganti aṭṭhaṅgikaṃ ariyamaggamāha. Idhāti imasmiṃ sutte. Avattamānaṭṭhenāti buddhuppādato pubbe na vattamānabhāvena. Maggaṃ jānātīti samudāgamato paṭṭhāya sapubbabhāgaṃ sasambhāravisayaṃ saphalaṃ saudrayaṃ ariyaṃ maggaṃ jānāti avabujjhatīti maggaññū. Viditanti aññesampi ñātaṃ paṭiladdhaṃ hatthatale āmalakaṃ viya pākaṭaṃ akāsi, tathā katvā desesi. Amagge parivajjanena magge paṭipattīti tassa maggakusalatā viya amaggakusalatāpi icchitabbāti āha 『『magge ca amagge ca kovido』』ti. Ahaṃ paṭhamaṃ gatoti ahaṃ paṭhamamaggena samannāgato.

Sammāsambuddhasuttavaṇṇanā niṭṭhitā.

  1. Anattalakkhaṇasuttavaṇṇanā

59.Purāṇupaṭṭhāketi pubbe padhānapadahanakāle upaṭṭhākabhūte. 『『Avasavattanaṭṭhena assāmikaṭṭhena suññataṭṭhena attapaṭikkhepaṭṭhenā』』ti evaṃ pubbe vuttehi. Ettakena ṭhānenāti 『『rūpaṃ, bhikkhave, anattā』』ti ārabhitvā yāva 『『evaṃ me viññāṇaṃ mā ahosī』』ti ettakena suttapadesena. Akathitasseva kathanaṃ uttaraṃ, na kathitassāti vuttaṃ 『『tāni dassetvā』』ti. Samodhānetvāti sampiṇḍitvā. Vitthārakathāti vitthārato aṭṭhakathā. Anattalakkhaṇamevāti tabbahulatāya tappadhānatāya ca vuttaṃ. Aniccatādīnampi hi tattha taṃdīpanatthameva vuttattā tadeva jeṭṭhaṃ padhānaṃ tathā veneyyajjhāsayato.

Anattalakkhaṇasuttavaṇṇanā niṭṭhitā.

  1. Mahālisuttavaṇṇanā

60.Ekantadukkhantiādīni padāni vuttanayāneva, tasmā tattha vuttanayeneva attho veditabbo. Ettha ca yathā sarāgo hetu paccayo saṃkilesāya, evaṃ savipassano maggo hetu paccayo ca visuddhiyāti daṭṭhabbaṃ.

Mahālisuttavaṇṇanā niṭṭhitā.

  1. Ādittasuttavaṇṇanā

61.Ekādasahīti rāgādīhi upāyāsapariyosānehi ekādasahi santāpanaṭṭhena aggīhi. Dvīsūti aṭṭhamanavamesu. Dukkhalakkhaṇamevāti tabbahulatāya tappadhānatāya ca vuttaṃ.

Ādittasuttavaṇṇanā niṭṭhitā.

  1. Niruttipathasuttavaṇṇanā

62.Niruttiyova niruttipathāti patha-saddena padavaḍḍhanamāha yathā 『『bījāniyeva bījajātānī』』ti. Niruttivasenāti nibbacanavasena. Pathā ca atthānurūpabhāvato . Tīṇipīti niruttiadhivacanapaññattipathapadāni. Tathā hi 『『phusatīti phasso』』tiādinā nīharitvā vacanaṃ nirutti, 『『sirīvaḍḍhako dhanavaḍḍhako』』tiādinā vacanamattameva adhikāraṃ katvā pavattaṃ adhivacanaṃ, 『『takko vitakko』』tiādinā taṃtaṃpakārena ñāpanato paññatti. Atha vā taṃtaṃatthappakāsanena nicchitaṃ, niyataṃ vā vacanaṃ nirutti. Adhi-saddo uparibhāge, upari vacanaṃ adhivacanaṃ. Kassa upari? Pakāsetabbassa atthassāti pākaṭoyamattho. Adhīnaṃ vacanaṃ adhivacanaṃ. Kena adhīnaṃ? Atthena. Atthassa paññāpanatthena paññattīti evaṃ niruttiādipadānaṃ sabbavacanesu pavatti veditabbā. Aññathā 『『phusatīti phasso』』tiādippakārena niddhāraṇavacanānaṃyeva niruttitā, sirivaḍḍhakadhanavaḍḍhakapakārānameva abhilāpanaṃ adhivacanatā. 『『Takko vitakko』』ti evaṃpakārānameva ekameva atthaṃ tena tena pakārena ñāpentānaṃ vacanānaṃ paññattitā ca āpajjeyya. Asaṃkiṇṇāti na saṃkiṇṇā. Tenāha 『『avijahitā…pe… achaḍḍitā』』ti. Na saṃkīyantīti na saṃkirīyanti, na saṃkīyissanti na saṃkirīyissantīti attho. Appaṭikuṭṭhāti na paṭikkhittā. Yasmā bhaṅgaṃ atikkantaṃ uppādādi atikkantameva hoti, tasmā vuttaṃ 『『bhaṅgamevā』』ti. Yasmā desantaraṃ saṅkantopi atikkantanti vuccati, tasmā tadābhāvaṃ dassetuṃ 『『desantaraṃ asaṅkamitvā』』ti vuttaṃ. Yattha yattha hi saṅkhārā uppajjanti, tattha tattheva bhijjanti nirujjhanti vipariṇamanti vināsaṃ āpajjanti. Tenāha 『『vipariṇatanti…pe… naṭṭha』』nti. Apākaṭībhūtaṃ ajātattā eva.

Vasabhaṇagottatāya vassabhaññā. Mūladiṭṭhigatikāti mūlabhūtā diṭṭhigatikā, imasmiṃ kappe sabbapaṭhamaṃ tādisadiṭṭhisamuppādakā. Punappunaṃ āvajjentassāti ahetuvādapaṭisaṃyuttaganthaṃ uggahetvā pariyāpuṇitvā tadatthaṃ vīmaṃsantassa 『『natthi hetu, natthi paccayo sattānaṃ saṃkilesāyā』』tiādinayappavattāya laddhiyā ārammaṇe micchāsati santiṭṭhati, 『『natthi hetū』』tiādivasena anussavūpaladdhe atthe tadākāraparivitakkanehi saviggahe viya sarūpato cittassa paccupaṭṭhite cirakālaparicayena 『『evameta』』nti nijjhānakkhamabhāvūpagamanena nijjhānakkhantiyā tathāgahite punappunaṃ tatheva āsevantassa bahulīkarontassa micchāvitakkena samādiyamānā micchāvāyāmūpatthambhitā ataṃsabhāvaṃ 『『taṃsabhāva』』nti gaṇhantī micchāsatīti laddhanāmā taṃladdhisahagatā taṇhā santiṭṭhati. Yathāsakaṃ vitakkādipaccayalābhena tasmiṃ ārammaṇe adhiṭṭhitatāya anekaggataṃ pahāya cittaṃ ekaggataṃ appitaṃ viya hoti micchāsamādhinā. Sopi hi paccayavisesehi laddhabhāvanābalo īdise ṭhāne samādhānapatirūpakiccakaro hotiyeva vālavijjhanādīsu viyāti daṭṭhabbaṃ. Tathā hi anekakkhattuṃ tenākārena pubbabhāgiyesu javanavāresu pavattesu sabbapacchime javanavāre satta javanāni javanti. Tattha paṭhame satekiccho hoti, tathā dutiyādīsu. Sattame pana javane sampatte atekiccho hoti. Tenāha 『『assādentassā』』tiādi. Imesupīti dvīsupi ṭhānesu.

Paccuppannaṃ vāti ettha iti-saddo ādiattho. Tena 『『yadetaṃ anāgataṃ nāma, nayidaṃ anāgata』』ntiādikaṃ saṅgaṇhāti. Tepīti te vassabhaññāpi na maññiṃsu lokasamaññāya anatikkamanīyato. Tenāha 『『atītaṃ panā』』tiādi. Khandhānaṃ upari niruḷhā paṇṇatti.

Niruttipathasuttavaṇṇanā niṭṭhitā.

Upayavaggavaṇṇanā niṭṭhitā.

  1. Arahantavaggo

  2. Upādiyamānasuttavaṇṇanā

63.Gaṇhamānoti 『『etaṃ mamā』』tiādinā gaṇhamāno. Pāsenāti rāgapāsena. Tañhi māro mārapāsoti maññati. Tenāha 『『antalikkhacaro pāso, yvāyaṃ carati mānaso』』ti (saṃ. ni. 1.151; mahāva. 33). Mutto nāma hoti anupādiyato sabbaso khandhassa abhāvato.

Upādiyamānasuttavaṇṇanā niṭṭhitā.

2-6. Maññamānasuttādivaṇṇanā

64-68. 『『Etaṃ mamā』』tiādinā. Maññanā abhinandanā ca. Taṇhāchandoti taṇhā eva chando. Sā hi taṇhāyanaṭṭhena taṇhā, chandikataṭṭhena chando. Catutthaṃ aniccalakkhaṇamukhena vuttaṃ, pañcamaṃ dukkhalakkhaṇamukhena, chaṭṭhaṃ anattalakkhaṇamukhena. Sesaṃ tīsupi sadisamevāti vuttaṃ 『『eseva nayo』』ti.

Maññamānasuttādivaṇṇanā niṭṭhitā.

  1. Anattaniyasuttavaṇṇanā

69.Anattaniyanti na attaniyaṃ. Tenāha 『『na attano santaka』』nti.

Anattaniyasuttavaṇṇanā niṭṭhitā.

8-10. Rajanīyasaṇṭhitasuttādivaṇṇanā

70-72.Rajanīyenāti rajanīyena rāguppādakena. Tenāha 『『rāgassa paccayabhāvenā』』ti. Rāhulasaṃyutte rāhulattherassa pucchāvasena āgatā. Idha rādhattherassa surādhattherassa ca pucchāvasena, pāḷi pana sabbattha sadisā. Tenāha 『『vuttanayeneva veditabbānī』』ti.

Rajanīyasaṇṭhitasuttādivaṇṇanā niṭṭhitā.

Arahantavaggavaṇṇanā niṭṭhitā.

  1. Khajjanīyavaggo

1-3. Assādasuttādivaṇṇanā

73-75.Catusaccameva kathitaṃ assādādīnañceva samudayādīnañca vasena desanāya pavattattā. Yasmā assādo samudayasaccaṃ, ādīnavo dukkhasaccaṃ, nissaraṇaṃ maggasaccaṃ nirodhasaccañcāti vuttovāyamattho; dutiye samudayassādo samudayasaccaṃ, ādīnavo dukkhasaccaṃ, atthaṅgamo nirodhasaccaṃ, nissaraṇaṃ maggasaccanti vuttovāyamattho; tatiyaṃ ariyasāvakasseva vasena vuttaṃ.

Assādasuttādivaṇṇanā niṭṭhitā.

  1. Arahantasuttavaṇṇanā

76.Yattakā sattāvāsāti tasmiṃ tasmiṃ sattanikāye āvasanaṭṭhena sattā eva sattāvāsā. Tena yattakā sattāvāsā, tehi sabbehipi ete aggā ete seṭṭhā, ye ime arahantāti dasseti. Purimanayenevāti purimasmiṃ sattaṭṭhānakosallasutte vuttanayena.

Tadatthaparidīpanāhīti 『『pañcakkhandhe pariññāya. Taṇhā tesaṃ na vijjati. Asmimāno samucchinno』』tiādinā tassa yathāniddiṭṭhassa suttassa atthadīpanāhi ceva 『『anejaṃ te anuppattā, cittaṃ tesaṃ anāvila』』ntiādinā visesatthaparidīpanāhi ca. Jhānamaggaphalapariyāpannaṃ atisayitasukhaṃ etesamatthīti sukhinoti āha 『『jhāna…pe… sukhitā』』ti. Taṇhā tesaṃ na vijjatīti ettha tesaṃ apāyadukkhajanikā taṇhā na vijjatīti vuttaṃ. Vaṭṭamūlikāya taṇhāya abhāvā 『『nandī tesaṃ na vijjatī』』ti ettha vuccatīti. Imassapīti pi-saddena dukkhassābhāvenapīti dukkhābhāvo viya vaṭṭamūlikataṇhābhāvo sampiṇḍīyatīti daṭṭhabbaṃ. Tena hi te anupādisesanibbānappattiyā accantasukhitā evāti vuccantīti. 『『Seyyohamasmī』』tiādinayappavattiyā navavidho. Ñāṇenāti aggamaggaññāṇena.

Arahattaṃ anuppattā. Alittāti amakkhitā. Brahmabhūtāti brahmabhāvaṃ pattā, brahmato vā ariyamaggañāṇato bhūtā ariyāya jātiyā jātā. Satta saddhammā gocaro pavattiṭṭhānaṃ etesanti sattasaddhammagocarā.

Nirāsaṅkacāro nāma gahito kutocipi tesaṃ āsaṅkāya abhāvato. Sammādiṭṭhiādīhi dasahi aṅgehi sammāvimutti-sammāñāṇapariyosānehi. 『『Āguṃ na karotī』』tiādīhi catūhi kāraṇehi. Taṇhā tesaṃ na vijjatīti idampi taṇhāpahānassa bahūpakāratādassanaṃ. Tenāha 『『dāsakārikā taṇhāpi tesaṃ natthī』』ti.

Navikampanti 『『seyyohamasmī』』tiādinā.

Uddhaṃtiriyaṃ apācīnanti ettha 『『uddhaṃ vuccatī』』tiādinā rūpamukhena attabhāvaṃ gahetvā pavatto paṭhamanayo. Kālattayavasena dhammappavattiṃ gahetvā pavatto dutiyanayo. Ṭhānavasena sakalalokadhātuṃ gahetvā pavatto tatiyanayo. Buddhāti cattāri saccāni buddhavanto.

Sīhanādasamodhānanti sīhanādānaṃ saṃkalanaṃ. Loke attano uttaritarassābhāvā anuttarā. Uttaro tāva tiṭṭhatu puriso, sadisopi tāva natthīti asadisā. Sakalampi bhavaṃ uttaritvā bhavapiṭṭhe ṭhatvā vimuttisukhena sukhitattādivasena ekavīsatiyākārehi sīhanādaṃ nadanti.

Arahantasuttavaṇṇanā niṭṭhitā.

  1. Dutiyaarahantasuttavaṇṇanā

77.Suddhikamevāti suddhasaṃkhittabandhameva katvā.

Dutiyaarahantasuttavaṇṇanā niṭṭhitā.

  1. Sīhasuttavaṇṇanā

78.Sīhoti parissayasahanato paṭipakkhahananato ca 『『sīho』ti laddhanāmo migādhipati. Cattāroti ca samānepi sīhajātikabhāve vaṇṇavisesādisiddhena visesena cattāro sīhā. Te idāni nāmato vaṇṇato āhārato dassetvā idhādhippetasīhaṃ nānappakārato vibhāvetuṃ 『『tiṇasīho』』tiādi āraddhaṃ. Tiṇabhakkho sīho tiṇasīho purimapade uttarapadalopena yathā 『『sākapatthivo』』ti. Kāḷavaṇṇatāya kāḷasīho. Tathā paṇḍusīho. Tenāha 『『kāḷasīho kāḷagāvisadiso, paṇḍusīho paṇḍupalāsavaṇṇagāvisadiso』』ti. Rattakambalassa viya kesaro kesarakalāpo etassa atthīti kesarī. Lākhārasaparikammakatehi viya pādapariyantehīti yojanā.

Kammānubhāvasiddhaādhipaccamahesakkhatāhi sabbamigagaṇassa rājā suvaṇṇaguhato vātiādi 『『sīhassa vihāro kiriyā evaṃ hotī』』ti katvā vuttaṃ.

Samaṃ patiṭṭhāpetvāti sabbabhāgehi samameva bhūmiyaṃ patiṭṭhāpetvā. Ākaḍḍhitvāti purato ākaḍḍhitvā . Abhiharitvāti abhimukhaṃ haritvā. Saṅghātanti vināsaṃ. Vīsatiyaṭṭhikaṃ ṭhānaṃ usabhaṃ.

Samasīhoti samajātiko samabhāgo ca sīho. Samānosmīti desanāmattaṃ, samappabhāvatāyapi na bhāyati. Sakkāyadiṭṭhibalavatāyāti 『『ke aññe amhehi uttaritarā, atha kho mayameva mahābalā』』ti evaṃ balātimānanimittāya ahaṅkārahetubhūtāya sakkāyadiṭṭhiyā balabhāvena. Sakkāyadiṭṭhipahīnattāti sakkāyadiṭṭhiyā pahīnattā nirahaṅkārattā attasinehassa suṭṭhu samugghāṭitattā na bhāyati.

Tathā tathāti sīhasadisatādinā tena tena pakārena attānaṃ kathesīti vatvā tamatthaṃ vivaritvā dassetuṃ 『『sīhoti kho』』tiādi vuttaṃ.

Katābhinīhārassa lokanāthassa bodhiyā niyatabhāvappattiyā ekantabhāvībuddhabhāvoti katvā 『『tīsu pāsādesu nivāsakālo, magadharañño paṭiññādānakālo, pāyāsassa paribhuttakālo』』tiādinā abhisambodhito purimāvatthāpi sīhasadisaṃ katvā dassitā. Bhāvini, bhūtopacāropi hi lokavohāro. Vijjābhāvasāmaññato bhūtavijjā itaravijjāpi ekajjhaṃ gahetvā paṭiccasamuppādasammasanato taṃ puretaraṃ siddhaṃ vipākaṃ viya katvā āha 『『tisso vijjā visodhetvā』』ti. Anulomapaṭilomato pavattañāṇavasena 『『yamakañāṇamanthanenā』』ti vuttaṃ.

Tattha viharantassāti ajapālanigrodhamūle viharantassa. Ekādasame divaseti sattasattāhato paraṃ ekādasame divase. Acalapallaṅketi isipatane dhammacakkapavattanatthaṃ nisinnapallaṅke. Tampi hi kenaci appaṭivattiyadhammacakkapavattanatthaṃ nisajjāti katvā vajirāsanaṃ viya acalapallaṅkaṃ vuccati. Imasmiñca pana padeti 『『dveme, bhikkhave, antā』』tiādinayappavatte imasmiṃ saddhammakoṭṭhāse. Dhammaghoso…pe… dasasahassilokadhātuṃ paṭicchādesi 『『sabbattha ṭhitā suṇantū』』ti adhiṭṭhānena. Soḷasahākārehīti 『『dukkhapariññā, samudayappahānaṃ, nirodhasacchikiriyā, maggabhāvanā』』ti evaṃ ekekasmiṃ magge cattāri cattāri katvā soḷasahi ākārehi.

Vuttoyeva, na idha vattabbo, tasmā tattha vuttanayeneva veditabboti adhippāyo. Yasmā ca aparehipi aṭṭhahi kāraṇehi bhagavā tathāgatoti ārabhitvā udānaṭṭhakathādīsupi (udā. aṭṭha. 18; itivu. 38) tathāgatapadassa attho vutto eva, tasmā tattha vuttanayena attho veditabbo . Yadipi bhagavā na bodhipallaṅke nisinnamattova abhisambuddho jāto, tathāpi tāya nisajjāya nisinnova panujja sabbaparissayaṃ abhisambuddho jāto. Tathā hi taṃ 『『aparājitapallaṅka』』nti vuccati. Tasmā 『『yāva bodhipallaṅkā vā』』ti vatvā tena aparitussanto 『『yāva arahattamaggañāṇā vā』』ti āha.

Iti rūpanti ettha iti-saddo nidassanattho. Tena rūpaṃ sarūpato parimāṇato paricchedato dassitanti āha 『『idaṃ rupa』』ntiādi. 『『Idaṃ rūpa』』nti hi iminā bhūtupādāyabhedarūpaṃ sarūpato dassitaṃ. Ettakaṃ rūpanti iminā taṃ parimāṇato dassitaṃ. Tassa ca parimāṇassa ekantabhāvadassanena 『『na ito bhiyyo rūpaṃ atthī』』ti vuttaṃ. Sabhāvatoti salakkhaṇato. Sarasatoti sakiccato. Pariyantatoti parimāṇapariyantato. Paricchedatoti yattake ṭhāne tassa pavatti, tassa paricchedanato. Paricchindanatoti pariyosānappattito. Taṃ sabbaṃ dassitaṃ hoti yathāvuttena vibhāgena. Ayaṃ rūpassa samudayo nāmāti ayaṃ āhārādi rūpassa samudayo nāma. Tenāha 『『ettāvatā』』tiādi. Atthaṅgamoti nirodho. 『『Āhārasamudayā āhāranirodhā』』ti ca asādhāraṇameva gahetvā sese ādi-saddena saṅgaṇhāti.

Paṇṇāsalakkhaṇapaṭimaṇḍitanti paṇṇāsaudayabbayalakkhaṇavibhūsitaṃ samudayatthaṅgamagahaṇato. Khīṇāsavattāti anavasesaṃ sāvasesañca āsavānaṃ parikkhīṇattā. Anāgāmīnampi hi bhayaṃ cittutrāso ca na hotīti. Ñāṇasaṃvego bhayatūpaṭṭhānañāṇaṃ. Itaresaṃ pana devānanti akhīṇāsave deve sandhāya vadati. Bhoti dhammālapanamattanti vācasikaṃ tathālapanamattaṃ.

Cakkanti satthu āṇācakkaṃ, taṃ pana dhammato āgatanti dhammacakkaṃ. Tattha ariyasāvakānaṃ paṭivedhadhammato āgatanti dhammacakkaṃ. Itaresaṃ desanādhammato āgatanti dhammacakkaṃ. Duvidhepi ñāṇaṃ padhānanti ñāṇasīsena vuttaṃ 『『paṭivedhañāṇampi desanāñāṇampī』』ti. Idāni taṃ ñāṇadvayaṃ sarūpato dassetuṃ 『『paṭivedhañāṇaṃ nāmā』』tiādi vuttaṃ. Yasmā cassa ñāṇassa suppaṭividdhattā bhagavā tāni saṭṭhi nayasahassāni veneyyānaṃ dassetuṃ samattho ahosi, tasmā tāni saṭṭhi nayasahassāni tena ñāṇena saddhiṃyeva siddhānīti katvā dassento 『『saṭṭhiyā ca nayasahassehi paṭivijjhī』』ti āha. Tiparivaṭṭanti idaṃ dukkhanti ca, pariññeyyanti ca, pariññātanti ca evaṃ tiparivaṭṭaṃ, taṃyeva dvādasākāraṃ. Tanti desanāñāṇaṃ pavatteti esa bhagavā. Appaṭipuggaloti patinidhibhūtapuggalarahito. Ekasadisassāti nibbikārassa.

Sīhasuttavaṇṇanā niṭṭhitā.

  1. Khajjanīyasuttavaṇṇanā

79.Vipassanāvasenāti etarahi rūpavedanādayo anussaritvā 『『pubbepāhaṃ evaṃvedano ahosi』』nti atītānaṃ rūpavedanādīnaṃ paccuppannehi visesābhāvadassanā vipassanā, tassā vipassanāya vasena. Yvāyaṃ 『『na idaṃ abhiññāvasenā』』ti paṭikkhepo kato, tassa kāraṇaṃ dassento 『『abhiññāvasena hī』』tiādimāha. Khandhapaṭibaddhā nāma gottavaṇṇahārādayo. Evaṃ anussarantoti yathāvuttavipassanāvasena anussaranto. Sabhāvadhammānaṃ eva anussaraṇassa vuttattā 『『suññatāpabba』』nti vuttaṃ.

Yasmā te eva rūpādayo neva attā, na attaniyā asārā anissarā, tasmā tato suññā, tesaṃ bhāvo suññatā, tassā lakkhaṇaṃ ruppanādikaṃ dassetuṃ.

Kiñcāti hetuatthajotake kāraṇe paccattavacananti āha 『『kiñcāti kāraṇapucchā, kena kāraṇena rūpaṃ vadethā』』ti. Etanti etaṃ bhūtupādāyabhedaṃ dhammajātaṃ. Kena kāraṇena rūpaṃ nāmāti kiṃ kāraṇaṃ nissāya rūpanti vuccatīti attho. Kāraṇuddesoti kāraṇassa uddisanaṃ. Ruppatīti ettha rūpaṃ nāma sītādivirodhipaccayasannipātena visadisuppatti. Tenāha 『『sītenapī』』tiādi. Pabbatapādeti cakkavāḷapabbatapāde, so pana tattha accuggato pākāro viya ṭhito. Tathā hi tattha sattā olambantā tiṭṭhanti. Hatthapāsāgatāti hatthapāsaṃ āgatā upāgatā. Tatthāti tasmiṃ hatthapāsāgate satte. Chijjitvāti mucchāpattiyā muccitvā, aṅgapaccaṅgaucchedavasena vā paricchijjitvā. Accantakhāre udaketi ātapasantāpābhāvena atisītabhāvameva sandhāya accantakhāratā vuttā siyā. Na hi taṃ kappasaṇṭhānaudakaṃ sampattikaramahāmeghavuṭṭhaṃ pathavīsandhārakaṃ kappavināsaudakaṃ viya khāraṃ bhavituṃ arahati, tathā sati pathavīpi vilīyeyyāti. Mahiṃsakaraṭṭhaṃ nāma himavantapadese ekaṃ raṭṭhaṃ.

Avīcimahānirayeti saussadaṃ avīcinirayaṃ vuttaṃ. Gaṅgāpiṭṭheti gaṅgātīre.

Sarantā gacchantīti sarīsapapadassa atthaṃ vadati. Etanti ruppanaṃ. Yathā kaṭhinatā pathaviyā paccattalakkhaṇaṃ, evaṃ ruppanaṃ rūpakkhandhassa paccattalakkhaṇaṃ, sabhāvabhūtalakkhaṇanti attho.

Purimasadisanti purime rūpakkhandhe vuttena sadisaṃ. Taṃ 『『kinti kāraṇapucchā』』tiādinā vuttanayeneva veditabbaṃ. Sukhaṃ iṭṭhārammaṇaṃ. Sukhādīnaṃ vedanānaṃ. Paccayatoti ārammaṇapaccayato. Ayamatthoti 『『sukhārammaṇaṃ sukhanti vuccatī』』ti ayamattho. Uttarapadalopena hesa niddeso. Vedayatīti anubhavati. Vedayitalakkhaṇāti anubhavanalakkhaṇā.

Nīlapuppheti nīlavaṇṇapupphe. Vatthe vāti nīlavatthe. Vā-saddena vaṇṇadhātuādiṃ saṅgaṇhāti. Appanaṃ vā jhānaṃ vāpento. Uppajjanasaññāpīti yaṃ kiñci nīlaṃ rūpāyatanaṃ ārabbha uppajjanasaññāpi, yā pakiṇṇakasaññāti vuccati.

Rūpattāyāti rūpabhāvāya. Yāgumevāti yāgubhāvinameva vatthuṃ. Yāguttāya yāgubhāvāya. Pacati nāma puggalo. Evanti yathā yāguādivatthuṃ puriso yāguādiatthāya pacati nipphādeti, ayaṃ evaṃ ruppanādisabhāve dhammasamūhe yathāsakaṃ paccayehi abhisaṅkhariyamāne cetanāpadhāno dhammasamūho pavattanatthaṃ visesapaccayo hutvā te abhisaṅkharoti niropeti nibbatteti. Tenāha 『『paccayehī』』tiādi. Rūpamevāti rūpasabhāvameva, na aññaṃ sabhāvaṃ. Abhisaṅkharotīti itarehi paccayadhammehi adhikaṃ suṭṭhu paccayataṃ karoti. 『『Upagacchati yāpeti āyūhatī』』ti tasseva vevacanāni. Abhisaṅkharaṇameva hi āyūhanādīni. Nibbattetīti tesaṃ dhammānaṃ ruppanādibhāvena nibbattiyā paccayo hotīti attho. Cetayitalakkhaṇassa saṅkhārassāti idaṃ saṅkhārakkhandhadhammānaṃ cetanāpadhānattā vuttaṃ. Tathā hi bhagavā suttantabhājanīye saṅkhārakkhandhaṃ vibhajantena cetanāva vibhattā.

Vātiṅgaṇaṃ brahatiphalaṃ. Caturassavallīti tivutālatā. Akhārikanti khārarasarahitaṃ, taṃ pana paṇṇaphalādi. Yattha loṇaraso adhiko, taṃ loṇikanti āha 『『loṇayāgū』』tiādi. Ambilādibhedaṃ rasaṃ.

Ākārasaṇṭhānagahaṇavasenāti nīlapītādiākāragahaṇavasena ceva vaṭṭacaturassādisaṇṭhānagahaṇavasena ca. Vināpi ākārasaṇṭhānāti ākārasaṇṭhānehi vinā, te ṭhapetvāpi. Paccattabhedagahaṇavasenāti tassa tassa ārammaṇassa pabhedagahaṇavasena. Asammohatoti yāthāvato. Viseso visesatthadīpanato, aviseso ayaṃ dhammo avisesadīpanato. Tenāha 『『viseso veditabbo』』ti. Jānanañhi avisiṭṭhaṃ, taṃ samāsapadato upasaggā visesenti. Tathā hi sañjānanapadaṃ paccabhiññāṇanimittaṃ ākāragahaṇamattaṃ bodheti, vijānanapadaṃ tato visiṭṭhavisayagahaṇaṃ . Pajānanapadaṃ pana tatopi visiṭṭhataraṃ pakārato avabodhaṃ bodheti. Tenāha 『『tassāpī』』tiādi. Ārammaṇasañjānanamattamevāti nīlādibhedassa ārammaṇassa sallakkhaṇamattameva. Avadhāraṇena lakkhaṇapaṭivedhattaṃ nivatteti. Tenāha 『『anicca』』ntiādi. Ñāṇasampayuttacittehi vipassantassa vipassanāya paguṇabhāve sati ñāṇavippayuttena cittenapi vipassanā hotiyevāti āha 『『aniccādivasena lakkhaṇapaṭivedhañca pāpetī』』ti. Paṭivedhanti ca upaladdhimeva vadati, na paṭivijjhanaṃ. Tenāha 『『ussakkitvā panā』』tiādi. Ussakkitvāti ussakkāpetvā maggapātubhāvampi pāpeti asammohasabhāvattā. Yathā lakkhaṇapaṭivedhakāle sañjānanalakkhaṇavasena saññāṇaanurūpavaseneva pavattaṃ, evaṃ viññāṇavijānanavasena vāyaṃ anurūpavaseneva pavattatīti daṭṭhabbaṃ.

Idāni tamatthaṃ heraññikādiupamāya vibhāvetuṃ 『『yathā hī』』tiādimāha. Hiraññaṃ vuccati kahāpaṇaṃ, hiraññajānane niyutto heraññiko. Lokavohāre ajātā asañjātā buddhi etassāti ajātabuddhi, bāladārako. Vohārakusalo gāmavāsī puriso gāmikapuriso. Upabhogaparibhogārahattā upabhogaparibhogaṃ. Tambakaṃsamayattā kūṭo. Mahāsārattā cheko. Aḍḍhasārattā karaṭo. Nihīnasārattā saṇho. Ettha ca yathā heraññiko kahāpaṇaṃ cittādibhāvato uddhaṃ kūṭādibhāvaṃ rūpadassanādivasena uppattiṭṭhānatopi jānanto anekākārato jānāti, evaṃ paññā ārammaṇaṃ nānappakārato jānāti paṭivijjhati, tāya saddhiṃ pavattamānaviññāṇampi yathāvisayaṃ ārammaṇaṃ jānāti.

Evaṃ svāyaṃ nesaṃ jānane viseso aññesaṃ avisayo, buddhānaṃ eva visayoti idaṃ visesaṃ milindapañhena vibhāvetuṃ 『『tenāhā』』tiādimāha, taṃ suviññeyyameva.

Attasuññānaṃ sabhāvadhammānaṃ dhammamattatāya kathitattā 『『anattalakkhaṇaṃ kathetvā』』ti vuttaṃ. Heṭṭhimamaggā ca yadi adhigatā, arahattassa anadhigatattā 『『ekadesamattenā』』ti vuttaṃ, taṃ aniccalakkhaṇaṃ dassetuṃ idaṃ pabbamāraddhaṃ, itarāni dve lakkhaṇāni tassa parihārabhāvenāti adhippāyo.

Yasmā panettha 『『taṃ kiṃ maññatha, bhikkhave』』tiādidesanāya tīsu lakkhaṇesu idameva padhānabhāvena dassitaṃ, idaṃ appadhānabhāvenāti na sakkā vattuṃ, tasmā 『『tīṇi lakkhaṇāni samodhānetvā dassetumpī』』ti vuttaṃ. Apacinātīti apacayagāmidhamme nivatteti ekaṃsato apacayagāmipaṭipadāya paripūraṇato. Tenāha 『『no ācinātī』』tiādi. Vaṭṭaṃ vināsetīti vidhamati adassanaṃ gameti. Neva cinātīti na vaḍḍheti. Tadevāti taṃ vaṭṭaṃ eva. Vissajjetīti chaḍḍeti. Vikiratīti viddhaṃseti. Vidhūpetīti vaṭṭattayasaṅkhātaṃ aggikkhandhaṃ vigatadhūmaṃ vigatasantāpaṃ karotīti atthoti āha 『『nibbāpetī』』ti.

Evaṃ passantiādi anāgāmiphale ṭhitassa ariyasāvakassa aggamaggaphalādhigamāya desanāti adhippāyenāha 『『vaṭṭaṃ vināsetvā ṭhitaṃ mahākhīṇāsavaṃ dassessāmī』』ti. Khīṇāsavassa anāgatabhāvadassanaṃyeva, sabbā cāyaṃ heṭṭhimā desanā suddhavipassanākathā, sahapaṭhamamaggā vā sahavijjūpamadhammā vā vipassanākathāti dassento 『『ettakena ṭhānenā』』tiādimāha.

Namassantiyeva mahatā gāravabahumānena. Tenāha 『『namo te purisājaññā』』tiādi. Tattha nidassanaṃ dassento 『『āyasmantaṃ nītattheraṃ viyā』』ti vatvā tamatthaṃ vibhāvetuṃ 『『thero』』tiādimāha. Tattha khuraggeyevāti kesoropanatthaṃ khuradhārāya agge sīse ṭhapite tacapañcakakammaṭṭhānamukhena bhāvanaṃ anuyuñjanto arahattaṃ patvā. Brahmavimānāti brahmānaṃ nivāsabhūtā vimānā.

Khajjanīyasuttavaṇṇanā niṭṭhitā.

  1. Piṇḍolyasuttavaṇṇanā

  2. Apakarīyati etenāti apakaraṇaṃ, padaṃ. Apakaraṇaṃ pakaraṇaṃ kāraṇanti atthato ekaṃ. Tenāha 『『kismiñcideva kāraṇe』』ti. Nīharitvāti attano samīpacārabhāvato apanetvā. Tathākaraṇañca evamete ettakampi appaṭirūpaṃ akatvā āyatiṃ sammā paṭipajjissantīti. Laddhabalāti laddhañāṇabalā.

Ekadvīhikāyāti ekekassa ceva dvinnaṃ dvinnañca īhikā gati upasaṅkamanā ekadvīhikā. Tenāha 『『ekeko ceva dve dve ca hutvā』』ti. Puthujjanānaṃ samuditānaṃ nāma kiriyā tādisīpi siyāti vuttaṃ 『『keḷimpi kareyyu』』nti. Parikappanavasena sammāsambuddhaṃ uddissa pesalā bhikkhūpi evaṃ karontīti.

Yugandharapabbatādīnaṃ antare sīdantaraṃ samuddaṃ nāma. Tattha kira vāto na vāyati, patitaṃ yaṃ kiñcipi sīdantaranadiyaṃ vilīyantā sīdanteva, tasmā taṃ parivāretvā ṭhitā yugandharādayopi sīdapabbatā nāma. Taṃ sandhāya vuttaṃ 『『sīdantare sannisinnaṃ mahāsamuddaṃ viyā』』ti. Āhārahetūti āmisahetu sappitelādinimittaṃ, tesaṃ paṇāmanā.

Pacchimanti nihīnaṃ. Tenāha 『『lāmaka』』nti, lāmakanto idhādhippeto –

『『Migānaṃ koṭṭhuko anto, pakkhīnaṃ pana vāyaso;

Eraṇḍo anto rukkhānaṃ, tayo antā samāgatā』』ti. –

Ādīsu (jā. 1.3.135) viya. Ulatīti abhicarati. Abhisapanti etenāti abhisāpo. Abhisāpavatthu piṇḍolyaṃ. Attho phalaṃ vaso etassāti atthavasaṃ, kāraṇaṃ, tampi tesu atthi, tattha niyuttāti atthavasikā.

Anto hadayassa abbhantare anupaviṭṭhā sokavatthūhi.

Abhijjhāyitāti abhijjhāyanasīlo. Abhiṇhappavattiyā ceva bahulabhāvena ca bahularāgo. Pūtibhāvenāti kuthitabhāvena. Byāpādo hi uppajjamāno cittaṃ apagandhaṃ karoti, na sucimanuññabhāvaṃ. Bhattanikkhittakāko viyāti idaṃ bhattaṭṭhānassa asaraṇena kākassa naṭṭhasatitā paññāyatīti katvā vuttaṃ, na bhattanikkhittatāya. Asaṇṭhitoti asaṇṭhitacitto. Kaṭṭhatthanti kaṭṭhena kattabbakiccaṃ.

Pāpavitakkehi kato, tasmā te anavasesato pahātabbāti dassanatthaṃ. Dvinnaṃ vuttattā eko pubbabhāgo, itaro missakoti vattuṃ yuttanti adhippāyena 『『ettha cā』』tiādi vuttaṃ. Evaṃ taṃ bhāventassa nirujjhanti evāti ekekamissakatāvasena gahetabbanti porāṇā. Upari tiparivaṭṭadesanāya animittasamādhiyeva dīpito. Tenāha 『『yāvañcida』』nti. Niddosoti vītarāgādinā niddoso.

Piṇḍolyasuttavaṇṇanā niṭṭhitā.

  1. Pālileyyasuttavaṇṇanā

81.Pariyādiṇṇarūpacittāti rāgādīhi pariyādiyitvā khepetvā gahitacittā.

Bhagavato cāro vidito paricayavasena. Satthā paribhogaṃ karoti anuggaṇhanto 『『evaṃ hissa duggatimokkho bhavissatī』』ti. Aññatrāti vinā.

Nāgenāti buddhanāgena aṅkusarahitena. Tato eva ujubhūtena cittena. Īsādantassa naṅgalasadisadantassa hatthino evaṃ cittaṃ sameti. Tattha kāraṇamāha 『『yadeko ramatī vane』』ti. Etena kāyavivekena ratisāmaññaṃ vadati.

Attano dhammatāyāti pakatiyā sayameva.

Āsavānaṃ khayoti idha arahattaṃ adhippetaṃ, taṃ pana aggamaggānantaramevāti āha 『『maggānantaraṃ arahattaphala』』nti. Vicayo desanāpaññā adhippetā, sā ca anekadhā pavattā evāti vuttaṃ 『『vicayaso』』ti, anekakkhattuṃ pavattamānāpi vicayo evāti katvā 『『vicayenā』』ti attho vutto. Sāsanadhammoti sīlakkhandhādiparidīpano pariyattidhammo. Parivitakko udapādi 『『cattāro satipaṭṭhānā』』tiādinā, evaṃ koṭṭhāsato paricchijja desite mayā dhamme katamassa jānanassa antarā āsavānaṃ khayo hotīti ekaccassa kaṅkhā hotiyevāti adhippāyo. Diṭṭhi eva samanupassanā diṭṭhisamanupassanā. Diṭṭhisaṅkhāroti diṭṭhipaccayo saṅkhāro. Tato eva taṇhāpaccayo hotīti vuttaṃ 『『tatojo so saṅkhāro』』ti. Tato taṇhāto so saṅkhāro jātoti catūsu esa diṭṭhisaṅkhāro diṭṭhūpanissayo saṅkhāro jāyati. Avijjāsamphassoti avijjāsampayuttasamphasso. Evamettha bhagavā saḷāyatananāmarūpaviññāṇāni saṅkhārapakkhikāneva katvā dasseti.

Ettake ṭhāneti 『『idha bhikkhave assutavā puthujjano』』tiādiṃ katvā yāva 『『na me bhavissatī』』ti ettake ṭhāne. Gahitagahitadiṭṭhinti sakkāyadiṭṭhiyā 『『so attā, so loko』』tiādinā pavattaṃ sassatadiṭṭhiṃ, no cassaṃ, no ca me siyā』』tiādinā pavattaṃ ucchedadiṭṭhinti tathā tathā gahitadiṭṭhiṃ. 『『Iti kho, bhikkhave, sopi saṅkhāro anicco』』tiādidesanāya vissajjāpento āgato. Tattha tatthevāssa uppannadiṭṭhivivecanato imissā desanāya puggalajjhāsayena pavattitatā veditabbā, tevīsatiyā ṭhānesu arahattapāpanena desanāvilāso. Tatojo so saṅkhāroti tato vicikicchāya paccayabhūtataṇhāto jāto vicikicchāya sampayutto saṅkhāro. Yadi sahajātādipaccayavasena tato taṇhāto jātoti tatojo saṅkhāroti vucceyya, idamayuttanti dassento 『『taṇhāsampayutta…pe… jāyatī』』ti codeti. Itaro upanissayakoṭi idhādhippetāti dassento 『『appahīnattā』』ti vatvā 『『yassa hī』』tiādinā tamatthaṃ vivarati. Na hi taṇhāya vicikicchā sambhavati. Yadi asati sahajātakoṭiyā upanissayakoṭiyā taṇhāpaccayā vicikicchāya sambhavo eva. Diṭṭhiyāpīti dvāsaṭṭhidiṭṭhiyāpi. Tenāha 『『catūsu hī』』tiādi. Vīsati sakkāyadiṭṭhiyo sassatadiṭṭhiṃ ucchedadiṭṭhiṃ vicikicchañca pakkhipitvā paccekaṃ aniccatāmukhena vipassanaṃ dassetvā arahattaṃ pāpetvā desanā niṭṭhāpitāti āha 『『tevīsatiyā ṭhānesū』』tiādi.

Pālileyyasuttavaṇṇanā niṭṭhitā.

  1. Puṇṇamasuttavaṇṇanā

  2. Dissati apadissatīti deso, kāraṇaṃ, tañca kho ñāpakaṃ daṭṭhabbaṃ. Yañhi so jānitukāmo ruppanādisabhāvaṃ, paṭhamaṃ pana sarūpaṃ pucchitvā puna tassa viseso pucchitabboti paṭhamaṃ 『『ime nu kho』』tiādinā pucchaṃ karoti, idhāpi ca so viseso eva tassa bhikkhuno antanti dasseti. Ajānanto viya pucchati tesaṃ hetunti adhippāyo.

Taṇhāchandamūlakā pabhavattā. Pañcupādānakkhandhāti ettha visesato taṇhupādānassa gahaṇaṃ itarassa taggahaṇeneva gahitaṃ tadavinābhāvatoti chandarāgo eva uddhaṭo. Idanti tappañhapaṭikkhipanaṃ. Yadipi khandhā upādānehi asahajātāpi honti upādānassa anārammaṇabhūtāpi, upādānaṃ pana tehi sahajātameva, tadārammaṇañca hotiyevāti dasseti. Na hi asahajātaṃ anārammaṇañca upādānaṃ atthīti. Idāni tamatthaṃ vivaritvā dassetuṃ 『『taṇhāsampayuttasmi』』ntiādi vuttaṃ, taṃ suviññeyyameva. Ārammaṇatoti ārammaṇakaraṇato. 『『Evaṃrūpo siya』』nti evaṃpavattassa chandarāgassa 『『evaṃvedano siya』』nti evaṃpavattiyā abhāvato tattha tattheva natasaṅkhārā bhijjanti, tasmā rūpavedanārammaṇānaṃ chandarāgādīnaṃ abhāvato attheva chandarāgavemattatā. Chandarāgassa pahānādivasena chandarāgapaṭisaṃyuttassa apucchitattā, 『『anusandhi na ghaṭiyatī』』ti vuttaṃ. Kiñcāpi na ghaṭiyatīti aññasseva pucchitattā, tathāpi sānusandhikāva pucchā, tato eva sānusandhikaṃ vissajjanaṃ. Tattha kāraṇamāha 『『tesaṃ tesa』』ntiādinā. Tena ajjhāsayānusandhivasena sānusandhikāneva pucchāvissajjanānīti dasseti.

Puṇṇamasuttavaṇṇanā niṭṭhitā.

Khajjanīyavaggavaṇṇanā niṭṭhitā.

  1. Theravaggo

  2. Ānandasuttavaṇṇanā

83.Paṭiccāti nissayaṃ katvā. 『『Esohamasmī』』ti diṭṭhiggāho, 『『seyyohamasmī』』ti mānaggāho ca taṇhāvaseneva hontīti taṇhāpi tathāpavattiyā paccayabhūtā tathāpavatti evāti vuttaṃ 『『asmīti evaṃ pavattaṃ taṇhāmānadiṭṭhipapañcattayaṃ hotī』』ti. Daharasaddo bāladārakepi pavattatīti tato visesanatthaṃ 『『yuvā』』ti vuttaṃ. Yuvāpi eko amaṇḍanasīloti tato visesanatthaṃ 『『maṇḍanakajātiko』』ti vuttaṃ. Tena mukhanimittapaccavekkhaṇassa sabbhāvaṃ dasseti. Tanti ādāsamaṇḍalaṃ olokayato. Parammukhaṃ hutvā paññāyeyyāti yadi puratthimadisābhimukhaṃ hutvā ṭhitaṃ, mukhanimittampi puratthimadisābhimukhameva hutvā paññāyeyyāti attho. Yadipi parassa sadisassa mukhaṃ bhaveyya, tathāpi kāci asadisatā bhaveyyāti vuttaṃ 『『vaṇṇādīhi asadisaṃ hutvā paññāyeyyā』』ti. Nibhāsarūpanti paṭibhāsarūpaṃ. Nibhāsarūpaṃ tāva kaṃsādimaye pabhassare maṇḍale paññāyatu, udake pana kathanti 『『kena kāraṇenā』』ti pucchati. Itaro 『『mahābhūtānaṃ visuddhatāyā』』ti vadanto tatthāpi yathāladdhapabhassarabhāvenevāti dasseti. Ettha ca maṇḍanajātiko puriso viya puthujjano, ādāsatalādayo viya pañcakkhandhā, mukhanimittaṃ viya 『『asmī』』ti gahaṇaṃ, mukhanimittaṃ upādāya dissamānarūpādi viya 『『asmī』』ti sati 『『ahamasmī』』ti 『『parosmī』』tiādayo gāhavisesā. Abhisametoti abhisamito, ayameva vā pāṭho.

Ānandasuttavaṇṇanā niṭṭhitā.

  1. Tissasuttavaṇṇanā

  2. Madhurakaṃ vuccati kāye vibhāranti āha – 『『madhurakajāto viyāti sañjātagarubhāvo viyā』』ti. Garubhāve sati lahutā anokāsāva, tathā mudutā kammaññatā cāti vuttaṃ 『『akammañño』』ti. 『『Kāye』』ti ānetvā vattabbaṃ. Na pakkhāyantīti pakāsā hutvā na khāyanti. Tenāha 『『na pākaṭā hontī』』ti. Upaṭṭhahantīti upatiṭṭhanti. Na dissatīti gahaṇaṃ na gacchati. Mahāvicikicchāti aṭṭhavatthukā soḷasavatthukā ca vimati. Na hi uppajjati paripakkakusalamūlattā.

Kāmānametaṃ adhivacananti padaṃ uddharitvā yena adhippāyena bhagavatā ninnaṃ pallalaṃ kāmānaṃ nidassanabhāvena ābhataṃ, taṃ adhippāyaṃ vibhāvetuṃ 『『yathā hī』』tiādi vuttaṃ.

Tissasuttavaṇṇanā niṭṭhitā.

  1. Yamakasuttavaṇṇanā

  2. Diṭṭhi eva diṭṭhigataṃ 『『gūthagataṃ muttagata』』nti (ma. ni. 2.119; a. ni. 9.11) yathā. Diṭṭhigataṃ nāma jātaṃ khandhavinimuttassa sattassa gahitattā.

Kupiteti diṭṭhisaṅkhātarogena kupite. Paggayhāti tesaṃ bhikkhūnaṃ santike viya therassa sāriputtassa sammukhā attano laddhiṃ paggayha 『『evaṃ khvāha』』nti evaṃ nicchayena vattuṃ asakkonto.

Anuyogavattaṃ nāma yena yutto, tassa attano gāhaṃ nijjhānakkhantiyāva yāthāvato pavedanaṃ. Therassa anuyoge bhummanti 『『taṃ kiṃ maññasi, āvuso yamakā』』tiādinā therena kathitapucchāya bhummaniddeso. Sace taṃ āvusoti idanti 『『sace taṃ, āvuso』』ti evamādikaṃ idaṃ vacanaṃ. Etanti yamakattheraṃ. Aññanti arahattaṃ. Vattabbākārena vadanto atthato arahattaṃ byākaronto nāma hotīti adhippāyena vadati.

Etassa paṭhamamaggassāti etassa idāniyeva tiparivaṭṭadesanāvasāne tayā adhigatassa paṭhamamaggassa . Catūhi yogehīti attato piyato udāsinato veritoti catūhipi uppajjanaanatthayogehi.

Upetīti taṇhupayadiṭṭhupayehi upādiyati taṇhādiṭṭhivatthuṃ pappoti. Upādiyatīti daḷhaggāhaṃ gaṇhāti. Adhitiṭṭhatīti abhinivissa tiṭṭhati. Kinti? 『『Attā me』』ti. Paccatthikā me eteti ete rūpavedanādayo pañcupādānakkhandhā mayhaṃ paccatthikā anatthāvahattāti vipassanāñāṇena ñatvā. Vipassanāya yojetvāti vipassanāya khandhe yojetvā.

Yamakasuttavaṇṇanā niṭṭhitā.

  1. Anurādhasuttavaṇṇanā

86.Tasseva vihārassāti mahāvane yasmiṃ vihāre bhagavā viharati, tasseva vihārassa. Imeti aññatitthiyā. Yasmā ayaṃ thero ṭhapanīyaṃ pañhaṃ ṭhapanīyabhāvena na ṭhapesi, tasmā. Aññatitthiyā…pe… etadavocuṃ. Tenāha 『『ekadesena sāsanasamayaṃ jānantā』』ti.

Gahitameva hoti tato pageva siddhattā. Tenāha 『『tassa mūlattā』』ti. Evanti 『『dukkhañceva paññapemi, dukkhassa ca nirodha』』nti evaṃ. Vaṭṭavivaṭṭamevāti pañcannaṃ pana khandhānaṃ samanupassanāya vasena vaṭṭaṃ, 『『evaṃ passa』』ntiādinā vivaṭṭaṃ kathitameva.

Anurādhasuttavaṇṇanā niṭṭhitā.

  1. Vakkalisuttavaṇṇanā

87.Nagaramajjhe mahāābādho uppajjīti nagaramajjhena āgacchanto kammasamuṭṭhāno mahanto ābādho uppajjati. Samantato adhosīti sabbabhāgena paripphandi. Iriyāpathaṃ yāpetunti sayananisajjādibhedaṃ iriyāpathaṃ pavattetuṃ. Nivattantīti osakkanti, parihāyantīti attho. Adhigacchantīti vaḍḍhanti. Satthu guṇasarīraṃ nāma navavidhalokuttaradhammādhigamamūlanti katvā vuttaṃ 『『navavidho hi…pe… kāyo nāmā』』ti, yathā sattānaṃ kāyo paṭisandhimūlako.

Kāḷasilāyaṃ katavihāro kāḷasilāvihāro. Maggavimokkhatthāyāti aggamaggavimokkhādhigamāya. Devatāti suddhāvāsadevatā. Alāmakaṃ nāma puthujjanakālakiriyāya abhāvato. Tenāha 『『thero kirā』』tiādi . Ekaṃ dve ñāṇānīti ekaṃ dve paccavekkhaṇañāṇāni sabhāvato avassaṃ uppajjanti, ayaṃ dhammatā. Maggaphalanibbānapaccavekkhaṇāni taṃtaṃmaggavuṭṭhāne uppajjanti eva. Ekaṃ dveti vacanaṃ uppannabhāvadassanatthaṃ vuttaṃ.

Dhūmāyanabhāvo dhūmākāratā, tathā timirāyanabhāvo.

Vakkalisuttavaṇṇanā niṭṭhitā.

  1. Assajisuttavaṇṇanā

88.Passambhitvāti nirodhetvā. No ca svāhanti no ca su ahaṃ. Parihāyi kuppadhammattā. Etanti samādhimattasāraṃ, sīlamatte pana vattabbameva natthi. Kathaṃ hotīti kathaṃ abhinandanā hoti. Dukkhaṃ patvāti dukkhuppattihetu sukhaṃ pattheti 『『evaṃ me dukkhapariḷāho na bhavissatī』』ti. Yadaggenāti yena bhāgena. 『『Dukkhaṃ patthetiyevā』』ti vatvā tattha kāraṇamāha 『『sukhavipariṇāmena hī』』tiādi. Sukhaviparivatte sukhavipariṇāmadukkhaṃ, tasmā sukhaṃ abhinandanto atthato dukkhaṃ abhinandati nāma.

Assajisuttavaṇṇanā niṭṭhitā.

  1. Khemakasuttavaṇṇanā

89.Attaniyanti diṭṭhigatikaparikappitassa attano santakaṃ. Tenāha 『『attano parikkhārajāta』』nti. Taṇhāmāno adhigato arahattassa anadhigatattā, no diṭṭhimāno adhigato, tathā kāmarāgabyāpādāpi. Anāgāmī kira khemakatthero, 『『sakadāgāmī』』ti keci vadanti. Sandhāvanikāyāti sañcaraṇena. Tenāha 『『punappunaṃ gamanāgamanenā』』ti. Catukkhattuṃ gamanāgamanenāti catukkhattuṃ gamanena ca āgamanena ca. Tenāha – 『『taṃ divasaṃ dviyojanaṃ addhānaṃ āhiṇḍī』』ti. Ñatvāti ajjhāsayaṃ ñatvā. Theroti khemakatthero.

Rūpameva asmīti vadatīti rūpakkhandhameva 『『asmī』』ti gāhassa vatthuṃ katvā vadati. Adhigato taṇhāmāno.

Aṇusahagatoti aṇubhāvaṃ gato. Tenāha 『『sukhumo』』ti. Tayo khārā viya tisso anupassanā cittasaṃkilesassa visodhanato. Sīlagandhādīhi guṇagandhehi.

Kathetunti uddesavasena kathetuṃ. Pakāsetunti niddesavasena tamatthaṃ pakāsetuṃ. Jānāpetunti kāraṇavasena jānāpetuṃ. Patiṭṭhāpetunti kathāpetuṃ. Vivaṭaṃ kātunti udāharaṇaṃ vaṇṇetvā pākaṭaṃ kātuṃ . Suvibhattaṃ kātunti anvayato byatirekato suṭṭhu, vibhattaṃ kātuṃ. Uttānakaṃ kātunti upanayanigamehi tamatthaṃ vibhūtaṃ kātuṃ. Aññena nīhārenāti vipassanāvimuttena cittābhinīhārena.

Khemakasuttavaṇṇanā niṭṭhitā.

  1. Channasuttavaṇṇanā

90.Makkhīti guṇamakkhanalakkhaṇena makkhena samannāgato. Paḷāsīti yugaggāhalakkhaṇena paḷāsena samannāgato. Etaṃ avocāti 『『ovadantu maṃ…pe… passeyya』』nti etaṃ avoca.

Theranti channattheraṃ. Attano duggahaṇena kañci upārambhampi kareyya. Tena vuttaṃ 『『evaṃ kira nesaṃ ahosī』』tiādi. Niddosamevassa katvāti ādito anurūpattameva katvā saddhammaṃ kathessāmāti.

Paritassanā upādānanti bhayaparitassanā diṭṭhupādānaṃ. Anattani sati anattakatāni kammāni kamattānaṃ phusissantīti bhayaparitassanā ceva diṭṭhupādānañca uppajjati. Paṭinivattatīti yathāraddhavipassanāto paṭinivattati, nāsakkhīti attho. Kasmā panetassa vipassanamanuyuñjantassa evaṃ ahosīti tattha kāraṇaṃ vadati 『『ayaṃ kirā』』tiādinā. Evanti 『『ko nu kho me attā』』ti evaṃ na hoti. Tāvatikā vissatthīti 『『mayhaṃ dhammaṃ desetū』』ti vuttavissāso atthīti attho. Idaṃ kaccānasatthaṃ addasāti yojanā. 『『Dvayanissito, kaccāna, loko』』tiādi diṭṭhiviniveṭhanā. 『『Ete te, kaccāna, ubho ante anupagammā』』tiādi buddhabaladīpanā.

Channasuttavaṇṇanā niṭṭhitā.

9-10. Rāhulasuttādivaṇṇanā

91-92.Etāni suttāni. Idhāgatānīti imasmiṃ vagge ānītāni saṅgītikārehīti.

Rāhulasuttādivaṇṇanā niṭṭhitā.

Theravaggavaṇṇanā niṭṭhitā.

  1. Pupphavaggo

  2. Nadīsuttavaṇṇanā

93.Pabbateyyāti pabbatato āgatā. Tato eva ohārinī. Tenassā caṇḍasotataṃ dasseti. Dūraṃ gacchatīti dūraṅgamā. Tenassā mahoghataṃ dasseti.

Soteti vaṭṭasote. Catūhi gāhehīti 『『rūpaṃ attato samanupassatī』』tiādinayappavattehi catūhi gāhehi. Palujjanattāti chinnattā. Sokādibyasanappattīti sokādianatthuppatti.

Nadīsuttavaṇṇanā niṭṭhitā.

  1. Pupphasuttavaṇṇanā

94.Vivadatīti vivādaṃ karoti. Vadantoti ayathāsabhāvena vadanto. Vivadati dhammatāya viruddhaṃ katvā vadati. Lokadhammoti lujjanasabhāvadhammo. Ko pana soti āha 『『khandhapañcaka』』nti. Tenāha 『『taṃ hī』』tiādi. Kathaṃ karomīti kena pakārenāhaṃ bālaṃ ajānantaṃ karomi. Tenāha 『『mayhaṃ hī』』tiādi. Tathā cāha 『『akkhāto vo mayā maggo』』tiādi (dha. pa. 275). 『『Tayo lokā kathitā』』ti vatvā taṃ vivarituṃ 『『nāhaṃ, bhikkhave』』tiādimāha.

Pupphasuttavaṇṇanā niṭṭhitā.

  1. Pheṇapiṇḍūpamasuttavaṇṇanā

  2. Kenaci kāraṇena yujjhitvā gahetuṃ na sakkāti ayujjhā nāma. Nivattanaṭṭhāneti udakappavāhassa nivattitaṭṭhāne.

Anusotāgamaneti anusotaṃ āgamanahetu, 『『anusotāgamanenā』』ti vā pāṭho. Anupubbena pavaḍḍhitvāti tattha tattha uṭṭhitānaṃ khuddakamahantānaṃ pheṇapiṇḍānaṃ saṃsaggena pakārato vuddhiṃ patvā. Āvaheyyāti ānetvā vaheyya. Kāraṇena upaparikkheyyāti ñāṇena vīmaṃseyya. 『『Sāro nāma kiṃ bhaveyyā』』ti vatvā sabbaso tadabhāvaṃ dassento 『『vilīyitvā viddhaṃseyyevā』』ti āha. Tena rūpampi nissāratāya bhijjatevāti dasseti. Yathā hi aniccatāya asāratāsiddhi, evaṃ asāratāyapi aniccatāsiddhīti aniccatāya eva niccasāraṃ thirabhāvasāraṃ dhuvasāraṃ sāmīnivāsīkārakabhūtassa attano vase pavattanampettha natthīti āha 『『rūpampi…pe… nissāramevā』』ti. Soti pheṇapiṇḍo. Gahitopi upāyena tamatthaṃ na sādheti anarahattā. Anekasandhighaṭito tathā tathā ghaṭito hutvā.

Byāmamattampi etarahi manussānaṃ vasena. Avassameva bhijjati taraṅgabbhāhataṃ hutvā.

Tasmiṃ tasmiṃ udakabindumhi patite. Udakatalanti udakapiṭṭhiṃ. Aññato patantaṃ udakabinduṃ. Udakajallanti santānakaṃ hutvā ṭhitaṃ udakamalaṃ. Tañhi saṃkaḍḍhitvā tato udakaṃ puṭaṃ karoti, tasmiṃ puṭe pubbuḷasamaññā. Vatthunti cakkhādivatthuṃ. Ārammaṇanti rūpādiārammaṇaṃ. Kilesajallanti purimasiddhaṃ, paṭilabbhamānaṃ vā kilesamalaṃ. Phassasaṅghaṭṭananti phassasamodhānaṃ. Pubbuḷasadisā muhuttaramaṇīyatāya. Yasmā ghammakāle sūriyātapasantāpābhinibbattarasmijālanipāte tādise bhūmipadese ito cito samuggatavātavegasamuddhaṭaviruḷhasaṅkhātesu paribbhamantesu aṇuparamāṇutajjārippakāresu bhūtasaṅghātesu marīcisamaññā, tasmā sabbaso sāravirahitāti vuttaṃ 『『saññāpi asārakaṭṭhena marīcisadisā』』ti. Yasmā ca passantānaṃ yebhuyyena udakākārena khāyati, tasmā 『『gahetvā pivituṃ vā』』tiādi vuttaṃ. Nīlādianubhavanatthāyāti nīlādiārammaṇassa anubhavanatthāya. Phandatīti phandanākārappattā viya hoti appahīnataṇhassa puggalassa. Vippalambheti appahīnavipallāsaṃ puggalaṃ. Tenāha 『『idaṃ nīlaka』』ntiādi. Saññāvipallāsato hi cittavipallāso, tato diṭṭhivipallāsoti. Vippalambhanenāti vippakāravaseneva ārammaṇassa lambhanena. Vippakāravasena hi etaṃ lambhanaṃ, yadidaṃ anudakameva udakaṃ katvā dassanaṃ anagarameva nagaraṃ katvā gandhabbanāṭakādidassanaṃ.

Kukkukaṃ vuccati kadalikkhandhassa sabbapattavaṭṭīnaṃ abbhantare daṇḍakanti āha 『『akukkukajātanti anto asañjātaghanadaṇḍaka』』nti. Na tathā hotīti yadatthāya upanītaṃ, tadatthāya na hoti. Nānālakkhaṇoti nānāsabhāvo. Saṅkhārakkhandhovāti eko saṅkhārakkhandhotveva vuccati.

Assāti purisassa. Apagatapaṭalapiḷakanti apagatapaṭaladosañceva apagatapiḷakadosañca. Asārabhāvadassanasamatthanti asārassa asārabhāvadassanasamatthaṃ. Ittarāti parittakālā, na ciraṭṭhitikā. Tenāha 『『lahupaccupaṭṭhānā』』ti. Aññadeva ca āgamanakāle cittanti idañca oḷārikavaseneva vuttaṃ. Tathā hi ekaccharakkhaṇe anekakoṭisatasahassasaṅkhāni cittāni uppajjitvā nirujjhanti. Māyāya dassitaṃ rūpaṃ māyāti vuttaṃ. Yaṃkiñcideva kapāliṭṭhakapāsāṇavālikādiṃ. Vañcetīti asuvaṇṇameva suvaṇṇanti, amuttameva muttātiādinā vañceti. Nanu ca saññāpi marīci viya vippalambheti vañceti, idampi viññāṇaṃ māyā viya vañcetīti ko imesaṃ visesoti? Vacanattho nesaṃ sādhāraṇo. Tathāpi saññā anudakaṃyeva udakaṃ katvā gāhāpentī, apurisaññeva purisaṃ katvā gāhāpentī vippalambhanavasena appavisayā, viññāṇaṃ pana yaṃ kiñci ataṃsabhāvaṃ taṃ katvā dassentī māyā viya mahāvisayā. Tenāha 『『yaṃkiñcidevā』』tiādi. Evampīti ativiya lahuparivattibhāvenapi māyāsadisanti.

Desitāti evaṃ desitā pheṇapiṇḍādiupamāhi.

Bhūri vuccati pathavī, saṇhaṭṭhena vipulaṭṭhena ca bhūrisadisapaññatāya bhūripañño. Tenāha 『『saṇhapaññena cevā』』tiādi. Kimigaṇādīnanti ādi-saddena anekagijjhādike saṅgaṇhāti. Paveṇīti dhammapabandho. Bālalāpinī 『『ahaṃ mamā』』tiādinā. Sesadhātuyo gahetvāva bhijjati ekuppādekanirodhattā, vatthurūpanissayapaccayattā 『『aya』』nti na visuṃ gahitaṃ. Vadhabhāvatoti vadhassa maraṇassa atthibhāvato. Saraṇanti paṭisaraṇaṃ.

Pheṇapiṇḍūpamasuttavaṇṇanā niṭṭhitā.

4-6. Gomayapiṇḍasuttādivaṇṇanā

96-98. Sassataṃ sabbakālaṃ yāva kappavuṭṭhānā hontīti sassatiyo, sineruādayo. Tāhi samaṃ samakālaṃ. Anenāti bhagavatā. Nayidanti ettha ya-kāro padasandhikaro, idanti nipātapadaṃ. Taṃ pana yena yena sambandhīyati, taṃ tiliṅgova hotīti 『『ayaṃ maggabrahmacariyavāso』』ti vuttaṃ. 『『Na paññāyeyyā』』ti vatvā tamatthaṃ vivarituṃ 『『maggo hī』』tiādi vuttaṃ. Vivaṭṭentoti vinivaṭṭento appavattiṃ karonto.

Rājadhānīti rañño nivāsanagaraṃ. Suttamayanti cittavaṇṇavaṭṭikāmayaṃ.

Gomayapiṇḍasuttādivaṇṇanā niṭṭhitā.

  1. Gaddulabaddhasuttavaṇṇanā

99.Yaṃ mahāsamuddoti ettha yanti samayassa paccāmasanaṃ. Bhummatthe cetaṃ paccattavacananti āha 『『yasmiṃ samaye』』ti. So ca samayo ayanti dassento 『『pañcame sūriye uṭṭhite』』ti āha. Paricchedaṃ na vadāmi paricchedakārikāya aggamaggavijjāya anadhigatattā. Sunakho viya vaṭṭanissito bālo asavasabhāvato. Gaddulo viya diṭṭhibandho. Sakkāyo tassa asavasabhāvato. Puthujjanassa sakkāyānuparivattananti 『『santāne sattavohāro』』ti taṃ tato aññaṃ katvā bhedena niddeso.

Gaddulabaddhasuttavaṇṇanā niṭṭhitā.

  1. Dutiyagaddulabaddhasuttavaṇṇanā

100.Diṭṭhigaddulanissitāyāti sahajātādipaccayavasena diṭṭhigaddulanissitāya nissāyeva pavattati tato attānaṃ vivecetuṃ asakkuṇeyyattā. Cittasaṃkilesenevāti dasavidhakilesavatthuvasena cittassa saṃkiliṭṭhabhāvena. Ariyamaggādhigamanena cittassa vodānattā vodāyanti visujjhanti.

Vicaraṇacittanti gahetvā vicaraṇavasena vicaraṇacittaṃ. Saṅkhānāmāti evaṃnāmakā. Brāhmaṇapāsaṇḍikāti jātiyā brāhmaṇā, channavutiyā pāsaṇḍesu taṃ saṅkhāsaññitaṃ pāsaṇḍaṃ paggayha vicaraṇakā. Paṭakoṭṭhakanti dussāpaṇakaṃ. Dassentāti yathāgatikammavipākacittataṃ dassentā . Taṃ cittanti taṃ paṭakoṭṭhakacittaṃ gahetvā vicaranti. Cintetvā katattāti 『『imassa rūpassa evaṃ hatthapādā, evaṃ mukhaṃ likhitabbaṃ, evaṃ ākāravatthaggahaṇāni, evaṃ kiriyāvisesā, evaṃ kiriyāvibhāgaṃ, sattavisesānaṃ vibhāgaṃ kātabba』』nti tassa ubbattanakhipanapavattanādipayojanañcāti sabbametaṃ tathā cintetvā katattā cittena manasā cintitaṃ nāma. Upāyapariyesanacittanti 『『hatthapādā evaṃ likhitabbā』』tiādinā yathāvuttaupāyassa ceva pubbe pavattassa bhūmiparikammavaṇṇadhātusammāyojanupāyassa ca vasena pavattaṃ cittaṃ. Tatopi cittataranti tato cittakammatopi cittataraṃ cittakārena cintitappakārānaṃ sabbesaṃyeva cittakamme anipphajjanato. Kammacittenāti kammaviññāṇena. Kammacittenāti vā kammassa cittabhāvena. So kammassa vicittabhāvo taṇhāvasena jāyatīti veditabbo. Svāyamattho aṭṭhasālinīṭīkāyaṃ vibhāvito. Evaṃ cittāti evaṃ cittarūpavisesā. Yoniṃ upanetīti taṃ taṃ aṇḍajādibhedaṃ yonivisesaṃ pāpeti vaṇṇaviseso viya phalikamaṇikaṃ. Na hi visesā hitavicittasāmatthiyakammaṃ yoniṃ upaneti, tassa tassa vipākuppattiyā paccayo hoti. Yonimūlako tesaṃ cittabhāvoti yaṃ yaṃ yoniṃ kammaṃ satte upaneti, taṃtaṃyonimūlako tesaṃ sattānaṃ cittavicittabhāvo. Tenāha 『『yoniupagatā』』tiādi. Sadisacittāva sadisacittabhāvā eva. Itītiādi vuttasseva atthassa uppaṭipāṭiyā nigamanaṃ.

Tiracchānagatacittabhāvato cittasseva savisesaṃ cittabhāvakaraṇaṃ dassetuṃ 『『apicā』』tiādi vuttaṃ. Tattha cittaṃ nāmetaṃ cittatarameva veditabbanti sambandho. Sahajātadhammacittatāyāti rāgādisaddhādidhammavicittabhāvena. Bhūmicittatāyāti adhiṭṭhānacittatāya. Kammanānattaṃ mūlaṃ kāraṇaṃ etesanti kammanānattamūlakā, tesaṃ. Liṅganānattaṃ itthiliṅgādinānattavasena ceva taṃtaṃsaṇṭhānanānattavasena ca veditabbaṃ. Saññānānattaṃ itthipurisadevamanussādisaññānānattavasena . Vohāranānattaṃ tissotiādivohāranānattavasena. Cittānaṃ vicittānaṃ. Taṃtaṃvohāranānattampi citteneva paññapīyati. Raṅgajātarūpasamuṭṭhāpanādinā vatthaṃ rañjayatīti rajako, vaṇṇakāro. Puthujjanassa attabhāvasaññitarūpasamuṭṭhāpanatā niyatā ekantikāti puthujjanaggahaṇaṃ. 『『Abhirūpaṃ rūpaṃ samuṭṭhāpetī』』ti ānetvā sambandho.

Dutiyagaddulabaddhasuttavaṇṇanā niṭṭhitā.

  1. Vāsijaṭasuttavaṇṇanā

101.Atthassāti hitassa. Asādhikā 『『bhāvanānuyogaṃ ananuyuttassā』』ti ananuyuttassa vuttattā. Itarāti sukkapakkhaupamā. Sādhikā bhāvanāyogassa anuyuttattā. Tañhi tassa sādhikā veditabbā. Sambhāvanattheti paramatthasambhāvane. Evañhi kaṇhapakkhepi apisaddaggahaṇaṃ samatthitaṃ hoti. Sambhāvanattheti vā parikappanattheti attho. Saṅkhātabbe atthe aniyamato vuccamāne saṅkhāto aniyamattho vāsaddo vattabboti 『『aṭṭha vā』』tiādi vuttaṃ. Ūnādhikānīti ūnānipi adhikānipi kiñcāpi honti, ekaṃso pana gahetabboti 『『aṭṭha vā dasa vā dvādasa vā』』ti vuttaṃ. Evaṃ vacanaṃ sandhāya 『『vacanasiliṭṭhatāyā』』tiādi vuttaṃ. Pādanakhasikhāhi akopanavasena sammā adhisayitāni. Utunti uṇhautuṃ kāyusmāvasena. Tenāha 『『usmīkatānī』』ti. Bhāvitānīti kukkuṭavāsanāya vāsitāni. Sammāadhisayanāditividhakiriyākaraṇena imaṃ appamādaṃ katvā. Sotthinā abhinibbhijjitunti anantarāyena tato nikkhamituṃ. Idāni tamatthaṃ vivaranto 『『te hī』』tiādimāha. Sayampīti aṇḍāni. Pariṇāmanti paripakkaṃ bahinikkhamanayoggataṃ.

Tanti opammasampaṭipādanaṃ. Evanti idāni vuccamānākārena. Atthenāti upameyyatthena. Saṃsanditvā sammā yojetvā. Sampayuttadhammavasena ñāṇassa tikkhādibhāvo veditabbo. Ñāṇassa hi sabhāvato satinepakkato ca tikkhabhāvo, samādhivasena sūrabhāvo, saddhāvasena vippasannabhāvo , vīriyavasena pariṇāmabhāvo. Pariṇāmakāloti balavavipassanākālo. Vaḍḍhitakāloti vuṭṭhānagāminivipassanākālo. Anulomaṭṭhānassa hi vipassanā gahitagabbhā nāma tadā maggagabbhassa gahitattā. Tajjātikanti tassa vipassanānuyogassa anurūpaṃ. Satthāpi gāthāya avijjaṇḍakosaṃ paharati bhindāpeti.

Olambakasaṅkhātanti olambakasuttasaṅkhātaṃ. Palanti tassa suttassa nāmaṃ. Dhāretvāti dārūnaṃ heyyādijānanatthaṃ upanetvā. Dārūnaṃ gaṇḍaṃ haratīti palagaṇḍoti etena palena gaṇḍahāro 『『palagaṇḍo』』ti pacchimapade uttarapadalopena niddesoti dasseti. Gahaṇaṭṭhāneti hatthena gahetabbaṭṭhāne. Sammadeva khepīyanti etena kāyaduccaritādīnīti saṅkhepo, tena. Vipassanaṃ anuyuñjantassa puggalasseva divase divase āsavānaṃ parikkhayo idha 『『vipassanāyānisaṃso』』ti adhippeto. Hemantikena karaṇabhūtena. Bhummatthe vā etaṃ karaṇavacanaṃ, hemantiketi attho. Paṭippassambhantīti paṭippassaddhaphalāni honti. Tenāha 『『pūtikāni bhavantī』』ti.

Mahāsamuddo viya sāsanaṃ sabhāvagambhīrabhāvato. Nāvā viya yogāvacaro mahoghuttaraṇato. Pariyādānaṃ viyāti parito aparipūraṇaṃ viya. Khajjamānānanti saṅkhādantena viya udakena khepiyamānānaṃ bandhanānaṃ. Tanubhāvoti pariyuṭṭhānuppattiyā asamatthatāya dubbalabhāvo. Vipassanāñāṇapītipāmojjehīti vipassanāñāṇasamuṭṭhitehi pītipāmojjehi. Okkhāyamāne pakkhāyamāneti vividhapaṭipattiyā ukkhāyamāne paṭisaṅkhānupassanāya pakkhāyamāne. Dubbalatā dīpitā 『『appakasireneva saṃyojanāni paṭippassambhanti, pūtikāni bhavantī』』ti vuttattā.

Vāsijaṭasuttavaṇṇanā niṭṭhitā.

  1. Aniccasaññāsuttavaṇṇanā

102.Bhāventassāti vipassanāya maggaṃ bhāventassa uppannasaññā. Tenāha – 『『sabbaṃ kāmarāgaṃ pariyādiyatī』』tiādi. Santānetvāti kasanaṭṭhānaṃ sabbaso vitanetvā pattharitvā. Kilesāti upakkilesappabhedā kilesā. Aniccasaññāñāṇenāti aniccasaññāsahagatena ñāṇena.

Lāyananti lāyanaṃ viya nayanaṃ viya nicchoṭanaṃ viya ca aniccasaññāñāṇaṃ. Iminā atthenāti iminā yathāvuttena pāḷiyā atthena, upamā saṃsandetabbāti ettha pabbajalāyako viya yogāvacaro. Lāyanādinā tassa tattha katakiccatāya parituṭṭhi viya imassa kilese sabbaso chinditvā phalasamāpattisukhena kālassa vītināmanā.

Kūṭaṃ gacchantīti pārimantena kūṭaṃ gacchanti. Kūṭaṃ pavisanabhāvenāti kūṭacchiddaṃ aggena pavisanavasena. Samosaritvāti chidde anupavisanavasena ca āhacca avaṭṭhānena ca samosaritvā ṭhitā. Kūṭaṃ viya aniccasaññā aniccānupassanāvasena avaṭṭhānassa mūlabhāvato. Gopānasiyo viya catubhūmakakusalā dhammā aniccasaññāmūlakattā. Kūṭaṃ aggaṃ sabbagopānasīnaṃ tathāadhiṭṭhānassa padhānakāraṇattā. Aniccasaññā aggāti etthāpi eseva nayo. Aniccasaññā lokiyāti idaṃ aniccasaññānupassanaṃ sandhāya vuttaṃ. Aniccānupassanāmukhena adhigataariyamagge uppannasaññā aniccasaññāti vattabbataṃ labhatīti 『『aniccasaññā, bhikkhave, bhāvitā bahulīkatā sabbaṃ kāmarāgaṃ pariyādiyatī』』tiādi vuttaṃ. Tathā hi dhammasaṅgahe (dha. sa. 357, 360) 『『yasmiṃ samaye lokuttaraṃ saññaṃ bhāvetī』』tiādinā saññāpi uddhaṭā. Sabbāsu upamāsūti mūlasantānaupamādīsu pañcasu upamāsu. Purimāhīti kassakapabbajalāyanaambapiṇḍiupamāhi aniccasaññāya kiccaṃ vuttaṃ mūlasantānakapadālanapabbajalāyanavaṇṭacchedanapadesena aniccasaññāya paṭipakkhapacchedanassa dassitattā. Pacchimāhi balaṃ dassitaṃ paṭipakkhātibhāvassa jotitattā.

Aniccasaññāsuttavaṇṇanā niṭṭhitā.

Pupphavaggavaṇṇanā niṭṭhitā.

Majjhimapaṇṇāsako samatto.

  1. Antavaggo

  2. Antasuttavaṇṇanā

  3. Aññamaññaṃ asaṃsaṭṭhabhāvena eti gacchatīti anto, bhāgoti āha 『『antāti koṭṭhāsā』』ti. 『『Sakkāyanirodhanto』』ti nirodhapaccayassa gahitattā vuttaṃ 『『catusaccavasena pañcakkhandhe yojetvā』』ti. Antoti…pe… ajjhāsayavasena vuttaṃ yathānulomadesanattā suttantadesanāya.

Antasuttavaṇṇanā niṭṭhitā.

2-3. Dukkhasuttādivaṇṇanā

104-105.Dutiyampīti api-saddo sampiṇḍanattho. Tena na kevalaṃ paṭhamasuttameva, atha kho dutiyampīti.

Tatiyampi tathevāti iminā 『『pañcakkhandhe catusaccavasena yojetvā』』ti idaṃ upasaṃharati.

Dukkhasuttādivaṇṇanā niṭṭhitā.

  1. Pariññeyyasuttavaṇṇanā

106.Pariññeyyeti ettha tisso pariññā ñātapariññā, tīraṇapariññā, pahānapariññāti. Tāsu ñātapariññā yāvadeva tīraṇapariññatthā. Tīraṇapariññā ca yāvadeva pahānapariññatthāti . Tattha ukkaṭṭhāya pariññāya kiccadassanavasena atthaṃ dassento 『『pariññeyyeti parijānitabbe samatikkamitabbe』』ti, pahātabbeti attho. Tenāha bhagavā – 『『katamā ca, bhikkhave, pariññā? Rāgakkhayo, dosakkhayo, mohakkhayo』』ti, tasmā samatikkamanti, samatikkantaṃ pahānassa upāyaṃ. Samatikkamitvā ṭhitanti pajahitvā ṭhitanti ayamettha attho.

Pariññeyyasuttavaṇṇanā niṭṭhitā.

5-10. Samaṇasuttādivaṇṇanā

107-112.Cattārisaccāni kathitāni assādādīnaṃ samudayādīnañca desitattā.

Kilesappahānaṃ kathitaṃ rāgappahānassa jotitattā.

Samaṇasuttādivaṇṇanā niṭṭhitā.

Antavaggavaṇṇanā niṭṭhitā.

  1. Dhammakathikavaggo

1-2. Avijjāsuttādivaṇṇanā

113-114.Yāvatāti yasmā. Imāya…pe… samannāgatoti 『『idaṃ dukkhanti yathābhūtaṃ nappajānātī』』tiādinā nayena vuttāya catūsu ariyasaccesu aññāṇasabhāvāya avijjāya sammohena samannāgato. Ettāvatāti ettakena kāraṇena avijjāgato samaṅgībhūtena upagato, avijjāya vā upeto nāma hoti.

Dutiyepīti vijjāsutte. 『『Vijjāvasena desanā』』ti ayameva visesoti āha 『『eseva nayo』』ti.

Avijjāsuttādivaṇṇanā niṭṭhitā.

  1. Dhammakathikasuttavaṇṇanā

115.Paṭhamenadhammakathiko kathito 『『dhammaṃ desetī』』ti vuttattā. Dutiyena sekhabhūmi kathitā 『『paṭipanno hotī』』ti vuttattā, tatiyena asekhabhūmi kathitā 『『anupādāvimutto hotī』』ti vuttattā. Dhammakathikaṃ pucchitena bhagavatā. Visesetvāti dhammakathikabhāvato visesetvā ukkaṃsetvā. Dve bhūmiyoti sekkhāsekkhabhūmiyo.

Dhammakathikasuttavaṇṇanā niṭṭhitā.

  1. Dutiyadhammakathikasuttavaṇṇanā

116.Tīṇivissajjanānīti yathāpucchaṃ tīṇi vissajjanāni.

Dutiyadhammakathikasuttavaṇṇanā niṭṭhitā.

5-9. Bandhanasuttādivaṇṇanā

117-121.Tīraṃ vuccati vaṭṭaṃ orimatīranti katvā. Tenāha 『『athāyaṃ itarā pajā, tīramevānudhāvatī』』ti (dha. pa. 85). Pāraṃ vuccati nibbānaṃ saṃsārassa pārimanti katvā. Baddhoti anusayappahānassa akatattā kilesabandhanena baddho, sukkapakkhepi diṭṭhisamanupassanāya rūpādibandhanassa paṭikkhepamattameva vuttaṃ, na vimokkhanti adhippāyo. Imasmiṃ sutte vaṭṭadukkhaṃ kathitanti 『『tīradassī pāradassī, parimutto so dukkhasmāti vadāmī』』ti āgatattā vaṭṭavivaṭṭaṃ kathikanti vattuṃ sakkā.

Chaṭṭhādīni uttānatthāneva heṭṭhā vuttanayattā.

Bandhanasuttādivaṇṇanā niṭṭhitā.

  1. Sīlavantasuttavaṇṇanā

122.Ābādhaṭṭhenāti ādito uppattito paṭṭhāya bādhanaṭṭhena rujanaṭṭhena. Antodosaṭṭhenāti abbhantare eva dussanaṭṭhena kuppanaṭṭhena. Khaṇanaṭṭhenāti sasanaṭṭhena. Dukkhaṭṭhenāti dukkhamattā dukkhabhāvena. Dukkhañhi loke 『『agha』』nti vuccati ativiya hananato. Visabhāgaṃ …pe… paccayaṭṭhenāti yathāpavattamānānaṃ dhātādīnaṃ visabhāgabhūtamahābhūtasamuṭṭhānassa ābādhassa paccayabhāvena. Asakaṭṭhenāti anattaniyato. Palujjanaṭṭhenāti pakārato bhijjanaṭṭhena. Sattasuññataṭṭhenāti sattasaṅkhātaattasuññataṭṭhena. Attābhāvenāti diṭṭhigatikaparikappitassa attano abhāvena. Suññato anattatoti ettha 『『parato』』ti padassa saṅgaho kātabbo, tasmā 『『dvīhi anattamanasikāro』』ti vattabbaṃ.

Sīlavantasuttavaṇṇanā niṭṭhitā.

  1. Sutavantasuttavaṇṇanā

123.Tathāekādasameti ettha tathā-saddena 『『uttānamevā』』ti idaṃ ākaḍḍhati. Idhāti ekādasame. Kammaṭṭhānassa uggahadhāraṇaparicayamanasikāravasena pavattañāṇaṃ kammaṭṭhānasutavasena nipphajjanato 『『suta』』nti vuttaṃ.

Sutavantasuttavaṇṇanā niṭṭhitā.

12-13. Kappasuttādivaṇṇanā

124-125.Rāhulovādasadisānīti rāhulovādasutte (ma. ni. 2.113 ādayo) āgatasuttasadisāni.

Kappasuttādivaṇṇanā niṭṭhitā.

Dhammakathikavaggavaṇṇanā niṭṭhitā.

  1. Avijjāvaggo

1-10. Samudayadhammasuttādivaṇṇanā

126-135.Imasminti avijjāvagge. Catusaccameva kathitaṃ, tasmā heṭṭhā vuttanayattā uttānamevāti adhippāyo.

Samudayadhammasuttādivaṇṇanā niṭṭhitā.

Avijjāvaggavaṇṇanā niṭṭhitā.

  1. Kukkuḷavaggo

1-14. Kukkuḷasuttādivaṇṇanā

136-149. Anto aggi mahanto chārikarāsi, tattha ukkuḷavikulato akkamantaṃ yāva kesaggaṃ anudahatāya kucchitaṃ kuḷanti kukkuḷaṃ , rūpavedanādi pana tatopi kañci kālaṃ anudahanato mahāpariḷāhanaṭṭhena ca kukkuḷaṃ viyāti kukkuḷaṃ. Aniccalakkhaṇādīnīti aniccadukkhānattalakkhaṇāni.

Kukkuḷasuttādivaṇṇanā niṭṭhitā.

Kukkuḷavaggavaṇṇanā niṭṭhitā.

  1. Diṭṭhivaggo

1-9. Ajjhattasuttādivaṇṇanā

150-158.Paccayaṃ katvāti abhinivesapaccayaṃ katvā. Ādisaddena micchādiṭṭhisakkāyadiṭṭhiattānudiṭṭhi saññojanābhinivesa-vinibandhaajjhosānāni saṅgaṇhāti. Tattha abhinivesā taṇhāmānadiṭṭhiyo. Vinibandhā 『『kāye avītarāgo hotī』』tiādinā (dī. ni. 3.320; ma. ni. 1.186) āgatacetasovinibandhā . Ajjhosānāti taṇhādiṭṭhijjhosānāni. Sesāni suviññeyyāneva.

Ajjhattasuttādivaṇṇanā niṭṭhitā.

10.Ānandasuttavaṇṇanā

159.Dharamānakāleti jīvamānakāle. Pahānaṃ apassantoti therassa kira bhagavati pemaṃ adhimattaṃ. Cittaṃ gaṇhissāmīti cittaṃ ārādhessāmi. Gantabbaṃ hoti, tasmā sapalibodho. Cittaṃ sampahaṃsamānoti cittassa vibodhano. Vimutti…pe… jāto āyatiṃ paṭivedhapaccayattā, na pana tadā visesāvahabhāvā nibbedhabhāgiyo.

Ānandasuttavaṇṇanā niṭṭhitā.

Diṭṭhivaggavaṇṇanā niṭṭhitā.

Uparipaṇṇāsako samatto.

Sāratthappakāsiniyā saṃyuttanikāya-aṭṭhakathāya

Khandhasaṃyuttavaṇṇanāya līnatthappakāsanā samattā.

  1. Rādhasaṃyuttaṃ

  2. Paṭhamavaggo

  3. Mārasuttavaṇṇanā

  4. Mārasaddoyaṃ bhāvasādhanoti dassento 『『māro vā assāti maraṇaṃ vā bhaveyyā』』ti āha. Māretāti maritabbo māraṃ maraṇaṃ etabboti āha 『『māretabbo』』ti. Anupādānibbānatthāti phalavimuttisaṅkhātā arahato arahantatā nāma yāvadeva anupādānibbānatthā. Nibbānabbhantareti anupādānibbānādhigamassa abbhantare tato orameva idaṃ maggaṃ brahmacariyaṃ vussati, na tato paraṃ. Assāti brahmacariyassa.

Mārasuttavaṇṇanā niṭṭhitā.

2-10. Sattasuttādivaṇṇanā

161-169.Laggapucchāti lagganassa bajjhanassa pucchā. Yadi rūpādīsu sattattā satto, khīṇāsavā kathaṃ sattāti? Sattabhūtapubbāti katvā. Kīḷāvigamanti kīḷāya apanayanaṃ oramaṇaṃ. Yantarajju viya bhavapabandhassa nayanato bhavarajjūti taṇhā vuttā.

Sattasuttādivaṇṇanā niṭṭhitā.

Paṭhamavaggavaṇṇanā niṭṭhitā.

  1. Dutiyavaggo

1-12. Mārasuttādivaṇṇanā

170-181.Rūpādivinimuttaṃmaraṇaṃ nāma natthi rūpādīnaṃyeva vibhave maraṇasamaññāti. Maraṇadhammo vināsabhāvo.

Mārasuttādivaṇṇanā niṭṭhitā.

Dutiyavaggavaṇṇanā niṭṭhitā.

3-4. Āyācanavaggādi

1-11. Mārādisuttaekādasakavaṇṇanā

182-205.Sukhumaṃkāraṇaṃ upaṭṭhāti, tenesa thero paṭibhāneyyakānaṃ etadagge ṭhapito. Vimuttiparipācanīyadhammavaseneva, na paṭivedhāvahabhāvena.

Mārādisuttaekādasakavaṇṇanā niṭṭhitā.

Āyācanavaggādivaṇṇanā niṭṭhitā.

Sāratthappakāsiniyā saṃyuttanikāya-aṭṭhakathāya

Rādhasaṃyuttavaṇṇanāya līnatthappakāsanā samattā.

  1. Diṭṭhisaṃyuttaṃ

  2. Sotāpattivaggo

  3. Vātasuttavaṇṇanā

206.Naete vātāti ye ime rukkhasākhādibhañjanakarā, ete sattakāyattā vātā nāma na honti. Te hi niccā dhuvā sassatā. Tenāha 『『vāto panā』』tiādi. Tena sattasu kāyesu catutthaṃ kāyamāha. Rukkhasākhādibhañjanako eso vātaleso nāma, vātasadisoti attho. Esikatthambho viyāti iminā niccalabhāvameva dasseti, pabbatakūṭaṃ viyāti iminā pana sassatisamaṃvāpi. Ayañhi vāyu kāyassa niccataṃ abhinivissa ṭhito 『『mā ca aniccatā paro hotū』』ti na vātā vāyantīti bādhati. Esa nayo nadiyo sandantītiādīsu. Udakaṃ panāti dutiyaṃ kāyaṃ sandhāyāha. Gabbho pana na nikkhamati kūṭaṭṭhādibhāveneva tassa labbhanato. Neva te udenti yathā vātā, evaṃ tiṭṭhanato lokassa pana tathā matimattanti adhippāyo.

Vātasuttavaṇṇanā niṭṭhitā.

2-4. Etaṃmamasuttādivaṇṇanā

207-209.Diṭṭhaṃ rūpāyatanaṃ cakkhunā daṭṭhabbato. Sutaṃ saddāyatanaṃ sotena sotabbato. Mutaṃ gandhāyatanādi tividhaṃ sampattagāhīhi ghānādīhi patvā gahetabbato. Avasesāni cakkhādīni sattāyatanāni viññātaṃ nāma kevalaṃ manoviññāṇena vijānitabbato. Pattanti anuppattaṃ, yaṃ kiñci pāpuṇitabbaṃ pariyesitvā gavesitvā sampattanti anuppattaṃ. Pariyesitanti pariyiṭṭhaṃ. Cittena anusañcaritanti manasā cintitaṃ. 『『Pattaṃ pariyesita』』nti etasmiṃ padadvaye catukkaṃ sambhavatīti taṃ dassetvā tassa vasena pattapariyesitapadāni, tato manasā anuvicaritañca nīharitvā dassetuṃ 『『lokasmiṃ hī』』tiādi vuttaṃ. Tattha pariyesitvā pattaṃ nāma pariyesanāya pariggāhabhāvato. Pariyesitaṃ nāma kevalaṃ pariyesitamevāti katvā pariyesitvā pattassa manussānuvicaritassa vuttattā. Paṭhamavikappe saṅkaro atthīti asaṅkarato ca dassetuṃ 『『atha vā』』tiādi vuttaṃ. Sabbanti viññātādi. Tañhi manoviññāṇena gahitattā manasā anuvicaritaṃ nāma na diṭṭhaṃ sutaṃ mutaṃ.

Etaṃmamasuttādivaṇṇanā niṭṭhitā.

  1. Natthidinnasuttavaṇṇanā

210.Dinnanti deyyadhammasīsena dānaṃ vuttanti āha 『『dinnassa phalābhāvaṃ sandhāyā』』ti, dinnaṃ pana annādivatthuṃ kathaṃ paṭikkhipanti. Esa nayo 『『yiṭṭhaṃ huta』』nti etthāpi. Mahāyāgoti sabbasādhāraṇaṃ mahādānaṃ. Paheṇakasakkāroti pāhunakānaṃ kātabbasakkāro. Phalanti ānisaṃsaphalaṃ nissandaphalañca. Vipākoti sadisaphalaṃ. Paraloke ṭhitassa ayaṃ loko natthīti paraloke ṭhitassa kammunā laddhabbo ayaṃ loko na hoti. Idhaloke ṭhitassapi paraloko natthīti idhaloke ṭhitassa kammunā laddhabbo paraloko na hoti. Tattha kāraṇamāha – 『『sabbe tattha tattheva ucchijjantī』』ti. Ime sattā yattha yattha bhave yoniādīsu ca ṭhitā, tattha tattheva ucchijjanti nirudayavināsavasena nassanti. Phalābhāvavasenāti mātāpitūsu sammāpaṭipattimicchāpaṭipattīnaṃ phalassa abhāvavasena 『『natthi mātā, natthi pitā』』ti vadanti, na mātāpitūnaṃ, nāpi tesu idāni kariyamānasakkārāsakkārānaṃ abhāvavasena tesaṃ lokapaccakkhattā. Pubbuḷakassa viya imesaṃ sattānaṃ uppādo nāma kevalo, na bhavato cavitvā āgamanapubbakoti dassanatthaṃ 『『natthi sattā opapātikā』』ti vuttanti āha – 『『cavitvā uppajjanakasattā nāma natthī』』ti. Samaṇena nāma yāthāvato jānantena kassaci akathetvā saññatena bhavitabbaṃ, aññathā āhopurisikā nāma siyā. Kiñhi paro parassa karissati, tathā ca attano sampādanassa kassaci avassayo eva na siyā tattha tattheva ucchijjanatoti āha 『『ye imañca…pe… pavedentī』』ti.

Catūsu mahābhūtesu niyuttoti cātumahābhūtiko. Yathā pana mattikāya nibbattaṃ bhājanaṃ mattikāmayaṃ, evamayaṃ catūhi mahābhūtehi nibbattoti āha 『『catumahābhūtamayo』』ti. Ajjhattikā pathavīdhātūti sattasantānagatā pathavīdhātu. Bāhiraṃ pathavīdhātunti bahiddhā mahāpathaviṃ. Anuyātīti tassa anurūpabhāvena yāti upeti. Upagacchatīti pubbe bāhirapathavīkāyato tadekadesabhūtā pathavī āgantvā ajjhattikabhāvappattiyā sattabhāvena saṇṭhitā idāni ghaṭādipathavī viya tameva bāhirapathavīkāyaṃ upeti upagacchati, sabbaso tena nibbisesataṃ ekībhāvameva gacchatīti attho. Āpādīsupi eseva nayoti ettha pajjunnena mahāsamuddato gahitaāpo viya vassodakabhāvena punapi mahāsamuddaṃ, sūriyaraṃsito gahitaindaggisaṅkhātatejo viya punapi sūriyaraṃsiṃ, mahāvāyukhandhato niggatamahāvāyo viya tameva vāyukhandhaṃ upeti upagacchatīti diṭṭhigatiko sayameva attano vādaṃ bhindati. Ummattakapacchisadisañhi diṭṭhigatikadassanaṃ. Manacchaṭṭhāni indriyāni ākāsaṃ pakkhandanti tesaṃ visayabhāvā visayāpīti vadati. Visayiggahaṇena hi visayā gahitā eva hontīti. Guṇāguṇapadānīti guṇadosakoṭṭhāsā. Sarīrameva padānīti adhippetaṃ sarīrena taṃtaṃkiriyāya pajjitabbato. Dabbanti muyhantīti dattū, mūḷhapuggalā. Tehi dattūhi bālamanussehi paññattaṃ.

Natthidinnasuttavaṇṇanā niṭṭhitā.

  1. Karotosuttavaṇṇanā

211.Sahatthā karontassāti sahatthena karontassa. Nissaggiyathāvarādayopi idha sahatthakaraṇeneva saṅgahitā. Hatthādīnīti hatthapādakaṇṇanāsādīni. Pacanaṃ dahanaṃ vibādhananti āha 『『daṇḍena pīḷentassā』』ti. Papañcasūdaniyaṃ 『『tajjentassa cā』』ti attho vutto, idha pana sumaṅgalavilāsiniyaṃ viya tajjanaṃ paribhāsanaṃ daṇḍeneva saṅgahetvā 『『daṇḍena pīḷentassa』』icceva vuttaṃ. Sokaṃ sayaṃ karontassāti parassa sokakāraṇaṃ sayaṃ karontassa, sokaṃ vā uppādentassa. Parehi attano vacanakarehi. Sayampi phandatoti parassa vibādhanappayogena sayampi phandato. Atipātayatoti padaṃ suddhakattuatthe hetukattuatthe ca vattatīti āha – 『『hanantassapi hanāpentassapī』』ti. Kāraṇavasenāti kārāpanavasena.

Gharassa bhitti anto ca bahi ca sandhitā hutvā ṭhitāva gharasandhi. Kiñcipi asesetvā niravaseso lopo nillopo. Ekāgāre niyutto vilopo ekāgāriko. Parito sabbaso panthe hananaṃ paripantho. Pāpaṃ na karīyati pubbe asato uppādetuṃ asakkuṇeyyattā, tasmā natthi pāpaṃ. Yadi evaṃ kathaṃ sattā pāpe pavattantīti āha 『『sattā pana karomāti evaṃsaññino hontī』』ti evaṃ kirassa hoti imesañhi sattānaṃ hiṃsādikiriyā na attānaṃ phusati tassa niccatāya nibbikārattā, sarīraṃ pana acetanaṃ kaṭṭhakaliṅgarūpamaṃ, tasmiṃ vikopitepi na kiñci pāpanti. Khuranemināti nisitakhuramayaneminā, khurasadisanemināti attho.

Gaṅgāya dakkhiṇā disā appatirūpadeso, uttaradisā patirūpadesoti adhippāyena 『『dakkhiṇañcepī』』tiādi vuttanti āha 『『dakkhiṇatīre manussā kakkhaḷā』』tiādi. Mahāyāganti mahāvijitayaññasadisaṃ mahāyāgaṃ. Uposathakammenāti uposathakammena ca. Ca-saddo hettha luttaniddiṭṭho. Damasaddo hi indriyasaṃvarassa uposathasīlassa ca vācako idhādhippeto. Keci pana 『『uposathakammenā』』ti idaṃ indriyadamanassa visesanaṃ, tasmā 『『uposathakammabhūtena indriyadamenā』』ti atthaṃ vadanti. Sīlasaṃyamenāti sīlasaṃvarena. Saccavacanenāti saccavācāya. Tassā visuṃ vacanaṃ loke garutarapuññasammatabhāvato. Yathā hi pāpadhammesu musāvādo garu, evaṃ puññadhammesu saccavācā. Tenāha bhagavā – 『『ekaṃ dhammaṃ atītassā』』tiādi (itivu. 25). Pavattīti yo karotīti vuccati, tassa santāne phalassa nibbattiyā paccayabhāvena pavatti. Sabbathāti 『『karoto』』tiādinā vuttena sabbappakārena kiriyameva paṭikkhipanti.

Karotosuttavaṇṇanā niṭṭhitā.

  1. Hetusuttavaṇṇanā

212.Ubhayenāti hetupaccayapaṭisedhavacanena. Saṃkilesapaccayanti saṃkilisanassa malīnabhāvassa kāraṇaṃ. Visuddhipaccayanti saṃkilesato visuddhiyā vodānassa kāraṇaṃ. Natthi balanti sattānaṃ diṭṭhadhammikasamparāyikanibbānasampattiāvahaṃ balaṃ nāma kiñci natthi. Tenāha 『『yamhī』』tiādi. Nidassanamattañcetaṃ, saṃkilesikampi cāyaṃ paṭikkhipateva. Aññamaññavevacanānīti tassā tassā kiriyāya ussannaṭṭhena balaṃ, sūravīrabhāvāvahaṭṭhena vīriyaṃ, tameva daḷhaggāhabhāvato porisaṃ dhuraṃ vahantena pavattetabbato purisathāmo, paraṃ paraṃ ṭhānaṃ akkamanappavattiyā purisaparakkamoti vuttoti veditabbaṃ.

Satvayogato, rūpādīsu vā sattatāya sattā, pāṇanato assāsanapassāsanavasena pavattiyā pāṇā, te pana so ekindriyādivasena vibhajitvā vadatīti āha 『『ekindriyo』』tiādi. Aṇḍakosādīsu bhavanato bhūtāti vuccantīti āha 『『aṇḍa…pe… vadantī』』ti. Jīvanato pāṇaṃ dhārentā viya vaḍḍhanato jīvāti sāliyavādike vadanti. Natthi etesaṃ saṃkilesavisuddhīsu vasoti avasā. Natthi tesaṃ balaṃ vīriyanti abalā avīriyā. Niyatatāti acchejjasuttāvutābhejjamaṇino viya niyatappavattitāya gatijātibandhāpavaggavasena niyamo. Tattha tattha gamananti channaṃ abhijātīnaṃ vasena tāsu tāsu gatīsu upagamanaṃ. Samavāyena samāgamo saṅgati. Sabhāvoyevāti yathā kaṇṭakassa tikkhatā, kapitthaphalānaṃ parimaṇḍalatā , migapakkhīnaṃ vicittākāratā, evaṃ sabbassapi lokassa hetupaccayehi vinā tathā tathā pariṇāmo, ayaṃ sabhāvo eva akittimo eva. Tenāha 『『yena hī』』tiādi. Chaḷabhijātiyo parato vitthārīyanti. Sukhañca dukkhañca paṭisaṃvedentīti vadantā adukkhamasukhabhūbhiṃ sabbena sabbaṃ na jānantīti ulliṅgento 『『aññā sukhadukkhabhūmi natthīti dassentī』』ti āha.

Hetusuttavaṇṇanā niṭṭhitā.

8-10. Mahādiṭṭhisuttādivaṇṇanā

213-215.Akatāti samena vā visamena vā kenaci hetunā na katā eva. Kenaci kataṃ karaṇaṃ vidhānaṃ natthi etesanti akatavidhānā. Padadvayenapi loke kenaci hetupaccayena nesaṃ abhinibbattitābhāvaṃ dasseti. Iddhiyāpi na nimmitāti kassaci iddhimato devassa brahmuno vā iddhiyāpi na nimmitā. Animmitāti vā kassaci animmāpakā. Ajanakāti etena pathavīkāyādīnaṃ rūpādijanakabhāvaṃ paṭikkhipati. Rūpasaddādayo hi pathavīkāyādīhi appaṭibaddhavuttikāti tassa laddhi. Yathā pabbatakūṭaṃ kenaci anibbattitaṃ kassaci ca anibbattakaṃ, evametepīti āha 『『kūṭaṭṭhā』』ti. Yamidaṃ 『『bījādito aṅkurādi jāyatī』』ti vuccati, tañca vijjamānameva tato nikkhamati, nāvijjamānaṃ, aññathā yato kutoci yassa kassaci uppatti siyāti adhippāyo. Ṭhitāti nibbikārabhāvena ṭhitā. Na calantīti na vikāraṃ āpajjanti. Vikārābhāvena hi tesaṃ sattannaṃ kāyānaṃ esikaṭṭhāyiṭṭhitatā. Aniñjanañca attano pakatiyā avaṭṭhānameva. Tenāha 『『na vipariṇamantī』』ti. Avipariṇāmadhammattā eva ca ne aññamaññaṃ na byābādhenti. Sati hi vikāraṃ āpādetabbatāya byābādhakatāpi siyā, tathā anuggahetabbatāya anuggāhakatāti tadabhāvaṃ dassetuṃ pāḷiyaṃ 『『nāla』』ntiādi vuttaṃ. Pathavī eva kāyekadesattā pathavikāyo. Jīvasattamānaṃ kāyānaṃ niccatāya nibbikārābhāvato na hantabbatā, na ghāṭetabbatā cāti neva koci hantā ghātetā vā. Tenāha 『『sattannantvevā』』tiādi. Yadi koci hantā natthi, kathaṃ satthappahāroti āha 『『yathā muggarāsiādīsū』』tiādi. Kevalaṃ saññāmattameva hoti, na ghātanādi, paramatthato sattannantveva kāyānaṃ avikopanīyabhāvatoti adhippāyo.

Pamukhayonīnanti manussatiracchānādīsu khattiyabrāhmaṇādisīhabyagghādivasena padhānayonīnaṃ. Saṭṭhisatāni chasahassāni. 『『Pañca ca kammuno satānī』』ti padassa atthadassanaṃ 『『pañca kammasatāni cā』』ti . Eseva nayoti iminā 『『kevalaṃ takkamattena niratthakadiṭṭhiṃ dīpetī』』ti imameva atthaṃ atidisati. Ettha ca takkamattakenāti iminā yasmā takkikā niraṅkusatāya parikappanassa yaṃ kiñci attano parikappitaṃ sārato maññamānā tatheva abhinivissa takkadiṭṭhigāhaṃ gaṇhanti, tasmā na tesaṃ diṭṭhivatthūsu viññūhi vicāraṇā kātabbāti dasseti. Kecīti uttaravihāravāsino. Te hi 『『pañca kammānīti cakkhusotaghānajivhākāyā, imāni pañcindriyāni 『pañca kammānīti paññāpentī』』ti vadanti. Kammanti laddhīti oḷārikabhāvato paripuṇṇakammanti laddhi. Manokammaṃ anoḷārikattā upaḍḍhakammanti laddhīti yojanā. 『『Dvāsaṭṭhipaṭipadā』』ti vattabbe sabhāvaniruttiṃ ajānantā 『『dvaṭṭhipaṭipadā』』ti vadanti. Ekasmiṃ kappeti ekasmiṃ mahākappe. Tatthāpi ca vivaṭṭaṭṭhāyisaññite ekasmiṃ asaṅkhyeyyakappe.

Urabbhe hanantīti orabbhikā. Evaṃ sūkarikādayo veditabbā. Luddāti aññepi ye keci māgavikanesādādayo, te pāpakammapasutatāya kaṇhābhijātīti vadanti. Bhikkhūti buddhasāsane bhikkhū. Te kira 『『sacchandarāgā paribhuñjantī』』ti adhippāyena catūsu paccayesu kaṇṭake pakkhipitvā khādantīti vadanti. Kasmāti ce? Yasmā te paṇītapaṇīte paccaye paṭisevantīti tassa micchāgāho. Ñāyaladdhepi paccaye paribhuñjamānā ājīvakasamayassa vilomagāhitāya paccayesu kaṇṭake pakkhipitvā khādanti nāmāti vadantīti apare. Eke pabbajitā, ye visesato attakilamathānuyogamanuyuttā. Tathā hi te kaṇṭake vattantā viya hontīti kaṇṭakavuttikāti vuttā. Ṭhatvā bhuñjananahānapaṭikkhepādivatasamāyogena paṇḍaratarā. Acelakasāvakāti ājīvakasāvake vadati. Te kira ājīvakasamaye ājīvakaladdhiyā daḷhagāhitāya nigaṇṭhehipi paṇḍaratarā. Nandādayo kira tathārūpaṃ ājīvakapaṭipattiṃ ukkaṃsaṃ pāpetvā ṭhitā, tasmā nigaṇṭhehi ājīvakasāvakehi ca paṇḍaratarā vuttā. Paramasukkābhijātīti ayaṃ tesaṃ laddhi.

Purisabhūmiyoti padhānapuggalena niddeso. Itthīnampetā bhūmiyo icchanteva. Bhikkhu ca pannakotiādi tesaṃ pāḷi eva. Tattha pannakoti bhikkhāya vicaraṇako, tesaṃ vā paṭipattiyā paṭipannako. Jinoti jiṇṇo jarāvasena hīnadhātuko, attano vā paṭipattiyā paṭipakkhe jinitvā ṭhito. So kira tathābhūto dhammampi kassaci na katheti. Tenāha 『『na kiñci āhā』』ti. Niṭṭhuhanādivippakāre kenaci katepi khamanavasena na kiñci vadatīti vadanti. Alābhinti 『『so na kumbhimukhā paṭiggaṇhātī』』tiādinā (dī. ni. 1.394) nayena vuttaalābhahetusamāyogena alābhiṃ. Tato eva jighacchādubbalyaparetatāya sayanaparāyaṇaṃ samaṇaṃ pannabhūmīti vadanti.

Ājīvavuttisatānīti sattānaṃ ājīvabhūtāni jīvikāvuttisatāni. Pasuggahaṇena eḷakajāti gahitā, migaggahaṇena rurugavayādisabbamigajāti. Bahū devāti cātumahārājikādibrahmakāyikādivasena tesaṃ antarabhedavasena bahū devā. Tattha cātumahārājikānaṃ ekacce antarabhedā mahāsamayasuttavasena (dī. ni. 2.331 ādayo) dīpetabbā. Manussāpi anantāti dīpadesakulavaṃsājīvādivibhāgena manussāpi anantabhedā. Pisācā eva pesācā, te mahantamahantā ajagarapetādayo. Chaddantadahamandākiniyo kuḷīramucalindanāmena vadanti.

Pavuṭāti sabbagaṇṭhikā. Paṇḍitopi…pe… uddhaṃ na gacchati. Kasmā? Sattānaṃ saṃsaraṇakālassa niyatabhāvato.

Aparipakkaṃ saṃsaraṇanimittaṃ sīlādinā paripāceti nāma sīghaṃyeva visuddhippattiyā. Paripakkaṃ kammaṃ phussa phussa patvā patvā kāle paripakkabhāvāpādanena byantī karoti nāma. Suttaguḷeti suttavaṭṭiyaṃ. Nibbeṭhiyamānameva paletīti upamāya sattānaṃ saṃsāro anukkamena khīyateva, na tassa vaḍḍhīti dasseti paricchinnarūpattā. Nibbeṭhiyamānameva suttaguḷaṃ gacchatīti vuccati. Tañca kho suttapamāṇena, sutte pana asati kuto gacchati suttaguḷaṃ. Tenāha – 『『sutte khīṇe na gacchatī』』ti. Tattheva tiṭṭhati suttapariyantanti adhippāyo. Kālavasenāti attani veṭhetvā ṭhitaṃ sukhadukkhaṃ yathāvuttassa kālassa vasena nibbeṭhiyamāno bālo ca paṇḍito ca paleti gacchati, nātikkamati saṃsāraṃ.

Mahādiṭṭhisuttādivaṇṇanā niṭṭhitā.

11-18. Antavāsuttādivaṇṇanā

216-223.Ekatovaḍḍhitanimittanti ekapassena vaḍḍhitaṃ kasiṇanimittaṃ. Gāhenāti lābhī jhānacakkhunā passitvā gahaṇena. Takkenāti na lābhī takkamattena. Uppannadiṭṭhīti 『『loko』』ti uppannadiṭṭhi. Sabbato vaḍḍhitanti samantato appamāṇakasiṇanimittaṃ. Ekamevāti 『『ekameva vatthū』』ti uppannadiṭṭhi. Aṭṭhārasa veyyākaraṇānīti veyyākaraṇalakkhaṇappattāni aṭṭhārasa suttāni. Ekaṃ gamananti ekaṃ veyyākaraṇagamanaṃ.

Antavāsuttādivaṇṇanā niṭṭhitā.

  1. Dutiyagamanādivaggavaṇṇanā

224-301.Dukkhavasenavuttanti 『『iti kho, bhikkhave, dukkhe sati dukkhaṃ upādāyā』』tiādidukkhavasena vuttaṃ. Tādisameva dutiyaṃ veyyākaraṇagamanaṃ. Tenāha 『『tatrāpi aṭṭhāraseva veyyākaraṇānī』』ti. Tehīti 『『rūpī attā hotī』』tiādinayapavattehi veyyākaraṇehi saddhiṃ. Tanti dutiyaṃ gamanaṃ.

Ārammaṇamevāti kasiṇasaṅkhātaṃ ārammaṇameva. Takkisaddena suddhatakkikānaṃ gahaṇaṃ daṭṭhabbaṃ.

Aniccadukkhavasenāti 『『yadaniccaṃ, taṃ dukkhaṃ, tasmiṃ sati tadupādāya evaṃ diṭṭhi uppajjatī』』ti vuttaaniccadukkhavasenāti. Tehiyevāti dutiye peyyāle vuttappakārehiyeva. Tiparivaṭṭavasenāti tehiyeva chabbīsatiyā suttehi catutthapeyyāle tiparivaṭṭavasena vuttoti yojanā.

Dutiyagamanādivaggavaṇṇanā niṭṭhitā.

Sāratthappakāsiniyā saṃyuttanikāya-aṭṭhakathāya

Diṭṭhisaṃyuttavaṇṇanāya līnatthappakāsanā samattā.

  1. Okkantasaṃyuttaṃ

1-10. Cakkhusuttādivaṇṇanā

302-311.Saddhādhimokkhanti saddahanavasena pavattaṃ adhimokkhaṃ, na sanniṭṭhānamattavasena pavattaṃ adhimokkhaṃ. Dassanampi sammattaṃ, taṃsijjhānavasena pavattaniyāmo sammattaniyāmo, ariyamaggo. Anantarāyataṃ dīpeti kappavināsapaṭibhāgena pavattattā. Tathā cāha 『『tenevāhā』』tiādi. Kappasīsena bhājanalokaṃ vadati. So hi uḍḍayhati, na kappo, uḍḍayhanavelāti jhāyanavelā. Ṭhito kappo ṭhitakappo, so assa atthīti ṭhitakappī, kappaṃ ṭhapetuṃ samatthoti attho. Olokananti saccābhisamayasaṅkhātaṃ dassanaṃ. Khamanti sahanti, ñāyantīti attho.

Cakkhusuttādivaṇṇanā niṭṭhitā.

Okkantasaṃyuttavaṇṇanā niṭṭhitā.

  1. Uppādasaṃyuttavaṇṇanā

312-321.Sabbaṃpākaṭameva apubbassa abhāvato.

Uppādasaṃyuttavaṇṇanā niṭṭhitā.

  1. Kilesasaṃyuttavaṇṇanā

322-331.Esoti cakkhusmiṃ chandarāgo. Upecca kilesetīti upakkileso. Cittassāti sāmaññavacanaṃ anicchanto codako 『『kataracittassā』』ti āha. Itaro kāmaṃ upatāpanamalīnabhāvakaraṇavasena upakkileso lokuttarassa natthi, vibādhanaṭṭho pana attheva uppattinivāraṇatoti adhippāyenāha 『『catubhūmakacittassā』』ti. Codako 『『tebhūmakā』』tiādinā attano adhippāyaṃ vivarati, itaro 『『uppattinivāraṇato』』tiādinā. Ariyaphalapaṭippassaddhipahānavasena pavattiyā sabbasaṃkilesato nikkhantattā nekkhammaṃ, magganibbānānaṃ pana nekkhammabhāvo ukkaṃsato gahito evāti āha 『『nekkhammaninnanti navalokuttaradhammaninna』』nti. Abhijānitvāti abhimukhabhāvena jānitvā. Sacchikātabbesūti paccakkhakātabbesu. Chaḷabhiññādhammesūti ariyamaggasampayuttadhammesu.

Kilesasaṃyuttavaṇṇanā niṭṭhitā.

  1. Sāriputtasaṃyuttaṃ

1-9. Vivekajasuttādivaṇṇanā

332-340.Naevaṃ hotīti ettha 『『ahaṃ samāpajjāmī』』ti vā, 『『ahaṃ samāpanno』』ti vā mā hotu tadā tādisābhogābhāvato. 『『Ahaṃ vuṭṭhito』』ti pana kasmā na hotīti? Sabbathāpi na hotveva ahaṅkārassa sabbaso pahīnattā.

Vivekajasuttādivaṇṇanā niṭṭhitā.

  1. Sūcimukhīsuttavaṇṇanā

341.Tasmiṃ vacane paṭikkhitteti – 『『adhomukho bhuñjasī』』ti paribbājikāya vuttavacane – 『『na khvāhaṃ bhaginī』』ti paṭikkhitte. Vādanti dosaṃ. Ubbhamukhoti uparimukho. Puratthimādikā catasso disā. Dakkhiṇapuratthimādikā catasso vidisā.

Ārāmaārāmavatthuādīsu bhūmiparikammabījābhisaṅkharaṇādipaṭisaṃyuttā vijjā vatthuvijjā, tassā pana micchājīvabhāvaṃ dassetuṃ 『『tesa』』ntiādi vuttaṃ. Tesaṃ tesaṃ attano paccayadāyakānaṃ. Tattha tattha gamananti tesaṃ sāsanaharaṇavasena taṃ taṃ gāmantaradesantaraṃ. Evamārocesīti attukkaṃsanaparavambhanarahitaṃ kaṇṇasukhaṃ pemanīyaṃ hadayaṅgamaṃ therassa dhammakathaṃ sutvā pasannamānasā evaṃ 『『dhammikaṃ samaṇā sakyaputtiyā』』tiādinā sāsanassa guṇasaṃkittanavācaṃ kulānaṃ ārocesi.

Sūcimukhīsuttavaṇṇanā niṭṭhitā.

Sāriputtasaṃyuttavaṇṇanā niṭṭhitā.

  1. Nāgasaṃyuttaṃ

  2. Suddhikasuttavaṇṇanā

342.Aṇḍajāti aṇḍe jātā. Vatthikoseti vatthikosasaññite jarāyupuṭe jātā. Saṃsedeti saṃsinne kilinnaṭṭhāne uppannā. Upapatitvā viyāti kutocipi avapatitvā viya nibbattā. Puggalānanti tathā vinetabbapuggalānaṃ.

Suddhikasuttavaṇṇanā niṭṭhitā.

2-50. Paṇītatarasuttādivaṇṇanā

343-391.Vissaṭṭhakāyāti 『『ye cammena vā rudhirena vā aṭṭhinā vā atthikā, te sabbaṃ gaṇhantū』』ti tattha nirapekkhacittatāya adhiṭṭhitasīlatāya pariccattasarīrā. Duvidhakārinoti 『『kālena kusalaṃ, kālena akusala』』nti evaṃ kusalākusalakārino. Saha byayati pavattatīti sahabyo, sahacāro. Tassa bhāvo sahabyatā, taṃ sahabyataṃ. Adanīyato annaṃ. Khādanīyato khajjaṃ. Pātabbato pānaṃ. Nivasanīyato vatthaṃ. Nivasitabbaṃ nivāsanaṃ. Parivaritabbaṃ pāvuraṇaṃ. Yānti tenāti yānaṃ, upāhanādiyānāni. Ādisaddena vayhasivikādīnaṃ saṅgaho. Chattampi parissayātapadukkhaparirakkhaṇena maggagamanasādhananti katvā 『『chattupāhana』』ntiādi vuttaṃ. Tena vuttaṃ 『『yaṃ kiñci gamanapaccaya』』nti. Patthanaṃ katvā…pe… tattha nibbattanti campeyyanāgarājā viyāti daṭṭhabbaṃ.

Paṇītatarasuttādivaṇṇanā niṭṭhitā.

Nāgasaṃyuttavaṇṇanā niṭṭhitā.

  1. Supaṇṇasaṃyuttavaṇṇanā

392-437.Pattānanti ubhosu pakkhesu pattānaṃ. Vaṇṇavantatāyāti atisayena vicittavaṇṇatāya. Atisayattho hi ayaṃ vanta-saddo. Purimanayenāti nāgasaṃyutte paṭhamasutte vuttanayena. Uddharantīti samuddato uddharanti, pathavantarapabbatantarato pana tesaṃ uddharaṇaṃ dukkarameva. Paṇītatareti balena paṇītatare, balavanteti attho. Anuddharaṇīyanāgāti ānubhāvamahantatāya ca vasanaṭṭhānaviduggatāya ca uddharituṃ asakkuṇeyyā nāgā. Te 『『sattavidhā』』ti vatvā sarūpato vasanaṭṭhānato ca dassento 『『kambalassatarā』』tiādimāha. Tattha kambalassatarā dhataraṭṭhāti ime jātivasena vuttā. Sattasīdantaravāsinoti sattavidhasīdasamuddavāsino. Pathaviṭṭhakāti pathavantaravāsino, tathā pabbataṭṭhakā. Te ca vimānavāsino. Te nāge koci supaṇṇo uddharituṃ na sakkotīti sambandho. Sesanti 『『kāyena dvayakārino』』tiādīsu yaṃ vattabbaṃ, taṃ sabbaṃ nāgasaṃyutte vuttanayameva, tattha ca vuttanayeneva attho veditabboti adhippāyo.

Supaṇṇasaṃyuttavaṇṇanā niṭṭhitā.

  1. Gandhabbakāyasaṃyuttavaṇṇanā

438-549. Mūlagandhādibhedaṃ gandhaṃ avanti apayuñjantīti gandhabbā, tesaṃ kāyo samūho gandhabbakāyo, gandhabbadevanikāyo. Cātumahārājikesu ekiyāva te daṭṭhabbā, tappariyāpannatāya tattha vā niyuttāti gandhabbakāyikā. Tesaṃ tesaṃ rukkhagacchalatānaṃ mūlaṃ paṭicca pavatto gandho mūlagandho, tasmiṃ mūlagandhe. Adhivatthāti mūlagandhaṃ adhiṭṭhāya, abhibhuyya vā vasantā. Esa nayo sesesupi. Taṃ nissāyāti taṃ mūlagandhaṃ rukkhaṃ paccayaṃ katvā nibbattā. Na kevalaṃ tattha gandho eva, mūlameva vā tesaṃ paccayoti dassento 『『so hī』』tiādimāha. Upakappatīti nivāsaṭṭhānabhāvena viniyuñjati. Gandhagandheti gandhānaṃ gandhasamudāye. Mūlādigandhānaṃ gandheti mūlādigataavayavagandhānaṃ gandhe, timūlādigatasamudāyabhūteti attho. Pubbe hi 『『mūlagandhe』』tiādinā rukkhānaṃ avayavagandho gahito, idha pana sabbaso gahitattā samudāyagandho veditabbo. Tenāha 『『yassa hi rukkhassā』』tiādi. Soti so sabbo mūlādigato gandho gandhasamudāyo idha gandhagandho nāma. Tassa gandhassa gandheti tassa samudāyagandhassa tathābhūte gandhe. Sarikkhaṃ sadisaṃ paṭidānaṃ etissāti sarikkhadānaṃ, patthanā. Yathādhippetaphalāni sarikkhadānattāva adhippetaphalaṃ dentu, asarikkhadānaṃ kathanti? Tampi detiyeva puññassa sabbakāmadadattāti āha 『『asarikkhadānampī』』tiādi.

Gandhabbakāyasaṃyuttavaṇṇanā niṭṭhitā.

  1. Valāhakasaṃyuttavaṇṇanā

550-606. Lokaṃ vālentā saṃvarantā chādentā ahanti pariyesantīti valāhā, devaputtā. Tesaṃ samūho valāhakadevakāyoti āha 『『valāhakakāyikā』』tiādi. Sītakaraṇavalāhakāti sītaharaṇavalāhakā. Sesapadesūti uṇhavalāhakādipadesu. Eseva nayoti 『『uṇhakaraṇavalāhakā』』tiādinā attho veditabbo. Cittaṭṭhapananti 『『sītaṃ hotū』』ti evaṃ cittassa uppādanaṃ. Vassāneti vassakāle. Utusamuṭṭhānamevāti pākatikasītamevāti attho. Uṇhepīti uṇhakāle. Abbhamaṇḍapoti maṇḍapasadisaabbhapaṭalavitānamāha. Abbhaṃ uppajjatīti tahaṃ tahaṃ paṭalaṃ uṭṭhahati. Abbheyevāti abbhakāle eva, vassāneti attho. Atiabbhanti satapaṭalasahassapaṭalaṃ hutvā abbhuṭṭhānaṃ. Cittavesākhamāsesūti vasantakālaṃ sandhāyāha. Tadā hi viddho vigatavalāhako devo bhavituṃ yutto. Uttaradakkhiṇādīti ādi-saddena pacchimavātādiṃ saṅgaṇhāti. Pakativātoti pakatiyā sabhāvena vāyanakavāto. Taṃ utusamuṭṭhānamevāti āhārūpajīvīnaṃ sattānaṃ sādhāraṇakammūpanissayautusamuṭṭhānameva. Esa nayo utusamuṭṭhānasītuṇhavātesupi. Tampi hi āhārūpajīvīnaṃ sattānaṃ sādhāraṇakammūpanissayamevāti.

Gītanti meghagītaṃ. Saccakiriyāyāti tādisānaṃ purisavisesānaṃ saccādhiṭṭhānena. Iddhibalenāti iddhimantānaṃ iddhiānubhāvena. Vināsameghenāti kappavināsakameghena. Aññenapi kaṇhapāpikasattānaṃ pāpakammapaccayā uppannavināsameghena vuṭṭhena so so deso vinassateva.

Valāhakasaṃyuttavaṇṇanā niṭṭhitā.

  1. Vacchagottasaṃyuttavaṇṇanā

607-661.Aññāṇāti aññāṇahetu, saccapaṭicchādakasammohahetūti attho. Aṭṭhakathāyaṃ pana imameva atthaṃ hetuatthena karaṇavacanena dassetuṃ 『『aññāṇenā』』ti vuttaṃ. Sabbānīti 『『aññāṇā adassanā anabhisamayā』』tiādīni padāni ekādasasu suttesu āgatāni, pañcapaññāsa veyyākaraṇāni vuttāni suttesu pañcannaṃ khandhānaṃ vasena veyyākaraṇassa āgatattā.

Vacchagottasaṃyuttavaṇṇanā niṭṭhitā.

  1. Jhānasaṃyuttaṃ

  2. Samādhimūlakasamāpattisuttavaṇṇanā

662.Samādhikusaloti samādhismiṃ kusalo. Tayidaṃ samādhikosallattaṃ saha jhānaṅgayogena catubbidho jhānasamādhi, tasmā taṃ taṃ vibhāgaṃ jānantassa siddhaṃ hotīti āha – 『『paṭhamaṃ jhāna』』ntiādi. Tattha vitakkavicārapītisukhekaggatāvasena paṭhamaṃ pañcaṅgikaṃ, pītisukhekaggatāvasena dutiyaṃ tivaṅgikaṃ, sukhekaggatāvasena tatiyaṃ duvaṅgikaṃ, upekkhekaggatāvasena catutthaṃ duvaṅgikamevāti evaṃ tasmiṃ tasmiṃ jhāne taṃtaṃaṅgānaṃ vavatthāne kusalo. Samāpattikusaloti samāpajjane kusalo. Hāsetvāti tosetvā. Kallaṃ katvāti samādhānassa paṭipakkhadhammānaṃ dūrīkaraṇena sahakārīkāraṇañca samādhānena samāpajjane cittaṃ samatthaṃ katvā. Sesapadānīti sesā tayo koṭṭhāsā. Tatiyādīsu nayesu akusalopi jhānatthāya paṭipannattā 『『jhāyītevā』』ti vutto.

Samādhimūlakasamāpattisuttavaṇṇanā niṭṭhitā.

2-55. Samādhimūlakaṭhitisuttādivaṇṇanā

663-716. Dutiyādisuttesu ṭhitikusaloti ettha antogadhahetuattho ṭhiti-saddo, tasmiñca pana kusaloti atthoti āha – 『『jhānaṃ ṭhapetuṃ akusalo』』ti. Sattaṭṭhaaccharāmattanti sattaṭṭhaaccharāmattaṃ khaṇaṃ jhānaṃ ṭhapetuṃ na sakkoti adhiṭṭhānavasībhāvassa anipphāditattā. Yathāparicchedena kālena vuṭṭhātuṃ na sakkoti vuṭṭhānavasībhāvassa anipphāditattā. Kallaṃ jātaṃ assāti kallitaṃ, tasmiṃ kallite kallitabhāvena kasiṇārammaṇesu 『『idaṃ nāma asukassā』』ti visayavasena samāpajjituṃ asakkonto na samādhismiṃ ārammaṇakusalo. Na samādhismiṃ gocarakusaloti samādhismiṃ nipphāditabbe tassa gocare kammaṭṭhānasaññite pavattiṭṭhāne bhikkhācāragocare ca satisampajaññavirahito akusalo. Keci pana 『『kammaṭṭhānagocaro paṭhamajjhānādikaṃ, 『evaṃ samāpajjitabbaṃ, evaṃ bahulīkātabba』nti ajānanto tattha akusalo nāmā』』ti vadanti. Kammaṭṭhānaṃ abhinīharitunti kammaṭṭhānaṃ visesabhāgiyatāya abhinīharituṃ akusalo. Sakkaccakārīti cittīkārī. Sātaccakārīti niyatakārī. Samādhissa upakārakadhammāti appanākosallā. Samāpattiādīhīti ādi-saddena sakkaccakāripadādīnaṃyeva saṅgaho daṭṭhabbo catukkānaṃ vuttattā. Tenāha 『『yojetvā catukkā vuttā』』ti. Lokiyajjhānavaseneva kathitaṃ 『『samādhikusalo』』tiādinā nayena desanāya pavattattā. Na hi lokuttaradhammesu akosallaṃ nāma labbhati. Yadi akosallaṃ, na kusalasaddena visesitabbatā siyāti.

Samādhimūlakaṭhitisuttādivaṇṇanā niṭṭhitā.

Jhānasaṃyuttavaṇṇanā niṭṭhitā.

Niṭṭhitā ca sāratthappakāsiniyā

Saṃyuttanikāya-aṭṭhakathāya khandhavaggavaṇṇanā.

Namo tassa bhagavato arahato sammāsambuddhassa

Saṃyuttanikāye

Saḷāyatanavaggaṭīkā

  1. Saḷāyatanasaṃyuttaṃ

  2. Aniccavaggo

  3. Ajjhattāniccasuttavaṇṇanā

  4. Cakkhatīti cakkhu, ñāṇaṃ, yathāsabhāvato ārammaṇassa jānanena samavisamaṃ ācikkhantaṃ viya pavattatīti attho. Tathā maṃsacakkhu. Tampi hi rūpadassane cakkhatīti cakkhu. Buddhānaṃyeva cakkhūti buddhacakkhu, asādhāraṇato hi sattasantānesu sassatucchedadiṭṭhi anulomikañāṇayathābhūtañāṇānañceva kāmarāgānusayādīnañca yāthāvato vibhāvitañāṇaṃ āsayānusayañāṇaṃ indriyaparopariyattañāṇañca. Heṭṭhimā tayo maggā catusaccadhammesu vuttākārena pavattiyā dhamme cakkhūti dhammacakkhu, tathā tesaṃ phalāni taṃtaṃpaṭipakkhesu paṭippassaddhipahānavasena pavattanato. Samantato sabbadhammesu cakkhukiccasādhanato samantacakkhu, sabbaññutaññāṇaṃ. Dibbavihārasannissayena laddhabbato devānaṃ dibbacakkhu viyāti taṃ dibbacakkhu, abhiññāviseso. Ālokaṃ vaḍḍhetvā rūpadassanato 『『ālokapharaṇenā』』ti vuttaṃ. 『『Idaṃ dukkhaṃ ariyasaccanti me, bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādī』』tiādinā (saṃ. ni. 5.1081; mahāva. 15) nayena āgatattā catusaccaparicchedakañāṇaṃ 『『paññācakkhū』』ti vuttaṃ. Tadidaṃ 『『vipassanāñāṇa』』nti vadanti, 『『vipassanāmaggaphalapaccavekkhaṇañāṇānī』』ti apare.

Paccayabhūtehi etehi abhisambharīyantīti sambhārā, upatthambhabhūtā catusamuṭṭhānikarūpā. Saha sambhārehīti sasambhāraṃ. Mahābhūtānaṃ upādāya pasīdatīti pasādo. Akkhikūpake akkhipaṭalehīti ubhohi akkhidalehi. Sambhavoti āpodhātumeva sambhavabhūtamāha. Idha 『『terasa sambhārā』』ti vuttaṃ. Aṭṭhasāliniyaṃ (dha. sa. aṭṭha. 596) pana saṇṭhānena saddhiṃ 『『cuddasa sambhārā』』ti āgataṃ. Tattha saṇṭhānanti vaṇṇāyatanameva parimaṇḍalādisaṇṭhānabhūtaṃ. Visuṃ vacanaṃ pana nesaṃ tathābhūtānaṃ atathābhūtānañca āpodhātuvaṇṇāyatanānaṃ yathāvutte maṃsapiṇḍe vijjamānattā. Sambhavassa catudhātunissitehi saha vuttassa dhātuttayanissitatā yojetabbā. Diṭṭhimaṇḍaleti abhimukhaṃ ṭhitānaṃ paṭibimbapaññāyanaṭṭhānabhūte cakkhusaññitāya diṭṭhiyā pavattiṭṭhānabhūte maṇḍale. Sanniviṭṭhanti etena cakkhupasādassa anekakalāpagatabhāvo dassito. Tathā hi so satta akkhipaṭalāni abhibyāpetvā vattati. Yasmā so satta akkhipaṭalāni byāpetvā ṭhitehi attano nissayabhūtehi katūpakāraṃ taṃnissiteheva āyuvaṇṇādīhi anupālitaparivāritaṃ tisantatirūpasamuṭṭhāpakehi utucittāhārehi upatthambhiyamānaṃ hutvā tiṭṭhati. Rūpadassanasamatthanti attānaṃ nissāya pavattaviññāṇassa vasena rūpāyatanadassanasamatthaṃ. Vitthārakathāti tassa cakkhuno sotādīnañca hetupaccayādivasena ceva lakkhaṇādivasena ca vitthārakathā.

Sammasanacāracittanti vipassanāya pavattiṭṭhānabhūtaṃ vipassitabbaṃ cittaṃ. Keci 『『vipassanupagatakiriyamayacitta』』nti vadanti, taṃ tesaṃ matimattaṃ. Tīṇi lakkhaṇāni dassetvā vipassanaṃ ussukkāpetvā arahattassa pāpanavasena desanāya pavattattā.

Ajjhattāniccasuttavaṇṇanā niṭṭhitā.

2-3. Ajjhattadukkhasuttādivaṇṇanā

2-3.Dvelakkhaṇānīti dukkhānattalakkhaṇāni. Ekaṃ lakkhaṇanti anattalakkhaṇaṃ. Sesānīti vuttāvasesāni lakkhaṇāni. Tehīti yehi dutiyatatiyāni suttāni desitāni, tehi. Sallakkhitānīti sammadeva upadhāritāni. Ettakenāti dvinnaṃ ekasseva vā lakkhaṇassa kathanena.

Ajjhattadukkhasuttādivaṇṇanā niṭṭhitā.

4-6. Bāhirāniccasuttādivaṇṇanā

4-6.Vuttasadisovāti 『『dve lakkhaṇānī』』tiādinā vuttasadiso eva. Nayoti atidesanayo.

Bāhirāniccasuttādivaṇṇanā niṭṭhitā.

7-12. Ajjhattāniccātītānāgatasuttādivaṇṇanā

7-12.Sallakkhetvāti atītānāgatānaṃ avijjamānattā gāhassa daḷhatāya sallakkhetvā. Paccuppannesu vijjamānattā balavatā taṇhādigāhena vipassanāvīthiṃ paṭipādetuṃ kilamantānaṃ vineyyānaṃ vasena.

Ajjhattāniccātītānāgatasuttādivaṇṇanā niṭṭhitā.

Aniccavaggavaṇṇanā niṭṭhitā.

  1. Yamakavaggo

1-4. Paṭhamapubbesambodhasuttādivaṇṇanā

13-16. Dvīsupi suttesu āyatanānaṃ vasena desanā ekarasāvāti 『『paṭhamadutiyesū』』ti ekajjhaṃ paduddhāro kato. Āhito ahaṃmāno etthāti attā, attabhāvo. Attānamadhi ajjhattaṃ, tappariyāpannattā tattha bhavāni ajjhattikāni, tesaṃ ajjhattikānaṃ. Ajjhattañca nāma ajjhattajjhattaṃ , niyakajjhattaṃ, gocarajjhattaṃ, visayajjhattanti catubbidhaṃ. Tattha ajjhattajjhattaṃ ajjhatte bhavanti ajjhattikanti āha 『『ajjhattajjhattavasena ajjhattikāna』』nti. Tesaṃ cakkhādīnaṃ ajjhattesupi ajjhattikabhāvo adhikasinehavatthutāyāti āha 『『chandarāgassa adhimattabalavatāyā』』ti. Idāni tattha tamatthaṃ paṭiyoginā saddhiṃ udāharaṇavasena dassento 『『manussānaṃ hī』』tiādimāha. Taṃ uttānameva. Bāhirānīti ajjhattikato bahi bhavāni.

Paṭhamapubbesambodhasuttādivaṇṇanā niṭṭhitā.

5-6. Paṭhamanoceassādasuttādivaṇṇanā

17-18.Nikkhantāti lokato nikkhantā. Visaṃyuttā saṃyogahetūnaṃ kilesānaṃ pahīnattā no saṃyuttā. No adhimuttāti na ussukkajātā. Vimariyādī…pe… cetasāti vigatakilesavaṭṭamariyādatāya nimmariyādīkatena cittena. Catusaccameva kathitaṃ cakkhādīnaṃ assādādino kathitattā.

Paṭhamanoceassādasuttādivaṇṇanā niṭṭhitā.

7-10. Paṭhamābhinandasuttādivaṇṇanā

19-22.Vaṭṭavivaṭṭameva kathitaṃ abhinandanānaṃ uppādanirodhānañca vasena desanāya pavattattā. Anupubbakathāti ādito paṭṭhāya padatthavaṇṇanā. Nesanti suttānaṃ.

Paṭhamābhinandasuttādivaṇṇanā niṭṭhitā.

Yamakavaggavaṇṇanā niṭṭhitā.

  1. Sabbavaggo

  2. Sabbasuttavaṇṇanā

  3. Sabba-saddo pakaraṇavasena katthaci sappadesepi pavattatīti tato nivattanatthaṃ anavasesavisayena sabba-saddena visesetvā vuttaṃ 『『sabbasabba』』nti, sabbameva hutvā sabbanti attho. Āyatanabhāvaṃ sabbaṃ āyatanasabbaṃ, sesadvayepi eseva nayo.

Tassa avisayābhāvato na addiṭṭhamidhatthi kiñcīti. Idhāti nipātamattaṃ, idha vā sadevake loke, dassanabhūtena ñāṇena adiṭṭhaṃ nāma kiñci natthīti attho. Yadi evaṃ anumānavisayaṃ nu kho kathanti āha 『『atho aviññāta』』nti. Aññesaṃ apaccakkhampi aviññātaṃ tassa kiñci natthīti adiṭṭhaṃ aviññātaṃ natthi. Paccuppannaṃ atītameva ñeyyaṃ gahitaṃ, anāgataṃ nu kho kathanti āha – 『『ajānitabba』』nti, tassa kiñci natthīti ānetvā sambandho. Jānituṃ ñātuṃ asakkuṇeyyaṃ nāma tassa kiñci natthīti dassento āha 『『sabbaṃ abhiññāsī』』tiādi.

Sakalassa sakkāyadhammassa pariggahitattā sakkāyasabbaṃ. Sabbadhammesūti pañcannaṃ dvārānaṃ ārammaṇabhūtesu sabbesu dhammesu. Yasmā chasupi ārammaṇesu gahitesu padesasabbaṃ nāma na hoti, tasmā 『『pañcārammaṇamatta』』nti vuttaṃ. Padesasabbaṃ sakkāyasabbaṃ na pāpuṇāti tassa tebhūmakadhammesu ekadesassa asaṅgaṇhanato. Sakkāyasabbaṃ āyatanasabbaṃ na pāpuṇāti lokuttaradhammānaṃ asaṅgaṇhanato. Āyatanasabbaṃ sabbasabbaṃ na pāpuṇāti. Yasmā āyatanasabbena catubhūmakadhammāva pariggahitā, na lakkhaṇapaññattiyo, yasmā sabbasabbaṃ dassentena buddhañāṇavisayo dassito, tasmā 『『sabbasabbaṃ na pāpuṇātī』』ti etthāpi 『『kasmā…pe… natthitāyā』』ti sabbaṃ ñātārammaṇeneva pucchāvissajjanaṃ kataṃ. 『『Āyatanasabbepi idha vipassanupagadhammāva gahetabbā abhiññeyyaniddesavasenapi sammasanacārasseva icchitattā』』ti vadanti.

Paṭikkhipitvāti 『『idaṃ sabbaṃ nāma na hotī』』ti evaṃ paṭikkhipitvā. Tassāti 『『aññaṃ sabbaṃ paññāpessāmī』』ti vadantassa. Vācāya vattabbavatthumattakamevāti vañjhāputtagaganakusumādivācā viya etassa vācāya kevalaṃ vattabbavatthukameva bhaveyya, na attho, vacanamattakamevāti attho . Atikkamitvāti anāmasitvā aggahetvā. Taṃ kissa hetūti vighātāpajjanaṃ kena hetunā. Yathā taṃ avisayasminti yathā aññopi koci avisaye vāyamanto, evanti attho. Aṭṭhakathāyaṃ pana yasmā pāḷiyaṃ 『『taṃ kissa hetū』』ti vuttakāraṇameva upanayanavasena dassetuṃ 『『yathā ta』』ntiādi vuttaṃ. Kāraṇopanayanañca kāraṇamevāti 『『yathāti kāraṇavacana』』nti vuttanti daṭṭhabbaṃ. Tenevāha 『『evaṃ imasmimpi avisaye』』tiādi.

Sabbasuttavaṇṇanā niṭṭhitā.

  1. Pahānasuttavaṇṇanā

24.Sabbassāti dvārārammaṇehi saddhiṃ dvārappavattassa. Pahānāyāti tappaṭibaddhachandarāgapahānavasena pajahanāya. Cakkhusamphassanti cakkhusannissitaphassaṃ. Mūlapaccayanti mūlabhūtaṃ paccayaṃ katvā, sahajātavedanāya cakkhusamphassapaccayabhāve vattabbameva natthi. Eseva nayoti apadesena 『『sotasamphassaṃ mūlapaccayaṃ katvā』』tiādinā vattabbanti dasseti. Manoti bhavaṅgacittaṃ manodvārassa adhippetattā. Ārammaṇanti dhammārammaṇaṃ. Sahāvajjanakajavananti sahamanodvārāvajjanakaṃ javanaṃ. Taṃpubbakattā manoviññāṇaphassavedanānaṃ mūlapaccayabhūtā sabbesveva cakkhudvārādīsu vuttittā tadanurūpato 『『bhavaṅgasahajāto samphasso』』ti vuttaṃ. Sahāvajjanavedanāya javanavedanā 『『vedayita』』nti adhippetā, bhavaṅgasampayuttāya pana vedanāya gahaṇe vattabbameva natthi. Bhavaṅgato amocetvā bhavaṅgacittena saddhiṃyeva āvajjanaṃ gahetvā manodvārāvajjanaṃ bhavaṅgaṃ daṭṭhabbaṃ. Yā panettha desanāti yā ettha 『『pahānāyā』』tiādinā pavattadesanā satthu anasiṭṭhi āṇā. Ayaṃ paṇṇatti nāma tassa tassa atthassa pakārato ñāpanato. Ettha sabbaggahaṇena sabbe sabhāvadhammā gahitā, paññatti pana katamāti vicāraṇāya taṃ dassetuṃ 『『yā panetthā』』tiādi vuttanti daṭṭhabbaṃ.

Pahānasuttavaṇṇanā niṭṭhitā.

  1. Abhiññāpariññāpahānasuttavaṇṇanā

25.Abhiññāti abhiññāya. Ya-kāralopavasenāyaṃ niddeso 『『sayaṃ abhiññā』』tiādīsu (dī. ni. 1.28, 405; ma. ni. 1.154) viya, tathā 『『pariññā』』ti etthāpi. Sabbanti āyatanasabbaṃ. Tañhi abhiññeyyaṃ. Abhijānitvāti abhiññāya jānitvā. Parijānitvāti tīraṇapariññāya aniccādito parijānitvā. Pajahanatthāyāti pahānapariññāya anavasesato pajahanāya.

Abhiññāpariññāpahānasuttavaṇṇanā niṭṭhitā.

  1. Paṭhamaaparijānanasuttavaṇṇanā

  2. 『『Abhijāna』』ntiādinā ettha bhagavā paṭhamaṃ kaṇhapakkhaṃ dassetvā sukkapakkhaṃ dasseti veneyyajjhāsayavasena. Tenettha vaṭṭavivaṭṭaṃ kathitaṃ.

Paṭhamaaparijānanasuttavaṇṇanā niṭṭhitā.

  1. Dutiyaaparijānanasuttavaṇṇanā

  2. Cakkhuviññāṇaviññātabbadhammo nāma rūpāyatanamevāti āha 『『heṭṭhā gahitarūpamevā』』ti. Idha anāpāthagataṃ 『『cakkhuviññāṇaviññātabbā dhammā』』ti vuttattā. Heṭṭhā āpāthagatampi anāpāthagatampi gahitameva 『『ye ca rūpā』』ti anavasesato vuttattā. Te hi vedanāsaññāsaṅkhārakkhandhā saha cakkhuviññāṇena viññātabbattā. Tathā hi cakkhuviññāṇaṃ tehi ekuppādaṃ ekavatthukaṃ ekanirodhaṃ ekārammaṇameva. Sesapadesūti sesesu 『『yañca sotaṃ ye ca saddā』』tiādinā āgatesu kaṇhapakkhe pañcasu, sukkapakkhe chasupi padesu. Eseva nayoti yvāyaṃ 『『heṭṭhā gahitarūpameva gaṇhitvā』』ti attho vutto. Eso eva tatthapi atthavaṇṇanānayo.

Dutiyaaparijānanasuttavaṇṇanā niṭṭhitā.

  1. Ādittasuttavaṇṇanā

  2. Gayānāmikāya nadiyā avidūre pavatto gāmo gayā nāma, tassaṃ gayāyaṃ viharatīti samīpatthe cetaṃ bhummavacanaṃ. Gayāgāmassa hi āsanne gayāsīsanāmake piṭṭhipāsāṇe bhagavā tadā vihāsi. Tenāha 『『bhagavā tattha viharatī』』ti.

Tatrāti 『『bhikkhū āmantesī』』ti ye bhikkhū āmantesi, yathā cāyaṃ desanā tesaṃ sappāyā jātā, tatra tasmiṃ atthadvaye vibhāvetabbe ayaṃ anupubbikathā samudāgamato paṭṭhāya anupaṭipāṭikathā. Itoti imasmā kappato. Kirāti anussavanatthe nipāto. Pāramitāparibhāvanāya paripākagate. Ñāṇeti bodhiñāṇe. Kaniṭṭhaputto vemātikabhātā bhagavato. Veḷubhittikuṭikāhi parikkhipitvā bahiddhā, anto pana paṭasāṇīhi.

Sabbesaṃ sattānaṃ. Puññacetanaṃ anto abbhantare paveseti. Bhagavāpi tassa puttoti katvā 『『aññe tayo puttā』』ti vuttaṃ. Avippakiritvāti parājayena avippakiriya apalāyitvā. Pidahīti dātuṃ na sakkomīti tathā akāsi. Saccavāditāya gaṇhiṃsūti rājakulassa saccavāditāya attano varaṃ gaṇhiṃsu.

Vinivattitunti paṭiññāya nivattituṃ. Antarāti tumhehi paricchinnakālassa antarā eva matā. Aṭṭhavīsatihatthaṭṭhānaṃ usabhaṃ nāma. Usabhe aṭṭhavīsatihatthappamāṇe ṭhāne. Dānagge byāvaṭoti pasuto.

Soti bhagavā. Tathārūpañhi buddhānaṃ desanāpāṭihāriyaṃ, yathā desanāya gahito attho paccakkhato vibhūto hutvā upaṭṭhāti. Tenāha 『『imesaṃ…pe… desessāmī』』ti. Sanniṭṭhānanti cirakālaparicitādittaaggikānaṃ ādittapariyāyadesanāva sappāyāti nicchayamakāsi. Padittanti padīpitaṃ ekādasahi aggīhi ekajālībhūtaṃ. Tenāha 『『sampajjalita』』nti. Dukkhalakkhaṇaṃ kathitaṃ cakkhādīnaṃ ekādasahi aggīhi ādittabhāvena dukkhamatāya dukkhassa kathitattā.

Ādittasuttavaṇṇanā niṭṭhitā.

  1. Addhabhūtasuttavaṇṇanā

  2. Adhisaddena samānattho addhasaddoti āha 『『addhabhūtanti adhibhūta』』ntiādi. Sesaṃ vuttanayameva.

Addhabhūtasuttavaṇṇanā niṭṭhitā.

  1. Samugghātasāruppasuttavaṇṇanā

  2. Maññitaṃ nāma taṇhāmānadiṭṭhīhi gahetabbaṃ maññitaṃ. Sabbasmiṃ maññitanti sabbamaññitaṃ, tassa samugghāto setughāto, tadāvahaṃ sabbamaññitasamugghātasāruppaṃ. Aṭṭhakathāyaṃ pana 『『maññitaṃ nāma cakkhādīsu eva uppajjati, nāññasmi』』nti dutiyanayo vutto. Anucchavikanti anurūpaṃ avilomaṃ. Idhāti idheva sāsane aññattha tadabhāvato. 『『Taṇhā-mānadiṭṭhimaññitāna』』nti vuttaṃ maññitattayaṃ saparasantānesu paṭipakkhavasena yojetvā dassetuṃ 『『cakkhuṃ ahanti vā』』tiādi vuttaṃ. Tattha 『『cakkhuṃ aha』』nti iminā ajjhattavisayaṃ diṭṭhimaññitañca dasseti attābhinivesāhaṃkāradīpanato. 『『Mama』』nti iminā taṇhāmaññitaṃ mānamaññitampi vā, pariggahamukhenapi seyyādito mānuppajjanato. Sesapadadvayepi iminā nayena maññitavibhāgo veditabbo. Ahanti attāva, so ca cakkhusmiṃ tadadhīnavuttittā 『『paro』』ti na maññati. Mama kiñcanapalibodho cakkhusmiṃ sati labbhanato, asati na maññati tathāmaññitassa paccayaghātato. Sesapadadvayepi eseva nayo.

Ahaṃ cakkhuto niggatoti 『『aha』』nti vattabbo ayaṃ satto cakkhuto niggato tattha sukhumākārena upalabbhanato. Mama kiñcanapalibodho cakkhuto niggato tasmiṃ sati eva upalabbhanato . Sesadvayepi eseva nayo. Tattha paroti paro satto. Mama cakkhūti na maññati yassa taṃ cakkhu, tassa 『『aha』』nti vattabbasseva abhāvato. Mamattabhūtanti mama kāraṇaṃ. Sesaṃ uttānameva. Evametasmiṃ sutte cakkhurūpa-cakkhuviññāṇa-cakkhusamphassa-sukhadukkhādukkhamasukhavasena satta vārā cakkhudvāre, tathā sotadvārādīsūti cha sattakā dvecattālīsa. Puna sakkāyavasena 『『sabbaṃ na maññatī』』tiādinā vuttaṃ, tena tecattālīsa. Puna tebhūmakavaṭṭaṃ 『『loko』』ti gahetvā 『『na kiñci loke upādiyatī』』ti vuttaṃ, tena catucattālīsa honti. Evaṃ sabbathāpi catucattālīsāya ṭhānesu arahattaṃ pāpetvā vipassanā kathitāti veditabbā. 『『Catucattālīsādhikasatesū』』ti kesuci potthakesu likhanti, sā ca pamādalekhā.

Samugghātasāruppasuttavaṇṇanā niṭṭhitā.

  1. Paṭhamasamugghātasappāyasuttavaṇṇanā

31.Upakārabhūtā tadāvahattā. Tatoti maññitākārato. Tanti maññanāvatthuṃ. Aññenākārenāti yathā maññati aniccādiākārato, aññena aniccādinā ākārena hoti. Aññathābhāvaṃ vipariṇāmanti uppādavayatāya aññathābhāvaṃ jarāya maraṇena ca dvedhā vipariṇāmetabbaṃ. Taṃ upagamanena aññathābhāvī, evaṃbhūto hutvāpi jīraṇabhijjanasabhāvesu. Bhavesu satto loko uparipi bhavaṃyeva abhinandati. Heṭṭhā gahitameva saṅkaḍḍhitvāti 『『cakkhuṃ na maññatī』』tiādinā heṭṭhā gahitameva khandhadhātuāyatanāti khandhādipariyāyena ekato gahetvā punapi maññanāvatthuṃ dasseti. Avasāne 『『tato taṃ hotī』』ti vuttapadena saddhiṃ sabbavāresu aṭṭha aṭṭha hontīti 『『aṭṭhacattālīsāya ṭhānesū』』ti vuttaṃ.

Paṭhamasamugghātasappāyasuttavaṇṇanā niṭṭhitā.

  1. Dutiyasamugghātasappāyasuttavaṇṇanā

32.Dassetvāti ettha lakkhaṇe ayaṃ tvā-saddo, hetumhi vā. Anādisattasantānagatagāhattayalakkhitā hi satthu, tiparivaṭṭadesanā taṃnimittaṃ yāvadeva tappahānāya pavattitabhāvato. Arahattaṃ pāpetvā vipassanā kathitāti aṭṭhakathāyaṃ vuttaṃ 『『saha vipassanāya cattāropi maggā kathitā』』ti.

Dutiyasamugghātasappāyasuttavaṇṇanā niṭṭhitā.

Sabbavaggavaṇṇanā niṭṭhitā.

  1. Jātidhammavaggavaṇṇanā

33-42.Nibbattanasabhāvanti hetupaccayehi uppajjanasabhāvaṃ. Uppādānantaraṃ buddhippattiyā jīraṇasabhāvaṃ. Yattha cakkhādayo, tattheva visabhāgasamuṭṭhānalakkhaṇena byādhino uppattipaccayabhāvena byādhisabhāvaṃ. Maraṇasabhāvanti vināsasabhāvaṃ. Sokasabhāvanti ñātibyasanādinā ḍayhamānadukkhasabhāvaṃ. Saṃkilesikasabhāvanti taṇhādivasena saṃkilissanasabhāvaṃ.

Jātidhammavaggavaṇṇanā niṭṭhitā.

  1. Sabbaaniccavaggavaṇṇanā

43-52.Ñātapariññā āgatā visayavasena tabbisayassa dhammassa jotitattā. Itarā dve tīraṇapahānapariññāpi āgatā evāti veditabbā, tāsaṃ abhiññeyyadhammavisayattā ñāṇassa ca tīraṇapahānapariññāsambhavato. Pariññeyyapade tīraṇapariññāva āgatā, pahātabbapade pahānapariññāva āgatāti yojanā. Itarāpi dve gahitāyeva tāhi vinā atthasiddhiyā abhāvato. Paccakkhaṃ kātabbaṃ ārammaṇato asammohato paṭivijjhanena. Avuttāpi gahitāyeva parijānanassa yāvadeva pahānatthattā. Ekasabhāvena vinābhāvo anekaggaṭṭho. Upasaṭṭharogena viya anto eva abhihatasabbatā upahataṭṭho.

Sabbaaniccavaggavaṇṇanā niṭṭhitā.

Paṭhamo paṇṇāsako.

  1. Avijjāvaggavaṇṇanā

53-62.Catūsu saccesu aññāṇaṃ tappaṭicchādakasammoho. Avindiyaṃ vindati, vindiyaṃ na vindatīti katvā vijjāya paṭipakkhova avijjā. Vijjāya uppannāya anavasesato avijjā pahīyati, taṃ dassento 『『vijjāti arahattamaggavijjā』』ti āha. Na kevalaṃ aniccānupassanāvaseneva maggavuṭṭhānaṃ, atha kho itarānupassanāvasenapīti dassento 『『dukkhā…pe… pahīyatiyevā』』ti āha. Sabbatthāti uparisuttante sandhāyāha. Tato aparepi taṃatthalakkhaṇavasena kathitasuttantepi. Tānipi hi tathā bujjhanakapuggalānamajjhāsayena vuttānīti.

Avijjāvaggavaṇṇanā niṭṭhitā.

  1. Migajālavaggo

  2. Paṭhamamigajālasuttavaṇṇanā

  3. Cakkhuviññāṇaṃ dassanakiccanti vuttacakkhuviññāṇena passitabbanti āha 『『iṭṭhārammaṇabhūtā』』ti. Kamanīyāti kāmetabbā. Manaṃ appāyantīti manāpāti āha 『『manavaḍḍhanakā』』ti. Piyāyitabbasabhāvā piyarūpā. Kāmūpasaṃhitāti kāmapaṭisaṃyuttā. Ālambitabbatā eva cettha upasaṃhitatāti 『『ārammaṇaṃ katvā』』tiādimāha. Taṇhāsaṅkhātā nandī taṇhānandī, na tuṭṭhinandīyeva 『『nandiṃ caratī』』tiādīsu viya. Gāmantanti gāmasamīpaṃ. 『『Anupacāraṭṭhāna』』nti vatvā taṃ dasseti 『『yatthā』』tiādinā.

Etthāti yathānīhate pāṭhe. 『『Imaṃ ekaṃ pariyāyaṃ ṭhapetvā』』ti vuttaṃ tassa 『『pantānī』』tipadena saṅgahitattā. Appasaddāni appanigghosānīti ettha appa-saddo abhāvattho.

Paṭhamamigajālasuttavaṇṇanā niṭṭhitā.

  1. Samiddhilokapañhāsuttavaṇṇanā

68.Āyācanasuttato paṭṭhāyāti migajālavagge dutiyasuttato paṭṭhāya. Paṭhamasutte pana dutiyakavihārādibhāvo vuttoti.

Samiddhilokapañhāsuttavaṇṇanā niṭṭhitā.

  1. Upasenaāsīvisasuttavaṇṇanā

69.Gahetvāti pārupanassa sithilakaraṇena vīmaṃsato mocetvā. Leṇacchāyāyāti purimadisāya leṇacchāyāyaṃ. Patitvāti leṇacchadanato bhassitvā. Phuṭṭhavisoti catūsu āsīvisesu so phuṭṭhaviso. Tenāha 『『tasmā』』tiādi. Pariyādiyamānamevāti khepentameva, vināsentamevāti attho. Yathāparicchedenāti attano visaparicchedānurūpaṃ. Aññathābhāvanti vaḍḍhabhāvādipakatijahanaṃ. Sabhāvavigamoti vināso.

Upasenaāsīvisasuttavaṇṇanā niṭṭhitā.

  1. Upavāṇasandiṭṭhikasuttavaṇṇanā

70.Rūpaṃ paṭisaṃviditaṃ karoti ñātapariññāvasena. Rūparāganti nīlādibhede rūpadhamme rāgaṃ. Paṭisaṃviditaṃ karoti 『『ayaṃ me rāgo appahīno』』ti. Etena sekkhānaṃ paccavekkhaṇā kathitā. Tena vuttaṃ 『『evampi kho, upavāṇa, sandiṭṭhiko dhammo hotī』』tiādi. Rūparāgaṃ paṭisaṃviditaṃ karoti 『『natthi me ajjhattaṃ rūpesu rāgo』』ti pajānāti. Asekkhānaṃ hāyaṃ paccavekkhaṇā.

Upavāṇasandiṭṭhikasuttavaṇṇanā niṭṭhitā.

  1. Paṭhamachaphassāyatanasuttavaṇṇanā

71.Phassākarānanti channaṃ phassānaṃ ākarānaṃ uppattiṭṭhānānaṃ, cakkhādīnanti attho. Naṭṭho nāma ahanti vadati, yo channaṃ phassāyatanānaṃ samudayādiṃ yathābhūtaṃ pajānāti, so vusitavā, itaro avusitavā ahañca tādisoti. Ayamevāti ayaṃ cakkhusmiṃ 『『netaṃ mamā』』tiādinā tiṇṇaṃ gāhānaṃ abhāvo eva.

Paṭhamachaphassāyatanasuttavaṇṇanā niṭṭhitā.

  1. Dutiyachaphassāyatanasuttavaṇṇanā

72.Apunabbhavoti punabbhavābhāvo.

  1. Tatiyachaphassāyatanasuttavaṇṇanā

73.Panassasanti ekaṃsena naṭṭhoti ayamettha atthoti āha 『『atinaṭṭho』』ti, dhurato eva naṭṭhoti attho.

Tatiyachaphassāyatanasuttavaṇṇanā niṭṭhitā.

Migajālavaggavaṇṇanā niṭṭhitā.

  1. Gilānavaggo

1-5. Paṭhamagilānasuttādivaṇṇanā

74-78.Appaññātoti nāmagottato ceva sīlādiguṇehi ca appaññāto avissuto. Theramajjhimabhāvaṃ appattatāya navo.

Paṭhamagilānasuttādivaṇṇanā niṭṭhitā.

  1. Dutiyaavijjāpahānasuttavaṇṇanā

  2. Aniccādivasena abhinivisanaṃ abhiniveso, so eva dhammasabhāvaṃ atikkamitvā parato āmasanato parāmāso, so eva gāho. Tena abhinivesaparāmāsaggāhena gaṇhituṃ na yuttā aniccādisabhāvattā. Saṅkhārā eva pavattiyā kāraṇabhāvato saṅkhāranimittāni. Yo saṅkhāresu apariññātābhinivesena passitabbo attākāro, so na hotīti añño anattākāro, tato aññato passati. Pariññātābhinivesoti tīraṇapariññāya paricchijja ñātamicchābhiniveso. Pariññātābhinivesoti vā pariññātavipassanābhiniveso. Vipassanāti arūpasattakavasena vipassanāya parijānitabbā.

Dutiyaavijjāpahānasuttavaṇṇanā niṭṭhitā.

  1. Sambahulabhikkhusuttavaṇṇanā

81.Kevalanti itaralakkhaṇehi avomissaṃ.

  1. Phaggunapañhāsuttavaṇṇanā

  2. Taṇhāya pahīnāya diṭṭhimānāpi pahīnā evāti 『『taṇhāpapañcassa chinnattā chinnapapañce』』ti vuttaṃ. Dutiyapadepi eseva nayo. Idha sattavohāro cakkhādīsu vijjamānesu eva hoti, tasmā parinibbutānañca vohāro cakkhādīsu sannissayeneva, nāññathāti atikkantabuddhehi pariharitāni cakkhusotādīni pucchāmīti pucchati 『『atthi nu kho bhante』』tiādinā. Cakkhusotādivaṭṭaṃ vaṭṭe pavatteyya.

Phaggunapañhāsuttavaṇṇanā niṭṭhitā.

Gilānavaggavaṇṇanā niṭṭhitā.

  1. Channavaggo

  2. Palokadhammasuttavaṇṇanā

84.Aniccalakkhaṇameva kathitaṃ, tañca pariyāyena, aniccalakkhaṇe kathite itaralakkhaṇāni kathitāneva honti byabhicārabhāvato.

  1. Suññatalokasuttavaṇṇanā

  2. Attano idanti attaniyanti āha 『『attano santakenā』』ti.

  3. Saṃkhittadhammasuttavaṇṇanā

86.Vuttanayeneva veditabbanti khandhiyavagge khandhavasena āgataṃ, idha āyatanavasenāti ayameva viseso.

  1. Channasuttavaṇṇanā

  2. Sabbanimittehi paṭisallīyati etenāti paṭisallānaṃ, phalasamāpatti. Jīvitahārakasatthaṃ jīvitassa haraṇato, sattānañca sasanato hiṃsanato . Paricaritoti payirupāsito. Tena yathānusiṭṭhaṃ paṭipajjinti dīpeti.

Anupavajjanti parehi na upavaditabbaṃ. Taṃ panettha āyatiṃ appaṭisandhibhāvato hotīti āha 『『appavattika』』nti. 『『Netaṃ mamā』』tiādīni vadanto arahatte pakkhipitvā kathesi. Puthujjanabhāvameva dīpento vadati akatakiccabhāvadīpanena. Kiñcāpi thero pucchitaṃ pañhaṃ arahatte pakkhipitvā kathesi, 『『na samanupassāmī』』ti pana vadanto kiñci nipphattiṃ na kathesi, tasmā 『『idampi manasi kātabba』』nti idaṃ ānetvā sambandho.

Kilesapassaddhīti kilesapariḷāhavūpasamo. Bhavatthāya puna bhavatthāya. Ālayanikanti pariyuṭṭhāneti bhavantare apekkhāsaññite ālaye nikantiyā ca pariyuṭṭhānappattiyā. Asati avijjamānāya. Paṭisandhivasena aññabhavato idhāgamanaṃ āgati nāma. Cutivasena gamananti cavanavasena ito gati. Anurūpagamanaṃ gati nāma tadubhayaṃ na hoti. Cutūpapāto aparāparabhavanavasena cuti, upapajjanavasena upapāto, tadubhayampi na hoti. Evaṃ pana cutūpapāte asati nevidha na idha loke. Na huraṃ na paraloke hoti. Tato eva na ubhayattha hoti. Ayameva anto ayaṃ idhaloke paraloke ca abhāvoyeva dukkhassa pariyosānaṃ. Ayamevāti yathāvutto eva – ettha etasmiṃ pāṭhe paramparāgato pamāṇabhūto attho.

Ye panāti sammavādino sandhāya vadati. Antarābhavaṃ icchanti 『『evaṃ bhavena bhavantarasambandho yujjeyyā』』ti. Niratthakaṃ antarābhavassa nāma kassaci abhāvato. Cutikkhandhānantarañhi paṭisandhikkhandhānaṃyeva pātubhāvo. Tenāha 『『antarābhavassa…pe… paṭikkhittoyevā』』ti. Tattha bhāvoti atthitā. Abhidhamme kathāvatthuppakaraṇe (kathā. 505-507) paṭikkhittoyeva. Yadi evaṃ 『『antarenā』』ti idaṃ kathanti āha 『『antarenā』』tiādi. Vikappato aññaṃ vikappantaraṃ, tassa dīpanaṃ 『『antarenā』』ti vacanaṃ. Na antarābhavadīpanaṃ tādisassa anupalabbhanato payojanābhāvato ca. Yattha hi vipākaviññāṇassa paccayo, tatthassa nissayabhūtassa vatthussa sahabhāvīnañca khandhānaṃ sambhavoti saddhiṃ attano nissayena viññāṇaṃ uppajjatevāti nāssa uppattiyā desadūratā veditabbā. 『『Neva idha na hura』』nti vuttadvayato aparaṃ vikappena 『『na ubhaya』』nti, tatthapi na hotiyevāti adhippāyo. 『『Antarenā』』ti vā 『『vinā』』ti iminā samānattho nipāto, tasmā nevidha, na huraṃ, ubhayaṃ vināpi nevāti attho.

Āharīti chinnavasena gaṇhi. Tenāha 『『kaṇṭhanāḷaṃ chindī』』ti. Pariggaṇhantoti sammasanto. Parinibbuto dīgharattaṃ vipassanāyaṃ yuttapayuttabhāvato. 『『Anupavajjaṃ channena bhikkhunā satthaṃ āharita』』nti, kathesīti asekkhakāle byākaraṇaṃ viya katvā kathesi.

Imināti 『『upavajjakulānī』』ti iminā vacanena. Theroti sāriputtatthero. Evanti evaṃ pubbakālesu saṃsaṭṭhavihārī hutvā ṭhito pacchā arahattaṃ pāpuṇissatīti āsaṅkanto pucchati. Sesaṃ uttānameva.

Channasuttavaṇṇanā niṭṭhitā.

5-6. Puṇṇasuttādivaṇṇanā

88-89.Tanti cakkhurūpadvayaṃ. Tenāha 『『cakkhuñceva rūpañcā』』ti. Nandisamudayāti nandiyā samudayataṇhāya sesakāraṇehi nandiyā samuditi samodhānaṃ nandisamudayo, tasmā nandisamudayā. Tenāha 『『taṇhāya samodhānenā』』ti. Pañcakkhandhasaṅkhātassa dukkhassa samodhānena samuditi pavattiyevāti saha samudayena dukkhassa dassitattā 『『vaṭṭaṃ matthakaṃ pāpetvā』』ti vuttaṃ. Nirodhūpāyena saddhiṃ nirodhassa dassitattā 『『vivaṭṭaṃ matthakaṃ pāpetvā』』ti. Pucchānusandhiādīsu aññataro na hotīti āha – 『『pāṭiyekko anusandhī』』ti.

Caṇḍāti kodhanā. Duṭṭhāti dosavantoti attho. Kibbisāti pāpā. Kakkhaḷāti dāruṇā. Ghaṭikamuggarenāti ekasmiṃ pakkhe ghaṭikaṃ dassetvā katena rassadaṇḍena. Sattānaṃ sasanato satthaṃ, tato eva jīvitassa haraṇato hārakañcāti satthahārakaṃ. Indriyasaṃvaro 『『damo』』ti vutto manacchaṭṭhānaṃ indriyānaṃ damanato. Paññā 『『damo』』ti vuttā kilesavisevitānaṃ damanato vūpasamanato. Uposathakammaṃ 『『damo』』tivuttaṃ kāyadvārādīhi uppajjanakaasamassa damanato. Khanti 『『damo』』ti veditabbā akkhantiyā damanato vūpasamanato. Tenāha 『『upasamoti tasseva vevacana』』nti.

Etthāti sunāparantajanapade. Ete dveti ayaṃ puṇṇatthero tassa kaniṭṭhoti ete dve bhātaro. Āhacca aṭṭhāsi uḷāraṃ buddhārammaṇaṃ pītiṃ uppādetvā. Satta sīhanāde naditvāti mammacchedakānampi akkosaparibhāsānaṃ khamane santosābhāvadīpanaṃ, pāṇippahārassa, leḍḍuppahārassa, daṇḍappahārassa, satthappahārassa, jīvitavoropanassa, khamane santosābhāvadīpanañcāti evaṃ satta sīhanāde naditvā. Catūsu ṭhānesu vasitattā pāḷiyaṃ vasanaṭṭhānaṃ anuddesikaṃ katvā 『『sunāparantasmiṃ janapade viharati』』icceva vuttaṃ.

Catūsu ṭhānesūti abbuhatthapabbate, samuddagirivihāre, mātulagirimhi, makuḷakārāmavihāreti imesu catūsu ṭhānesu. Tanti caṅkamaṃ āruyha koci bhikkhu caṅkamituṃ samattho natthi mahatā samuddaparissayena bhāvanāmanasikārassa anabhisambhuṇanato. Uppātikanti uppātakaraṃ mahāsaṅkhobhaṃ uṭṭhapetvā. Sammukheti anilapadese. Paṭivedesunti pavedesuṃ.

Āraddhakālato paṭṭhāyāti maṇḍalamāḷassa kātuṃ pathavīmitakālato pabhuti. Saccabandhena pañcasatāni paripūretuṃ 『『ekūnapañcasatāna』』nti vuttaṃ. Gandhakuṭinti jetavanamahāvihāre mahāgandhakuṭiṃ.

Saccabandhanāmoti saccabandhe pabbate ciranivāsitāya 『『saccabandho』』tveva laddhanāmo. Arahattaṃ pāpuṇīti pañcābhiññāparivāraṃ arahattaṃ adhigacchi. Tenāha 『『maggenevassa abhiññā āgatā』』ti.

Tasmiṃ sannipatitā mahājanā keci sotāpannā, keci sakadāgāmino, keci anāgāmino, keci arahanto ahesuṃ. Tatthāpi keci tevijjā, keci chaḷabhiññā, keci paṭisambhidappattā ahesuṃ. Taṃ sandhāya vuttaṃ 『『mahājanassa bandhanamokkho jāto』』ti. Ye pana tattha saraṇagamanapañcasīladasasīlasamādānena laddhānuggahā, tesaṃ devatānañca vasena 『『mahantaṃ buddhakolāhalaṃ ahosī』』ti vuttaṃ.

Aruṇaṃpana mahāgandhakuṭiyaṃyeva uṭṭhapesi devatānuggahatthañceva kulānudayāya ca. Apāyamagge otārito 『『koci lokassa sajitā atthi, tassa vasena pavattisaṃhārā honti, tenevāyaṃ pajā sanāthā hoti, taṃ yuñjati ca tasmiṃ tasmiṃ kamme』』ti micchāgāhehi. Paricaritabbaṃ yāci 『『ettha mayā ciraṃ vasitabba』』nti.

Chaṭṭhanti bāhiyasuttaṃ. Taṃ uttānameva heṭṭhā vuttanayattā.

Puṇṇasuttādivaṇṇanā niṭṭhitā.

7-8. Paṭhamaejāsuttādivaṇṇanā

90-91. Ejati chaḷārammaṇanimittaṃ kampatīti ejā. Tenāha 『『calanaṭṭhenā』』ti. Ābādhanaṭṭhena pīḷanaṭṭhena. Anto dosanaṭṭhenāti antocitte eva padussanaṭṭhena. Nikantanaṭṭhenāti chindanaṭṭhena. Heṭṭhā gahitamevāti heṭṭhā maññitasamugghātasāruppasutte āgatameva. Vuttanayameva maññitasamugghātasutte.

Paṭhamaejāsuttādivaṇṇanā niṭṭhitā.

9-10. Paṭhamadvayasuttādivaṇṇanā

92-93.Dvayanti dukaṃ. Pāḷiyaṃ āmeḍitalopena niddesoti āha 『『dve dve koṭṭhāse』』ti. Evametanti evaṃ aniccādibhāvena etaṃ cakkhurūpañcāti dvayaṃ. Calatīti anavaṭṭhānena pacalati. Byathatīti jarāya maraṇena ca pavedhati. Hetu ceva uppattinimittattā. Sahagatīti sahappavatti, tāya gahetabbattā 『『saṅgatī』』ti phasso vutto. Esa nayo sesapadadvayepi. Yasmā ca saṃgacchamānadhammavimuttā saṅgati nāma natthi, tathā sannipātasamavāyā, tesaṃ vasena nibbatto phasso tathā vuccatīti. Tenāha 『『iminā』』tiādi.

Vatthūti cakkhu nissayapaccayādibhāvena. Ārammaṇanti rūpaṃ ārammaṇapaccayādibhāvena. Sahajātā tayo khandhā vedanādayo, te sahajātādipaccayabhāvena. Ayaṃ hetūti ayaṃ tividho hetū. Phassenātiādīsu ayaṃ saṅkhepattho – yasmā rūpārammaṇe phasse attano phusanakiccaṃ karonte evaṃ vedanā anubhavanakiccaṃ, saññā sañjānanakiccaṃ karoti, tasmā 『『phassena phuṭṭhamevā』』tiādivuttameva atthaṃ idāni puggalādhiṭṭhānena dassetuṃ 『『phuṭṭho』』tiādi vuttaṃ. Pañceva khandhā bhagavatā samatiṃsāya ākārehi vuttā. Kasmāti āha 『『katha』』ntiādi. Rukkhasākhāsu rukkhavohāro viya ekekadhammepi khandhavohāro hotiyeva. Tenāha bhagavā – 『『viññāṇaṃ viññāṇakkhandho』』ti (yama. khandhayamaka 2).

Paṭhamadvayasuttādivaṇṇanā niṭṭhitā.

Channavaggavaṇṇanā niṭṭhitā.

  1. Saḷavaggo

  2. Adantaaguttasuttavaṇṇanā

94.Adamitāti damaṃ nibbisevanabhāvaṃ anītā. Agopitāti satisaṅkhātāya vatiyā na rakkhitā. Apihitāti satikavāṭena na pihitā. Catūhipi padehi indriyānaṃ anāvaraṇamevāha. Adhikaṃ vahantīti adhivāhā, dukkhassa adhivāhā dukkhādhivāhā. Nirayesu uppajjanakaṃ nerayikaṃ. Ādi-saddena sesapāḷiṃ saṅgaṇhāti.

Saḷevāti cha-kārassa sa-kāro, ḷa-kāro padasandhikaro. Yatthāti nimittatthe bhummaṃ. Anavassutā atintāti rāgena atemitā.

Assāditanti assādaṃ itaṃ upagataṃ. Tenāha 『『assādavanta』』nti. Sukhadukkhanti iṭṭhāniṭṭhaṃ. Anvayatīti anvayo, hetu. Phassoti anvayo etassāti phassanvayanti āha – 『『phassahetuka』』nti. 『『Aviruddha』』iti vibhattilopena niddeso.

Papañcasaññāti taṇhādisamadhūpasaṃhatasaññā. Tenāha 『『kilesasaññāya papañcasaññā nāma hutvā』』ti. Papañcasaññā etesaṃ atthīti papañcasaññā, itarītarā narā. Papañcayantāti saṃsāre papañcaṃ cirāyanaṃ karontā. Saññinoti gehassitasaññāya saññāvanto. Manomayaṃ vitakkanti kevalaṃ manasā sambhāvitaṃ micchāvitakkaṃ. Irīyatīti iriyaṃ paṭipattiṃ irīyati paṭipajjati.

Suṭṭhu bhāvitoti suṭṭhubhāvaṃ subhāvanaṃ ito bhāvitabhāvito. Phuṭṭhassa cittanti tena yathāvuttaphassena phuṭṭhaṃ assa cittaṃ. Na vikampate kvacīti kismiñci iṭṭhāniṭṭhārammaṇe na kampati. Pāragāti pāragāmino bhavatha.

Adantaaguttasuttavaṇṇanā niṭṭhitā.

  1. Mālukyaputtasuttavaṇṇanā

95.Apasādetīti tajjeti. Ussādetīti ukkaṃseti. Ayaṃ kira thero mālukyaputto. Pamajjitvāti yonisomanasikārassa ananuyujjanena pamajjitvā.

Yatrāti paccattaṃ vacanālaṅkāre. Nāmāti asambhāvane apasādanapakkhe, ussādanapakkhe pana sambhāvane. Kiṃ jātanti kiṃ tena mahallakabhāvena jātanti mahallakabhāvaṃ tiṇāyapi amaññamāno vadati. Tenāha 『『yadi…pe… anuggaṇhanto』』ti. Anuggaṇhantoti acintento. Mādisānaṃ bhagavato ovādo upakārāvahoti etarahi ovādañca pasaṃsanto.

『『Adiṭṭhā adiṭṭhapubbā』』tiādinā parikappavasena vuttanidassanaṃ 『『yathā etesu chandādayo na honti, evamitaresupi pariññātesū』』ti nayapaṭipajjanatthaṃ, tesampi imehi samānetabbattā. Tena vuttaṃ 『『supinakūpamā kāmā』』ti (ma. ni. 1.234; 2.46; pāci. 417; cūḷava. 65).

Cakkhuviññāṇena diṭṭhe diṭṭhamattanti cakkhuviññāṇassa rūpāyatanaṃ yattako gahaṇākāro, tattakaṃ. Kittakaṃ pamāṇanti attasaṃvediyaṃ parassa na disitabbaṃ, kappanāmattaṃ rūpaṃ. Tenāha 『『cakkhuviññāṇaṃ hī』』tiādi. Rūpeti rūpāyatane. Rūpamattamevāti nīlādibhedaṃ rūpāyatanamattaṃ, na nīlādi. Visesanivattanattho hi ayaṃ matta-saddo. Yadi evaṃ, eva-kāro kimatthiyo? Cakkhuviññāṇañhi rūpāyatane labbhamānampi nīlādivisesaṃ 『『idaṃ nīlaṃ nāma, idaṃ pītaṃ nāmā』』ti na gaṇhāti. Kuto niccāniccādisabhāvatthanti saṃhitassapi nivattanatthaṃ evakāraggahaṇaṃ. Tenāha 『『na niccādisabhāva』』nti. Sesaviññāṇehipīti javanaviññāṇehipi.

Diṭṭhaṃ nāma cakkhuviññāṇaṃ rūpāyatanassa dassananti katvā. Tenāha 『『rūpe rūpavijānana』』nti. Cakkhuviññāṇamattamevāti yattakaṃ cakkhuviññāṇaṃ rūpāyatane gahaṇamattaṃ, taṃmattameva me sabbaṃ cittaṃ bhavissatīti attho. 『『Rāgādirahenā』』ti vā pāṭho. Diṭṭhaṃ nāma padatthato cakkhuviññāṇena diṭṭhaṃ rūpaṃ. Tatthevāti cakkhuviññāṇena diṭṭhamatte rūpe. Cittattayaṃ diṭṭhamattaṃ nāma cakkhuviññāṇaṃ viya rāgādivirahena pavattanato. Tenāha 『『yathā ta』』nti ādi.

Manodvārāvajjanenaviññātārammaṇaṃ viññātanti adhippetaṃ rāgādivirahena viññeyyato. Tenāha 『『yathā āvajjanenā』』tiādi.

Tadāti tasmiṃ kāle, na tato paṭṭhāyāti ayamettha atthoti dasseti. 『『Diṭṭhamatta』』ntiādinā yesaṃ rāgādīnaṃ nivattanaṃ adhippetaṃ, te 『『tenā』』ti ettha ta-saddena paccāmasīyantīti 『『tena rāgena vā ratto』』tiādi vuttaṃ. Tatthāti visaye bhummaṃ, visayabhāvo ca visayinā sambandhavasena icchitabboti vuttaṃ 『『paṭibaddho』』tiādi.

Satīti rūpassa yathāsabhāvasallakkhaṇā sati muṭṭhā piyanimittamanasikārena anuppajjanato na dissati nappavattati. Ajjhosāti ajjhosāya. Gilitvā pariniṭṭhapetvā attaniyakaraṇena.

Abhijjhā ca vihesā cāti karaṇatthe paccattavacananti āha – 『『abhijjhāya ca vihesāya cā』』ti. Atthavasena vibhattipariṇāmoti āha – 『『abhijjhāvihesāhī』』ti. Ācinantassāti vaḍḍhentassa. Paṭissatoti patissato sabbattha satiyā yutto. Sevato cāpīti ettha ca-saddo api-saddo ca nipātamattanti 『『sevantassa』』icceva attho vutto.

Mālukyaputtasuttavaṇṇanā niṭṭhitā.

  1. Parihānasuttavaṇṇanā

96.Parihānasabhāvanti anavajjadhammehi parihāyanasabhāvaṃ. Abhibhavitānīti abhibhūtāni nibbisevanabhāvākārena. Sarasaṅkappāti tasmiṃ tasmiṃ visaye anavaṭṭhitabhāvena saṅkappā. Saṃyojaniyāti saṃyojetabbā. Saṃyojanānañhi punappunaṃ uppattiyā okāsaṃ dento kilesajātaṃ adhivāseti nāma. Kileso eva kilesajātaṃ. Ārammaṇaṃ pana citte karonto adhivāseti nāma. Chandarāgappahānena na pajahati ārammaṇaṃ, kilesaṃ pana anuppattidhammatāpādanena eva. Abhibhavitaṃ āyatananti kathitaṃ adhivāsanādinā. 『『Kathañca, bhikkhave, parihānadhammo hotī』』ti dhammaṃ pucchitvā taṃ vibhajantena bhagavatā 『『tañce bhikkhu adhivāsetī』』tiādinā puggalena puggalādhiṭṭhānena dhammo dassito.

Parihānasuttavaṇṇanā niṭṭhitā.

  1. Pamādavihārīsuttavaṇṇanā

97.Napidahitvā cakkhundriyaṃ na pidahitvā sañchāditvā ṭhitassa. Byāsiñcatīti kilesehi visesena āsiñcati. Kilesatintanti kilesehi avassutaṃ. Dubbalapīti taruṇā na balappattā. Balavapīti ubbegā pharaṇappattā ca pīti. Darathappassaddhīti kāyacittadarathavūpasamalakkhaṇā passaddhi. Na uppajjanti paccayaparamparāya asiddhattā. 『『Kathañca, bhikkhave, pamādavihārī hotī』』tiādinā puggalaṃ pucchitvā 『『pāmojjaṃ na hoti, pāmojjaṃ jāyatī』』tiādinā ca, dhammena 『『pamādavihārī appamādavihārī』』ti ca puggalo dassito.

Pamādavihārīsuttavaṇṇanā niṭṭhitā.

  1. Saṃvarasuttavaṇṇanā

98.Idanti 『『kathañca, bhikkhave, asaṃvaro』』ti? Idaṃ vacanaṃ. Pahātabbadhammakkhānavasenāti pahātabbadhammasseva kathanaṃ vuttaṃ. 『『Kathañca, bhikkhave, asaṃvaro hotī』』ti dhammaṃ pucchitvā 『『santi, bhikkhave, cakkhuviññeyyā rūpā』』tiādinā dhammova vibhatto.

Saṃvarasuttavaṇṇanā niṭṭhitā.

  1. Samādhisuttavaṇṇanā

99.Cittekaggatāyāti samathavasena cittekaggatāya. Parihāyamāneti tassa alābhena parihāyamāne. Kammaṭṭhānanti vipassanākammaṭṭhānaṃ, samathameva vā.

  1. Paṭisallānasuttavaṇṇanā

100.Kammaṭṭhānanti samathavipassanākammaṭṭhānaṃ.

8-9. Paṭhamanatumhākaṃsuttādivaṇṇanā

101-102.Upamaṃ parivāretvāti upamaṃ pariharitvā. Suddhikavasenāti upamāya vinā kevalameva.

  1. Udakasuttavaṇṇanā

103.Udakoti tassa nāmaṃ. Vedaṃ ñāṇaṃ. Sabbaṃ jitavāti sabbaji. Avakhatanti nikhataṃ. Ucchādanadhammoti ucchādetabbasabhāvo. Parimaddanadhammoti parimadditabbasabhāvo. Parihatoti pariharito. Odanakummāsūpacayucchādanaparimaddanapadehīti vattabbaṃ. Ucchādanaṃ vā parimaddanamattamevāti katvā na gahitaṃ.

Udakasuttavaṇṇanā niṭṭhitā.

Saḷavaggavaṇṇanā niṭṭhitā.

Dutiyo paṇṇāsako.

  1. Yogakkhemivaggo

  2. Yogakkhemisuttavaṇṇanā

104.Catūhiyogehīti kāmayogādīhi catūhi yogehi. Kheminoti khemavato kusalino. Kāraṇabhūtanti kattabbaupāyassa kāraṇabhūtaṃ. Pariyāyati pavattiṃ nivattiñca ñāpetīti pariyāyo, dhammo ca so pariyattidhammattā pariyāyo cāti dhammapariyāyo, taṃ dhammapariyāyaṃ. Yasmā pana so tassādhigamassa kāraṇaṃ hoti, tasmā vuttaṃ 『『dhammakāraṇa』』nti. Yuttinti samathavipassanādhammānīti vā catusaccadhammānīti vā. 『『Tasmā』』ti padaṃ uddharitvā – 『『kasmā』』ti kāraṇaṃ pucchanto 『『kiṃ akkhātattā, udāhu pahīnattā』』ti vibhajitvā pucchi. Yasmā pana chandarāgappahānaṃ yogakkhemibhāvassa kāraṇaṃ, na kathanaṃ, tasmā 『『pahīnattā』』tiādi vuttaṃ.

Yogakkhemisuttavaṇṇanā niṭṭhitā.

2-10. Upādāyasuttādivaṇṇanā

105-113.Vedanāsukhadukkhanti vedanāsaṅkhātaṃ sukhañca dukkhañca kathitaṃ. 『『Ajjhattaṃ sukhaṃ dukkha』』nti vuttattā vimuttisukhassa ca saḷāyatanadukkhassa ca kathitattā vivaṭṭasukhaṃ cettha kathitamevāti sakkā viññātuṃ. Kāmaṃ khandhiyavagge khandhavasena desanā āgatā, na āyatanavasena. Ettha pana vattabbaṃ atthajātaṃ khandhiyavagge vuttanayamevāti.

Upādāyasuttādivaṇṇanā niṭṭhitā.

Yogakkhemivaggavaṇṇanā niṭṭhitā.

  1. Lokakāmaguṇavaggo

1-2. Paṭhamamārapāsasuttādivaṇṇanā

114-115. Āvasati ettha kilesamāroti āvāso. Kāmaguṇaajjhattikabāhirāni āyatanāni. Kilesamārassa āvāsaṃ gato vasaṃ gato. Tividhassāti papañcasaññāsaṅkhātassa tividhassapi mārassa. Tato eva devaputtamārassapi vasaṃ gatoti sakkā viññātuṃ.

Paṭhamamārapāsasuttādivaṇṇanā niṭṭhitā.

  1. Lokantagamanasuttavaṇṇanā

  2. Lokiyanti ettha sattakāyabhūtagāmādīti loko, cakkavāḷo. Saṅkhāro pana lujjanapalujjanaṭṭhena loko. Antanti osānaṃ. Sabbaññutaññāṇena saṃsanditvāti sabbaññutaññāṇagatiyā samānetvā avirodhetvā. Thomessāmīti pasaṃsissāmi.

Evaṃsampattikanti evaṃsampajjanakaṃ evaṃpassitabbaṃ idaṃ mama ajjhesanaṃ. Tenāha 『『īdisanti attho』』ti. Jānaṃ jānātīti sabbaññutaññāṇena jānitabbaṃ jānāti eva. Na hi padesaññāṇe ṭhito jānitabbaṃ sabbaṃ jānāti. Ukkaṭṭhaniddesena hi avisesaggahaṇena ca 『『jāna』』nti iminā niravasesaṃ ñeyyajātaṃ pariggayhatīti tabbisayāya jānanakiriyāya sabbaññutaññāṇameva karaṇaṃ bhavituṃ yuttaṃ. Pakaraṇavasena 『『bhagavā』』ti padasannidhānena ca ayamattho vibhāvetabbo. Passitabbameva passatīti dibbacakkhu-paññācakkhu-dhammacakkhu-buddhacakkhu-samantacakkhu-saṅkhātehi ñāṇacakkhūhi passitabbaṃ passati eva. Atha vā jānaṃ jānātīti yathā aññe savipallāsā kāmarūpapariññāvādino jānantāpi vipallāsavasena jānanti, na evaṃ bhagavā. Bhagavā pana pahīnavipallāsattā jānanto jānāti eva, diṭṭhidassanassa abhāvā passanto passati evāti attho.

Dassanapariṇāyakaṭṭhenāti yathā cakkhu sattānaṃ dassanatthaṃ pariṇeti sādheti, evaṃ lokassa yāthāvadassanasādhanatopi dassanakiccapariṇāyakaṭṭhena cakkhubhūto, paññācakkhumayattā vā sayambhūñāṇena paññācakkhuṃ bhūto pattoti vā cakkhubhūto. Ñāṇabhūtoti etassa ca evameva attho daṭṭhabbo. Dhammā vā bodhipakkhiyā, tehi uppannattā lokassa ca taduppādanato anaññasādhāraṇaṃ vā dhammaṃ patto adhigatoti dhammabhūto. 『『Brahmā』』vuccati seṭṭhaṭṭhena maggañāṇaṃ, tena uppannattā lokassa ca taduppādanato tañca sayambhūñāṇena pattoti brahmabhūto. Catusaccadhammaṃ vadatīti vattā. Ciraṃ saccapaṭivedhaṃ pavattento vadatīti pavattā. Atthaṃ nīharitvāti dukkhādiatthaṃ uddharitvā. Paramatthaṃ vā nibbānaṃ pāpayitā. Amatasacchikiriyaṃ sattesu uppādento amataṃ dadātīti amatassa dātā. Bodhipakkhiyadhammānaṃ tadāyattabhāvato dhammassāmī. Punappunaṃ yācāpento bhāriyaṃ karonto garuṃ karoti nāma, tathā duviññeyyaṃ katvā kathentopi.

Cakkhunā vijjamānena lokasaññī hoti, na tasmiṃ asati. Na hi ajjhattikāyatanavirahena lokasamaññā atthi. Tenāha 『『cakkhuñhi loko』』tiādi. Appahīnadiṭṭhīti asamūhatasakkāyadiṭṭhiko ghanavinibbhogaṃ kātuṃ asakkonto samudāyaṃ viya avayavaṃ 『『loko』』ti sañjānāti ceva maññati ca. Tathāti iminā 『『lokoti sañjānāti ceva maññati cā』』ti padattayaṃ ākaḍḍhati. Tassāti puthujjanassa, cakkavāḷalokassa vā. Cakkhādimeva hi sahokāsena 『『cakkavāḷo』』ti puthujjano sañjānāti. Gamanenāti padasā gamanena. Na sakkā tesaṃ anantattā. Lujjanaṭṭhenāti abhisaṅkhāralokavasena lokassa antaṃ dassetuṃ vuttaṃ. Tassa anto nāma nibbānaṃ. Taṃ pattuṃ sakkā sammāpaṭipattiyā pattabbattā. Cakkavāḷalokassa pana anto nāma, natthi tassa gamanena appattabbattā.

Imehi padehīti imehi vākyavibhāgehi padehi. Tāni pana akkharasamudāyalakkhaṇānīti āha 『『akkharasampiṇḍanehī』』ti. Pāṭiyekkaakkharehīti tasmiṃ tasmiṃ pade paṭiniyatasannivesehi visuṃ visuṃ cittena gayhamānehi akkharehīti attho.

Gamanaṭṭhena 『『paṇḍā』』 vuccati paññā, tāya ito gato pattoti paṇḍito, paññavā. Mahāpaññatā nāma paṭisambhidāvasena veditabbāti āha 『『mahante atthe』』tiādi. Yathā tanti ettha tanti nipātamattaṃ paṭhamavikappe, dutiyavikappe pana paccāmasananti āha 『『taṃ byākata』』nti.

Lokantagamanasuttavaṇṇanā niṭṭhitā.

  1. Kāmaguṇasuttavaṇṇanā

117.Cetasoti karaṇe sāmivacanaṃ. Cittena saṃphusanaṃ nāma anubhavoti āha 『『cittena anubhūtapubbā』』ti. Ututtayānurūpatāvasena pāsādattayaṃ, taṃ vasena tividhanāṭakabhedo. Manorammatāmattena kāmaguṇaṃ katvā dassitaṃ, na kāmavasena. Na hi abhinikkhamanato uddhaṃ bodhisattassa kāmavitakkā bhūtapubbā. Tenāha māro pāpimā –

『『Satta vassāni bhagavantaṃ, anubandhiṃ padāpadaṃ;

Otāraṃ nādhigacchissaṃ, sambuddhassa satīmato』』ti. (su. ni. 448);

Metteyyo nāmātiādi anāgatārammaṇadassanamattaṃ, na bodhisattassa evaṃ uppajjatīti. Attā piyāyitabbarūpo etassāti attarūpo, uttarapade purimapadalopenāti 『『attano hitakāmajātikenā』』ti attho vutto. Attarūpenāti vā pītisomanassehi gahitasabhāvena tuṭṭhapahaṭṭhena udaggudaggena. Appamādoti appamajjanaṃ kusaladhammesu akhaṇḍakāritāti āha 『『sātaccakiriyā』』ti. Avossaggoti cittassa kāmaguṇesu avossajjanaṃ pakkhandituṃ appadānaṃ. Purimo vikappo kusalānaṃ dhammānaṃ karaṇavasena dassito, pacchimo akusalānaṃ akaraṇavasena. Dve dhammāti appamādo satīti dve dhammā. Appamādo sati ca tathā pavattā cattāro kusaladhammakkhandhā veditabbā. Kattabbāti pavattetabbā.

Tasmiṃ āyataneti tasmiṃ nibbānasaññite kāraṇe paṭivedhe. Taṃ kāraṇanti channaṃ āyatanānaṃ kāraṇaṃ. Saḷāyatanaṃ nirujjhati etthāti saḷāyatananirodho vuccati nibbānaṃ. Tenāha 『『nibbānaṃ. Taṃ sandhāyā』』tiādi. Nibbānasminti nibbānamhi.

Kāmaguṇasuttavaṇṇanā niṭṭhitā.

5-6. Sakkapañhasuttādivaṇṇanā

118-119.Diṭṭheti paccakkhabhūte. Dhammeti upādānakkhandhadhamme. Tattha hi attāti bhavati saññā diṭṭhi cāti attabhāvasaññā. Tenāha – 『『diṭṭhevadhammeti imasmiṃyeva attabhāve』』ti. 『『Tannissita』』nti ettha taṃ-saddena heṭṭhā abhinandanādipariyāyena vuttā taṇhā paccāmaṭṭhāti āha – 『『taṇhānissita』』nti. Taṃ upādānaṃ etassāti tadupādānaṃ. Tenāha – 『『taṃgahaṇa』』ntiādi. Taṇhupādānasaṅkhātaṃ gahaṇaṃ etassāti taṃgahaṇaṃ. Chaṭṭhaṃ uttānameva pañcame vuttanayattā.

Sakkapañhasuttādivaṇṇanā niṭṭhitā.

  1. Sāriputtasaddhivihārikasuttavaṇṇanā

120.Ghaṭessatīti pubbenāparaṃ ghaṭitaṃ sambandhaṃ karissati. Vicchedanti brahmacariyassa virodhipaccayasamuppattiyā ucchedaṃ.

  1. Rāhulovādasuttavaṇṇanā

  2. Ye dhammā sammadeva bhāvitā bahulīkatā vimuttiyā arahattassa sacchikiriyāya saṃvattanti, te saddhādayo sambhārā vimuttiparipācaniyāti adhippetā. Paripācentīti paripākaṃ pariṇāmaṃ gamenti. Dhammāti kāraṇabhūtā dhammā. Visuddhikāraṇavasenāti visuddhikāraṇatāvasena, sā pana saddhindriyādīnaṃ kāraṇato visuddhi. Yathā nāma jātisampannassa khattiyakumārassa vipakkhavigamena pakkhasaṅgahena pavattiṭṭhānasampattiyā ca parisuddhi hoti, evamevaṃ daṭṭhabbāti dassento 『『vuttaṃ heta』』ntiādimāha.

Assaddhādayopi puggalā saddhādīnaṃ yāvadeva parihānāya honti, saddhādayo pāripūriyāva, tathā pasādaniyasuttantādipaccavekkhaṇā, pasādaniyasuttantā nāma sampasādanīyasuttādayo. Sammappadhāneti sammappadhānasuttante. Satipaṭṭhāneti cattāro satipaṭṭhāne. Jhānavimokkheti jhānāni ceva vimokkhe ca uddissa pavattasuttante. Gambhīrañāṇacariyeti khandhāyatanadhātupaṭiccasamuppādapaṭisaṃyuttasuttante.

Kalyāṇamittatādayoti kalyāṇamittatā sīlasaṃvaro abhisallekhakathā vīriyārambho nibbedhikapaññāti ime kalyāṇamittādayo pañca dhammā, ye 『『idha, meghiya, bhikkhu kalyāṇamitto hotī』』tiādinā udāne (udā. 31) kathitā. Lokaṃ volokentassāti āyasmato rāhulassa tāsañca devatānaṃ indriyaparipākaṃ passantassa. Tato yena andhavanaṃ, tattha divāvihārāya mahāsamāgamo bhavissatīti. Tathā hi vakkhati 『『ettakāti gaṇanāvasena paricchedo natthī』』ti.

Rukkhapabbatanissitā bhūmaṭṭhakā, ākāsacārivimānavāsino antalikkhaṭṭhakā. Dhammacakkhunti veditabbāni catusaccadhammānaṃ dassanaṭṭhena.

Rāhulovādasuttavaṇṇanā niṭṭhitā.

Lokakāmaguṇavaggavaṇṇanā niṭṭhitā.

  1. Gahapativaggo

1-3. Vesālīsuttādivaṇṇanā

124-126.Dvīsūti imasmiṃ gahapativagge paṭhamadutiyesu tatiye ca vuttatthameva pāṭhajātaṃ apubbaṃ natthīti attho.

4-5. Bhāradvājasuttādivaṇṇanā

127-128. Kāmaṃ aññepi pabbajitā yuttakāle piṇḍaṃ ulamānā carantiyeva, ayaṃ pana odarito, teneva kāraṇena pabbajitoti dassento 『『piṇḍaṃ ulamāno』』tiādimāha. Ghaṃsantovāti bhūmiyaṃ ghaṃsanto eva pattaṃ ṭhapeti. Parikkhīṇanti samantato parikkhīṇaṃ. Nāḷiko …pe… jātaṃ, atirekapattaṭṭhapanassa paṭikkhittattā aññaṃ na gaṇhāti. 『『Indriyabhāvananti cakkhādipañcindriyabhāvana』』nti keci vadanti, tathā vipassanābhinivesaṃ katvā uparivipassanaṃ vaḍḍhitvāti adhippāyo. Apare pana 『『saddhāpañcamānaṃ indriyānaṃ vasena vipassanābhinivesaṃ katvā tena sukhena abhiññāpahānānaṃ sampādanavasena indriyaṃ bhāvetvā』』ti vadanti.

Upasaṅkamatīti ettha yathā so rājā upasaṅkami, taṃ āgamanato paṭṭhāya dassetuṃ 『『thero kirā』』tiādi āraddhaṃ. Mahāpānaṃ nāma aññaṃ kammaṃ akatvā pānapasuto hutvā sattāhaṃ tadanurūpaparijanassa surāpivanaṃ. Tenāha 『『mahāpānaṃ nāma pivitvā』』ti. Sālithusehīti rattasālithusehi. Ḍayhamānaṃ viya kipillikadaṃsanajātāhi dukkhavedanāhi. Mukhasattīhi vijjhiṃsu vallabhatāya. Itthilolo hi so rājā.

Paveṇinti tesaṃ samādānapaveṇiṃ brahmacariyapabandhaṃ. Paṭipādentīti sampādenti. Garukārammaṇanti garukātabbaārammaṇaṃ, avītikkamitabbārammaṇanti attho. Assāti rañño. Cittaṃ anotarantanti pasādavīthiṃ anotarantaṃ anupagacchantaṃ. Viheṭhetunti vibādhituṃ.

Lobhassa aparāparuppattiyā bahuvacanavasena 『『lobhadhammā』』ti vuttaṃ. Uppajjantītipi attho yeva, yasmā uppajjamāno lobhadhammo attano hetupaccaye pariggahāpento jānāpento viya sahati pavattatīti. Imameva kāyanti ettha samūhatthe eva kāya-saddo gabbhāsayādiṭṭhānesu uppajjanadhammasamūhavisayattā, itare pana kāyūpalakkhitatāya 『『kāyo』』ti veditabbā. Uttānameva heṭṭhā vuttanayattā.

Bhāradvājasuttādivaṇṇanā niṭṭhitā.

  1. Ghositasuttavaṇṇanā

129.Rūpā ca manāpāti nīlādibhedā rūpadhammā ca manasā manuññā piyarūpā saṃvijjanti, idañca sukhavedanīyassa phassassa sabhāvadassanatthaṃ. Evaṃ 『『rūpā ca manāpā upekkhāvedaniyā』』ti etthāpi yathārahaṃ vattabbaṃ. Cakkhuviññāṇa…pe… phassanti vuttaṃ. Upanissayakoṭiyā hi cakkhuviññāṇasampayuttaphasso sukhavedanīyo, na sahajātakoṭiyā. Tenāha – 『『ekaṃ phassaṃ paṭicca javanavasena sukhavedanā uppajjatī』』ti. Sesapadesūti 『『saṃvijjati kho, gahapati, sotadhātū』』ti āgatesu pañcasu koṭṭhāsesu.

Tevīsatidhātuyo kathitā channaṃ dvārānaṃ vasena vibhajjagahaṇena. Vatthunissitanti hadayavatthunissitaṃ. Pañcadvāre vīsati, manodvāre tisso evaṃ tevīsati.

Ghositasuttavaṇṇanā niṭṭhitā.

7-8. Hāliddikānisuttādivaṇṇanā

130-131.Taṃitthetanti cakkhunā yaṃ rūpaṃ diṭṭhaṃ, taṃ itthanti attho. Taṃ sukhavedaniyanti taṃ sukhavedanāya upanissayakoṭiyā paccayabhūtaṃ cakkhuviññāṇañceva, yo ca yathārahaṃ upanissayakoṭiyā vā, anantaro ce anantarakoṭiyā vā, sahajāto ce sampayuttakoṭiyā vā, sukhavedanāya paccayo phasso. Taṃ sukhavedaniyañca phassaṃ paṭicca uppajjati sukhavedanāti yojanā. Esa nayo sabbattha sabbesu sesesu sattasu vāresu. Manodhātuyeva vā samānāti abhidhammanayena. Suttantanayena pana suññataṭṭhena nissattanijjīvaṭṭhena ca manodhātusamaññaṃ labhateva. Aṭṭhamaṃ uttānameva heṭṭhā vuttanayattā.

Hāliddikānisuttādivaṇṇanā niṭṭhitā.

  1. Lohiccasuttavaṇṇanā

132.Tepi māṇavakātveva vuttā, na brāhmaṇakumārā eva. Seleyyakānīti aññamaññaṃ silissanalaṅghanakīḷanāni.

Upaṭṭhānavasena ibhaṃ harantīti ibbhā, hatthigopakā. Te pana nihīnakuṭumbassa bhoggaṃ upādāya gahapatibhāvaṃ upādāya 『『gahapatikā』』tipi vuccantīti āha 『『gahapatikā』』ti. Kaṇhāti kaṇhābhijātikā. Raṭṭhaṃ bharantīti yasmiṃ raṭṭhe vasanti, tassa raṭṭhassa baliṃ bharaṇena, attano vā kuṭumbassa bharaṇena bharatā. Pariyāyantāti parito saṃcarantā kīḷanti.

Sīlajeṭṭhakāti sīlappadhānā. Ye purāṇaṃ saranti, te sīluttamā ahesuṃ. Dvārāni cakkhādidvārāni.

Apakkamitvā apetā virahitā hutvā. Visamānīti vigatasamāni duccaritasabhāvāni. Nānāvidhadaṇḍā nānāvidhadaṇḍanipātā.

Anāhārakāti kiñci abhuñjanakā. Paṅko viya paṅko, malaṃ. Dantapaṅko purimapadalopena paṅkoti vuttoti 『『paṅko nāma dantamala』』nti vuttaṃ. Ajehi kātabbakānaṃ akopetvā karaṇaṃ samādānavasena vataṃ. Esa nayo sesesupi. Kohaññaṃ nāma attani vijjamānadosaṃ paṭicchādetvā asantaguṇapakāsanāti āha – 『『paṭicchanna…pe… kohaññañcevā』』ti. Parikkhārabhaṇḍakavaṇṇāti parikkhārabhaṇḍā kappakāti. Te ca kho attano jīvikatthāya āmisakiñjakkhassa attanibandhanatthāya amocanatthāya katā.

Akhilanti cetokhilarahitaṃ brahmavihāravasena. Tenāha 『『mudu athaddha』』nti.

Adhimuttoti abhirativasena yuttapayutto. Parittacittoti parito khaṇḍitacitto. Appamāṇacittoti ettha 『『ko aya』』nti paṭikkhituṃ sakkuṇeyyacitto.

Lohiccasuttavaṇṇanā niṭṭhitā.

  1. Verahaccānisuttavaṇṇanā

  2. Brāhmaṇiṃ dhammasavanāya codento māṇavako 『『yagghe』』ti avoca. Tenāha 『『yaggheti codanatthe nipāto』』ti.

Verahaccānisuttavaṇṇanā niṭṭhitā.

Gahapativaggavaṇṇanā niṭṭhitā.

  1. Devadahavaggo

  2. Devadahasuttavaṇṇanā

134.Manaṃ ramayantāti āpāthagatā manassa ramaṇavasena piyāyitabbatāvasena pavattantā.

  1. Khaṇasuttavaṇṇanā

135.Chaphassāyatanikāti chahi phassāyatanehi aniṭṭhasaṃvedaniyā. Chadvāraphassapaṭiviññattīti chahipi dvārehi ārammaṇassa paṭisaṃvedanā hotiyeva sabbaso dukkhānubhavanatthaṃ. Tāvatiṃsapuranti sudassanamahānagaraṃ. Abhāvo nāma natthi sabbathā sukhānubhavanato. Nirayeti iminā duggati bhavasāmaññena itarāpāyāpi gahitā eva. Maggabrahmacariyavāsaṃ vasituṃ na sakkāti iminā pana sabbesampi acchindikaṭṭhānānaṃ gahaṇaṃ daṭṭhabbaṃ. Imevāti imasmiṃ manussaloke eva. Apāyopi paññāyati apāyadukkhasadisassa dukkhassa kadāci paṭisaṃvedanato. Saggopi paññāyati devabhogasadisasampattiyā kadāci paṭilabhitabbato.

Ayaṃ kammabhūmīti ayaṃ manussaloko purisathāmakaraṇāya kammabhūmi nāma tāsaṃ yogyaṭṭhānabhāvato. Tattha padhānakammaṃ dassento 『『idha maggabhāvanā』』ti āha. Ṭhānānīti kāraṇāni. Saṃvejaniyānīti saṃvegajananāni bahūni jātiādīni. Tathā hi jāti, jarā, byādhi, maraṇaṃ, apāyabhavaṃ, tatthapi nirayūpapattihetukaṃ, tiracchānupapattihetukaṃ, asūrakāyūpapattihetukaṃ, atīte vaṭṭamūlakaṃ, anāgate vaṭṭamūlakaṃ, paccuppanne āhārapariyeṭṭhimūlakanti bahūni saṃvegavatthūni paccavekkhitvā saṃvegajāto sañjātasaṃvego yoniso padhānamanuyuñjassu. Saṃvegāti saṃvegamāpajjassu.

Khaṇasuttavaṇṇanā niṭṭhitā.

  1. Paṭhamarūpārāmasuttavaṇṇanā

136.Sammuditā sammodappattā, pamoditā sañjātapamodā. Dukkhāti dukkhavanto sañjātadukkhā. Tenāha 『『dukkhitā』』ti. Sukhaṃ etassa atthīti sukho, sukhī. Tenāha 『『sukhito』』ti. Yattakā rūpādayo dhammā loke atthīti vuccati. Passantānanti saccapaṭivedhena sammadeva passantānaṃ. 『『Paccanīkaṃ hotī』』ti vatvā taṃ paccanīkabhāvaṃ dassetuṃ 『『loko hī』』tiādi vuttaṃ. Asubhāti 『『āhū』』tipadaṃ ānetvā sambandho. Sabbametanti 『『sukhaṃ diṭṭhamariyebhi…pe… tadariyā sukhato vidū』』ti ca vuttaṃ. Sabbametaṃ nibbānameva sandhāya vuttaṃ. Nibbānameva hi ekantato sukhaṃ nāma.

Pañcanavutipāsaṇḍino tesañca pāsaṇḍibhāvo papañcasūdaniṭṭhakathāyaṃ pakāsito eva. Kilesanīvaraṇena nivutānanti kilesakhandhā kilesanīvaraṇaṃ, tena nivāritānaṃ. Nibbānadassanaṃ nāma ariyamaggo, tena tassa paṭivijjhanañca kāḷameghaavacchāditaṃ viya candamaṇḍalaṃ.

Paricchinditvāti asubhabhāvaparicchindanena sammāviññāṇadassanena ca paricchinditvā. Maggadhammassāti ariyamaggadhammassa.

Anupannehīti anu anu avihāya paṭipannehi. Ko nu añño jānituṃ arahati, añño na jānātīti dasseti.

Paṭhamarūpārāmasuttavaṇṇanā niṭṭhitā.

4-12. Dutiyarūpārāmasuttādivaṇṇanā

137-145.Suddhikaṃ katvā gāthābandhanena vinā kevalaṃ cuṇṇiyapadavaseneva. Tathā tathāti ajjhattikāni bāhirāni ca āyatanāni aniccalakkhaṇena dukkhānattalakkhaṇehi ca yojetvā dassanavasena.

Dutiyarūpārāmasuttādivaṇṇanā niṭṭhitā.

Devadahavaggavaṇṇanā niṭṭhitā.

  1. Navapurāṇavaggo

  2. Kammanirodhasuttavaṇṇanā

  3. Sampati vijjamānassa cakkhussa taṃnibbattassa kammassa ca adhippetattā 『『na cakkhu purāṇaṃ, kammameva purāṇa』』nti vatvā yathā tassa cakkhussa purāṇapariyāyo vutto, taṃ dassento āha – 『『kammato panā』』tiādi. Paccayanāmenāti purimajātisaṃsiddhattā 『『purāṇa』』nti vattabbassa paccayabhūtassa kammassa nāmena. Evaṃ vuttanti 『『purāṇakamma』』nti evaṃ vuttaṃ. Paccayehi abhisamāgantvā katanti taṇhāvijjādipaccayehi abhimukhabhāvena samāgantvā samecca nibbattitaṃ. Cetanāyāti kammacetanāya. Pakappitanti abhisamīhitaṃ. Vedanāyāti attānaṃ nissāya ārammaṇaṃ katvā pavattāya vedanāya. Vatthūti nibbattikāraṇaṃ pavattaṭṭhānanti vipassanāpaññāya passitabbaṃ. Kammassa nirodhenāti kilesānaṃ anuppādanirodhasiddhena kammassa nirodhena. Vimuttiṃ phusatīti arahattaphalavimuttiṃ pāpuṇāti. Ārammaṇabhūto nirodho nibbānaṃ 『『kammanirodho』』ti vuccati, 『『kammaṃ nirujjhati etthā』』ti katvā. 『『Jhāyatha, bhikkhave, mā pamādatthā』』ti vuttattā 『『pubbabhāgavipassanā kathitā』』ti vuttaṃ.

Kammanirodhasuttavaṇṇanā niṭṭhitā.

2-5. Aniccanibbānasappāyasuttādivaṇṇanā

147-150.Nibbānassāti nibbānādhigamassa, kilesanibbānasseva vā. Upakārapaṭipadanti upakārāvahaṃ paṭipadaṃ. Catūsūti dutiyādīsu catūsu. Nibbānasappāyā paṭipadā desitāti katvā 『『saha vipassanāya cattāro maggā kathitā』』ti vuttaṃ.

Aniccanibbānasappāyasuttādivaṇṇanā niṭṭhitā.

6-7. Antevāsikasuttādivaṇṇanā

151-152. Anta-saddo samīpatthe vattati 『『udakantaṃ vananta』』ntiādīsu, kileso pana atiāsanne vasati abbhantaravuttitāyāti 『『antevāsika』』nti vutto vibhattialopena yathā 『『vanekusalo, kūlerukkhā』』ti. Tenāha – 『『anantevāsikanti antovasanakilesavirahita』』nti. Ācaraṇakakilesavirahitanti samudācaraṇakilesarahitaṃ. Antoassa vasantīti assa puggalassa anto abbhantare citte vasanti pavattanti. Te etaṃ adhibhavantīti te kilesā etaṃ puggalaṃ abhibhavitvā attano vase vattenti. Tenāha – 『『ajjhottharanti sikkhāpenti vā』』ti. Tehi ācariyehīti tehi kilesasaṅkhātehi satte attano gatiyaṃ ṭhapentehi ācariyehi. Sattamaṃ heṭṭhā kathitanayamevāti yasmā heṭṭhā khandhavasena desanā āgatā, idha āyatanavasenāti ayameva viseso.

Antevāsikasuttādivaṇṇanā niṭṭhitā.

  1. Atthinukhopariyāyasuttavaṇṇanā

  2. Pariyāyati parigacchati phalaṃ etassāti pariyāyo hetūti āha – 『『yaṃ pariyāyanti yaṃ kāraṇa』』nti. Paccakkhadiṭṭhe aviparīte atthe pavattasaddhā paccakkhasaddhā yathā 『『sammāsambuddho bhagavā, svākhāto dhammo』』ti (ma. ni. 1.288) ca. Evaṃ kirāti iti kirāya uppanno saddahanākāro saddhāpatirūpako. Etanti 『『aññatreva saddhāyā』』ti etaṃ vacanaṃ . Rucāpetvāti kiñci atthaṃ attano matiyā rocetvā. Khamāpetvāti tasseva vevacanaṃ, cittaṃ tathā khamāpetvā. Tenāha – 『『atthetanti gahaṇākāro』』ti. Paramparāgatassa atthassa evaṃ kirassāti anussavanaṃ. Kāraṇaṃ cintentassāti yuttiṃ cintentassa. Kāraṇaṃ upaṭṭhātīti 『『sādhū』』ti attano cittassa upatiṭṭhati. Atthetanti 『『etaṃ kāraṇaṃ evamayamattho yujjatī』』ti cittena gahaṇaṃ. Ākāraparivitakkoti yuttiparikappanā. Laddhīti nicchayena gahaṇaṃ, sā ca kho diṭṭhi ayāthāvaggahaṇena aññāṇamevāti daṭṭhabbaṃ. Tanti laddhiṃ. Atthesāti esā laddhi mama uppannā atthi yuttarūpā hutvā upalabbhati. Evaṃ gahaṇākāro diṭṭhinijjhānakkhanti nāma, paṭhamuppannaladdhisaṅkhātāya diṭṭhiyā nijjhānaṃ khamanākāro diṭṭhinijjhānakkhanti nāma. Pañca ṭhānānīti yathāvuttāni saddhādīni pañca kāraṇāni. Muñcitvā aggahetvā. Heṭṭhimamaggavajjhānaṃ rāgādīnaṃ abhāvaṃ sandhāya 『『natthi me ajjhattaṃ rāgadosamoho』』ti ayaṃ sekkhānaṃ paccavekkhaṇā, sabbaso abhāvaṃ sandhāya asekkhānanti āha – 『『sekkhāsekkhānaṃ paccavekkhaṇā kathitā』』ti. 『『Santaṃ vā ajjhatta』』ntiādinā sekkhānaṃ, 『『asantaṃ vā ajjhatta』』ntiādinā asekkhānaṃ paccavekkhaṇā kathitāti daṭṭhabbaṃ.

Atthinukhopariyāyasuttavaṇṇanā niṭṭhitā.

9-10. Indriyasampannasuttādivaṇṇanā

154-155. 『『Sampannasīlā, bhikkhave, viharathā』』tiādīsu (ma. ni. 1.64) viya paripuṇṇattho idha sampanna-saddoti āha 『『paripuṇṇindriyo』』ti. Indriyehi samannāgatattā paripuṇṇindriyo nāma hotīti sambandho. Evaṃ sati samannāgamasampatti vuttā hotīti āsaṅkanto 『『cakkhādīni vā』』tiādimāha. Taṃ sandhāyāti dutiyavikappena vuttamatthaṃ sandhāya. Heṭṭhā khandhiyavagge khandhavasena desanā āgatā, idha āyatanavasenāti āha 『『vuttanayamevā』』ti.

Indriyasampannasuttādivaṇṇanā niṭṭhitā.

Navapurāṇavaggavaṇṇanā niṭṭhitā.

Tatiyo paṇṇāsako.

  1. Nandikkhayavaggo

1-4. Ajjhattanandikkhayasuttādivaṇṇanā

156-159.Atthatoti sabhāvato. Ñāṇena ariyato ñātabbato attho, sabhāvoti. Evañhi abhijjanasabhāvo nandanaṭṭhena nandī, rañjanaṭṭhena rāgo. Vimuttivasenāti vimuttiyā adhigamavasena. Etthāti imasmiṃ paṭhamasutte. Dutiyādīsūti dutiyatatiyacatutthesu. Uttānameva heṭṭhā vuttanayattā.

Ajjhattanandikkhayasuttādivaṇṇanā niṭṭhitā.

5-6. Jīvakambavanasamādhisuttādivaṇṇanā

160-161. Samādhivikalānaṃ cittekaggataṃ labhantānaṃ, paṭisallānavikalānaṃ kāyavivekañca cittekaggatañca labhantānanti yojanā. Pākaṭaṃ hotīti vibhūtaṃ hutvā upaṭṭhāti. Okkhāyati paccakkhāyatīti catusaccadhammānaṃ vibhūtabhāvena upaṭṭhānassa kathitattā vuttaṃ – 『『dvīsupi…pe… kathitā』』ti.

Jīvakambavanasamādhisuttādivaṇṇanā niṭṭhitā.

7-9. Koṭṭhikaaniccasuttādivaṇṇanā

162-164. Aniccānupassanādayo eva vimuttiparipācaniyā dhammā nāma. Therassa tadā saddhādīni indriyāni na paripākaṃ upagatāni, thero imāhi desanāhi indriyaparipākamagamāsi.

Koṭṭhikaaniccasuttādivaṇṇanā niṭṭhitā.

10-12. Micchādiṭṭhipahānasuttādivaṇṇanā

165-167.Pāṭiyekkanti visuṃ visuṃ. Vuttanayenevāti heṭṭhā vuttanayeneva apubbassa vattabbassa abhāvā.

Micchādiṭṭhipahānasuttādivaṇṇanā niṭṭhitā.

Nandikkhayavaggavaṇṇanā niṭṭhitā.

  1. Saṭṭhipeyyālavaggo

1-60. Ajjhattaaniccachandasuttādivaṇṇanā

168-227. 『『Yaṃ, bhikkhave, aniccaṃ, tatra vo chando pahātabbo』』tiādinā tesaṃ tesaṃ puggalānaṃ ajjhāsayavasena saṭṭhi suttāni kathitāni , tāni ca peyyālanayena desanaṃ āruḷhānīti 『『saṭṭhipeyyālo nāma hotī』』ti vuttaṃ. Tenāha 『『yāni panetthā』』tiādi.

Ajjhattaaniccachandasuttādivaṇṇanā niṭṭhitā.

Saṭṭhipeyyālavaggavaṇṇanā niṭṭhitā.

  1. Samuddavaggo

  2. Paṭhamasamuddasuttavaṇṇanā

  3. Yadi 『『duppūraṇaṭṭhena samuddanaṭṭhenā』』ti iminā atthadvayena sāgaro 『『samuddo』』ti vuccati, cakkhussevetaṃ nippariyāyato yujjatīti dassetuṃ 『『yadī』』tiādi vuttaṃ. Tattha duppūraṇaṭṭhenāti pūretuṃ asakkuṇeyyabhāvena. Samuddanaṭṭhenāti sabbaso uparūparipakkhittagamanena. Mahāgaṅgādimahānadīnaṃ mahatā udakoghena anusaṃvaccharaṃ anupakkhandamānopi hi samuddo pāripūriṃ na gacchati, yañca bhūmipadesaṃ ottharati, taṃ samuddabhāvaṃ neti, abhāvaṃ vā pāpuṇāti apayāte samuddodake, taṃ vā anudakabhāvapattiyā atathameva hoti. Kāmañcesa duppūraṇaṭṭho samuddanaṭṭho sāgare labbhati, tathāpi taṃ dvayaṃ cakkhusmiṃyeva visesato labbhatīti dassento 『『tassa hī』』tiādimāha. Samosarantanti sabbaso nīlādibhāgehi osarantaṃ, āpāthaṃ āgacchantanti attho. Kātuṃ na sakkoti duppūraṇīyattā. Sadosagamanena gacchati sattasantānassa dussanato. Dussanaṭṭhatā cassa cakkhudvārikataṇhāvasena veditabbā. Yathā samudde aparāparaṃ parivattamāno ūmiyā vego samuddassāti vuccati, evaṃ cakkhusamuddassa purato aparāparaṃ parivattamānaṃ nīlādibhedaṃ rūpārammaṇaṃ cakkhussāti vattabbataṃ arahati anaññasādhāraṇattāti vuttaṃ 『『rūpamayo vego』』ti. Asamapekkhiteti sammādassane rūpe manāpabhāvaṃ amanāpabhāvañca gahetvā, 『『idaṃ nāma mayā diṭṭha』』nti anupadhārentassa kevalaṃ samūhaghanavasena gaṇhantassa gahaṇaṃ asamapekkhanaṃ. Sahatīti adhibhavati, taṃnimittaṃ kañci vikāraṃ nāpajjati.

Ūmīti vīciyo. Āvaṭṭo āvaṭṭanavasena pavattaṃ udakaṃ. Gāharakkhasamakarādayo gāharakkhaso. Yathā samudde ūmiyo uparūpari vattamānā attani patitapuggalaṃ ajjhottharitvā anayabyasanaṃ āpādenti, tathā āvaṭṭagāharakkhasā. Evamete rāgādayo kilesā sayaṃ uppannakasatte ajjhottharitvā anayabyasanaṃ āpādenti, kilesuppattinimittatāya sattānaṃ anayabyasanāpattihetubhūtassa ūmibhayassa ārammaṇavasena cakkhusamuddo 『『saūmisāvaṭṭo sagāho sarakkhaso』』ti vutto.

Ūmibhayanti ettha bhāyati etasmāti bhayaṃ, ūmīva bhayaṃ ūmibhayaṃ. Kujjhanaṭṭhena kodho. Sveva cittassa ca abhimaddanavasenuppādanatthena daḷhaṃ āyāsanaṭṭhena upāyāso. Ettha ca anekavāraṃ pavattitvā satte ajjhottharitvā sīsaṃ ukkhipituṃ adatvā anayabyasananipphādanena kodhūpāyāsassa ūmisadisatā daṭṭhabbā. Tathā kāmaguṇā kilesābhibhūte satte māne viya rūpādivisayasaṅkhāte attani saṃsāretvā yathā tato bahibhūte nekkhamme cittampi na uppajjati, evaṃ āvaṭṭetvā byasanāpādanena āvaṭṭasadisatā daṭṭhabbā. Yadā pana gāharakkhaso ārakkharahitaṃ attano gocarabhūmigataṃ purisaṃ abhibhuyya gahetvā agocare ṭhitampi gocaraṃ netvā bheravarūpadassanādinā attano upakkamaṃ kātuṃ asamatthaṃ katvā anvāvisitvā vaṇṇabalabhogaāyusukhehi viyojetvā mahantaṃ anayabyasanaṃ āpādeti, evaṃ mātugāmopi yonisomanasikārarahitaṃ avīrapurisaṃ attano rūpādīhi palobhanavasena abhibhuyya gahetvā vā vīrajātiyampi itthikuttabhūtehi attano hāvabhāvavilāsehi itthimāyāya anvāvisitvā vā avasaṃ attano upakāradhamme sīlādayo sampādetuṃ asamatthaṃ karonto guṇavaṇṇādīhi viyojetvā mahantaṃ anayabyasanaṃ āpādeti, evaṃ mātugāmassa gāharakkhasasadisatā daṭṭhabbā. Ūmibhayanti lakkhaṇavacanaṃ . Yathā hi ūmi bhāyitabbaṭṭhena bhayaṃ, evaṃ āvaṭṭagāharakkhasāpīti ūmiādibhayena sabhayanti attho veditabbo. Antaṃ avasānaṃ gato, evaṃ pāraṃ nibbānaṃ gatoti vuccati.

Paṭhamasamuddasuttavaṇṇanā niṭṭhitā.

2-3. Dutiyasamuddasuttādivaṇṇanā

229-230. Kilesānaṃ allabhāvūpanayananti āha 『『temanaṭṭhenā』』ti. Ariyasāvaketi anāgāmino. Te hi kāmabhavavasena atintatāya na samunnā. Tayo maccūti kilesābhisaṅkhāradevaputtamāre. Tīhi upadhīhīti kilesābhisaṅkhārakāmaguṇānaṃ vasena tīhi upadhīhi. Khandhupadhinā pana so na nirūpadhi saupādisesasseva nibbānassa adhigatattā. Gatoti paṭipattigamanena gato.

Dutiyasamuddasuttādivaṇṇanā niṭṭhitā.

4-6. Khīrarukkhopamasuttādivaṇṇanā

231-233.Appahīnaṭṭhenāti maggena asamugghāṭitabhāvena. Atthīti vijjati. Sati paccaye vijjamānakiccakaraṇato pariyuṭṭhānaṃ appakaṃ mūsikāvisaṃ viya parittaṃ nāma hoti appānubhāvattā. Evarūpāpīti appakāpi. Assāti appahīnakilesassa. Adhimattānanti iṭṭhānaṃ rajanīyānaṃ, vatthuvasena parittakampi iṭṭhārammaṇaṃ adhimattameva. Tenāha 『『nakhapiṭṭhippamāṇampī』』tiādi. Daharotiādīni tīṇipi padāni. Ābhindeyyāti bhindeyya. Taṃ ubhayanti taṃ cakkhurūpanti ubhayampi āyatanaṃ.

Khīrarukkhopamasuttādivaṇṇanā niṭṭhitā.

  1. Udāyīsuttavaṇṇanā

234.Itipīti imināpi kāraṇena. Aniccenāti aniccabhāvena anattalakkhaṇaṃ kathitaṃ. Yasmā hetupaccayā viññāṇassa uppatti sati ca uppāde nirodhena bhavitabbaṃ, uppādavayavantatāya aniccaṃ viññāṇaṃ, yadi ca attā siyā paccayehi vinā sijjheyya, na ca tathāssa siddhi, tasmā 『『viññāṇaṃ anattā』』ti aniccatāya anattatā kathitā.

Udāyīsuttavaṇṇanā niṭṭhitā.

  1. Ādittapariyāyasuttavaṇṇanā

  2. Kilesānaṃ anu anu byañjanato paribyattiyā uppattipaccayabhāvato anubyañjanaṃ, hatthapādādiavayavāti āha – 『『hatthā sobhanā』』tiādi. Nimittaggāhoti kilesuppattiyā nimittabhūto gāho. Saṃsandetvā gahaṇanti avayave samodhānetvā 『『itthipuriso』』tiādinā ekajjhaṃ gahaṇaṃ. Vibhattigahaṇanti vibhāgena anavasesaggahaṇaṃ. Kumbhīlasadisoti kumbhīlagāhasadiso. Tenāha – 『『sabbameva gaṇhātī』』ti hatthapādādīsu taṃ taṃ koṭṭhāsaṃ vibhajitvā gahaṇaṃ rattapāsadiso jalūkagāhasadiso. Ekajavanavārepi labbhantīti idaṃ cakkhudvārānusārena uppannamanodvārikajavanaṃ sandhāya vuttaṃ.

Nimittassādena ganthitanti yathāvutte nimitte assādagāhena ganthitaṃ sambaddhaṃ. Bhavaṅgenevāti mūlabhavaṅgeneva. Kilesabhayaṃ dassentoti tathā kilesuppattiyā sati akusalacittena antaritaṃ ce maraṇacittaṃ bhaveyya, ekantato niraye vā tiracchānayoniyā vā uppatti siyāti kilesānaṃ bhāyitabbaṃ dassento. 『『Samayavasena vā evaṃ vutta』』nti vatvā tamatthaṃ vivaranto 『『cakkhudvārasmiñhī』』tiādimāha. Rattacittaṃ vāti rāgavasena rattacittaṃ vā. Duṭṭhacittena kathaṃ ārammaṇarasānubhavananti? Domanassavedanuppatti eva tassa ārammaṇarasānubhavanaṃ daṭṭhabbaṃ. Imassa samayassāti maraṇasamayassa.

Ubhinnaṃ nāsacchiddānaṃ majjhe ṭhita-aṭṭhitudanaṃ saha khuraṭṭhena chindanaṃ. Daṇḍakavāsīti dīghadaṇḍakā mahāvāsi. Nipajjitvā niddokkamananti iminā pacalāyikaniddaṃ paṭikkhipati. Tattha hi kadāci antarā micchāvitakkānaṃ sallakānaṃ avasaro siyā, nattheva nipajjitvā mahāniddaṃ okkantakāle. Vitakkānanti micchāvitakkānaṃ.

Ādittapariyāyasuttavaṇṇanā niṭṭhitā.

9-10. Paṭhamahatthapādopamasuttādivaṇṇanā

236-237. Navamaṃ 『『paññāyatī』』ti vuccamāne bujjhanakānaṃ ajjhāsayavasena vuttanti āha – 『『dasame na hotīti vuccamāne』』tiādi. Ettakameva hi dvinnaṃ suttānaṃ visesoti.

Paṭhamahatthapādopamasuttādivaṇṇanā niṭṭhitā.

Samuddavaggavaṇṇanā niṭṭhitā.

  1. Āsīvisavaggo

  2. Āsīvisopamasuttavaṇṇanā

  3. Ye bhikkhū tadā bhagavantaṃ parivāretvā nisinnā, tesu keci ekavihārino, keci attadutiyā, keci attatatiyā, keci attacatutthā, keci attapañcamā hutvā araññāyatanesu viharantīti vuttaṃ – 『『ekacārika…pe… pañcacārike』』ti. Samānajjhāsayatā sabhāgavuttino. Kammaṭṭhānānuyuñjanassa kārake. Tato eva tattha yuttapayutte. Puggalajjhāsayena kāraṇabhūtena. Paccayabhūtanti apassayabhūtaṃ. 『『Seyyathāpi, bhikkhave』』ti ārabhitvā yāva 『『tiṇṇo pāraṅgato thale tiṭṭhati brāhmaṇo』』ti ayaṃ mātikānikkhepo. Tesaṃ mātikāya vitthārabhājanaṃ. Vāsanā bhavissatīti vāsanāvahaṃ bhavissati. Sineruṃ ukkhipanto viyātiādi imissā desanāya anaññasādhāraṇatāya sudukkarabhāvadassanaṃ.

Mañcaṭṭhesu mañcasamaññā viya mukhaṭṭhaṃ visaṃ 『『mukha』』nti adhippetaṃ. Sukkhakaṭṭhasadisabhāvāpādanato 『『kaṭṭha』』nti vuccatīti kaṭṭhaṃ mukhaṃ etassāti kaṭṭhamukho, daṃsanādinā kaṭṭhasadisabhāvakaro sappo. Atha vā kaṭṭhasadisabhāvāpādanato kaṭṭhaṃ visaṃ vā mukhe etassāti kaṭṭhamukho. Iminā nayena sesapadesupi attho veditabbo. Ime cattāroti ime visakiccabhedena cattāro. Idāni taṃ nesaṃ visakiccabhedaṃ dassetuṃ 『『tesū』』tiādi vuttaṃ. Ayasūlasamappitaṃ viyāti abbhantare ayasūlaṃ anuppavesitaṃ viya. Pakkapūtipanasaṃ viyāti paccitvā kālātikkame kuthitapanasaphalaṃ viya. Caṅgavāreti rajakānaṃ khāraparissāvane surāparissāvane vā. Anavasesaṃ chijjanena asanipātaṭṭhānaṃ viya. Mahānikhādanenāti mahantena nikhādanena.

Visavegavikārenāti visavegagatena vikārena. Vātenāti tassa sappassa sarīraṃ phusitvā uggatavātena. Nāsavāte pana vattabbameva natthi. Puggalapaṇṇattivasenāti tesaṃyeva soḷasannaṃ sappānaṃ āgatavisotiādipuggalanāmassa vasena catusaṭṭhi honti paccekaṃ catubbidhabhāvato. Āgatavisoti āgacchaviso, sīghataraṃ abhiruhanavisoti attho. Ghoravisoti kakkhaḷaviso, duttikicchaviso. Ayaṃ sītaudakaṃ viya hoti gāḷhadubbinimmocayabhāvena. Udakasappo hi ghoraviso hoti yevāti vuttaṃ – 『『udakasappādīnaṃ visaṃ viyā』』ti. Paññāyatīti gaṇḍapiḷakādivasena paññāyati. Aneḷakasappo nāma mahāāsīviso. Nīlasappo nāma sākhavaṇṇo rukkhaggādīsu vicaraṇakasappo. Iminā upāyenāti yoyaṃ kaṭṭhamukhesu daṭṭhavisānaṃyeva 『『āgataviso no ghoraviso』』tiādinā catubbidhabhāvo vutto, iminā upāyena. Kaṭṭhamukhe daṭṭhavisādayoti kaṭṭhamukhesu daṭṭhaviso, phuṭṭhaviso, vātavibhoti tayo, pūtimukhādīsu ca daṭṭhavisādayo cattāro cattāro veditabbo.

Ekekanti catusaṭṭhiyo ekekaṃ. Catudhāti aṇḍajādivibhāgena catudhā vibhajitvā. Chapaṇṇāsānīti chapaṇṇāsādhikāni. Gatamaggassāti yathāvuttasaṅkhyāgatamaggassa paṭilomato saṃkhippamānā anukkamena cattārova honti. Kulavasenāti kaṭṭhamukhādijātivasena.

Sakalakāye āsiñcitvā viya ṭhapitavisāti hi tesaṃ phuṭṭhavisatā, vātavisatā vuccati. Evanti 『『āsittavisā』』tiādinā. Etthāti āsīvisasadde vacanattho niruttinayena veditabbo. Uggatatejāti udaggatejā, attano visatejena nesaṃ kurūradabbatā vā. Dunnimmaddanavisāti mantāgadehi animmaddanīyavisā. Cattāro āsīvisāti ettha iti-saddo ādiattho. Tenettha avasesapāḷiṃ saṅgaṇhāti.

Āsīvisesūti ime āsīvisā daṭṭhavisā evāti veditabbā. Sarīraṭṭhakesuyevāti tena purisena tesaṃ kassaci aniṭṭhassa akatattā āyusesassa ca vijjamānattā naṃ na daṃsiṃsūti daṭṭhabbaṃ. Pucchi yathābhūtaṃ pavedetukāmo. Durupaṭṭhāhāti durupaṭṭhānā. Sotthimaggoti sotthibhāvassa upāyo.

Antaracaroti antaraṃ caro sukhasattu vissāsaghātī. Tenāha 『『vadhako』』ti. Idāni tāsaṃ pesane kāraṇaṃ dassetuṃ 『『paṭhama』』ntiādi vuttaṃ. Abhimukhagataṃ viya abhimukhagataṃ. Īdisīpi hi vacoyutti loke nirūpīyati santiyaṃ purisaṃ ṭhapetīti viya. Tasmā abhimukhagatanti abhimukhaṃ tena sampattanti attho. Vaṅkasaṇṭhānaṃ phalakaṃ rukkhamūle āgatāgatānaṃ nisīdanatthāya atthataṃ.

Arittahattho puriso santāreti etāyāti santāraṇī. Orimatīrato uttaraṇāya setu uttarasetu. Ekena dvīhi vā gantabbo rukkhamayo setu rukkhasetu. Jaṅghasatthena gamanayoggo setu jaṅghasetu. Sakaṭena gantuṃ sakkuṇeyyo sakaṭasetu. Na kho esa brāhmaṇo paramatthato. Tadattho pana ekadesena sambhavatīti tathā vuttanti dassento 『『ettakānaṃ paccatthikānaṃ bāhitattā』』ti āha. Desananti uddesadesanaṃ. Vinivattentoti paṭisaṃharanto. Na laddho vatāsīti na laddho vata āsi.

Rājā viya kammaṃ sattesu issariyassa vattāpanato. Rājā…pe… puthujjano vaṭṭadukkhasaṅkhātāparādhatāya. Ñāṇapalāyanenāti mahābhūtehi nibbinditvā virajjitvā vimuccitukāmatāvasena uppannañāṇapalāyane maggādhigamasiddheneva ñāṇapalāyanena. Evañhettha upamāsaṃsandanaṃ matthakaṃ pāpitameva hoti.

Yatheva hītiādinā ekadesanāsamudāyassa nidassanaṃ āraddhaṃ. Yathāvuttavacanaṃ aṭṭhakathācariyānaṃ vacanena samattheti 『『patthaddho bhavatī』』tiādinā. Tattha kaṭṭhamukhena vāti vā-saddo upamattho. Yathā kaṭṭhamukhena sappena daṭṭho patthaddho hoti, evaṃ pathavīdhātuppakopena so kāyo kaṭṭhamukheva hoti, kaṭṭhamukhagato viya patthaddho hotīti attho. Atha vā vā-saddo avadhāraṇattho. So 『『pathavīdhātupakopena vā』』ti evaṃ ānetvā sambandhitabbo. Ayañhettha attho – kaṭṭhamukhena daṭṭhopi kāyo pathavīdhātuppakopeneva patthaddho hoti, tasmā pathavīdhātuyā aviyutto so kāyo sabbadā kaṭṭhamukhagato viya hotīti. Vā-saddo vā aniyamattho. Tatrāyamattho – kaṭṭhamukhena daṭṭho kāyo patthaddho hoti vā, na vā mantāgadavasena. Pathavīdhātuppakopena pana mantāgadarahito so kāyo kaṭṭhamukhagato viya hoti ekantapatthaddhoti. Tattha kāyoti pakatikāyo. Pūtikoti kuthito. Santattoti sabbaso tatto mahādāhappatto. Sañchinnoti sabbaso chinno cuṇṇavicuṇṇabhūto. Yadā kāyo patthaddhādibhāvappatto hoti, tadā puriso kaṭṭhamukhādisappassa mukhe vattamāno viya hotīti attho.

Visesatoti kaṭṭhamukhādivisesato ca pathavīādivisesato ca. Anatthaggahaṇatotiādi acetanesupi bhūtesu sacetanesu viya anatthādīnaṃ paccakkhatāya nibbedajananatthaṃ āraddhaṃ. Tattha āsayatoti pavattiṭṭhānato. Etesanti mahābhūtānaṃ. Sadisatāti vammikāsayasusiragahanasaṅkāraṭṭhānāsayatāya ca sadisatā.

Paccattalakkhaṇavasenāti visuṃ visuṃ lakkhaṇavasena. Pathavīādīnaṃ kakkhaḷabhāvādi, taṃsamaṅgino puggalassa kakkhaḷabhāvāpādanādinā vikāruppādanato visavegavikārato sadisatā veditabbā.

Anatthāti byasanā. Byādhinti kuṭṭhādibyādhiṃ. Bhave jātābhinandinoti bhavesu jātiyā abhinandanasīlā. Pañcavokāre hi jātiyā abhinandanā nāma mahābhūtābhinandanā eva.

Durupaṭṭhānatarānīti duppaṭikāratarāni. Durāsadāti durupasaṅkamanā. 『『Upaṭṭhāmī』』ti upasaṅkamituṃ na sakkonti. Parijānāma kammanāmāni, upakārā nāma natthi. Anantadosūpaddavatoti aparimāṇadosūpaddavahetuto. Ekapakkhalanti ekadukkhaṃ.

Rūpakkhandhobhijjamāno cattāro arūpakkhandhe gahetvāva bhijjati arūpakkhandhānaṃ ekanirodhattā. Vatthurūpampi gahetvāva bhijjanti pañcavokāre arūpakkhandhesu bhinnesu rūpakkhandhassa avaṭṭhānābhāvato. Ettāvatāti lobhuppādanamattena. Paññā nāma attabhāve uttamaṅgaṃ paññuttarattā kusaladhammānaṃ, sati ca kilesuppattiyaṃ paññāya anuppajjanato vuttaṃ – 『『ettāvatā paññāsīsaṃ patitaṃ nāma hotī』』ti. Yoniyo upaneti tadupagassa kammapaccayassa bhāve. 『『Jātibhayaṃ, jarābhayaṃ, maraṇabhayaṃ, corabhaya』』ntiādinā āgatāni pañcavīsati mahābhayāni, 『『hatthampi chindatī』』tiādinā āgatāni dvattiṃsa kammakāraṇāni āgatāneva honti kāraṇassa samavaṭṭhitattā. Nandīrāgo saṅkhārakkhandhoti saṅkhārakkhandhapariyāpannattā vuttaṃ.

Pāḷiyaṃyeva āgatā 『『cakkhuto cepi naṃ, bhikkhave』』tiādinā. Kiñci alabhitvāti tasmiṃ suññagāme corānaṃ gayhūpagassa alābhavacaneneva tassa purisassa attano paṭisaraṇassa alābho vutto eva hotīti na uddhaṭo, purisaṭṭhāniyo bhikkhu, corā pana bāhirāyatanaṭṭhāniyā. Abhinivisitvāti vipassanābhinivesaṃ katvā. Ajjhattikāyatanavasena desanāya āgatattā vuttaṃ 『『upādārūpakammaṭṭhānavasenā』』ti.

Bāhirānanti bāhirāyatanānaṃ. Pañca kiccānīti corehi tadā kātabbāni pañca kiccāni. Hatthasāranti attano santake hatthehi gahetabbasārabhaṇḍaṃ. Pātanādivasena hatthaparāmāsaṃ karonti. Pahāraṭhāneti pahaṭaṭṭhāne. Ṭhānaso tasmiṃ eva khaṇeti vadanti. Attano sukhāvahaṃ kusaladhammaṃ pahāya dukkhāvahena akusalena samaṅgitā sukhāvahaṃ bhaṇḍaṃ pahāya bahi nikkhamanaṃ viyāti vuttaṃ sukhanissayattā tassa. Hatthaparā…pe… āpajjanakālo guṇasarīrassa tadā pamādena bādhitattā. Pahāra…pe… kālo tato daḷhataraṃ guṇasarīrassa bādhitattā. Pahāraṃ…pe… assamaṇakālo guṇasarīrassa maraṇappattisadisattā. Avasesajanassa dāsaparibhogena paribhuñjitabbatā aññathattappattigihibhāvāpattiyā nidassanabhāvena vuttā. Yaṃ 『『chasu dvāresu ārammaṇe āpāthagate』』ti vuttaṃ, tameva ārammaṇaṃ nissāya samparāyiko dukkhakkhandho veditabboti yojanā.

Rūpādīnīti rūpasaddagandharasāni. Tesanti yathāvuttabhūtupādārūpānaṃ. Lahutādivasenāti tesaṃ lahutādivasena. Duruttaraṇaṭṭhoti uttarituṃ asakkuṇeyyabhāvo oghaṭṭho. Vuttanayenāti 『『sampayuttā vedanā vedanākkhandho』』tiādinā vuttanayena. Catumahābhūtādīhīti ādisaddena upādānakkhandhādīnaṃ gahaṇaṃ. Cittakiriyadassanatthanti cittapayogadassanatthaṃ. Vuttavāyāmamevāti 『『sammāvāyāmo』』ti yo ariyamagge vutto. Bhaddekarattādīnīti 『『ajjeva kiccaṃ ātappa』』ntiādinā (ma. ni. 3.272, 275, 276) vuttāni bhaddekarattasuttādīni.

Kuṇṭhapādoti chinnapādova hutvā gativikalo. Mānasaṃ bandhatīti tasmiṃ citte kiccaṃ nibandhati. 『『Ayaṃ ariyamaggo mayhaṃ oghuttaranupāyo』』ti tattha cittassa sanniṭṭhānaṃ puna tattha pavattanaṃ vīriyārambho cittabandhanaṃ.

Tassa nāmarūpassa ime nandīrāgādayo taṇhāvijjādayoti katvā paccayo dhammāyatanekadeso. Ariyamagganibbānataṇhāvajjo idha dhammāyatanekadesoti ca. Soḷasahākārehīti pīḷanādīhi soḷasahi ākārehi. Satipaṭṭhānavibhaṅge āgatanayena saṭṭhinayasahassehi. Desanāpariyosāne…pe… patiṭṭhahiṃsūti vipañcitaññū evettha gahaṇavasena adhigatavisesā paricchinditā. Te hi tadā dhammapaṭiggāhakabhāvena satthu santike sannisinnā. Ugghaṭitaññūnaṃ pana neyyānañca visesādhigamo aṭṭhakathāyaṃ na ruḷhoti idha na gahitoti.

Āsīvisopamasuttavaṇṇanā niṭṭhitā.

  1. Rathopamasuttavaṇṇanā

  2. Susaṃvutindriyassa bhojane mattaññuno satassa sampajānassa viharato kilesanimittaṃ dukkhaṃ anavasaranti sukhasomanassabahulatā vuttā. Yavati tena phalaṃ missitaṃ viya hotīti yoni, ekantikaṃ kāraṇaṃ. Assāti bhikkhuno. Paripuṇṇanti avikalaṃ. Anavasesaṃ āsave khepetīti āsavakkhayo, aggamaggo. Yaṃ yanti dandhaṃ majjhaṃ javoti javādīsu yaṃ yaṃ gamanaṃ. Rakkhaṇatthāyāti kilesacorehi rakkhaṇatthāya . Veganiggahaṇatthāyāti kilesahetukassa indriyavegassa niggaṇhanatthāya. Nibbisevanatthāyāti visevanassa vipphanditassa nirodhanāya. Kilesūpasamatthāyāti kilesānaṃ uparūpari samanatthāya vūpasamanatthāya.

Samaṇarati nāma samathavipassanāmaggaphalasukhāni. Dantānampi sindhavānaṃ sārathino payogena siyā kāci visevanamattāti tadabhāvaṃ dassento 『『nibbisevane katvā pesento』』ti vuttaṃ. Ñāṇaṃ gacchatīti asaṅgamanaṃ pavattati pageva indriyabhāvanāya katattā, kilesaniggahassa sukheneva siddhattā. Dāyakassa ajjhāsayo vaso uḷāro lāmako. Deyyadhammassa pamāṇaṃ vaso appakaṃ bahukañca.

Mahāmaṇḍapaṭṭhānaṃ nāma lohapāsādassa purato eva mahābhikkhusaṅghassa sannipātakāle tesaṃ pahonakavasena mahāmaṇḍapassa kattabbaṭṭhānaṃ. Gahaṇamānanti parivisagahaṇabhājanaṃ.

Pakatiyā bhattakārakicce adhigato upaṭṭhākupāsako. Mudusamakharasaññitehi, dahanapacanabhajjanasaññitehi vā tīhi pākehi.

Parisodhetvāti rañño anucchavikabhāvaṃ parisodhetvā. Bhūmiyaṃ chaḍḍesi 『『bhikkhūnaṃ adatvā mayā mukhe pakkhitta』』nti. Mukhena gaṇhi tassa niddosabhāvaṃ dassetuṃ. Mattaṃ jānāpetuṃ pamajji. 『『Tvaṃ kuto āgato』』ti pucchane pamādaṃ āpajji. Anubhāgoti avasiṭṭhabhāgo. Idamatthiyanti idaṃ payojanaṃ. Itaranti pāḷiyaṃ anāgatampi āhāre pamāṇajānanaṃ.

Sayanaṃ seyyā, kāmabhogīnaṃ seyyā kāmabhogiseyyā. Dakkhiṇapassena sayāno nāma natthi dakkhiṇahatthena kātabbakiccakaraṇato. Tejussadattāti idaṃ anutrāsasseva sīhassa sayananti dassetuṃ vuttaṃ. Dve purimapāde ekasmiṃ, pacchimapāde ekasmiṃ ṭhāne ṭhapetvāti hi idaṃ pādānaṃ avikkhittabhāvakaraṇadassanaṃ.

Catutthajjhānaseyyāti catutthajjhānikaṃ phalasamāpattiṃ vadati. Yebhuyyena hi tathāgatā phalasamāpattiṃ samāpajjitvāva sayanti. Sā ca nesaṃ catutthajjhānato vuṭṭhāya, kilesaparinibbānassa ca katattāti vadanti . Idha sīhaseyyā āgatā pādaṃ accādhāya pubbenāparaṃ ajahitasaṃlakkhaṇā seyyāti katvā. Tenāha 『『ayaṃ hī』』tiādi. Evanti 『『dakkhiṇena passenā』』tiādinā vuttākārena seyyaṃ kappeti.

Kathaṃniddāyanto sato sampajāno hoti? Bhavaṅgacittena hi niddūpagamananti adhippāyo. Appahānenāti tadadhimuttatāya tadappahānaṃ daṭṭhabbaṃ. Tathā tesu niddokkamanassa ādipariyosānesu ajahitasatisampajaññaṃ hoti. Tenāha – 『『niddaṃ okkamantopi sato sampajāno hotī』』ti. Etaṃ panāti 『『niddaṃ okkamantopi sato sampajāno hotī』』ti vuttanayaṃ vadati. Ñāṇadhātukanti na rocayiṃsūti niddokkamanepi jāgaraṇe pavattañāṇasabhāvamevāti na rocayiṃsu porāṇā. Nirantaraṃ bhavaṅgacittesu vattamānesu satisampajaññāsambhavoti adhippāyo. Purimasmiñhi naye satisampajaññassa asaṃvaro, na bhavaṅgassa. Indriyasaṃvaro, bhojane mattaññutā, jāgariyānuyogoti imehi tivaṅgikā, nimittānubyañjanaparivajjanādi sabbaṃ vipassanāpakkhikamevāti adhippāyo.

Tānevāti vipassanākkhaṇe pavattāni indriyādīni. Yāva arahattā desanā vitthārato kathetabbā. Pāḷiyaṃ pana 『『yoni cassa āraddhā hoti āsavānaṃ khayāyā』』ti saṅkhepena kathitā.

Rathopamasuttavaṇṇanā niṭṭhitā.

  1. Kummopamasuttavaṇṇanā

240.Aṭṭhikummoti piṭṭhiyaṃ tikhiṇaṭṭhiko kummo. Tantibandhoti byāvaṭo. Samugge viya attano kapāle pakkhipitvā. Samodahanto sammā odahanto ajjhattameva dahanto. Ārammaṇakapāleti ārammaṇakaṭāhe. Samodahantoti diṭṭhamattasseva ca gahaṇato manovitakke tattheva sammadeva odahanto. Tañhi visayavasena pavattituṃ adento. Pañca dhammeti 『『kālena vakkhāmī』』tiādinā (pari. 362) vuccamāne.

Kummopamasuttavaṇṇanā niṭṭhitā.

  1. Paṭhamadārukkhandhopamasuttavaṇṇanā

241.Vilāsamāno viya sāgaraṃ patvā. Antosākhoti gaṅgāya tīrassa anto onatasākho. Temetīti tinto hoti. Tiriyaṃ patito daṇḍasetu viya ṭhitattā mahājanassa paccayo jāto, tathā mahantabhāvena gaṅgāsotaṃ otaraṇādi natthi.

Ayaṃhīti anantaraṃ vuttapuggalo. Ariyamaggaṃ oruyhāti catubbidhaṃ ariyamaggavīthiṃ otaritvā. 『『Cittaṃ nāmeta』』ntiādinā cintetvā gihibandhanaṃ na vissajjetīti sambandho. Attano bhajamānaketi attano bhajante. Jīvikatthāya payujjitabbato payogo, khettavatthādi. Tato payogato uṭṭhitaṃ āyaṃ. Kiñcāpi bhikkhūnaṃ kāyasāmaggiṃ deti bhikkhatthāya.

Muṇḍaghaṭanti bhinnoṭṭhaṃ ghaṭaṃ. Khandheti aṃse. Saṅghabhoganti saṅghasantakaṃ bhogagāmaṃ gantvā. Atthato evaṃ vadantīti tathā atthassa sambhavato evaṃ vadantā viya honti. Yāgumattake yāgunti yāguṃ pivitvā tāya aparipakkāya eva aññaṃ yāguṃ ajjhoharitvāti sambandho.

Kilesānurañjitovāti yonisomanasikārassa abhāvena kilesānugatacitto eva. Akkhīni nīharitvāti kodhavasena akkhike karonto akkhīni nīharitvā vicarissati. Uddhato hoti avūpasanto.

Diṭṭhigatikoti sāsaniko evaṃ ayoniso ummujjitvā sāsanaṃ uddhammaṃ ubbinayaṃ katvā dīpento ariṭṭhasadiso. Tenāha 『『so hī』』tiādi. Arūpabhave rūpaṃ atthi, aññathā tato cutassa kuto rūpakkhandhassa sambhavo. Asaññībhave cittaṃ atthīti etthāpi eseva nayo. Bahucittakkhaṇiko lokuttaramaggo 『『yo ime cattāro satipaṭṭhāne bhāveyya sattavassānī』』tiādivacanato (dī. ni. 2.404; ma. ni. 1.137). Anusayo cittavippayutto, aññathā sāvajjānavajjadhammānaṃ ekajjhaṃ uppatti siyā. Te ca sattā sandhāvanti saṃsaranti, aññathā kammaphalānaṃ sambandho na siyāti. Iti vadanto evaṃ micchāvādaṃ paggayha vadanto.

Temanarukkho viya…pe… dullabhadhammassavano ca puggalo saddhāsinehena atemanato. Katavinayo sikkhitavinayo yathā 『『katavijjo』』ti. Dhammakathikānaṃvicārethāti idaṃ deyyadhammaṃ dhammakathikānaṃ ayyānaṃ tassa tassa yuttavasena vicārethāti niyyātanavasena vatvā. Divākathiko sarabhāṇako sāyanhe katheti, purimayāmaṃ kathento rattikathiko bhāṇakapuggalo.

Nandanavanābhirāmeti nandanavanaṃ viya manorame. Assa bhārahārabhikkhūti assa kiccavāhakabhikkhū upajjhāyādayo. Sukhanisinnakathanti paṭisanthārakathāpubbakaṃ upanisinnakathaṃ sutvā.

Ṭhitasaṇṭhāneneva ṭhitākāreneva ṭhitaṃ, nappayuttanti attho. Cittakammamūlādīni ṭhitasaṇṭhāneneva ṭhitāti yojanā. Mudutāyāti muduhadayatāya sāpekkhatāya.

Paṭipadanti samathavipassanāpaṭipattiṃ. Dīpetvā pakāsetvā pākaṭaṃ katvā. Tatruppādoti tatra uppajjanakaāyuppādo. Khettaṃ sandhāya vadati. Tela…pe… hatthāti telaghaṭa-madhughaṭaphāṇitaghaṭādihatthā. Apakkamiṃsu dubbicāritattā. Pūresīti heṭṭhā ca tattha tattha atītāni kālavacanāni porāṇaṭṭhakathāya āgatattā kira vuttāni.

Upagamanānupagamanādīni orimassa pārimassa ca upagamanānupagamanāni ceva majjhe saṃsīdanāni ca. Paṭivijjhitunti jānituṃ. Etanti yathāvuttaṃ cakkhusabhāvaṃ. Domanassanti tasseva mandabhāvapaccayaṃ domanassaṃ. Āpajjantopi upagacchati nāma tannimittasaṃkilesassa uppāditattā. Tiṇṇaṃ lakkhaṇānanti hutvā abhāvato ādiantavantato tāvakālikato niccapaṭikkhepatotiādīnaṃ tiṇṇaṃ lakkhaṇānaṃ sallakkhaṇavasena.

Vāmatoti micchā. Dakkhiṇatoti sammā. Yathā tassa tassa sattassa orabhāvattā ajjhattikāni āyatanāni orimaṃ tīraṃ katvā vuttāni, evaṃ nesaṃ parabhāvattā bāhirāni āyatanāni pārimaṃ vuttāni. Apāyamajjhe saṃsaraṇahetutāya nandīrāgova 『『majjhe saṃsādo』』ti vutto.

Unnatoti 『『seyyohamasmī』』tiādinā unnatiṃ upagato. Attukkaṃsane paṃsukūlikabhāvena attānaṃ dahanato aññākāratāgahetabbo. Pāsāṇo nu kho esa khāṇukoti gahetabbadārukkhandhasadiso vutto.

Cuṇṇavicuṇṇaṃhoti āvaṭṭavegassa balavabhāvato. Catūsu apāyesūti pañcakāmaguṇāvaṭṭe patitapuggalo manussalokepi guṇasarīrabhedanena dīgharattaṃ cuṇṇavicuṇṇaṃ āpajjatiyeva, tassa tathā āpannattā. Evañhi so apāyesu tādisesu jāyati.

Sīlassa duṭṭhaṃ nāma natthi, tasmā abhāvattho idha du-saddoti āha 『『nissīlo』』ti. 『『Pāpaṃ pāpena sukara』』ntiādīsu (udā. 48) viya pāpa-saddo nihīnapariyāyoti āha 『『lāmakadhammo』』ti. Na sucīti kāyavācācittehi na suci. Saṅkāya vāti attano vā saṅkāya paresaṃ samācārakiriyaṃ sarati āsaṅkati. Tenāha 『『tassa hī』』tiādi. Tāni kammāni pavisatīti tāni kammāni karontānaṃ antare pavisati. Guṇānaṃ pūtibhāvenāti guṇabhāvena gahitānaṃ sīladhammānaṃ saṃkiliṭṭhabhāvappattiyā. Kacavarajātoti abbhantaraṃ sañjātakacavaro, kacavarabhūto vā.

Aṇaṇā pabbajjāti aṇaṇasseva pabbajjā. Orimatīrādīnaṃ upagamanānupagamanādīnaṃ jotitattā vaṭṭavivaṭṭaṃ kathitaṃ.

Paṭhamadārukkhandhopamasuttavaṇṇanā niṭṭhitā.

  1. Dutiyadārukkhandhopamasuttavaṇṇanā

  2. Yā āpatti vuṭṭhānagāminī desanāgāminī, taṃ paṭicchāditakālato paṭṭhāya saṃkiliṭṭhā nāma antarāyikabhāvato. Āvīkatā pana anāpattiṭṭhāne tiṭṭhatīti asaṃkiliṭṭhā nāma. Tenāha – 『『āvīkatā hissa phāsu hotī』』ti. Evarūpaṃ saṃkiliṭṭhanti paṭicchāditatāya vā duṭṭhullabhāvena vā saṃkiliṭṭhaṃ.

Dutiyadārukkhandhopamasuttavaṇṇanā niṭṭhitā.

  1. Avassutapariyāyasuttavaṇṇanā

243.Santhāgāranti saññāpanāgāraṃ. Tenāha 『『uyyogakālādīsū』』tiādi. Ādi-saddena maṅgalamahādīnaṃ saṅgaho daṭṭhabbo. Santharantīti vissamanti , parissamaṃ vinodentīti attho. Sahāti sannipātavasena ekajjhaṃ. Saha atthānusāsanaṃ agāranti tasmiṃ atthe ttha-kārassa ntha-kāraṃ katvā 『『santhāgāra』』nti vuccatīti daṭṭhabbaṃ, paṭhamaṃ tattha sammantanavasena santharanti vicārentīti attho.

Tepiṭakaṃ buddhavacanaṃ āgatameva bhavissatīti buddhavacanassa āgamanasīsena ariyaphaladhammānampi āgamanaṃ vuttameva. Tiyāmarattiṃ tattha vasantānaṃ phalasamāpattivaḷañjanaṃ hotīti. Tasmiñca bhikkhusaṅghe kalyāṇadhammā kalyāṇaputhujjanā vipassanaṃ ussukkāpentā hontīti ariyamaggadhammānampi tattha āgamanaṃ hotiyeva.

Allagomayenāti acchena allagomayarasena. Opuñjāpetvāti vilimpetvā. Catujjātiyagandhehīti kuṅkumaturukkhayavanapupphatamālapattagandhehi. Nānāvaṇṇeti nīlādivasena nānāvaṇṇe, bhittivisesavasena nānāsaṇṭhānarūpe. 『『Mahāpiṭṭhikakojaveti hatthipiṭṭhiādīsu attharitabbatāya 『mahāpiṭṭhikā』ti laddhasamaññe kojave』』ti vadanti. Kuttake pana sandhāyetaṃ vuttaṃ, 『『caturaṅgulādhikapupphā mahāpiṭṭhikakojavā』』tipi vadanti. Hatthattharaassattharā hatthiassapiṭṭhīsu attharitabbā hatthiassarūpavicittā ca attharakā. Sīhattharakādayo pana sīharūpādivicittā eva attharakā. Cittattharakaṃ nānāvidharūpehi ceva nānāvidhamālākammādīhi ca vicittaṃ attharakaṃ.

Upadhānanti apassayanaṃ. Upadahitvāti apassayayoggabhāvena ṭhapetvā. Gandhehi katamālā gandhadāmaṃ. Tamālapattādīhi katamālā pattadāmaṃ. Ādi-saddena hiṅgulatakkolajātiphalajātipupphādīhi katadāmaṃ saṅgaṇhāti. Pallaṅkākārena katapīṭhaṃ pallaṅkapīṭhaṃ. Tīsu passesu ekapasse eva vā saupassayaṃ apassayapīṭhaṃ. Anapassayaṃ muṇḍapīṭhaṃ. Yojanāvaṭṭeti yojanaparikkhepokāse.

Saṃvidhāyāti antaravāsakassa koṇapadesaṃ itarapadesañca samaṃ katvā vidhāya. Tenāha – 『『kattariyā padumaṃ kantento viyā』』ti, 『『timaṇḍalaṃ paṭicchādento』』ti ca. Yasmā buddhānaṃ rūpasampadā viya ākappasampadāpi paramukkaṃsataṃ gatā, tasmā tadā bhagavā evaṃ sobheyyāti dassento 『『suvaṇṇapāmaṅgenā』』tiādimāha. Tattha 『『asamena buddhavesenā』』tiādinā tadā bhagavā buddhānubhāvassa niguhane kāraṇābhāvato tattha sannipatitadevamanussanāgayakkhagandhabbādīnaṃ pasādajananatthaṃ attano sabhāvapakatiyāva kapilavatthuṃ pāvisīti dasseti. Buddhānaṃ kāyapabhā nāma pakatiyā asītihatthamattapadesaṃ visaratīti āha 『『asītihatthaṭṭhānaṃ aggahesī』』ti. Nīlapītalohitodātamañjiṭṭhapabhassarānaṃ vasena chabbaṇṇā buddharasmiyo.

Sabbapāliphulloti mūlato paṭṭhāya yāva sākhaggā samantato phullo vikasito. Paṭipāṭiyā ṭhapitānantiādi parikappūpamā, yathā taṃ…pe… alaṅkataṃ aññaṃ virocati, evaṃ virocittha, samatiṃsāya pāramitāhi abhisaṅkhatattā evaṃ virocitthāti vuttaṃ hoti. 『『Pañcavīsatiyā gaṅgānanti satamukhā hutvā samuddaṃ paviṭṭhāya mahāgaṅgāya mahantamahantānaṃ gaṅgānaṃ pañcavīsatī』』ti vadanti. Papañcasūdaniyaṃ (ma. ni. aṭṭha. 2.22) 『『pañcavīsatiyā nadīna』』nti vuttaṃ, gaṅgādīnaṃ candabhāgāpariyosānānaṃ pañcavīsatiyā mahānadīnanti attho. Parikappavacanañhetaṃ. Sambhijjāti sambhedaṃ missībhāvaṃ patvā mukhadvāreti samuddaṃ paviṭṭhaṭṭhāne.

Nāgasupaṇṇagandhabbayakkhādīnantiādi parikappavasena vuttaṃ. Sahassenāti padasahassena, bhāṇavārappamāṇena ganthenāti attho.

Kampayanto vasundharanti attano guṇavisesehi pathavīkammaṃ unnādento, evaṃbhūtopi aheṭhayanto pāṇāni. Sabbapadakkhiṇattā buddhānaṃ dakkhiṇaṃ paṭhamaṃ pādaṃ uddharanto. Samaṃ samphusate bhūmiṃ suppatiṭṭhitapādatāya. Yadipi bhūmiṃ samaṃ phusati, rajasā nupalippati sukhumattā chaviyā. Ninnaṭṭhānaṃ unnamatītiādi buddhānaṃ suppatiṭṭhitapādatāsaṅkhātamahāpurisalakkhaṇapaṭilābhassa nissandaphalaṃ. Nātidūre uddharatīti atidūre ṭhapetuṃ na uddharati. Naccāsanne ca nikkhipanti accāsanne ca ṭhāne anikkhipanto niyyāti. Hāsayanto sadevake loke tosento. Catūhi pādehi caratīti catucārī.

Buddhānubhāvassa pakāsanavasena gatattā vaṇṇakālo nāma esa. Sarīravaṇṇe vā guṇavaṇṇe vā kathiyamāne dukkathitanti na vattabbaṃ. Kasmā? Appamāṇavaṇṇā hi buddhā bhagavanto, buddhaguṇasaṃvaṇṇanā jānantassa yathāraddhasaṃvaṇṇanaṃyeva anupavisati. Dukūlacumbaṭakenāti ganthitvā gahitadukūlavatthena.

Nāgavikkantacāraṇoti hatthināgasadisapadanikkhepo. Satapuññalakkhaṇoti anekasatapuññābhinibbattamahāpurisalakkhaṇo. Maṇiverocano yathāti caturāsītisahassamaṇiparivārito ativiya virocamāno vijjotamāno maṇi viya. 『『Verocano nāma eko maṇī』』ti keci. Mahāsālovāti mahanto sālarukkho viya, suddhaṭṭhito koviḷārādi mahārukkho viya vā. Padumo kokanado yathāti kokanadasaṅkhātaṃ mahāpadumaṃ viya, vikasamānapadumaṃ viya vā.

Ākāsagaṅgaṃ otārento viyātiādi tassā pakiṇṇakakathāya aññesaṃ sudukkarabhāvadassanañceva suṇantānaṃ accantasukhāvahabhāvadassanañca. Pathavojaṃ ākaḍḍhanto viyāti nāḷiyantaṃ yojetvā mahāpathaviyā heṭṭhimatale pappaṭakojaṃ uddhaṃ mukhaṃ katvā ākaḍḍhanto viya. Yojanikanti yojanapamāṇaṃ. Madhubhaṇḍanti madhupaṭalaṃ.

Mahantanti vipulaṃ uḷārapuññaṃ. Sabbadānaṃ dinnameva hotīti sabbameva paccayajātaṃ āvāsadāyakena dinnameva hoti. Tathā hi dve tayo gāme piṇḍāya caritvā kiñci aladdhā āgatassapi chāyūdakasampannaṃ ārāmaṃ pavisitvā nhāyitvā paṭissaye muhuttaṃ nipajjitvā uṭṭhāya nisinnassa kāye balaṃ āharitvā pakkhittaṃ viya hoti. Bahi vicarantassa ca kāye vaṇṇadhātu vātātapehi kilamati, paṭissayaṃ pavisitvā dvāraṃ pidhāya muhuttaṃ nisinnassa visabhāgasantati vūpasammati, sabhāgasantati patiṭṭhāti, vaṇṇadhātu āharitvā pakkhittā viya hoti, bahi vicarantassa ca pāde kaṇṭakā vijjhanti, khāṇu paharati, sarīsapādiparissayā ceva corabhayañca uppajjati, paṭissayaṃ pavisitvā dvāraṃ pidhāya nisinnassa pana sabbepete parissayā na honti. Sajjhāyantassa dhammapītisukhaṃ, kammaṭṭhānaṃ manasikarontassa upasamasukhaṃ uppajjati bahiddhā vikkhepābhāvato. Bahi vicarantassa ca kāye sedā muccanti, akkhīni phandanti, senāsanaṃ pavisanakkhaṇe mañcapīṭhādīni na paññāyanti, muhuttaṃ nisinnassa pana akkhipasādo āharitvā pakkhitto viya hoti, dvāravātapānamañcapīṭhādīni paññāyanti. Etasmiñca āvāse vasantaṃ disvā manussā catūhi paccayehi sakkaccaṃ upaṭṭhahanti. Tena vuttaṃ – 『『āvāsadānasmiñhi dinne sabbadānaṃ dinnameva hotī』』ti. Bhūmaṭṭhaka…pe… nasakkāti ayamattho mahāsudassanavatthunā (dī. ni. 2.241 ādayo) dīpetabbo. Mātukucchi asambādhova hotīti ayamattho antimabhavikānaṃ mahābodhisattānaṃ paṭisandhivasena dīpetabbo.

Sītanti ajjhattaṃ dhātukkhobhavasena vā bahiddhā utuvipariṇāmavasena vā uppajjanakasītaṃ. Uṇhanti aggisantāpaṃ, tassa ca davadāhādīsu sambhavo daṭṭhabbo. Paṭihantīti paṭihanati. Yathā tadubhayavasena kāyacittānaṃ ābādho na hanati, evaṃ karoti. Sītuṇhabbhāhate hi sarīre vikkhittacitto bhikkhu yoniso padahituṃ na sakkoti. Vāḷamigānīti sīhabyagghādivāḷamige. Guttasenāsanañhi pavisitvā dvāraṃ pidhāya nisinnassa te parissayā na honti. Sarīsapeti ye keci sarantā gacchante dīghajātike sappādike aññe ca tathārūpe. Makaseti nidassanamattametaṃ, ḍaṃsādīnaṃ eteneva saṅgaho daṭṭhabbo. Sisireti sītakālavasena sattāhavaddalikādivasena ca uppanne sisirasamphasse. Vuṭṭhiyoti yadā tadā uppannā vassavuṭṭhiyo paṭihanatīti yojanā.

Vātātapo ghoroti rukkhagacchādīnaṃ ubbahanabhañjanādivasena pavattiyā ghoro sarajaarajādibhedo vāto ceva gimhapariḷāhasamayesu uppattiyā ghoro sūriyātapo ca. Paṭihaññatīti paṭibāhīyati. Leṇatthanti nānārammaṇato cittaṃ nivattitvā paṭisallāṇārāmatthaṃ. Sukhatthanti vuttaparissayābhāvena phāsuvihāratthaṃ. Jhāyitunti aṭṭhatiṃsāya ārammaṇesu yattha katthaci cittaṃ upanibandhitvā samādahanavasena jhāyituṃ. Vipassitunti aniccādivasena saṅkhāre sammasituṃ.

Vihāreti paṭissaye. Kārayeti kārāpeyya. Rammeti manorame. Vāsayettha bahussuteti kāretvā pana ettha vihāresu bahussute sīlavante kalyāṇadhamme nivāseyya. Te nivāsento pana tesaṃ bahussutānaṃ yathā paccayehi kilamatho na hoti. Evaṃ annañca pānañca vatthasenāsanāni ca dadeyya ujubhūtesu ajjhāsayasampannesu kammaphalānaṃ ratanattayaguṇānañca saddahanena vippasannena cetasā. Idāni gahaṭṭhapabbajitānaṃ aññamaññūpakārataṃ dassetuṃ 『『te tassā』』ti gāthamāha. Tattha teti bahussutā. Tassāti upāsakassa. Dhammaṃ desentīti sakalavaṭṭadukkhapanūdanaṃ niyyānikaṃ dhammaṃ kathenti. Yaṃ so dhammaṃ idhaññāyāti so puggalo yaṃ saddhammaṃ imasmiṃ sāsane sammāpaṭipajjanena jānitvā aggamaggādhigamena anāsavo hutvā parinibbāyati.

Āvāseti āvāsadāne. Ānisaṃsoti udrayo. Pūjāsakkāravasena paṭhamayāmo khepito, satthu dhammadesanāya appāvaseso majjhimayāmo gatoti pāḷiyaṃ 『『bahudeva ratti』』nti vuttanti āha 『『atirekataraṃ diyaḍḍhayāma』』nti. Saṅgahaṃ nārohati vipulavitthārabhāvato. Buddhānañhi bhattānumodanāpi thokaṃ vaḍḍhetvā vuccamānā dīghamajjhimapamāṇāpi hoti. Tathā hi suphusitaṃ dantāvaraṇaṃ, jivhā tanukā, bhavaṅgaparivāso paritto, natthi vegāyitaṃ, natthi vitthāyitaṃ, natthi abyāvaṭamano, sabbaññutaññāṇaṃ samupabyūḷhaṃ, aparikkhayā paṭisambhidā.

Sandassetvātiādīsu sandassetvā āvāsadānapaṭisaṃyuttaṃ dhammiṃ kathaṃ katvā. Tato paraṃ, mahārāja, itipi sīlaṃ, itipi samādhi, itipi paññāti sīlādiguṇe tesaṃ sammā dassetvā hatthena gahetvā viya paccakkhato pakāsetvā. Samādapetvāti evaṃ sīlaṃ samādātabbaṃ, sīle patiṭṭhitena evaṃ samādhipaññā bhāvetabbāti yathā te sīlādiguṇe sammā ādiyanti, tathā gaṇhāpetvā. Samuttejetvāti yathāsamādinnaṃ sīlaṃ suvisuddhaṃ hoti, samathavipassanā ca bhāviyamānā yathā suṭṭhu visodhitā uparūpari visesāvahā honti, evaṃ samuttejetvā nisāmanavasena vodāpetvā. Sampahaṃsetvāti yathānusiṭṭhaṃ ṭhitasīlādiguṇehi sampati paṭiladdhaguṇānisaṃsehi ceva upariladdhabbaphalavisesehi ca cittaṃ sampahaṃsetvā laddhassāsavasena suṭṭhu tosetvā. Evametesaṃ padānaṃ attho veditabbo. Sakyarājāno yebhuyyena bhagavato dhammadesanāya sāsane laddhassādā laddhappatiṭṭhā ca.

Upasaggasaddānaṃ anekatthattā abhi-saddo ati-saddena samānatthopi hotīti vuttaṃ 『『abhikkantāti atikkantā』』ti.

Tatra kirātiādi kecivādoti baddhopi na hoti. Tenāha 『『akāraṇameta』』ntiādi. Kāyacittalahutādayo uppajjantīti idaṃ kāyikacetasikaaññathābhāvassa kāraṇavacanaṃ, lahutādiuppanne savanānuttariyapaṭilābhena laddhabbadhammatthavedasamadhigamato. Vuttañhetaṃ –

『『Yathā , yathāvuso, bhikkhuno satthā vā dhammaṃ deseti aññataro vā garuṭṭhāniko sabrahmacārī, tathā tathā so tasmiṃ dhamme labhati atthavedaṃ, labhati dhammavedaṃ, labhati dhammūpasaṃhitaṃ pāmojja』』ntiādi (dī. ni. 3.322, 355; a. ni. 5.26).

Piṭṭhivāto uppajji upādinnasarīrassa tathārūpattā saṅkhārānañca aniccatāya dukkhānubandhattā. Akāraṇaṃ vā etanti yenādhippāyena vuttaṃ, tameva adhippāyaṃ vivarituṃ 『『pahotī』』tiādi vuttaṃ. Ekapallaṅkena nisīdituṃ pahoti yathā taṃ veluvagāmake. Ettake ṭhāneti ettake ṭhāne ṭhānaṃ nipphannanti yojanā. Tañca khoti vuṭṭhānasaññaṃ citte ṭhapanaṃ. Dhammakathaṃ suṇamāno dhammagāravena.

Avassutassāti avassutabhāvassa rāgādivasena. Avassutassa kāraṇanti tintabhāvakāraṇaṃ. Kilesādhimuccanenāti kilesavasena paripphanditavasena. Nibbāpanaṃ viyāti vūpasamo viya. Nibbisevanānanti paripphandanarahitānaṃ.

Avassutapariyāyasuttavaṇṇanā niṭṭhitā.

  1. Dukkhadhammasuttavaṇṇanā

244.Dukkhadhammānanti dukkhakāraṇānaṃ. Tenāha 『『dukkhasambhavadhammāna』』ntiādi. Tattha kiṃ dukkhaṃ, kā dukkhadhammāti tadubhayaṃ dassetuṃ 『『pañcasu hī』』ti vuttaṃ. Teti pañcakkhandhā. Dukkhasambhavadhammattāti dukkhuppattikāraṇattā. Assāti tena. Karaṇe hetaṃ sāmivacanaṃ. Kāmeti vatthukāme kilesakāme ca. Puna assāti sāmiatthe eva sāmivacanaṃ. Cāranti cittācāraṃ. Vihāranti pañcadvārappavatticāravihāraṃ. 『『Ekaṭṭhā』』ti ca vadanti. Teneva hi 『『anubandhitvā carantaṃ』』icceva vuttaṃ. Anubandhitvāti ca vīthicittappavattito paṭṭhāya yāva tatiyajavanavārā anu anu bandhitvā. Pakkhandanādīti ādi-saddena kasigorakkhādivasenapi kāmānaṃ pariyesanadukkhaṃ saṅgaṇhāti.

Dāyatīti dāyo, vanaṃ. Tenāha 『『aṭavi』』nti. Kaṇṭakagabbhanti ovarakasadisaṃ vanaṃ. Nāmapadaṃ nāma kiriyāpadāpekkhanti 『『vijjhī』』ti vacanasesena kiriyāpadaṃ gaṇhāti.

Dandhāyitattaṃ uppannakilesānaṃ avaṭṭhānaṃ. Tenāha 『『uppannamattāyā』』tiādi. Tāyāti satiyā. Kāci kilesāti cuddasavidhe cittassa kicce javanakicce eva cittakilesānaṃ uppattiṃ katvā tathā vuttaṃ. Niggahitāva honti pavattituṃ appadānavasena. Tenāha 『『na saṇṭhātuṃ sakkontī』』ti. Cakkhudvārasminti pāḷiyaṃ tassa paṭhamaṃ gahitatāya vuttaṃ, tena nayena sesadvārānipi gahitāneva honti. Rāgādīsu uppannesu paṭhamajavanavāre. Satisammosena 『『kilesā me uppannā』』ti ñatvā tathā paccāmāsasatiyā labbhanato. Tenāha – 『『anacchariyaṃ ceta』』nti. Āvaṭṭetvāti ayoniso āvaṭṭetvā. Āvajjanādīsūti tato eva ayoniso āvajjanādīsu uppannesu iṭṭhārammaṇassa laddhattā paccayasiddhiyā sampattaṃ pavattanārahaṃ. Nivattetvāti dutiyajavanavārepi kilesuppattiṃ nivattetvā. Kathaṃ panassa evaṃ laddhuṃ sakkāti āha 『『āraddhavipassakānaṃ hī』』tiādi. Bhāvanāpaṭisaṅkhāneti bhāvanāyaṃ paṭisaṅkhāne ca yogino patiṭṭhitabhāvo. Tassa ayamānisaṃso – yaṃ paccayalābhena uppajjituṃ laddhokāsāpi kilesā pubbe pavattabhāvanānubhāvena vikkhambhitā tathā tathā niggahitā eva hutvā nivattanti, kusalā dhammāva laddhokāsā uparūpari vaḍḍhanti.

Abhihaṭṭhunti abhiharitvā. Anudahantīti anudahantā viya honti. Anusentīti etthāpi eseva nayo. Anāvaṭṭanteti anivattante sāmaññatoti adhippāyo. Vipassanābalameva dīpitaṃ maggaphalādhigamassa ajotitattā.

Dukkhadhammasuttavaṇṇanā niṭṭhitā.

  1. Kiṃsukopamasuttavaṇṇanā

  2. Catunnaṃ ariyasaccānaṃ pariññābhisamayādivasena vividhadassananti kiccavasena nānādassanaṃ hotīti vuttaṃ, 『『dassananti paṭhamamaggassetaṃ adhivacana』』nti . Tayidaṃ uparimaggesu bhāvanāpariyāyassa niruḷhattā paṭhamamaggassa paṭhamaṃ nibbānadassanato. Tenāha 『『paṭhamamaggo hī』』tiādi . Koci yathāvuttaṃ aviparītaṃ atthaṃ ajānanto ñāṇadassanaṃ nāma ārammaṇakaraṇassa vasena atippasaṅgaṃ āsaṅkeyyāti taṃ nivattetuṃ 『『gotrabhū panā』』tiādi vuttaṃ. Na dassananti vuccatīti ettha rājadassanaṃ udāharanti. Cattāropi maggā dassanameva yathāvuttenatthena, bhāvanāpariyāyo pana upari tiṇṇaṃ maggānaṃ paṭhamamaggaupāyassa bhāvanākārena pavattanato. Dassanaṃ visuddhi etthāti dassanavisuddhikaṃ, nibbānaṃ. Phassāyatanaṃ kammaṭṭhānaṃ assa atthīti phassāyatanakammaṭṭhāniko. Esa nayo sesesupi padesu.

Padesasaṅkhāresūti saṅkhārekadesesu. Heṭṭhimaparicchedena pathaviādike dhammamatte diṭṭhe rūpapariggaho, cakkhuviññāṇādike taṃsahagatadhammamatte diṭṭhe arūpapariggaho ca sijjhatīti vadanti.

Adhigatamaggameva kathesīti yena mukhena vipassanābhinivesaṃ akāsi, tamevassa mukhaṃ kathesi. Ayaṃ panāti kammaṭṭhānaṃ pucchanto bhikkhu. Imesanti phassāyatanakammaṭṭhānikapañcakkhandhakammaṭṭhānikānaṃ vacanaṃ. 『『Aññamaññaṃ na sametī』』ti vatvā tamevatthaṃ pākaṭaṃ karoti 『『paṭhamenā』』tiādinā. Pañcakkhandhavimuttassa saṅkhārassa abhāvā 『『nippadesesū』』ti vuttaṃ. Tathevāti yatheva phassāyatanakammaṭṭhānikaṃ, tatheva taṃ pañcakkhandhakammaṭṭhānikaṃ pucchitvā.

Samappavattā dhātuyoti rasādayo sarīradhātuyo samappavattā, na visamākārasaṇṭhitā ahesuṃ. Tenāha 『『kallasarīraṃ balappatta』』nti. 『『Atītā saṅkhārā』』tiādi vipassanābhinivesavasena vuttaṃ. Sammasanaṃ sabbatthakameva icchitabbaṃ. Cāribhūminti gocaraṭṭhānaṃ.

Kārakabhāvanti bhāvanānuyuñjanabhāvaṃ. Paṇḍurogapurisoti paṇḍurogī puriso. Ariṭṭhanti suttaṃ. Bhesajjaṃ katvāti bhesajjapayogaṃ katvā. Karissāmīti bhesajjaṃ karissāmi. Jhāmathuṇo viyāti daḍḍhathuṇo viya khārakajālanaddhattā taruṇamakulasantānasañchannattā.

Dakkhiṇadvāragāmeti dakkhiṇadvārasamīpe gāme. Lohitakoti lohitavaṇṇo. Ocirakajātoti jātaolambamānacirako viya. Ādinnasipāṭikoti gahitaphalapotako. Sandacchāyoti bahalacchāyo. Yasmā tassa rukkhassa sākhā aviraḷā ghanappattā aññamaññaṃ saṃsanditvā ṭhitā, tasmā chāyāpissa tādisīti vuttaṃ 『『sandacchāyo nāma saṃsanditvā ṭhitacchāyo』』ti, ghanacchāyoti attho. Tatthātiādi upamāsaṃsandanaṃ.

Yenayenākārena adhimuttānanti chaphassāyatanādimukhena yena yena vipassanābhinivesena vipassantānaṃ nibbānañca adhimuttānaṃ. Suṭṭhu visuddhaṃ pariññātisamayādisiddhiyā. Tena tenevākārenāti attanādhimuttākārena. Idāni taṃ taṃ ākāraṃ upamāya saddhiṃ yojetvā dassetuṃ 『『yathā hī』』tiādi āraddhaṃ. Taṃ suviññeyyameva.

Idanti nagaropamaṃ. Taṃ sallakkhitanti kiṃsukopamadīpitaṃ atthajātaṃ sace sallakkhitaṃ. Assa bhikkhuno. Dhammadesanatthanti yathāsallakkhitassa atthassa vasena laddhavisesassa upabrūhanāya. Tassevatthassāti tassa dassanavisuddhisaṅkhātassa atthassa. Corāsaṅkā na honti majjhimadesarajjassa pasannabhāvato. Tipurisubbedhānīti ubbedhena tipurisappamāṇāni nānābhittivicittāni thambhānaṃ upari vividhamālākammādivicittadhanurākāralakkhitāni manoramāni. Tenāha 『『nagarassa alaṅkārattha』』nti. Nagaradvārassa thirabhāvāpādanavasena ṭhapetabbattā vuttaṃ 『『coranivāraṇatthānipi hontiyevā』』ti. Piṭṭhasaṅghātassāti dvārabāhassa. 『『Ime āvāsikā, ime āgantukā, tatthāpi ca imehi nagarassa nagarasāmikassa ca attho. Imesaṃ vasena anattho siyā』』ti jānanañāṇasaṅkhātena paṇḍiccena samannāgato. Aññātanivāraṇe paṭubhāvasaṅkhātena veyyattiyena samannāgato. Ṭhānuppattikapaññāsaṅkhātāyāti tasmiṃ tasmiṃ atthakicce taṅkhaṇuppajjanakapaṭibhānasaṅkhātāya.

Raññā āyutto niyojito rājāyutto, tattha tattha rañño kātabbakicce ṭhapitapuriso. Katipāheyevāti katipayadivaseyeva akiccakaraṇena tassa ṭhānaṃ vibbhamo jātoti katvā vuttaṃ – 『『sabbāni vinicchayaṭṭhānādīni hāretvā』』ti.

Sīsamassa chindāhīti sīsabhūtaṃ uttamaṅgaṭṭhāniyaṃ tattha tassa rājakiccaṃ chindāti attho. Aññathā tassa pākatike atthe gayhamāne pāṇātipāto āṇatto nāma siyā. Na hi cakkavattirājā tādisaṃ āṇāpeti, aññesampi tato nivārakattā. Atha vā chindāhīti mama āṇāya assa sīsaṃ chindanto viya attānaṃ dassehi, evaṃ so tatthovādapaṭikarattapatto odameyyāti, tathā ceva upari paṭipatti āgatā. Tatthāti etasmiṃ paccantimanagare.

Uppannenāti samathakammaṭṭhāne uppannena.

Tassevāti sakkāyasaṅkhātassa nagarassa 『『dvārānī』』ti vuttānīti ānetvā sambandho. 『『Sīghaṃ dūtayuga』』nti vuttāti yojanā. Hadayavatthurūpassa majjhe siṅghāṭakabhāvena gahitattā 『『hadayavatthussa nissayabhūtānaṃ mahābhūtāna』』nti vuttaṃ. Yadi evaṃ vatthurūpameva gahetabbaṃ, tadevettha aggahetvā kasmā mahābhūtaggahaṇanti āha 『『vatthurūpassa hī』』tiādi. Yādisoti sammādiṭṭhiādīnaṃ vasena yādiso eva pubbe āgatavipassanāmaggo. 『『Ayampi aṭṭhaṅgasamannāgatattā tādiso evā』』ti vatvā ariyamaggo 『『yathāgatamaggo』』ti vutto. Idaṃ tāvetthāti ettha etasmiṃ sutte dhammadesanatthaṃ ābhatāya yathāvuttaupamāya idaṃ saṃsandanaṃ.

Idaṃ saṃsandananti idāni vakkhamānaṃ upamāya saṃsandanaṃ. Nagarasāmiupamā pañcakkhandhavasena dassanavisuddhipattaṃ khīṇāsavaṃ dassetuṃ ābhatā. Siṅghāṭakūpamā catumahābhūtavasena dassanavisuddhipattaṃ khīṇāsavaṃ dassetuṃ ābhatāti yojanā. 『『Catusaccameva kathita』』nti vatvā tāni saccāni niddhāretvā dassetuṃ 『『sakalenapi hī』』tiādi vuttaṃ. Idha nagarasambhāro chadvārādayo. Tena hi chaphassāyatanādayo upamitā. Te pana dukkhasaccapariyāpannāti vuttaṃ 『『nagarasambhārena dukkhasaccameva kathita』』nti.

Kiṃsukopamasuttavaṇṇanā niṭṭhitā.

  1. Vīṇopamasuttavaṇṇanā

246.Bhikkhussa vā bhikkhuniyā vāti kāmaṃ pāḷiyaṃ parisādvayameva gahitaṃ, sesaparisānaṃ pana tadaññesampi devamanussānanti sabbasādhāraṇovāyaṃ dhammasaṅgahoti imamatthaṃ upamāpubbakaṃ katvā dassetuṃ 『『yathā nāmā』』tiādi āraddhaṃ. Yajantoti dadanto. Vinditabboti laddhabbo, adhigantabboti attho.

Chandoti taṇhāchando. Tenāha – 『『dubbalataṇhā so rañjetuṃ na sakkotī』』ti. Pubbuppattikā ekasmiṃ ārammaṇe paṭhamaṃ uppannā. Sā hi anāsevanattā mandā. Soti chando. Rañjetuṃ na sakkoti laddhāsevanattā. Doso nāma cittadūsanattā. Tānīti daṇḍādānādīni. Tammūlakāti lobhamūlakā tāva māyāsāṭheyyamānātimānadiṭṭhicāpalādayo, dosamūlakā upanāhamakkhapalāsaissāmacchariyathambhasārambhādayo, mohamūlakā ahirika-anottappa-thinamiddhavicikicchuddhacca-viparītamanasikārādayo, saṃkilesadhammā gahitāva honti taṃmūlakattā. Yasmā pana sabbepi saṃkilesadhammā dvādasākusalacittuppādapariyāpannā eva, tasmā tesampettha gahitabhāvaṃ dassetuṃ 『『chando rāgoti vā』』ti vuttaṃ.

Bhāyitabbaṭṭhena sabhayo. Bheravaṭṭhena sappaṭibhayo. Kusalapakkhassa vikkhambhanaṭṭhena sakaṇṭako. Kusalaanavajjadhammehi duravagāhaṭṭhena sagahano. Bhavasampattibhavanibbānānaṃ appadānabhāvato ummaggo. Duggatigāmimaggattā kummaggo. Iriyanāti vattanā paṭipajjanā. Duggatigāmitāya kileso eva kilesamaggo. Na sakkā sampattibhavaṃ gantuṃ kuto nibbānagamananti adhippāyo.

Asubhāvajjanādīhīti ādi-saddena aniccamanasikārādīnampi saṅgaho daṭṭhabbo. Cittaṃ nivattati sarāgacittaṃ na uppajjati paṭipakkhamanasikārena vinoditattā. Majjhattārammaṇeti aññāṇupekkhaṭṭhāniye ārammaṇe. Uddesa…pe… āvajjantassāti uddisāpanavasena uddesaṃ, paripucchāpanavasena paripucchaṃ, garūnaṃ santike vasanavasena garuvāsaṃ āvajjantassa. Cittanti gambhīrañāṇacariya-paccavekkhaṇa-paññavanta-puggalasevanavasena tadadhimuttisiddhiyā aññāṇacittaṃ nivattati.

Yathā 『『pujjabhavaphalaṃ puñña』』nti vuttaṃ 『『evamidaṃ puññaṃ pavaḍḍhatī』』ti (dī. ni. 3.80), evaṃ kiṭṭhasambhavattā 『『kiṭṭha』』nti vuttanti āha 『『kiṭṭhanti kiṭṭhaṭṭhāne uppannasassa』』nti.

Ghaṭāti siṅgayugaṃ idhādhippetanti āha 『『dvinnaṃ siṅgānaṃ antare』』ti. Ghaṭāti goṇādīnaṃ siṅgantaraṭṭhassa samaññāti vadanti. Nāsārajjuketi nāsārajjupātaṭṭhāne.

Dameti puthuttārammaṇato nivāreti. Nanti cittaṃ. Yaṃ suttaṃ subhāsitaṃ mayā. Tadassāti tadā assa bhikkhuno. Ārammaṇeti kammaṭṭhānārammaṇe.

Sudujitanti nibbisevanabhāvakaraṇena jitaṃ. Sutajjitanti suṭṭhu dūrakaraṇena jitaṃ, tathābhūtañca tajjitaṃ nāma hotīti tathā vuttaṃ. Gocarajjhattanti ajjhattabhūto gocaro. Kammaṭṭhānārammaṇañhi bahiddhārūpādiārammaṇavidhuratāya ajjhattanti vuccati. Samatho anurakkhaṇaṃ etassāti samathānurakkhaṇaṃ. Yathā indriyasaṃvarasīlaṃ samathānurakkhaṇaṃ hoti, tathā kathitanti attho. Yathā hi indriyasaṃvarasīlaṃ samathassa paccayo, evaṃ samathopi tassa paccayoti.

Vādiyamānāya vīṇāya. Cittaṃ rañjetīti rajjanena. Avissajjanīyatāya cittaṃ bandhatīti bandhanīyo. Veṭṭhaketi tantīnaṃ āsajjanaveṭṭhake. Koṇanti kavaṇato vīṇāya saddakaraṇato koṇanti laddhanāmaṃ dārudaṇḍaṃ siṅgādīsu yena kenaci kataṃ ghaṭikaṃ. Tenāha 『『caturassaṃ sāradaṇḍaka』』nti.

Yasmā so rājā rājamahāmatto vā saddaṃ yathāsabhāvato na aññāsi, tasmiṃ tassa ajānanākārameva dassetuṃ 『『saddaṃ passissāmī』』tiādi vuttaṃ.

Asatī kirāyanti pāḷiyaṃ liṅgavipallāsena vuttanti yathāliṅgameva vadanto 『『asā』』ti āha. 『『Asatīti lāmakādhivacana』』nti vatvā tattha payogaṃ dassetuṃ 『『asā lokitthiyo nāmā』』ti vuttaṃ, loke itthiyo nāma asatiyoti attho, tattha kāraṇamāha 『『velā tāsaṃ na vijjatī』』ti. Pakatiyā loke jeṭṭhabhātā kaniṭṭhabhātā mātulotiādikā velā mariyādā tāsaṃ na vijjati. Kasmā? Sārattā ca pagabbā ca sabbesampi sambhogavasena viniyogaṃ gacchanti. Kathaṃ? Sikhī sabbaghaso yathā. Tenevāha –

『『Sabbā nadī vaṅkagatī, sabbe kaṭṭhamayā vanā;

Sabbitthiyo kare pāpaṃ, labhamāne nivātake』』ti. (jā. 2.21.308);

Aññampi tantibaddhaṃ caturassaambaṇavāditādīni. Vīṇā viya pañcakkhandhā anekadhammasamūhabhāvato. Rājā viya yogāvacaro tappaṭibaddhadhammagavesakattā. Assāti yogāvacarassa.

Nirayādito aññasmimpi gati-saddo vattati. Tato visesanatthaṃ 『『gatigatī』』ti vuttaṃ 『『dukkhadukkhaṃ, rūparūpa』』nti ca yathā, gatisaññitaṃ pavattiṭṭhānanti attho. Tenāha – 『『etthantare saṃsarati vattatī』』ti. Sañjāyanapadeso eva gatīti sañjātigati.

Taṃ pana gatiṃ sattānaṃ saṃvegavatthubhūtassa paccakkhassa gabbhāsayassa vasena dassetuṃ 『『ayamassa kāyo』』tiādi vuttaṃ. Rūpadhammassa salakkhaṇaṃ gati niṭṭhā, tato paraṃ aññaṃ kiñci natthīti salakkhaṇagati. Abhāvo accantābhāvo. Santānavicchedo vibhavagati taṃniṭṭhānabhāvā. Bhedoti khaṇanirodho, idhāpi taṃniṭṭhānatāyeva pariyāyo. Yāva bhavaggāti yāva sabbabhavaggā. Salakkhaṇavibhavagatibhedagatiyo 『『eseva nayo』』ti imināva pakāsitāti na gahitā. Tassa khīṇāsavassa na hoti aggamaggena samucchinnattā.

Sīlaṃkathitaṃ rūpādīsu chandādinivāraṇassa kathitattā. Majjhe samādhibhāvanā kathitā 『『ajjhattameva santiṭṭhati…pe… samādhiyatī』』ti jotitattā. Pariyosāne ca nibbānaṃ kathitaṃ 『『yampissa…pe… na hotī』』ti vacanato.

Vīṇopamasuttavaṇṇanā niṭṭhitā.

  1. Chappāṇakopamasuttavaṇṇanā

247.Vaṇasarīroti vaṇitasarīro. Pakkattāti kuthitattā. Saradaṇḍesu sarasamaññāti kaṇḍa-saddo sarapariyāyoti āha – 『『saravananti kaṇḍavana』』nti. Arugatto…pe… veditabbo guṇasarīrassa khaṇḍachiddasīlādīhi heṭṭhā majjhe uparibhāge ca bhedavisamacchinnavikāradosattā. Ettha kusā 『『kaṇṭakā』』ti adhippetā kaṇṭakasadisattā, kusatiṇānaṃ eva vā vuttākārapadeso 『『kusakaṇṭako』』ti vutto.

Gāmavāsīnaṃ vijjhanaṭṭhenāti nārahova hutvā tesaṃ kārānaṃ paṭiggahaṇavasena pīḷanaṭṭhena.

Pakkhinti hatthiliṅgasakuṇaṃ. Tassa kira hatthisoṇḍasadisaṃ mukhaṃ, tasmā 『『hatthisoṇḍasakuṇa』』nti vuttaṃ. Vissajjeyyāti rajjuyā yathābaddhaṃ eva vissajjeyya.

Bhogehīti attano sarīrabhogehi. Maṇḍalaṃ bandhitvāti yathā sarīraṃ maṇḍalākārena tiṭṭhati, evaṃ katvā. Supissāmīti niddaṃ okkamissāmi. Ḍetukāmoti uppatitukāmo. Disā disanti disato disaṃ.

Cha pāṇakā viya cha āyatanāni nānajjhāsayattā, nānajjhāsayatā ca nesaṃ nānāvisayaninnatāya daṭṭhabbā. Daḷharajju viya taṇhā tesaṃ bandhanato. Majjhe gaṇṭhi viya avijjā bandhanassa dubbinimmocanahetuto. Ārammaṇaṃ balavaṃ hoti manuññabhāvena ceva tattha taṇhābhinivesassa daḷhabhāvena ca.

Sarikkhakena vā upamāya āharaṇapakkhe. Appanāti saṃsandanā. Pāḷiyaṃyeva appitā upamā 『『evameva kho』』tiādinā. Rūpacittādivisamaninnattā cakkhussa visamajjhāsayatā. Esa nayo sesesupi.

Kaṇṇacchiddakūpaketi kaṇṇacchiddasaññite āvāṭe. Tassāti sotassa. Paccayo hotīti upanissayo hoti tena vinā saddaggahaṇassa abhāvato. 『『Ajaṭākāsopi vaṭṭati evā』』ti vatvā tassa paccayabhāvaṃ dassetuṃ 『『antoleṇasmi』』ntiādi vuttaṃ. Dhātuparamparā ghaṭṭentoti bhūtaparamparāsaṅghaṭṭento.

Evaṃ santeti evaṃ bhūtaparamparāvasena sadde sotapathamāgacchante. Sampattagocaratā hoti sotassa. Ghānādīnaṃ viya 『『dūre saddo』』ti jānanaṃ na sambhaveyya sampattagāhibhāvato. Tathā tathā jānanākāro hoti manoviññāṇassa gahaṇākāravisesato. Sotaviññāṇappavatti pana ubhayattha samānāva. Dūre ṭhitopi saddo tādise ṭhāne paṭighosādīnaṃ paccayo hoti ayokanto viya ayocalanassāti daṭṭhabbaṃ. Dhammatāti dhammasabhāvo, saddassa so sabhāvoti attho. Tato tato savanaṃ hoti ākāsasaññitassa upanissayassa labbhanato. Yadi pana sotaṃ sampattagāhī siyā, cittasamuṭṭhānasaddo sotaviññāṇassa ārammaṇapaccayo na siyā. Paṭṭhāne ca avisesena 『『saddāyatanaṃ sotaviññāṇassa ārammaṇapaccayena paccayo』』ti vutto, bahiddhā ca cittajassa saddassa sambhavo natthi. Atha vā cittajo saddo dhātuparamparāya sotapasādaṃ ghaṭṭeti, na so cittajo saddo, yo paramparāya pavatto. Utujo hi so, tasmā yathuppanno saddo, tattha ṭhitova sotapasādassa āpāthaṃ āgacchatīti niṭṭhamettha gantabbaṃ. Tena vuttaṃ 『『asampattagocarameveta』』nti.

Tadā ekaggacittataṃ āpajjati parissayānaṃ abhāvato. Nāsacchiddasaṅkhātaākāsasannissaye vattanato ghānaṃ ākāsajjhāsayaṃ vuttaṃ. Vātena vinā gandhagahaṇassa asambhavato vātūpanissayagandhagocaraṃ. Tenāha 『『tathā hī』』tiādi.

Gāmato laddhabbaṃ āhāraṃ gāmaṃ, tanninnatāya gāmajjhāsayatā vuttā. Tathā hi jīvitanimittaṃ raso jīvitaṃ, tasmiṃ ninnatāya taṃ avhāyatīti jivhā. Na sakkā kheḷena atemitassa rasaṃ jānituṃ, tasmā āposannissitarasārammaṇā jivhāti.

Āmakasusānato bahi. Upādiṇṇakajjhāsayoti upādiṇṇakaninno. Kāyapasādasannissayabhūtāya pathaviyā phoṭṭhabbārammaṇe ghaṭite eva tattha viññāṇuppatti, na aññathāti vuttaṃ 『『pathavīsannissitaphoṭṭhabbārammaṇo』』ti. Tathā hītiādi kāyassa upādiṇṇakajjhāsayatāya sādhakaṃ . Ajjhattikabāhirāti ajjhattikā bāhirā vā. Assāti kāyassa. Susanthatassātiādi tassa pathaviyā paccayabhāvadassanaṃ.

Nānajjhāsayoti nānārammaṇaninno. Tena manassa makkaṭassa viya anavaṭṭhitataṃ dasseti. Tenāha 『『diṭṭhapubbepī』』tiādi. Mūlabhavaṅgaggahaṇena piṭṭhibhavaṅgaṃ nivatteti. Assāti manassa. Evaṃ kiriyamayaṃ viññāṇaṃ daṭṭhabbaṃ. Nānattanti bhedo.

Yathārucippavattiyā nivāraṇavasena baddhānaṃ. Nibbisevanabhāvanti lolatāsaṅkhātaparipphandassa abhāvaṃ. Nākaḍḍhatīti savisaye rūpārammaṇe cittasantānaṃ, taṃsamaṅginaṃ vā puggalaṃ nākaḍḍhati. Pubbabhāgavipassanāva kathitā āyatanamukhena 『『evañhi vo, bhikkhave, sikkhitabba』』nti vuttattā.

Chappāṇakopamasuttavaṇṇanā niṭṭhitā.

  1. Yavakalāpisuttavaṇṇanā

248.Yavapuñjo suparipakkayavasamudāyo. Kājahatthāti daṇḍahatthā. Potheyyunti yathā yavasaṅkhātaṃ dhaññaṃ vaṇṭato muccati, evaṃ potheyyuṃ. Yave sāvetvāti yavasīsato yave pothanena mocetvā vivecetvā.

Catumahāpatho viya cha āyatanāni ārammaṇadaṇḍakehi hananaṭṭhānattā. Yavakalāpī viya satto tehi haññamānattā. Cha byābhaṅgiyo viya sabhāvato chadhāpi paccekaṃ iṭṭhāniṭṭhamajjhattavasena aṭṭhārasa ārammaṇāni yavakalāpaṭṭhāniyassa sattassa hananato. Bhavapatthanāya aparāparuppattiṃ sandhāya 『『bhavapatthanā kilesā』』ti bahuvacananiddeso. Bhavapatthanā ca tassa paccayabhūtā kilesā cāti bhavapatthanākilesāti evaṃ vā ettha attho daṭṭhabbo. Yasmā sattānaṃ vaṭṭadukkhaṃ nāma sabbampi taṃ bhavapatthanāmūlakaṃ, tasmā vuttaṃ 『『evaṃ sattā』』tiādi. Bhavapatthanakilesāti ca bhavapatthanāmūlakaṃ kilesaṃ.

Bhummanti samīpatthe bhummaṃ. Tenāha 『『sudhammāya dvāre』』ti. Na katanti dukkhuppādanaṃ na kataṃ. Navagūthasūkaraṃ viyāti navagūthabhakkhasūkaraṃ viya. Cittenevāti yo bajjhati, tassa citteneva . Tasmāti yasmā vepacittibandhanassa bandhanamuccanaṃ viya, tasmā 『『vepacittibandhana』』nti vuttaṃ. Ñāṇamokkhaṃ bandhananti ñāṇena muccanaṃ bandhanaṃ.

Maññamānoti parikappitataṇhāvasena 『『etaṃ mamā』』ti, diṭṭhivasena 『『eso me attā』』ti, mānavasena 『『esohamasmī』』ti maññanto. Khandhavinimuttassa maññamānavatthuno abhāvā 『『khandhe maññanto』』ti vuttaṃ. Etanti 『『mārassā』』ti etaṃ sāmivacanaṃ. Kilesamārena baddhoti kilesamārena teneva kilesabandhanena baddho. Muttoti etthāpi eseva nayo.

Taṇhāmaññanāya sati diṭṭhimānamaññanānaṃ pasaṅgo eva natthīti yathā 『『asmī』』ti padena diṭṭhimānamaññanā vuttā honti, evaṃ taṇhāmaññitāpīti vuttaṃ 『『asmīti padena taṇhāmaññitaṃ vutta』』nti. Ayamahamasmīti padena diṭṭhimaññitanti etarahi labbhamānadiṭṭhivatthuvaseneva. Bhavissanti anāgatadiṭṭhivatthuparikappanavaseneva diṭṭhimaññitaṃ. Yebhuyyena hi anāgatāliṅganā sassatadiṭṭhi. Ucchedavasena diṭṭhimaññitamevāti ānetvā sambandho. Rūpītiādīni padāni. Sassatassevāti sassatagāhasseva pabhedadīpanāni. Yasmā maññitaṃ ābādhavasena rogo, antodosavasena gaṇḍo, aṅganikantavasena sallaṃ, tasmā imehi taṇhādīhi kilesehi pākaṭacalanavasena iñjanti ceva, apākaṭasañcalanavasena phandanti ca. Papañcitaṃ saṃsāre cirāyanaṃ daṭṭhabbaṃ, khandhasantānassa vā vitthāraṇaṃ. Pamattākārappattā mucchanākārappattā. Tesanti taṇhādiṭṭhikilesānaṃ. Ākāradassanatthanti pavattiākāradassanatthaṃ.

Māno nāma 『『seyyohamasmī』』tiādinā majjanākārappavatti. Taṇhāya sampayuttamānavasenāti kasmā vuttaṃ? Nanu sabbo māno taṇhāsampayutto? Sati hi byabhicāre visesanaṃ icchitabbanti. Saccametaṃ, taṇhā pana atthi mānassa paccayabhūtā, atthi mānassa appaccayabhūtā, yato māno aniyato vuccati. Tathā hi paṭṭhāne 『『saṃyojanaṃ dhammaṃ paṭicca saṃyojano dhammo uppajjati hetupaccayā』』ti ettha saṃyojanāni saṃyojanehi yathālābhaṃ yojetvā dassitayojanāya 『『kāmarāgasaṃyojanaṃ paṭicca mānasaṃyojanaṃ avijjāsaṃyojana』』nti vatvā 『『kāmarāgasaṃyojanaṃ paṭicca avijjāsaṃyojana』』nti, 『『mānasaṃyojanaṃ paṭicca bhavarāgasaṃyojanaṃ avijjāsaṃyojana』』nti ca vatvā 『『bhavarāgasaṃyojanaṃ paṭicca avijjāsaṃyojana』』nti vuttaṃ. Ettha ca kāmarāgabhavarāgasaṃyojanehi mānassa aniyatabhāvo pakāsito. Tattha yā taṇhā balavatī, taṃ sandhāya idaṃ vuttaṃ 『『taṇhāya sampayuttamānavasenā』』ti. Balavataṇhāsampayutto hi māno sayampi balavā hutvā asmīti savisesaṃ majjanavasena pavattatīti.

Diṭṭhivasenāti mānamūlakadiṭṭhivasena. 『『Seyyohamasmī』』tiādinā hi bahulamānupetassa puggalassa rūpādīsu ekaṃ uddissa ayamahamasmīti diṭṭhiyā uppannāya mānassa appahīnattā mānopi tattha tattheva uppajjati. Iti mānamūlakaṃ diṭṭhiṃ sandhāyāha 『『ayamahamasmīti diṭṭhivasena vutta』』nti. Codako pana imamatthaṃ ajānanto anupalabbhamānameva sampayogatthaṃ gahetvā 『『nanu cā』』tiādinā codeti. Itaro 『『āma natthī』』ti tamatthaṃ sampaṭicchitvā 『『mānassa panā』』tiādinā parihāramāha. Tassattho vutto eva.

Yavakalāpisuttavaṇṇanā niṭṭhitā.

Āsīvisavaggavaṇṇanā niṭṭhitā.

Catuttho paṇṇāsako.

Saḷāyatanasaṃyuttavaṇṇanā niṭṭhitā.

  1. Vedanāsaṃyuttaṃ

  2. Sagāthāvaggo

  3. Samādhisuttavaṇṇanā

249.Vedanāca pajānātīti saccābhisambodhavasena vuccamānavedanānaṃ pajānanaṃ sātisayasamādhānapubbakanti bhagavatā 『『samāhito』』ti vuttanti āha 『『upacārena vā appanāya vā samāhito』』ti. Vedanāti tissopi vedanā. Dukkhasaccavasenāti dukkhasaccabhāvena, parijānanavasenāti attho. Sambhavanti samudayaṃ taṇhāvijjākammaphassādippabhedaṃ uppattikāraṇaṃ. Tenāha 『『samudayasaccavasena pajānātī』』ti. Yatthāti yaṃnimittaṃ, yaṃ āgamma kāmataṇhāvijjādinirodhā vedanānirodho, tesaṃ ayaṃ nirodho. Nibbānaṃ ārabbha ariyamaggappavattiyā hi nibbānaṃ vedanānirodhoti vutto. Khayaṃ gametīti khayagāmī, taṃ khayagāminaṃ. Chātaṃ vuccati taṇhā kāmānaṃ pātukāmatāvasena pavattanato, accantameva samucchinnattā natthi etasmiṃ chātanti nicchāto. Tenāha 『『nittaṇho』』ti. Sammasanacāravedanāti sammasanūpacāravedanā. Dvīhi padehīti 『『samāhito sampajāno』』ti imehi dvīhi. 『『Sato』』ti pana idaṃ sampajānapadasseva upabrūhananti adhippāyo. Sesehi catūhi catusaccaṃ kathitaṃ, itarehi pana dvīhi catusaccabujjhanameva kathitaṃ. Sabbasaṅgāhikoti sabbasabhāvadhammānaṃ saṅgaṇhanako. Tenāha 『『catubhūmakadhammaparicchedo vutto』』ti.

Samādhisuttavaṇṇanā niṭṭhitā.

  1. Sukhasuttavaṇṇanā

  2. Dukkhaṃ na hotīti adukkhaṃ, sukhaṃ na hotīti asukhaṃ, ma-kāro padasandhikaro. Adukkhamasukhanti vedayitasaddāpekkhāya napuṃsakaniddeso. Saparasantānagate sandhāya ajjhattabahiddhāgahaṇanti āha 『『attano ca parassa cā』』ti. Tena sabbampi vedayitaṃ gahitanti daṭṭhabbaṃ . Nassanasabhāvanti ittarakhaṇatāya bhaṅgato uddhaṃ apassitabbasabhāvaṃ. Paloko bhedo etassa atthīti palokinaṃ. Tenāha 『『bhijjanasabhāva』』nti. Ñāṇena phusitvā phusitvāti pubbabhāge vipassanāñāṇena aniccā pabhaṅgunoti ārammaṇato, uttarakālaṃ asammohato maggaparamparāya phusitvā phusitvā vayaṃ passanto. Virajjatīti maggavirāgena virajjati. Sammasanacāravedanā kathitā āraddhavipassakānaṃ vasena desanāti. Lokiyalokuttarehi ñāṇehi yāthāvato parijānanaṃ paṭivijjhanaṃ ñāṇaphusanaṃ.

Sukhasuttavaṇṇanā niṭṭhitā.

  1. Pahānasuttavaṇṇanā

251.Sabbampi aṭṭhasatapabhedaṃ taṇhaṃ chindi samucchedapahānavasena pajahi. Tenāha 『『samucchindī』』ti. Yadaggena taṇhā sabbaso samucchinnā, tadaggena sabbānipi saññojanānīti āha 『『dasavidhampī』』tiādi. Sammāti suṭṭhu. Pahānañca nāma upāyena ñāyena pahānanti āha 『『hetunā kāraṇenā』』ti. Dassanābhisamayāti asammohapaṭivedhā. Arahattamaggo hi uppajjamānova sabhāvapaṭicchādakaṃ mohaṃ viddhaṃsento eva pavattati, tena māno yāthāvato diṭṭho nāma hoti, ayamassa dassanābhisamayo. Yathā hi sūriye uṭṭhite andhakāro viddhaṃsiyamāno vihato, evaṃ arahattamagge uppajjamāne so sabbaso pahīno eva hoti, na tasmiṃ santāne patiṭṭhaṃ labhati, ayamassa pahānābhisamayo. Tena vuttaṃ 『『arahattamaggo hī』』tiādi. Kiccavasenāti asammohapaṭivedhasaṅkhātassa dassanakiccassa anipphādanavasena.

Ye ime cattāro antāti sambandho. Mariyādantoti mariyādasaṅkhāto anto. Esa nayo sesattayepi. Tesūti catūsu antesu. Aduṃ catutthakoṭisaṅkhātaṃ sabbasseva vaṭṭadukkhassa antaṃ paricchedaṃ arahattamaggena mānassa diṭṭhattā pahīnattā ca akāsīti yojanā. Samussayo attabhāvo.

Na riñcatīti na viveceti na vissajjeti. Tenāha 『『sampajaññaṃ na jahatī』』ti, sampajaññaṃ na pariccajatīti attho. Saṅkhyaṃ nopetīti imassa 『『diṭṭhadhamme anāsavo』』ti imassa vasena atthaṃ vadanto 『『ratto duṭṭho』』ti avoca saupādisesanibbānavasena. Saṅkhyaṃ nopetīti vā diṭṭhe-dhamme anāsavo dhammaṭṭho vedagū kāyassa bhedā manusso devoti vā paññattiṃ na upetīti anupādisesanibbānavasenapi attho vattabbo. Ettha ca sukhādīsu vedanāsu yathākkamaṃ rāgānusayādayo kathitāti āha – 『『imasmiṃ sutte ārammaṇānusayo kathito』』ti. Yo hi rāgādi paccayasamavāye atiiṭṭhādīsu uppajjanāraho maggena appahīno, so 『『rāgānusayo』』tiādinā vutto, appahīnattho so maggena pahātabbo, na pariyuṭṭhānābhibhavatthoti.

Pahānasuttavaṇṇanā niṭṭhitā.

  1. Pātālasuttavaṇṇanā

  2. Yattha patiṭṭhā natthi ekantikāti ekantikassa mahato pātassa alanti ayamettha attho adhippetoti āha 『『natthi ettha patiṭṭhā』』ti. Asambhūtatthanti na sambhūtatthaṃ, musāti attho. Soti assutavā puthujjano. Yaṃ taṃ udakaṃ patatīti yojanā. Yasmā samuddapiṭṭhe antarantarā verambhavātasadiso mahāvāto uṭṭhahitvā mahāsamudde udakaṃ uggacchāpeti, taṃ kadāci cakkavāḷābhimukhaṃ, kadāci sinerupādābhimukhaṃ gantvā taṃ patihanati, tasmā vuttaṃ 『『balavāmukhaṃ mahāsamuddassā』』tiādi. Vegena pakkhanditvāti mahatā vātavegena samuddhataṃ teneva vegena pakkhandantañca hutvā. Mahānarakapapāto viyāti yojanāyāmavitthāragambhīrasobbhapapāto viya hoti. Tathārūpānanti tattha vasituṃ samatthānaṃ. Asantanti abhūtaṃ. Atthavasena hi vācā abhūtaṃ nāma.

Na patiṭṭhāsīti patiṭṭhaṃ na labhi. Anibaddhanti anibandhanatthaṃ yaṃkiñci. Dubbalañāṇoti ñāṇabalarahito. 『『Assutavā puthujjano』』ti vatvā 『『sutavā ariyasāvako』』ti vuttattā 『『sotāpanno dhura』』nti vuttaṃ. Itaresu ariyasāvakesu vattabbameva natthi. Tesañhi vedanā supariññātā. Balavavipassako…pe… yogāvacaropi vaṭṭati mattaso vedanānaṃ pariññātattā.

Pātālasuttavaṇṇanā niṭṭhitā.

  1. Daṭṭhabbasuttavaṇṇanā

253.Vipariṇāmanavasenadukkhato daṭṭhabbāti kiñcāpi sukhā, pariṇāmadukkhatā pana sukhavedanāya ekantikāti. Vinivijjhanaṭṭhenāti pīḷanavasena attabhāvassa vijjhanaṭṭhena. Hutvāti paccayasamāgamena uppajjitvā. Tena pākabhāvapubbako attalābho vutto. Abhāvākārenāti bhaṅgupagamanākārena. Tena viddhaṃsabhāvo vutto. Ubhayena udayabbayaparicchinnatāya sikhappattaṃ aniccataṃ dasseti. Svāyaṃ hutvā abhāvākāro itarāsupi vedanāsu labbhateva, adhiko ca pana dvinnaṃ dukkhasabhāvo. Dukkhatāvasena purimānaṃ vedanānaṃ daṭṭhabbatāya dassitattā pacchimāya vedanāya evaṃ daṭṭhabbatā dassitā. Addāti ñāṇagatiyā sacchikatvā adakkhi. Ñāṇagamanañhetaṃ, yadidaṃ dukkhato dassanaṃ. Santasabhāvaṃ sukhadukkhato upasantarūpattā.

Daṭṭhabbasuttavaṇṇanā niṭṭhitā.

  1. Sallasuttavaṇṇanā

254.Dvīsu janesūti sutavantaassutavantesu dvīsu janesu. Anugatavedhanti pubbe pavattavedhassa anugatavedhaṃ. Balavatarā diguṇā viya hutvā daḷhatarapavattiyā. Evamevāti yathā viddhassa purisassa anuvedhanā balavatarā, evameva. Samādhimaggaphalāni nissaraṇaṃ vikkhambhanasamucchedapaṭippassaddhivasena. Samādhisīsena hettha jhānañca gahitaṃ. So na jānāti anadhigatattā. Nissaraṇanti jānāti anissaraṇameva. Tāsaṃ samadhigatānaṃ sukhadukkhavedanānaṃ. Na vippayutto appahīnakilesattā. Saṅkhātadhammassāti saṅkhāya paññāya pariññātacatukkhandhassa. Tenāha 『『tulitadhammassā』』ti. Imasmimpi sutte purimasutte viya ārammaṇānusayova kathito, so pana tattha vuttanayeneva veditabbo. Anurodhavirodhapahānassa vuttattā khīṇāsavo dhuraṃ. Anāgāmīpi vaṭṭati, tassa virodhappahānaṃ labbhati.

Sallasuttavaṇṇanā niṭṭhitā.

  1. Paṭhamagelaññasuttavaṇṇanā

  2. Saddahitvā gilāne upaṭṭhātabbe maññissantīti yojanā. Tatthāti tasmiṃ ṭhāne. Kammaṭṭhānānuyogo sappāyo yesaṃ te kammaṭṭhānasappāyā, satipaṭṭhānaratāti attho. Aniccataṃ anupassantoti kāyaṃ paṭicca uppannāya vedanāya ca aniccataṃ anupassanto. Vayaṃ anupassantotiādīsupi eseva nayo. Vayanti pana tāya eva khayasaṅkhātaṃ. Virāganti virajjanaṃ. Paṭinissagganti pariccāgapaṭinissaggaṃ, pakkhandanapaṭinissaggampi vā.

Āgamanīyapaṭipadāti ariyamaggassa āgamanaṭṭhāniyā pubbabhāgapaṭipadā. Pubbabhāgāyeva na lokuttarā. Sampajaññaṃ pubbabhāgiyameva. Tisso anupassanā pubbabhāgāyeva vipassanāpariyāpannattā . Missakāti lokiyalokuttaramissakā. Bhāvanākālo dassito 『『nirodhānupassino viharato, paṭinissaggānupassino viharato rāgānusayo pahīyatī』』ti vuttattā.

Paṭhamagelaññasuttavaṇṇanā niṭṭhitā.

8-9. Dutiyagelaññasuttādivaṇṇanā

256-257.Phassaṃ paṭiccāti ettha phassasīsena phassāyatanānaṃ gahaṇaṃ. Na hi phassāyatanehi vinā phassassa sambhavo. Tenāha 『『kāyova hi ettha phassoti vutto』』ti, phassasīsena vuttoti adhippāyo. Navamaṃ uttānameva heṭṭhā vuttanayattā.

Dutiyagelaññasuttādivaṇṇanā niṭṭhitā.

  1. Phassamūlakasuttavaṇṇanā

  2. Sukhavedanāya hitaṃ sukhavedaniyaṃ. So panesa hitabhāvo paccayabhāvenāti āha 『『sukhavedanāya paccayabhūta』』nti. Imasmimpi suttadvayeti imasmiṃ navame dasame ca suttepi. Sammasanacāravedanāti sammasanīyavedanā eva kathitā, na lokuttarāti adhippāyo.

Phassamūlakasuttavaṇṇanā niṭṭhitā.

Sagāthāvaggavaṇṇanā niṭṭhitā.

  1. Rahogatavaggo

  2. Rahogatasuttavaṇṇanā

259.Yaṃkiñci vedayitanti 『『sukhaṃ dukkhaṃ adukkhamasukha』』nti vuttaṃ vedayitaṃ dukkhasmiṃ antogadhaṃ, dukkhanti vattabbataṃ labhati pariyāyenāti attho. Tenāha 『『taṃ sabbaṃ dukkhanti attho』』ti. Yā esātiādīsu yo saṅkhārānaṃ aniccatāsaṅkhāto hutvā abhāvākāro, yā khayasabhāvatā vinassanasabhāvatā jarāya maraṇena cāti dvidhā vipariṇāmanasabhāvatā, etaṃ sandhāya uddissa sabbaṃ vedayitaṃ dukkhanti mayā vuttanti ayaṃ saṅkhepattho. Sāti saṅkhārānaṃ aniccatā . Vedanānampi aniccatā eva saṅkhārasabhāvattā. Tāsaṃ aniccatā ca nāma maraṇaṃ bhaṅgoti katvā tato uttari dukkhaṃ nāma natthīti sabbā vedanā 『『dukkhā』』ti vuttā, yathā 『『yadaniccaṃ taṃ dukkha』』nti ca, 『『pañcupādānakkhandhā dukkhā』』ti ca vuttaṃ. Idaṃ suttapadaṃ. Cattāro āruppāti catasso arūpasamāpattiyo. Etthāti ca etasmiṃ paṭippassaddhivāre.

Rahogatasuttavaṇṇanā niṭṭhitā.

  1. Agārasuttavaṇṇanā

262.Puratthimāti vibhattilopena niddeso, nissakke vā etaṃ paccattavacanaṃ. Paṭhamajjhānādivasenāti paṭhamadutiyajjhānavasena. Anussativasenāti nidassanamattaṃ aññassapi upacārajjhānaggahitassa savitakkacārassa nirāmisassa sukhassa labbhanato. Tassapi vā paṭhamajjhānādīti ettha ādi-saddena saṅgaho daṭṭhabbo. Kāmahetu dukkhappattānaṃ dukkhavedanā kāmāmisena sāmisā vedanā. Anuttaravimokkhā nāma arahattaphalaṃ. 『『Kudāssu nāmāhaṃ tadāyatanaṃ upasampajja viharissāmī』』ti evaṃ pihaṃ upaṭṭhāpayato tasmiṃ anijjhamāne pihappaccayā uppannadomanassavedanā. Nekkhammanissitā upekkhāvedanā nirāmisā adukkhamasukhā nāma. Savisesaṃ pana dassetuṃ 『『catutthajjhānavasena uppannā adukkhamasukhavedanā』』ti vuttaṃ.

Agārasuttavaṇṇanā niṭṭhitā.

5-8. Paṭhamaānandasuttādivaṇṇanā

263-266.Heṭṭhā kathitanayāneva, veneyyajjhāsayato pana tesaṃ desanāti daṭṭhabbaṃ. Etthāti etesu catūsu suttesu. Purimāni dve 『『paṭhamaṃ jhānaṃ samāpannassa vācā paṭippassaddhā hotī』』tiādinā nayena yāva khīṇāsavassa kilesapaṭippassaddhi, tāva desanāya pavattattā 『『paripuṇṇapassaddhikānī』』ti vuttāni. Tāva paripūraṃ katvā adesitattā 『『pacchimāni upaḍḍhapassaddhikāni, desanāyā』』tiādi vuttaṃ.

Paṭhamaānandasuttādivaṇṇanā niṭṭhitā.

9-10. Pañcakaṅgasuttādivaṇṇanā

267-268.Daṇḍamuggaraṃ aggasoṇḍamuggaraṃ. Kāḷasuttapakkhipanaṃ kāḷasuttanāḷi. Vāsiādīni pañca aṅgāni assāti pañcakaṅgo. Vatthuvijjāya vuttavidhinā kattabbanissayāni ṭhapetīti thapati. Paṇḍitaudāyitthero, na lāḷudāyitthero. Dvepānandāti aṭṭhakathāya paduddhāro kato – 『『dvepi mayā ānandā』』ti pana pāḷiyaṃ. Pasādakāyasannissitā kāyikā, cetosannissitā cetasikā. Ādhipaccaṭṭhena sukhameva indriyanti sukhindriyaṃ. Upavicāravasenāti rūpādīni upecca vicaraṇavasena. Atīte ārammaṇe. Paccuppanneti addhāpaccuppanne. Evaṃ aṭṭhādhikaṃ sataṃ aṭṭhasataṃ.

Pāṭiyekko anusandhīti pucchānusandhiādīhi visuṃ tehi asammisso eko anusandhi. Ekāpi vedanā kathitā 『『tatra, bhikkhave, sutavā ariyasāvako』』ti āharitvā 『『phassapaccayā vedanā』』ti. Yasmā bhagavā catutthajjhānupekkhāvedanaṃ vatvā – 『『atthānanda, etasmā sukhā aññaṃ sukha』』ntiādiṃ vadanto thapatino vādaṃ upatthambheti nāma. Tena hi upekkhāvedanā 『『sukha』』nteva vuttā santasabhāvattā. Abhikkantataranti ativiya kantataraṃ manoramataraṃ. Tenāha 『『sundaratara』』nti. Paṇītataranti padhānabhāvaṃ nītatāya uḷārataraṃ. Tenāha 『『atappakatara』』nti. Sukhanti vuttā paṭipakkhassa suṭṭhu khādanena, sukaraṃ okāsadānamassāti vā. Nirodho sukhaṃ nāma sabbaso udayabbayābhāvato. Tenāha 『『niddukkhabhāvasaṅkhātena sukhaṭṭhenā』』ti.

Sukhasmiṃyevāti sukhamicceva paññapeti. Nirodhasamāpattiṃ sīsaṃ katvāti nirodhasamāpattidesanāya sīsaṃ uttamaṃ katvā. Desanāya uddesādhimutte uṭṭhāpetvā vitthāritattā 『『neyyapuggalassa vasenā』』ti vuttaṃ. Dasamaṃ anantarasutte vuttanayattā uttānatthameva.

Pañcakaṅgasuttādivaṇṇanā niṭṭhitā.

Rahogatavaggavaṇṇanā niṭṭhitā.

  1. Aṭṭhasatapariyāyavaggo

  2. Sīvakasuttavaṇṇanā

  3. Cūḷā pana assa mahatī atthi savisesā, tasmā 『『moḷiyasīvako』』ti vuccati. Channaparibbājakoti kambalādinā kopīnapaṭicchādakaparibbājako. Pittapaccayānīti pittahetukāni . 『『Tisso vedanā』』ti vatvā tāsaṃ sambhavaṃ dassetuṃ 『『katha』』ntiādi vuttaṃ. Kusalavedanā uppajjati pittapaccayā. Pittabhesajjaṃ karissāmīti bhesajjasambharaṇatthañceva tadatthaṃ āmisakiñjakkhasambharaṇatthañca pāṇaṃ hanatīti yojanā. Majjhatto bhesajjakaraṇe udāsīno.

Tasmāti yasmā pittādipaccayahetukanti attano ca lokassa ca paccakkhaṃ atidhāvanti ye samaṇā vā brāhmaṇā vā, tasmā tesaṃ micchā. Pittādīnaṃ tiṇṇampi samodhānasannipāte jātāni sannipātikāni. Purimautuno visadiso utuvipariṇāmoti āha 『『visabhāgaututo jātānī』』ti . Anudako thaddhalūkhabhūmivibhāgo jaṅgaladeso, vuttavipariyāyena anupadeso veditabbo. Malayaṃ himasītabahulo, itaro uṇhabahulo.

Attano pakaticariyānaṃ visamaṃ kāyassa pariharaṇavasena, jātāni pana asayhasahanaadesaakālacaraṇādinā veditabbānīti āha 『『mahābhāravahanā』』tiādi. Parassa upakkamato nibbattāni opakkamikānīti āha – 『『ayaṃ coro vā』』tiādi. Kevalanti bāhirapaccayaṃ anapekkhitvā kevalaṃ teneva. Tenāha 『『kammavipākatova jātānī』』ti. Sakkā paṭibāhituṃ patīkārena. Lokavohāro nāma kathito pittasamuṭṭhānādisamaññāya lokasiddhattā. Kāmaṃ sarīrasannissitā vedanā kammanibbattāva, tassā pana paccuppannapaccayavasena evamayaṃ lokavohāroti vuttañceva gahetvā paravādapaṭisedho katoti daṭṭhabbaṃ.

Sīvakasuttavaṇṇanā niṭṭhitā.

2-10. Aṭṭhasatasuttādivaṇṇanā

270-278. Vedanānaṃ aṭṭhādhikaṃ sataṃ, tassa aṭṭhasatassa tabbhāvassa pariyāyo kāraṇaṃ ettha atthīti aṭṭhasatapariyāyo, suttaṃ. Tenāha 『『aṭṭhasatassa kāraṇabhūta』』nti. Dhammakāraṇanti pariyattidhammabhūtaṃ kāraṇaṃ. Kāyikāti pañcadvārakāyikā. Tenāha 『『kāmāvacareyeva labbhantī』』ti, kāmabhūmikāti attho. Arūpāvacare natthi, tibhūmikāti attho. Tenāha – 『『arūpe tikacatukkajjhānaṃ uppajjati, tañca kho lokuttaraṃ, na lokiya』』nti. Itarā upekkhāvedanā. Upavicaranti upecca pajjantīti attho. Taṃsampayuttānanti vicārasampayuttānaṃ.

Paṭilābhatoti paṭiladdhabhāvato. Samanupassatoti paccavekkhato passato. Atītaṃ khaṇattayātikkamena atikkantaṃ, niruddhappattiyā niruddhaṃ, pakativijahanena vipariṇataṃ. Samanussaratoti cintayato. Gehassitanti kāmaguṇanissitaṃ. Kāmaguṇā hi idha gehanissitadhammena gehapariyāyena vuttā.

Vipariṇāmavirāganirodhanti vipariṇāmanaṃ virajjanalakkhaṇaṃ nirujjhanañca viditvā. Pubbeti atīte. Etarahīti idāni vattamānā. Sammappaññāya passatoti vipassanāpaññāya ceva maggapaññāya ca yāthāvato passato. Ussukkāpetunti vipassanaṃ paṭṭhapetvā maggapaṭivedhaṃ pāpetuṃ. Nibbānaṃ uddissa pavattitattā nekkhammassitasomanassāni nāma. Lokāmisapaṭisaṃyuttānanti kāmaguṇanissitānaṃ. Tadāyatananti taṃ āyatanaṃ taṃ kāraṇaṃ arahattaṃ. Anuttaresu vimokkhesūti ariyaphaladhammesu. Pihanti adhigamicchaṃ.

Upekkhāti somanassarahitaaññāṇupekkhā. Bālyayogato bālassa, tato eva mūḷhassa puthujjanassa. Kilesodhīnaṃ maggodhīhi ajitattā anodhijinassa. Sattamabhavādito uddhaṃ pavattanavipākassa ajitattā avipākajinassa. Anekādīnave vaṭṭe ādīnavassa ajānanena anādīnavadassāvino. Paṭipattipaṭivedhabāhusaccābhāvena assutavato puthujjanassa. Rūpaṃ sā nātivattati na atikkamati ñāṇasampayuttābhāvato. Sabbasaṅgāhakoti sabbadhamme saṅgaṇhanako. Tatiyādīni yāva dasamā heṭṭhā vuttanayattā uttānatthāneva.

Aṭṭhasatasuttādivaṇṇanā niṭṭhitā.

  1. Nirāmisasuttavaṇṇanā

  2. Ārammaṇato sampayogato ca kilesāmisena sāmisā. Nirāmisāyāti nissakkavacanaṃ. Nirāmisatarāvāti ekaṃsavacanaṃ tassā tathā nissametabbatāya. Sā hi pīti sabbaso santakilesāmise santāne pavattiyā accantasabhāvadhammārammaṇavisayatāya sayampi sātisayaṃ santasabhāvākārena pavattiyā nirāmisāyapi nirāmisatarā vuttā. Tenāha 『『nanu cā』』tiādi. Idāni tamatthaṃ upamāya sādhetuṃ 『『yathā hī』』tiādimāha. Appaṭihārikanti paṭiharaṇarahitaṃ appaṭihāraṃ, kenaci anāvaṭanti attho. Sesavāresūti sukhavāraupekkhāvāresu.

Vimokkhavāro pana na atidiṭṭho itarehi visadisattā. Tenāha 『『vimokkhavāre panā』』tiādi. Rūpapaṭisaṃyuttoti bhāvitarūpapaṭisaṃyutto. Sāmiso nāma yasmā sāmisarūpapaṭibaddhavutti ceva sāmisarūpapaṭibhāgañca , tasmā 『『rūpāmisa』』nti vuccati, tena rūpāmisena sāmiso nāma. Arūpāmisassa abhāvato arūpapaṭisaṃyutto vimokkho nirāmiso nāma.

Nirāmisasuttavaṇṇanā niṭṭhitā.

Aṭṭhasatapariyāyavaggavaṇṇanā niṭṭhitā.

Vedanāsaṃyuttavaṇṇanā niṭṭhitā.

  1. Mātugāmasaṃyuttaṃ

  2. Paṭhamapeyyālavaggo

1-2. Mātugāmasuttādivaṇṇanā

280-281.Aguṇaṅgehīti aguṇakoṭṭhāsehi. Rūpayatīti rūpaṃ, sarīrarūpaṃ. Sarīrarūpaṃ pāsaṃsaṃ etassa atthīti rūpavā, tappaṭikkhepena na ca rūpavā, sampannarūpo na hotīti attho. Ñātikulato aññato vā āgatāya bhogasampadāya abhāvena na bhogasampanno. Dussīloti nissīlo. Nissīlatāya eva cassā pubbuṭṭhāyitādiācārābhāvo vutto. Ālasiyoti ālasiyatāya yutto. Pajañcassa na labhatīti pajābhāvasīsena tassā parivārahāni vuttā. Parivattetabbanti purisavasena parivattetabbaṃ.

Mātugāmasuttādivaṇṇanā niṭṭhitā.

  1. Āveṇikadukkhasuttavaṇṇanā

  2. Āveṇitabbato mariyādāya visuṃ asādhāraṇato passitabbato āveṇikāni. Paṭipacceke puggale niyuttānīti pāṭipuggalikāni. Paricārikabhāvanti upaṭṭhāyikabhāvaṃ.

Āveṇikadukkhasuttavaṇṇanā niṭṭhitā.

  1. Tīhidhammehisuttādivaṇṇanā

283-303.Maccheramalapariyuṭṭhitenāti macchariyamalena abhibhūtena. Tenāti kassaci kiñci adānena ca. Etaṃ 『『maccheramalapariyuṭṭhitenā』』tiādi vuttaṃ. Vilokento vicarati issāpakatacittatāya. Pañcamādīni yāva ekādasamā uttānatthāneva.

Tīhidhammehisuttādivaṇṇanā niṭṭhitā.

  1. Balavaggo

  2. Visāradasuttavaṇṇanā

304.Rūpasampattirūpabalaṃ taṃsamaṅgino upatthambhakabhāvato. Esa nayo sesesupi. Balāni hi sattānaṃ vuḍḍhiyā upatthambhakapaccayo hoti, yathā taṃ āhāro. Tenāha – 『『imānī』』tiādi.

Visāradasuttavaṇṇanā niṭṭhitā.

2-10. Pasayhasuttādivaṇṇanā

305-313.Abhibhavitvā sabbaṃ antojanaṃ sāmikañca. Nāsentīti nāsanaṃ adassanaṃ nenti nīharantīti attho.

Pasayhasuttādivaṇṇanā niṭṭhitā.

Mātugāmasaṃyuttavaṇṇanā niṭṭhitā.

  1. Jambukhādakasaṃyuttaṃ

  2. Nibbānapañhasuttavaṇṇanā

314.Nibbānaṃāgammāti ettha āgammāti sabbasaṅkhārehi nibbinnassa visaṅkhāraninnassa gotrabhunā vivaṭṭitamānasassa maggena sacchikaraṇenāti attho. Sacchikiriyamānañhi taṃ adhigantvā ārammaṇapaccayabhūtañca paṭicca adhipatipaccayabhūte ca tasmiṃ paramassāsabhāvena vimuttasaṅkhārassa paramagatibhāvena ca patiṭṭhānabhūte patiṭṭhāya khayasaṅkhāto maggo rāgādike khepetīti taṃsacchikaraṇābhāve rāgādīnaṃ anuppattinirodhagamanābhāvato 『『nibbānaṃ āgamma rāgo khīyatī』』ti vuttaṃ.

Imināva suttenāti imināva jambukhādakasuttena. Kilesakkhayamattaṃ nibbānanti vadeyya 『『rāgakkhayo』』tiādinā sutte āgatattā. 『『Kilesakkhayamatta』』nti avisesena vuttattā āha 『『kassā』』tiādi. Addhā attanoti vakkhati 『『parassa kilesakkhayena parassa nibbānasampatti na yuttā』』ti. Nibbānārammaṇakaraṇena gotrabhukkhaṇe kilesakkhayappattitā ca āpannāti āha – 『『kiṃ pana tesu akhīṇesuyevā』』tiādi. Nanu ārammaṇakaraṇamattena kilesakkhayo anuppattoti na sakkā vattuṃ. Cittañhi atītānāgatādisabbaṃ ālambanaṃ karoti, na nipphannamevāti. Gotrabhūpi maggena yā kilesānaṃ anuppattidhammatā kātabbā, taṃ ārabbha pavattissatīti? Na, appattanibbānassa nibbānārammaṇañāṇābhāvato. Na hi aññe dhammā viya nibbānaṃ, taṃ pana atigambhīrattā appattena ālambituṃ na sakkā, tasmā tena gotrabhunā pattabbena tikālikasabhāvātikkantagambhīrabhāvena bhavitabbaṃ, kilesakkhayamattataṃ vā icchato gotrabhuto puretaraṃ nipphannena kilesakkhayena bhavitabbaṃ. Appattakilesakkhayārammaṇakaraṇe hi sati gotrabhuto puretaracittānipi ālambeyyunti.

Tasmātiādi vuttasseva atthassa nigamanaṃ. Taṃ panetaṃ nibbānaṃ. Rūpino dhammā arūpino dhammātiādīsūti ādisaddena lokuttaraanāsavādīnaṃ saṅgaho daṭṭhabbo. Arūpadhammādibhāvaggahaṇena cassa parinipphannatā dīpitā. Tenāha 『『na kilesakkhayamattamevā』』ti. Kilesakkhayamattatāya hi sati nibbānassa bahutā āpajjati 『『yattakā kilesā khīyanti, tattakāni nibbānānī』』ti. Abhāvassabhāvato gambhīrādibhāvo asaṅkhatādibhāvo ca na siyā, vutto ca so nibbānassa, tasmāssa paccetabbo parinipphannabhāvo. Yasmā ca sammutisaccārammaṇaṃ saṅkhatadhammārammaṇaṃ vā samucchedavasena kilese pajahituṃ na sakkoti, yato mahaggatañāṇaṃ vipassanāñāṇaṃ vā kilesavikkhambhanavasena tadaṅgavasena vā pajahati, tasmā ariyamaggañāṇassa sammutisaccasaṅkhatadhammārammaṇehi viparītasabhāvena ārammaṇena bhavitabbaṃ. Tathā hi taṃ samucchedavasena kilese pajahīti evaṃ parinipphannāsaṅkhatasabhāvaṃ nibbānanti niṭṭhamettha gantabbanti.

Nibbānapañhasuttavaṇṇanā niṭṭhitā.

3-15. Dhammavādīpañhasuttādivaṇṇanā

316-328.Pahāya gatattāti ariyamaggena jahitvā ñāṇagamanena gatattā. Suṭṭhu gatāti sammā gatā paṭipannāti sugatā. Parijānanatthanti tīhi pariññāhi parijānanatthaṃ. Dukkhasaṅkhātoti 『『dukkha』』nti saṅkhātabbo viditabbo ca dukkhasabhāvo dhammo dukkhadukkhatā. Yasmā dukkhavedanāvinimuttasaṅkhatadhamme sukhavedanāya ca yathā idha saṅkhāradukkhatā vipariṇāmadukkhatāti dukkhapariyāyo niruppateva, tasmā dukkhasabhāvo dhammo ekena dukkhasaddena visesetvā vutto 『『dukkhadukkhatā』』ti. Sesapadadvayeti saṅkhāradukkhatā vipariṇāmadukkhatāti etasmiṃ padadvaye. Saṅkhārabhāvena dukkhasabhāvo saṅkhāradukkhatā. Sukhassa vipariṇāmanena dukkhasabhāvo vipariṇāmadukkhatā.

Dhammavādīpañhasuttādivaṇṇanā niṭṭhitā.

  1. Dukkarapañhasuttavaṇṇanā

329.Pabbajjāyāti pabbajitapaṭipattiyaṃ. Dhammānudhammappaṭipanno bhikkhūti dhammānudhammaṃ paṭipajjamāno bhikkhu. Pātanti pāto. Nacirassanti khippameva. Tenāha 『『lahuyevā』』ti.

Dukkarapañhasuttavaṇṇanā niṭṭhitā.

Jambukhādakasaṃyuttavaṇṇanā niṭṭhitā.

  1. Sāmaṇḍakasaṃyuttavaṇṇanā

330-331.Imināvanayenāti yo jambukhādakasaṃyutte atthanayo, imināva nayena. Iminā hi dve saṃyuttāni pāḷito atthato ca aññamaññaṃ sadisānevāti dasseti.

Sāmaṇḍakasaṃyuttavaṇṇanā niṭṭhitā.

  1. Moggallānasaṃyuttaṃ

1-8. Paṭhamajjhānapañhasuttādivaṇṇanā

332-339. Kāmasahagatesu saññāmanasikāresu upaṭṭhahantesu byāpādādisahagatāpi saññāmanasikārā yathāpaccayaṃ upaṭṭhahantiyevāti vuttaṃ 『『kāmasahagatāti pañcanīvaraṇasahagatā』』ti. Nīvaraṇānañhettha nidassanamattametaṃ, yadidaṃ kāmaggahaṇaṃ. Pahīnāvasesā cettha nīvaraṇā veditabbā, tasmā pañcaggahaṇaṃ na kattabbaṃ. Tassāti mahāmoggallānattherassa santato upaṭṭhahiṃsu aciṇṇavasitāya. Tenāha 『『hānabhāgiyaṃ nāma ahosī』』ti. Ārammaṇa…pe… sahagatanti vuttaṃ itaresaṃ abhāvato.

Paṭhamajjhānapañhasuttādivaṇṇanā niṭṭhitā.

  1. Animittapañhasuttavaṇṇanā

340.Vipassanāsamādhiṃyeva, na phalasamādhiṃ. Chejjakiccaṃ na nipphajjati avicchedavasena appavattanato. Nikantīti vipassanaṃ assādentī pavattataṇhā. Sādhetuṃ nāsakkhi upakkiliṭṭhattā. Nimittānusārīti niccasukhaattanimittānaṃ apūraṇato rāgadosamohanimittānipettha nimittāneva. Vuṭṭhāna…pe… samādhinti etena yāva maggo nādhigato, tāva vuṭṭhānagāminivipassanamanuyuñjantopi yathārahaṃ animittaṃ appaṇihitaṃ suññataṃ cetosamādhiṃ anuyutto viharatīti vattabbataṃ arahatīti dasseti. Vipassanāsampayuttanti vipassanāsaṅkhātañāṇasampayuttaṃ. Cetosamādhinti cittasīsena vipassanāsamādhimāha. Uparimaggaphalasamādhinti paṭhamamaggasamādhissa pageva adhigatattā.

Animittapañhasuttavaṇṇanā niṭṭhitā.

10-11. Sakkasuttādivaṇṇanā

341-342.Aveccappasādenāti vatthuttayaṃ yāthāvato ñatvā uppannapasādena, maggenāgatapasādenāti attho. So pana kenaci asaṃhāriyo asampavedhīti āha 『『acalappasādenā』』ti. Abhibhavanti attano puññānubhāvena.

Sakkasuttādivaṇṇanā niṭṭhitā.

Moggallānasaṃyuttavaṇṇanā niṭṭhitā.

  1. Cittasaṃyuttaṃ

  2. Saṃyojanasuttavaṇṇanā

343.Bhogagāmanti bhoguppattigāmaṃ. Pavattatīti appaṭihataṃ hutvā pavattati paṭisambhidappattiyā.

Saṃyojanasuttavaṇṇanā niṭṭhitā.

  1. Paṭhamaisidattasuttavaṇṇanā

344.Avisāradattāti pañhaṃ byākātuṃ veyyattiyābhāvena asamatthattā. Upāsako theresu byākātuṃ asakkontesu sayaṃ byākātukāmo pucchati, na vihesādhippāyo. Paṭhamavacanena abyākaronte disvāva punappunaṃ pucchitaṃ viheso viya hotīti katvā vuttaṃ 『『vihesetī』』ti.

Paṭhamaisidattasuttavaṇṇanā niṭṭhitā.

  1. Dutiyaisidattasuttavaṇṇanā

345.Avantiyāti avantiraṭṭhe, taṃ pana majjhimapadesato dakkhiṇadisāyaṃ. Tenāha 『『dakkhiṇāpathe』』ti. Adhippāyenāti tassa vacanassa anumodanādhippāyena vadati, na pana tato kiñci gahetukāmatādhippāyena.

Dutiyaisidattasuttavaṇṇanā niṭṭhitā.

  1. Mahakapāṭihāriyasuttavaṇṇanā

346.Tesaṃ anujānantoti tesaṃ dāsakammakarānaṃ sesake yathāruci vicāraṇaṃ anujānanto. Kudhitanti balavatā sūriyasantāpena saṅkuthitaṃ . Tenāha 『『heṭṭhā』』tiādi. Atitikhiṇanti ativiya tikkhadhātukaṃ. Asambhinnapadanti aññattha anāgatattā tipiṭake avomissakapadaṃ, idheva āgatapadanti attho. Paṭilīyamānenāti paṭikaṃsena visesanena vilīyamānena kāyena.

Ettha cāti etasmiṃ adhiṭṭhāniddhikaraṇe. Abbhamaṇḍapaṃ katvāti samantato chādanavasena maṇḍapaṃ viya meghapaṭalaṃ uppādetvā. Devoti megho. Ekamekaṃ phusitakaṃ phusāyatu jālavinaddhaṃ viya vassatu. Evaṃ vuttappakārena nānāparikammaṃ nānādhiṭṭhānaṃ ekato parikammaṃ ekato adhiṭṭhānanti catukkamettha sambhavatīti dasseti 『『ettha cā』』tiādinā. Yathā tathāti yathāvuttesu catūsu pakāresu yena vā tena vā pakārena karontassa. Kataparikammassāti 『『evaṃ vā evaṃ vā hotū』』ti pavattitaparikammacittassa. 『『Parikammānantarenāti adhiṭṭhānacittuppādanatthaṃ samāpannapādakajjhānato vuṭṭhāya adhiṭṭhānacittassa ekāvajjanavīthiyaṃ pavattaparikammaṃ sandhāya vutta』』nti vadanti.

Mahakapāṭihāriyasuttavaṇṇanā niṭṭhitā.

  1. Paṭhamakāmabhūsuttavaṇṇanā

  2. Elaṃ vuccati doso, taṃ etassa natthīti nelaṃ, taṃ aṅgaṃ etassāti nelaṅgo, suvisuddhasīlaguṇo. Tenāha 『『nelaṅganti kho, bhante, sīlānametaṃ adhivacana』』nti. Aṭṭhakathāyaṃ pana dosābhāvameva dassetuṃ 『『nelaṅgoti niddoso』』ti vuttaṃ. Etaṃ bhikkhuṃ āgacchantanti mahākappinattheraṃ sandhāya vuttaṃ. Attano diṭṭhena kathesīti attano sabbaññutaññāṇena paccakkhato upalakkhitena atthena kathesi. Ayaṃ pana nayaggāhenāti ayaṃ pana gahapati asutvā kevalaṃ nayaggāhena āha.

Paṭhamakāmabhūsuttavaṇṇanā niṭṭhitā.

  1. Dutiyakāmabhūsuttavaṇṇanā

348.Nirodhaṃvalañjeti anāgāmibhāvato. Ime saṅkhārāti ime 『『kāyasaṅkhāro, vacīsaṅkhāro, cittasaṅkhāro』』ti vuccamānā tayo saṅkhārā. Saddatopi, atthatopi aññamaññaṃ missā, tato eva āluḷitā ākulā, avibhūtā dubbibhāvanā, duddīpanā asaṅkarato dīpetuṃ dukkarā. Tathā hi kusalacetanā eva 『『kāyasaṅkhāro』』tipi vuccati, 『『vacīsaṅkhāro』』tipi, 『『cittasaṅkhāro』』tipi. Assāsapassāsāpi katthaci 『『kāyasaṅkhāro』』ti, vitakkavicārāpi 『『vacīsaṅkhāro』』ti vuccanti, saññāvedanāpi 『『cittasaṅkhāro』』ti vuccanti. Tena vuttaṃ 『『tathā hī』』tiādi. Tattha ākaḍḍhitvā gahaṇaṃ ādānaṃ, sampattassa hatthe karaṇaṃ gahaṇaṃ, gahitassa vissajjanaṃ muñcanaṃ, phandanaṃ copanaṃ pāpetvā nipphādetvā. Hanusañcopananti kāyaviññattivasena pubbabhāge hanusañcopanaṃ katvā. Evañhi vacībhedakaraṇaṃ. Evaṃ imetiādi yathāvuttassa atthassa nigamanaṃ.

Padatthaṃ pucchati itarasaṅkhārehi padatthato visesaṃ kathāpessāmīti. Kāyanissitāti ettha kāyanissitatā ca nesaṃ tabbhāvabhāvitāya veditabbā, na kāyassa nissayapaccayatāvasenāti dassento 『『kāye sati honti, asati na hontī』』ti āha. Kāyoti cettha karajakāyo daṭṭhabbo. Cittanissitāti cittaṃ nissāya taṃ nissayapaccayabhūtaṃ labhitvā uppannā.

『『Samāpajjāmī』』ti padassa samīpe vuccamānaṃ 『『samāpajjissa』』nti padaṃ āsannānāgatakālavācī eva bhavituṃ yuttaṃ, na itaranti āha – 『『padadvayena nevasaññānāsaññāyatanasamāpattikālo kathito』』ti. Tayidaṃ tassa tathā vattabbatāya vuttaṃ, na pana tassa tathā cittapavattisambhavato. Samāpannepi eseva nayo. Purimehīti 『『samāpajjissaṃ samāpajjāmī』』ti dvīhi padehi. Pacchimenāti 『『samāpanno』』ti padena.

Bhāvitaṃ hoti uppāditaṃ hoti nirodhasamāpannatthāya. Anupubbasamāpattisamāpajjanasaṅkhātāya nirodhabhāvanāya taṃ cittaṃ bhāvitaṃ hoti. Tenāha 『『yaṃ ta』』ntiādi. Dutiyajjhāneyevāti dutiyajjhānakkhaṇe nirujjhati. Tattha anuppajjanato anuppādanato heṭṭhā nirodhoti adhippeto. Catunnaṃ arūpakkhandhānaṃ tajjā parikammasiddhā yā appavatti , tattha 『『nirodhasamāpattisaññā』』ti, yā nesaṃ tathā appavatti. Sā 『『antonirodhe nirujjhatī』』ti vuttā.

『『Cittasaṅkhāro niruddho』』ti vacanato tadaññesaṃ anirodhaṃ icchantānaṃ vādaṃ dassento 『『cittasaṅkhāro niruddhoti vacanato』』tiādiṃ vatvā tattha atippasaṅgadassanamukhena taṃ vādaṃ nisedhetuṃ 『『te vattabbā』』tiādimāha. Abhinivesaṃ akatvāti yathāgate byañjanamatte abhinivesaṃ akatvā. Ācariyānaṃ nayeti ācariyānaṃ paramparāgate dhammanaye dhammanettiyaṃ ṭhatvā.

Kiriyamayapavattasminti parittabhūmakakusalākusaladhammapabandhe vattamāne. Tasmiñhi vattamāne kāyika-vācasika-kiriyasampavatti hoti, dassana-savanādivasena ārammaṇaggahaṇe pavattamāneti attho. Tenāha – 『『bahiddhārammaṇesu pasāde ghaṭṭentesū』』ti. Makkhitāni viyāti puñchitāni viya honti ghaṭṭanāya vibādhitattā. Etenāyaṃ ghaṭṭanā pañcadvārikaviññāṇānaṃ vegasā uppajjanāya na ārammaṇanti dasseti. Tenevāha – 『『antonirodhe pañca pasādā ativiya virocantī』』ti.

Tato paraṃ sacittako bhavissāmīti idaṃ atthato āpannaṃ gahetvā vuttaṃ – 『『ettakaṃ kālaṃ acittako bhavissāmī』』ti eteneva tassa atthassa siddhattā. Yaṃ evaṃ bhāvitanti ettha visuṃ cittassa bhāvanā nāma natthi, addhānaparicchedaṃ pana katvā nirodhasamāpattatthāya kātabbaparikammabhāvanāya eva tassa sijjhanato.

Sā panesā nirodhakathā. Dvīhi balehīti samathavipassanābalehi. Tayo ca saṅkhārānanti tiṇṇaṃ kāyavacīcittasaṅkhārānaṃ paṭippassaddhiyā. Soḷasahi ñāṇacariyāhīti aniccānupassanādīnaṃ aṭṭhannaṃ anupassanāñāṇānaṃ, aṭṭhannañca maggaphalañāṇānaṃ vasena imāhi soḷasahi ñāṇappavattīhi. Navahi samādhicariyāhīti aṭṭha samāpattiyo aṭṭha samādhicariyā, tāsaṃ upacārasamādhi samādhibhāvasāmaññena ekā samādhicariyāti evaṃ navahi samādhicariyāhi. Vasībhāvatāpaññāti vasībhāvatāsaṅkhātā paññā. Sabbākārena visuddhimagge kathitā, te tāva ākārā tiṭṭhantu, sarūpamattassa panassa vattabbanti āha – 『『ko panāyaṃ nirodho nāmā』』ti. Yadi khandhānaṃ appavatti, atha kimatthametaṃ jhānasukhādiṃ viya samāpajjantīti āha 『『saṅkhārāna』』ntiādi.

Phalasamāpatticittanti arahattaṃ anāgāmiphalacittaṃ. 『『Tato paraṃ bhavaṅgasamaye』』ti vuttattā āha 『『kiṃ pana…pe… na samuṭṭhāpetī』』ti. Samuṭṭhāpeti rūpasamuppādakattā. Imassāti nirodhaṃ samāpannabhikkhuno. Sā na samuṭṭhāpetīti sā catutthajjhānikā phalasamāpatti na samuṭṭhāpeti assāsapassāse. Phalasamāpattiyā catutthajjhānikabhāvo kathaṃ nicchitoti āha – 『『kiṃ vā etenā』』tiādi. Vakkhamānākārenapi parihāro hotīti. Santasamāpattitoti nirodhasamāpattimeva sandhāya vadati. Abbohārikā honti atisukhumasabhāvattā, sañjīvattherassa pubbe samāpattikkhaṇe assāsapassāsā abbohārikabhāvaṃ gacchanti. Tena vuttaṃ 『『bhavaṅgasamayenevetaṃ kathita』』nti.

Kiriyamaya…pe… uppajjatīti kasmā vuttaṃ? Nanu bhavaṅguppattikālampi vitakkavicārā uppajjantevāti? Kiñcāpi uppajjanti, vacīsaṅkhāralakkhaṇappattā pana na hontīti imamatthaṃ dassetuṃ 『『kiṃ bhavaṅga』』ntiādi vuttaṃ.

Suññato phassotiādayo saguṇenapi ārammaṇenāti ārammaṇabhūtametaṃ. Suññatā nāma phalasamāpatti niccasukhaattasabhāvato suññattā. 『『Suññato phasso』』ti vuttaṃ vuttanayena suññasabhāvattā. Animittā nāma phalasamāpatti rāganimittādīnaṃ abhāvato. Appaṇihitā nāma phalasamāpatti rāgapaṇidhiādīnamabhāvato. Sesaṃ vuttanayameva. Tenāha 『『animittappaṇihitesupi eseva nayo』』ti. Rāganimittādīnanti ettha ādi-saddena saṅkhāranimittassapi saṅgaho daṭṭhabbo. Yadaggena phalasamāpattisamphasso suññato nāma, tadaggena phalasamāpattipi suññatā nāma, phassasīsena pana desanā āgatāti tathā vuttaṃ. Animittappaṇihitesupi eseva nayo.

Āgamanaṃ ettha, etāyāti vā āgamanikā, sā eva āgamaniyā ka-kārassa ya-kāraṃ katvā. Vuṭṭhāti nimittato maggassa uppādanena. Animittā nāma niccanimittassa ugghāṭanato. Ettha ca vuṭṭhānameva pamāṇaṃ, na pariggahadassanāni. Appaṇihitā nāma sukhapaṇidhiyā paṭipakkhato. Suññatā nāma attadiṭṭhiyā ujupaṭipakkhattā sattasuññatāya sudiṭṭhattā. Maggo animitto nāma vipassanāgamanato. Phalaṃ animittaṃ nāma maggāgamanato. Vikappo āpajjeyya āgamanassa vavatthānassa abhāvena, vipassanāya animittādināmalābho avavatthitoti adhippāyo. Tena vuttaṃ 『『tasmā』』tiādi. Yasmā pana sā maggavuṭṭhānakāle evarūpāpi hotīti tassa vasena maggaphalānaṃ viya phassassapi pavattirūpattā yathāvutto vikappo anavasaroti daṭṭhabbaṃ. Tayo phassā phusantīti puggalabhedavasena vuttaṃ. Na hi ekaṃyeva puggalaṃ etasmiṃ khaṇe tayo phassā phusanti. 『『Tividho phasso phusatī』』ti vā bhavitabbaṃ. Yasmā pana 『『nirodhaphalasamāpattiyā vuṭṭhitassā』』tiādi yassa yathāvuttā tayo eva phassā sambhavanti, tassa anavasesaggahaṇavaseneva vuttaṃ 『『tayo phassā phusantī』』ti.

Nibbānaṃ viveko nāma sabbasaṅkhāravivittabhāvato. Tasmiṃ viveke ekanteneva ninnapoṇattā eva hi te paṭippassaddhasabbussukkā uttamapurisā catunnaṃ khandhānaṃ appavattiṃ anavasesaggahaṇalakkhaṇaṃ nirodhasamāpattiṃ samāpajjantīti.

Dutiyakāmabhūsuttavaṇṇanā niṭṭhitā.

  1. Godattasuttavaṇṇanā

349.Nesanti appamāṇacetovimutti-ākiñcaññacetovimuttisaññitānaṃ jhānānaṃ. Atthopi nānāti ānetvā yojanā. Pharaṇaappamāṇatāya 『『appamāṇā cetovimuttī』』ti laddhanāmaṃ brahmavihārajjhānanti āha 『『bhūmantarato』』tiādi. Ākiñcaññā cetovimuttīti ākiñcaññāyatanajjhānanti āha 『『bhūmantarato』』tiādi. Vipassanāti aniccānupassanā, sabbāpi vā. Pamāṇakaraṇo nāma yassa sayaṃ uppajjati, tassa guṇābhāvadassanavasena pamāṇakaraṇato.

Pharaṇaappamāṇatāyāti pharaṇavasena appamāṇagocaratāya. Nibbānampi appamāṇameva pamāṇagocarānaṃ kilesānaṃ ārammaṇabhāvassapi anāgamanato. Khalanti khale pasāritasālisīsādibhaṇḍaṃ. Kiñcehīti maddassu. Tenāha 『『maddanaṭṭho』』ti. Ārammaṇabhūtaṃ, palibuddhakaṃ vā natthi etassa kiñcananti akiñcanaṃ, akiñcanameva ākiñcaññaṃ.

Rūpanimittassāti kasiṇarūpanimittassa. Na gahitāti sarūpato na gahitā, atthato pana gahitā eva. Tenāha – 『『sā suññā rāgenātiādivacanato sabbattha anupavitthāvā』』ti.

Nānāti saddavasena. Ekatthāti ārammaṇavasena ārammaṇabhāvena ekasabhāvā. Tenāha 『『appamāṇaṃ…pe… ekatthā』』ti. Ārammaṇavasenāti ārammaṇassa vasena. Cattāro hi maggā, cattāri phalāni ārammaṇavasena nibbānapaviṭṭhatāya ekatthā ekārammaṇā. Aññasmiṃ pana ṭhāneti idaṃ visuṃ visuṃ gahetvā vuttaṃ appamāṇādi pariyāyavuttaṃ, nibbānaṃ ārabbha pavattanato. Tasmā 『『aññasmi』』nti idaṃ tena tena pariyāyena tattha tattha āgatabhāvaṃ sandhāya vuttaṃ.

Godattasuttavaṇṇanā niṭṭhitā.

  1. Nigaṇṭhanāṭaputtasuttavaṇṇanā

350.Āgatāgamoti vācuggatapariyattidhammo. Viññātasāsanoti paṭividdhasatthusāsano. Tenāha 『『anāgāmī』』tiādi. Naggabhogganti avasanabhāvena naggaṃ, kuṭilajjhāsayatāya bhoggaṃ, tato eva nissirikaṃ. Naggatāya hi so rūpena nissiriko, bhoggatāya cittena. Bhagavato saddhāyāti bhagavati saddhāya. Tasmiṃ saddahanā okappanā tassa saddhātipi vattabbataṃ labhati. Gacchāmīti āgacchāmi, bujjhāmīti attho. Etaṃ nigaṇṭhena pucchitamatthamāha.

Kāyaṃunnāmetvāti kāyaṃ abbhunnāmetvā. Kucchiṃ nīharitvāti piṭṭhiyā ninnamanena kucchiṃ purato nīharitvā. Gīvaṃ pasāraṇavasena paggayha paggahetvā sabbaṃ disaṃ pekkhamāno. Sabbamidaṃ nigaṇṭhassa pahaṭṭhākāradassanatthaṃ 『『idāni samaṇassa gotamassa upari vādaṃ āropetuṃ labbhatī』』ti. Tenāha 『『vātaṃ vā so』』tiādi. Sakāraṇāti yuttisahitā. Pañhamaggoti pañhasaṅkhāto vīmaṃsā, evaṃ bhavitabbanti citteneva parivīmaṃsā pañhā. Eko uddesoti ekaṃ uddisanaṃ atthassa saṃkhittavacanaṃ. Veyyākaraṇanti niddisanaṃ atthassa vicāretvā kathanaṃ. Evanti iminā nayena. Sabbatthāti sabbesu pañhuddesaveyyākaraṇesu attho vitthārato veditabbo.

Nigaṇṭhanāṭaputtasuttavaṇṇanā niṭṭhitā.

  1. Acelakassapasuttavaṇṇanā

  2. Alaṃ samattho ariyabhāvāyāti alamariyo. Ñeyyajānanaṭṭhena ñāṇameva paccakkhato dassanaṭṭhena ñāṇadassanaṃ, soyeva atisayaṭṭhena ñāṇadassanaviseso. Pāvaḷā vuccati ānisadapadeso, taṃ pāvaḷaṃ rajoharaṇatthaṃ nipphoṭīyati etāyāti pāvaḷanipphoṭanā, morapiñchavatti.

Acelakassapasuttavaṇṇanā niṭṭhitā.

  1. Gilānadassanasuttavaṇṇanā

  2. Mattarājā nāma eko bhummadevo bhūtādhipati surāpotalarukkhanivāsī. Tena vuttaṃ 『『mattarājakāle』』ti. 『『Osadhitiṇavanappatīsū』』ti vatvā te yathākkamaṃ dassento 『『harītakā…pe… rukkhesu cā』』ti āha. Patthanāvasena cittaṃ ṭhapehi. Samijjhissatīti yathādhippāyaṃ samijjhissati. Tena hīti yasmā taṃ devāpi āsannamaraṇaṃ maññanti, tasmā sā varameva bhavissati, taṃ tumhākaṃ dīgharattaṃ hitāya sukhāya bhavissatīti adhippāyo.

Gilānadassanasuttavaṇṇanā niṭṭhitā.

Cittasaṃyuttavaṇṇanā niṭṭhitā.

  1. Gāmaṇisaṃyuttaṃ

  2. Caṇḍasuttavaṇṇanā

  3. 『『Yena midhekacco caṇḍo caṇḍotveva saṅkhaṃ gacchatī』』ti evaṃ pañhapucchanena dhammasaṅgāhakattherehi caṇḍoti gahitanāmo. Pākaṭaṃ karotīti dasseti attano caṇḍabhāvaṃ.

Caṇḍasuttavaṇṇanā niṭṭhitā.

  1. Tālapuṭasuttavaṇṇanā

  2. Vāloti vuccati tālo, tassa tālapuṭaṃ nāma. Yathā āmalakīphalasamānakaṃ, so pana tālasadisamukhavaṇṇattā tālapuṭoti evaṃnāmako. Tenāha 『『tassa kirā』』tiādi. Abhinīhārasampanno anekesu kappesu sambhatasāvakabodhisambhāro. Tathā hesa asītiyā mahāsāvakesu abbhantaro jāto. Sahassaṃ denti naccaṃ passitukāmā. Samajjavesanti nepaccavesaṃ. Kīḷaṃ katvāti naccakīḷitaṃ kīḷitvā, naccitvāti attho.

Pubbe tathāpavattavuttantadassane saccena, tabbipariyāye alikena. Rāgapaccayāti rāguppattiyā kāraṇabhūtā. Mukhato…pe… dassanādayoti ādi-saddena mukhato aggijālanikkhamadassanādike saṅgaṇhāti. Aññe ca…pe… abhinayāti kāmassādasaṃyuttānaṃ siṅgārahassaabbhutarasānañceva 『『aññe cā』』ti vuttasantabībhaccharasānañca dassanakā abhinayā. Dosapaccayāti dosuppattiyā kāraṇabhūtā. Hatthapādacchedādīti ādi-saddena saṅgahitānaṃ ruddavīrabhayānakarasānaṃ dassanakā abhinayā. Mohapaccayāti mohuppattiyā kāraṇabhūtā. Evamādayoti ādi-saddena saṅgahitānaṃ karuṇāsantabhayānakarasānaṃ dassanakā abhinayā. Te hi rase sandhāya pāḷiyaṃ 『『ye dhammā rajanīyā, ye dhammā dosanīyā, ye dhammā mohanīyā』』ti ca vuttaṃ.

Naṭavesaṃgahetvāva paccanti kammasarikkhavipākavasena. Taṃ sandhāyāti taṃ yathāvuttaṃ niraye paccanaṃ sandhāya. Etaṃ 『『pahāso nāma nirayo, tattha upapajjatī』』ti vuttaṃ. Yathā loke atthavisesavasena sakammakānipi padāni akammakāni bhavanti 『『vimuccati puriso』』ti, evaṃ idha atthavisesavasena akammakaṃ sakammakaṃ katvā vuttaṃ – 『『nāhaṃ, bhante, etaṃ rodāmī』』ti. Ko pana so atthaviseso? Asahanaṃ akkhamanaṃ, tasmā na rodāmi na sahāmi, na akkhamāmīti attho. Rodanakāraṇañhi asahanto tena abhibhūto rodati. Tamevassa sakammakabhāvassa kāraṇabhūtaṃ atthavisesaṃ 『『na assuvimocanamattenā』』ti vuttaṃ. Mataṃ vā, amma, rodantīti etthāpi mataṃ rodanti, tassa maraṇaṃ na sahanti, nakkhamantīti pākaṭoyamatthoti.

Tālapuṭasuttavaṇṇanā niṭṭhitā.

3-5. Yodhājīvasuttādivaṇṇanā

355-357. Yujjhanaṃ yodho, so ājīvo etassāti yodhājīvo. Tenāha – 『『yuddhena jīvikaṃ kappanako』』ti, ussāhaṃ vāyāmaṃ karotīti yujjhanavasena ussāhaṃ vāyāmaṃ karoti. Pariyāpādentīti maraṇapariyantikaṃ āpadaṃ pāpenti. Tenāha 『『maraṇaṃ paṭipajjāpentī』』ti. Duṭṭhu ṭhapitanti duṭṭhākārena attano paresañca atthāvahabhāvaṃ na gataṃ paṭipannaṃ. Parehi saṅgāme jitā hatā ettha jāyantīti parajito nāma nirayo. Asidhanugadāyasaṅkucakkāni pañcāvudhāni. Taṃ sandhāyāti taṃ yodhājīvaṃ puggalaṃ sandhāya. Etaṃ 『『yo so』』tiādi vuttaṃ. Catutthapañcamesūti hatthārohaassārohasuttesu. Eseva nayoti eso tatiye vutto eva atthato visesābhāvato.

Yodhājīvasuttādivaṇṇanā niṭṭhitā.

  1. Asibandhakaputtasuttavaṇṇanā

358.Pacchābhūmivāsinoti aparadesavāsino. Udakasuddhikabhāvajānanatthāyāti attano udakasuddhikabhāvaṃ jānanatthañceva lokassa ca udakena suddhi hotīti imassa atthassa jānanatthañca. Upari yāpentīti upari brahmalokaṃ yāpenti. Sammā ñāpentīti sammā ujukaṃyeva saggaṃ lokaṃ gamenti. Tenāha – 『『saggaṃ nāma okkāmentī』』ti, avakkāmenti ogāhāpentīti attho. Anuparigaccheyyāti anuparito gaccheyya.

Asibandhakaputtasuttavaṇṇanā niṭṭhitā.

  1. Khettūpamasuttavaṇṇanā

359.Thaddhanti kathinaṃ lūkhaṃ. Ūsaranti ūsajātaṃ. Catūhipi oghehi anabhibhavanīyatāya ahaṃ dīpo. Sabbaparissayehi anabhibhavanīyatāya ahaṃ leṇo. Sabbadukkhaparittāsanato tāyanaṭṭhena ahaṃ tāṇaṃ. Sabbabhayahiṃsanato ahaṃ saraṇanti yojetabbaṃ.

Udakamaṇikoti mahantaṃ udakabhājanaṃ. Bahi vissandanavasena udakaṃ na haratīti ahārī, parito na paggharatīti aparihārī. Sakkaccameva desenti saddhammagāravassa sabbasattesu mahākaruṇāya ca buddhānaṃ samānarasattā. Catasso pana parisā satthugāravena attano ca saddhāsampannatāya saddahitvā okappetvā suṇanti, tasmā tā desanāphalena yujjanti. Kiccasiddhiyā satthu desanā tattha sakkaccadesanā nāma jātā.

Khettūpamasuttavaṇṇanā niṭṭhitā.

  1. Saṅkhadhamasuttavaṇṇanā

  2. 『『Yo koci puriso pāṇātipātī musāvādī, sabbo so āpāyiko』』ti vatvā puna 『『yaṃbahulaṃ yaṃbahulaṃ karoti, tena duggatiṃ gacchatī』』ti vadanto attanāva attano vādaṃ bhindati. Evaṃ santeti yadi bahuso katena pāpakammena āpāyiko, 『『yo koci pāṇamatipātetī』』tiādivacanaṃ micchāti. Cattāri padānīti 『『yo koci pāṇamatipātetī』』tiādinā nayena vuttā cattāro atthakoṭṭhāsā. Diṭṭhiyā paccayā honti 『『atthi kho pana mayā』』tiādinā ayoniso ummujjantassa. Balasampannoti samattho. Saṅkhadhamakoti saṅkhassa dhamanakicce cheko. Adukkhenāti sukhena. Upacāropi appanāpi vaṭṭati ubhinnaṃ sāmaññavacanabhāvato. Appamāṇakatabhāvo labbhateva. Tathā hi taṃ kilesānaṃ vikkhambhanasamatthatāya dīghasantānatāya vipulaphalatāya ca 『『mahaggata』』nti vuccati.

Na ohīyatīti yasmiṃ santāne kāmāvacarakammaṃ, mahaggatakammañca katūpacitaṃ vipākadāne laddhāvasaraṃ hutvā ṭhitaṃ, tesu kāmāvacarakammaṃ itaraṃ nīharitvā sayaṃ tattha ohīyitvā attano vipākaṃ dātuṃ na sakkoti, mahaggatakammameva pana itaraṃ paṭibāhitvā attano vipākaṃ dātuṃ sakkoti garubhāvato. Tenāha 『『taṃ kāmāvacarakamma』』ntiādi. Kilesavasenāti pāpakammassa mūlabhūtakilesavasena. Pāṇātipātādayo hi dosamohalobhādimūlakilesasamuṭṭhānā. Kilesavasenāti vā kammakilesavasena. Vuttañhetaṃ – 『『pāṇātipāto kho, gahapatiputta, kammakileso』』tiādi (dī. ni. 3.245). Yathānusandhināva gatanti yathānusandhisaṅkhātaanusandhinā osānaṃ gataṃ saṃkilesasammukhena uṭṭhitāya vodānadhammavasena niṭṭhāpitattā.

Saṅkhadhamasuttavaṇṇanā niṭṭhitā.

  1. Kulasuttavaṇṇanā

361.Evaṃ pavattaīhitikāti evaṃ dvidhā pavattaīhitikā. Dvīhitikā dukkarajīvikapayogā. Salākamattaṃ vuttaṃ etthāti salākā vuttā, purimapade uttarapadalopo. Ubhatokoṭikanti yadi 『『kulānudayaṃ na vaṇṇemī』』ti vadati, 『『bhūtā nikkaruṇā samaṇa tumhe』』ti vādaṃ āropehi. Atha sabbadāpi 『『kulānudayaṃ vaṇṇemī』』ti vadati. Evaṃ sante 『『kasmā evaṃ dubbhikkhe kāle mahatiyā parisāya parivuto janapadacārikaṃ carantā kulūpacchedāya paṭipajjathā』』ti evaṃ ubhatokoṭikaṃ vādaṃ āropehīti gāmaṇiṃ uyyojesi.

Dve anteti ubho koṭiyo. Bahi nīharitunti na vaṇṇemi vaṇṇemīti dve ante mocento taṃ pucchitamatthaṃ bahi nīharati nāma. Tattha dosaṃ datvā codento taṃ apucchaṃ karonto gilitvā viya anto paveseti nāma.

Ito so gāmaṇītiādi attano bhikkhūnaṃ aññesañca atthakāmānaṃ bhikkhappadānena aniṭṭhappattiabhāvadassanatthaṃ āraddhaṃ. Dānena sambhūtānīti dānamayena puññakiriyavatthunā sammadeva bhūtiṃ vaḍḍhiṃ pattāni. Saccena ariyavohārena sammadeva bhūtāni uppannāni saccasambhūtānīti āha 『『saccaṃ nāma saccavāditā』』ti. Sesasīlanti aṭṭhavidhaariyavohārato aññasīlaṃ. Nihitanti tasmiṃ kule pubbapurisehi nidhānabhāvena nihitaṃ. Duppayuttāti kasivāṇijjādivasena duṭṭhu payuttā kammantā. Vipajjantīti nassanti. Kulaṅgāroti kulassa aṅgārasadiso vināsakapuggalo. Aniccatāti maraṇaṃ. Tasmiṃ kule padhānapurisānaṃ bhogānaṃ vā sabbaso vināso. Tenāha 『『hutvā abhāvo』』tiādi.

Kulasuttavaṇṇanā niṭṭhitā.

  1. Maṇicūḷakasuttavaṇṇanā

362.Taṃparisanti taṃ rājantepure nisinnaṃ rājaparisaṃ. Nayaggāheti kutocipi asutvā kevalaṃ attano eva matiyā nayaggahaṇe ṭhatvā.

Kāretuṃ vaṭṭati sati sambhave paṭisaṅkhārassa, senāsanavināso na ajjhupekkhitabboti adhippāyo. Attano ettha kiccāvasāne yaṃ gihīnaṃyeva santakaṃ tāvakālikaṃ, taṃ gihivikatanti āha 『『gihivikataṃ katvā』』ti. Na vadāmi pabbajjitāsāruppato.

Maṇicūḷakasuttavaṇṇanā niṭṭhitā.

  1. Bhadrakasuttavaṇṇanā

363.Evaṃnāmaketi mallā nāma jānapadino rājakumārā, nesaṃ nivāsatāya 『『mallā』』icceva bahuvacanavasena laddhanāmattā evaṃnāmake janapade. Natthi etassa pattiyā kālantarasaññito kāloti akālo, so eva akāliko. Tenāha – 『『kālaṃ anatikkamitvā pattenā』』ti. So pana 『『yaṃkiñci dukkhaṃ uppajjamānaṃ uppajjati, sabbaṃ taṃ chandamūlaka』』nti evaṃ vutto dukkhassa chandamūlabhāvo, evaṃ chandamūlakassa dukkhassa kathitattā 『『imasmiṃ sutte vaṭṭadukkhaṃ kathita』』nti vuttaṃ.

Bhadrakasuttavaṇṇanā niṭṭhitā.

  1. Rāsiyasuttavaṇṇanā

364.Rāsiṃ katvā mārapāsavasena, tatrāpi antarabhedena vibhajitvā pucchitabbapañhe ekato rāsiṃ katvā. Tapanaṃ attaparitāpanaṃ tapo, so etassa atthīti tapassī, taṃ tapassiṃ. So pana taṃ tapaṃ nissāya ṭhito nāma hotīti vuttaṃ 『『tapanissitaka』』nti. So pana anekākārabhedena lūkhaṃ pharusaṃ jīvanasīlattā lūkhajīvī nāma. Tenāha 『『lūkhajīvika』』nti. Majjhimāya paṭipattiyā uppathabhāvena avaniyā gandhabbāti antā, tato eva lāmakattā antā. Lāmakampi 『『anto』』ti vuccati 『『antamidaṃ, bhikkhave, jīvikānaṃ (itivu. 91; saṃ. ni. 3.80), eko anto』』ti evamādīsu (saṃ. ni. 2.15; 3.90). Aṭṭhakathāyaṃ pana aññamaññaādhārabhāvaṃ urīkatvā 『『koṭṭhāsā』』ti vuttaṃ. Hīno gāmoti pāḷi. Gāma-saddo hīnapariyāyoti adhippāyenāha 『『gāmmo』』ti. Gāme bhavoti gāmmo. Gāma-saddo cettha gāmavāsivisayo 『『gāmo āgato』』tiādīsu viya. Aṭṭhakathāyaṃ pana 『『gāmavāsīnaṃ dhammo』』ti vuttaṃ, tesaṃ cārittanti attho. Atta-saddo idha sarīrapariyāyo 『『attantapo』』tiādīsu viyāti āha 『『sarīradukkhakaraṇanti attho』』ti.

Etthāti etasmiṃ tapanissitagarahitabbapade kasmā antadvayamajjhimapaṭipadāgahaṇaṃ? Attakilamathānuyogo tāva gayhatu idamatthitāyāti adhippāyo. Kāmabhogītapanissitakanijjaravatthūnaṃ dassane yathādhippetassa atthassa vibhajitvā kathanaṃ sambhavatīti te dassetvā adhippetattho kathito.

Tamatthanti yo 『『kāmabhogītapanissitakesu garahitabbeyeva garahati, pasaṃsitabbeyeva ca pasaṃsatī』』ti vutto attho, tamatthaṃ pakāsento. Sāhasikakammenāti ayuttena kammena. Dhammena ca adhammena cāti dhammikena adhammikena ca. Ayoniso pavattaṃ bāhirakaṃ sandhāya codako 『『katha』』ntiādimāha. Itaro nayidaṃ tādisaṃ attaparitāpanaṃ adhippetaṃ, atha kho yoniso pavattaṃ sāsanikamevāti dassento 『『caturaṅgavīriyavasena cā』』ti āha. Tattha 『『kāmaṃ taco ca nhāru ca aṭṭhi ca avasissatū』』tiādinā (ma. ni. 2.184; saṃ. ni. 2.22.237; a. ni. 2.5) nayena vuttā sarīrenirapekkhavipassanāya ussukkāpanavasena pavattā vīriyabhāvanā 『『caturaṅgavīriyavasenā』』ti vuttā. Tathā abbhokāsikanesajjikatapādinissitāva kilesanimmathanayogyā vīriyabhāvanā 『『dhutaṅgavasena cā』』ti vuttāti. Ariyamaggena nissesakilesānaṃ pajahanā nijjarā. Sā ca attapaccakkhatāya sandiṭṭhikā tiṇṇaṃ mūlakilesānaṃ pajahanena 『『tisso』』ti ca vuttā. Tenāha 『『ekopī』』tiādi.

Rāsiyasuttavaṇṇanā niṭṭhitā.

  1. Pāṭaliyasuttavaṇṇanā

  2. 『『Māyañcāhaṃ pajānāmī』』ti vacanaṃ kāmaṃ tesaṃ māyāvībhāvadassanaparaṃ, bhagavato pana māyāsāṭheyyādikassa sabbassa pāpadhammassa bodhimūle eva setughāto, tasmā sabbaso pahīnamāyo, sabbaññutāya māyaṃ aññe ca ñeyye sabbaso jānāti. Tena vuttaṃ 『『māyañcāhaṃ, gāmaṇi, pajānāmī』』tiādi. Māyañca pajānāmīti na kevalamahaṃ māyaṃ eva jānāmi, atha kho aññampi idañcidañca jānāmīti.

Itthikāmehīti itthīhi ceva tadaññakāmehi ca. Ekasmiṃ ṭhāneti ekasmiṃ padese. Ekekasseva āgantukassa gahaṭṭhassa vā pabbajitassa vā. Sattianurūpenāti vibhavasattianurūpena. Balānurūpenāti parivārabalānurūpena. Sattianurūpenāti vā saddhāsattianurūpena. Balānurūpenāti vibhavabalānurūpena. Dhammesu samādhi dasakusaladhammesu samādhānaṃ. Aggahitacittatā pariyuṭṭhakāritā. Tena lokiyasīlavisuddhi diṭṭhivisuddhi ca vuttā. Tathā cāha – 『『ko cādi kusalānaṃ dhammānaṃ, sīlañca suvisuddhaṃ diṭṭhi ca ujukā』』ti (saṃ. ni. 5.369). Tattha patiṭṭhitassa upari kattabbaṃ dassetuṃ 『『dhammasamādhismiṃ ṭhito』』tiādi vuttaṃ. Ayaṃ paṭipadāti tassa kammaphalavādino satthu vacanaṃ sabbesañca ayaṃ mayhaṃ sīlasaṃvarabrahmavihārabhāvanāsaṅkhātāpaṭipadā anaparādhakatāya eva saṃvattati. Jayaggāhoti ubhayathāpi mayhaṃ kāci jāni natthi.

Pañca dhammā dhammasamādhi nāma, vipassanāmaggaphaladhammamattaṃ vā. Tatiyavikappe sīlādivisuddhiyā saddhiṃ brahmavihārā yathāvuttatividhadhammāvahattā eva dhammasamādhi nāma. Pūrentassa uppannā cittekaggatāti vuttakhaṇikacittekaggatā. Sāpi cittassa samādhānato 『『cittasamādhī』』ti vuttā, tassa paṭipakkhaṃ vikkhambhantī samucchindantī ca hutvā pavattā yathāvuttasamādhi eva visesena cittasamādhi nāma.

Pāṭaliyasuttavaṇṇanā niṭṭhitā.

Gāmaṇisaṃyuttavaṇṇanā niṭṭhitā.

  1. Asaṅkhatasaṃyuttaṃ

  2. Paṭhamavaggo

1-11. Kāyagatāsatisuttādivaṇṇanā

366-376.Asaṅkhatanti na saṅkhataṃ hetupaccayeti. Tenāha 『『akata』』nti. Hitaṃ esantenāti mettāyantena. Anukampamānenāti karuṇāyantena. Upādāyāti ādiyitvāti ayamatthotiāha 『『cittena pariggahetvā』』ti. Aviparītadhammadesanāti aviparītadhammassa desanā, paṭipattimpi sāvakā viya garuko bhagavā. Dāyajjaṃ attano adhiṭṭhitaṃ niyyāteti.

Bhikkhāsampattikālādīnaṃ sattannaṃ sappāyānaṃ sampattiyā labbhanakāle. Vipattikāle pana ettha vuttavipariyāyena attho veditabbo. Bhāriyanti dukkhabahulatāya dāruṇaṃ. Amhākaṃ santikā laddhabbā. Tumhākaṃ anusāsanīti tumhākaṃ dātabbā anusāsanī.

Kāyagatāsatisuttādivaṇṇanā niṭṭhitā.

  1. Dutiyavaggo

23-33. Asaṅkhatasuttādivaṇṇanā

377-409. Tattha ca natthi ettha taṇhāsaṅkhātaṃ nataṃ, natthi etasmiṃ vā adhigate puggalabhāvoti anataṃ. Anāsavanti etthāpi eseva nayo. Saccadhammatāya saccaṃ. Vaṭṭadukkhato pārametīti pāraṃ. Saṇhaṭṭhenāti sukhumaṭṭhena nipuṇaṃ. Tato eva duddasatāya. Ajajjaraṃ niccasabhāvattā. Natthi etassa nidassananti vā anidassanaṃ. Etasmiṃ adhigate natthi saṃsāre. Papañcanti vā nippapañcaṃ.

Etasmiṃ adhigate puggalassa maraṇaṃ natthīti vā amataṃ. Atappakaṭṭhena vā paṇītaṃ. Sukhahetutāya vā sivaṃ. Taṇhā khīyanti etthāti taṇhakkhayaṃ.

Aññassa tādisassa abhāvato vimhāpanīyatāya abhūtamevāti. Kutoci paccayato anibbattameva hutvā bhūtaṃ vijjamānaṃ. Tenāha 『『ajātaṃ hutvā atthī』』ti. Natthi ettha dukkhanti niddukkhaṃ, tassa bhāvo niddukkhattaṃ. Tasmā anītikaṃ ītirahitaṃ. Vānaṃ vuccati taṇhā, tadabhāvena nibbānaṃ. Byābajjhaṃ vuccati dukkhaṃ, tadabhāvena abyābajjhaṃ. Paramatthato saccato suddhibhāvena. Kāmā eva puthujjanehi allīyitabbato ālayā. Esa nayo sesesupi. Patiṭṭhaṭṭhenāti patiṭṭhābhāvena vaṭṭadukkhato muccitukāmānaṃ dīpasadisaṃ oghehi anajjhottharaṇīyattā. Allīyitabbayuttaṭṭhenāti allīyituṃ arahabhāvato. Tāyanaṭṭhenāti saparatāyanaṭṭhena. Bhayasaraṇaṭṭhenāti bhayassa hiṃsanaṭṭhena. Seṭṭhaṃ uttamaṃ. Gatīti gandhabbaṭṭhānaṃ.

Asaṅkhatasuttādivaṇṇanā niṭṭhitā.

Asaṅkhatasaṃyuttavaṇṇanā niṭṭhitā.

  1. Abyākatasaṃyuttaṃ

  2. Khemāsuttavaṇṇanā

410.Bimbisārassaupāsikāti bimbisārassa orodhabhūtā upāsikā. Paṇḍiccaṃ sikkhitabhāvena. Veyyattiyaṃ visāradabhāvena. Visāradā nāma tihetukapaṭisandhisiddhasābhāvikapaññā, tāya samannāgatā.

Acchiddakagaṇanāya kusaloti navantagaṇanāya kusalo. Aṅgulimuddāya gaṇanāya kusaloti aṅgulikāya eva gaṇanāya kusalo seyyathāpi pādasikā. Piṇḍagaṇanāyāti saṅkalanapaṭuppannakārino piṇḍavasena gaṇanā. Tathāgatoti khīṇāsavo, tathāgataṃ sandhāya pucchatīti khīṇāsavoti cassa arahattaphalavasibhāvitakhandhe upādāya ayaṃ paññatti hoti. Tesu khandhesu sati khīṇāsavā sattasaṅkhātā hontīti vohārena paññapetuṃ sakkā bhaveyya, asantesu na sakkā, tasmā paraṃ maraṇāti vuttattā tesaṃ abhāvā 『『abyākatameta』』nti vuttaṃ. Yadi evaṃ tesaṃ abhāvato 『『na hoti tathāgato paraṃ maraṇā』』ti puṭṭhāya 『『āmā』』ti paṭijānitabbā siyā, taṃ pana sattasaṅkhātassa pucchitattā na paṭiññātanti daṭṭhabbaṃ. Yena rūpenāti sattatathāgate vuttarūpaṃ sabbaññutathāgate paṭikkhipituṃ 『『taṃ rūpa』』ntiādi vuttaṃ. Yaṃ upādāyāti yaṃ khandhapañcakaṃ upādāya. Tadabhāvenāti tassa khandhapañcakassa abhāvena. Tassā paññattiyāti sattapaññattiyā abhāvaṃ. Niruddhaṃ na nidasseti.

Khemāya theriyā vuttaṃ paṭhamaṃ suttaṃ bhagavato seṭṭhatthadīpanato aggapadāvacaraṃva hotīti vuttaṃ 『『aggapadasmi』』nti.

Khemāsuttavaṇṇanā niṭṭhitā.

  1. Anurādhasuttavaṇṇanā

411.Idha saḷāyatanavagge saṅgāyanavasena saṅgītikārehi vuttaṃ.

3-8. Paṭhamasāriputtakoṭṭhikasuttādivaṇṇanā

412-417.Rūpamattanti ettha matta-saddo visesanivattiattho. Ko pana so visesoti? Yo bāhiraparikappito idha tathāgatoti vuccamāno attā. Anupalabbhiyasabhāvoti anupalabbhiyattā.

Paṭhamasāriputtakoṭṭhikasuttādivaṇṇanā niṭṭhitā.

  1. Kutūhalasālāsuttavaṇṇanā

418.Nānāvidhanti taṃtaṃdiṭṭhivādapaṭisaṃyuttaṃ aññampi vā nānāvidhaṃ tiracchānakathaṃ. Bahūnaṃ kutūhaluppattiṭṭhānatoti yojanā. Yāva ābhassarabrahmalokā gacchatīti agginā kappavuṭṭhānakāle gacchati, taṃ sandhāya vuttaṃ. Imañca kāyanti imaṃ rūpakāyaṃ. Cuticittena nikkhipatīti cuticittena bhijjamānena nikkhipati. Cuticittassa hi oraṃ sattarasamassa cittassa uppādakkhaṇe uppannaṃ kammajarūpaṃ cuticittena saddhiṃ nirujjhati, tato paraṃ kammajarūpaṃ na uppajjati. Yadi uppajjeyya, maraṇaṃ na siyā, cuticittaṃ rūpaṃ na samuṭṭhāpeti, āhārajassa ca asambhavo eva, utujaṃ pana vattateva. Yasmā paṭisandhikkhaṇe satto aññataraṇāya upapajjati nāma, cutikkhaṇe paṭisandhicittaṃ aladdhaṃ aññataraṇāya, tasmā vuttaṃ 『『cutikkhaṇe…pe… hotī』』ti.

Kutūhalasālāsuttavaṇṇanā niṭṭhitā.

  1. Ānandasuttavaṇṇanā

419.Tesaṃ laddhiyāti tesaṃ sassatavādānaṃ laddhiyā saddhiṃ etaṃ 『『atthattā』』ti vacanaṃ ekaṃ abhavissa. Tato eva anulomaṃ taṃ nābhavissa ñāṇassāti asāraṃ etanti adhippāyo. Api nu metassāti me etassa anattāti vipassanāñāṇassa anulomaṃ api nu abhavissa, vilomakameva tassa siyāti attho.

Ānandasuttavaṇṇanā niṭṭhitā.

  1. Sabhiyakaccānasuttavaṇṇanā

  2. Yassapa』ssāti pāṭhassa ayaṃ piṇḍattho 『『āvuso』』tiādi. Tatthāyaṃ sambandho – āvuso, yassapi puggalassa tīṇi vassāni vuṭṭho, ettakena kālena 『『hetumhi sati rūpītiādipaññāpanā hoti, asati na hotī』』ti ettakaṃ byākaraṇaṃ bhaveyya, tassa puggalassa ettakameva bahu, ko pana vādo atikkante! Ito atikkante dhammadesanānaye vādoyeva vattabbameva natthīti therassa pañhabyākaraṇaṃ sutvā paribbājako pītisomanassaṃ pavedesi.

Sabhiyakaccānasuttavaṇṇanā niṭṭhitā.

Abyākatasaṃyuttavaṇṇanā niṭṭhitā.

Sāratthappakāsiniyā saṃyuttanikāya-aṭṭhakathāya

Saḷāyatanavaggavaṇṇanāya līnatthappakāsanā samattā.

Namo tassa bhagavato arahato sammāsambuddhassa

Saṃyuttanikāye

Mahāvaggaṭīkā

  1. Maggasaṃyuttaṃ

  2. Avijjāvaggo

1-2. Avijjāsuttādivaṇṇanā

1-2.Pubbaṅgamāti pubbecarā. Avijjā hi aññāṇalakkhaṇā sammuyhanākārena ārammaṇe pavattatīti sampayuttadhammānampi tadākārānuvidhānatāya paccayo hoti. Tathā hi te aniccāsubhadukkhānattasabhāvepi dhamme niccādito gaṇhanti, ayamassā tesaṃ sahajātavasena pubbaṅgamatā. Yaṃ pana mohena abhibhūto pāpakiriyāya ādīnavaṃ apassanto pāṇaṃ hanati, adinnaṃ ādiyati, kāmesu micchā carati, musā bhaṇati, aññampi vividhaṃ dussīlyaṃ ācarati, ayamassa sahajātavasena ca upanissayavasena ca pubbaṅgamatā. Samāpajjanāyāti tabbhāvāpajjanāya akusalappattiyā. Sabhāvapaṭilābhāyāti attalābhāya. Tenāha 『『uppattiyā』』ti. Sā panesā vuttākārena akusalānaṃ pubbaṅgamabhūtā avijjā uppajjatīti sambandho. Yadetanti yaṃ etaṃ pāpājigucchanatāya pāpato alajjanākārasaṇṭhitaṃ ahirikaṃ, pāpānutrāsatāya pāpato abhāyanākārasaṇṭhitañca anottappaṃ, etaṃ dvayaṃ anudeva anvāgatameva. Anu-saddena cettha etanti upayogavacanaṃ. Anudevāti etassa attho saheva ekatoti. Ettha avijjāya vuttanayānusārena tappaṭipakkhato ca attho veditabbo. Ayaṃ pana viseso – tattha yathā akusalakammapathavasena pavattiyaṃ pubbaṅgamatā avijjāya, evaṃ kusalakammapathavasena puññakiriyavatthuvasena ca pavattiyaṃ vijjāya pubbaṅgamatā vattabbā. Vīmaṃsādhipativasena pavattiyaṃ ādhipaccākāravasena ca pubbaṅgamatā veditabbā. Dvīhevāti ca avadhāraṇaṃ ādhipaccākārassa sahajāteneva saṅgahetabbato.

Lajjanākārasaṇṭhitāti pāpato jigucchanākārasaṇṭhitā. Bhāyanākārasaṇṭhitanti uttasanākārasaṇṭhitaṃ. Etthāti hiriottappe. Vidati, vindatīti vā vijjā. Viddasūti ca sappaññapariyāyoti āha 『『viddasunoti viduno』』ti. Yāthāvadiṭṭhīti aviparītā diṭṭhi, saṃkilesato niyyānikadiṭṭhi. Sammādiṭṭhi pahotīti ettha sā vijjā sammādiṭṭhi veditabbā. Na ekato sabbāni labbhanti sammāvācākammantājīvānaṃ pubbābhisaṅkhārassa anekarūpattā. Lokuttaramaggakkhaṇe ekato labbhanti kiccato bhinnānampi tāsaṃ tattha sarūpato abhinnattā. Ekā eva hi virati maggakkhaṇe tissannampi viratīnaṃ kiccaṃ sādhentī pavattati, yathā ekā eva sammādiṭṭhi parijānanādivasena catubbidhakiccaṃ sādhentī pavattati. Tāni ca kho sabbāni aṭṭhapi paṭhamajjhānike magge labbhantīti yojanā. Paṭhamajjhāniketi paṭhamajhānavante.

Tathābhūtassāti ariyamaggasamaṅgino. Yasmā mahāsaḷāyatanasutte vuttaṃ 『『sammādiṭṭhiādīnaṃ pañcannaṃ eva aṅgānaṃ vasenā』』ti, tasmā pañcaṅgiko lokuttaramaggo hoti. 『『Pubbeva kho panā』』ti hi vacanaṃ tadā maggakkhaṇe viratīnaṃ abhāvaṃ ñāpeti, tasmā kāmāvacaracittesu viya lokuttaracittesu virati aniyatāti adhippāyo. Parisuddhabhāvadassananti parisuddhasīlabhāvadassanatthaṃ. Ayamattho dīpito, na ariyamagge viratīnaṃ abhāvo.

Yadi evaṃ kasmā abhidhamme maggavibhaṅge pañcaṅgikavāro āgatoti āha 『『yampi abhidhamme』』tiādi. Tanti 『『pañcaṅgiko maggo hotī』』ti vacanaṃ. 『『Ekaṃkiccantaraṃ dassetuṃ vutta』』nti vatvā taṃ dassetuṃ 『『yasmiñhi kāle』』tiādi vuttaṃ. Yasmiñhi kāleti lokiyakāle . Tena 『『ekaṃ kiccantara』』nti vuttaṃ aṭṭhaṅgikakiccaṃ dasseti. Viratiuppādanena micchāvācādīni puggalena maggasamaye pajahāpentīti sammādiṭṭhiādīni 『『pañca kārakaṅgānī』』ti vuttāni. Sammāvācādikiriyā hi virati, tañca etāni kārāpentīti. Virativasenāti viramaṇakiriyāvasena kārāpakabhāvena, kattubhāvena vāti attho. 『『Viratittayavasenā』』ti vā pāṭho.

Sammākammanto pūratīti imehi sammādiṭṭhiādīhi sammākammantakiccaṃ pūrati nāma tehi vīriyādikehi tadatthasiddhito. Tampi sandhāya 『『ekaṃ kiccantaraṃ dassetu』』nti vuttaṃ. Imaṃ kiccantaraṃ dassetunti lokuttaramaggakkhaṇepi imāneva pañca sammāvācādiviratittayassa ekakkhaṇe kārāpakaṅgānīti dassetuṃ. Evaṃ vuttanti 『『tasmiṃ samaye pañcaṅgiko maggo hotī』』ti (vibha. 494) evaṃ vuttaṃ. Lokiyamaggakkhaṇe pañceva honti, virati pana aniyatā, tasmā 『『chaaṅgiko』』ti avatvā 『『pañcaṅgiko』』icceva vuttaṃ. Tayidaṃ abhidhamme pañcaṅgikavāradesanāya kāraṇakittanamaggo, ariyamaggo pana aṭṭhaṅgikovāti dassetuṃ, 『『yā ca, bhikkhave』』tiādimāha, taṃ suviññeyyameva. Micchādiṭṭhiādikā dasa, tappaccayā akusalā ca dasāti vīsati akusalapakkhiyā, sammādiṭṭhiādikā dasa, tappaccayā kusalā ca dasāti vīsati kusalapakkhiyā mahācattārīsakasutte vuttā. Mahācattārīsakanti tassetaṃ nāmaṃ. Missakova kathito lokuttarassapi idha labbhamānattā.

Yasmā kosalasaṃyuttepi idha ca therena 『『upaḍḍhamidaṃ, bhante, brahmacariyassā』』tiādinā vuttaṃ 『『mā hevaṃ ānandā』』tiādinā paṭikkhipitvā 『『sakalamevidaṃ ānandā』』tiādinā bhagavatā desitaṃ suttaṃ āgataṃ. Tassattho kosalasaṃyuttavaṇṇanāyaṃ vutto, tasmā vuttaṃ 『『kosalasaṃyutte vuttatthamevā』』ti.

Avijjāsuttādivaṇṇanā niṭṭhitā.

  1. Sāriputtasuttavaṇṇanā

  2. Sāvakabodhi sāvakapāramiyo, tappariyāpannaṃ ñāṇaṃ sāvakapāramiñāṇaṃ, taṃ pana dvinnaṃ aggasāvakānaṃ tatthapi dhammasenāpatino eva savisesaṃ matthakaṃ pattaṃ, na itaresanti āha – 『『sāvaka…pe… appattatāyā』』ti. Tasmā tassa matthakappattiyā maggabrahmacariye ijjhante tassa ekadeso idha ijjhati, na sakalanti. Na hi addhabrahmacariyaṃ nāma atthi, tasmā vuttaṃ, 『『sakalampi…pe… labbhatī』』ti, taṃ pana bhaṇḍāgāriko nāññāsi ñāṇassa sāvakavisayepi sappadesikattā, dhammasenāpati pana ñāṇassa tattha nippadesikattā aññāsīti. Tenāha – 『『ānandatthero…pe… aññāsī』』ti. Evamāhāti 『『sakalamidaṃ, bhante』』ti evaṃ avoca.

Sāriputtasuttavaṇṇanā niṭṭhitā.

  1. Jāṇussoṇibrāhmaṇasuttavaṇṇanā

4.Vaḷavābhi-saddo vaḷavāpariyāyoti āha 『『catūhi vaḷavāhi yuttarathenā』』ti. Yodharathoti yodhehi yujjhanatthaṃ ārohitabbaratho. Alaṅkāraratho maṅgaladivasesu alaṅkatapaṭiyattehi ārohitabbaratho. Ghanadukulena parivāritoti rajatapaṭṭavaṇṇena setadukulena paṭicchādito. Paṭicchādanattho hi idha parivārasaddo. Rajatapanāḷisuparikkhittā setabhāvakaraṇatthaṃ.

Channaṃ channaṃ māsānanti niddhāraṇe sāmivacanaṃ. Ekavāraṃ nagaraṃ padakkhiṇaṃ karotīti idaṃ tasmiṃ ṭhānantare ṭhitena kātabbaṃ cārittaṃ. Nagarato na pakkantāti nagarato bahi na gatā. Maṅgalavacane niyuttā maṅgalikā, suvatthivacane niyuttā sovatthikā. Ādi-saddena thutimāgadhavandikācariyake saṅgaṇhāti. Sukapattasadisāni vaṇṇato.

Vaṇṇagītanti thutigītaṃ. Brahmabhūtaṃ seṭṭhabhūtaṃ yānaṃ, brahmabhūtānaṃ seṭṭhabhūtānaṃ yānanti vā brahmayānaṃ. Vijitattā visesena jinanato. Rāgaṃ vinayamānā pariyosāpetīti sabbampi rāgaṃ samucchedavinayavasena vineti, attano kiccaṃ pariyosāpeti. Kiccapariyosāpaneneva hi sayampi pariyosānaṃ nipphattiṃ upagacchati. Tenāha 『『pariyosānaṃ gacchati nipphajjatī』』ti.

Dhuranti bhummatthe upayogavacananti āha 『『tatramajjhattatāyuge yuttā』』ti. Īsāti yugasandhārikā dāruyugaḷā. Yathā vā bāhiraṃ yugaṃ dhāreti, tassā ṭhitāya eva kiccasiddhi, evaṃ kiriyāvasena laddhabalena tatramajjhattatāyuge thiraṃ dhāreti, teheva ariyamaggarathassa pavattanaṃ. Hiriggahaṇena cettha taṃsahacaraṇato ottappampi gahitaṃyeva hoti. Tenāha 『『attanā saddhi』』ntiādi. Nāḷiyā minamāno puriso viya ārammaṇaṃ minātīti mano. Kataraṃ pana taṃ mano, kathañcassa yottasadisatāti āha 『『vipassanācitta』』ntiādi. Tena yottaṃ viyāti yottanti dasseti. Lokiyavipassanācittaṃ atirekapaññāsa kusaladhamme ekābaddhe ekasaṅgahite karotīti sambandho. Te pana 『『phasso hoti…pe… avikkhepo hotī』』ti cittaṅgavasena dhammasaṅgahe (dha. sa. 1) āgatanayeneva veditabbā. Lokuttaravipassanācittanti maggacittaṃ āha. Atirekasaṭṭhīti te eva sammākammantājīvehi anaññātaññassāmītindriyādīhi ca saddhiṃ atirekasaṭṭhi kusaladhamme. Ekābaddheti ekasmiṃ eva ārammaṇe ābaddhe. Ekasaṅgaheti tatheva vipassanākiccavasena ekasaṅgahe karoti. Pubbaṅgamabhāvena ārakkhaṃ sāretīti ārakkhasārathī. 『『Yathā hi rathassa…pe… sārathī』』ti vatvā taṃ dassetuṃ 『『yoggiyo』』ti vuttaṃ. Dhuraṃ vāheti yogge. Yojeti yogge samagatiyañca. Akkhaṃ abbhañjati sukhappavattanatthaṃ. Rathaṃ peseti yoggacodanena. Nibbisevane karoti gamanavīthiyaṃ paṭipādanena sanniyojeti. Ārakkhapaccupaṭṭhānāti ārakkhaṃ paccupaṭṭhapeti asammosasabhāvattā. Gatiyoti pavattiyo, nipphattiyo vā. Samanvesatīti gavesati.

Ariyapuggalassa nibbānaṃ paṭimukhaṃ sampāpane ratho viyāti ratho. Parikaroti vibhūsayatīti parikkhāro, vibhūsanaṃ, sīlañca ariyamaggassa vibhūsanaṭṭhāniyaṃ. Tena vuttaṃ 『『catupārisuddhisīlālaṅkāro』』ti, sīlabhūsanoti attho. Vipassanāsampayuttānanti lokiyāya lokuttarāya ca vipassanāya sampayuttānaṃ. Vidhinā īretabbato pavattetabbato vīriyaṃ, sammāvāyāmo. Samaṃ sammā ca dhiyatīti samādhi, dhurañca taṃ samādhi cāti dhurasamādhi, upekkhā dhurasamādhi etassāti upekkhādhurasamādhi, ariyamaggo upekkhāsaṅkhātadhurasamādhīti attho. Aṭṭhakathāyaṃ pana byañjanaṃ anādiyitvā dhurasamādhisaddānaṃ bhinnādhikaraṇatā vuttā. Payogamajjhatteti vīriyasamatāya. Anicchāti icchāpaṭipakkhā. Tenāha 『『alobhasaṅkhātā』』ti. Parivāraṇanti parivāro, paricchadoti attho.

Mettāti mettācetovimutti. Tathā karuṇā. Pubbabhāgoti ubhinnampi upacāro. Dvepi kāyacittavivekā viya pubbabhāgadhammavasena vuttā. Ariyamaggaratheti parisuddhamaggasaṅkhāte rathe. Ariyamaggaratho ca maggaratho cāti ariyamaggaratho, evaṃ ekasesanayena vā attho veditabbo. Tenāha 『『imasmiṃ lokiyalokuttaramaggarathe ṭhito』』ti. Sannaddhacammoti yogāvacarassa paṭimukkacammaṃ. Na naṃ te vijjhantīti vacanapathā na naṃ vijjhanti. Dhammabhedanavasena na bhañjati, tassa ariyamaggassa rathassa sammā yojitassa antarā bhaṅgo natthīti attho.

Attano purisakāraṃ nissāya laddhattā attano santāneti adhippāyo. Anuttaranti uttararahitaṃ. Tato eva seṭṭhayānaṃ, nassa kenaci sadisanti asadisaṃ. Dhitisampannatāya dhīrā paṇḍitapurisālokamhā niyyanti gacchanti. 『『Jayaṃ jaya』』nti gāthāyaṃ vacanavipallāsena vuttanti āha 『『jinantā jinantā』』ti.

Jāṇussoṇibrāhmaṇasuttavaṇṇanā niṭṭhitā.

5-6. Kimatthiyasuttādivaṇṇanā

5-6.Niyamatthoti avadhāraṇattho. Tena niyamena avadhāraṇena – aññaṃ maggaṃ paṭikkhipati ito aññassa niyyānikamaggassa abhāvato. 『『Dukkhassa pariññattha』』nti vuttattā vaṭṭadukkhaṃ kathitaṃ. Ariyamagge gahite tassa pubbabhāgamaggo vipassanāya gahito evāti 『『missakamaggo kathito』』ti vuttaṃ. Uttānameva apubbassa abhāvā. Ayaṃ pana viseso 『『rāgakkhayo』』tiādīhi yadipi nibbānaṃ vuttaṃ. Tathāpi arahattaṃ viya brahmacariyampi. Tena nibbānaṃ eva vuccati 『『idaṃ brahmacariyapariyosāna』』nti.

Kimatthiyasuttādivaṇṇanā niṭṭhitā.

  1. Dutiyaaññatarabhikkhusuttavaṇṇanā

7.Rāgavinayādipadehi nibbānaṃ vāpi vucceyya arahattaṃ vāpi. Yasmā so bhikkhu ubhayatthapi niviṭṭhabuddhi, tasmā bhagavā tassa ajjhāsayavasena 『『nibbānadhātuyā kho eta』』ntiādinā nibbānadhātuṃ vissajjetvā puna 『『āsavānaṃ khayo tena vuccatī』』ti āha. Yasmā ariyamaggo rāgādike samucchedavasena vineti, āsavañca sabbaso khepeti, tena ca vuttaṃ nibbānaṃ arahattañca, tasmā tadubhayaṃ 『『rāgavinayotiādi nāmamevā』』ti vuttaṃ. Anusandhikusalatāya pucchanto etaṃ avocāti iminā 『『pucchānusandhi idha labbhatī』』ti dīpitaṃ, ajjhāsayānusandhipi ettha labbhatevāti daṭṭhabbaṃ.

Dutiyaaññatarabhikkhusuttavaṇṇanā niṭṭhitā.

  1. Vibhaṅgasuttavaṇṇanā

8.Ekena pariyāyena aṭṭhaṅgikamaggaṃ vibhajitvāti 『『sammādiṭṭhī』』tiādinā ekena pariyāyena ariyaṃ aṭṭhaṅgikaṃ maggaṃ vibhāgena dassetvā 『『katamā ca, bhikkhave, sammādiṭṭhī』』tiādinā puna aparena pariyāyena vibhajitukāmo. Uggahadhāraṇaparicayañāṇānipi savanañāṇe eva avarodhaṃ gacchantīti 『『savanasammasanapaṭivedhapaccavekkhaṇavasenā』』ti vuttaṃ.

Kammaṭṭhānābhinivesoti kammaṭṭhānapaṭipatti. Purimāni dve saccāni uggaṇhitvāti sambandho. Iṭṭhaṃ kantaṃ manāpanti nirodhamaggesu ninnabhāvaṃ dasseti, na abhinandanaṃ, tanninnabhāvo eva ca tattha kammakaraṇaṃ daṭṭhabbaṃ. Ekenevākārena saccānaṃ paṭivedhanimittatā, so eva abhimukhabhāvo tesaṃ samāgamoti ekābhisamayo.

Assāti ñāṇassa, yogino vā. Ettha ca keci 『『lokiyañāṇampi paṭivedho sabbassa yāthāvabodhabhāvato』』ti vadanti. Nanu uggahādipaṭivedho ca paṭivedhova, na ca so lokuttaroti? Taṃ na, kevalena paṭivedha-saddena uggahādipaṭivedhānaṃ avacanīyattā, paṭivedhanimittattā vā uggahādivasena pavattaṃ dukkhādīsu pubbabhāge ñāṇaṃ 『『paṭivedho』』ti vuccati, na paṭivedhattā, paṭivedhabhūtameva pana ñāṇaṃ ujukaṃ paṭivedhoti vattabbataṃ arahati. Kiccatoti pariññādikiccato. Ārammaṇapaṭivedhoti sacchikiriyāpaṭivedhamāha. Kiccatoti asammohapaṭivedhaṃ. Uggahādīhi saccassa pariggaṇhanaṃ pariggaho.

Duddasattāti anadhigatañāṇena yāthāvasarasalakkhaṇato daṭṭhuṃ asakkuṇeyyattā uppattito pākaṭānipi. Tenāha 『『dukkhasaccaṃ hī』』tiādi. Ubhayanti purimaṃ saccadvayaṃ. Payogoti kiriyā, vāyāmo vā. Tassa mahantatarassa icchitabbataṃ dukkarataratañca upamāhi dasseti 『『bhavaggaggahaṇattha』』ntiādinā. Yathā purimaṃ saccadvayaṃ viya kenaci pariyāyena apākaṭatāya paramagambhīrattā uggahādivasena pubbabhāge pavattibhedaṃ gahetvā 『『dukkhe ñāṇa』』ntiādinā catubbidhaṃ katvā vuttaṃ. Ekameva taṃ ñāṇaṃ hoti ekābhisamayavaseneva pavattanato.

Kāmapaccanīkaṭṭhenāti kāmānaṃ ujupaccanīkabhāvena. Kāmato nissaṭabhāvenāti kāmehi visaṃyuttabhāvena. Kāmaṃ sammasantassāti duvidhampi kāmaṃ aniccādito sammasantassa. Pajjati pavattati etenāti padaṃ, kāmassa padanti kāmapadaṃ, kāmassa uppattikāraṇassa ghāto samugghāto, taṃ kāmapadaghātaṃ. Tenāha 『『kāmavūpasama』』nti. Kāmehi vivittaṃ kāmavivittaṃ. So eva ca nesaṃ anto samucchedaviveketi katvā tasmiṃ sādhetabbe uppannoti vuttaṃ 『『kāmavivittante uppanno』』ti. Kāmato nikkhamatīti nikkhamo, so eva nekkhammasaṅkappo. Imasmiñca nekkhammasaṅkappassa saddatthavibhāvena yathāvutto kāmapaccanīkaṭṭhādiko atthaniddhāraṇaviseso antogadho.

Eseva nayoti iminā byāpādapaccanīkaṭṭhena vihiṃsāya paccanīkaṭṭhenātiādikaṃ abyāpādāvihiṃsāsaṅkappānaṃ atthuddhāraṇavidhiṃ atidisati. Nekkhammasaṅkappādayoti ādi-saddena abyāpādaavihiṃsāsaṅkappe eva saṅgaṇhāti. Kāma…pe… saññānanti kāmavitakkādiviratisampayuttānaṃ nekkhammādisaññānaṃ. Nānattāti nānākhaṇikattā. Tīsu ṭhānesūti tippakāresu kāraṇesu. Uppannassāti uppajjanārahassa. Bhūmiladdhauppannaṃ idhādhippetaṃ. Esa nayo ito paresupi. Padacchedatoti kāraṇupacchedato. Padanti hi uppattikāraṇanti vuttovāyamattho. Anuppattisādhanavasenāti yathā saṅkappo āyatiṃ nuppajjati, evaṃ anuppattisādhanavasena. Sammādiṭṭhi viya ekova kusalasaṅkappo uppajjati.

Catūsu ṭhānesūti visaṃvādanādīsu catūsu vītikkamaṭṭhānesu. Pabbajitānaṃ micchājīvo nāma āhāranimittakoti āha 『『khādanīyabhojanīyādīnaṃ atthāyā』』ti. Sabbaso anesanāya pahānaṃ sammāājīvoti āha 『『buddhappasatthena ājīvenā』』ti. Kammapathapattānaṃ vasena 『『sattasu ṭhānesū』』ti vuttaṃ. Akammapathapattāya hi anesanāya so padaghātaṃ karotiyeva.

Tathārūpe vā ārammaṇeti yasmiṃ ārammaṇe imassa pubbe kilesā na uppannā, tasmiṃ eva. Anuppannānanti anuppādassapi patthanāvasena anuppannānaṃ. Vīriyacchandanti vīriyassa nibbattetukāmatāchandaṃ. 『『Chandasampayuttavīriyañcā』』ti vadanti. Vīriyameva pana anuppannākusalānuppādane labbhamānachandatāya dhurasampaggahatāya chandapariyāyena vuttaṃ. Tathā hi vīriyaṃ – 『『anikkhittachandatā anikkhittadhuratā』』ti (dha. sa. 26) niddiṭṭhaṃ. Kosajjapakkhe patituṃ adatvā cittaṃ paggahitaṃ karoti. Padhānanti padhānabhūtavīriyaṃ.

Uppattipabandhavasenāti nirantaruppādanavasena. Catūsu ṭhānesu kiccasādhanavasenāti yathāvuttesu catūsu ṭhānesu padhānakiccassa nipphādanavasena anuppādanādivasena. Kiccasādhanavasenāti kāyavedanācittadhammesu subhasukhaniccaattagāhavidhamanavasena asubhadukkhāniccānattasādhanavasena.

Ayanti yathāvutto sadisāsadisatāviseso. Assāti maggassa. Ettha kathanti yadi rūpāvacaracatutthajjhānato paṭṭhāya yāva sabbabhavaggā jhānaṅgamaggaṅgabojjhaṅgānaṃ sadisatā, evaṃ sante 『『āruppe catukkapañcakajjhānaṃ uppajjati, tañca lokuttara』』nti ettha kathaṃ attho gahetabboti āha 『『etthāpī』』tiādi. Taṃjhānikāvāti paṭhamajjhānādīsu yaṃ jhānaṃ maggapaṭilābhassa pādakabhūtaṃ, taṃjhānikāva assa ariyassa uparipi tayo maggā. Evanti vuttākārena. Pādakajjhānameva niyameti āruppe catukkapañcakajjhānuppattiyaṃ. Vipassanāya ārammaṇabhūtā khandhāti sammasitakhandhe vadanti. Puggalajjhāsayo niyameti pādakasammasitajjhānānaṃ bhede. Yasmā saṅkhārupekkhāñāṇameva ariyamaggassa bojjhaṅgādivisesaṃ niyameti, tato dutiyādipādakajjhānato uppannassa saṅkhārupekkhāñāṇassa pādakajjhānātikkantānaṃ aṅgānaṃ asamāpajjitukāmatāvirāgabhāvato itarassa ca atabbhāvato tīsupi vādesu vipassanāva niyametīti veditabbo, tasmā vipassanāniyameneva hi paṭhamavādepi apādakajjhānādipādakāpi maggā paṭhamajjhānikā honti. Itarehi ca pādakajjhānehi vipassanāniyamehi taṃtaṃjhānikāva. Evaṃ sesavādesu vipassanāniyamo yathāsambhavaṃ yojetabbo. Dutiyavāde taṃtaṃjhānikatā sammasitasaṅkhāravipassanāniyamehi hoti. Tatra hi vipassanā taṃtaṃvirāgabhāvanā bhāvetabbā, na somanassasahagatā upekkhāsahagatā hutvā jhānaṅgādiniyamaṃ maggassa karotīti evaṃ vipassanāniyamo vuttanayeneva veditabbo. Imasmiñca vāde pādakasammasitajjhānupanissayasabbhāve ajjhāsayo ekantena hotīti 『『puggalajjhāsayo niyametīti vadantī』』ti vuttaṃ, aṭṭhakathāyaṃ pana visuddhimaggassa etissā aṭṭhakathāya ekasaṅgahitattā 『『tesaṃ vādavinicchayo…pe… veditabbo』』ti vuttaṃ. Pubbabhāgeti vipassanākkhaṇe.

Vibhaṅgasuttavaṇṇanā niṭṭhitā.

  1. Sūkasuttavaṇṇanā

9.Sūkanti sāliyavādīnaṃ vālamāha. So hi nikantakasadiso paṭimukhagataṃ hatthaṃ vā pādaṃ vā bhindati, tasmā bhedaṃ icchantena uddhaggaṃ katvā ṭhapitaṃ sammāpaṇihitaṃ nāma, tathā aṭṭhapitaṃ micchāpaṇihitaṃ nāmāti vuttaṃ. Micchāpaṇihitāyāti kammassakatapaññāya micchāṭhapanaṃ nāma – 『『ime sattā kammavasena sukhadukkhaṃ paccanubhavanti, taṃ pana kammaṃ issarassa icchāvasena brahmā nimminātī』』tiādinā micchāpakappanaṃ. Keci pana 『『natthi dinnantiādinā nayena pavatti, tassa vā ñāṇassa appavattī』』ti vadanti. Maggabhāvanāyāti etthāpi micchāmaggassa pavattanaṃ, ariyamaggassa vā appavattanaṃ micchāṭhapanaṃ. Tenāha 『『appavattitattā』』ti. Avijjaṃ bhindissatīti avijjaṃ samucchindissati. Magganissitaṃ katvā magge eva pakkhipitvā. Tañhi ñāṇaṃ maggassa mūlakāraṇaṃ magge siddhe tassa kiccassa matthakappattito. 『『Sammāpaṇihitāya diṭṭhiyā sammāpaṇihitāya maggabhāvanāyā』』ti vuttattā missakamaggo kathito. Chavibhedasadiso cettha avijjābhedo, lohituppādasadiso lokuttaramaggabhāvo daṭṭhabbo.

Sūkasuttavaṇṇanā niṭṭhitā.

  1. Nandiyasuttavaṇṇanā

10.Channaparibbājako vatthacchādiyā channaṅgaparibbājako, na naggaparibbājako.

Avijjāvaggavaṇṇanā niṭṭhitā.

  1. Vihāravaggo

  2. Paṭhamavihārasuttavaṇṇanā

11.Aḍḍhamāsanti accantasaṃyoge upayogavacanaṃ. Paṭisallīyitunti yathāvuttaṃ kālaṃ paṭi divase divase samāpattiyaṃ dhammacintāyaṃ cittaṃ nilīyituṃ. Vinetabboti samucchedavinayena vinetabbo ariyamaggādhigantabbo. Tanti diṭṭhānugatiāpajjanaṃ. Assāti janatāya. Apagacchatīti satthu santikato apeti. Sūti nipātamattaṃ.

Padesenāti ekadesena. Saha padesenāti sapadeso. Svāyaṃ sapadeso yasmā vedanāvaseneva pāḷiyaṃ āgato, tasmā paramatthadhammakoṭṭhāse vedanā anavasesato labbhati, te gaṇhanto 『『khandhapadeso』』tiādimāha. Taṃ sabbanti khandhapadesādikaṃ sabbampi. 『『Sammasanto』』ti padassa atthadassanavasena 『『paccavekkhanto』』ti āha. Paccavekkhaṇā idha sammasanaṃ nāma, na vipassanā. Vipassanāsammasanaṃ pana bhagavato visākhapuṇṇamāyaṃ eva nipphannaṃ, tasmā bhagavato aññabhūmikāpi vedanā aññabhūmikānaṃ sattānaṃ viruddhā uppajjatevāti vuttaṃ 『『yāva bhavaggā pavattā sukhā vedanā』』ti. Sabbākārenāti sarūpato samudayato atthaṅgamato assādāditoti sabbākārena. Pariggaṇhanto upaparikkhanto.

Nippadesāneva anavasesāneva. Indriyasatipaṭṭhānapadeso suviññeyyoti anuddhato. Assāti bhagavato. Ṭhāneti tasmiṃ tasmiṃ paccavekkhitabbasaṅkhāte okāse. Sā sā ca vihārasamāpattīti khandhavasena āyatanādivasena ca pavattitvā tesaṃ ekadesabhūtaṃ vedanaṃyeva pariggahetvā taṃ sammasitvā anukkamena samāpannā jhānasamāpatti phalasamāpatti ca. Phalasamāpatti hi tathā sammasitvā punappunaṃ samāpajjanavasena atthato abhinnāpi adhiṭṭhānabhūtadhammabhedena bhinnā viya vuccati, yato catuvīsatikoṭisatasahassabhedā devasikaṃ vaḷañjanasamāpattiyo aṭṭhakathāyaṃ vuttā. Kāmaṃ aññadhammavasenapi jātā eva, vedanāvasena panettha abhiniveso kato vedanānubhāvena jātā. Kasmā evaṃ jātāti? Buddhānaṃ ñāṇapadassa antaravibhāgattā. Tathā hi bhagavā sakalampi aḍḍhamāsaṃ vedanāvaseneva sammasanaṃ pavatteti, tadanusārena ca tā vihārasamāpattiyo samāpajji. Tayidaṃ acchariyaṃ anaññasādhāraṇaṃ bhikkhū pavedento satthā – 『『yena svāha』』ntiādimavoca.

Akusalāvāti pāṇātipāta-adinnādāna-kāmesumicchācāra-musāvāda-pisuṇavācāsamphappalāpa-abhijjhā-byāpādavasena taṃtaṃmicchādassanavasena ca akusalā vedanā eva hoti. Brahmalokādīsu uppajjitvā tattha niccā dhuvā bhavissāmāti evaṃ diṭṭhiṃ upanissāyāti yojetabbaṃ. Devakulādīsu devapūjatthaṃ, sabbajanaparibhogatthaṃ vā mālāvacchaṃ ropenti. Vadhabandhanādīnīti ādi-saddena adinnādāna-micchācāra-musāvāda-pisuṇavācā-samphappalāpādīnaṃ saṅgaho daṭṭhabbo. Diṭṭhadhammavipākassa apacurattā apākaṭattā ca 『『bhavantaragatāna』』nti vuttaṃ.

Iti nesanti ettha iti-saddo ādiattho, pakārattho vā. Tena yathā pharusavācāvasena, evaṃ tadaññesampi akusalakammānaṃ vasena sammādiṭṭhipaccayā akusalavedanāppavatti yathārahaṃ nīharitvā vattabbā. Eseva nayoti iminā yathā micchādiṭṭhipaccayā sammādiṭṭhipaccayā ca kusalākusalavipākavedanā sahajātakoṭiyā upanissayakoṭiyā ca vasena yathārahaṃ yojetvā dassitā, evaṃ micchāsaṅkappapaccayādīsupi yathārahaṃ yojetvā dassetabbāti imamatthaṃ atidisati. Chandapaccayāti ettha taṇhāchandasahito kattukāmatāchando adhippetoti āha 『『chandapaccayātiādīsu pana chandapaccayā aṭṭhalobhasahagatacittasampayuttā vedanā veditabbā』』ti. Vitakkapaccayāti ettha appanāppattova vitakko adhippetoti vuttaṃ 『『vitakkapaccayā paṭhamajjhānavedanāvā』』ti. Vitakkapaccayā paṭhamajjhānavedanāya gahitattā 『『ṭhapetvā paṭhamajjhāna』』nti. Upari tisso rūpāvacarā, heṭṭhā tisso arūpāvacarā evaṃ sesā cha saññāsamāpattivedanā.

Tiṇṇanti chandavitakkasaññānaṃ. Avūpasameti paṭipakkhena avūpasamite. Tiṇṇañhi tesaṃ sahabhāvena paccayatā aṭṭhalobhasahagatacittesu eva. Tattha yaṃ vattabbaṃ taṃ vuttameva. Chandamattassāti tesu tīsu chandamattassa. Vūpasame paṭhamajjhānavedanāva appanāppattassa adhippetattā. Chandavitakkānaṃ vūpasame dutiyajjhānādivedanā adhippetā saññāya avūpasantattā. Dutiyajjhānādivedanāgahaṇena hi sabbā saññāsamāpattiyo ca gahitāva honti. Tiṇṇampi vūpasameti chandavitakkasaññānaṃ vūpasame nevasaññānāsaññāyatanavedanā adhippetā. Bhavaggappattasaññā hi vūpasamanti chandasaṅkappānaṃ accantasukhumabhāvappattiyā. Heṭṭhā 『『sammādiṭṭhipaccayā』』ti ettha sammādiṭṭhiggahaṇena heṭṭhimamaggasammādiṭṭhipi gahitāva hotīti āha – 『『appattassa pattiyāti arahattaphalassa pattatthāyā』』ti. Atha vā heṭṭhimamaggādhigamena vinā aggamaggo natthīti heṭṭhimamaggādhigamaṃ atthāpannaṃ katvā 『『arahattaphalassa pattatthāyā』』ti vuttaṃ. Āyameti phalena missito hoti etenāti āyāmo, sammāvāyāmoti āha 『『atthi āyāmanti atthi vīriya』』nti. Tassa vīriyārambhassāti aññādhigamakāraṇassa sammāvāyāmassa vasena. Pāḷiyaṃ ṭhāna-saddo kāraṇapariyāyoti āha – 『『arahattaphalassa kāraṇe』』ti. Tappaccayāti ettha taṃ-saddena 『『ṭhāne』』ti vuttakāraṇameva paccāmaṭṭhanti āha – 『『arahattassa ṭhānapaccayā』』ti. Catumaggasahajātāti etena 『『arahattaphalassa pattatthāyā』』ti ettha heṭṭhimamaggānaṃ atthāpattivasena gahitabhāvameva joteti. Keci pana 『『catumaggasahajātāti vatvā nibbattitalokuttaravedanāti bhūtakathanaṃ visesanaṃ. Nibbattitalokuttaravedanāti paṭhamaṃ apekkhitabbaṃ, pacchā catumaggasahajātā』』ti vadanti.

Paṭhamavihārasuttavaṇṇanā niṭṭhitā.

  1. Dutiyavihārasuttavaṇṇanā

  2. Micchādiṭṭhi vūpasamati sabbaso pahīyati etenāti micchādiṭṭhivūpasamo. 『『Micchādiṭṭhivūpasamo nāma sammādiṭṭhi. Bhavantare uppajjanto atidūreti maññamāno vipākavedanaṃ na gaṇhātī』』ti aṭṭhakathāyaṃ vuttaṃ. 『『Iminā nayenā』』ti atidisitvāpi tamatthaṃ pākaṭataraṃ kātuṃ 『『yassa yassā』』tiādiṃ vatvā eva sāmaññavasena vuttamatthaṃ pacchimesu tīsu padesu sarūpatova dassetuṃ 『『chandavūpasamapaccayā』』tiādimāha, taṃ suviññeyyameva. Vuttatthāneva anantarasutte.

Dutiyavihārasuttavaṇṇanā niṭṭhitā.

3-7. Sekkhasuttādivaṇṇanā

13-17. Tissannampi sikkhānaṃ sikkhanaṃ sīlaṃ etassāti sikkhanasīlo. Sikkhatītipi vā sekkho. Vuttañhetaṃ 『『sikkhatīti kho, bhikkhave, tasmā sekkhoti vuccati. Kiñca sikkhati? Adhisīlampi sikkhatī』』tiādi (a. ni. 3.86). Tīhi phalehi heṭṭhā. Sāpi catutthamaggena saddhiṃ uppannasikkhāpi. Maggakkhaṇe hi sikkhākiccaṃ na niṭṭhitaṃ vippakatabhāvato, phalakkhaṇe pana niṭṭhitaṃ nāma. Uttānatthāneva heṭṭhā vuttanayattā.

Sekkhasuttādivaṇṇanā niṭṭhitā.

Vihāravaggavaṇṇanā niṭṭhitā.

  1. Micchattavaggavaṇṇanā

21-30.Micchāsabhāvanti ayāthāvasabhāvaṃ aniyyānikasabhāvaṃ. Sammāsabhāvanti yāthāvasabhāvaṃ niyyānikasabhāvaṃ. Micchāpaṭipattādhikaraṇahetūti ettha adhi-saddo anatthakoti āha – 『『micchāpaṭipattikaraṇahetū』』ti. Ñāyati paṭividdhavasena nibbānaṃ gacchatīti ñāyo. So eva taṃsamaṅgīnaṃ vaṭṭadukkhapātato dhāraṇaṭṭhena dhammoti āha – 『『ñāyaṃ dhammanti ariyamaggadhamma』』nti. Ñāṇassa micchāsabhāvo nāma natthīti viññāṇamevettha paccavekkhaṇavasena pavattaṃ ñāṇa-saddena vuccatīti āha 『『micchāviññāṇo』』ti. Micchāpaccavekkhaṇoti kiñci pāpaṃ katvā 『『aho mayā kataṃ sukata』』nti evaṃ pavatto micchāpaccavekkhaṇo. Gosīlagovatādipūraṇaṃ muttīti evaṃ gaṇhato micchāvimutti nāma. Micchāpaṭipadādīhi vivaṭṭanti evaṃ vaṭṭavivaṭṭaṃ kathitaṃ. Puggalo pucchitoti nigamito ca 『『ayaṃ vuccati, bhikkhave, asappuriso』』tiādinā. Kiñcāpi 『『micchādiṭṭhiko hotī』』tiādinā puggalova niddiṭṭho, tathāpi puggalasīsenāyaṃ dhammadesanāti āha 『『dhammo vibhatto』』ti. Tenevāha 『『dhammena puggalo dassito』』ti. Dhammenāti micchādiṭṭhiādikena dhammena. Kalyāṇaputhujjanato paṭṭhāya sabbaso sappurisā nāma, khīṇāsavo sappurisataro. Suppavattaniyoti sukhena pavattetuṃ sakkuṇeyyo. Dhāvatīti gacchati. Paccayuppannena upecca nissitabbato upanisā, paccayo, ekassa sa-kārassa lopaṃ katvā vāti āha – 『『saupanisaṃ sapaccaya』』nti. Parikaraṇato parikkhāro, parivāroti āha – 『『saparikkhāraṃ saparivāra』』nti. Sahajātavasena upanissayavasena ca sapaccayatā kiccasādhane nipphādane sahāyabhāvūpagamane ca saparivāratā daṭṭhabbā.

Micchattavaggavaṇṇanā niṭṭhitā.

  1. Paṭipattivaggavaṇṇanā

31-40.Ayāthāvapaṭipatti, na yathāpaṭipatti, hetumhipi phalepi ayāthāvavatthusādhanato. Ekaṃ suttaṃ dhammavasena kathitaṃ paṭipattivasena. Ekaṃ suttaṃ puggalavasena kathitaṃ paṭipannakavasena. Saṃsāramahoghassa paratīrabhāvato yo naṃ adhigacchati, taṃ pāreti gametīti pāraṃ, nibbānaṃ, tabbidhuratāya natthi ettha pāranti apāraṃ, saṃsāroti vuttaṃ – 『『apārāpāranti vaṭṭato nibbāna』』nti. Pāraṅgatāti asekkhe sandhāya. Yepi gacchantīti sekkhe. Yepi gamissantīti kalyāṇaputhujjane. Pāragāminoti ettha kita-saddo tikālavācīti evaṃ vuttaṃ.

Tīranti orimatīramāha. Tena vuttaṃ 『『vaṭṭameva anudhāvatī』』ti. Ekantakāḷakattā cittassa apabhassarabhāvakaraṇato kaṇhābhijātihetuto ca vuttaṃ 『『kaṇhanti akusaladhamma』』nti. Vodānabhāvato cittassa pabhassarabhāvakaraṇato sukkābhijātihetuto ca vuttaṃ – 『『sukkanti kusaladhamma』』nti. Kilesamāra-abhisaṅkhāramāra-maccumārānaṃ pavattiṭṭhānatāya okaṃ vuccati vaṭṭaṃ, tabbidhuratāya anokanti nibbānanti āha – 『『okā anokanti vaṭṭato nibbāna』』nti.

Paramatthato samaṇā vuccanti ariyā, samaṇānaṃ bhāvo sāmaññaṃ, ariyamaggo, tena araṇīyato upagantabbato sāmaññattho nibbānanti āha – 『『sāmaññatthanti nibbānaṃ, taṃ hī』』tiādi. Brahmaññatthanti etthāpi iminā nayena attho veditabbo. Brahmaññena ariyamaggena. Rāgakkhayoti ettha iti-saddo ādisaddattho. Tena 『『dosakkhayo mohakkhayo』』ti padadvayaṃ saṅgaṇhāti. Vaṭṭatiyevāti vadanti 『『rāgakkhayo』』ti. Pariyāyena hi arahattassa vattabbattāti.

Paṭipattivaggavaṇṇanā niṭṭhitā.

  1. Aññatitthiyapeyyālavaggavaṇṇanā

41-48. Aparāparaṃ parivattamānena vattasampannena saṃsāraddhānapariññāvaseneva nibbānassa pattabbattā vuttaṃ – 『『nibbānaṃ patvā pariññātaṃ nāma hotī』』ti. Nibbānaṃ patvāti nibbānappattihetu. Hetuattho hi ayaṃ tvā-saddo yathā – 『『ghataṃ pivitvā balaṃ hoti, sīhaṃ disvā bhayaṃ hotī』』ti. Tasmāti yasmā apariññeyyaparijānanakiccena nibbānassa pattiyā addhānapariññāsiddhi ñāyati, tasmā upacāravasena nibbānaṃ 『『addhānapariññā』』ti vuccati yathā 『『himasanti sūriyaṃ uggametī』』ti. Vijjāvimuttiphalasacchikiriyatthanti ettha vijjāti aggamaggavijjā. Vimuttīti aggamaggasamādhi adhippeto . Tesaṃ phalaṃ aññāti āha – 『『vijjāvimuttiphalena arahattaṃ kathita』』nti. Yāthāvato jānanato paccakkhato dassanato ca ñāṇadassananti idha phalanibbānapaccavekkhaṇā adhippetāti āha – 『『ñāṇadassanena paccavekkhaṇā kathitā』』ti. Sesehīti rāga-virāga-saṃyojanappahāna-anusayasamugghāta-addhānapariññā- āsavakkhaya-vijjā-vimutti-phalasacchikiriyā-ñāṇadassana-anupādāparinibbānapadehi.

Aññatitthiyapeyyālavaggavaṇṇanā niṭṭhitā.

  1. Sūriyapeyyālavaggavaṇṇanā

49-62. Yathā aruṇuggaṃ sūriyuggamanassa ekantikaṃ pubbanimittaṃ, evaṃ kalyāṇamittatā ariyamaggapātubhāvassāti sadisūpamā aruṇuggaṃ kalyāṇamittatāya. Kalyāṇamittoti cettha ariyo, ariyamaggo vā daṭṭhabbo sūriyapātubhāvo viya tena vidhūpanīyandhakāravidhamanato. Kusalakattukamyatāchando chandasampadā itarachandato sampannattā. Kārāpakaappamādassāti saccapaṭivedhassa kārāpakassa. Evaṃ sabbattheva sampadāsaddā visesādhigamahetutāya veditabbā. Aññenapi ākārenāti 『『vivekanissita』』ntiādiākārato aññena 『『rāgavinayapariyosāna』』ntiādinā ākārena.

Sūriyapeyyālavaggavaṇṇanā niṭṭhitā.

  1. Ekadhammapeyyālavaggādivaṇṇanā

63-138.Tathātathā vutte bujjhanakānaṃ ajjhāsayavasena kathito, tasmā 『『vutto eva attho, kasmā puna vutto』』ti na codetabbaṃ.

Ekadhammapeyyālavaggādivaṇṇanā niṭṭhitā.

  1. Appamādapeyyālavaggo

  2. Tathāgatasuttavaṇṇanā

139.Kārāpakaappamādo nāma 『『ime akusalā dhammā pahātabbā, ime kusalā dhammā uppādetabbā』』ti vuttavajjetabbavajjanasampādetabbasampādanavasena pavatto appamādo. Esāti appamādo. Lokiyova. Na lokuttaro. Ayanti esāti ca appamādameva vadati. Tesanti catubhūmakadhammānaṃ. Paṭilābhakaṭṭhenāti paṭilābhāpanaṭṭhena.

Tathāgatasuttavaṇṇanā niṭṭhitā.

  1. Padasuttavaṇṇanā

140.Jaṅgalānanti jaṅgalavāsīnaṃ. Jaṅgala-saddo cettha thaddhabhāvasāmaññena pathavīpariyāyo, na anupaṭṭhānavidūradesavācī. Tenāha – 『『pathavītalavāsīna』』nti. Padānaṃ vuccamānattā 『『sapādakapāṇāna』』nti visesetvā vuttaṃ. Samodhānanti antogadhabhāvaṃ. Tenāha – 『『odhānaṃ upakkhepa』』nti, upanetvā pakkhipitabbanti attho.

Padasuttavaṇṇanā niṭṭhitā.

3-10. Kūṭasuttādivaṇṇanā

141-148. Vassikāya pupphaṃ vassikaṃ yathā 『『āmalakiyā phalaṃ āmalaka』』nti. Mahātalasminti uparipāsāde. 『『Yāni kānicī』』ti padehi itarāni samānādhikaraṇāni bhavituṃ yuttānīti 『『paccatte sāmivacana』』nti vatvā tathā vibhattivipariṇāmo kato. 『『Tantāvutāna』』nti padaṃ niddhāraṇe sāmivacananti tattha 『『vatthānī』』ti vacanasesena atthaṃ dassetuṃ 『『atha vā』』tiādi vuttaṃ.

Kūṭasuttādivaṇṇanā niṭṭhitā.

Appamādavaggavaṇṇanā niṭṭhitā.

  1. Balakaraṇīyavaggo

  2. Balasuttavaṇṇanā

  3. Kammāniyeva kammantā yathā suttantā. Ariyaṃ aṭṭhaṅgikaṃ magganti ettha nānantariyakatāya vipassanāpi gahitā eva hotīti vuttaṃ 『『sahavipassana』』nti.

  4. Bījasuttavaṇṇanā

  5. Pañcavidhampi samūhaṭṭhena bījagāmo nāma. Tadevāti mūlabījādi eva. Sampannanti sahajātamūlavantaṃ. Nīlabhāvato paṭṭhāyāti nīlabhāvāpattito paṭṭhāya.

  6. Nāgasuttavaṇṇanā

151.Balaṃ gāhentīti attano sarīrabalaṃ gāhenti. Taṃ pana nāgānaṃ balappatti evāti āha – 『『balaṃ gaṇhantī』』ti. Sambhejjamukhadvāranti mahāsamuddena sambhedagatamahānadīnaṃ mukhadvāraṃ. Nāgā kāyaṃ vaḍḍhentītiādi yasmā ca bhagavatā upamāvasena ābhataṃ, tasmā evameva khoti etthātiādinā upamaṃ saṃsandati. Āgatesūtiādīsu tīsu padesu bhāvenabhāvalakkhaṇe.

  1. Kumbhasuttavaṇṇanā

153.Napatiāvamatīti ca nikujjitabhāvena udakavamano ghaṭo, na taṃ puna mukhena gaṇhāti. Tenāha 『『na anto pavesetī』』ti.

  1. Ākāsasuttavaṇṇanā

155.Tenetaṃ vuttanti tena ariyamaggassa ijjhanena etesaṃ sabbesaṃ bodhipakkhiyadhammānaṃ ijjhanaṃ vuttaṃ.

8-9-10. Paṭhamameghasuttādivaṇṇanā

156-158.Paṃsurajojallanti bhūmireṇusahajātamalaṃ. Vāṇijakopameti vāṇijakopamapaṭhamasutte cāpi.

11-12. Āgantukasuttādivaṇṇanā

159-160. Sahavipassanassa ariyamaggassa bhāvanāya ijjhanena etaṃ abhiññāpariññeyyādidhammānaṃ abhiññāparijānanādīnaṃ ijjhanaṃ vuttaṃ khattiyādīnaṃ visayaādikaṃ karontassa kathāya sajjitattā.

Balakaraṇīyavaggavaṇṇanā niṭṭhitā.

  1. Esanāvaggo

  2. Esanāsuttavaṇṇanā

161.Kāmānanti vatthukāmakilesakāmānaṃ. Kilesakāmopi hi kāmitanti parikappitena vidhinā ca adhikarāgehi esanīyo. Bhavānanti tiṇṇaṃ gatīnaṃ. Diṭṭhigatikaparikappitassa brahmacariyassa nimittabhāvato micchādiṭṭhi 『『brahmacariya』』nti adhippetā.

2-11. Vidhāsuttādivaṇṇanā

162-171. Seyyohamasmītiādinā taṃtaṃvibhāgena dhīyanti vidhīyantīti vidhā, mānakoṭṭhāsā, mānaṭṭhapanā vā. Nīhanantīti vibādhenti.

Esanāvaggavaṇṇanā niṭṭhitā.

  1. Oghavaggo

1-2. Oghasuttādivaṇṇanā

172-173. Vaṭṭe ohananti osīdāpentīti oghā. Rūpārūpabhaveti rūpabhave ca arūpabhave ca rūpārūpataṇhopanissayā rūpārūpāvacarakammanibbattā khandhā. Yojanaṭṭhena yogo.

3-4. Upādānasuttādivaṇṇanā

174-175. Kāmanavasena upādiyanato kāmupādānaṃ. Tenāha 『『kāmaggahaṇa』』nti. Nāmakāyassāti vedanādīnaṃ catunnaṃ arūpakkhandhānaṃ. Ghaṭanapabandhanakilesoti hetunā phalassa kammavaṭṭassa vipākavaṭṭena dukkhappabandhasaññitassa ghaṭanassa sambajjhanassa nibbattakakileso. Antaggāhikadiṭṭhi sassatucchedagāho.

Upādānasuttādivaṇṇanā niṭṭhitā.

5-10. Anusayasuttādivaṇṇanā

176-181.Thāmagataṭṭhenāti sattasantāne thirabhāvūpagamanabhāvena. Thāmagatanti ca aññehi asādhāraṇo kāmarāgādīnaṃyeva āveṇiko sabhāvo daṭṭhabbo. Kāmarāgovāti kāmarāgo eva appahīno. So sati paccayalābhe uppajjanārahatāya santāne anusetīti anusayo. Sesesupīti paṭighānusayādīsu. Orambhāgo vuccati kāmadhātu rūpārūpabhāvato heṭṭhābhūtattā. Tattha pavattiyā paccayabhāvato orambhāgiyāni yathā 『『pacchiyo goduhako』』ti. Saṃyojentīti saṃyojanāni, heṭṭhā viya attho vattabbo. Uddhambhāgo mahaggatabhāgo, tassa hitānīti sabbaṃ heṭṭhā vuttanayattā na vuttanti adhippāyo.

Anusayasuttādivaṇṇanā niṭṭhitā.

Oghavaggavaṇṇanā niṭṭhitā.

Maggasaṃyuttavaṇṇanā niṭṭhitā.

  1. Bojjhaṅgasaṃyuttaṃ

  2. Pabbatavaggo

1.Himavantasuttavaṇṇanā

  1. Bujjhati catusaccaṃ ariyasāvako etāyāti bodhaṃ, dhammasāmaggī, ariyasāvako pana catusaccaṃ bujjhatīti bodhi. Aṅgāti kāraṇā. Yāya dhammasāmaggiyāti sambandho. Taṇhāvasena patiṭṭhānaṃ, diṭṭhivasena āyūhanā. Sassatadiṭṭhiyā patiṭṭhānaṃ, ucchedadiṭṭhiyā āyūhanā. Līnavasena patiṭṭhānaṃ, uddhaccavasena āyūhanā. Kāmasukhānuyogavasena patiṭṭhānaṃ, attakilamathānuyogavasena āyūhanā. Oghataraṇasuttavaṇṇanāyaṃ (saṃ. ni. 1.1) –

『『Kilesavasena patiṭṭhānaṃ, abhisaṅkhāravasena āyūhanā. Taṇhādiṭṭhīhi patiṭṭhānaṃ, avasesakilesābhisaṅkhārehi āyūhanā, sabbākusalābhisaṅkhāravasena patiṭṭhānaṃ, sabbalokiyakusalābhisaṅkhāravasena āyūhanā』』ti –

Vuttesu pakāresu idha avuttānaṃ vasena veditabbo. Kilesasantānaniddāya uṭṭhahatīti etena sikhāpattavipassanāsahagatānampi satiādīnaṃ bojjhaṅgabhāvaṃ dasseti. Cattārītiādinā maggaphalena sahagatānaṃ. Sattahi bojjhaṅgehi bhāvitehi saccapaṭivedho hotīti kathamidaṃ jānitabbanti codanaṃ sandhāyāha 『『yathāhā』』tiādi. Jhānaṅgamaggaṅgādayo viyāti etena bodhibojjhaṅgasaddānaṃ samudāyāvayavavisayataṃ dasseti. Senaṅgarathaṅgādayo viyāti etena puggalapaññattiyā avijjamānapaññattibhāvaṃ dasseti.

Bodhāya saṃvattantīti bojjhaṅgāti vuttaṃ 『『kāraṇattho aṅgasaddo』』ti. Bujjhatīti bodhi, bodhiyā eva aṅgāti bojjhaṅgāti vuttaṃ 『『bujjhantīti bojjhaṅgā』』ti. Vipassanādīnaṃ kāraṇānaṃ bujjhitabbānaṃ saccānaṃ anurūpaṃ paccakkhabhāvena paṭimukhaṃ aviparītaṃ sammā bujjhantīti evaṃ vatthuvisesadīpakehi uparimaggehi anubujjhantītiādinā vuttabodhisaddehi nippadesena vuttaṃ 『『bujjhanatāsāmaññena saṅgaṇhātī』』ti. Ettha ca līnapatiṭṭhāna-kāmasukhallikānuyoga-ucchedābhinivesānaṃ dhammavicaya-vīriyapītipadhāna-dhammasāmaggī paṭipakkho. Uddhaccāyūhanaattakilamathānuyoga-sassatābhinivesānaṃ passaddhisamādhi-upekkhāpadhāna-dhammasāmaggī paṭipakkho. Sati pana ubhayatthāpi icchitabbā. Tathā hi sā sabbatthikā vuttā.

Saṃ-saddo pasaṃsāyaṃ. Punadeva sundaro ca atthopīti āha 『『pasattho sundaro ca bojjhaṅgo』』ti. Abhinibbattetīti abhivisiṭṭhabhāvena nibbatteti savisesabhāvaṃ vadati. 『『Eke vaṇṇayantī』』ti vatvā tattha yathāvuttavivekattayato aññaṃ vivekadvayaṃ uddharitvā dassetuṃ 『『te hī』』tiādi vuttaṃ. Tattha jhānakkhaṇe tāva kiccato vikkhambhanavivekanissitaṃ, vipassanākkhaṇe ajjhāsayato paṭippassaddhivivekanissitaṃ bhāvetīti. Tenāha – 『『anuttaraṃ vimokkhaṃ upasampajja viharissāmī』』ti. Tattha tattha nicchayatāya kasiṇajjhānaggahaṇena anuppādānampi gahaṇaṃ daṭṭhabbaṃ.

Himavantasuttavaṇṇanā niṭṭhitā.

  1. Kāyasuttavaṇṇanā

  2. Tiṭṭhanti etenāti ṭhiti, kāraṇaṃ. Kammautucittāhārasaññito catubbidho paccayo ṭhiti etassāti paccayaṭṭhitiko. Āhārapaccayasaddā hi ekatthā. Subhampīti kāmacchando paccayo, asubhe subhākārena pavattanato subhanti vuccati. Tena kāraṇena pavattanakassa aññassa kāmacchandassa nimittattā subhanimittanti. Subhassāti yathāvuttassa subhassa. Ārammaṇampīti subhākārena, iṭṭhākārena vā gayhamānaṃ rūpādiārammaṇampi subhanimittaṃ vuttākārena. Anupāyamanasikāroti ākaṅkhitassa hitasukhassa anupāyabhūto manasikāro, tato eva uppathamanasikāroti ayonisomanasikāro. Tasminti yathāniddhārite kāmacchandabhūte tadārammaṇabhūte ca duvidhepi subhanimitte. Aṭṭhakathāyaṃ pana 『『subhārammaṇe』』icceva vuttaṃ. Atthi, bhikkhave, subhanimittantiādīti ādi-saddena kāmacchandanīvaraṇassa āhāradassanapāḷi uttānāti katvā vuttaṃ – 『『evaṃ sabbanīvaraṇesu yojanā veditabbā』』ti.

Paṭighopipaṭighanimittaṃ purimuppannassa pacchā uppajjanakassa nimittabhāvato. Paṭighārammaṇaṃ nāma ekūnavīsati āghātavatthubhūtā sattasaṅkhārā. Aratīti pantasenāsanādīsu aramaṇaṃ . Ukkaṇṭhitāti ukkaṇṭhabhāvo. Pantesūti dūresu, vivittesu vā. Adhikusalesūti samathavipassanādhammesu. Arati ratipaṭipakkho. Aratitāti aramaṇākāro. Anabhiratīti anabhiratabhāvo. Anabhiramaṇāti anabhiramaṇākāro. Ukkaṇṭhitāti ukkaṇṭhanākāro. Paritassitāti ukkaṇṭhanavaseneva paritassanā.

Āgantukaṃ, na sabhāvasiddhaṃ. Kāyālasiyanti nāmakāye alasabhāvo. Sammohavinodaniyaṃ pana 『『tandīti jātiālasiya』』nti vuttaṃ. Vadatīti etena atisītādipaccayā saṅkocāpattiṃ dasseti. Yaṃ sandhāya vuttaṃ kilesavatthuvibhaṅge (vibha. aṭṭha. 857). Tandīti jātiālasiyaṃ. Tandiyanāti tandiyanākāro. Tandimanakatāti tandiyā abhibhūtacittatā. Alasassa bhāvo ālasyaṃ. Ālasyāyanākāro ālasyāyanā. Ālasyāyitassa bhāvo ālasyāyitattaṃ. Iti sabbehipi imehi padehi kilesavasena kāyālasiyaṃ kathitaṃ.

Kilesavasenāti sammohavasena. Kāyavinamanāti kāyassa virūpato namanā. Jambhanāti phandanā. Punappunaṃ jambhanā vijambhanā. Ānamanāti purato namanā. Vinamanāti pacchato namanā. Sannamanāti samantato namanā. Paṇamanāti yathā hi tantato uṭṭhitapesakāro kiñcideva upariṭṭhitaṃ gahetvā ujuṃ kāyaṃ ussāpeti, evaṃ kāyassa uddhaṃ ṭhapanā. Byādhiyakanti uppannabyādhitā. Iti sabbehipi imehi padehi kilesavasena kāyaphandanameva kathitaṃ (vibha. aṭṭha. 858).

Bhattapariḷāhoti bhattavasena pariḷāhuppatti. Bhuttāvissāti bhuttavato. Bhattamucchāti bhattagelaññaṃ. Atibhuttapaccayā hi mucchāpatto viya hoti. Bhattakilamathoti bhuttapaccayā kilantabhāvo. Bhattapariḷāhoti bhattadaratho. Kucchipūraṃ bhuttavato hi pariḷāhuppattiyā upahatindriyo viya hoti, kāyo khijjati. Kāyaduṭṭhullanti bhuttabhattaṃ nissāya kāyassa akammaññatā.

Cittassalīyanākāroti ārammaṇe cittassa saṅkocappatti. Cittassa akalyatāti cittassa gilānabhāvo. Gilānoti akallako vuccati. Tathā cāha 『『nāhaṃ, bhante, akallako』』ti. Akammaññatāti cittagelaññasaṅkhāto akammaññanākāro. Olīyanāti olīyanākāro. Iriyāpathikampi cittaṃ yassa vasena iriyāpathaṃ sandhāretuṃ asakkonto olīyati, tassa taṃ ākāraṃ sandhāya vuttaṃ 『『olīyanā』』ti. Dutiyapadaṃ upasaggena vaḍḍhitaṃ. Līnanti avipphārikatāya saṅkocappattaṃ. Itare dve ākāraniddesā. Thinanti avipphārikatāya anussāhanā asaṅgahanasaṅgahanaṃ. Thiyanākāro thiyanā. Thiyitattanti thiyitassa ākāro, avipphārikatāti attho.

Cetaso avūpasamoti cittassa avūpasantatā asannisinnabhāvo. Tenāha – 『『avūpasantākāro』』ti. Atthato panetanti svāyaṃ avūpasantākāro vikkhepasabhāvattā vikkhepahetutāya ca atthato etaṃ uddhaccakukkuccameva.

Vicikicchāya ārammaṇadhammā nāma 『『buddhe kaṅkhatī』』tiādinā āgataaṭṭhakaṅkhāvatthubhūtā dhammā. Yasmā vicikicchā byāpādādayo viya anu anu uggahaṇapaccayā uppajjati, tasmā kaṅkhāṭṭhānīyaṃ ārammaṇameva dassitaṃ 『『vicikicchāya ārammaṇadhammā』』ti. Yasmā purimuppannā vicikicchā pacchā vicikicchāya paccayo hoti, tasmā vicikicchāpi vicikicchāṭṭhānīyadhammā veditabbā. Tatrāyaṃ vacanattho – tiṭṭhanti pavattanti etthāti ṭhānīyā, vicikicchā eva ṭhānīyā vicikicchāṭṭhānīyā. Aṭṭhakathāyaṃ pana ārammaṇassapi tattha visesapaccayataṃ upādāya 『『kāmacchando vicikicchāti ime dve dhammā ārammaṇena kathitā』』ti vuttaṃ. Subhanimittassa hi paccayabhāvamattaṃ sandhāyetaṃ vuttaṃ, tathāpi yathā 『『paṭighampi paṭighanimitta』』nti katvā 『『byāpādo upanissayena kathito』』ti vuttaṃ, evaṃ subhampi subhanimittanti katvā kāmacchando upanissayena kathitoti sakkā viññātuṃ. Sesā thinamiddhauddhaccakukkuccāni. Tattha thinamiddhaṃ aññamaññaṃ sahajātādivasena paccayo, tathā uddhaccakukkuccanti. Ubhayesampi upanissayakoṭiyā paccayabhāve vattabbameva natthīti āha 『『sahajātena ca upanissayena cā』』ti.

Yasmā sati nāma 『『cattāro satipaṭṭhānā』』tiādinā tesaṃ tesaṃ dhammānaṃ anussaraṇavasena vattati, tasmā te dhammā satisambojjhaṅgaṭṭhānīyā nāma. Lokuttaradhamme ca anussavādivasena gahetvā tathā pavattateva. Tena vuttaṃ 『『satiyā』』tiādi.

Kosallaṃ vuccati paññā, tato uppannā kosallasambhūtā. Anavajjasukhavipākāti anavajjā hutvā sukhavipākā vipaccanakā. Padadvayena paccayato sabhāvato kiccato phalato kusaladhammaṃ dasseti. Akusalaniddesepi eseva nayo. Sāvajjāti gārayhā. Anavajjāti agārayhā. Hīnā lāmakā. Paṇītā seṭṭhā. Kaṇhā kāḷakā asuddhā. Sukkā odātā suddhā . Paṭibhāga-saddo paṭhame vikappe sadisakoṭṭhāsattho, dutiye paṭipakkhakoṭṭhāsattho, tatiye niggahetabbapaṭipakkhakoṭṭhāsattho daṭṭhabbo.

Kusalakiriyāya ādikammabhāvena pavattavīriyaṃ dhitisabhāvatāya dhātūti vuttanti āha 『『ārambhadhātūti paṭhamārambhavīriya』』nti. Laddhāsevanaṃ vīriyaṃ balappattaṃ hutvā paṭipakkhaṃ vidhamatīti āha – 『『nikkamadhātūti kosajjato nikkhantattā tato balavatara』』nti. Adhimattādhimattatarānaṃ paṭipakkhadhammānaṃ vidhamanasamatthaṃ paṭupaṭutarādibhāvappattaṃ hotīti āha – 『『parakkamadhātūti paraṃ paraṃ ṭhānaṃ akkamanatāya tatopi balavatara』』nti.

Tiṭṭhati pavattati etthāti ṭhānīyā. Ārammaṇadhammā, pītisambojjhaṅgassa ṭhānīyāti pītisambojjhaṅgaṭṭhānīyāti 『『pītiyā ārammaṇadhammā』』ti vuttaṃ. Yasmā aparāparuppattiyā pītipi tathā vattabbataṃ labhatīti vuttaṃ visuddhimagge 『『pītiyā eva taṃ nāma』』nti. Darathapassaddhīti daratho kilesapariḷāho, so passambhati etāyāti darathapassaddhi, kāyapassaddhiyā vedanādikhandhattayassa viya rūpakāyassapi passambhanaṃ hoti, cittapassaddhiyā cittasseva passambhanaṃ, tato evettha bhagavatā lahutādīnaṃ viya duvidhatā vuttā. Tathā samāhitākāraṃ sallakkhetvā gayhamāno samathova samathanimittaṃ, tassa ārammaṇabhūtaṃ paṭibhāganimittampi. Vividhaṃ aggaṃ etassāti byaggo, vikkhepo. Tathā hi so anavaṭṭhānaraso bhantatāpaccupaṭṭhāno vutto. Ekaggabhāvato byaggapaṭipakkhoti abyaggo, samādhi, so eva nimittanti pubbe viya vattabbaṃ. Tenāha 『『tasseva vevacana』』nti.

Yo ārammaṇe iṭṭhāniṭṭhākāraṃ anādiyitvā gahetabbo majjhattākāro, yo ca pubbe upekkhāsambojjhaṅgassa bhāvanāvasena uppanno majjhattākāro, duvidhopi so upekkhāya ārammaṇadhammoti adhippetoti āha – 『『atthato pana majjhattākāro upekkhāṭṭhānīyā dhammāti veditabbo』』ti. Ārammaṇena kathitā ārammaṇasseva tesaṃ visesapaccayabhāvato. Sesāti vīriyādayo cattāro dhammā. Tesañhi upanissayova sātisayo icchitabboti.

Kāyasuttavaṇṇanā niṭṭhitā.

  1. Sīlasuttavaṇṇanā

184.Khīṇāsavassa lokuttaraṃ sīlaṃ nāma maggaphalapariyāpannā sammāvācākammantājīvā sīlalakkhaṇappattā tadaññe cetanādayo. Lokiyaṃ pana kiriyābyākatacittapariyāpannaṃ cārittasīlaṃ, vārittasīlassa pana sambhavo eva natthi viramaṇavasena pavattiyā abhāvato. 『『Pubbabhāgasīlaṃ lokiyasīla』』nti keci.

Cakkhudassananti cakkhūhi dassanaṃ. Lakkhaṇassa dassananti sabhāvadhammānaṃ saṅkhatānaṃ paccattalakkhaṇassa ñātapariññāya, aniccādisāmaññalakkhaṇassa tīraṇapariññāya dassanaṃ. Pajahantopi hi te pahātabbākārato passati nāma. Nibbānassa tathalakkhaṇaṃ maggaphalehi dassanaṃ, taṃ pana paṭivijjhanaṃ. Jhānena pathavīkasiṇādīnaṃ, abhiññāhi rūpānaṃ dassanampi ñāṇadassanameva. Cakkhudassanaṃ adhippetaṃ savanapayirupāsanānaṃ parato gahitattā. Pañhapayirupāsananti pañhapucchanavasena payirupāsanaṃ aññakammatthāya upasaṅkamanassa kevalaṃ upasaṅkamaneneva jotitattā.

Ariyānaṃ anussati nāma guṇavasena, tatthāpi laddhaovādāvajjanamukhena yathābhūtasīlādiguṇānussaraṇanti dassetuṃ 『『jhānavipassanā』』tiādi vuttaṃ. Aññesaṃyeva santiketi ariyehi aññesaṃ sāsanikānaṃyeva santike. Tenāha – 『『anupabbajjā nāmā』』ti. Aññesūti sāsanikehi aññesu tāpasaparibbājakādīsu. Tattha hi pabbajjā ariyānaṃ anupabbajjā nāma na hotīti vuttaṃ.

Satasahassamattāahesuṃ samantapāsādikattā mahātherassa. Laṅkādīpeti nissayasīsena nissitasallakkhaṇaṃ. Na hi pabbajjā dīpapaṭiladdhā, atha kho dīpanivāsiācariyapaṭiladdhā. Mahinda…pe… pabbajanti nāma tassa parivāratāya pabbajjāyāti.

Saratīti taṃ ovādānusāsanidhammaṃ cinteti citte karoti. Vitakkāhataṃ karotīti punappunaṃ parivitakkanena tadatthaṃ vitakkanipphāditaṃ karoti. Āraddho hotīti sampādito hoti. Taṃ pana sampādanaṃ pāripūri evāti āha 『『paripuṇṇo hotī』』ti. Tatthāti yathāvutte dhamme. Ñāṇacāravasenāti ñāṇassa pavattanavasena. Tesaṃ tesaṃ dhammānanti tasmiṃ tasmiṃ ovādadhamme āgatānaṃ rūpārūpadhammānaṃ. Lakkhaṇanti visesalakkhaṇaṃ sāmaññalakkhaṇañca. Pavicinatīti 『『idaṃ rūpaṃ ettakaṃ rūpa』』ntiādinā vicayaṃ āpajjati. Ñāṇañca ropetīti 『『aniccaṃ calaṃ palokaṃ pabhaṅgū』』tiādinā ñāṇaṃ pavatteti. Vīmaṃsanaṃ…pe… āpajjatīti rūpasattakārūpasattakakkamena vipassanaṃ paccakkhato viya aniccatādīnaṃ dassanaṃ sammasanaṃ āpajjati.

Ubhayampetanti phalānisaṃsāti vuttadvayaṃ. Atthato ekaṃ pariyāyasaddattā. Paṭikaccāti pageva. Maraṇakāleti maraṇakālasamīpe. Samīpatthe hi idaṃ bhummanti āha 『『maraṇassa āsannakāle』』ti.

So tividho hoti ñāṇassa tikkhamajjhamudubhāvena. Tenāha 『『kappasahassāyukesū』』tiādi. Upahaccaparinibbāyī nāma āyuvemajjhaṃ atikkamitvā parinibbāyanato. Yattha katthacīti avihādīsu yattha katthaci. Sappayogenāti vipassanāñāṇasaṅkhārasaṅkhātena payogena, saha vipassanāpayogenāti attho. Suddhāvāsabhūmiyaṃ uddhaṃyeva maggasoto etassāti uddhaṃsoto. Paṭisandhivasena akaniṭṭhabhavaṃ gacchatīti akaniṭṭhagāmī.

Avihādīsu vattamānopi ekaṃsato uddhaṃgamanāraho puggalo akaniṭṭhagāmī eva nāmāti vuttaṃ 『『eko uddhaṃsoto akaniṭṭhagāmīti pañca hontī』』ti. Tesanti niddhāraṇe sāmivacanaṃ. Uddhaṃsotabhāvato yadipi heṭṭhimādīsupi ariyabhūmi nibbattateva, tathāpi tattha bhūmīsu āyuṃ aggahetvā akaniṭṭhabhave āyuvaseneva soḷasakappasahassāyukatā daṭṭhabbā. 『『Satta phalā sattānisaṃsā pāṭikaṅkhā』』ti vuttattā 『『arahattamaggassa pubbabhāgavipassanā bojjhaṅgā kathitā』』ti vuttaṃ. Sattannampi sahabhāvo labbhatīti 『『apubbaṃ acarimaṃ ekacittakkhaṇikā』』ti vuttaṃ. Tayidaṃ pāḷiyaṃ tattha tattha 『『tasmiṃ samaye』』ti āgatavacanena viññāyati, bojjhaṅgānaṃ pana nānāsabhāvattā 『『nānālakkhaṇā』』ti vuttaṃ.

Sīlasuttavaṇṇanā niṭṭhitā.

  1. Vatthasuttavaṇṇanā

185.『『Satisambojjhaṅgo』』ti evaṃ ce mayhaṃ hotīti satisambojjhaṅgo nāma seṭṭho uttamo pavaro, tasmāhaṃ satisambojjhaṅgasīsena phalasamāpattiṃ appetvā viharissāmīti evaṃ ce mayhaṃ pubbabhāge hotīti attho. 『『Appamāṇo』』ti evaṃ mayhaṃ hotīti svāyaṃ satisambojjhaṅgo, sabbaso pamāṇakarakilesābhāvato appamāṇadhammārammaṇato ca appamāṇoti evaṃ mayhaṃ antosamāpattiyaṃ asammohavasena hoti. Suparipuṇṇoti bhāvanāpāripūriyā suṭṭhu paripuṇṇoti evaṃ mayhaṃ antosamāpattiyaṃ asammohavasena hotīti. Tiṭṭhatīti yathākālaparicchedasamāpattiyā avaṭṭhānena tappariyāpannatāya satisambojjhaṅgo tiṭṭhati paṭibandhavasena. Uppādaṃ anāvajjitattāti uppādassa anāvajjanena asamannāhārena. Uppādasīsena cettha uppādavantova saṅkhārā gahitā. Anuppādanti nibbānaṃ uppādābhāvato uppādavantehi ca vinissaṭattā. Pavattanti vipākappavattaṃ. Appavattanti nibbānaṃ tappaṭikkhepato. Nimittanti sabbasaṅkhāranimittaṃ. Animittanti nibbānaṃ. Saṅkhāreti uppādādianāmasanena kevalameva saṅkhāragahaṇaṃ. Visaṅkhāranti nibbānaṃ. Āvajjitattā āvajjitakālato paṭṭhāya ārabbha pavattiyā satisambojjhaṅgo tiṭṭhati. Aṭṭhahākārehīti aṭṭhahi kāraṇehi. Jānātīti samāpattito vuṭṭhitakāle pajānāti. Aṭṭhahākārehīti uppādāvajjanādīhi ceva anuppādāvajjanādīhi ca vuttākāraviparītehi aṭṭhahi ākārehi cavantaṃ samāpattivasena anavaṭṭhānatopi gacchantaṃ cavatīti thero pajānātīti.

Phalabojjhaṅgāti phalasamāpattipariyāpannā bojjhaṅgā. Kiṃ pana te visuṃ visuṃ pavattantīti āha 『『yadā hī』』tiādi. Sīsaṃ katvāti padhānaṃ seṭṭhaṃ katvā. Tadanvayāti tadanugatā satisambojjhaṅgaṃ anugacchanakā. Tañca kho tathā katvā dhammaṃ paccavekkhaṇavasena. Keci pana 『『taṃ paccavekkhaṇādikaṃ katvā』』ti vadanti.

Vatthasuttavaṇṇanā niṭṭhitā.

  1. Bhikkhusuttavaṇṇanā

186.Bodhāyāti ettha bodho nāma bujjhanaṃ, taṃ pana kissa kenāti pucchanto 『『kiṃ bujjhanatthāyā』』ti vatvā taṃ dassento 『『maggenā』』tiādimāha. Maggena nibbānaṃ bujjhanatthāya saṃvattanti, paccavekkhaṇāya katakiccataṃ bujjhanatthāya saṃvattanti, paṭhamavikappe sacchikiriyābhisamayo eva dassitoti tena atuṭṭhe 『『maggena vā』』ti dutiyavikappamāha. Vivekanissitaṃ virāganissitanti padehi sabbaṃ maggakiccaṃ tassa phalañca dassitaṃ. Nirodhanissitanti iminā nibbānasacchikiriyā. Kāmāsavāpi cittaṃ vimuccatītiādinā kilesappahānaṃ. Vimuttasmiṃ vimuttamiti ñāṇaṃ hotītiādinā paccavekkhaṇā dassitā.

Bhikkhusuttavaṇṇanā niṭṭhitā.

6-7. Kuṇḍaliyasuttādivaṇṇanā

187-188. Nibaddhavāsavasena ārāme nisīdanasīloti ārāmanisādī. Parisaṃ ogāḷho hutvā caratīti parisāvacaroti āha – 『『yo panā』』tiādi. Evanti iminākārena. Gahaṇanti niggahaṇaṃ. Tena pucchāpadassa atthaṃ vivarati. Nibbeṭhananti niggahanibbeṭhanaṃ. Tena vissajjanapadassa atthaṃ vivarati. Iminā nayenāti etena 『『itivādo』』ti ettha iti-saddassa atthaṃ dasseti. Upārambhādhippāyo vadati etenāti vādo, doso. Itivādo hotīti evaṃ imassa upari vādāropanaṃ hoti. Itivādappamokkhoti evaṃ tato pamokkho hoti . Evaṃ vādappamokkhānisaṃsaṃ parehi āropitadosassa nibbeṭhanavasena dassetvā idāni dosapavedanavasena dassetuṃ 『『ayaṃ pucchāya doso』』tiādi vuttaṃ.

Ettakaṃ ṭhānantiādito paṭṭhāya yāva 『『tīṇi sucaritānī』』ti ettakaṃ ṭhānaṃ. Imaṃ desananti 『『indriyasaṃvaro kho』』tiādinayappavattaṃ imaṃ desanaṃ. Nābhijjhāyatīti na abhijjhāyati. Nābhihaṃsatīti na abhitussati. Gocarajjhatte ṭhitaṃ hotīti kammaṭṭhānārammaṇe samādhānavasena ṭhitaṃ hoti avaṭṭhitaṃ. Tenāha 『『susaṇṭhita』』nti. Susaṇṭhitanti sammā avikkhepavasena ṭhitaṃ. Kammaṭṭhānavimuttiyāti kammaṭṭhānānuyuñjanavasena paṭipakkhato nīvaraṇato vimuttiyā. Suṭṭhu vimuttanti suvimuttaṃ. Tasmiṃ amanāparūpadassane na maṅku vilakkho na hoti. Kilesavasena dosavasena. Aṭṭhitacitto athaddhacitto. Kovesena hi cittaṃ thaddhaṃ hoti, na mudukaṃ. Adīnamānasoti domanassavasena yo dīnabhāvo, tadabhāvena niddosamānaso. Apūticittoti byāpajjābhāvena sītibhūtacitto.

Imesu chasu dvāresu aṭṭhārasa duccaritāni honti paccekaṃ kāyavacīmanoduccaritabhedena. Tāni vibhāgena dassetuṃ 『『katha』』ntiādi vuttaṃ. Tattha iṭṭhārammaṇe āpāthagateti nayadānamattametaṃ. Tena 『『aniṭṭhārammaṇe āpāthagate dosaṃ uppādentassā』』tiādinā tividhaduccaritaṃ nīharitvā vattabbaṃ, tathā 『『majjhattārammaṇe mohaṃ uppādentassā』』tiādinā ca. Manoduccaritādisāmaññena pana tīṇiyeva duccaritāni hontīti veditabbaṃ.

Paññattivasenāti vatthuṃ anāmasitvā piṇḍagahaṇamukhena kevalaṃ paññattivaseneva. Bhāvanāpaṭisaṅkhāneti bhāvanāsiddhe paṭisaṅkhāne, bhāvanāya paṭisaṅkhāne vāti attho. Imānīti yathāvuttāni chadvārārammaṇāni. Duccaritānīti duccaritakāraṇāni. Appaṭisaṅkhāne ṭhitassa duccaritāni sucaritāni katvā. Pariṇāmetīti parivatteti duccaritāni tattha anuppādetvā sucaritāni uppādento. Evanti vuttappakārena. Indriyasaṃvaro…pe… veditabbo indriyasaṃvarasampādanavasena tiṇṇaṃ sucaritānaṃ sijjhanato. Tenāha 『『ettāvatā』』tiādi. Ettāvatāti ādito paṭṭhāya yāva 『『tīṇi sucaritāni paripūrentī』』ti padaṃ, ettāvatā. Sīlānurakkhakaṃ indriyasaṃvarasīlanti catupārisuddhisīlassa anurakkhakaṃ indriyasaṃvarasīlaṃ kathikaṃ. Kathaṃ pana tadeva tassa anurakkhakaṃ hotīti? Aparāparuppattiyā upanissayabhāvato.

Tīṇi sīlānīti indriyasaṃvara-ājīvapārisuddhi-paccayasannissita-sīlāni. Lokuttaramissakāti lokiyāpi lokuttarāpi hontīti attho. Sattannaṃ bojjhaṅgānanti lokuttarānaṃ sattannaṃ bojjhaṅgānaṃ. Mūlabhūtā satipaṭṭhānā pubbabhāgā, te sandhāya vuttaṃ 『『cattāro kho, kuṇḍaliya, satipaṭṭhānā bhāvitā bahulīkatā satta bojjhaṅge paripūrentī』』ti. Tepīti yathāvuttasatipaṭṭhānā. Satipaṭṭhānamūlakā bojjhaṅgāti lokiyasatipaṭṭhānamūlakā bojjhaṅgāva. Pubbabhāgāvāti ettha keci 『『pubbabhāgā cā』』ti pāṭhaṃ katvā 『『pubbeva lokuttarā pubbabhāgā cā』』ti atthaṃ vadanti. Vijjāvimuttimūlakāti 『『satta kho, kuṇḍaliya, bojjhaṅgā bhāvitā bahulīkatā vijjāvimuttiṃ paripūrentī』』ti evaṃ vuttā bojjhaṅgā lokuttarāva vijjāvimuttisahagatabhāvato.

Kuṇḍaliyasuttādivaṇṇanā niṭṭhitā.

  1. Upavānasuttavaṇṇanā

189.Paccattanti karaṇaniddeso ayanti āha – 『『attanāvā』』ti. Kurumānoyevāti uppādento eva. Kammaṭṭhānavimuttiyā suṭṭhu vimuttanti kammaṭṭhānamanasikārena nīvaraṇānaṃ dūrībhāvato tehi suṭṭhu vimuttaṃ. Atthaṃ karitvāti bhāvanāmanasikāraṃ uttamaṃ katvā. 『『Mahā vata me ayaṃ attho uppanno』』ti atthiko hutvā.

  1. Paṭhamauppannasuttavaṇṇanā

190.Tathāgatassa pātubhāvātiādinā buddhuppādakāle eva bojjhaṅgaratanapaṭilābhoti dasseti.

Pabbatavaggavaṇṇanā niṭṭhitā.

  1. Gilānavaggo

1-3. Pāṇasuttādivaṇṇanā

192-194.Yesanti yesaṃ sattānaṃ. Cattāro iriyāpathā atthi labbhanti tadupagasarīrāvayavalābhena. Etanti 『『cattāro iriyāpathe kappentī』』ti etaṃ vacanaṃ. 『『Vivekanissita』』ntiādivacanato 『『sahavipassanake maggabojjhaṅge』』icceva vuttaṃ. Dutiyatatiyāni uttānatthāneva heṭṭhā vuttanayattā.

4-10. Paṭhamagilānasuttādivaṇṇanā

195-201.Visuddhaṃ ahosi visabhāgadhātukkhobhaṃ vūpasamentaṃ. Tenāha – 『『pokkharapatte …pe… vinivattitvā gato』』ti. Eseva nayo pāḷito atthato ca catutthena pañcamachaṭṭhānaṃ samānattā. Visarukkhavātasamphassenāti visarukkhasannissitavātasamphassena. Mandasītajaroti muduko sītajaro. Sesanti vuttāvasesaṃ. Sabbatthāti sattamādīsu catūsu.

Gilānavaggavaṇṇanā niṭṭhitā.

  1. Udāyivaggo

1-2. Bodhāyasuttādivaṇṇanā

202-203.Kittakena nu kho kāraṇena bujjhanakaaṅgā nāma vuccanti bujjhanakassa puggalassa aṅgāti vattabbataṃ labhanti. Missakabojjhaṅgā kathitā sahavipassanā maggabojjhaṅgā kathitāti katvā. Dhammaparicchedo kathito gaṇanāmattena paricchinditvā vuttattā na bhūmantaraparicchedo, vipassanādiparicchedo vā.

3-5. Ṭhāniyasuttādivaṇṇanā

204-206. Kāmarāgena gadhitabbaṭṭhānabhūtā kāmarāgaṭṭhāniyāti āha 『『ārammaṇadhammāna』』nti. 『『Manasikārabahulīkārā』』ti vuttattā 『『ārammaṇeneva kathita』』nti vuttaṃ. Vuttaparicchedoti etena na kevalaṃ ārammaṇavaseneva, atha kho upanissayavasenapettha attho labbhatīti dasseti. Paṭhamavaggassa hi dutiye sutte upanissayavaseneva attho dassito. Missakabojjhaṅgā kathitā avibhāgeneva kathitattā. Aparihāniyeti tīhi sikkhāhi aparihānāvahe.

6-7. Taṇhakkhayasuttādivaṇṇanā

207-208.『『So maṃ pucchissatī』』ti adhippāyena bhagavatā osāpitadesanaṃ. Patthaṭattā bhāvanāpāripūriyā vitthāritaṃ gatattā. Mahantabhāvanti bhāvanāvaseneva mahattaṃ gatattā. Tato eva vaḍḍhippamāṇā. Nīvaraṇavigame sambhavato paccayato byāpādo vigato hotīti āha – 『『nīvaraṇānaṃ dūrībhāvena byāpādavirahitattā』』ti. Taṇhāmūlakanti taṇhāpaccayaṃ. Yañhi taṇhāsahagataṃ asahagatampi taṇhaṃ upanissāya nipphannaṃ, sabbaṃ taṃ taṇhāmūlakaṃ. Pahīyati anuppādappahānena. Taṇhādīnaṃyeva khayā, na tesaṃ saṅkhārānaṃ khayā. Etehi taṇhakkhayādipadehi.

  1. Nibbedhabhāgiyasuttavaṇṇanā

  2. Nibbijjhantīti nibbedhā, nibbijjhanadhammā dhammavinayādayo, tappariyāpannatāya nibbedhabhāge gato nibbedhabhāgiyo, taṃ nibbedhabhāgiyaṃ. Tenāha 『『nibbijjhanakoṭṭhāsiya』』nti. Bhāvetvā ṭhitena cittena. Vipassanāmaggampi gahetvā 『『maggabojjhaṅgā missakā』』ti vuttā. Tehīti bojjhaṅgehi bhāvitaṃ cittaṃ. Te vā bojjhaṅge bhāvetvā ṭhitaṃ cittaṃ nāma phalacittaṃ, tasmā nibbattitalokuttarameva. Tampīti phalacittampi maggānantaratāya magganissitaṃ katvā missakameva kathetuṃ vaṭṭati 『『bodhāya saṃvattantī』』ti vuttattā.

  3. Ekadhammasuttavaṇṇanā

210.Saṃyojanasaṅkhātā vinibandhāti kāmarāgādisaṃyojanasaññitā bandhanā. Pariniṭṭhapetvā gahaṇāti gilitvā viya pariniṭṭhapetvā gahaṇākārā.

  1. Udāyisuttavaṇṇanā

  2. Bahukataṃ vuccati bahukāro bahumāno, natthi etassa bahukatanti abahukato, akatabahumāno. Dhammo uppajjamāno ukkujjanto viya nirujjhamāno avakujjanto viya hotīti vuttaṃ 『『ukkujjaṃ vuccati udayo, avakujjaṃ vayo』』ti. Parivattentoti aniccātipi dukkhātipi anattātipi. 『『Eso hi te udāyi maggo paṭiladdho, yo te…pe… tathattāya upanessatī』』ti pariyosāne bhagavato vacanañcettha sādhakaṃ daṭṭhabbaṃ. Tena tenākārena viharantanti yena sammasanākārena vipassanāvihārena viharantaṃ. Tathābhāvāyāti khīṇāsavabhāvapaccavekkhaṇāya. Tenāha – 『『khīṇā jātīti…pe… taṃ dassento evamāhā』』ti.

Udāyivaggavaṇṇanā niṭṭhitā.

  1. Nīvaraṇavaggo

3-4. Upakkilesasuttādivaṇṇanā

214-215.Na ca pabhāvantanti na ca pabhāsampannaṃ. Pabhijjanasabhāvanti tāpetvā tālane pabhaṅgutaṃ. Avasesaṃ lohanti vuttāvasesaṃ jātilohaṃ, vijātilohaṃ, kittimalohanti pabhedaṃ sabbampi lohaṃ. Uppajjituṃ appadānenāti ettha nanu lokiyakusalacittassapi suvisuddhassa uppajjituṃ appadānena upakkilesatāti? Saccametaṃ, yasmiṃ pana santāne nīvaraṇāni laddhapatiṭṭhāni, tattha mahaggatakusalassapi asambhavo, pageva lokuttarakusalassa, parittakusalaṃ pana yathāpaccayaṃ uppajjati. Nīvaraṇe hi vūpasante santāne uppattiyā aparisuddhaṃ hoti, upakkiliṭṭhaṃ nāma hoti, aparisuddhadīpakapallikavaṭṭhitelādisannissayo dīpo viya, apica nippariyāyato uppajjituṃ appadāneneva tesaṃ upakkilesatāti dassento 『『yadaggena hī』』tiādimāha. Ārammaṇe vikkhittappattivasena cuṇṇavicuṇṇatā veditabbā. Na āvarantīti kusaladhamme uppajjituṃ appadānavasena na āvaranti, atha kho tesaṃ uppattiyā honti. Na paṭicchādentīti na vinandhanti. Catubhūmakacittassāti catutthabhūmakakusalacittassa anupakkilesā, tehi akilissanato.

  1. Āvaraṇanīvaraṇasuttavaṇṇanā

219.Paññādubbalā hoti, na balavatī paṭipakkhena upakkiliṭṭhabhāvato. Tenāha 『『mandā avisadā』』ti.

Pañca nīvaraṇā dūre honti āvaraṇābhāvato. Tameva pītinti sappāyadhammasavane uppannaṃ pītiṃ. Tassā tadā uppannākārasallakkhaṇena avijahanto punappunaṃ tassā nibbattanena. Tenāha 『『pañca nīvaraṇe vikkhambhetvā』』ti. Idaṃ sandhāyāti ettake divasepi na vinassanti, sā dhammapīti laddhapaccayā hutvā visesāvahāti imamatthaṃ sandhāya etaṃ 『『imassa pañca nīvaraṇā tasmiṃ samaye na hontī』』tiādi vuttaṃ. Pītipāmojjapakkhiyāti pītipāmojjapaccayā. Nassantīti nirodhapaccayavasena pavattanato nassanti. Sabhāgapaccayavasena puna uppajjantāpi…pe… vuccati kiccasādhanavasena pavattanato.

  1. Rukkhasuttavaṇṇanā

220.Abhiruhanakāti samīparukkhe abhibhavitvā ruhanakā. Aṭṭhikacchakoti aṭṭhibahulakacchako. Kapithanasadisaphalattā kapitthanoti laddhanāmo.

  1. Nīvaraṇasuttavaṇṇanā

221.Andhabhāvakaraṇā paññācakkhussa vibandhanato. Tathā hi te 『『acakkhukaraṇā paññānirodhikā』』ti vuttā. Vihanati vibādhatīti vighāto, dukkhanti āha 『『vighātapakkhiyāti dukkhapakkhikā』』ti. Nibbānatthāya na saṃvattantīti anibbānasaṃvattanikā. Missakabojjhaṅgāva kathitā pubbabhāgikānaṃ kathitattā.

Nīvaraṇavaggavaṇṇanā niṭṭhitā.

  1. Cakkavattivaggo

  2. Vidhāsuttavaṇṇanā

  3. Vidhīyantīti vidhā, mānādibhāgā koṭṭhāsāti āha 『『tayo mānakoṭṭhāsā』』ti. Tathā tathā vidahanatoti 『『seyyohamasmī』』tiādinā tena tenākārena vidahanato ṭhapanato, ṭhapetabbato vā.

  4. Cakkavattisuttavaṇṇanā

223.Sirisampattiyā rājati dippati sobhatīti rājā, dānapiyavacanaatthacariyāsamānattatāsaṅkhātehi catūhi saṅgahavatthūhi. Rañjetīti rameti. Abbhuggatāyāti udīritā nibbattito tattha tattha gacchanato. Cakkaṃ vattetīti cakkaratanaṃ pavatteti. Devaṭṭhānanti pūjanīyadevaṭṭhānaṃ. Cittīkataṭṭhenāti pūjanīyabhāvena. Aggho natthi cirakālasambhavapuññānubhāvasiddharatanasabbhāvato. Aññehi cakkavattino pariggahabhūtaratanehi. Loketi manussaloke. Tena tadaññalokaṃ nivatteti. Vijjamānaggahaṇena atītānāgataṃ nivatteti. Buddhā ca kadāci karahaci uppajjanti cakkavattinopi yebhuyyena tasmiṃyeva uppajjanatoti adhippāyo. Anomassāti alāmakassa ukkaṭṭhassa. Sesāni ratanāni.

Tatrāti vākyopaññāsane nipāto, tasmiṃ pātubhāvavacane. 『『Ayutta』』nti vatvā tattha adhippāyaṃ vivaranto 『『uppannaṃ hī』』tiādimāha. Tehi ratanehi cakkavattananiyamāpekkhatāya cakkavattivacanassa. Niyamenāti ekantena. Vattabbataṃ āpajjati bhāvini bhūte viya upacāroti yathā – 『『agamā rājagahaṃ buddho』』ti (su. ni. 410). Laddhanāmassāti cakkavattīti loke laddhasamaññassa patthanīyassa purisavisesassa. Mūluppattivacanatopīti 『『cakkavattissa pātubhāvā』』ti etassa paṭhamuppattiyā vacanatopi. Idāni tamatthaṃ vivaranto 『『yo hī』』tiādimāha. Yo hi cakkavattirājā, tassa uppattiyā cakkaratanassa uppajjanato cakkavattīti evaṃ nāmaṃ uppajjati. 『『Cakkaṃ vattessatī』』ti idaṃ pana niyāmaṃ anapekkhitvā tassa uppajjatīti ratanānuppattiṃ gahetvā vuttanayato saññā uppajjati 『『cakkavattī』』ti. Ekamevāti cakkaratanameva paṭhamaṃ pātubhavati. Yasmiṃ bhūte rañño cakkavattisamaññā, atha pacchā ratanāni pātubhavantīti bahūnaṃ pātubhāvaṃ upādāya bahulavacanatopi etaṃ 『『cakkavattissa pātubhāvā ratanānaṃ pātubhāvo』』ti vuttaṃ. Ayaṃ hetukattusaññito atthabhedo. Pātubhāvāti pātubhāvato. Puññasambhāro bhinnasantānatāya ratanānampi pariyāyena upanissayahetūti vuttaṃ. Yuttamevetaṃ yathāvuttayuttiyuttattā.

Vattabbabhūto adhippāyo etassa atthīti adhippāyo, atthaniddeso, saṅkhepato adhippāyo saṅkhepādhippāyo. Cakkaratanānubhāvena cakkavattissariyassa sijjhanato 『『dātuṃ samatthassā』』ti vuttaṃ. Yojanappamāṇe padese pavattattā yojanappamāṇaṃ andhakāraṃ. Atidīghātirassatādiṃ chabbidhaṃ dosaṃ vivajjetvā ṭhitassāti vacanaseso.

Sabbesaṃ catubhūmakadhammānaṃ purecaraṃ kusalānaṃ dhammānaṃ gatiyo samanvesanavasena pavattanato. Buddhādīhipi appahānīyatāya mahantadhammasabhāvattā dhammakāye ca jeṭṭhakaṭṭhena dhammakāyūpapannaṃ. Paññāpāsādatāya cassa uparigataṭṭhena accuggataṃ. Vitthataṭṭhena vipulaṃ. Mahantatāya mahantaṃ. Anādikālabhāvitassa kilesasantānassa khaṇeneva viddhaṃsanato sīghaṃ lahu javanti pariyāyā. Bojjhaṅgadhammapariyāpannattā hi vuttaṃ 『『ekanta-kusalattā』』ti. Sampayuttavasena pītiyā ālokaviddhaṃsanabhāvavasenāti vuttaṃ 『『sahajātapaccayādī』』tiādi. Sabbasaṅgāhikadhammaparicchedoti catubhūmakattā sabbasaṅgāhako bojjhaṅgadhammaparicchedo kathito.

4-10. Duppaññasuttādivaṇṇanā

225-231. Eḷaṃ vuccati doso, eḷena mūgo viyāti eḷamūgoti imamatthaṃ dassento 『『mukhena vāca』』ntiādimāha.

Cakkavattivaggavaṇṇanā niṭṭhitā.

  1. Sākacchavaggo

  2. Āhārasuttavaṇṇanā

232.Purimanayatoti 『『satisambojjhaṅgaṭṭhānīyānaṃ dhammāna』』ntiādinā āgatanayato. Evanti idāni vuccamānākārena. Sati ca sampajaññañca satisampajaññaṃ. Satipadhānaṃ vā abhikkantādīsu satthakabhāvapariggaṇhakañāṇaṃ satisampajaññaṃ. Taṃ sabbattha satokārībhāvāvahattā satisambojjhaṅgassa uppādāya saṃvattati. Yathā ca paccanīkadhammappahānaṃ anurūpadhammadesanā ca anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya hoti, evaṃ satirahitapuggalavajjanā satokārīpuggalasevanā ca tattha ca yuttapayuttatā satisambojjhaṅgassa uppādāya hotīti imamatthaṃ dasseti 『『satisampajañña』』ntiādinā. Arahattamaggena bhāvanāpāripūrī hoti. Tathā hi arahāva 『『sativepullappatto』』ti vuccati.

Dhammānaṃ, dhammesu vā vicayo, so eva heṭṭhā vuttanayena sambojjhaṅgo, tassa dhammavicayasambojjhaṅgassa. Paripucchakatāti ācariyaṃ payirupāsitvā pañcapi nikāye sahaṭṭhakathāya pariyogāhetvā yaṃ yaṃ tattha gaṇṭhiṭṭhānaṃ, tassa tassa 『『idaṃ, bhante, kathaṃ imassa ko attho』』ti evaṃ khandhādīsu atthapucchakabhāvo. Tenāha 『『khandha…pe… bahulatā』』ti.

Vatthuvisadakiriyāti cittacetasikānaṃ pavattiṭṭhānabhāvato sarīraṃ tappaṭibaddhāni ca cīvarādīni idha 『『vatthūnī』』ti adhippetāni, tāni yathā cittassa sukhāvahāni honti, tathā karaṇaṃ tesaṃ visadabhāvakaraṇaṃ. Tena vuttaṃ 『『ajjhattikabāhirāna』』ntiādi. Ussannadosanti vātādiussannadosaṃ. Sedamalamakkhitanti sedena ceva jallikāsaṅkhātena sarīramalena ca makkhitaṃ. Ca-saddena aññampi sarīrassa ca cittassa ca pīḷāvahaṃ saṅgaṇhāti. Senāsanaṃ vāti vā-saddena pattādīnaṃ saṅgaho daṭṭhabbo. Avisade sati, visayabhūte vā. Kathaṃ bhāvanamanuyuttassa tāni visayoti? Antarantarā pavattanakacittuppādavasena evaṃ vuttaṃ. Te hi cittuppādā cittekaggatāya ijjhantiyāpi aparisuddhabhāvāya saṃvattanti. Cittacetasikesu nissayādipaccayabhūtesu. Ñāṇampīti pi-saddo sampiṇḍane. Tena na kevalaṃ taṃ vatthuyeva , atha kho tasmiṃ aparisuddhe ñāṇampi aparisuddhaṃ hotīti nissayāparisuddhiyā nissitāparisuddhi viya visayassa aparisuddhatāya visayīnaṃ aparisuddhiṃ dasseti anvayato byatirekato ca.

Samabhāvakaraṇaṃ kiccato anūnādhikabhāvakaraṇaṃ. Yathāpaccayaṃ saddheyyavatthusmiṃ adhimokkhakiccassa paṭutarabhāvena paññāya avisadatāya vīriyādīnañca anubalappadānasithilatādinā saddhindriyaṃ balavaṃ hoti. Tenāha 『『itarāni mandānī』』ti. Tatoti tasmā saddhindriyassa balavabhāvato itaresañca mandattā. Kosajjapakkhe patituṃ adatvā sampayuttadhammānaṃ paggaṇhanaṃ anubalappadānaṃ paggaho, paggahakiccaṃ kātuṃ na sakkotīti sambandhitabbaṃ. Ārammaṇaṃ upagantvā ṭhānaṃ, anissajjanaṃ vā upaṭṭhānaṃ, vikkhepapaṭipakkho. Yena vā sampayuttā avikkhittā honti, so avikkhepo. Rūpagataṃ viya cakkhunā yena yāthāvato visayasabhāvaṃ passati, taṃ dassanakiccaṃ kātuṃ na sakkoti balavatā saddhindriyena abhibhūtattā. Sahajātadhammesu hi indaṭṭhaṃ karontānaṃ saha pavattamānānaṃ dhammānaṃ ekarasatāvaseneva atthasiddhi, na aññathā. Tasmāti vuttamevatthaṃ kāraṇabhāvena paccāmasati. Tanti saddhindriyaṃ.

Dhammasabhāvapaccavekkhaṇenāti yassa saddheyyavatthuno uḷāratādiguṇe adhimuccanassa sātisayappavattiyā saddhindriyaṃ balavaṃ jātaṃ, tassa paccayapaccayuppannatādivibhāgato yāthāvato vīmaṃsanena. Evañhi evaṃdhammatānayena sabhāvasarasato pariggayhamāne savipphāro adhimokkho na hoti – 『『ayaṃ imesaṃ dhammānaṃ sabhāvo』』ti paññābyāpārassa sātisayattā. Dhuriyadhammesu hi yathā saddhāya balavabhāve paññāya mandabhāvo hoti, evaṃ paññāya balavabhāve saddhāya mandabhāvo hoti. Tena vuttaṃ – 『『taṃ dhammasabhāvapaccavekkhaṇena…pe… hāpetabba』』nti. Tathā amanasikaraṇenāti yenākārena bhāvanamanuyuñjantassa saddhindriyaṃ balavaṃ jātaṃ, tenākārena bhāvanaṃ nānuyuñjanenāti vuttaṃ hoti. Idha duvidhena saddhindriyassa balavabhāvo attano vā paccayavisesena kiccuttariyato vīriyādīnaṃ vā mandakiccatāya. Tattha paṭhamavikappe hāpanavidhi dassito, dutiyavikappe pana yathā manasikaroto vīriyādīnaṃ mandakiccatāya saddhindriyaṃ balavaṃ jātaṃ, tathā amanasikārena vīriyādīnaṃ paṭutarabhāvāvahena manasikārena saddhindriyaṃ tehi samataṃ karontena hāpetabbaṃ. Iminā nayena sesindriyesupi hāpanavidhi veditabbo.

Vakkalittheravatthūti so hi āyasmā saddhādhimutto tattha ca katādhikāro satthu rūpakāyadassane pasuto eva hutvā viharanto satthārā – 『『kiṃ te, vakkali, iminā pūtikāyena diṭṭhena, yo kho, vakkali, dhammaṃ passati, so maṃ passatī』』tiādinā (saṃ. ni. 3.87) ovadiyamāno kammaṭṭhāne niyojitopi taṃ ananuyuñjanto paṇāmito attānaṃ vinipātetuṃ papātaṭṭhānaṃ abhiruhi. Atha naṃ satthā yathānisinnova obhāsavissajjanena attānaṃ dassetvā –

『『Pāmojjabahulo bhikkhu, pasanno buddhasāsane;

Adhigacche padaṃ santaṃ, saṅkhārūpasamaṃ sukha』』nti. (dha. pa. 381) –

Gāthaṃ vatvā 『『ehi, vakkalī』』ti āha. So tena vacanena amateneva abhisitto haṭṭhatuṭṭho hutvā vipassanaṃ paṭṭhapesi, saddhāya bahulabhāvato vipassanāvīthiṃ nārohati. Taṃ ñatvā bhagavā indriyasamattapaṭipādanāya kammaṭṭhānaṃ sodhetvā adāsi. So satthārā dinnanayena vipassanaṃ ussukkāpetvā maggapaṭipāṭiyā arahattaṃ pāpuṇi. Tena vuttaṃ – 『『vakkalittheravatthu cettha nidassana』』nti. Etthāti saddhindriyassa adhimattabhāve sesindriyānaṃ sakiccākaraṇe.

Itarakiccabhedanti upaṭṭhānādikiccavisesaṃ. Passaddhādīti ādi-saddena samādhiupekkhāsambojjhaṅgānaṃ saṅgaho daṭṭhabbo. Hāpetabbanti yathā saddhindriyassa balavabhāvo dhammasabhāvapaccavekkhaṇena hāyati, evaṃ vīriyindriyassa adhimattatā passaddhiyādibhāvanāya hāyati samādhipakkhikattā tassā. Tathā hi samādhindriyassa adhimattataṃ kosajjapātato rakkhantī vīriyādibhāvanā viya vīriyindriyassa adhimattataṃ uddhaccapātato rakkhantī ekaṃsato hāpeti. Tena vuttaṃ 『『passaddhādibhāvanāya hāpetabba』』nti. Soṇattherassa vatthūti sukumārasoṇattherassa vatthu. So hi āyasmāpi satthu santikā kammaṭṭhānaṃ gahetvā sītavane viharanto – 『『mama sarīraṃ sukhumālaṃ, na ca sakkā sukheneva sukhaṃ adhigantuṃ, kāyaṃ kilametvāpi samaṇadhammo kātabbo』』ti ṭhānacaṅkamanameva adhiṭṭhāya padhānamanuyuñjanto pādatalesu phoṭesu uṭṭhitesupi vedanaṃ ajjhupekkhitvā daḷhavīriyaṃ karonto accāraddhavīriyatāya visesaṃ pavattetuṃ nāsakkhi. Satthā tattha gantvā vīṇopamovādena ovaditvā vīriyasamatāyojanavidhiṃ dassento kammaṭṭhānaṃ sodhetvā gijjhakūṭaṃ gato. Theropi satthārā dinnanayena vīriyasamataṃ yājetvā bhāvento vipassanaṃ ussukkāpetvā arahatteva patiṭṭhāsi. Tena vuttaṃ 『『soṇattherassa vatthu dassetabba』』nti. Sesesupīti satisamādhipaññindriyesupi.

Samatanti saddhāpaññānaṃ aññamaññaṃ anūnādhikabhāvaṃ, tathā samādhivīriyānañca. Yathā hi saddhāpaññānaṃ visuṃ visuṃ dhuriyadhammabhūtānaṃ kiccato aññamaññanātivattanaṃ visesato icchitabbaṃ. Yato tesaṃ samadhuratāya appanā sampajjati, evaṃ samādhivīriyānaṃ kosajjuddhaccapakkhikānaṃ samatāya sati aññamaññupatthambhanato sampayuttadhammānaṃ antadvayapātābhāvena sammadeva appanā ijjhatīti. Balavasaddhotiādi vuttasseva atthassa byatirekamukhena samatthanaṃ. Tassattho – yo balavatiyā saddhāya samannāgato avisadañāṇo, so mudhappasanno hoti, na aveccappasanno. Tathā hi so avatthusmiṃ pasīdati, seyyathāpi titthiyasāvakā. Kerāṭikapakkhanti sāṭheyyapakkhaṃ bhajati. Saddhāhīnāya paññāya atidhāvanto 『『deyyavatthupariccāgena vinā cittuppādamattenapi dānamayaṃ puññaṃ hotī』』tiādīni parikappeti hetupatirūpakehi vañcito, evaṃbhūto ca lūkhatakkaviluttacitto paṇḍitānaṃ vacanaṃ nādiyati, saññattiṃ na gacchati. Tenāha 『『bhesajjasamuṭṭhito viya rogo atekiccho hotī』』ti. Yathā cettha saddhāpaññānaṃ aññamaññaṃ samabhāvo atthāvaho, visamabhāvo anatthāvaho, evaṃ samādhivīriyānaṃ aññamaññaṃ samabhāvo atthāvaho, itaro anatthāvaho, tathā samabhāvo avikkhepāvaho, itaro vikkhepāvaho. Kosajjaṃ abhibhavati, tena appanaṃ na pāpuṇātīti adhippāyo. Esa nayo uddhaccaṃ abhibhavatīti etthāpi. Tadubhayanti saddhāpaññādvayaṃ samādhivīriyadvayañca. Samaṃ kātabbanti samataṃ kātabbaṃ.

Samādhikammikassāti samathakammaṭṭhānikassa. Evanti evaṃ sante, saddhāya thokaṃ balavabhāve satīti attho. Saddahantoti 『『pathavī pathavīti manasikāramattena kathaṃ jhānuppattī』』ti acintetvā 『『addhā sambuddhena vuttavidhi ijjhatī』』ti saddahanto saddhaṃ janento. Okappentoti ārammaṇaṃ anupavisitvā viya adhimuccanavasena avakappento pakkhandanto. Ekaggatā balavatī vaṭṭati samādhipadhānattā jhānassa. Ubhinnanti samādhipaññānaṃ. Samādhikammikassa samādhino adhimattatāya paññāya adhimattatāpi icchitabbāti āha 『『samatāyapī』』ti, samabhāvenāpīti attho. Appanāti lokiyaappanā. Tathā hi 『『hotiyevā』』ti sāsaṅkaṃ vadati, lokuttarappanā pana tesaṃ samabhāveneva icchitā. Yathāha 『『samathavipassanaṃ yuganaddhaṃ bhāvetī』』ti (a. ni. 4.170). Yadi visesato saddhāpaññānaṃ samādhivīriyānañca samānataṃ icchati, kathaṃ satīti āha – 『『sati pana sabbattha balavatī vaṭṭatī』』ti. Sabbatthāti līnuddhaccapakkhikesu pañcindriyesu. Uddhaccapakkhikekadese gaṇhanto 『『saddhāvīriyapaññāna』』nti āha. Aññathā pīti ca gahetabbā siyā. Tathā hi 『『kosajjapakkhikena samādhinā』』icceva vuttaṃ, na ca 『『passaddhisamādhiupekkhāhī』』ti. Sāti sati. Sabbesu rājakammesu niyuttoti sabbakammiko. Tenāti yena kāraṇena sabbattha icchitabbā, tena āha aṭṭhakathāyaṃ. Sabbattha niyuttā sabbatthikā, sabbena vā līnuddhaccapakkhikena bojjhaṅgena atthetabbā sabbatthiyā, sabbatthiyāva sabbatthikā. Cittanti kusalacittaṃ. Tassa hi satipaṭisaraṇaṃ parāyaṇaṃ appattassa pattiyā anadhigatassa adhigamāya. Tenāha – 『『ārakkhapaccupaṭṭhānā』』tiādi.

Khandhādibhede anogāḷhapaññānanti pariyattibāhusaccavasenapi khandhāyatanādīsu appatiṭṭhitabuddhīnaṃ. Bahussutasevanā hi sutamayañāṇāvahā. Taruṇavipassanāsamaṅgīpi bhāvanāmayañāṇe ṭhitattā ekaṃsato paññavā eva nāma hotīti āha – 『『samapaññāsa…pe… puggalasevanā』』ti. Ñeyyadhammassa gambhīrabhāvavasena tapparicchedakañāṇassa gambhīrabhāvagahaṇanti āha – 『『gambhīresu khandhādīsu pavattāya gambhīrapaññāyā』』ti. Tañhi ñeyyaṃ tādisāya paññāya caritabbato gambhīrañāṇacariyaṃ, tassā vā paññāya tattha pabhedato pavatti gambhīrañāṇacariyā, tassā paccavekkhaṇāti āha 『『gambhīrapaññāya pabhedapaccavekkhaṇā』』ti. Yathā sativepullappatto nāma arahā eva, evaṃ so eva paññāvepullappattopīti āha 『『arahattamaggena bhāvanāpāripūrī hotī』』ti. Vīriyādīsupi eseva nayoti.

『『Tattaṃ ayokhilaṃ hatthe gamentī』』tiādinā vuttapañcavidhabandhanakammakāraṇā niraye nibbattasattassa sabbapaṭhamaṃ karontīti devadūtasuttādīsu (ma. ni. 3.250), tassā ādito vuttattā ca āha – 『『pañcavidhabandhanakammakāraṇato paṭṭhāyā』』ti. Sakaṭavahanādikāleti ādi-saddena tadaññamanussehi tiracchānehi ca vibādhanīyakālaṃ saṅgaṇhāti. Ekaṃ buddhantaranti idaṃ aparāparaṃ petesu eva uppajjanakasattavasena vuttaṃ, ekaccānaṃ vā petānaṃ, ekaccatiracchānānaṃ viya tathā dīghāyukatāpi siyāti tathā vuttaṃ. Tathā hi kālo nāgarājā catunnaṃ buddhānaṃ rūpadassāvī.

Evaṃ ānisaṃsadassāvinoti 『『vīriyāyatto eva sakalalokiyalokuttaravisesādhigamo』』ti evaṃ ānisaṃsadassanasīlassa. Gamanavīthinti sapubbabhāgaṃ nibbānagāminiṃ paṭipadaṃ. Saha vipassanāya ariyamaggapaṭipāṭi, sattavisuddhiparamparā vā. Sā hi vaṭṭato niyyānāya gantabbā paṭipadāti katvā gamanavīthi nāma.

Kāyadaḷhībahuloti kāyassa posanapasuto. Piṇḍanti raṭṭhapiṇḍaṃ. Paccayadāyakānaṃ attani kārassa attano sammāpaṭipattiyā mahapphalabhāvassa karaṇena piṇḍāya bhikkhāya paṭipūjanā piṇḍāpacāyanā. Nīharantoti pattatthavikato nīharanto. Taṃ saddaṃ sutvāti taṃ upāsikāya vacanaṃ paṇṇasāladvāre ṭhitova pañcābhiññatāya dibbasotena sutvāti vadanti. Manussasampatti, dibbasampatti , ante nibbānasampattīti tisso sampattiyo. Sitaṃ karontovāti 『『akiccheneva mayā vaṭṭadukkhaṃ samatikkanta』』nti paccavekkhaṇāvasāne sañjātapāmojjavasena sitaṃ karonto eva.

Alasānaṃ bhāvanāya nāmamattampi ajānantānaṃ kāyassa posanabahulānaṃ yāvadatthaṃ paribhuñjitvā seyyasukhādiṃ anuyuñjantānaṃ tiracchānakathikānaṃ dūratova vajjanaṃ kusītapuggalaparivajjanā. 『『Divasaṃ caṅkamena nisajjāyā』』tiādinā bhāvanārambhavasena āraddhavīriyānaṃ daḷhaparakkamānaṃ kālenakālaṃ upasaṅkamanā āraddhavīriyapuggalasevanā. Tenāha 『『kucchiṃ pūretvā』』tiādi.

Visuddhimagge pana 『『jātimahattapaccavekkhaṇā, sabrahmacārimahattapaccavekkhaṇā』』ti idaṃ dvayaṃ na gahitaṃ, 『『thinamiddhavinodanatā, sammappadhānapaccavekkhaṇā』』ti idaṃ dvayaṃ gahitaṃ. Tattha ānisaṃsadassāvitāya eva sammappadhānapaccavekkhaṇā gahitā lokiyalokuttaravisesādhigamassa vīriyāyattatādassanabhāvato. Thinamiddhavinodanaṃ tadadhimuttatāya gahitaṃ, vīriyuppādane yuttapayuttassa thinamiddhavinodanaṃ atthato siddhameva. Tattha thinamiddhavinodanaṃ kusītapuggalaparivajjana-āraddhavīriyapuggala-sevana- tadadhimuttatāpaṭipakkhavidhamana-paccayūpasaṃhāravasena, apāyabhayapaccavekkhaṇādayo samuttejanavasena vīriyasambojjhaṅgassa uppādakāti daṭṭhabbā.

Buddhānussatiyā upacārasamādhiniṭṭhattā vuttaṃ 『『yāva upacārā』』ti. Sakalasarīraṃ pharamānoti pītisamuṭṭhānehi paṇītarūpehi sakalasarīraṃ pharamāno. Dhammasaṅghaguṇe anussarantassapi yāva upacārā sakalasarīraṃ pharamāno pītisambojjhaṅgo uppajjatīti yojanā. Evaṃ sesaanussatīsu pasādanīyasuttantapaccavekkhaṇāya ca yojetabbaṃ tassāpi vimuttāyatanabhāvena taggatikattā. Evarūpe kāleti dubbhikkhabhayādīsūti vuttakāle. Samāpattiyā…pe… na samudācarantīti idaṃ upasamānussatiyā vasena vuttaṃ. Saṅkhārānañhi sappadesavūpasamepi nippadesavūpasame viya tattha sapaññāya pavattanato bhāvanāmanasikāro kilesavikkhambhanasamattho hutvā upacārasamādhiṃ āvahanto tathārūpapītisomanassasamannāgato pītisambojjhaṅgassa uppādāya hotīti. Pasādanīyesu ṭhānesu pasādasinehābhāvena saṃsūcitahadayatā lūkhatā. Sā ca tattha ādaragāravākaraṇena viññāyatīti āha 『『asakkaccakiriyāya saṃsūcitalūkhabhāve』』ti.

Kāyacittadarathavūpasamalakkhaṇā passaddhi eva yathāvuttabodhiaṅgabhūto passaddhisambojjhaṅgo, tassa passaddhisambojjhaṅgassa. Paṇītabhojanasevanatāti paṇītasappāyabhojanasevanatā. Utuiriyāpathasukhaggahaṇehi sappāyautuiriyāpathaṃ gahitanti daṭṭhabbaṃ. Tañhi tividhampi sappāyaṃ seviyamānaṃ kāyassa kallatāpādanavasena cittassa kallataṃ āvahantaṃ duvidhāyapi passaddhiyā kāraṇaṃ hoti. Sattesu labbhamānaṃ sukhadukkhaṃ ahetukanti ayameko anto, issarādivisamahetukanti ayaṃ dutiyo, ete ubho ante anupagamma yathāsakaṃ kammunā hotīti ayaṃ majjhimā paṭipatti. Majjhatto payogo yassa so majjhattapayogo, tassa bhāvo majjhattapayogatā. Ayañhi pahānasāraddhakāyatā-saṅkhātapassaddhakāyatāya kāraṇaṃ hontī passaddhidvayaṃ āvahati. Eteneva sāraddhakāyapuggalaparivajjana-passaddhakāyapuggalasevanānaṃ tadāvahanatā saṃvaṇṇitāti daṭṭhabbaṃ.

Vatthuvisadakiriyā indriyasamattapaṭipādanā ca 『『paññāvahā』』ti vuttā. Samathāvahāpi tā honti samathāvahabhāveneva paññāvahattāti vuttaṃ 『『vatthuvisada…pe… veditabbā』』ti.

Karaṇakosallabhāvanākosallānaṃ nānantariyabhāvato rakkhaṇakosallassa ca taṃmūlakattā 『『nimittakusalatā nāma kasiṇanimittassa uggahaṇakusalatā』』icceva vuttaṃ. Atisithilavīriyatādīhīti ādi-saddena paññāpayogamandataṃ appamādavekallañca saṅgaṇhāti. Tassa paggaṇhananti tassa līnassa cittassa dhammavicayasambojjhaṅgādisamuṭṭhāpanena layāpattito samuṭṭhāpanaṃ. Vuttañhetaṃ bhagavatā –

『『Yasmiñca kho, bhikkhave, samaye līnaṃ cittaṃ hoti, kālo tasmiṃ samaye dhammavicayasambojjhaṅgassa bhāvanāya, kālo vīriyasambojjhaṅgassa bhāvanāya, kālo pītisambojjhaṅgassa bhāvanāya. Taṃ kissa hetu? Līnaṃ, bhikkhave, cittaṃ, taṃ etehi dhammehi susamuṭṭhāpayaṃ hoti. Seyyathāpi, bhikkhave, puriso parittaṃ aggiṃ ujjāletukāmo assa, so tattha sukkhāni ceva tiṇāni pakkhipeyya, sukkhāni gomayāni pakkhipeyya, sukkhāni kaṭṭhāni pakkhipeyya, mukhavātañca dadeyya, na ca paṃsukena okireyya, bhabbo nu kho so puriso parittaṃ aggiṃ ujjāletunti. Evaṃ, bhante』』ti (saṃ. ni. 5.234).

Ettha ca yathāsakaṃ āhāravasena dhammavicayasambojjhaṅgādīnaṃ bhāvanā samuṭṭhāpanāti veditabbā, sā anantaraṃ vibhāvitā eva.

Accāraddhavīriyatādīhīti ādi-saddena paññāpayogabalavataṃ pamoduppilāvanañca saṅgaṇhāti. Tassa niggaṇhananti tassa uddhatassa cittassa samādhisambojjhaṅgādisamuṭṭhāpanena uddhatāpattito nisedhanaṃ. Vuttampi cetaṃ bhagavatā –

『『Yasmiñca kho, bhikkhave, samaye uddhataṃ cittaṃ hoti, kālo tasmiṃ samaye passaddhisambojjhaṅgassa bhāvanāya, kālo samādhisambojjhaṅgassa bhāvanāya, kālo upekkhāsambojjhaṅgassa bhāvanāya. Taṃ kissa hetu? Uddhataṃ, bhikkhave, cittaṃ, taṃ etehi dhammehi suvūpasamayaṃ hoti. Seyyathāpi, bhikkhave, puriso mahantaṃ aggikkhandhaṃ nibbāpetukāmo assa, so tattha allāni ceva tiṇāni….pe… paṃsukena ca okireyya, bhabbo nu kho so puriso mahantaṃ aggikkhandhaṃ nibbāpetunti. Evaṃ, bhante』』ti (saṃ. ni. 5.234).

Etthāpi yathāsakaṃ āhāravasena passaddhisambojjhaṅgādīnaṃ bhāvanā samuṭṭhāpanāti veditabbā. Tattha passaddhisambojjhaṅgassa bhāvanā vuttā eva, samādhisambojjhaṅgassa vuccamānā, itarassa anantaraṃ vakkhati. Paññāpayogamandatāyāti paññābyāpārassa appabhāvena. Yathā hi dānaṃ alobhappadhānaṃ, sīlaṃ adosappadhānaṃ, evaṃ bhāvanā amohappadhānā. Tattha yadā paññā na balavatī hoti, tadā bhāvanā pubbenāparaṃ visesāvahā na hoti, anabhisaṅkhato viya āhāro purisassa yogino cittassa abhiruciṃ na uppādeti, tena taṃ nirassādaṃ hoti. Tathā bhāvanāya sammadeva vīthipaṭipattiyā abhāvena upasamasukhaṃ na vindati, tenapi cittaṃ nirassādaṃ hoti. Tena vuttaṃ 『『paññāpayoga…pe… nirassādaṃ hotī』』ti.

Tassa saṃveguppādanañca pasāduppādanañca tikicchananti taṃ dassento 『『aṭṭha saṃvegavatthūnī』』tiādimāha. Tattha jātijarābyādhimaraṇāni yathārahaṃ sugatiyaṃ duggatiyañca hontīti tadaññameva pañcavidhabandhanādikhuppipāsādiaññamaññavibādhanādihetukaṃ apāyadukkhaṃ daṭṭhabbaṃ. Tayidaṃ sabbaṃ tesaṃ tesaṃ sattānaṃ paccuppannabhavanissitaṃ gahitanti atīte anāgate ca kāle vaṭṭamūlakadukkhāni visuṃ gahitāniyeva. Ye pana sattā āhārūpajīvino tattha ca uṭṭhānaphalūpajīvino, tesaṃ aññehi asādhāraṇaṃ jīvikadukkhaṃ aṭṭhamaṃ saṃvegavatthu gahitanti daṭṭhabbaṃ. Ayaṃ vuccati samaye sampahaṃsanāti ayaṃ sampahaṃsitabbasamaye vuttanayena saṃvegajananavasena ceva pasāduppādanavasena ca sammadeva pahaṃsanā, saṃvegajananapubbakapasāduppādanena bhāvanācittassa tosanātiattho.

Sammāpaṭipattiṃāgammāti līnuddhaccavirahena samathavīthipaṭipattiyā ca sammadeva bhāvanāpaṭipattiṃ āgamma.

Alīnantiādīsu kosajjapakkhikānaṃ dhammānaṃ anadhimattatāya alīnaṃ, uddhaccapakkhikānaṃ anadhimattatāya anuddhataṃ, paññāpayogasampattiyā upasamasukhādhigamena ca anirassādaṃ, tato eva ārammaṇe samappavattaṃ samathavīthipaṭipannañca. Tattha alīnatāya paggahe, anuddhatāya ca niggahe, anirassādatāya sampahaṃsane na byāpāraṃ āpajjati. Alīnānuddhaccatāhi ārammaṇe samappavattaṃ, anirassādatāya samathavīthipaṭipannaṃ, samappavattiyā vā alīnaṃ anuddhataṃ, samathavīthipaṭipattiyā anirassādanti daṭṭhabbaṃ. Ayaṃ vuccati samaye ajjhupekkhanatāti ayaṃ ajjhupekkhitabbasamaye cittassa paggahaniggahasampahaṃsanesu byāvaṭatāsaṅkhātaṃ paṭipakkhaṃ abhibhuyya upekkhanā vuccati. Esāti samādhibojjhaṅgo anuppanno uppajjati. Arahattamaggena bhāvanāpāripūrī hotīti etena nippariyāyato samādhivepullappattopi arahā evāti dasseti.

Anurodhavirodhapahānavasena majjhattabhāvo upekkhāsambojjhaṅgassa kāraṇaṃ tasmiṃ sati sijjhanato, asati ca asijjhanato, so ca majjhattabhāvo visayavasena duvidhoti āha 『『sattamajjhattatā saṅkhāramajjhattatā』』ti. Tadubhayavasena cassa virujjhanaṃ passaddhisambojjhaṅgassa bhāvanāya eva dūrīkatanti anurujjhanasseva pahānavidhiṃ dassento 『『sattamajjhattatā』』tiādimāha. Tathā hissa sattasaṅkhārakelāyanapuggalaparivajjanaṃ 『『uppattiyā kāraṇa』』nti vuccati. Upekkhāya hi visesato rāgo paṭipakkho, tato rāgabahulassa puggalassa upekkhā 『『visuddhimaggo』』ti vuccati. Dvīhākārehīti kammassakatāpaccavekkhaṇaṃ attasuññatāpaccavekkhaṇanti imehi dvīhi kāraṇehi. Dvīhevāti avadhāraṇaṃ saṅkhārasahitāya saṅkhyāsamānatāya dassanatthaṃ. Saṅkhyā eva hettha samānaṃ, na saṅkhyeyyaṃ sabbathā samānanti. Assāmikabhāvo anattaniyatā. Sati hi attani tassa kiñcanabhāvena cīvaraṃ aññaṃ vā kiñci attaniyaṃ nāma siyā, so pana koci natthevāti adhippāyo. Anaddhaniyanti, na addhānakkhamaṃ, na ciraṭṭhāyi ittaraṃ aniccanti attho. Tāvakālikanti tasseva vevacanaṃ.

Mamāyatīti mamattaṃ karoti. Mamāti taṇhāya pariggayha tiṭṭhati. Dhanāyantāti dhanaṃ dabbaṃ karontā. Assāti upekkhāsambojjhaṅgassa arahattamaggena bhāvanāpāripūrī hoti. Tathā hi arahato eva chaḷaṅgupekkhānipphatti.

Asubhārammaṇādhammāti asubhappakārā asubhajhānassa ārammaṇabhūtā dhammā. Kāmaṃ indriyabaddhāpi kesādayo asubhappakārā eva, visesato pana jigucchitabbe jigucchāvahe gaṇhanto 『『dasā』』ti āha. Yathā manasikaroto sabhāvasarasato tattha asubhasaññā santiṭṭhati, tathā pavatto manasikāro upāyamanasikāro. Asubhe asubhapaṭikkūlākārassa uggaṇhanaṃ, yathā vā tattha uggahanimittaṃ uppajjati, tathā manasikāro asubhanimittassa uggaho. Upacārappanāvahāya asubhabhāvanāya anuyuñjanā asubhabhāvanānuyogo.

Manacchaṭṭhānaṃ indriyānaṃ suṭṭhu susaṃvaraṇe sati avasaraṃ alabhanto kāmacchando pahīyateva, tathā bhojane mattaññuno mitāhārassa thinamiddhābhibhavābhāvā otāraṃ alabhamāno kāmacchando pahīyati. Yo pana āhāre paṭikkūlasaññaṃ tabbipariṇāmassa tadādhārassa tassa ca udariyabhūtassa ativiya jegucchataṃ, kāyassa ca āhāratiṭṭhakataṃ sammadeva jānāti, so sabbaso bhojane pamāṇassa jānanena visesato bhojane mattaññū nāma. Tassa kāmacchando pahīyateva, aṭṭhakathāyaṃ pana appāhārataṃyeva dassetuṃ 『『catunna』』ntiādi vuttaṃ. Asubhakammikatissatthero dantaṭṭhidassāvī. Pahīnassāti vikkhambhanavasena pahīnassa. Abhidhammapariyāyena sabbopi lobho kāmacchandanīvaraṇanti 『『arahattamaggena āyatiṃ anuppādo』』ti vuttaṃ.

Mejjati hitapharaṇavasena siniyhatīti mitto, hitesī puggalo, tasmiṃ mitte bhavā, mittassa vā esāti mettā, hitesitā. Sā eva paṭipakkhato cetaso vimuttīti mettācetovimutti. Tattha mettāyanassa sattesu hitapharaṇassa uppādanaṃ pavattanaṃ mettānimittassa uggaho. Tenāha 『『odissakā』』tiādi.

Tattha attapiyasahāyamajjhattaverivasena odissakatā. Sīmāsambhede kate anodissakatā. Ekādidisāpharaṇavasena disāpharaṇatā mettāya uggaṇhane veditabbā. Uggaho yāva upacārā daṭṭhabbo. Uggahitāya āsevanā bhāvanā, sabbā itthiyo purisā ariyā anariyā devā manussā vinipātikāti sattodhikaraṇavasena pavattā sattavidhā, aṭṭhavīsatividhā vā, dasahi disāhi disodhikaraṇavasena pavattā dasavidhā, ekekāya disāya sattādiitthādiaverādibhedena asītādhikacatusatappabhedā ca odhisopharaṇamettā. Sabbe sattā, pāṇā, bhūtā, puggalā, attabhāvapariyāpannāti etesaṃ vasena pañcavidhā. Ekekasmiṃ averā hontu, abyāpajjā, anīghā, sukhī attānaṃ pariharantūti catudhā pavattiyā vīsatividhā anodhisopharaṇamettā, taṃ sandhāyāha – 『『odhiso…pe… bhāventassapī』』ti. Tvaṃ etassātiādinā kammassakatāpaccavekkhaṇaṃ dasseti . Paṭisaṅkhāne ṭhitassāti kodhe yathāvuttassa ādīnavassa tappaṭipakkhato akodhe mettāya ānisaṃsassa ca paṭisaṅkhāne sammadeva jānane. Sevantassāti bhajantassa byāpādo pahīyati.

Atibhojane nimittaggāhoti āhārassa adhikabhojane thinamiddhassa nimittaggāho, 『『ettake bhutte thinamiddhaṃ uppajjati, ettake no』』ti thinamiddhassa kāraṇākāraṇaggāhoti attho. Divā sūriyālokanti divā gahitanimittaṃ sūriyālokaṃ, rattiyaṃ manasikarontassapīti evamettha attho veditabbo. Dhutaṅgānaṃ vīriyanissitattā vuttaṃ 『『dhutaṅganissitasappāyakathāyapī』』ti.

Kukkuccampi katākatānusocanavasena pavattamānaṃ cetaso avūpasamāvahatāya uddhaccena samānalakkhaṇamevāti tadubhayassa pahānakāraṇaṃ dassento bhagavā – 『『atthi, bhikkhave, cetaso vūpasamo』』tiādimāha. Tasmā bāhusaccādi tassa pahānakāraṇanti dassetuṃ 『『apica cha dhammā』』tiādimāha. Tattha bahussutassa ganthato, atthato dhammaṃ vicārentassa attavedādipaṭilābhasambhavato vikkhepo na hoti. Yathāvihitapaṭipattiyā yathādhammapaṭikārappattiyā ca vippaṭisāro anavasarovāti 『『bāhusaccenapi…pe… uddhaccakukkuccaṃ pahīyatī』』ti vuttaṃ. Yadaggena bahussutassa paṭisaṅkhānavato uddhaccakukkuccaṃ pahīyati, tadaggena paripucchakatāvinayapakataññutāhipi taṃ pahīyatīti daṭṭhabbaṃ. Vuddhasevitā ca vuddhasīlitaṃ āvahatīti cetaso vūpasamakarattā uddhaccakukkuccassa pahānakārī vuttā, vuddhabhāvaṃ pana anapekkhitvā vinayadharā kukkuccavinodakā kalyāṇamittāti daṭṭhabbā. Vikkhepo ca bhikkhūnaṃ yebhuyyena kukkuccahetuko hotīti 『『kappiyākappiyaparipucchābahulassā』』tiādinā vinayanayeneva paripucchakatādayo niddiṭṭhā. Pahīne uddhaccakukkucceti niddhāraṇe bhummaṃ. Kukkuccassa domanassasahagatattā anāgāmimaggena āyatiṃ anuppādo vutto.

Kusalākusalā dhammātiādīsu yaṃ vattabbaṃ, taṃ heṭṭhā vuttameva. Kāmaṃ bāhusaccaparipucchakatāhi aṭṭhavatthukāpi vicikicchā pahīyati, tathāpi ratanattayavicikicchāmūlikā sesavicikicchāti katvā vuttaṃ 『『tīṇi ratanāni ārabbhā』』tiādi. Vinaye pakataññutāya ca sati sikkhāya kaṅkhāya asambhavo eva, tathā ratanattayaguṇāvabodhe sati pubbantādīsu saṃsayassāti āha – 『『vinaye』』tiādi. Okappanīyasaddhā saddheyyavatthuṃ anupavisitvā viya adhimuccanaṃ, tañca tathā adhimokkhuppādanameva. Saddhāya ninnapoṇapabbhāratā adhimutti. Arahattena kūṭaṃ gaṇhi sattapi bojjhaṅge vitthāretvā desanāya osāpitattā.

Āhārasuttavaṇṇanā niṭṭhitā.

  1. Pariyāyasuttavaṇṇanā

233.Sambahulātivuccanti saṅghasamaññāya abhāvato. Tato paranti tiṇṇaṃ janānaṃ upari saṅgho catuvaggakaraṇīyādisaṅghakammavasena kammappattattā. Pavisiṃsūti bhāvini pavisane bhūte viya katvā upacārena vuttanti āha – 『『paviṭṭhā』』ti. Bhāvini hi bhūte viya upacāro. Tenāha – 『『te panā』』tiādi, te pana bhikkhūti attho. Puna te panāti titthiyā titthiyasāvakā ca.

Imasmiṃpaññāpaneti 『『pañca nīvaraṇe pahāyā』』tiādinayappavatte imasmiṃ pakāre atthapaññāpane. Visissati aññamaññato pabhijjatīti viseso, bhedo. Svāyaṃ idha antogadhādhikabhāvo adhippetoti āha – 『『ko visesoti kiṃ adhika』』nti. Adhikaṃ payasanaṃ payuñjananti adhippayāso, adhikappayogo. Nānā karīyati etenāti nānākaraṇaṃ, bhedoti āha – 『『kiṃ nānatta』』nti. Dutiyapadeti 『『anusāsaniyā vā anusāsani』』nti etasmiṃ pade. Eseva nayoti yathā paṭhamasmiṃ pade atthayojanā, evaṃ dutiyapadepi yojetabbā.

Tīṇi ṭhānānīti devamārabrahmaṭṭhānāni tīṇi 『『sadevake loke』』tiādinā loke pakkhipitvā. 『『Sassamaṇabrāhmaṇiyā pajāya sadevamanussāyā』』ti dve ṭhānāni. 『『Pajāyā』』ti ettha pakkhipitvā iti pañcahi padehi. Uddesanti uddisitabbataṃ. Gaṇananti eko kāmacchandoti gahetabbataṃ gacchati. Attano hatthapādādīsūti nidassanamattaṃ daṭṭhabbaṃ samudāyaṃ ārabbha paṭighassa uppajjanato. Attano khandhesu vimati 『『ahaṃ nu khosmī』』tiādinā.

Kiñcāpi sabbaṃ vīriyaṃ cetasikameva, yaṃ pana kāyakammādhiṭṭhānādivasena manasi kāyikapayogasamuṭṭhāpanaṃ vīriyaṃ kāyikanti laddhapariyāyanti tato visesetvā cetasikanti yathādhippetadutiyatādassanatthaṃ. Yadipi yathākappitairiyāpathasandhāraṇavasena pavattamānaṃ vīriyaṃ kāyassa tathāpavattassa paccayabhūtanti na sakkā vattuṃ, tathāpi na tādiso kāyapayogo, tadā pavatto natthīti vuttaṃ 『『kāyapayogaṃ vinā uppannavīriya』』nti. Satisambojjhaṅgasadiso vāti iminā ajjhattike saṅkhāre ajjhupekkhanavasena pavattā ajjhattadhammesu upekkhātiādinayaṃ atidisati.

『『Missakabojjhaṅgā kathitā』』ti vatvā tamatthaṃ vibhāvetuṃ 『『etesū』』tiādi vuttaṃ. Caṅkamantenapi ariyamaggaṃ adhigantuṃ sakkāti katvā vuttaṃ 『『maggaṃ apattaṃ kāyikavīriya』』nti. Bojjhaṅgā na labbhantīti nippariyāyabojjhaṅgā na labbhantī. Bojjhaṅge uddharanti pariyāyatoti adhippāyo. Sesāti bahiddhādhammesu sati-dhammavicaya-upekkhā-cetasika-vīriya-savitakka-savicāra-pīti-samādhī dve passaddhiyo ca. Ayaṃ pana nayo pacurappavattivasena aṭṭhakathānayeneva vutto. Theravādavasena pana avitakkaavicāramattā pītisamādhisambojjhaṅgā rūpāvacarāpi atthīti tepi gahetvā dasa missakāva hontīti vattabbaṃ siyāti.

Pariyāyasuttavaṇṇanā niṭṭhitā.

  1. Aggisuttavaṇṇanā

234.Loṇadhūpananti loṇañca dhūpanañca loṇadhūpanaṃ. Yodhakammanti yodhapuggalena kattabbaṃ kammaṃ. Mantakammanti rājakiccamantanaṃ. Paṭihārakammanti rañño santikaṃ āgatānaṃ vacanaṃ rañño nivedetvā tato nesaṃ paṭiharaṇakammaṃ. Tasmāti sabbatthikattā satiyā. Evaṃ 『『satiñca khvāha』』ntiādikaṃ avoca. Pubbabhāgavipassanā bojjhaṅgāva kathitā paggahaniggahavinoditattā.

Aggisuttavaṇṇanā niṭṭhitā.

  1. Mettāsahagatasuttavaṇṇanā

  2. Kīdisā gati nibbatti etissāti kiṃgatikā, kiṃniṭṭhāti vuttaṃ hoti. Kīdisī paramā uttamā koṭi etissāti kiṃparamā. Kīdisaṃ phalaṃ ānisaṃsaṃ udayo etissāti kiṃphalā. Saṃsaṭṭhaṃ sampayuttanti idaṃ sahagata-saddassa atthadassanamattaṃ, idha pana mettājhānaṃ pādakaṃ katvā vipassanāpubbabhāgabojjhaṅgā ca 『『mettāsahagataṃ satisambojjhaṅga』』ntiādinā vuttāti veditabbaṃ. Sabbatthāti sabbesu bojjhaṅgesu sabbesu ca brahmavihāresu.

Paṭikūleti virajjatīti paṭikūlaṃ, aniṭṭhaṃ. Na paṭikūlaṃ appaṭikūlaṃ, iṭṭhaṃ. Tenāha 『『iṭṭhe vatthusmi』』nti. Etthāti appaṭikūlavatthusmiṃ. Evanti paṭikūlasaññī. Satte appaṭikūle asubhapharaṇaṃ, saṅkhāre appaṭikūle aniccanti manasikāraṃ karonto. Asubhāyāti asubhasaññāya. Aniccato vā upasaṃharatīti aniccanti manasikāraṃ pavatteti. 『『Eseva nayo』』ti saṅkhepato vuttamatthaṃ vivarituṃ 『『appaṭikūlapaṭikūlesū』』tiādi vuttaṃ. Chaḷaṅgupekkhanti chasu ārammaṇesu pahīnānurodhassa uppattiyā chaḷaṅgavantaṃ upekkhaṃ.

Mettāyāti mettābhāvanāya. Paṭikūlādīsu vatthūsu icchitavihārena viharituṃ samatthatā ariyānaṃ eva, tattha ca arahato eva ijjhanato ariyiddhi nāma. Tassā ariyiddhiyā ca dassitattā desanā vinivaṭṭetabbā pariyosānetabbā siyā. Arahattaṃ pāpuṇituṃ na sakkoti indriyānaṃ aparipakkattā nikantiyā ca duppariyādānato. Ayaṃ desanāti 『『mettāsahagataṃ bojjhaṅgaṃ bhāvetī』』tiādinā ayaṃ desanā āraddhā. Yo hi mettājhānaṃ pādakaṃ katvā sammasanaṃ ārabhitvā arahattaṃ pāpuṇituṃ asakkonto parisuddhesu vaṇṇakasiṇesu vimokkhasaṅkhātaṃ rūpāvacarajjhānaṃ nibbatteti, taṃ sandhāyāha bhagavā – 『『subhaṃ kho pana vimokkhaṃ upasampajja viharatī』』ti.

Subhaparamanti subhavimokkhaparamaṃ. Idha loke eva paññā assa. Tenāha 『『lokiyapaññassāti attho』』ti. Arahattaparamāva mettā arahattamaggassa pādakattā. Karuṇādīsupi eseva nayoti karuṇādijhānaṃ pādakaṃ katvā saṅkhāre sammasanto arahattaṃ pattuṃ sakkoti, tassa arahatthaparamā karuṇā hoti, evaṃ muditāupekkhāsupi vattabbanti imamatthaṃ atidisati. Puna desanārambhapayojanaṃ pana 『『iminā nayenā』』ti heṭṭhā atidiṭṭhameva.

Subhaparamāditāti mettākaruṇāmuditāupekkhānaṃ subhaparamatā ākāsānañcāyatanaparamatā, viññāṇañcāyatanaparamatā, ākiñcaññāyatanaparamatā. Tassa tassāti subhavimokkhassa heṭṭhā tiṇṇaṃ arūpajjhānānañca yathākkamaṃ upanissayattā. Appaṭikūlaparicayāti iṭṭhārammaṇe manasikārabahulīkārā. Appakasirenevāti sukheneva. Tatthāti visuddhatāya iṭṭhesu vaṇṇakasiṇesu. Cittanti bhāvanāmayacittaṃ pakkhandati appanāvasena. Tato paranti tato subhavimokkhato paraṃ vimokkhānaṃ upanissayo nāma na hoti, mettāsahagatabhāvo daṭṭhabbo.

Sattadukkhaṃ samanupassantassāti daṇḍena abhihaṭappattarūpahetuṃ sattesu uppajjanakadukkhaṃ ñāṇena vīmaṃsantassa. Tayidaṃ rūpanimittakaṃ sattesu uppajjanakaṃ dukkhaṃ ñāṇena karuṇāvihārissa visesato pakkhandatīti katvā vuttaṃ 『『appakasireneva tattha cittaṃ pakkhandatī』』ti, na pana sabbaso arūpe ānisaṃsadassanato.

Viññāṇaṃsamanupassantassāti idaṃ pāmojjagahaṇamukhena tannissayaviññāṇassa gahaṇaṃ sambhavatīti katvā vuttaṃ. Viññāṇaggahaṇaparicitanti vuttanayena viññāṇaggahaṇe paricitaṃ.

Upekkhāvihārissāti upekkhābrahmavihāraṃ viharato. Ābhogābhāvatoti sukhādivasena ābhujanābhāvato. Sukha…pe… sambhavatoti sukhadukkhāti paramatthakammaggahaṇe vimukhatāsambhavato. Avijjamānaggahaṇadukkhanti paramatthato avijjamānasattapaññattigahaṇaparicitaṃ tassa tassa abhāvamattakassa gahaṇampi dukkhaṃ kusalampi hoti. Sesaṃ suviññeyyameva.

Mettāsahagatasuttavaṇṇanā niṭṭhitā.

  1. Saṅgāravasuttavaṇṇanā

236.Paṭhamaññevāti puretaraṃyeva. Asajjhāyakatānaṃ mantānaṃ appaṭibhānaṃ pageva paṭhamaṃyeva siddhaṃ, tattha vattabbameva natthīti adhippāyo. Pariyuṭṭhānaṃ nāma abhibhavo gahaṇanti āha – 『『kāmarāgapariyuṭṭhitenāti kāmarāgagahitenā』』ti. Vikkhambheti apanetīti vikkhambhanaṃ, paṭipakkhato nissarati etenāti nissaraṇaṃ, vikkhambhanañca taṃ nissaraṇañcāti vikkhambhananissaraṇaṃ. Tenāha – 『『tatthā』』tiādi. Sesapadadvayepi eseva nayo. Attanā araṇiyo pattabbo attattho, tathā parattho veditabbo.

『『Aniccato anupassanto niccasaññaṃ pajahatī』』tiādīsu byāpādādīnaṃ anāgatattā abyāpādavāre tadaṅganissaraṇaṃ na gahitaṃ. Kiñcāpi na gahitaṃ, paṭisaṅkhānavasena pana tassa vinodetabbatāya tadaṅganissaraṇampi labbhatevāti sakkā viññātuṃ. Ālokasaññā upacārappattā, appanāppattā vā, yo koci kasiṇajjhānādibhedo samatho. Dhammavavatthānaṃ upacārappanāppattavasena gahetabbaṃ.

Kuthitoti tatto. Usmudakajātoti tasseva kuthitabhāvassa usmudakataṃ accuṇhataṃ patto. Tenāha 『『usumajāto』』ti. Tilabījakādibhedenāti tilabījakakaṇṇikakesarādibhedena. Sevālena…pe… paṇakenāti udakapicchilena. Appasanno ākulatāya. Asannisinno kalaluppattiyā. Anālokaṭṭhāneti ālokarahite ṭhāne.

Saṅgāravasuttavaṇṇanā niṭṭhitā.

  1. Abhayasuttavaṇṇanā

237.Ekaṃsena bhagavā nīvaraṇāti ekaṃsato eva bhagavā ete dhammā nīvaraṇā citte kusalappavattiyā nīvaraṇato. Kāyakilamathoti kāyaparissamo, so pana aṭṭhuppattiyā paccayattā 『『daratho』』ti vutto. Cittakilamatho tappaccayajāto daṭṭhabbo. Tenāha – 『『tassa kirā』』tiādi. Cittadarathopi paṭippassambhīti ānetvā sambandho. Maggenevāti yathādhigatena ariyamaggeneva. Assāti abhayassa rājakumārassa. Etaṃ kāyacittadarathadvayaṃ.

Abhayasuttavaṇṇanā niṭṭhitā.

Sākacchavaggavaṇṇanā niṭṭhitā.

  1. Ānāpānavaggo

  2. Aṭṭhikamahapphalasuttādivaṇṇanā

238.Uppannasaññāti saññāsīsena upacārajjhānaṃ vadati. Tenāha 『『taṃ paneta』』ntiādi. Chavicammampi upaṭṭhātīti idaṃ saviññāṇakaṃ aviññāṇakampi kāyasāmaññato gahetvā vuttaṃ. Sati vā upādiseseti ettha upādiyati attano ārammaṇaṃ gaṇhātīti upādi, upādānaṃ, etassa ekadese appahīne satīti attho.

Ānāpānavaggavaṇṇanā niṭṭhitā.

  1. Nirodhavaggo

1-10. Asubhasuttādivaṇṇanā

248-257.Anabhiratinti anabhiramaṇaṃ anapekkhitaṃ. Accantanirodhabhūte nibbāne pavattasaññā nirodhasaññā. Tattha sā maggasahagatā lokuttarā , yā pana nibbāne ninnabhāvena pavattā, upasamānussatisahagatā ca, sā lokiyāti āha – 『『nirodhasaññā missakā』』ti. 『『Tesaṃ navasū』』tiādi pamādapāṭho. 『『Ekādasasu appanā hoti, nava upacārajjhānikā』』ti pāṭho gahetabbo. Vīsati kammaṭṭhānānīti idampi idhāgatanayo, na visuddhimaggādīsu āgatanayo . Ettha ca ārammaṇādīsu yathāyogaṃ appanaṃ upacāraṃ vā pāpuṇitvā arahattappattassa pubbabhāgabhūtā vipassanāmaggabojjhaṅgā kathitā.

Nirodhavaggavaṇṇanā niṭṭhitā.

Bojjhaṅgasaṃyuttavaṇṇanā niṭṭhitā.

  1. Satipaṭṭhānasaṃyuttaṃ

  2. Ambapālivaggo

  3. Ambapālisuttavaṇṇanā

367.Ekāyanvāyanti sandhivasena vuttaṃ o-kārassa va-kāraṃ a-kārassa dīghaṃ katvā. Ayaṃ kira saṃyuttābhilāpo, tattha ayana-saddo maggapariyāyo. Na kevalaṃ ayameva, atha kho aññepi maggapariyāyāti paduddhāraṃ karonto 『『maggassa hī』』tiādiṃ vatvā yadi maggapariyāyo āyana-saddo, kasmā puna maggoti vuttanti codanaṃ sandhāyāha 『『tasmā』』tiādi. Tattha ekamaggoti ekova maggo. Na hi nibbānagāmimaggo añño atthīti. Nanu satipaṭṭhānaṃ idha maggoti adhippetaṃ, tadaññepi bahū maggadhammā atthīti? Saccaṃ atthi, te pana satipaṭṭhānaggahaṇeneva gahitā tadavinābhāvato. Tathā hi ñāṇavīriyādayo niddese gahitā, uddese satiyā eva gahaṇaṃ veneyyajjhāsayavasenāti daṭṭhabbaṃ, satiyā maggabhāvadassanatthañca. Na dvedhāpathabhūtoti iminā imassa dvayabhāvābhāvaṃ viya anibbānagāmibhāvābhāvañca dasseti. Nibbānagamanaṭṭhenāti nibbānaṃ gacchati etenāti nibbānagamanaṃ, so eva aviparītabhāvanāya attho, tena nibbānagamanaṭṭhena, nibbānādhigamūpāyatāyāti attho. Magganīyaṭṭhenāti gavesitabbatāya.

Rāgādīhīti 『『rāgo malaṃ, doso malaṃ, moho mala』』nti (vibha. 924) evaṃ vuttehi rāgādīhi malehi. Sā panāyaṃ saṃkiliṭṭhacittānaṃ visuddhi sijjhamānā yasmā sokādīnaṃ anuppādāya saṃvattati, tasmā vuttaṃ 『『sokaparidevānaṃ samatikkamāyā』』tiādi. Tattha socanaṃ ñātibyasanādinimittaṃ cetaso santāpo antonijjhānaṃ soko. Ñātibyasanādinimittameva sokādhikatājanito 『『kahaṃ ekaputtakā』』tiādinā paridevanavasena vācāvippalāpo paridevanaṃ paridevo. Tassa āyatiṃ anuppajjanaṃ idha samatikkamoti āha 『『pahānāyā』』ti. Dukkhadomanassānanti ettha cetasikadukkhatāya domanassassapi dukkhasaddeneva gahaṇe siddhe saddena anivattanato sāmaññajotanāya visesavacanaṃ seṭṭhanti 『『domanassāna』』nteva vuttaṃ. Cetasikadomanassassāti bhūtakathanaṃ daṭṭhabbaṃ. Ñāyati etena yāthāvato paṭivijjhīyati catusaccanti ñāyo vuccati ariyamaggo. Nanu ayampi maggo, kiṃ maggo eva maggassa adhigamāya hotīti codanaṃ sandhāyāha – 『『ayaṃ hī』』tiādi. Taṇhāva kammakilesavipākānaṃ vinanaṭṭhena saṃsibbanaṭṭhena vānaṃ. Tena taṇhāvānena virahitattā tassa abhāvāti attho. Attapaccakkhāyāti attapaccakkhatthāya.

Vaṇṇabhāsananti pasaṃsāvacanaṃ. Visuddhinti visujjhanaṃ kilesappahānaṃ. Uggahetabbanti ettha vācuggatakaraṇaṃ uggaho. Paricayakaraṇaṃ paripucchāmūlakattā taggahaṇeneva gahitanti daṭṭhabbaṃ.

Na tato heṭṭhāti idha adhippetakāyādīnaṃ vedanādisabhāvattābhāvā kāyavedanācittavimuttassa tebhūmakadhammassa visuṃ vipallāsavatthantarabhāvena gahitattā ca heṭṭhā gahaṇesu vipallāsavatthūnaṃ aniṭṭhānaṃ sandhāya vuttaṃ. Pañcamassa pana vipallāsavatthuno abhāvena 『『na uddha』』nti āha. Ārammaṇavibhāgena hettha satipaṭṭhānavibhāgoti. Tayo satipaṭṭhānāti satipaṭṭhānasaddassa atthuddhāradassanaṃ, na idha pāḷiyaṃ vuttassa satipaṭṭhānasaddassa atthadassanaṃ. Ādīsu hīti ettha ādi-saddena 『『phassasamudayā vedanānaṃ samudayo, nāmarūpasamudayā cittassa samudayo, manasikārasamudayā dhammānaṃ samudayo』』ti (saṃ. ni. 5.408) satipaṭṭhānāti vuttānaṃ satigocarānaṃ pakāsake suttapadese saṅgaṇhāti. Evaṃ paṭisambhidāmaggapāḷiyampi avasesapāḷipadesadassanattho ādi-saddo daṭṭhabbo. Satiyā paṭṭhānanti satiyā patiṭṭhātabbaṭṭhānaṃ.

Ariyoti ārakattādinā ariyaṃ sammāsambuddhamāha. Etthāti etasmiṃ saḷāyatanavibhaṅgasutte (ma. ni. 3.311). Tattha hi –

『『Tayo satipaṭṭhānā yadariyo…pe… marahatīti iti kho panetaṃ vuttaṃ, kiñcetaṃ paṭicca vuttaṃ. Idha, bhikkhave, satthā sāvakānaṃ dhammaṃ deseti anukampako hitesī anukampaṃ upādāya – 『idaṃ vo hitāya idaṃ vo sukhāyā』ti. Tassa sāvakā na sussūsanti, na sotaṃ odahanti, na aññā cittaṃ upaṭṭhapenti, vokkamma ca satthusāsanā vattanti. Tatra, bhikkhave, tathāgato na ceva anattamano hoti, na ca anattamanataṃ paṭisaṃvedeti, anavassuto ca viharati sato sampajāno. Idaṃ, bhikkhave, paṭhamaṃ satipaṭṭhānaṃ. Yadariyo sevati…pe... marahati. Puna caparaṃ, bhikkhave, satthā …pe… idaṃ vo sukhāyāti. Tassa ekacce sāvakā na sussūsanti…pe… ekacce sāvakā sussūsanti…pe… na ca vokkamma satthusāsanā vattanti. Tatra, bhikkhave, tathāgato na ceva anattamano hoti, na ca anattamanataṃ paṭisaṃvedeti, na ceva attamano hoti, na ca attamanataṃ paṭisaṃvedeti. Anattamanatañca attamanatañca tadubhayaṃ abhinivajjetvā upekkhako viharati sato sampajāno. Idaṃ, bhikkhave, dutiyaṃ satipaṭṭhānaṃ…pe… marahati. Puna caparaṃ, bhikkhave,…pe… sukhāyāti, tassa sāvakā sussūsanti…pe… vattanti. Tatra, bhikkhave, tathāgato attamano ceva hoti, attamanatañca paṭisaṃvedeti, anavassuto ca viharati sato sampajāno. Idaṃ, bhikkhave, tatiyaṃ satipaṭṭhāna』』nti –

Evaṃ paṭighānunayehi anavassutatā niccaṃ upaṭṭhitassatitāya tadubhayavītivattatā 『『satipaṭṭhāna』』nti vuttā. Buddhānaṃyeva hi niccaṃ upaṭṭhitassatitā hoti āveṇikadhammabhāvato, na paccekabuddhādīnaṃ. Pa-saddo ārambhaṃ joteti, ārambho ca pavattīti katvā āha 『『pavattayitabbatoti attho』』ti. Satiyā karaṇabhūtāya paṭṭhānaṃ paṭṭhapetabbaṃ satipaṭṭhānaṃ. Ana-saddo hi bahulavacanena kammatthopi hotīti.

Tathāssa kattuatthopi labbhatīti 『『patiṭṭhātīti paṭṭhāna』』nti vuttaṃ. Upaṭṭhātīti ettha upa-saddo bhusatthavisiṭṭhaṃ pakkhandanaṃ dīpetīti 『『okkanditvā pakkhanditvā pavattatīti attho』』ti vuttaṃ. Puna bhāvatthaṃ satisaddaṃ paṭṭhānasaddañca vaṇṇento 『『atha vā』』tiādimāha. Tena purimavikappe sati-saddo paṭṭhāna-saddo ca kattuatthoti viññāyati. Saraṇaṭṭhenāti cirakatassa cirabhāsitassa ca anussaraṇaṭṭhena. Idanti yaṃ 『『satiyeva satipaṭṭhāna』』nti vuttaṃ, idaṃ idha imasmiṃ suttapadese adhippetaṃ.

Yadievanti yadi sati eva satipaṭṭhānaṃ, sati nāma eko dhammo, evaṃ sante kasmā satipaṭṭhānāti bahuvacananti āha 『『satīnaṃ bahuttā』』tiādi. Yadi bahukā tā satiyo, atha kasmā maggoti ekavacananti yojanā. Magganaṭṭhenāti niyyānaṭṭhena. Niyyāniko hi maggadhammo, teneva niyyānikabhāvena ekattupagato ekantato nibbānaṃ gacchati, atthikehi ca tadatthaṃ maggīyatīti āha 『『vuttañheta』』ntiādi. Tattha catassopi cetāti kāyānupassanādivasena catubbidhāpi ca etā satiyo. Aparabhāgeti ariyamaggakkhaṇe. Kiccaṃ sādhayamānāti pubbabhāge kāyādīsu ārammaṇesu subhasaññādividhamanavasena visuṃ visuṃ pavattitvā maggakkhaṇe sakiṃyeva tattha catubbidhassapi vipallāsassa samucchedavasena pahānakiccaṃ sādhayamānā ārammaṇakaraṇavasena nibbānaṃ gacchanti, tamevassa catukiccasādhanataṃ upādāya bahuvacananiddeso, tathāpi atthato bhedābhāvato maggoti ekavacanena vuccati. Tenāha – 『『tasmā catassopi eko maggoti vuttā』』ti.

Kathetukamyatāpucchā itarāsaṃ pucchānaṃ idha asambhavato niddesādivasena desetukāmatāya ca tathā vuttattā. 『『Ayañceva kāyo bahiddhā ca nāmarūpa』』ntiādīsu (ma. ni. 1.271, 287, 297; pārā. 11) khandhapañcakaṃ, 『『sukhañca kāyena paṭisaṃvedetī』』tiādīsu vedanādayo tayo arūpakkhandhā, 『『yā tasmiṃ samaye kāyassa passaddhi paṭippassaddhī』』tiādīsu (dha. sa. 40) vedanādayo tayo cetasikā khandhā 『『kāyo』』ti vuccanti, tato visesanatthaṃ 『『kāyeti rūpakāye』』ti āha. Kāyānupassīti ettha tassīlatthaṃ dassento 『『kāyaṃ anupassanasīlo』』ti āha. Aniccato anupassatīti catusamuṭṭhānikakāyaṃ 『『anicca』』nti anupassati, evaṃ passanto eva cassa aniccākārampi anupassatīti vuccati, tathābhūtassa cassa niccagāhassa visesopi na hotīti vuttaṃ 『『no niccato』』ti. Tathā hesa 『『niccasaññaṃ pajahatī』』ti (paṭi. ma. 1.28) vutto. Ettha ca aniccato eva anupassatīti evakāro luttaniddiṭṭhoti tena nivattitamatthaṃ dassetuṃ 『『no niccato』』ti vuttaṃ. Na cettha dukkhānupassanādinivattanamāsaṅkitabbaṃ paṭiyoginivattanaparattā eva-kārassa, upari desanāāruḷhattā ca tāsaṃ. Dukkhato anupassatītiādīsupi eseva nayo. Ayaṃ pana viseso – aniccassa dukkhattā tameva kāyaṃ dukkhato anupassati, dukkhassa anattattā anattato anupassatīti.

Yasmā pana yaṃ aniccaṃ dukkhaṃ anattā, na taṃ abhinanditabbaṃ, yañca na abhinanditabbaṃ, na tattha rajjitabbaṃ, tasmā vuttaṃ 『『aniccato anupassati, no niccato, dukkhato anupassati, no sukhato, anattato anupassati, no attato, nibbindati, no nandati, virajjati, no rajjatī』』ti. So evaṃ arajjanto rāgaṃ nirodheti, no samudeti, samudayaṃ na karotīti attho. Evaṃ paṭipanno ca paṭinissajjati, no ādiyati. Ayañhi aniccādianupassanā tadaṅgavasena saddhiṃ kāyatannissayakhandhābhisaṅkhārehi kilesānaṃ pariccajanato saṅkhatadosadassanena tabbiparīte nibbāne tanninnatāya pakkhandanato 『『pariccāgapaṭinissaggo ceva pakkhandanapaṭinissaggo cā』』ti vuccati. Tasmā tāya samannāgato bhikkhu vuttanayena kilese ca pariccajati, nibbāne ca pakkhandati, tathābhūto ca pariccajanavasena kilese na ādiyati, nāpi adosadassitāvasena saṅkhatārammaṇaṃ. Tena vuttaṃ 『『paṭinissajjati, no ādiyatī』』ti. Idāni nissitāhi anupassanāhi yesaṃ dhammānaṃ pahānaṃ hoti, taṃ dassetuṃ 『『aniccato anupassanto niccasaññaṃ pajahatī』』tiādi vuttaṃ. Tattha niccasaññanti saṅkhārā niccāti evaṃ pavattaṃ viparītasaññaṃ. Diṭṭhicittavipallāsapahānamukheneva saññāvipallāsappahānanti saññāgahaṇaṃ, saññāsīsena vā tesampi gahaṇaṃ daṭṭhabbaṃ. Nandinti sappītikataṇhaṃ. Sesaṃ vuttanayameva.

Viharatīti iminā kāyānupassanāsamaṅgino iriyāpathavihāro vuttoti āha – 『『iriyatī』』ti, iriyāpathaṃ pavattetīti attho. Ārammaṇakaraṇavasena abhibyāpanato 『『tīsu bhavesū』』ti vuttaṃ, uppajjanavasena pana kilesā parittabhūmakā evāti. Yadipi kilesānaṃ pahānaṃ ātāpananti taṃ sammādiṭṭhiādīnampi attheva, ātappa-saddoviya pana ātāpa-saddopi vīriye eva niruḷhoti vuttaṃ 『『vīriyassetaṃ nāma』』nti. Atha vā paṭipakkhappahāne sampayuttadhammānaṃ abbhussahanavasena pavattamānassa vīriyassa sātisayaṃ tadātāpananti vīriyameva tathā vuccati, na aññe dhammā.

Ātāpīti cāyamīkāro pasaṃsāya, atisayassa vā dīpakoti ātāpīgahaṇena sammappadhānasamaṅgitaṃ dasseti. Sammā samantato sāmañca pajānanto sampajāno, asammissato vavatthāne aññadhammānupassitābhāvena sammā aviparītaṃ, sabbākārapajānanena samantato, uparūpari visesāvahabhāvena pavattiyā sāmaṃ pajānantoti attho. Yadi paññāya anupassati, kathaṃ satipaṭṭhānatāti āha 『『na hī』』tiādi. Tasmā satiyā laddhupakārāya eva paññāya ettha yathāvutte kāye kammaṭṭhāniko bhikkhu anupassako, tasmā 『『kāyānupassī』』ti vuccati. Antosaṅkhepo antolīnatā, kosajjanti attho. Upāyapariggahoti ettha sīlavisodhanādi gaṇanādi uggahakosallādi ca upāyo, tabbipariyāyato anupāyo veditabbo. Yasmā ca upaṭṭhitassatī yathāvuttaṃ upāyaṃ na pariccajati, anupāyañca na upādiyati, tasmā vuttaṃ 『『muṭṭhassati…pe… asamattho hotī』』ti. Tenāti upāyānupāyānaṃ pariggahaparivajjanesu apariccāgāpariggahesu ca asamatthabhāvena. Assa yogino.

Yasmā satiyevettha satipaṭṭhānaṃ vuttā, tasmāssa sampayuttadhammā vīriyādayo aṅganti āha – 『『sampayogaṅgañcassa dassetvā』』ti. Aṅga-saddo cettha kāraṇapariyāyo daṭṭhabbo. Satiggahaṇenevettha sammāsamādhissapi gahaṇaṃ daṭṭhabbaṃ tassā samādhikkhandhe saṅgahitattā. Yasmā vā satisīsenāyaṃ desanā. Na hi kevalāya satiyā kilesappahānaṃ sambhavati, nibbānādhigamo vā, nāpi kevalā sati pavattati, tasmāssa jhānadesanāyaṃ savitakkādivacanassa viya sampayogaṅgadassanatāti aṅga-saddassa avayavapariyāyatā daṭṭhabbā. Pahānaṅganti 『『vivicceva kāmehī』』tiādīsu viya pahātabbaṅgaṃ dassetuṃ. Yasmā ettha pubbabhāgamaggo adhippeto, na lokuttaramaggo, tasmā pubbabhāgiyameva vinayaṃ dassento 『『tadaṅgavinayena vā vikkhambhanavinayena vā』』ti āha. Assāti yogino. Tesaṃ dhammānanti vedanādidhammānaṃ. Tesañhi tattha anadhippetattā 『『atthuddhāranayenetaṃ vutta』』nti āha. Yaṃ panāti vibhaṅge, vibhaṅgapakaraṇeti adhippāyo. Etthāti 『『loke』』ti etasmiṃ pade, tā ca lokiyā eva anupassanā nāma sammasananti katvā.

Dukkhatoti vipariṇāmasaṅkhāradukkhatāhi dukkhasabhāvato, dukkhāti anupassitabbāti attho. Sesapadadvayepi eseva nayo. Yo sukhaṃdukkhato addāti yo bhikkhu sukhaṃ vedanaṃ vipariṇāmadukkhatāya dukkhanti paññācakkhunā addakkhi. Dukkhamaddakkhi sallatoti dukkhavedanaṃ pīḷājananato antotudanato dunnīharaṇato ca sallanti addakkhi passi. Adukkhamasukhanti upekkhāvedanaṃ. Santanti sukhadukkhānaṃ viya anoḷārikatāya paccayavasena vūpasantasabhāvattā ca santaṃ. Aniccatoti hutvā abhāvato udayabbayavantato tāvakālikato niccapaṭikkhepato ca aniccanti yo addakkhi. Sa ve sammaddaso bhikkhūti so bhikkhu ekaṃsena, paribyattaṃ vā vedanāya sammā passanakoti attho.

Dukkhātipīti saṅkhāradukkhatāya dukkhā itipi. Sabbaṃ taṃ vedayitaṃ dukkhasmiṃ antogadhaṃ pariyāpannanti vadāmi saṅkhāradukkhanti vattabbato. Sukhadukkhatopi cāti sukhādīnaṃ ṭhitivipariṇāmañāṇasukhatāya ca vipariṇāmaṭṭhitiaññāṇadukkhatāya ca vuttattā tissopi sukhato tissopi ca dukkhato anupassitabbāti attho. Satta anupassanā heṭṭhā pakāsitā eva.

Ārammaṇā…pe… bhedānanti rūpādiārammaṇanānattassa nīlāditabbhedassa, chandādiadhipatinānattassa hīnāditabbhedassa, ñāṇajhānādisahajātanānattassa sasaṅkhārikāsaṅkhārika-savitakka-savicārāditabbhedassa, kāmāvacarādibhūminānattassa, ukkaṭṭhamajjhimāditabbhedassa, kusalādikammanānattassa, devagatisaṃvattaniyatāditabbhedassa, kaṇhasukkavipākanānattassa, diṭṭhadhammavedanīyatāditabbhedassa, parittabhūmakādikiriyānānattassa, tihetukāditabbhedassa vasena anupassitabbanti yojanā. Ādi-saddena savatthukāvatthukādinānattassa puggalattayasādhāraṇāditabbhedassa ca saṅgaho daṭṭhabbo. Sarāgādīnanti mahāsatipaṭṭhānasutte (dī. ni. 2.381; ma. ni. 1.114) āgatānaṃ sarāgavītarāgādibhedānaṃ. Salakkhaṇa-sāmaññalakkhaṇānanti phusanāditaṃtaṃsalakkhaṇānañceva aniccatādisāmaññalakkhaṇānañca vasenāti yojanā.

Suññatadhammassāti anattatāsaṅkhātasuññatasabhāvassa. 『『Salakkhaṇa-sāmaññalakkhaṇāna』』nti hi iminā yo ito bāhirakehi sāminivāsīkārakavedakaadhiṭṭhāyakabhāvena parikappito attā, tassa saṅkhāresu niccatā sukhatā viya katthacipi abhāvo vibhāvito. Natthi etesaṃ attāti anattā, yasmā pana saṅkhāresu ekadhammopi attā na hoti, tasmā te na attātipi anattāti ayaṃ tesaṃ suññatadhammo. Tassa suññatadhammassa, yaṃ vibhāvetuṃ abhidhamme (dha. sa. 121) 『『tasmiṃ kho pana samaye dhammā hontī』』tiādinā suññatavāradesanā vuttā. Sesaṃ suviññeyyameva.

Ambapālisuttavaṇṇanā niṭṭhitā.

  1. Satisuttavaṇṇanā

  2. Saratīti sato. Ayaṃ pana na yāya kāyaci satiyā sato, atha kho edisāyāti dassento 『『kāyādianupassanāsatiyā』』ti āha. Catusampajaññapaññāyāti catubbidhasampajaññapaññāya, abhikkamanaṃ abhikkantanti āha – 『『abhikkantaṃ vuccati gamana』』nti. Tathā paṭikkamanaṃ paṭikkantanti vuttaṃ – 『『paṭikkantaṃ nivattana』』nti. Nivattanañca nivattimattaṃ, nivattitvā pana gamanaṃ gamanameva. Kāyaṃ abhiharanto abhigamanavasena kāyaṃ nāmento. Ṭhānanisajjāsayanesu yo gamanādividhinā kāyassa purato abhihāro, so abhikkamo, pacchato apaharaṇaṃ paṭikkamoti dassento 『『ṭhānepī』』tiādimāha. Āsanassāti pīṭhakādiāsanassa. Purimaaṅgābhimukhoti aṭanikādipurimāvayavābhimukho. Saṃsarantoti saṃsappanto. Paccāsaṃsarantoti paṭiāsappanto. Eseva nayoti iminā sarīrasseva abhimukhasaṃsappanapaṭiāsappanāni nidasseti.

Sammā pajānanaṃ sampajānaṃ. Tena attanā kātabbakiccassa karaṇasīlo sampajānakārīti āha – 『『sampajaññena sabbakiccakārī』』ti. Sampajānameva hi sampajaññaṃ. Sampajaññasseva vā kārīti sampajaññasseva karaṇasīlo. Sampajaññaṃ karotevāti abhikkantādīsu asammohaṃ uppādeti eva, sampajānasseva vā kāro etassa atthīti sampajānakārī.

Dhammato vaḍḍhitasaṅkhātena saha atthena vattatīti sātthakaṃ, abhikkantādi, sātthakassa sampajānanaṃ sātthakasampajaññaṃ. Sappāyassa attano upakārāvahassa hitassa sampajānanaṃ sappāyasampajaññaṃ. Abhikkamādīsu bhikkhācāragocare, aññatthāpi ca pavattesu avijahite kammaṭṭhānasaṅkhāte gocare sampajaññaṃ gocarasampajaññaṃ. Abhikkamādīsu asammuyhanameva sampajaññaṃ asammohasampajaññaṃ. Pariggaṇhitvāti tulayitvā tīretvā, paṭisaṅkhāyāti attho. Saṅghadassaneneva uposathapavāraṇādiatthaṃ gamanaṃ saṅgahitaṃ. Asubhadassanādīti ādi-saddena kasiṇaparikammādīnaṃ saṅgaho daṭṭhabbo. Saṅkhepato vuttamatthaṃ vivarituṃ 『『cetiyaṃ disvāpi hī』』tiādi vuttaṃ. Arahattaṃ pāpuṇātīti ukkaṭṭhaniddeso eso. Samathavipassanuppādanampi hi bhikkhuno vuddhi eva. Dakkhiṇadvāreti cetiyaṅgaṇassa dakkhiṇadvāre, tathā pacchimadvāretiādīsu. Abhayavāpi pāḷiyanti abhayavāpiyā puratthimatīre.

Buddhavaṃsa-ariyavaṃsa-cetiyavaṃsa-dīpavaṃsādivaṃsakathanato mahāariyavaṃsabhāṇako thero. Paññāyanaṭṭhāneti cetiyassa paññāyanaṭṭhāne. Ekapaduddhāreti paduddhārapatiṭṭhānaparivattanaṃ akatvā ekasmiṃyeva avaṭṭhāne. Kecīti abhayagirivāsino.

Tasmiṃ panāti sātthakasampajaññavasena pariggahitaatthepi gamane. Attho nāma dhammato vaḍḍhīti yaṃ sātthakanti adhippetaṃ gamanaṃ, taṃ sappāyamevāti siyā kassaci āsaṅkāti tannivattanatthaṃ 『『cetiyadassanaṃ tāvā』』tiādi āraddhaṃ. Cittakammarūpakāni viyāti cittakammakatā paṭimāyo viya, yantapayogena vā vicittakammā paṭimāya sadisā yantarūpakā viya. Asamapekkhanaṃ gehassitaaññāṇupekkhāvasena ārammaṇe ayoniso olokanādi. Yaṃ sandhāya vuttaṃ 『『cakkhunā rūpaṃ disvā uppajjati upekkhā bālassa mūḷhassa puthujjanassā』』tiādi (ma. ni. 3.308). Hatthiādisammaddena jīvitantarāyo. Visabhāgarūpadassanādinā brahmacariyantarāyo.

Pabbajitadivasato paṭṭhāya bhikkhūnaṃ anuvattanakathā āciṇṇā, ananuvattanakathā pana tassā aparā dutiyā nāma hotīti āha – 『『dve kathā nāma na kathitapubbā』』ti. Evanti iminā 『『sace panā』』tiādikaṃ sabbampi vuttākāraṃ paccāmasati, na 『『purisassa mātugāmāsubha』』ntiādikaṃ vuccamānaṃ.

Yogakammassa pavattiṭṭhānatāya bhāvanāya ārammaṇaṃ kammaṭṭhānaṃ vuccatīti āha 『『kammaṭṭhānasaṅkhātaṃ gocara』』nti. Uggahetvāti yathā uggahanimittaṃ uppajjati, evaṃ uggahakosallassa sampādanavasena uggahetvā.

Haratīti kammaṭṭhānaṃ pavatteti, yāva piṇḍapātapaṭikkamā anuyuñjatīti attho. Na paccāharatīti āhārūpabhogato yāva divāṭṭhānupasaṅkamanā kammaṭṭhānaṃ na paṭineti. Samādāya vattati sammā ādiyitvā tesaṃ vattānaṃ paripūraṇavasena vattati. Sarīraparikammanti mukhadhovanādisarīrapaṭijagganaṃ. Dve tayo pallaṅketi dve tayo nisajjāvāre dve tīṇi uṇhāsanāni. Tenāha – 『『usumaṃ gāhāpento』』ti. Kammaṭṭhānasīsenevāti kammaṭṭhānamukheneva kammaṭṭhānaṃ avijahanto eva. Tena 『『pattopi acetano』』tiādinā pavattetabbakammaṭṭhānaṃ, yathāparihariyamānaṃ vā kammaṭṭhānaṃ avijahitvāti dasseti. Tathevāti tikkhattumeva. Paribhogacetiyato sarīracetiyaṃ garutaranti katvā 『『cetiyaṃ vanditvā』』ti cetiyavandanāya paṭhamaṃ karaṇīyatā vuttā. Tathā hi aṭṭhakathāyaṃ – 『『cetiyaṃ bādhayamānā bodhisākhā haritabbā』』ti vuttā. Buddhaguṇānussaraṇavaseneva bodhiñca paṇipātakaraṇanti āha – 『『buddhassa bhagavato sammukhā viya nipaccakāraṃ dassetvā』』ti. Gāmasamīpeti gāmassa upacāraṭṭhāne.

Janasaṅgahaṇatthanti 『『mayi akathente etesaṃ ko kathessatī』』ti dhammānuggahena janasaṅgahaṇatthaṃ. Tasmāti yasmā 『『dhammakathā nāma kathetabbā evā』』ti aṭṭhakathācariyā vadanti, yasmā ca dhammakathā kammaṭṭhānavinimuttā nāma natthi, tasmā. Kammaṭṭhānasīsenevāti attanā parihariyamānaṃ kammaṭṭhānaṃ avijahanto tadanuguṇaṃyeva dhammakathaṃ kathetvā. Anumodanaṃ katvāti etthāpi 『『kammaṭṭhānasīsenevā』』ti ānetvā sambandhitabbaṃ. Sampattaparicchedenevāti paricito aparicitotiādivibhāgaṃ akatvā sampattakoṭiyā eva, samāgamamattenevāti attho. Bhayeti paracakkādibhaye.

Kammajatejoti gahaṇiṃ sandhāyāha. Kammaṭṭhānavīthiṃ nārohati khudāparissamena kilantakāyattā samādhānābhāvato. Avasesaṭṭhāneti yāguyā aggahitaṭṭhāne. Poṅkhānupoṅkhanti kammaṭṭhānupaṭṭhānassa aviccheda-dassanametaṃ, yathā poṅkhānupoṅkhaṃ pavattāya sarapaṭipāṭiyā anavicchedo, evametassapi kammaṭṭhānupaṭṭhānassāti vuttaṃ hoti.

Nikkhittadhuro bhāvanānuyoge. Vattapaṭipattiyā apūraṇena sabbavattāni bhinditvā. Kāme avītarāgo hoti. Kāye avītarāgo. Rūpe avītarāgo. Yāvadatthaṃ udarāvadehaṃ bhuñjitvā seyyasukhaṃ passasukhaṃ middhasukhaṃ anuyutto viharati. Aññataraṃ devanikāyaṃ paṇidhāya brahmacariyaṃ caratī』』ti (dī. ni. 3.320; ma. ni. 1.186) evaṃ vuttaṃ pañcavidhacetovinibandhacitto. Caritvāti pavattitvā.

Gatapaccāgatikavattavasenāti bhāvanāsahitaṃyeva bhikkhāya gatapaccāgataṃ gamanapaccāgamanaṃ etassa atthīti gatapaccāgatikaṃ, tadeva vattaṃ, tassa vasena. Attano hitasukhaṃ kāmenti icchantīti attakāmā, dhammacchandavanto. 『『Dhammo』』ti hi hitaṃ taṃnimittakañca sukhanti. Atha vā viññūnaṃ dhammānaṃ attaniyattā attabhāvaparicchannattā ca attā nāma dhammo. Tenāha bhagavā – 『『attadīpā, bhikkhave, viharatha attasaraṇā』』tiādi (saṃ. ni. 3.43). Taṃ kāmenti icchantīti attakāmā. Usabhaṃ nāma vīsati yaṭṭhiyo. Tāya saññāyāti tāya pāsāṇasaññāya, 『『ettakaṃ ṭhānamāgatā』』ti jānantāti adhippāyo. So eva nayo ayaṃ bhikkhūtiādiko yo ṭhāne vutto, so eva nisajjāyapi nayo. Pacchato āgacchantānaṃ chinnabhattabhāvabhayenapi yonisomanasikāraṃ paribrūheti.

Maddantāti dhaññakaraṇaṭṭhāne sālisīsāni maddantā. Mahāpadhānaṃ pūjessāmīti amhākaṃ atthāya lokanāthena cha vassāni kataṃ dukkaracariyaṃ evāhaṃ yathāsatti pūjessāmīti. Paṭipattipūjā hi satthupūjā, na āmisapūjāti. Ṭhānacaṅkamamevāti adhiṭṭhātabbairiyāpathakālavasena vuttaṃ, na bhojanādikālesu avassaṃ kātabbanisajjāya paṭikkhepavasena.

Vīthiṃ otaritvā ito cito anoloketvā paṭhamameva vīthiyo sallakkhetabbāti āha 『『vīthiyo sallakkhetvā』』ti. Yaṃ sandhāya vuccati – 『『pāsādikena abhikkantenā』』tiādi. Taṃ dassetuṃ 『『tattha cā』』tiādi vuttaṃ. Āhāre paṭikūlasaññaṃ upaṭṭhapetvātiādīsu yaṃ vattabbaṃ, taṃ heṭṭhā vuttameva. Aṭṭhaṅgasamannāgatanti 『『yāvadeva imassa kāyassa ṭhitiyā』』tiādinā (ma. ni. 1.23; 2.24; 3.75; saṃ. ni. 4.120; a. ni. 6.58; 8.9) vuttehi aṭṭhahi aṅgehi samannāgataṃ katvā. Neva davāyātiādi pana paṭikkhepadassanaṃ.

Paccekabodhiṃ sacchikaroti, yadi upanissayasampanno hotīti sambandho. Idañca yathā heṭṭhā tīsu ṭhānesu, evaṃ ito paresu ṭhānesu upanetvā sambandhitabbaṃ. Tattha paccekabodhiyā upanissayasampadā kappānaṃ dve asaṅkhyeyyāni satasahassañca tajjaṃ puññañāṇasambhārasambharaṇaṃ, sāvakabodhiyaṃ aggasāvakānaṃ ekaṃ asaṅkhyeyyaṃ kappasatasahassañca, mahāsāvakānaṃ kappasatasahassameva tajjaṃ sambhārasambharaṇaṃ, itaresaṃ atītāsu jātīsu vivaṭṭasannissayavasena nibbattitaṃ nibbedhabhāgiyaṃ kusalaṃ. Bāhiyo dārucīriyoti bāhiyavisaye jātasaṃvaddhatāya bāhiyo, dārucīrapariharaṇena dārucīriyoti laddhasamañño. So hi āyasmā 『『tasmātiha te, bāhiya, evaṃ sikkhitabbaṃ – diṭṭhe diṭṭhamattaṃ bhavissatī』』tiādivasappavattena (udā. 10) saṃkhitteneva ovādena khippataraṃ visesaṃ adhigacchi. Tena vuttaṃ 『『khippābhiñño vā hoti seyyathāpi thero bāhiyo dārucīriyo』』ti. Evaṃ mahāpañño vātiādīsu yathārahaṃ vattabbanti.

Tanti asammuyhanaṃ. Evanti idāni vuccamānākāradassanaṃ. Attā abhikkamatīti iminā andhaputhujjanassa diṭṭhiggāhavasena abhikkame sammuyhanaṃ dasseti, ahaṃ abhikkamāmīti pana iminā mānaggāhavasena, tadubhayaṃ pana taṇhāya vinā na hotīti taṇhāggāhavasenapi sammuyhanaṃ dassitameva hoti, 『『tathā asammuyhanto』』ti vatvā taṃ asammuyhanaṃ yena ghanavinibbhogena hoti, taṃ dassento 『『abhikkamāmīti citte uppajjamāne』』tiādimāha. Tattha yasmā vāyodhātuyā anugatā tejodhātu uddharaṇassa paccayo. Uddharaṇagatikā hi tejodhātūti uddharaṇe vāyodhātuyā tassā anugatabhāvo, tasmā imāsaṃ dvinnamettha dhātūnaṃ sāmatthiyato adhimattatā, itarāsañca omattatāti dassento 『『ekekapāduddharaṇe…pe… balavatiyo』』ti āha. Yasmā pana tejodhātuyā anugatā vāyodhātu atiharaṇavītiharaṇānaṃ paccayo. Tiriyagatikāya hi vāyodhātuyā atiharaṇavītiharaṇesu sātisayo byāpāroti tejodhātuyā tassānugatabhāvo, tasmā imāsaṃ dvinnamettha sāmatthiyato adhimattatā, itarāsañca omattatāti dassento 『『tathā atiharaṇavītiharaṇesū』』ti āha. Satipi anugamanānugantabbatāvisese tejodhātuvāyodhātubhāvamattaṃ sandhāya tathā-saddaggahaṇaṃ.

Tattha akkantaṭṭhānato pādassa ukkhipanaṃ uddharaṇaṃ, ṭhitaṭṭhānaṃ atikkamitvā purato haraṇaṃ atiharaṇaṃ. Rukkhakhāṇuādipariharaṇatthaṃ, patiṭṭhitapādaghaṭṭanapariharaṇatthaṃ vā passena haraṇaṃ vītiharaṇaṃ. Yāva patiṭṭhitapādo, tāva āharaṇaṃ atiharaṇaṃ, tato paraṃ haraṇaṃ vītiharaṇanti ayaṃ vā etesaṃ viseso. Yasmā pathavīdhātuyā anugatā āpodhātu vossajjanassa paccayo. Garutarasabhāvā hi āpodhātūti vossajjane pathavīdhātuyā tassānugatabhāvo, tasmā tāsaṃ dvinnamettha sāmatthiyato adhimattatā, itarāsañca omattatāti dassento āha 『『vossajjane…pe… balavatiyo』』ti. Yasmā pana āpodhātuyā anugatā pathavīdhātu sannikkhepanassa paccayo. Patiṭṭhābhāve viya patiṭṭhāpanepi tassā sātisayakiccattā āpodhātuyā tassā anugatabhāvo, tathā ghaṭṭanakiriyāya pathavīdhātuyā vasena sannirumbhanassa sijjhanato tatthāpi pathavīdhātuyā āpodhātuanugatabhāvo, tasmā vuttaṃ – 『『tathā sannikkhepanasannirumbhanesū』』ti.

Tatthāti tasmiṃ abhikkamane, tesu vā vuttesu uddharaṇādīsu chasu koṭṭhāsesu. Uddharaṇeti uddharaṇakkhaṇe. Rūpārūpadhammāti uddharaṇākārena pavattā rūpadhammā taṃsamuṭṭhāpakā arūpadhammā ca. Atiharaṇaṃ na pāpuṇanti khaṇamattāvaṭṭhānato. Tattha tatthevāti yattha yattha uppannā, tattha tattheva. Na hi dhammānaṃ desantarasaṅkamanaṃ atthi. Pabbaṃ pabbantiādi uddharaṇādikoṭṭhāse sandhāya sabhāgasantativasena vuttanti veditabbaṃ. Atiittaro hi rūpadhammānampi pavattikkhaṇo, gamanassādānaṃ devaputtānaṃ heṭṭhupariyāyena paṭimukhaṃ dhāvantānaṃ sirasi pāde ca baddhakhuradhārāsamāgamatopi sīghataro. Yathā tilānaṃ bhajjiyamānānaṃ taṭataṭāyanena bhedo lakkhīyati, evaṃ saṅkhatadhammānaṃ uppādenāti dassanatthaṃ 『『taṭataṭāyantā』』ti vuttaṃ. Uppannā hi ekantato bhijjantīti.

Saddhiṃ rūpenāti idaṃ tassa tassa cittassa nirodhena saddhiṃ nirujjhanakarūpadhammavasena vuttaṃ, yaṃ tato sattarasamacittassa uppādakkhaṇe uppannaṃ. Aññathā yadi rūpārūpadhammā samānakkhaṇā siyuṃ, 『『rūpaṃ garupariṇāmaṃ dandhanirodha』』ntiādivacanehi virodho siyā. Tathā – 『『nāhaṃ, bhikkhave, aññaṃ ekadhammampi samanupassāmi, yaṃ evaṃ lahuparivattaṃ, yathayidaṃ citta』』nti (a. ni. 1.48) evamādipāḷiyā ca. Cittacetasikā hi sārammaṇasabhāvā yathābalaṃ attano ārammaṇapaccayabhūtamatthaṃ vibhāventāyeva uppajjantīti tesaṃ taṃsabhāvanipphattianantaraṃ nirodho, rūpadhammā pana anārammaṇā pakāsetabbā. Evaṃ tesaṃ pakāsetabbabhāvanipphatti soḷasahi cittehi hotīti taṅkhaṇāyukatā tesaṃ icchitā, lahukaviññāṇassa visayasaṅgatimattapaccayatāya tiṇṇaṃ khandhānaṃ, visayasaṅgatimattatāya ca viññāṇassa lahuparivattitā, dandhamahābhūtapaccayatāya rūpadhammānaṃ dandhaparivattitā. Nānādhātuyā yathābhūtañāṇaṃ kho pana tathāgatasseva, tena ca purejātapaccayo rūpadhammova vutto, pacchājātapaccayo ca tassevāti rūpārūpadhammānaṃ samānakkhaṇatā na yujjateva, tasmā vuttanayenevettha attho veditabbo.

Aññaṃuppajjate cittaṃ, aññaṃ cittaṃ nirujjhatīti yaṃ purimuppannaṃ cittaṃ, taṃ aññaṃ, taṃ pana nirujjhantaṃ aparassa anantarādipaccayo hutvā eva nirujjhatīti tathāladdhapaccayaṃ aññaṃ uppajjate cittaṃ. Yadi evaṃ tesaṃ antaro labbheyyāti, noti āha 『『avīcimanupabandho』』ti. Yathā vīci antaro na labbhati, 『『tadeveta』』nti avisesavidū maññanti, evaṃ anu anu pabandho cittasantāno rūpasantāno ca nadīsotova nadiyaṃ udakappavāho viya vattati.

Abhimukhaṃ lokitaṃ ālokitanti āha 『『puratopekkhana』』nti. Yasmā yaṃdisābhimukho gacchati tiṭṭhati nisīdati vā, tadabhimukhaṃ pekkhanaṃ ālokitaṃ , tasmā tadanugataṃ vidisālokanaṃ vilokitanti āha 『『vilokitaṃ nāma anudisāpekkhana』』nti. Sammajjanaparibhaṇḍādikaraṇe olokitassa, ullokāharaṇādīsu ullokitassa, pacchato āgacchantassa parissayassa parivajjanādivasena apalokitassa ca siyā sambhavoti āha – 『『iminā vā mukhena sabbānipi tāni gahitānevā』』ti.

Kāyasakkhinti kāyena sacchikatavantaṃ, paccakkhakārinanti attho. Sohāyasmā vipassanākāle eva 『『yamevāhaṃ indriyesu aguttadvārataṃ nissāya sāsane anabhiratiādivippakāraṃ patto, tameva suṭṭhu niggahessāmī』』ti ussāhajāto balavahirottappo, tattha ca katādhikārattā indriyasaṃvare ukkaṃsapāramippatto, teneva naṃ satthā – 『『etadaggaṃ, bhikkhave, mama sāvakānaṃ bhikkhūnaṃ indriyesu guttadvārānaṃ yadidaṃ nando』』ti (a. ni. 1.230) etadagge ṭhapesi.

Sātthakatā ca sappāyatā ca veditabbā ālokitavilokitassāti ānetvā sambandho. Tasmāti kammaṭṭhānāvijahanasseva gocarasampajaññabhāvatoti vuttamevatthaṃ hetubhāvena paccāmasati. Attano kammaṭṭhānavaseneva ālokanavilokanaṃ kātabbaṃ, khandhādikammaṭṭhānikehi añño upāyo na gavesitabboti adhippāyo. Yasmā ālokitādisamaññāpi dhammamattasseva pavattiviseso, tasmā tassa yāthāvato pajānanaṃ asammohasampajaññanti dassetuṃ 『『abbhantare』』tiādi vuttaṃ. Cittakiriyavāyodhātuvipphāravasenāti kiriyamayacittasamuṭṭhānavāyodhātuyā calanākārapavattivasena. Adho sīdatīti thokaṃ otarati. Uddhaṃ laṅghetīti laṅghantaṃ viya upari gacchati.

Aṅgakiccaṃ sādhayamānanti padhānabhūtaṃ aṅgakiccaṃ nipphādentaṃ, upapattibhavassa sarīraṃ hutvāti attho. Paṭhamajavanepi…pe… sattamajavanepi na hotīti idaṃ pañcadvāraviññāṇavīthiyaṃ 『『itthī puriso』』ti rajjanādīnaṃ abhāvaṃ sandhāya vuttaṃ. Tattha hi āvajjanavoṭṭhabbanānaṃ ayoniso āvajjanavoṭṭhabbanavasena iṭṭhe itthirūpādimhi lobhamattaṃ, aniṭṭhe paṭighamattaṃ uppajjati. Manodvāre pana 『『itthī puriso』』ti rajjanādi hoti, tassa pañcadvārajavanaṃ mūlaṃ, yathāvuttaṃ vā sabbaṃ bhavaṅgādi. Evaṃ manodvārajavanassa mūlabhūtadhammaparijānanavaseneva mūlapariññā vuttā, āgantukatāvakālikatā pana pañcadvārajavanasseva apubbabhāvavasena ceva ittarabhāvavasena ca vuttā. Heṭṭhupariyavasena bhijjitvā patitesūti heṭṭhimassa uparimassa ca aparāparaṃ bhaṅgappattimāha.

Tanti javanaṃ. Tassa javanassa na yuttanti sambandho. Āgantuko abbhāgato. Udayabbayaparicchinno tāvatako kālo etesanti tāvakālikāni.

Etaṃ asammohasampajaññaṃ. Samavāyeti sāmaggiyaṃ. Tatthāti pañcakkhandhavasena ālokanavilokane paññāyamāne tabbinimutto – ko eko āloketi, ko viloketi. Upanissayapaccayoti idaṃ suttantanayena pariyāyato vuttaṃ. Sahajātapaccayoti nidassanamattametaṃ aññamaññasampayuttaatthiavigatādipaccayānampi labbhanato.

Kāleti samiñjituṃ yuttakāle samiñjantassa, tathā pasāretuṃ yuttakāle pasārentassa. 『『Maṇisappo nāma ekā sappajātī』』ti vadanti. Laḷananti kampanaṃ, līḷākaraṇaṃ vā.

Uṇhapakatiko pariḷāhabahulakāyo. Sīlassa vidūsanena ahitāvahattā micchājīvavasena uppannaṃ asappāyaṃ. 『『Cīvarampi acetana』』ntiādinā cīvarassa viya kāyopi acetanoti kāyassa attasuññatāvibhāvanena 『『abbhantare』』tiādinā vuttamevatthaṃ paridīpento itarītarasantosassa kāraṇaṃ dasseti. Tenāha 『『tasmā』』tiādi.

Catupañcagaṇṭhikāhatoti āhatacatupañcagaṇṭhiko, catupañcagaṇṭhikāhi vā hatasobho.

Aṭṭhavidhopi atthoti aṭṭhavidhopi payojanaviseso. Mahāsivattheravādavasena 『『imassa kāyassa ṭhitiyā』』tiādinā nayena vutto daṭṭhabbo. Imasmiṃ pakkhe 『『neva davāyātiādinā nayenā』』ti pana idaṃ paṭikkhepaṅgadassanamukhena pāḷi āgatāti katvā vuttanti daṭṭhabbaṃ.

Pathavīsandhārakajalassa taṃsandhārakavāyunā viya paribhuttassa āhārassa vāyodhātuyāva āsaye avaṭṭhānanti āha – 『『vāyodhātuvaseneva tiṭṭhatī』』ti. Atiharatīti yāva mukhā abhiharati. Vītiharatīti tato kucchiyaṃ vimissaṃ karonto harati. Atiharatīti vā mukhadvāraṃ atikkāmento harati. Vītiharatīti kucchigataṃ passato harati. Parivattetīti aparāparaṃ cāreti. Ettha ca āhārassa dhāraṇaparivattanasañcuṇṇanavisosanāni pathavīdhātusahitā eva vāyodhātu karoti, na kevalāti tāni pathavīdhātuyā kiccabhāvena vuttāni, sā eva dhāraṇādīni kiccāni karontassa sādhāraṇāti vuttāni. Allattañca anupāletīti yathā vāyodhātuādīhi aññehi visosanaṃ na hoti, tathā anupāleti allabhāvaṃ. Tejodhātūti gahaṇīsaṅkhātā tejodhātu. Sā hi antopaviṭṭhaṃ āhāraṃ paripāceti. Añjaso hotīti āhārassa pavisanādīnaṃ maggo hoti. Ābhujatīti pariyesanavasena, ajjhoharaṇajiṇṇājiṇṇatādipaṭisaṃvedanavasena ca āvajjeti, vijānātīti attho. Taṃtaṃvijānanassa paccayabhūtoyeva hi payogo 『『sammāpayogo』』ti vutto. Yena hi payogena pariyesanādi nipphajjati, so tabbisayavijānanampi nipphādeti nāma tadavinābhāvato. Atha vā sammāpayogaṃ sammāpaṭipattiṃ anvāya āgamma ābhujati samannāharati. Ābhogapubbako hi sabbopi viññāṇabyāpāroti tathā vuttaṃ.

Gamanatoti bhikkhācāravasena gocaragāmaṃ uddissa gamanato. Pariyesanatoti gocaragāme bhikkhatthaṃ āhiṇḍanato. Paribhogatoti āhārassa paribhuñjanato. Āsayatoti pittādiāsayato. Āsayati ettha ekajjhaṃ pavattamānopi kammabalavavatthito hutvā mariyādavasena aññamaññaṃ asaṅkarato sayati tiṭṭhati pavattatīti āsayo, āmāsayassa upari tiṭṭhanako pittādiko. Mariyādattho hi ayamākāro. Nidheti yathābhutto āhāro nicito hutvā tiṭṭhati etthāti nidhānaṃ, āmāsayo, tato nidhānato. Aparipakkatoti gahaṇīsaṅkhātena kammajatejena avipakkato. Paripakkatoti yathābhuttassa āhārassa vipakkabhāvato. Phalatoti nipphattito. Nissandatoti ito cito ca vissandanato . Sammakkhanatoti sabbaso makkhanato. Ayamettha saṅkhepo, vitthāro pana visuddhimaggasaṃvaṇṇanāya (visuddhi. mahāṭī. 1.294) gahetabbo.

Sarīrato sedā muccantīti vegasandhāraṇena uppannapariḷāhato sarīrato sedā muccanti. Aññe ca rogā kaṇṇasūlabhagandarādayo. Aṭṭhāneti manussāmanussapariggahe ayuttaṭṭhāne khettadevāyatanādike. Kuddhā hi manussā amanussāpi vā jīvitakkhayaṃ pāpenti. Vissaṭṭhattā neva tassabhikkhuno attano, kassaci anissajjitattā jigucchanīyattā ca na parassa, udakatumbatoti veḷunāḷiādiudakabhājanato. Tanti chaḍḍitaudakaṃ.

Ettha ca eko iriyāpatho dvīsu ṭhānesu āgato, so pubbe abhikkamapaṭikkamagahaṇena. 『『Gamanepi purato pacchato ca kāyassa abhiharaṇaṃ vuttanti idha gamanameva gahita』』nti apare. Yasmā idha sampajaññakathāyaṃ asammohasampajaññameva dhuraṃ, tasmā antarantare iriyāpathe pavattānaṃ rūpārūpadhammānaṃ tattha tattheva nirodhadassanavasena sampajānakāritā gahitāti. Majjhimabhāṇakā pana evaṃ vadanti – eko hi bhikkhu gacchanto aññaṃ cintento, aññaṃ vitakkento gacchati, eko kammaṭṭhānaṃ avissajjetvāva gacchati, tathā eko tiṭṭhanto, nisīdanto, sayanto aññaṃ cintento, aññaṃ vitakkento sayati, eko kammaṭṭhānaṃ avissajjetvāva sayati. Ettakena pana na pākaṭaṃ hotīti caṅkamanena dīpenti. Yo bhikkhu caṅkamanaṃ otaritvā caṅkamanakoṭiyaṃ ṭhito pariggaṇhāti – 『『pācīnacaṅkamanakoṭiyaṃ pavattā rūpārūpadhammā pacchimacaṅkamanakoṭiṃ appatvā ettheva niruddhā, pacchimacaṅkamanakoṭiyaṃ pavattāpi pācīnacaṅkamanakoṭiṃ appatvā ettheva niruddhā, caṅkamanamajjhe pavattā ubho koṭiyo appatvā ettheva niruddhā, caṅkamane pavattā rūpārūpadhammā ṭhānaṃ appatvā ettheva niruddhā, ṭhāne pavattā nisajjaṃ appatvā ettheva niruddhā, nisajjāya pavattā sayanaṃ appatvā ettheva niruddhā』』ti, evaṃ pariggaṇhanto pariggaṇhanto eva cittaṃ bhavaṅgaṃ otāreti, uṭṭhahanto pana kammaṭṭhānaṃ gahetvāva uṭṭhahati. Ayaṃ bhikkhu gatādīsu sampajānakārī nāma hotīti.

Evampi sutte kammaṭṭhānaṃ avibhūtaṃ hoti, kammaṭṭhānaṃ avibhūtaṃ na kātabbaṃ, tasmā so bhikkhu yāva sakkoti, tāva caṅkamitvā ṭhatvā nisīditvā sayamāno evaṃ pariggahetvā sayati – 『『kāyo acetano mañco acetano, kāyo na jānāti 『ahaṃ mañce sayito』ti, mañcopi na jānāti 『mayi kāyo sayito』ti, acetano kāyo acetane mañce sayito』』ti, evaṃ pariggaṇhanto eva cittaṃ bhavaṅgaṃ otāreti, pabujjhanto kammaṭṭhānaṃ gahetvāva pabujjhatīti ayaṃ sutte sampajānakārī nāma hoti. Kāyikādikiriyānibbattanena tammayattā āvajjanakiriyānibbattakattā āvajjanakiriyāsamuṭṭhitattā ca javanaṃ, sabbampi vā chadvārappavattaṃ kiriyāmayapavattaṃ nāma, tasmiṃ sati jāgaritaṃ nāma hotīti pariggaṇhanto jāgarite sampajānakārī nāma. Apica rattindivaṃ cha koṭṭhāse katvā pañca koṭṭhāse jaggantopi jāgarite sampajānakārī nāma hotīti.

Vimuttāyatanasīse ṭhatvā dhammaṃ desentopi bāttiṃsatiracchānakathaṃ pahāya dasakathāvatthunissitasappāyakathaṃ kathentopi bhāsite sampajānakārī nāma hoti. Aṭṭhatiṃsāya ārammaṇesu cittaruciyaṃ ārammaṇaṃ manasikāraṃ pavattentopi dutiyajjhānaṃ samāpannopi tuṇhībhāve sampajānakārī nāma. Dutiyañhi jhānaṃ vacīsaṅkhārappahānato visesato tuṇhībhāvo nāmāti. Oṭṭhe cātiādīsu ca-saddena kaṇṭhasīsanābhiādīnaṃ saṅgaho daṭṭhabbo. Tadanurūpaṃ payoganti tassa uppattiyā anucchavikaṃ cittassa pavattiākārasaññitaṃ payogaṃ, yato sabbe vicārādayo nipphajjanti. Upādārūpapavattiyāti viññattivikārasahitasaddāyatanuppattiyā. Evanti vuttappakārena. Sattasupi ṭhānesu asammuyhanavasena 『『missaka』』nti vuttaṃ. Maggasammāsatiyāpi kāyānupassanādianurūpattā sampajaññānurūpapubbabhāgaṃ sattaṭṭhāniyassa ekantalokiyattā.

Satisuttavaṇṇanā niṭṭhitā.

  1. Bhikkhusuttavaṇṇanā

  2. Yasmā so bhikkhu 『『desetu me, bhante, bhagavā saṃkhittena dhamma』』nti saṃkhittena dhammadesanaṃ yāci, tassa saṃkhittarucibhāvato, tasmā saṃkhitteneva dhammaṃ desetukāmo bhagavā 『『tasmātihā』』tiādimāhāti vuttaṃ – 『『yasmā saṃkhittena desanaṃ yācasi, tasmā』』ti. Kammassakatādiṭṭhikasseva lokiyalokuttaraguṇavisesā ijjhanti, na diṭṭhivipannassa, tasmā vuttaṃ 『『diṭṭhīti kammassakatādiṭṭhī』』ti.

  3. Sālasuttavaṇṇanā

  4. Yathānusiṭṭhaṃ paṭipajjamāne apāyadukkhe apātanavasena dhāraṇaṭṭhena dhammo, sāsanabrahmacariyaṃ, tadeva tadaṅgādivasena kilesānaṃ vinayanaṭṭhena vinayoti āha – 『『dhammoti vā…pe… nāma』』nti. Paṭipakkhadhammehi anabhibhūtatāya eko udetīti ekodīti laddhanāmo samādhi bhūto jāto etesanti ekodibhūtā. Ettha ca ekodibhūtāti etena upacārajjhānāvaho pubbabhāgiko samādhi vutto. Samāhitāti etena upacārappanāsamādhi. Ekaggacittāti etena subhāvito vasippatto appanāsamādhi vuttoti veditabbo. Navakabhikkhūhi bhāvitasatipaṭṭhānā pubbabhāgā. Te hi yathābhūtañāṇāya bhāvitā. Yathābhūtañāṇanti hi sotāpattimaggañāṇaṃ idhādhippetaṃ. Khīṇāsavehi bhāvitasatipaṭṭhānāpi pubbabhāgā. Tesañhi katakaraṇīyānaṃ diṭṭhadhammasukhavihārāya satipaṭṭhānabhāvanā, sekkhānaṃ pana satipaṭṭhānabhāvanā pariññatthāya pavattā lokiyā, parijānanavasena pavattā lokuttarāti 『『missakā』』ti vuttaṃ.

  5. Akusalarāsisuttavaṇṇanā

  6. Pañcame kevaloti kusaladhammehi asammisso, tato eva sakalo sukkapakkho anavajjaṭṭho. Sesaṃ vuttanayameva.

  7. Sakuṇagghisuttavaṇṇanā

  8. Pākatikasakuṇakulesu balavabhāvato tesaṃ hananato sakuṇagghi. Senoti vuttaṃ 『『senassetaṃ adhivacana』』nti, senaviseso pana so veditabbo. Āmisatthāya pattattā 『『lobhasāhasena pattā』』ti vuttaṃ, lobhanimittena sāhasākārena pattāti attho. Naṅgalena kaṭṭhaṃ kasitaṃ naṅgalakaṭṭhaṃ, taṃ karīyati etthāti naṅgalakaṭṭhakaraṇanti āha – 『『adhunā kaṭṭhaṃ khettaṭṭhāna』』nti. Leḍḍuyo tiṭṭhanti etthāti leḍḍuṭṭhānaṃ, leḍḍunimittaṃ kasitaṭṭhānaṃ. Vajjatīti vadaṃ, vacanaṃ. Kucchitaṃ vadaṃ avadaṃ. Garahane hi ayaṃ a-kāro yathā – 『『aputto abhariyā』』ti. Avadaṃ mānetīti avadamānā, attano balamadena lāpaṃ atimaññitvā vadantīti attho. Tenevāha 『『gaccha kho, tvaṃ lāpa, tatrapi me gantvā na mokkhasī』』ti. Yaṃ pana aṭṭhakathāyaṃ vuttaṃ 『『attano balassa suṭṭhu vaṇṇaṃ vadamānā』』ti, tattha attato āpannaṃ gahetvā vuttaṃ. 『『Vadamāno』』ti vā pāṭho, sārambhavasena avhāyantoti attho. Tenāha 『『ehi kho dāni sakuṇagghī』』ti. Suṭṭhu ṭhapetvāti jiyāmuttasarassa viya sīghapātayogyatākaraṇena ubho pakkhe sammā ṭhapetvā. Ayanti sakuṇagghi. Ñatvāti yathābhūtadassanena attano ñāṇena jānitvā. Phālīyitthāti phālacchedatikhiṇasikhare sukkhaleḍḍusmiṃ bhijjittha.

  9. Makkaṭasuttavaṇṇanā

373.Sañcāroti sañcaraṇaṃ. Lepanti silesasadisaṃ ālepanaṃ. Kājasikkā viyāti kājadaṇḍake olaggetabbā sikkā viya. Apica catasso rajjuyo upari bandhanaṭṭhānañcāti pañcaṭṭhānaṃ. Oḍḍitoti olambito. Thunantoti nitthunanto.

  1. Sūdasuttavaṇṇanā

  2. Āhārasampādanena taṃtaṃāhāravatthugate sūdeti paggharetīti sūdo, bhattakārako. Daharehi manāpataraṃ accetabbato atikkamitabbato accayā, bhojane rasavisesā, tasmā nānaccayehīti nānappakārarasavisesehīti attho. Tena vuttaṃ 『『nānaccayehī』』tiādi. Aggīyati asaṅkarato vibhajīyatīti aggo, ambilameva aggo ambilaggoti āha – 『『ambilaggehīti ambilakoṭṭhāsehī』』ti. Dātuṃ abhiharitabbatāya abhihārā, deyyadhammā. Tenāha – 『『abhihaṭānaṃ dāyāna』』nti. Idaṃ me kammaṭṭhānaṃ anulomaṃvāti idaṃ mama kammaṭṭhānaṃ evaṃ pavattamānaṃ anulomāvasānameva hutvā tiṭṭhati. Evaṃ puna pavattamānaṃ ussakkitvā visesanibbattanatthameva hotīti evaṃ nimittaṃ gahetuṃ na sakkoti bālo abyatto, paṇḍito pana sakkoti. Attano cittassāti attano bhāvanācittassa. Pubbabhāgavipassanā satipaṭṭhānāva kathitā 『『sakassa cittassa nimittaṃ uggaṇhātī』』ti vuttattā.

  3. Gilānasuttavaṇṇanā

375.Pādagāmoti nagarassa padasadiso mahantagāmo. Tenevāha 『『vesāliyaṃ viharati veḷuvagāmake』』ti. Ahitanisedhana-hitaniyojana-byasanapariccajana-lakkhaṇo mittabhāvo yesu atthi, te mittā. Ye pana diṭṭhamattasahāyā, te sandiṭṭhā. Ye savisesaṃ bhattimanto, te sambhattāti dassento 『『mittāti mittāvā』』tiādimāha. Assāti bhagavato. Pañcamiyaṃ aṭṭhamiyaṃ cātuddasiyaṃ pañcadasiyanti ekekasmiṃ pakkhe cattāro vāre katvā māsassa aṭṭhavāre.

Vedanānaṃ balavabhāvena kharo pharuso kakkhaḷo. Ābādhoti pubbakammahetutāya kammasamuṭṭhāno ābādho saṅkhāradukkhatāsaṅkhāto sabbakālikattā sarīrassa sabhāgarogo nāma. Nāyamīdiso ābādho, ayaṃ pana bahalatarabyādhitāya 『『visabhāgarogo』』ti vutto. Anta-saddo samīpapavattoti āha – 『『maraṇantaṃ maraṇasantika』』nti. Vedanā…pe… akaronto ukkaṃsagatabhāvitakāyāditāya. Apīḷiyamānoti apīḷiyamāno viya. Ovādameva bhikkhusaṅghassa apalokananti āha – 『『ovādānusāsaniṃ adatvāti vuttaṃ hotī』』ti. Pubbabhāgavīriyaṃ nāma phalasamāpattiyā parikammabhūtavipassanāvīriyaṃ. Jīvitampi jīvitasaṅkhāro patituṃ adatvā attabhāvassa abhisaṅkharaṇato.

『『Ettakaṃ kālaṃ atikkamitvā vuṭṭhahissāmī』』ti khaṇaparicchedavatī samāpatti khaṇikasamāpatti. Niggumbaṃ nijjaṭaṃ katvāti rūpasattakārūpasattakavasena pavattiyamānaṃ vipassanābhāvanaṃ sabbaso khilavirahena niggumbaṃ, abyākulatāya nijjaṭaṃ katvā. Mahāvipassanāvasenāti paccekaṃ savisesaṃ vitthāritānaṃ aṭṭhārasādīnaṃ mahāvipassanānaṃ vasena vipassitvā samāpannā yā samāpatti, sā suṭṭhu vikkhambheti vedanaṃ mahābalavatāya pubbārammaṇassa, mahānubhāvatāya tathāpavattitavipassanāvīriyassa. Yathānāmātiādinā tassa nidassanaṃ dasseti. Vedanāti dukkhavedanā. Cuddasahākārehīti tasseva sattakadvayassa vasena vadati. Sannetvāti antarantarā samāpannajjhānasamāpattisambhūtena vipassanāpītisinehena temetvā. Samāpattīti phalasamāpatti.

Gilānā vuṭṭhitoti gilānabhāvato vuṭṭhito. Sarīrassa garuthaddhabhāvappatti madhurakatāti āha – 『『sañjātagarubhāvo sañjātathaddhabhāvo』』ti. Nānākāratoti puratthimādibhedato. Satipaṭṭhānadhammāti pubbe attanā bhāviyamānā satipaṭṭhānadhammā. Pākaṭā na honti kāyacittānaṃ akammaññatāya. Tanti dhammāti pariyattidhammā na ñāyanti.

Anantaraṃ abāhiranti dhammavasena puggalavasena ca antarabāhiraṃ akatvā. Ettakantiādinā vuttamevatthaṃ vivarati. Daharakāleti attano daharakāle. Na evaṃ hotīti 『『ahaṃ bhikkhusaṅghaṃ pariharissāmī』』tiādiko mānataṇhāmūlako issāmacchariyānaṃ pavattiākāro tathāgatassa na hoti, nattheva pageva tesaṃ samucchinnattāti āha – 『『bodhipallaṅkeyevā』』tiādi. Paṭisaṅkharaṇena veṭhena missakena. Maññeti yathāvuttaṃ paṭisaṅkharaṇasaññitena veṭhamissakena viya jarasakaṭaṃ. Arahattaphalaveṭhenāti arahattaphalasamāpattisaññitena atthabhāvaveṭhena.

Phalasamāpattiyā adhippetattā 『『ekaccānaṃ vedanānanti lokiyānaṃ vedanāna』』nti vuttaṃ. Attadīpāti ettha atta-saddena dhammo eva vutto, svāyamattho heṭṭhā vibhāvito eva. Navavidho lokuttaradhammo veditabbo. So hi catūhi oghehi anajjhottharaṇīyato 『『dīpo』』ti vutto. Tamaaggeti tamayogābhāvena sadevakassa lokassa agge. Sabbesanti sabbesaṃ sikkhākāmānaṃ. Te 『『dhammadīpā viharathā』』ti vuttā catusatipaṭṭhānagocarāva bhikkhū agge bhavissanti.

  1. Bhikkhunupassayasuttavaṇṇanā

376.Kammaṭṭhānakammikāti kammaṭṭhānamanuyuttā. Visesetīti viseso, atisayo, svāyaṃ pubbāparaviseso upādāyupādāya gahetabboti taṃ dassetuṃ 『『tatthā』』tiādimāha.

Uppajjatikilesapariḷāhoti kāye asubhādivasena manasikāraṃ adahantassa manasikārassa vīthiyaṃ apaṭipannatā subhādivasena kāyārammaṇo kilesapariḷāho ca uppajjati. Vīriyārambhassa abhāvena tasmiṃ ārammaṇe cetaso vā līnattaṃ hoti, gocarajjhattato bahiddhā puthuttārammaṇe cittaṃ vikkhipati. Evaṃ kilesapariḷāhe cātiādinā tividhampi bhāvanānuyogassa kilesavatthubhāvaṃ upādāya samuccayavasena aṭṭhakathāyaṃ vuttaṃ. Yasmā pana te pariḷāhalīnattavikkhepā ekajjhaṃ na pavattanti, tasmā pāḷiyaṃ 『『kāyārammaṇo vā』』tiādinā aniyamattho vā-saddo gahito. Kilesānurañjitenāti kilesavivaṇṇitacittena hutvā na vattitabbaṃ. Kathaṃ pana vattitabbanti āha 『『kismiñcidevā』』ti. Na ca vitakketi na ca vicāretīti kilesasahagate vitakkavicāre na pavatteti. Sukhitoti jhānasukhena sukhito.

Imassa bhikkhuno bhāvanā pavattāti sambandho. Yasmā hi imassa bhikkhuno taṃ mūlakammaṭṭhānaṃ paripanthe sati ṭhapetvā buddhaguṇādianussaraṇena cittaṃ pasādetvā mūlakammaṭṭhānabhāvanā pavattā, tasmā paṇidhāya bhāvanāti vuttanti sambandho. Aṭṭhapetvāti cittaṃ appavattetvāti attho veditabbo. Kammaṭṭhānādīnaṃ tiṇṇampi vasena atthayojanā sambhavati. Tenāha 『『tatthā』』tiādi. Sārento viyāti rathaṃ vāhayanto viya. Samappamāṇato aṭṭhakādivasena sutacchitaṃ pakkhipanto viya. Sukheneva kilesānaṃ okāsaṃ adento antarā asajjanto alagganto. Vipassanācārassa āraddhavuttitaṃ aparipanthatañca dassento opammadvayamāha. Byābhaṅgiyāti kājadaṇḍena. Kilesapariḷāhādīnanti kilesapariḷāhalīnattavikkhepānaṃ.

Guḷakhaṇḍādīnīti guḷakhaṇḍasakkharakhaṇḍādīni ucchuvikārabhūtāni. 『『Kāye kāyānupassī viharāmī』』tiādivacanato 『『pubbabhāgavipassanā kathitā』』ti vuttaṃ.

Ambapālivaggavaṇṇanā niṭṭhitā.

  1. Nālandavaggo

  2. Nālandasuttavaṇṇanā

  3. Dutiyavagge paṭhamasuttaṃ heṭṭhā vuttanayattā suviññeyyanti taṃ laṅghitvā 『『dutiye』』ti vuttaṃ.

Bhiyyataro abhiññātoti sambodhiyā seṭṭhataroti abhilakkhito. Bhiyyatarābhiññoti sabbasattesu adhikatarapañño. Tenāha 『『uttaritarañāṇo』』ti. Sammā anavasesato bujjhati etenāti sambodhīti āha – 『『sambodhiyanti sabbaññutaññāṇe』』ti. Nippadesā gahitāti anavasesā buddhaguṇā gahitā aggamaggasiddhiyāva bhagavato sabbaguṇānaṃ siddhattā. Na kevalañca buddhānaṃ, atha kho aggasāvakapaccekabuddhānampi taṃtaṃguṇasamijjhanaṃ aggamaggādhigamenevāti dassento 『『dvepi aggasāvakā』』tiādimāha.

Aparo nayo – pasannoti iminā pasādassa vattamānatā dīpitāti uppannasaddhoti imināpi saddhāya paccuppannatā pakāsitāti āha – 『『evaṃ saddahāmīti attho』』ti. Abhijānāti abhimukhabhāvena sabbaññeyyaṃ jānātīti abhiñño, bhiyyo adhiko abhiññoti bhiyyobhiñño. So eva atisayavacanicchāvasena bhiyyobhiññataroti vuttoti āha – 『『bhiyyataro abhiññāto』』ti. Dutiyavikappe pana abhijānātīti abhiññā, abhivisiṭṭhā paññā. Bhiyyo abhiññā etassāti bhiyyobhiñño, so eva atisayavacanicchāvasena bhiyyobhiññataro. Svāyaṃ assa atisayo abhiññāya bhiyyobhāvakatoti āha – 『『bhiyyatarābhiñño vā』』ti. Sambujjhati etāyāti sambodhi, sabbaññutaññāṇaṃ aggamaggañāṇañca. Sabbaññutaññāṇapadaṭṭhānañhi aggamaggañāṇaṃ, aggamaggañāṇapadaṭṭhānañca sabbaññutaññāṇaṃ sambodhi nāma. Tattha padhānavasena tadatthadassane paṭhamavikappo, padaṭṭhānavasena dutiyavikappo. Kasmā panettha arahattamaggañāṇasseva gahaṇaṃ, nanu heṭṭhimānipi bhagavato maggañāṇāni savāsanameva yathāsakaṃ paṭipakkhavidhamanavasena pavattāni. Savāsanappahānañhi ñeyyāvaraṇappahānanti? Saccametaṃ, taṃ pana aparipuṇṇaṃ paṭipakkhavidhamanassa vippakatabhāvatoti āha 『『arahattamaggañāṇe vā』』ti. Sabbanti sammāsambuddhena adhigantabbaṃ sabbaṃ.

Khādanīyānaṃ uḷāratā sātarasānubhāvenāti āha 『『madhure āgacchatī』』ti. Pasaṃsāya uḷāratā visiṭṭhabhāvenāti āha – 『『seṭṭhe』』ti. Obhāsassa uḷāratā mahantabhāvenāti vuttaṃ – 『『vipule』』ti. Usabhassa ayanti āsabhī, idha pana āsabhī viyāti āsabhī. Tenāha – 『『usabhassa vācāsadisī』』ti. Yena guṇena sā taṃsadisā, taṃ dassetuṃ 『『acalā asampavedhī』』ti vuttaṃ. Yato kutoci anussavanaṃ anussavo. Vijjāṭṭhānādīsu kataparicayānaṃ ācariyānaṃ taṃ taṃ atthaṃ ñāpentī paveṇī ācariyaparamparā. Kevalaṃ attano matiyā 『『iti kira evaṃ kirā』』ti parikappanā itikirā. Piṭakassa ganthassa sampadānato bhūtato tassa gahaṇaṃ piṭakasampadānaṃ. Yathāsutānaṃ attānaṃ ākārassa parivitakkanaṃ ākāraparivitakko. Tathevassa 『『evameta』』nti diṭṭhiyā nijjhānakkhamanaṃ diṭṭhinijjhānakkhanti. Āgamādhigamehi vinā kevalaṃ anussutato takkamaggaṃ nissāya takkanaṃ takko. Anumānavidhiṃ nissāya gahaṇaṃ nayaggāho. Yasmā buddhavisaye ṭhatvā bhagavato ayaṃ therassa codanā therassa ca so avisayo, tasmā 『『paccakkhato ñāṇena paṭivijjhitvā viyā』』ti vuttaṃ. Sīhanādo viyāti sīhanādo. Taṃsadisatā cassa seṭṭhabhāvena, so cettha evaṃ veditabboti dassento 『『sīhanādo』』tiādimāha. Unnādayantenāti asanisadisaṃ karontena.

Anuyogadāpanatthanti anuyogaṃ sodhāpetuṃ. Vimaddakkhamañhi sīhanādaṃ nadanto atthato anuyogaṃ sodheti nāma, anuyujjhanto ca naṃ sodhāpeti nāma. Dātunti sodhetuṃ. Keci 『『dānattha』』nti atthaṃ vadanti, taṃ na yuttaṃ. Na hi yo sīhadānaṃ nadati, so eva tattha anuyogaṃ detīti yujjati. Nighaṃsananti vimaddanaṃ. Dhamamānanti tāpayamānaṃ. Tāpanañcettha gaggariyā dhammāpanasīsena vadati.

Sabbe teti sabbe te atīte niruddhe sammāsambuddhe. Tenetaṃ dasseti – ye te ahesuṃ atītamaddhānaṃ tava abhinīhārato oraṃ sammāsambuddhā, tesaṃ tāva sāvakañāṇagocare dhamme paricchindanto mārādayo viya ca buddhānaṃ lokiyacittācāraṃ tvaṃ jāneyyāsi. Ye pana te abbhatītā, tato parato chinnavaṭumā chinnapapañcā pariyādinnavaṭṭā sabbadukkhavītivattā sammāsambuddhā, tesaṃ sabbesampi tava sāvakañāṇassa avisayabhūte dhamme kathaṃ jānissasīti. Tenāti sambodhisaṅkhātena sabbaññutaññāṇapadaṭṭhānena arahattamaggañāṇena. Evaṃsīlāti tādisasīlā. Samādhipakkhāti samādhi ca samādhipakkhā ca samādhipakkhā ekadesasarūpekasesanayena. Tattha samādhipakkhāti vīriyasatiyo tadanuguṇā ca dhammā veditabbā . Jhānasamāpattīsu yebhuyyena vihāravohāro, jhānasamāpattiyo samādhippadhānāti vuttaṃ 『『samādhipakkhānaṃ dhammānaṃ gahitattā vihāro gahito』』ti.

Yathā pana heṭṭhā gahitāpi samādhipaññā paṭipakkhato vimuttattā vimuccana-saṅkhāta-kiccavisesa-dassanavasena vimuttipariyāyena puna gahitā 『『evaṃvimuttā』』ti, evaṃ dibbavihāro dibbavihāravisesadassanavasena puna gahito 『『evaṃvihārī』』ti, tasmā sabbesaṃ samāpattivihārānaṃ vasenettha attho yujjatīti daṭṭhabbaṃ. Vimuttīti saṅkhaṃ gacchanti vimuccitthāti katvā. Esa nayo sesesupi. Paṭippassaddhanteti paṭippassambhanosāpanena. Sabbakilesehi nissaṭattā asaṃsaṭṭhattā vimuttattā ca nissaraṇavimutti nibbānaṃ.

Anāgatabuddhānaṃ panāti pana-saddo visesatthajotano. Tena atītesu tāva khandhānaṃ bhūtapubbattā tattha siyā ñāṇassa savisaye gati, anāgatesu pana sabbaso asañjātesu kathanti imamatthaṃ joteti. Tenāha 『『anāgatāpī』』tiādi. 『『Attano cetasā paricchinditvā viditā』』ti kasmā vuttaṃ? Nanu atītānāgate sattāhe eva pavattaṃ cittaṃ cetopariyañāṇassa visayo, na tato paranti? Nayidaṃ cetopariyañāṇakiccavasena vuttaṃ, atha kho pubbenivāsaanāgataṃsañāṇānaṃ vasena vuttaṃ, tasmā nāyaṃ doso. Viditaṭṭhāne na karoti sikkhāpadeneva tādisassa paṭikkhepassa paṭikkhittattā setughātato ca. Kathaṃ pana thero dvayasambhave paṭikkhepameva akāsi, na vibhajja byākāsīti āha 『『thero kirā』』tiādi. Pāraṃ pariyantaṃ minotīti pāramī, sā eva ñāṇanti pāramiñāṇaṃ, sāvakānaṃ pāramiñāṇaṃ sāvakapāramiñāṇaṃ. Tasmiṃ sāvakānaṃ ukkaṃsapariyantagate jānane nāyamanuyogo, atha kho sabbaññutaññāṇe sabbaññutāya jānane. Keci pana 『『sāvakapāramiñāṇeti sāvakapāramiñāṇavisaye』』ti atthaṃ vadanti, tathā sesapadesupi. Sīla…pe… samatthanti sīlasamādhipaññāvimuttiñāṇasaṅkhātānaṃ kāraṇānaṃ jānanasamatthaṃ. Buddhasīlādayo hi buddhānaṃ buddhakiccassa parehi ete buddhāti jānanassa ca kāraṇaṃ.

Anumānañāṇaṃ viya saṃsayaṭṭhitaṃ ahutvā idamidanti yathāsabhāvato ñeyyaṃ dhāreti nicchinotīti dhammo, paccakkhañāṇanti āha 『『dhammassa paccakkhato ñāṇassā』』ti. Anuetīti anvayoti āha 『『anuyogaṃ anugantvā』』ti. Paccakkhasiddhañhi atthaṃ anugantvā anumānañāṇassa pavatti 『『diṭṭhena adiṭṭhassa anumāna』』nti veditabbā. Vidite vedakampi ñāṇaṃ atthato viditameva hotīti 『『anumānañāṇaṃ nayaggāho vidito』』ti vuttaṃ. Viditoti viddho paṭiladdho, adhigatoti attho. Appamāṇoti aparimāṇo mahāvisayattā. Tenāha 『『apariyanto』』ti. Tenāti apariyantattā. Tena vā apariyantena ñāṇena. Etena thero yaṃ yaṃ anumeyyamatthaṃ ñātukāmo hoti, tattha tattha tassa asaṅgamappaṭihataṃ anumānañāṇaṃ pavattetīti dasseti. Tenāha 『『so iminā』』tiādi. Tattha imināti iminā kāraṇena.

Pākārassa thirabhāvaṃ uddhamuddhaṃ āpetīti uddhāpaṃ, pākāramūlaṃ. Ādi-saddena pākāradvārabandhaparikhādīnaṃ saṅgaho veditabbo. Paccante bhavaṃ paccantimaṃ. Paṇḍitadovārikaṭṭhāniyaṃ katvā thero attānaṃ dassetīti dassento 『『ekadvāranti kasmā āhā』』ti codanaṃ samuṭṭhāpesi.

Yassā paññāya vasena puriso paṇḍitoti vuccati, taṃ paṇḍiccanti āha – 『『paṇḍiccena samannāgato』』ti. Taṃtaṃitikattabbatāsu chekabhāvo byattabhāvo veyyattiyaṃ. Medhati aññāṇaṃ hiṃsati vidhamatīti medhā, sā etassa atthīti medhāvī. Ṭhāne ṭhāne uppatti etissā atthīti ṭhānuppattikā, ṭhānaso uppajjanapaññā. Anupariyāyanti etenāti anupariyāyo, so eva pathoti anupariyāyapatho, parito pākārassa anuyāyanamaggo. Pākārabhāgā sambandhitabbā etthāti pākārasandhi, pākārassa phullitapadeso. So pana heṭṭhimantena dvinnampi iṭṭhakānaṃ vigamena evaṃ vuccatīti āha – 『『dvinnaṃ iṭṭhakānaṃ apagataṭṭhāna』』nti. Chinnaṭṭhānanti chinnabhinnapadesaṃ, chinnaṭṭhānaṃ vā. Tañhi 『『vivara』』nti vuccati. Kīliṭṭhanti malīnaṃ. Upatāpentīti kilesapariḷāhena santāpenti. Vibādhentīti pīḷenti. Uppannāya paññāya nīvaraṇehi na kiñci kātuṃ sakkāti āha 『『anuppannāya paññāya uppajjituṃ na dentī』』ti. Tasmāti paccayūpaghātena uppajjituṃ appadānato. Catūsu satipaṭṭhānesu suṭṭhu ṭhapitacittāti catubbidhāyapi satipaṭṭhānabhāvanāya sammadeva ṭhapitacittā appitacittā. Yathāsabhāvena bhāvetvāti yāthāvato sammadeva yathā paṭipakkhā samucchijjanti, evaṃ bhāvetvā.

Purimanaye satipaṭṭhānāni bojjhaṅgā ca missakā adhippetāti tato aññathā vattuṃ 『『apicetthā』』tiādi vuttaṃ. Missakāti samathavipassanāmaggavasena missakā. 『『Catūsu satipaṭṭhānesu suppatiṭṭhitacittāti paṭhamaṃ vuttattā satipaṭṭhānesu vipassanaṃ gahetvā satta bojjhaṅge yathābhūtaṃ bhāvetvāti vuttattā maggapariyāpannānaṃyeva ca nesaṃ nippariyāyabojjhaṅgabhāvato tesu ca adhigatameva hotīti bojjhaṅge maggo ca sabbaññutaññāṇañcāti gahite sundaro pañho bhaveyyā』』ti mahāsivatthero āha. Na panevaṃ gahitaṃ porāṇehīti adhippāyo. Itīti vuttappakāraparāmasanaṃ. Theroti sāriputtatthero.

Tatthāti tesu paccantanagarādīsu. Nagaraṃ viya nibbānaṃ tadatthikehi upagantabbato upagatānañca parissayarahitasukhādhigamaṭṭhānato. Pākāro viya sīlaṃ tadupagatānaṃ parito ārakkhabhāvato. Anupariyāyapatho viya hirī sīlapākārassa adhiṭṭhānabhāvato. Vuttañhetaṃ – 『『pariyāyapathoti kho bhikkhu hiriyā etaṃ adhivacana』』nti. Dvāraṃ viya ariyamaggo nibbānanagarappavesane añjasabhāvato. Paṇḍitadovāriko viya dhammasenāpati nibbānanagaraṃ paviṭṭhapavisanakānaṃ sattānaṃ sallakkhaṇato. Dinnoti dāpito, sodhitoti attho. Sesaṃ suviññeyyameva.

  1. Cundasuttavaṇṇanā

  2. Pubbe sāvatthito veḷuvagāmassa gatattā vuttaṃ 『『āgatamaggeneva paṭinivattanto』』ti. Sattannanti upaseno, revato, khadiravaniyo, cundo, samaṇuddeso ahanti catunnaṃ, cālā, upacālā, sīsūpacālāti, tissannanti imesaṃ sattannaṃ arahantānaṃ. Natthi nu khoti etthāpi 『『olokento』』ti ānetvā sambandho sīhāvalokanañāyena. Bhavissanti me vattāro harituṃ nāsakkhīti sambandho. Idaṃ dāni pacchimadassananti bhūtakathanamattaṃ, na tattha sālayatādassanaṃ yathā tathāgatassa vesāliyā nikkhamitvā nāgāpalokitaṃ.

Tassa tassa visesassa adhiṭṭhānavaseneva iddhibhedadassanaṃ iddhivikubbanaṃ. Sīhassa vijambhanādivasena kīḷitvā nādasadisī ayaṃ dhammakathāti vuttaṃ 『『sīhavikīḷito dhammapariyāyo』』ti. Gamanakālo mayhantīti ettha iti-saddo parisamāpane. Tena therena yathārambhassa vacanapabandhassa samāpitabhāvaṃ joteti. Esa nayo sesesupi edisesu sabbaṭṭhānesu. Yugandharādayo paribhaṇḍapabbatāti veditabbā. Ekappahārenevāti ekappahārena iva. Svāyaṃ iva-saddo na sakkomīti ettha ānetvā sambandhitabbo.

Paṭipādessāmīti ṭhitakāyaṃ paṭipādessāmi. Patthanākāle anomadassissa bhagavato vacanasutānusārena ñāṇena diṭṭhamattataṃ sandhāya 『『taṃ paṭhamadassana』』nti vuttaṃ. Dhāretuṃ asakkontī guṇasāraṃ. Esa maggoti eso jātānaṃ sattānaṃ maraṇaniṭṭhito pantho. Punapi evaṃbhāvino nāma saṅkhārāti saṅkhārā nāma evaṃbhāvino, maraṇapariyosānāti attho. Ettakanti ettakaṃ kālaṃ. Saṅkaḍḍhitvā saṃharitvā. Mukhaṃ pidhāyāti mukhaṃ chādetvā. Agghikasatānīti makuḷaṅkuracetiyasatāni.

Purimadivaseti atītadivase. Yasmā dhammasenāpatino arahattappattadivaseyeva satthu sāvakasannipāto ahosi, tasmā 『『pūritasāvakasannipāto esa bhikkhū』』ti vuttaṃ. Pañca jātisatānīti bhummatthe, accantasaṃyoge vā upayogavacanaṃ.

Kaḷopihatthoti vilīvamayabhājanahattho. 『『Cammamayabhājanahattho』』ti ca vadanti. Purantareti nagaramajjhe. Vaneti araññe.

Osakkanākāravirahitoti dhammadesanāya saṅkocahetuvirahito. Visāradoti sāradavirahito. Dhammojanti dhammarasaṃ, ojavantaṃ desanādhammanti attho. Dhammabhoganti dhammaparibhogaṃ, parehi saddhiṃ saṃvibhajanavasena pavattaṃ dhammasambhoganti desanādhammameva vadati. Tena vuttaṃ 『『ubhayenapi dhammaparibhogova kathito』』ti.

Piyāyitabbato piyehi. Manassa vaḍḍhanato manāpehi. Jātiyāti khattiyādijātiyā. Nānābhāvo asahabhāvo visuṃbhāvo. Aññathābhāvo aññathattaṃ. Sarīranti rūpadhammakāyasaṅkhātaṃ sarīraṃ. Rūpakāye hi bhijjante bhijjanteva. So bhijjeyyāti so mahantataro khandho bhijjeyya.

Dakkhiṇadisaṃ gatoti dakkhiṇadisāmukhe pavatto. Mahākhandho viyāti mahanto sāravanto sākhākhandho viya. Sākhakhandhā hi disābhimukhapavattākārā, mūlakhandho pana uddhamuggato. Soḷasannaṃ pañhānanti soḷasannaṃ aparāpariyapavattaniyānaṃ atthānaṃ. Ñātuṃ icchito hi attho pañho.

4-5. Ukkacelasuttādivaṇṇanā

380-381.Amāvasuposatheti amāvasiuposathe, kālapakkhauposatheti attho. Purimanayenevāti anantarasutte vuttanayeneva.

  1. Uttiyasuttavaṇṇanā

382.Maccudheyyassāti maccuno pavattiṭṭhānassa.

  1. Brahmasuttavaṇṇanā

384.Tasmiṃkāleti paṭhamābhisambodhiyaṃ. Bhikkhuyeva natthi dhammacakkassa appavattitattā, bhikkhuyeva bhikkhulakkhaṇayogato. Ekako maggo, na dvedhāpathabhūtoti ekamaggo, taṃ ekamaggaṃ. Jātiyā khayo vaṭṭadukkhassa antabhūtoti jātikkhayanto, nibbānaṃ, taṃ diṭṭhattā jātikkhayantadassīti evamettha attho daṭṭhabbo.

  1. Sedakasuttavaṇṇanā

385.Ayaṃ tassa laddhīti ayaṃ idāni vuccamānā tassa ācariyassa laddhi. Tato anāmentoti yena vaṃso namati, tena kāyaṃ anāmento. Tathā namanto hi patitvā cuṇṇavicuṇṇaṃ hoti. Tanti kāyaṃ, taṃ vaṃsaṃ vā. Ākaḍḍhento viyāti namitaṭṭhānato parabhāgena ākaḍḍhento viya. Ekatobhāgiyaṃ katvāti yathāvuttaṃ satiṃ sūpaṭṭhitaṃ katvā onataṃ viya katvā. Tathā karaṇaṃ pana tathā vātūpatthambhagāhāpanenāti āha – 『『vātūpatthambhaṃ gāhāpetvā』』ti. Tañca satiyā tadatthaṃ upaṭṭhānenāti vuttaṃ 『『satiṃ sūpaṭṭhitaṃ katvā』』ti. Niccalova nisīdanto antevāsī ācariyaṃ rakkhati, ettakaṃ ācariyassa laddhivasena vuttaṃ. 『『Ācariyo vaṃsaṃ suggahitaṃ gaṇhanto』』tiādi sabbaṃ heṭṭhā vuttanayameva.

『『Attānameva rakkhatī』』ti idaṃ attano rakkhaṇaṃ padhānaṃ katvā vuttaṃ, na antevāsikanti avadhāraṇaphalaṃ. Attarakkhāya panettha sijjhamānāya antevāsikarakkhāpi siddhā eva hotīti. Dutiyapakkhepi eseva nayo. So tattha ñāyoti yā attano eva rakkhā, sā atthato pararakkhāpi hotīti ayamettha ñāyo yuttappayogo. Anuvaḍḍhiyāti yathāvaḍḍhitassa anuanuvaḍḍhiyā. Etena paṭiladdhasampayuttapamodanākāro dassitoti āha – 『『sapubbabhāgāya muditāyāti attho』』ti. Āsevanāyātiādīni padāni anudayatāpariyosānāni (yasmā satipaṭṭhānaṃ sevantassa siddhaṃ attano ca parassa ca rakkhaṇaṃ pakāsenti, tasmā) – 『『attānaṃ, bhikkhave, rakkhissāmīti satipaṭṭhānaṃ sevitabba』』ntiādi vuttaṃ.

  1. Janapadakalyāṇīsuttavaṇṇanā

386.Janapadasmiṃ kalyāṇīti sakalajanapade bhaddā rūpasampattiyā sikkhāsampattiyā ca sundarā seṭṭhā. Rūpasampatti ca nāma sabbaso rūpadosābhāvena rūpaguṇapāripūriyā hotīti tadubhayaṃ dassetuṃ 『『chasarīradosarahitā pañcakalyāṇasamannāgatā』』ti vuttaṃ. Taṃ duvidhampi vivaranto 『『sā hī』』tiādimāha. Pañcakalyāṇasamannāgatāti pañcavidhasarīraguṇasampadāhi samannāgatā. Nātidīghā nātirassāti pamāṇamajjhimā dīghatarappamāṇā na hoti, na atirassā, lakuṇḍakarūpā na hoti. Nātikisāti ativiya kisathaddhamaṃsalohitā dissamānā aṭṭhisarīrā jālasarīrā na hoti. Nātithūlāti bhāriyamaṃsā mahodarā na hoti. Nātikāḷā nāccodātāti ativiya kāḷavaṇṇā jhāmaṅgāro viya , dadhitakkādīhi pamajjitamattakaṃsalohavaṇṇā na hoti. Manussaloke tādisiyā rūpasampattiyā abhāvato atikkantā manussavaṇṇaṃ. Yathā pamāṇayuttā, evaṃ ārohapariṇāhayogato ca paresaṃ pasādāvahā nātidīghatādayo. Evaṃ manussānaṃ dibbarūpatāsampattīpīti vuttaṃ 『『appattā dibbavaṇṇa』』nti. Ettha ca nātidīghanātirassatāvacanena ārohasampatti vuttā ubbedhena pāsādikabhāvato. Kisathūladosābhāvavacanena pariṇāhasampatti vuttā. Ubhayenapi saṇṭhānasampadā vibhāvitā, nātikāḷatāvacanena vaṇṇasampatti vuttā vivaṇṇatābhāvato. Piyaṅgusāmāti pariṇatapiyaṅgupupphasadisasarīranibhāsā. Mukhapariyosānanti adharoṭṭhamāha. Ayaṃ yathāvuttā sarīravaṇṇasampatti. Assāti janapadakalyāṇiyā. Chavikalyāṇatā chavisampattihetukattā tassā. Esa nayo sesesupi. Nakhā eva pattasadisatāya nakhapattāni.

(Pasāvo sarīrāvayavena iriyananti āha – 『『pavattīti attho』』ti, pasāvo yathāparitameva kanatanti, na sabhāvasandhānaṃ. Yathāvibhāvasena uttamameva naccaṃ naccati. Te vā vīsatiyāsūtiraṃ dhānappattiyā pavattiyā pavattimakatamandatā vibhāvasuṭatassa uttamameva gītañca gāyatīti attho.) [Etthantare pāṭho asuddho dussodhanīyo ca. Suddhapāṭho gavesitabbo.] Samatittiko telapattoti mukhavattisamaṃ telānaṃ pūritattā samatittikamukhaṃ telabhājanaṃ. Antarena ca mahāsamajjaṃ antarena ca janapadakalyāṇinti janapadakalyāṇiyā, tassā ca naccagītaṃ pekkhituṃ sannipatitamahājanasamūhassa majjhato pariharitabbo netabbo. Nanti telaṃ. Āhareyyāti āpajjeyya. Tatridaṃ opammasaṃsandanaṃ – telapattaṃ viya kāyagatāsati, tassa pariharaṇapuggalo viya vipassako, janakāyā viya puthuttārammaṇāni, asipuriso viya mano, telassa cajanaṃ viya kilesuppādanaṃ, sīsapātanaṃ viya ariyamaggañāṇasīsānuppatti. 『『Kāyagatā sati no bhāvitā…pe… sikkhitabba』』nti vuttattā 『『pubbabhāgavipassanāva kathitā』』ti vuttaṃ.

Nālandavaggavaṇṇanā niṭṭhitā.

  1. Sīlaṭṭhitivaggo

1-2. Sīlasuttādivaṇṇanā

387-388.Sīlānīti bahuvacanaṃ anekavidhattā sīlassa. Tañhi sīlanaṭṭhena ekavidhampi cārittādivasena anekavidhaṃ. Tenāha – 『『catupārisuddhisīlānī』』ti. Pañhamaggoti ñātuṃ icchitassa atthassa vīmaṃsanaṃ. Tenāha – 『『pañhagavesana』』nti.

3-5. Parihānasuttādivaṇṇanā

389-391.Puggalavasena parihānaṃ hoti na dhammavasena. Yo na bhāveti, tasseva parihāyati. Tenāha 『『yo hī』』tiādi.

  1. Padesasuttavaṇṇanā

392.Padesato bhāvitattāti ekadesato bhāvitattā bhāvanāpāripūriyā ananuppattattā. Tenāha – 『『cattāro hi magge』』tiādi.

  1. Samattasuttavaṇṇanā

393.Samattā bhāvitattāti pariyattā bhāvitattā.

8-10. Lokasuttādivaṇṇanā

394-396. Mahāvisayattā mahatiyo abhiññā etassāti mahābhiñño, tassa bhāvoti sabbaṃ vattabbaṃ. 『『Satatavihāravasena vutta』』nti vatvā tamatthaṃ pākaṭaṃ kātuṃ 『『thero kirā』』tiādi vuttaṃ. Tassāti therassa. Āvajjanassa gatinti ekāvajjanasseva gamanavīthiṃ. Anubandhati cakkavāḷānaṃ sahassaṃ ekāvajjaneneva sahassalokadhātuyā icchitamatthaṃ jānituṃ samatthoti dasseti.

Sīlaṭṭhitivaggavaṇṇanā niṭṭhitā.

  1. Ananussutavaggavaṇṇanā

397-407.Yāvedanā sammasitvāti yā tebhūmakavedanā sammasitvā. Tāvassāti tā tebhūmakavedanā eva assa bhikkhuno. Sadisavasena cetaṃ vuttaṃ, aniccādisammasanavasena viditā pubbabhāge sammasanakāle upaṭṭhahanti. Pariggahitesūti parijānanavasena paricchijja gahitesu. 『『Vedanā taṇhāpapañcassa, vitakko mānapapañcassa, saññā diṭṭhipapañcassa mūlavasena sammasanaṃ vuttā』』ti vadanti. 『『Vedanāvitakkasaññā taṇhāmānadiṭṭhipapañcānaṃ mūladassanavasenā』』ti apare.

Ananussutavaggavaṇṇanā niṭṭhitā.

  1. Amatavaggo

  2. Samudayasuttavaṇṇanā

408.Sārammaṇasatipaṭṭhānāti ārammaṇalakkhitā satipaṭṭhānā kathitā, na satilakkhaṇā.

  1. Satisuttavaṇṇanā

410.Suddhikaṃ katvā visuṃ visuṃ katvā. Tathā ca vuttaṃ pāḷiyaṃ 『『kāye vā bhikkhū』』ti.

  1. Pātimokkhasaṃvarasuttavaṇṇanā

412.Jeṭṭhakasīlanti padhānakasīlaṃ. Sīlaggahaṇañhi pāḷiyaṃ pātimokkhasaṃvaravaseneva āgataṃ. Tenāha 『『tipiṭakacūḷanāgatthero panā』』tiādi. Tattha pātimokkhasaṃvarova sīlanti avadhāraṇaṃ itaresaṃ tiṇṇaṃ ekadesena pātimokkhantogadhabhāvaṃ dīpeti. Tathā hi anolokiyolokane ājīvahetu ca chasikkhāpadavītikkamane gilānapaccayassa appaccavekkhitaparibhoge ca āpatti vihitāti. Tīṇīti indriyasaṃvarādīni. Sīlanti vuttaṭṭhānaṃ nāma natthīti sīlapariyāyena tesaṃ katthaci sutte gahitaṭṭhānaṃ nāma natthīti nippariyāyasīlataṃ tesaṃ paṭikkhipati. Chadvārarakkhaṇamattamevāti tassa sallahukatamāha cittādhiṭṭhānamattena paṭipākatikabhāvappattito. Itaradvayepi eseva nayo. Paccayuppattimattakanti phalena hetuṃ dasseti. Uppādanahetukā hi paccayānaṃ uppatti. Idamatthanti idaṃ payojanaṃ imassa paccayassa paribhuñjaneti adhippāyo. Nippariyāyenāti iminā indriyasaṃvarādīni tīṇi padhānasīlassa paripālanaparisodhanavasena pavattiyā pariyāyasīlāni nāmāti dasseti. Idāni pātimokkhasīlasseva padhānabhāvaṃ byatirekato anvayato ca upamāya vibhāvetuṃ 『『yassā』』tiādimāha. Tattha soti pātimokkhasaṃvaro. Sesāni indriyasaṃvarādīni. Pātimokkhasaddassa attho pana visuddhimaggasaṃvaṇṇanādīsu vitthārito, tasmā tattha vuttanayeneva veditabbo.

Ācārena ca gocarena ca sampannoti kāyikacetasikaavītikkamasaṅkhātena ācārena ca navesiyādigocaratādisaṅkhātena gocarena ca sampanno, sampannaācāragocaroti attho. Appamattakesūti atiparittakesu anāpattigamanīyesu. 『『Dukkaṭadubbhāsitamattesū』』ti apare. Vajjesūti akaraṇīyesu gārayhesu. Te pana ekantato akusalā hontīti āha – 『『akusaladhammesū』』ti. Bhayadassāvīti bhayato dassanasīlo, paramāṇumattampi vajjaṃ sineruppamāṇaṃ viya katvā dassanasīlo. Sammā ādiyitvāti sammadeva sakkaccaṃ sabbaso ca ādiyitvā. Sikkhāpadesūti niddhāraṇe bhummanti samudāyato avayavaniddhāraṇaṃ dassento 『『sikkhāpadesu taṃ taṃ sikkhāpada』』ntiādimāha. Sikkhāpadaṃ samādātabbaṃ sikkhitabbañcāti adhippāyo. Sikkhāti adhisīlasikkhā. Pubbe pada-saddo adhiṭṭhānaṭṭho, idha bhāgatthoti daṭṭhabbanti āha – 『『sikkhākoṭṭhāsesū』』ti. Mūlapaññattianupaññattiādibhedaṃ yaṃkiñci sikkhitabbaṃ pūretabbaṃ sīlaṃ, taṃ pana dvāravasena duvidhamevāti āha – 『『kāyikaṃ vā vācasikaṃ vā』』ti. Imasmiṃ atthavikappe sikkhāpadesūti ādhāre bhummaṃ sikkhābhāgesu kassaci visuṃ aggahaṇato. Tenāha – 『『taṃ taṃ sabba』』nti. 『『Tato tvaṃ bhikkhu sīlaṃ nissāyā』』ti vacanato anabhijjhā abyāpādasammādiṭṭhiyopi sīlanti vuttā, tasmā imasmiṃ sutte 『『pātimokkhasaṃvarasīlameva kathita』』nti vuttaṃ.

  1. Duccaritasuttavaṇṇanā

  2. Etthāpi manosucaritaṃ sīlaṃ nāmāti dassetīti katvā vuttaṃ 『『pacchimāpi tayo』』ti. Anabhijjhāabyāpādasammādiṭṭhidhammā sīlaṃ hotīti veditabbā kāyavacīsucaritehi saddhiṃ manosucaritampi vatvā 『『tato tvaṃ bhikkhu sīlaṃ nissāya sīle patiṭṭhāyā』』ti vuttattā. Sesaṃ vuttanayameva. Chaṭṭhasattamesūti chaṭṭhasattamavaggesu apubbaṃ natthi. Tena vuttaṃ 『『heṭṭhā vuttanayeneva attho veditabbo』』ti. Vaggapeyyālato pana imasmiṃ satipaṭṭhānasaṃyutte katipayavaggā saṅgahaṃ ārūḷhā, tathāpi tesaṃ atthavisesābhāvato ekaccesu potthakesu mukhamattaṃ dassetvā saṃkhittā, ekaccesu atisaṃkhittāva, te saṅkhepavasena dve katvā 『『chaṭṭhasattamesū』』ti vuttaṃ.

Amatavaggavaṇṇanā niṭṭhitā.

Satipaṭṭhānasaṃyuttavaṇṇanā niṭṭhitā.

  1. Indriyasaṃyuttaṃ

  2. Suddhikavaggo

  3. Suddhikasuttavaṇṇanā

471.Catubhūmaka…pe… labbhanti kusalābyākatabhāvato tesaṃ tiṇṇaṃ indriyānaṃ. Vīriyindriyasamādhindriyāni…pe… sabbattha labbhanti kusalattikasādhāraṇattā. Catubhūmaka …pe… vasenāti catubhūmakadhammaparicchedavasena ceva kusalādīhi sabbasaṅgāhakadhammaparicchedavasena ca vuttanti attho.

Dutiyasamaṇabrāhmaṇasuttavaṇṇanā

477.Dukkhasaccavasenāti dukkhasaccabhāvena na pajānanti. Tañhi pariññeyyatāya dukkhasaccasaṅgahaṃ. Samudayasaccavasenāti taṇhāvijjādiṃ saddhindriyassa samudayasaccabhāvena na pajānanti. Nirodhanti saddhindriyassa anupādāya nirodhanimittaṃ nibbānaṃ. Paṭipadanti saddhindriyanirodhagāminiṃ paṭipadaṃ ariyamaggaṃ. Sesesūti vīriyindriyādīsu.

Sukkapakkheti 『『saddhindriyaṃ pajānantī』』tiādinayappavatte anavajjapakkhe. Adhimokkhavasena āvajjanasamudayāti 『『atthi dinna』』ntiādinayappavattapubbabhāgabhūtasaddhādhimokkhavasena āvajjanuppattiyā. Tasmā paṭhamuppannā saddhā eva hettha 『『āvajjana』』nti vuttā, na manodvārāvajjanaṃ. Esa nayo sesesupi. Tasmā paṭhamuppannā āvajjanā paggahuppattiṭṭhānānaṃ tikkhānaṃ vīriyindriyādīnaṃ paṭhamuppattiyā āvajjanapariyāyena vuttāti daṭṭhabbaṃ. Dubbalā hi paṭhamuppannā paggahābhāvato vīriyindriyādīnaṃ samudayoti balavabhāvappattavīriyindriyādikassa āvajjanaṭṭhāniyāni hontīti tesaṃ samudayoti vuttā, pubbe adhimuccanādivasena pavattassa āvajjanassa samudayāti attho. Puna chandavasenāti kattukāmatākusalacchandavasena saddhādīnaṃ uppādetukāmatākārappavattassa chandassa vasena. Manasikāravasena āvajjanasamudayāti saddhindriyādivasena pavattassa dubbalassa tassa nibbattakayonisomanasikāravasena āvajjanassa uppattiyā. Evampīti 『『adhimokkhavasenā』』tiādinā vuttākārenapi. Chasu suttesūti dutiyato paṭṭhāya chasu suttesu. Catusaccameva kathitaṃ. Assādaggahaṇena hi samudayasaccaṃ, ādīnavaggahaṇena dukkhasaccaṃ, nissaraṇaggahaṇena nirodhamaggasaccāni gahitānīti. Paṭhamasutte pana indriyānaṃ sarūpadassanamevāti.

  1. Dabbasuttavaṇṇanā

  2. Soto āpajjīyati etenāti sotāpatti, anāgataṃ pati paṭhamamaggo. Sototi ariyamaggasoto daṭṭhabbo. Āpajjīyatītiādito paṭipajjīyati. Paṭhamamaggapaṭilābhanimittāni sotāpannassa aṅgāni idha 『『sotāpattiyaṅgānī』』ti vuttāni. Tāni pana tīsu ṭhānesu saddhā ariyakantasīlañcāti veditabbāni. Savisayeti sakavisaye. Jeṭṭhakabhāvadassanatthanti padhānabhāvadassanatthaṃ. Yattha saddhādiindriyānaṃ sātisayakiccaṃ, tesaṃ kiccātirekataṃ dassetunti attho. Idāni tamatthaṃ upamāhi vibhāvetuṃ 『『yathā hī』』tiādi vuttaṃ. Patvāti attano kiccātirekaṭṭhānaṃ paṭilabhitvā. Pubbaṅgamanti saddahanakiccesu purecāraṃ dhorayhaṃ. Sesāni vīriyindriyādīni. Tadanvayānīti tadanugatāni tassa saddhindriyādikassa pakkhikāni. Esa nayo sesesupi. Jhānavimokkheti jhānasaṅkhāte vimokkhe samādhipadhānatāya jhānānaṃ. Evañca katvā 『『sotāpattiyaṅgāni patvā』』ti idañca vacanaṃ samatthitaṃ hoti. Saddhūpanisañhi sīlanti. Ariyasaccāni patvāti cattāri saccāni abhisametabbāni pāpuṇitvā.

9-10. Paṭhamavibhaṅgasuttādivaṇṇanā

479-480. Nepakkaṃ vuccati paññāti āha – 『『paññāyetaṃ nāma』』nti. Nipāyati saṃkilesadhamme visoseti nikkhāmetīti nipako, thiratikkhasatipuggalo, tassa bhāvo nepakkanti satiyāpi nepakkabhāvo yujjateva. Evañhi 『『satinepakkenā』』ti idaṃ vacanaṃ samatthitaṃ hoti, satiyā ca nepakkenāti evaṃ vuccamānena satiniddeso nāma kato hotiyeva. Asukaṃ nāma suttaṃ vā kammaṭṭhānaṃ vā me bhāsitanti. Vossajjīyati saṅkhāragataṃ etasmiṃ adhigateti vossaggo, nibbānaṃ. Taṃ ārammaṇaṃ karitvāti āha – 『『nibbānārammaṇaṃ katvā』』ti. Gacchantiyāti saṅkhārānaṃ udayañca vayañca udayabbayaṃ gacchantiyā bujjhantiyā. Tenāha 『『udayabbayapariggāhikāyā』』ti. Saddhāsatipaññindriyāni pubbabhāgāni 『『itipi so bhagavā arahaṃ, cirakatampi cirabhāsitampi saritā anussaritā, udayatthagāminiyā paññāyā』』ti ca vuttattā. 『『Āraddhavīriyo viharati, so anuppannāna』』ntiādinā ca vuttattā vīriyindriyaṃ missakaṃ. 『『Vossaggārammaṇaṃ karitvā』』ti vuttattā samādhindriyaṃ nibbattitalokuttarameva. Ayamevāti yvāyaṃ navame vutto. Ayameva pubbabhāgamissakalokuttarattadhammaparicchedo.

Suddhikavaggavaṇṇanā niṭṭhitā.

  1. Mudutaravaggo

  2. Paṭilābhasuttavaṇṇanā

481.Sammappadhāne ārabbhāti sammappadhāne bhāvanāvasena ārabbha. Tenāha 『『bhāvento』』ti. Yathā vīriyindriyaniddese 『『cattāro sammappadhāne ārabbha vīriyaṃ paṭilabhatī』』ti desanā āgatā, evaṃ satindriyaniddese 『『cattāro satipaṭṭhāne ārabbha satiṃ paṭilabhatī』』ti, tasmā 『『satindriyepi eseva nayo』』ti vuttaṃ. Saddhindriyādiniddesesu pana na tathā deseti.

  1. Paṭhamasaṃkhittasuttavaṇṇanā

  2. Indriyānaṃ tikkhādibhāvo vipassanāvasena vā maggavasena vā phalavasena vā gahetabboti vuttaṃ 『『tatoti…pe… veditabba』』nti. Nanu cettha mudubhāvo eva pāḷiyaṃ gahitoti? Saccametaṃ, taṃ pana tikkhabhāve asati na hoti tikkhādibhāvoti vuttaṃ. Yato hi ayaṃ mudu, ito taṃ tikkhanti vattabbataṃ labhati apekkhāsiddhattā tikkhamudubhāvānaṃ pārāpāraṃ viya. Idāni 『『tato』』tiādinā saṅkhepato vuttamatthaṃ vitthārato dassetuṃ 『『samattānī』』tiādi vuttaṃ. Tattha samattānīti sampannāni. Itaraṃ tasseva vevacanaṃ. Samattānīti vā pariyattāni, samattānīti attho. 『『Tato mudutarāni dhammānusārīmaggassā』』ti kasmā vuttaṃ? Tatoti hi sotāpattimaggavipassanindriyāni adhippetāniyeva, 『『tato mudutarānī』』ti vuttapaṭhamamaggo dhammānusārī vā siyā saddhānusārī vāti byabhicarati? Nāyaṃ doso, sotāpattimaggekadesavaseneva laddhabbapaṭhamamaggāpekkhāya vipassanāya vibhāgassa adhippetattā. Yo hi sotāpanno hutvā iriyāpathaṃ akopetvā yathānisinnova sakadāgāmimaggaṃ pāpuṇāti, tassa vipassanindriyāni sandhāya avibhāgena vuttaṃ – 『『tato mudutarāni sotāpattimaggassa vipassanindriyāni nāmā』』ti. Yo pana sotāpanno hutvā kālantarena sakadāgāmī hoti, tassa sotāpattimaggatthāya pavattāni vipassanindriyāni nāma honti. So ce dhammānusārīgotto, tassa yathāvuttavipassanindriyato mudutarānīti 『『tato mudutarāni dhammānusārīmaggassā』』ti vuttaṃ. Vipassanindriyāni nāmāti ānetvā sambandho. Dhammānusārīvipassanindriyato saddhānusārīvipassanindriyānaṃ mudubhāvassa kāraṇaṃ sayameva vakkhati. Dhammena paññāya maggasotaṃ anussaratīti dhammānusārī, paññuttaro ariyo. Saddhāya maggasotaṃ anussaratīti saddhānusārī, saddhuttaro ariyo.

Evaṃ vipassanāvasena dassetvā maggavasena dassetuṃ 『『tathā』』tiādi āraddhaṃ. Sampayogato sabhāvato ca arahattamaggapariyāpannāni arahattamaggindriyāni. Arahattaphalindriyānīti etthāpi eseva nayo.

Idāni phalavasena dassetuṃ 『『samattāni paripuṇṇānī』』tiādi vuttaṃ. Sotāpattimaggaṭṭhapuggalavasena nānattaṃ jātaṃ, tasmā te dvepi idha tatiyavāre na labbhantīti adhippāyo. Dhammānusārīsaddhānusārīnaṃ nānattaṃ kathaṃ jātanti āha 『『āgamanenapi maggenapī』』ti. Tadubhayaṃ dassento 『『saddhānusārīpuggalo』』tiādimāha. Uddisāpentoti uddesaṃ gaṇhanto.

Maggo tikkho hoti upanissayindriyānaṃ tikkhavisadabhāvato. Tenāha 『『sūraṃ ñāṇaṃ vahatī』』ti. Asaṅkhārenāti saraseneva. Appayogenāti tasseva vevacanaṃ. Dhammānusārīpuggalo hi āgamanamhi kilese vikkhambhento appadukkhena appakasirena akilamantova vikkhambhetuṃ sakkoti. Saddhānusārīpuggalo pana dukkhena kasirena kilamanto hutvā vikkhambhetuṃ sakkoti, tasmā dhammānusārissa pubbabhāgamaggakkhaṇe kilesacchedakañāṇaṃ adandhaṃ tikhiṇaṃ hutvā vahati, yathā nāma tikhiṇena asinā kadaliṃ chindantassa chinnaṭṭhānaṃ maṭṭhaṃ hoti, asi khippaṃ vahati, saddo na suyyati, balavavāyāmakiccaṃ na hoti, evarūpā dhammānusārino pubbabhāgabhāvanā hoti, saddhānusārino pana pubbabhāgakkhaṇe kilesacchedakañāṇaṃ dandhaṃ na tikhiṇaṃ asūraṃ hutvā vahati, yathā nāma nātitikhiṇena asinā kadaliṃ chindantassa chinnaṭṭhānaṃ na maṭṭhaṃ hoti, asi sīghaṃ na vahati, saddo suyyati, balavavāyāmakiccaṃ icchitabbaṃ hoti, evarūpā saddhānusārino pubbabhāgabhāvanā hoti. Evaṃ santepi kilesakkhaye nānattaṃ natthi. Tenāha 『『kilesakkhaye panā』』tiādi. Avasesā ca kilesā khīyanti saṃyojanakkhayāya yogattā.

  1. Dutiyasaṃkhittasuttavaṇṇanā

483.Tatoti phalato phalavemattatāya cariyamānattā. Indriyavemattatā saddhādīnaṃ indriyānaṃ nānattena. Phalanānattanti arahattaphalādinānattaṃ. Puggalanānattanti anāgāmiādipuggalanānattaṃ.

  1. Tatiyasaṃkhittasuttavaṇṇanā

  2. Sīlakkhandhādīhi saddhindriyādīhi ca parito pūraṇena paripūraṃ arahattamaggaṃ karonto nipphattito arahattaphalaṃ ārādheti nipphādeti. Tayo padesamaggeti sīlakkhandhādīnaṃ apāripūriyā ekadesabhūte tayo heṭṭhimamagge. Padesaṃ heṭṭhimaphalattayaṃ. Catūsūti imasmiṃ vagge paṭhamādīsu catūsu suttesu. Kāmañcettha tatiye 『『tatoti phalavasena nissakka』』nti vuttaṃ, catutthe 『『paripūraṃ paripūrakārī ārādheti, padesaṃ padesakārī』』ti, 『『catūsupi suttesu missakāneva indriyāni kathitānī』』ti pana vacanato vipassanāvasenapi yojanā labbhatevāti daṭṭhabbaṃ.

5-7. Paṭhamavitthārasuttādivaṇṇanā

485-487.Vipassanāvasena nissakkaṃ veditabbaṃ, na maggaphalavasena, imasmiṃ sutte sabbasova vipassanindriyānaṃ eva adhippetattā. Idāni tamatthaṃ pākaṭaṃ kātuṃ 『『paripuṇṇāni hī』』tiādi vuttaṃ. Avihādīsu pañcasu suddhāvāsesu tattha tattha āyuvemajjhaṃ anatikkamitvā antarā kilesaparinibbānena parinibbāyanato antarāparinibbāyī, asaṅkhārena appayogena sarasatova parinibbāyanato asaṅkhāraparinibbāyī, tabbipariyāyato sasaṅkhāraparinibbāyī, uddhaṃ vāhibhāvena uddhamassa taṇhāsotaṃ vaṭṭasotaṃ vāti uddhaṃsoto, uddhaṃ vā gantvā paṭilabhitabbato uddhamassa maggasotanti uddhaṃsoto, akaniṭṭhabhavaṃ gacchatīti akaniṭṭhagāmīti evamettha saddattho daṭṭhabbo.

Imasmiṃ pana ṭhāneti 『『vipassanāvasena nissakka』』nti vuttaṭṭhāne. Arahattamaggeyeva ṭhatvāti imasmiṃyeva bhave arahattamaggeyeva, na vipassanāya ca ṭhatvā. Pañca nissakkāni nīharitabbānīti 『『tato mudutarehi antarāparinibbāyī hotī』』tiādīni pañca nissakkāni niddhāretvā kathetabbāni. Idāni tamatthaṃ vivaranto 『『arahattamaggassa hī』』tiādimāha. Tattha avihādīsu uppajjitvā uppannasamanantarāya parinibbāyanato paṭhamaantarāparinibbāyī. Tattha āyuppamāṇavemajjhaṃ appatvāva parinibbāyanato dutiyaantarāparinibbāyī, āyuvemajjhaṃ patvā parinibbāyanato tato paraṃ tatiyaantarāparinibbāyī veditabbo. 『『Pañca nissakkānī』』ti kasmā vuttaṃ? Nanu asaṅkhārasasaṅkhāraparinibbāyīti vattabbanti? Na vattabbanti dassento āha 『『asaṅkhāraparinibbāyissa sasaṅkhāraparinibbāyinopi eteva pañca janā』』ti.

Tīṇi nissakkānīti 『『tato mudutarehi sotāpanno hotī』』tiādīni tīṇi nissakkapadāni. Idha sakadāgāmī na gahito, so anāgāmimagge ṭhatvā nīharitabbo, anāgāmimaggassa vipassanindriyehi mudutarehi sakadāgāmī hoti. Sakadā…pe… mudutarānīti idaṃ sakadāgāmimaggassa vipassanindriyehi ekabījisaṅkhātasotāpannavipassanindriyāni mudutarāni hontīti tīṇi katvā vuttaṃ. Dhammānusārītiādidvayaṃ kolaṃkolādidvayena gahitaṃ hotīti. Sakadāgāmimaggassa hītiādi vuttasseva atthassa vivaraṇaṃ. Sesaṃ heṭṭhā vuttanayameva. Chaṭṭhasattamāni vuttanayānevāti chaṭṭhasattamāni suttāni dutiyatatiyesu vuttanayāneva. Tattha pana missakāni indriyāni kathitāni, idha pubbabhāgavipassanindriyāni kathitānīti ayameva viseso.

  1. Paṭipannasuttavaṇṇanā

488.Tanti maggaphalavasena nissakkaṃ. Pāḷiyaṃ vuttameva 『『arahattaphalasacchikiriyāya paṭipanno hotī』』tiādinā. Aṭṭhahīti catūhi phalehi catūhi ca maggehīti aṭṭhahi. Bahibhūto na antobhāvo. Lokuttarāneva indriyāni kathitāni maggaphalacittuppādapariyāpannattā.

9-10. Sampannasuttādivaṇṇanā

489-490.Indriyasampannoti ettha sampannasaddo paripūriatthoti āha 『『paripuṇṇindriyo』』ti. Missakāni indriyāni kathitāni sāmaññatova desitattā.

Mudutaravaggavaṇṇanā niṭṭhitā.

  1. Chaḷindriyavaggo

  2. Jīvitindriyasuttavaṇṇanā

492.Itthibhāveti itthitāya. Indaṭṭhaṃ karoti tathāsattajanasāmaññakāraṇabhāvato. Itthiyā eva indriyaṃ itthindriyaṃ. Esa nayo purisindriye. Jīviteti sahajātadhammānaṃ jīvane pālane pavattane. Vaṭṭindriyānīti vaṭṭahetubhūtāni indriyāni. Imesu hi upādinnaindriyesu sati vaṭṭaṃ vattati paññāyati.

  1. Aññindriyasuttavaṇṇanā

493.Ajānitapubbaṃ dhammanti catusaccadhammamāha, tathā tesaṃyeva ñātadhammānanti. Ayaṃ panettha attho – ājānātīti aññā, paṭhamamaggena ñātamanatikkamitvā jānātīti attho. Sotāpannādīnaṃ chaariyānaṃ etaṃ nāmaṃ. Aññassa indriyāni aññindriyāni. Aññātāvīsūti ājānitavantesu. Yasmā aggaphaladhammesu ñāṇakiccaṃ sātisayaṃ, tasmā taṃ kiccaṃ sesadhammesupi samāropetvā vuttaṃ 『『aññātāvīsu arahattaphaladhammesū』』ti. Tattha tattha tesu tesu maggaphalesu. Tena tenākārenāti anaññātajānanādiākārena.

  1. Ekabījisuttavaṇṇanā

494.Vipassanatonissakkanti vipassanindriyehi nissakkaṃ. Idāni tameva saṅkhepato vuttamatthaṃ vivaranto 『『samattānī』』tiādimāha. Tīṇi nissakkāni evamidha pañca nissakkāni nīharitabbāni ekabījiādivibhāvanato. Tenāha 『『sakadāgāmimaggassa hī』』tiādi. Sotāpattimaggassa vipassanindriyāni nāma tenattabhāvena sakadāgāmimaggaṃ pattuṃ gacchantassa sotāpannassa vipassanindriyāni. Pañcapi te sotāpattimaggassa bhedāyevāti 『『sakadāgāmimagge ṭhatvā nīharitabbānī』』ti vuttaṃ.

Ekabījīti ettha khandhabījaṃ nāma kathitaṃ. Yassa hi sotāpannassa ekaṃ khandhabījaṃ atthi, ekaṃ attabhāvaggahaṇaṃ, so ekabīji nāma. Tenāha – 『『sotāpanno hutvā』』tiādi. Mānusakaṃbhavanti idaṃ panettha desanāmattaṃ, devabhavaṃ nibbattetītipi vattuṃ vaṭṭatiyeva. Bhagavatā gahitanāmānetāni. Ettakañhi pamāṇaṃ gato sattakkhattuparamo nāma hoti, ettakaṃ kolaṃkolo, ettakaṃ ekabījīti bhagavatā etesaṃ nāmaṃ gahitaṃ.

Dve tayo bhaveti devamanussesu eva dve tayo bhave. Sambodhicatusaccadhammo paraṃ ayanaṃ nissayo gati etassāti sambodhiparāyaṇo. Kulato kulaṃ gacchatīti kolaṃkolo. Sotāpattiphalasacchikiriyato paṭṭhāya hi nīcakule uppatti nāma natthi, mahābhogesu kulesu eva nibbattatīti attho. Kevalopi hi kula-saddo mahābhogakulameva vadati. Dve vā tīṇi vā kulānīti devamanussavasena dve vā tayo vā bhaveti ayampi missakabhavena kathito. Jātassa kumārassa viya ariyāya jātiyā jātassa nāmametaṃ, yadidaṃ niyatoti sattakkhattuparamādikoti ca samaññāti dassento āha 『『bhagavatā gahitanāmavasenevā』』tiādi.

Yadi pubbahetuniyamato sotāpanno ca niyatoti sotāpattimaggato uddhaṃ tiṇṇaṃ maggānaṃ upanissayābhāvato pubbahetukiccaṃ natthīti sotāpattimaggassa upanissayabhāvo āpajjati. Yadi tassapi pubbahetuupanissayo siyā, tāva niyamato sotāpattimagguppattito pubbe eva niyamito, yāvañca akaniṭṭhaṃ tassa pubbahetu nāma , ahetukatā āpannā, iccassa ahetu appaccayā nipphatti pāpuṇāti. Kiñca hetu ce? Niyamato sotāpanno ca niyatoti paṭhamamaggādhigameneva anukkamena upari tiṇṇaṃ maggānaṃ kiccāni nipphajjanti, evaṃ sattakkhattuparamatādiniyame sati sattamabhavādito uddhaṃ pavattatāya dukkhassa mūlabhūtā kilesā paṭhamamaggeneva khīṇāti upari tayo maggā akiccā siyuṃ. Tenāha 『『paṭhamamaggassa upanissayo kato nāmā』』tiādi.

Yadi upari tayo maggā sattakkhattuparamāditaṃ niyamenti, tato ca añño sotāpanno natthīti sotāpattimaggassa akiccakatā nippayojanatā āpajjeyya. Atha sakkāyadiṭṭhiādippahānaṃ tassa kiccaṃ, tesaṃ tesaṃ pahānena sattakkhattuparamādiniyamatāya. Bhavitabbaṃ, yāva uparimaggā eva hontīti sattabhavādito uddhamapavattanato tena vinānena sakkāyadiṭṭhiādippahānena ca tena vinā bhavitabbanti āha – 『『paṭhamamagge anuppanneva upari tayo maggā uppannāti āpajjatī』』ti. Tiṇṇaṃ maggānanti upari tiṇṇaṃ maggānaṃ. Vipassanā niyametīti yujjatīti vuttamatthaṃ vivaranto 『『sace hī』』tiādimāha.

Sotāpanno vaṭṭajjhāsayo. Tatrekacce pākaṭe paññāte dassento 『『anāthapiṇḍiko』』tiādimāha. Idhaṭṭhakavokiṇṇasukkhavipassakassāti yo imasmiṃ kāmabhave ṭhito manussadevavasena vokiṇṇabhavūpapattiko sukkhavipassako ca, tassa vasena. Nāmaṃ kathitanti sattakkhattuparamoti nāmaṃ kathitaṃ. Keci pana 『『kāmabhave sattakkhattuṃyeva uppajjati, na tato』』ti vadanti, taṃ vīmaṃsitabbaṃ.

Sodhessāmīti jambudīpe kenaci tepiṭakena bhikkhunā saddhiṃ piṭakattayameva mayhaṃ uggahaparipucchāvasena sodheyyāmīti paratīraṃ jambudīpaṃ gato. Yo bhikkhu sakkotīti yojanā. Aniccānupassanādīsu ekamukhena abhiniviṭṭhenapi abhidhammapariyāyena tīhi eva vimokkhehi maggaṃ labhatīti abhinivesabhedena tayo puggalā suññatato vuṭṭhitā, tathā tayo appaṇihitato vuṭṭhitāti cha honti, teva saddhādhurapaññādhuravasena dvādasa sakadāgāmino. Tathā arahanto, tayo antarāparinibbāyino eko upahaccaparinibbāyī eko uddhaṃsoto akaniṭṭhagāmīti pañca, te asaṅkhārasasaṅkhāraparinibbāyibhedena dasāti avihādīsu catūsupi cattālīsa, akaniṭṭhe pana uddhaṃsoto natthīti aṭṭhacattālīsa anāgāmino. Vipassanā kathitā sammasanacārassa kathitattā.

5-10. Suddhakasuttādivaṇṇanā

495-500. Yathā cakkhussa sahajātatadindriyanissitadhammesu adhipateyyaṃ anuvattanīyattā, evaṃ taṃdvārikadhammesupi adhipateyyaṃ tehi anuvattanīyattāti vuttaṃ – 『『adhipateyyasaṅkhātena indaṭṭhenā』』ti. Esa nayo sesindriyādīsupi. Catusaccavasena kathitāni sabhāvādivibhāvanassa kathitattā.

Chaḷindriyavaggavaṇṇanā niṭṭhitā.

  1. Sukhindriyavaggo

1-5. Suddhikasuttādivaṇṇanā

501-505. Yathā cakkhu dassane adhipateyyaṭṭhena cakkhundriyaṃ, evaṃ sukhavedanā sukhane adhipateyyaṭṭhena sukhindriyaṃ. Esa nayo sesesupi. Sesaṃ tebhūmakanti sesaṃ bhūmittayavasena tebhūmakaṃ.

  1. Paṭhamavibhaṅgasuttavaṇṇanā

506.Kāyikanti ayamassa nissayavasena niddesoti āha – 『『kāyapasādavatthuka』』nti. Sarūpaniddeso sukhaṃ sukhindriyassa sarūpanti. Sādanīyaṭṭhena dhammapadāni attani assādayatīti sātaṃ, madhuraṃ. Vedayitanti vediyanaṃ, anubhavananti attho. Aññadhammavisiṭṭhoti phassādīhi aññehi dhammehi visadiso. Kāyikanti pasādakāyasannissitaṃ. Cetasikanti cetosannissitaṃ, tena vuttaṃ 『『ettha panā』』tiādi. Kāyapasāda…pe… natthi, tasmā 『『cattāro pasādakāye vatthuṃ katvā』』ti vuttaṃ.

  1. Kaṭṭhopamasuttavaṇṇanā

509.Dvinnaṃaraṇīnanti adharuttarāraṇīnaṃ. Kiñci dvayaṃ saṅghaṭṭitamattaṃ hutvā na samodhānagataṃ hotīti taṃnivattanatthaṃ 『『saṅghaṭṭanasamodhānā』』ti vuttaṃ. Punappunaṃ saṅghaṭṭanena hi tejopātubhāvo. Adharāraṇī viya vatthārammaṇaṃ asatipi vāyāme tajjasamphassapaccayato. Uttarāraṇī viya phasso vatthārammaṇādiphassena pavattanato. Saṅghaṭṭo viya phassasaṅghaṭṭanaṃ araṇidvayasaṅghaṭṭanā viya phassasseva vatthārammaṇesu saṅghaṭṭanākārena pavattito. Aggi viya vedanā anudahanaṭṭhena khaṇikāvāyañca. Vatthārammaṇaṃ vā uttarāraṇī viya indhanāpātagahaṇādīsu ussāhassa viya pavattisambhavato. Phasso adharāraṇī viya nirussāhanirīhatāvasena attasādhanato.

  1. Uppaṭipāṭikasuttavaṇṇanā

  2. Rasanaṃ bhañjanaṃ nirujjhanaṃ raso. Yo yo dhammānaṃ raso yathādhammaraso, tena yathādhammarasena. Paṭipāṭiyāti kamena, ubhayenapi dhammānaṃ pahānakkamenāti vuttaṃ hoti. Imasmiṃ indriyavibhaṅgeti imasmiṃ indriyasaṃyuttasaññite indriyavibhaṅge. Adesitattāti sesasuttāni viya 『『sukhindriya』』ntiādinā adesitattā idaṃ uppaṭipāṭikasuttaṃ nāma. Valiyā kharasamphassāya phuṭṭhassa. Tanti kaṇṭakavedanādiṃ. Etassa dukkhindriyassa.

Tesaṃtesanti domanassindriyādīnaṃ. Kāraṇavasenevāti taṃtaṃasādhāraṇakāraṇavasena. Tesañhi visesakāraṇaṃ dassento 『『pattacīvarādīnaṃ vā』』ti āha.

Ekatovāti punappunaṃ paduddhāraṇaṃ akatvā ekajjhameva. Dutiyajjhānādīnaṃ upacārakkhaṇe eva nirujjhantīti ānetvā sambandho. Tesaṃ dukkhindriyadomanassādīnaṃ. Atisayanirodhoti suṭṭhu pahānaṃ ujuppaṭipakkhena vūpasamo. Nirodhoyevāti nirodhamattameva. Nānāvajjaneti yena āvajjanena appanāvīthi hoti, tato bhijjāvajjane, anekāvajjane vā. Appanāvīthiyañhi upacāro ekāvajjano, itaro anekāvajjano anekakkhattuṃ pavattanato. Visamanisajjāya uppannakilamatho visamāsanupatāpo. Pītipharaṇenāti pītiyā pharaṇarasattā. Pītisamuṭṭhānānaṃ vā paṇītarūpānaṃ kāyassa byāpanato vuttaṃ. Tenāha 『『sabbo kāyo sukhokkanto hotī』』ti. Vitakkavicārapaccayepīti pi-saddo aṭṭhānapayutto, so 『『pahīnassā』』ti ettha ānetvā sambandhitabbo 『『pahīnassapi domanassindriyassā』』ti. Etaṃ domanassindriyaṃ uppajjatīti sambandho. 『『Tassa mayhaṃ aticiraṃ vitakkayato vicārayato kāyopi kilami, cittampi vihaññī』』ti ca vacanato kāyacittakhedānaṃ vitakkavicārapaccayatā veditabbā. Vitakkavicārabhāve uppajjati domanassindriyanti ānetvā sambandhitabbaṃ. Tatthassa siyā uppattīti tattha dutiyajjhānupacāre assa domanassassa uppatti bhaveyya. 『『Tatthassa siyā uppattī』』ti idaṃ parikappavacanaṃ upacārakkhaṇe domanassassa suppahīnabhāvadassanatthaṃ. Tathā hi vuttaṃ 『『na tveva dutiyajjhāne pahīnapaccayattā』』ti. Pahīnampi somanassindriyaṃ pīti viya na dūreti katvā 『『āsannattā』』ti vuttaṃ. Nānāvajjanupacāre pahīnampi pahānaṅgaṃ paṭipakkhena avihatattā antarantarā uppajjeyyāti imamatthaṃ dassento 『『appanāppattāyā』』tiādimāha. 『『Tādisāya āsevanāya icchitabbattā yathā maggavīthito pubbe dve tayo javanavārā sadisānupassanāva pavattanti, evamidhāpi appanāvārato pubbe dve tayo javanavārā upekkhāsahagatāva pavattantī』』ti vadanti. Aparisesanti suvikkhambhitanti katvā vikkhambhanena anavasesaṃ.

Tathattāyāti tathabhāvāya paṭhamajjhānasamaṅgitāya. Sā panassa uppādanena vā uppannassa samāpajjanena vā hotīti vuttaṃ 『『uppādanatthāya samāpajjanatthāyā』』ti. Dvīsūti navamadasamesu suttantesu.

Sukhindriyavaggavaṇṇanā niṭṭhitā.

  1. Jarāvaggo

  2. Jarādhammasuttavaṇṇanā

  3. Pamukhe , pāsādassa ca pacchimabhāge ātapo pacchātapo, tasmiṃ pacchātape. So hi pāsādassa pamukhabhāvena kato. Kiṃ pana bhagavato vajirasāraṃ sarīraṃ otāpetabbaṃ hotīti āha – 『『sammāsambuddhassā』』tiādi . Ayañca imaṃ suttaṃ desitasamaye. Na sakkoti byāmappabhāya kāyaci pabhāya anabhibhavanīyattā. Kiñcāpi buddhābhā sūriyābhāya anabhibhavanīyā, ghammasabhāvatāya pana rasmīnaṃ parito pharantī sūriyābhā tikhiṇā uṇhāti āha 『『rasmiteja』』nti. Idāni tamatthaṃ upamāya vibhāvetuṃ 『『yatheva hī』』tiādi vuttaṃ.

Suvaṇṇāvaṭṭaṃ viyāti acche suvaṇṇapatte vinivattaāvaṭṭaṃ viya. Garahaṇacchariyaṃ nāma kiretaṃ 『『acchariyametaṃ avisicchephalavada』』ntiādīsu viya. Na evametarahīti attano pākaṭavasena vadati, na itaresampīti. Sirājālāti sirāsantānā. Evarūpaṃ na hotīti aññesaṃ pākatikasattānaṃ vuttākāraṃ viya na hoti puññasambhārassa uḷāratamattā vipaccanassa pariyantagatattā. Tenāha 『『aññesaṃ apākaṭa』』nti. Valiyāvaṭṭakanti appakaṃ valiyāvaṭṭaṃ. Tenāha 『『kesaggappamāṇa』』nti. Sabbānīti sirājālāni. Purato vaṅkoti thokaṃ purato natamattaṃ sandhāyāha. Tena vuttaṃ 『『svāyaṃ aññesaṃ apākaṭo』』ti. Nayaggāhatoti anumānato. Dhī tanti dhī-saddayoge upayogavacanaṃ. Dhīti jigucchanatthe nipāto. Dhikkāroti jigucchāpayogo. Taṃ phusatūti tuyhaṃ pāpuṇātu.

  1. Uṇṇābhabrāhmaṇasuttavaṇṇanā

512.Aññamaññassāti añño aññassa. Na paccanubhoti attano avisayabhāvato. Idāni taṃ aññavisayataṃ anvayato byatirekato vibhāvetuṃ 『『sace hī』』tiādi vuttaṃ.

Visayāni paṭisaranti etthāti paṭisaraṇaṃ. Indriyaviññāṇāni hi asatipi tādise adhippāye attano ārammaṇassa yāthāvato sampajānanato pavedanavijānanāni karontāni viya pavattanti, tathā lokassa aññattha siddhito. Tenāha bhagavā – 『『mano paṭisaraṇaṃ, manova nesaṃ gocaravisayaṃ paccanubhotī』』ti manodvārikajavanamano hi savisesaṃ manovisayaṃ paccanubhoti, pañcadvārikajavanamano mananamattameva paccanubhavati. Rajjanādiggahaṇañcettha nidassanamattaṃ, tasmā saddahanādipi gahitamevāti daṭṭhabbaṃ, pañcadvārappavattivasena tathā vuttaṃ. Ekasmiṃ pana dvāreti cakkhudvāre.

Dubbalabhojakāti appānubhāvā rājabhoggā. Āyanti bhoguppattiṭṭhānaṃ. Yottabandhādinimittaṃ laddhabbakahāpaṇo yottakahāpaṇo. Addubandhādinimittaṃ gahetabbakahāpaṇo addukahāpaṇo. Māghātaghosanāya katāya hiṃsānimittaṃ gahetabbakahāpaṇo māpahārakahāpaṇo. Tassa parimāṇaṃ dassetuṃ 『『aṭṭhakahāpaṇo』』tiādi vuttaṃ. Satavatthukanti satakarīsavatthukaṃ.

Maggasatīti ariyamaggasati. Bhāvanamanuyuñjantassa hi javanamano ussakkitvāva maggasatiṃ paṭisarati tappariyosānattā. Tanti nibbānaṃ. Sāti phalavimutti. Paṭisarati aggamaggasatiyā. Phalavimutti nibbānanti ubhayaṃ maggassa siddhāyevāti. Ārammaṇavasena natthi etassa paṭisaraṇanti appaṭisaraṇaṃ asaṅkhatāmatassa santiniccasabhāvattā. Sayaṃ pana sabbesaṃyeva ariyānaṃ paṭisaraṇaṃ. Tenāha 『『nibbānaṃ arahato gatī』』ti (pari. 339). Nibbānaṃ anupaviṭṭhaṃ nibbānanissayattā. Na tato paraṃ gacchati gatassa aññassa tādisassa abhāvā. Nibbānaṃ pari sabbaso osānanti nibbānapariyosānaṃ.

Mūlajātā jātamūlā. Tato eva patiṭṭhitā. Kā panassāti āha 『『maggena āgatasaddhā』』ti. Maggo daḷhāya asaṃhāriyasaddhāya mūlaṃ diṭṭhisampayuttāni ceva vicikicchācittañcāti pañca akusalacittāni samucchedavasena pahīnāni. Pañca nīvaraṇānīti ettha apāyagamanīyāni paṭhamamaggeneva pahīnāni, itarāni vikkhambhanavasena jhānena pahīnānīti pañcasu orambhāgiyakilesasaṃyojanesu ekadesavigameneva bahiddhāsaṃyojano viya jātoti vuttaṃ 『『jhānaanāgāmiṭṭhāne ṭhito』』ti. Tenāha 『『so aparihīna…pe… nibbāyeyyā』』ti.

  1. Paṭhamapubbārāmasuttavaṇṇanā

  2. Pubbakoṭṭhake evaṃ āgatasuttaṃ ādiṃ katvā phalindriyāneva kathitāni aggaphalavasena desanāya āgatattā.

  3. Āpaṇasuttavaṇṇanā

520.Uparisaha vipassanāya tayo maggāti vipassanāya saha sotāpattiphalato upari tayo maggā. Maggādhigamena idāni paccakkhabhūtattā 『『ime kho te dhammā』』ti vuttā. Tattha yaṃ aggabhūtaṃ, tassa vasena dassetuṃ 『『arahattaphalindriyaṃ nāmā』』ti vuttaṃ indriyabhāvasāmaññena ekajjhaṃ katvā. Ativijjhitvā passāmīti sacchikatvā yāthāvato passāmi. Catūhi indriyehīti vīriyindriyādīhi catūhi indriyehi. Sā vipassanāmaggaphalasahagatā siyāti missakā vuttā.

Jarāvaggavaṇṇanā niṭṭhitā.

  1. Sūkarakhatavaggo

  2. Sālasuttavaṇṇanā

521.Sūrabhāvenāti atisūrabhāvena. Bujjhanatthāyāti saccapaṭivedhāya.

  1. Mallikasuttavaṇṇanā

522.Cattāri indriyānīti paññindriyaṃ ṭhapetvā sesāni cattāri. 『『Ariyañāṇaṃ lokuttara』』nti vuttaṃ maggañāṇaṃ katvā. Ariya-saddo pana yathā tathā visuddhepi hotīti tādisaṃ sandhāya vuttaṃ 『『tampi panā』』tiādi. Yathā hi cattārindriyāni missakāni, evaṃ paññindriyampi missakanti vuccamāne na koci virodhoti adhippāyenāha 『『tampi pana…pe… vaṭṭatī』』ti.

  1. Sekhasuttavaṇṇanā

523.Na sakkoti indriyānaṃ aparipakkattā. Atthīti pajānāti nayaggāhena, na paccakkhato. Na hi ariyāpi anadhigataṃ maggaphalaṃ paccavekkhituṃ sakkonti.

  1. Patiṭṭhitasuttavaṇṇanā

526.Sāsavesūti caturāsavavinimuttesu sesadhammesu ārammaṇesu. Tesupi uppajjanakaanatthato cittaṃ rakkhati nāma.

  1. Sūkarakhatasuttavaṇṇanā

528.Taṃsandhāyāti taṃ sūkarakhataleṇaṃ sandhāya. Etaṃ 『『sūkarakhatāya』』nti vacanaṃ vuttaṃ. Bhāvanapuṃsakanti bhāvajotakaṃ napuṃsakavacanaṃ yathā 『『visamaṃ vātā vāyanti, ekamantaṃ nisīdī』』ti. Kiccapaṭipatti tesaṃ saṃkāsanaṭṭhena sapatiso, sapatiso eva sappatisso, sajeṭṭhakoti āha 『『sappatissoti sajeṭṭhako』』ti.

Sūkarakhatavaggavaṇṇanā niṭṭhitā.

  1. Bodhipakkhiyavaggavaṇṇanā

531-650. Sattānaṃ phalānaṃ hetubhūtāni 『『imesaṃ kho, bhikkhave, pañcannaṃ indriyānaṃ bhāvitattā』』tiādinā vuttāni, pañcindriyāniyeva phalūpacārena 『『satta phalānī』』ti vuttāni. Tāni ca pubbabhāgāni 『『imesaṃ, bhikkhave, pañcannaṃ indriyānaṃ bhāvitattā…pe… sattānisaṃsā pāṭikaṅkhā』』ti vacanato. Tesanti sattānaṃ phalānaṃ. 『『Dvinnaṃ phalānaṃ aññataraṃ phala』』nti evaṃ atītasutte vuttāni heṭṭhā dve phalāni nāmāti vadanti. Yehi pana indriyehi aññatra pana antarāparinibbāyiṃ sesāni phalāni honti, tāni cattāri sapubbabhāgāni lokuttarānīti vuttaṃ siyā.

Indriyasaṃyuttavaṇṇanā niṭṭhitā.

  1. Sammappadhānasaṃyuttavaṇṇanā

651-704.Sammappadhānasaṃyuttepubbabhāgavipassanāva kathitā 『『akusalānaṃ dhammānaṃ pahānāyā』』tiādivacanato.

Sammappadhānasaṃyuttavaṇṇanā niṭṭhitā.

  1. Balasaṃyuttavaṇṇanā

705-812.Balasaṃyutte balāni missakāneva kathitāni 『『vivekanissita』』nti vacanato.

Balasaṃyuttavaṇṇanā niṭṭhitā.

  1. Iddhipādasaṃyuttaṃ

  2. Cāpālavaggo

  3. Apārasuttavaṇṇanā

813.Chandaṃnissāya pavatto samādhīti kattukamyatāchandaṃ adhipatiṃ katvā paṭiladdhasamādhi chandhasamādhi. Padhānasaṅkhārāti catukiccasādhakassa sammappadhānavīriyassetaṃ adhivacanaṃ. Tehīti chandasamādhipadhānasaṅkhārehi. Iddhiyā pādanti nipphattipariyāyena ijjhanaṭṭhena, ijjhanti etāya saddhā iddhā vuddhā ukkaṃsagatā hontīti iminā vā pariyāyena 『『iddhī』』ti saṅkhātānaṃ upacārajjhānādikusalacittasampayuttānaṃ chandasamādhipadhānasaṅkhārānaṃ adhiṭṭhānaṭṭhena pādabhūtaṃ, sesacittacetasikarāsinti attho. Sā eva ca yathāvuttaiddhi yasmā heṭṭhimā heṭṭhimā uparimāya uparimāya pādabhūtā, tasmā vuttaṃ 『『iddhibhūtaṃ vā pādanti iddhipāda』』nti. Sesesūti vīriyasamādhiādīsu. Tattha hi vīriyaṃ cittaṃ vīmaṃsaṃ adhipatiṃ katvā paṭiladdhasamādhi vīmaṃsāsamādhīti attho veditabbo. Idhāti imasmiṃ iddhipādasaṃyutte. Ekaparicchedova atthaniddeso.

  1. Iddhipadesasuttavaṇṇanā

817.Iddhipadesanti iddhiyā ekadesaṃ. Ko pana soti āha – 『『tayo ca magge tīṇi ca phalānī』』ti.

  1. Samattasuttavaṇṇanā

818.Samattanti sāmaññassa samaṃ attanaṃ ijjhanaṃ samattaṃ paripuṇṇaṃ. Vivaṭṭapādakā eva iddhipādā kathitā 『『apārā pāraṃ gamanāya saṃvattantī』』tiādivacanato.

  1. Cetiyasuttavaṇṇanā

822.Udenayakkhassacetiyaṭṭhāneti udenassa nāma yakkhassa devāyatanasaṅkhepena iṭṭhakāhi kate mahājanassa cittīkataṭṭhāne. Katavihāroti bhagavantaṃ uddissa tattha katavihāro. Vuccatīti purimavohārena 『『udenacetiya』』nti vuccati. Gotamakādīsupīti gotamakacetiyanti evamādīsupi. Eseva nayoti cetiyaṭṭhāne katavihārabhāvaṃ atidisati. Vaḍḍhitāti bhāvanāpāripūrivasena paribrūhitā. Punappunaṃ katāti bhāvanāya bahulīkaraṇavasena aparāparaṃ pavattitā ānītā. Yuttayānaṃ viya katāti yathā yuttamājaññayānaṃ chekena sārathinā adhiṭṭhitaṃ yathāruci pavattimarahati, evaṃ yathāruci pavattanārahataṃ gamitā. Patiṭṭhānaṭṭhenāti adhiṭṭhānaṭṭhena. Vatthu viya katāti sabbaso upakkilesavisodhanena iddhivisesānaṃ pavattiṭṭhānabhāvato suvisodhitaparissayavatthu viya katā. Adhiṭṭhitāti paṭipakkhadūrībhāvato subhāvitabhāvena taṃtaṃadhiṭṭhānayogyatāya ṭhapitā. Samantato citāti sabbabhāgena bhāvanupacayaṃ gamitā. Tenāha 『『suvaḍḍhitā』』ti. Suṭṭhu samāraddhāti iddhibhāvanāya sikhappattiyā sammadeva saṃsevitā.

Aniyamenāti 『『yassa kassacī』』ti aniyatavacanena. Niyametvāti 『『tathāgatassā』』ti sarūpaggahaṇena niyametvā. Āyuppamāṇanti paramāyuppamāṇaṃ vadati. Tasseva gahaṇe kāraṇaṃ brahmajālavaṇṇanāyaṃ vuttanayeneva veditabbaṃ. Mahāsīvatthero pana mahābodhisattānaṃ carimabhave paṭisandhidāyino kammassa asaṅkheyyāyukatāsaṃvattanasamatthataṃ hadaye ṭhapetvā buddhānaṃ āyusaṅkhārassa parissayavikkhambhanasamatthatā pāḷiyaṃ āgatā evāti imaṃ bhaddakappameva tiṭṭheyyāti avoca.

Khaṇḍiccādīhi abhisuyyatīti etena yathā iddhibalena jarāya na paṭighāto, evaṃ tena maraṇassapi na paṭighātoti atthato āpannamevāti. 『『Kva saro khitto, kvacani patito』』ti aññathā vuṭṭhitenapi theravādena aṭṭhakathāvacanameva samatthitanti daṭṭhabbaṃ. Tenāha 『『so pana na ruccati…pe… niyamita』』nti.

Pariyuṭṭhitacittoti yathā kiñci atthānatthaṃ sallakkhetuṃ na sakkā, evaṃ abhibhūtacitto. So pana abhibhavo mahatā udakoghena appakassa udakassa ajjhottharaṇaṃ viya ahosīti vuttaṃ 『『ajjhotthaṭacitto』』ti. Aññoti therato, ariyehi vā añño yo koci paro puthujjano. Puthujjanaggahaṇañcettha yathā sabbena sabbaṃ appahīnavipallāso mārena pariyuṭṭhitacitto kiñci atthānatthaṃ sallakkhetuṃ na sakkoti, evaṃ thero bhagavatā kataṃ nimittobhāsaṃ sabbaso na sallakkhesīti dassanatthaṃ. Tenāha 『『māro hī』』tiādi. Cattāro vipallāsāti asubhe 『『subha』』nti saññāvipallāso, cittavipallāso, dukkhe 『『sukha』』nti saññāvipallāso, cittavipallāsoti ime cattāro vipallāsā. Tenāti yadipi itare aṭṭha vipallāsā pahīnā, yathāvuttānaṃ catunnaṃ vipallāsānaṃ appahīnabhāvena. Assāti therassa.

Maddatīti phusanamattena maddanto viya hoti, aññathā tena maddite sattānaṃ maraṇameva siyā, kiṃ sakkhissati na sakkhissatīti adhippāyo. Kasmā na sakkhissati? Nanu esa aggasāvakassa mahiddhikassa mahānubhāvassa kucchiṃ paviṭṭhoti? Saccaṃ paviṭṭho, tañca kho attano mahānubhāvassa dassanatthaṃ, na vibādhanādhippāyena. Vibādhanādhippāyena pana idha 『『kiṃ sakkhissatī』』ti vuttaṃ hadayamaddanassa adhikatattā. Nimittobhāsanti ettha 『『tiṭṭhatu bhagavā kappa』』nti sakalakappaṃ avaṭṭhānayācanāya 『『yassa kassaci, ānanda, cattāro iddhipādā bhāvitā』』tiādinā aññāpadesena attano caturiddhipādabhāvanānubhāvena kappaṃ avaṭṭhānasamatthatāvasena saññuppādanaṃ nimittaṃ. Tathā pana pariyāyaggahaṇaṃ muñcitvā ujukaṃyeva attano adhippāyavibhāvanaṃ obhāso. Jānantoyevāti mārena pariyuṭṭhitabhāvaṃ jānanto eva. Attano aparādhahetuko sattānaṃ soko tanuko hoti, na balavāti āha – 『『dosāropanena sokatanukaraṇattha』』nti. Kiṃ pana thero mārena pariyuṭṭhitacittakāle pavattiṃ pacchā jānātīti? Na jānāti sabhāvena, buddhānubhāvena pana jānāti.

Anatthe niyojento guṇamāraṇena māreti, virāgavibandhanena vā jātinimittatāya tattha tattha jātaṃ mārento viya hotīti 『『māretīti māro』』ti vuttaṃ. Atipāpattā pāpimā. Kaṇhadhammasamannāgato kaṇho. Virāgādiguṇānaṃ antakaraṇato antako. Sattānaṃ anatthāvahaṃ paṭipattiṃ na muñcatīti namuci. Attano mārapāsena pamatte bandhati, pamattā vā bandhū etassāti pamattabandhu. Sattamasattāhato paraṃ satta ahāni sandhāyāha 『『aṭṭhame sattāhe』』ti, na pana pallaṅkasattāhādi viya niyatakiccassa aṭṭhamasattāhassa nāma labbhanato. Sattamasattāhassa hi parato ajapālanigrodhamūle brahmuno sakkassa ca paṭiññātadhammadesanaṃ bhagavantaṃ ñatvā 『『idāni satte dhammadesanāya mama visayaṃ atikkāmessatī』』ti sañjātadomanasso hutvā ṭhito cintesi, 『『handāhaṃ dāni naṃ upāyena parinibbāpessāmi, evamassa manoratho aññathattaṃ gamissati, mama manoratho ijjhissatī』』ti cintetvā bhagavantaṃ upasaṅkamitvā ekamantaṃ ṭhito – 『『parinibbātu dāni, bhante, bhagavā』』tiādinā parinibbānaṃ yāci. Taṃ sandhāya vuttaṃ 『『aṭṭhame sattāhe』』tiādi. Tattha ajjāti āyusaṅkhāravossajjanadivasaṃ sandhāyāha. Bhagavā cassa atibandhanādhippāyaṃ jānantopi taṃ anāvikatvā parinibbānassa akālabhāvameva pakāsento yācanaṃ paṭikkhipi. Tenāha 『『na tāvāha』』ntiādi.

Maggavasena byattāti saccapaṭivedhaveyyattiyena byattā. Tatheva vinītāti maggavasena kilesānaṃ samucchedavinayena vinītā. Tathā visāradāti ariyamaggādhigameneva satthusāsane vesārajjappattiyā visāradā, sārajjakarānaṃ diṭṭhivicikicchādipāpadhammānaṃ vigamena visāradabhāvaṃ pattāti attho. Yassa sutassa vasena vaṭṭadukkhato nissaraṇaṃ sambhavati, taṃ idha ukkaṭṭhaniddesena 『『suta』』nti adhippetanti āha 『『tepiṭakavasenā』』ti. Tiṇṇaṃ piṭakānaṃ samūho tepiṭakaṃ, tīṇi vā piṭakāni tipiṭakaṃ, tipiṭakameva tepiṭakaṃ, tassa vasena. Tadevāti yaṃ taṃ tepiṭakaṃ sotabbabhāvena sutanti vuttaṃ, tameva. Dhammanti pariyattidhammaṃ. Dhārentīti suvaṇṇabhājane pakkhittasīhavasaṃ viya avinassantaṃ katvā suppaguṇasuppavattibhāvena dhārenti hadaye ṭhapenti. Iti pariyattidhammavasena bahussutadhammadharabhāvaṃ dassetvā idāni paṭivedhavasenapi taṃ dassento 『『atha vā』』tiādi vuttaṃ. Ariyadhammassāti maggaphaladhammassa, navavidhassa vā lokuttaradhammassa. Anudhammabhūtanti adhigamāyānurūpaṃ dhammabhūtaṃ. Anucchavikapaṭipadanti tameva vipassanādhammamāha, chabbidhā visuddhiyo vā. Anudhammanti nibbānadhammassa anudhammo, yathāvuttapaṭipadā, tassānurūpaṃ abhisallekhitaṃ appicchatādidhammaṃ. Caraṇasīlāti samādāya vattanasīlā. Anumaggaphaladhammo etissāti vā anudhammā, vuṭṭhānagāminivipassanā, tassa caraṇasīlā. Attano ācariyavādanti attano ācariyassa sammāsambuddhassa vādaṃ. Sadevakassa lokassa ācārasikkhāpanena ācariyo, bhagavā, tassa vādo, catusaccadesanā.

Ācikkhissantīti ādito kathessanti, attanā uggahitaniyāmena pare uggaṇhāpessantīti attho. Desessantīti vācessanti, pāḷiṃ sammā pabodhessantīti attho. Paññapessantīti pajānāpessanti, saṅkāsessantīti attho. Paṭṭhapessantīti pakārehi ṭhapessanti, pakāsessantīti attho. Vivarissantīti vivaṭaṃ karissanti. Vibhajissantīti vibhattaṃ karissanti. Uttānīkarissantīti anuttānaṃ gambhīraṃ uttānaṃ pākaṭaṃ karissanti. Sahadhammenāti ettha dhamma-saddo kāraṇapariyāyo 『『hetumhi ñāṇaṃ dhammapaṭisambhidā』』tiādīsu (vibha. 720) viyāti āha 『『sahetukena sakāraṇena vacanenā』』ti.

Sappāṭihāriyanti sanissaraṇaṃ. Yathā paravādaṃ bhañjitvā sakavādo patiṭṭhahati, evaṃ hetudāharaṇehi yathādhigatamatthaṃ sampādetvā dhammaṃ kathessanti. Tenāha 『『niyyānikaṃ katvā dhammaṃ desessantī』』ti , navavidhaṃ lokuttaraṃ dhammaṃ pabodhessantīti attho. Ettha ca 『『paññapessantī』』tiādīhi chahi padehi cha atthapadāni dassitāni, ādito pana dvīhi padehi cha byañjanapadāni. Ettāvatā tepiṭakaṃ buddhavacanaṃ saṃvaṇṇanānayena saṅgahetvā dassitaṃ hoti. Vuttañhetaṃ nettiyaṃ (netti. saṅgahavāra) 『『dvādasa padāni suttaṃ, taṃ sabbaṃ byañjanañca attho cā』』ti.

Sikkhattayasaṅgahitanti adhisīlasikkhādisikkhattayasaṅgahaṃ. Sakalaṃ sāsanabrahmacariyanti anavasesaṃ satthusāsanabhūtaṃ seṭṭhacariyaṃ. Samiddhanti sammadeva vaḍḍhitaṃ. Jhānassādavasenāti tehi tehi bhikkhūhi samadhigatajhānasukhavasena. Vuḍḍhippattanti uḷārapaṇītabhāvūpagamanena sabbaso parivuḍḍhimupagataṃ. Sabbapāliphullaṃ viya abhiññāsampadāhi sāsanābhivuḍḍhiyā matthakappattito. Patiṭṭhitavasenāti patiṭṭhānavasena, patiṭṭhappattiyāti attho. Paṭivedhavasena bahuno janassa hitaṃ bāhujaññaṃ. Tenāha 『『mahājanābhisamayavasenā』』ti. Puthu puthulaṃ bhūtaṃ jātaṃ, puthuttaṃ bhūtaṃ pattanti vā puthubhūtaṃ. Tenāha 『『sabbākārena puthulabhāvappatta』』nti. Suṭṭhu pakāsitanti sammadeva ādikalyāṇādibhāvena paveditaṃ.

Satiṃsūpaṭṭhitaṃ katvāti ayaṃ kāyādivibhāgo attabhāvasaññito dukkhabhāro mayā ettakaṃ kālaṃ vahito, idāni pana na vahitabbo, etassa avahanatthaṃ cirataraṃ kālaṃ ariyamaggasambhāro sambhato, svāyaṃ ariyamaggo paṭividdho, yato ime kāyādayo asubhādito sabhāvādito sammadeva pariññātāti catubbidhampi satiṃ yathātathaṃ visaye suṭṭhu upaṭṭhitaṃ katvā. Ñāṇena paricchinditvāti yasmā imassa attabhāvasaññitassa dukkhabhārassa vahane payojanabhūtaṃ attahitaṃ bodhimūle eva parisamāpitaṃ, parahitaṃ pana buddhaveneyyavinayanaṃ parisamāpitaṃ matthakappattaṃ, taṃ dāni māsattayeneva parisamāpanaṃ pāpuṇissati, tasmā āha 『『visākhapuṇṇamāyaṃ parinibbāyissāmī』』ti, evaṃ buddhañāṇena paricchinditvā saccabhāgena vinicchayaṃ katvā. Āyusaṅkhāraṃ vissajīti āyuno jīvitassa abhisaṅkharaṇaṃ phalasamāpattidhammaṃ na samāpajjissāmīti vissaji, taṃ vissajjaneneva tena abhisaṅkharīyamānaṃ jīvitasaṅkhāraṃ na pavattayissāmīti vissaji. Tenāha 『『tatthā』』tiādi.

Ṭhānamahantatāyapi pavattiākāramahantatāyapi mahanto pathavīkampo. Tattha ṭhānamahantatāya bhūmicālassa mahantataṃ dassetuṃ 『『tadā…pe… akampitthā』』ti vuttaṃ, sā pana jātikhettabhūtā dasasahassī lokadhātu eva, na yā kāci. Yā mahābhinīhāramahājātiādīsupi akampittha, tadāpi tattakāya eva kampane kiṃ kāraṇaṃ? Jātikhettabhāvena tasseva ādito pariggahassa katattā, pariggahaṇañcassa dhammatāvasena veditabbaṃ. Tathā hi purimabuddhānampi tattakameva jātikhettaṃ ahosi. Tathā hi vuttaṃ 『『dasasahassī lokadhātu nissaddā hoti nirākulā…pe… mahāsamuddo ābhujati, dasasahassī pakampatī』』ti ca ādi. Udakapariyantaṃ katvā chappakārappavedhanena. Avītarāge bhiṃsetīti bhiṃsano, so eva bhiṃsanakoti āha 『『bhayajanako』』ti. Devabheriyoti devadundubhisaddassa pariyāyavacanamattaṃ, na cettha kāci bherī devadundubhīti adhippetā, atha kho uppātabhāvena labbhamāno ākāsato nigghosasaddo. Tenāha 『『devo』』tiādi. Devoti megho. Tassa hi tadā acchabhāvena ākāsassa vassābhāvena sukkhagajjitasaññite sadde niccharante devadundubhisamaññā. Tenāha 『『devo sukkhagajjitaṃ gajjī』』ti.

Pītivegavissaṭṭhanti 『『evaṃ ciratarakālaṃ vahito ayaṃ attabhāvasaññito dukkhabhāro, dāni na cirasseva nikkhipissāmī』』ti sañjātasomanasso bhagavā sabhāveneva pītivegavissaṭṭhaṃ udānaṃ udāneti, evaṃ udānentena ayampi attho sādhito hotīti dassanatthaṃ aṭṭhakathāyaṃ 『『kasmā』』tiādi vuttaṃ.

Tulīyatīti tulanti tula-saddo kammasādhanoti dassetuṃ 『『tulita』』nti vuttaṃ. Appānubhāvatāya paricchinnaṃ. Tathā hi taṃ paṭipakkhena parito khaṇḍitabhāvena parittanti vuccati. Paṭipakkhavikkhambhanato dīghasantānatāya vipulaphalatāya ca na tulaṃ na paricchinnaṃ. Yehi kāraṇehi pubbe avisesato 『『mahaggataṃ atula』』nti vuttaṃ, tāni kāraṇāni rūpāvacarato āruppassa sātisayaṃ vijjantīti arūpāvacaraṃ atulanti vuttaṃ, itarañca tulanti. Appavipākanti tīsupi kammesu yaṃ appavipākaṃ hīnaṃ, taṃ tulaṃ. Bahuvipākanti yaṃ mahāvipākaṃ paṇītaṃ, taṃ atulaṃ. Yaṃ panettha majjhimaṃ, taṃ hīnaṃ ukkaṭṭhanti dvidhā bhinditvā dvīsu bhāgesu pakkhipitabbaṃ. Hīnattikavaṇṇanāyaṃ vuttanayeneva appabahuvipākataṃ niddhāretvā tassa vasena tulātulabhāvo veditabbo. Sambhavati etasmāti sambhavoti āha 『『sambhava^ hetubhūta』』nti. Niyakajjhattaratoti sasantānadhammesu vipassanāvasena gocarāsevanāya ca rato. Savipākaṃ samānaṃ pavattivipākamattadāyikammaṃ savipākaṭṭhena sambhavaṃ, na ca taṃ kāmādi^ bhavābhisaṅkhārakanti tato visesanatthaṃ sambhavanti vatvā 『『bhavasaṅkhāra』』nti vuttaṃ. Ossajīti ariyamaggena avassaji. Kavacaṃ viya attabhāvaṃ pariyonandhitvā ṭhitaṃ attani sambhūtattā attasambhavaṃkilesañca abhindīti kilesabhedasahabhāvikammossajjanaṃ dassento tadubhayassa kāraṇamāha 『『ajjhattarato samāhito』』ti.

Paṭhamavikappe avasajjanameva vuttaṃ. Ettha avasajjanākāroti taṃ dassento 『『atha vā』』tiādimāha. Tattha tīrentoti 『『uppādo bhayaṃ, anuppādo khema』』ntiādinā vīmaṃsanto. Tulento tīrentotiādinā saṅkhepato vuttamatthaṃ vitthārato dassetuṃ 『『pañcakkhandhā』』tiādiṃ vatvā bhavasaṅkhārassa avasajjanākāraṃ sarūpato dasseti. Evantiādinā pana udānagāthāvaṇṇanāyaṃ ādito vuttamatthaṃ nigamanavasena dasseti. Abhītabhāvañāpanatthañcāti ayampi attho saṅgahitoti daṭṭhabbaṃ.

Cāpālavaggavaṇṇanā niṭṭhitā.

  1. Pāsādakampanavaggo

1-2. Pubbasuttādivaṇṇanā

823-824.Parato imasmiṃ pāsādakampanavagge dasamasutte āvi bhavissanti. Chaabhiññāpādakāti channaṃ abhiññānaṃ pādakabhūtā padhānabhūtā. Yathā paṭhamasutte, tathā dutiyatatiyasuttesupi ca chaabhiññāpādakā iddhipādā kathitāti attho.

  1. Chandasamādhisuttavaṇṇanā

  2. Yo samādhissa nissayabhūto chando, so idhādhippetoti āha 『『chandanti kattukamyatāchanda』』nti. Tassa ca adhipateyyaṭṭho nissayaṭṭho, na vinā taṃ chandaṃ nissāyāti āha – 『『nissāyāti nissayaṃ katvā, adhipatiṃ katvāti attho』』ti. Padhānabhūtāti seṭṭhabhūtā, seṭṭhabhāvo ca ekassapi catukiccasādhanavasena pavattiyā, tato eva bahuvacananiddeso, padhānasaṅkhāraṭṭhena padhānasaṅkharaṇato. 『『Chandaṃ ce nissāya…pe… ayaṃ vuccati chandasamādhī』』ti imāya pāḷiyā chandādhipati samādhi chandasamādhīti adhipatisaddalopaṃ katvā samāso vuttoti viññāyati, adhipatisaddatthadassanavasena vā chandahetuko, chandādhiko vā samādhi chandasamādhi. Tena 『『chandasamādhinā ceva padhānasaṅkhārehi padhānabhūtasaṅkhārehi ca samannāgatā』』ti vakkhati, taṃ ānetvā sambandho. Padhānabhūtāti vīriyabhūtā. Keci vadanti – 『『saṅkhatasaṅkhārādinivattanatthaṃ padhānaggahaṇa』』nti. Atha vā taṃ taṃ visesaṃ saṅkharotīti saṅkhāro, sabbampi vīriyaṃ. Tattha catukiccasādhakato tadaññassa nivattanatthaṃ padhānaggahaṇanti. Yathā chando chandasamādhinā ceva padhānasaṅkhārehi ca samannāgato, evaṃ chandasamādhi chandena ceva padhānasaṅkhārehi ca samannāgato. Padhānasaṅkhārāpi chandena ceva chandasamādhinā ca samannāgatāti tīsupi padesu samannāgatasaddo yojetabbo. Tasmāti yasmā tayopi chandādayo ekacittuppādapariyāpannā, tasmā sabbe te dhammā ekato katvā 『『ayaṃ vuccati…pe… iddhipādo』』ti vuttanti. Evaṃ chandādīnaṃyeva cettha iddhipādabhāvo vutto, vibhaṅge pana tesaṃ iddhibhāvo sampayuttānaṃ iddhipādabhāvo vuttoti dassento 『『iddhipādavibhaṅge panā』』tiādimāha.

Idāni nesaṃ iddhipādatāpi sambhavatīti dassento 『『apicā』』tiādimāha. Tattha chandañhi bhāvayato padhānaṃ katvā bhāventassa tathā pavattapubbābhisaṅkhāravasena ijjhamāno chando iddhi nāma, tassa nissayabhūtā padhānasaṅkhārā iddhipādo nāma. Sesadvayepi eseva nayo. Tathā bhāvayantassa mukhyatāmattaṃ sandhāya vuttaṃ, ijjhanattho pana sabbesaṃ samānanti dassento 『『sampayutta…pe… ijjhantiyevā』』ti āha.

Iddhipāde asaṅkarato dassetuṃ 『『apicā』』tiādi vuttaṃ. Tattha chandādayoti chandasamādhipadhānasaṅkhārā. Sesiddhipādesūti vīriyiddhipādādīsu. Tattha vīriyasamādhipadhānasaṅkhārasamannāgatoti dvikkhattuṃ vīriyaṃ āgataṃ, tattha purimaṃ samādhivisesaṃ, vīriyādhipatisamādhi eva vīriyasamādhīti dutiyaṃ samannāgamaṅgadassanaṃ. Dveyeva hi sabbattha samannāgamaṅgāni samādhi padhānasaṅkhāro ca, chandādayo samādhivisesanāni, padhānasaṅkhāro pana padhānavacaneneva visesito, na chandādīhīti na idha vīriyādhipatitā padhānasaṅkhārassa vuttā hoti. Vīriyañca samādhiṃ visesetvā ṭhitameva samannāgamaṅgavasena padhānasaṅkhāravacanena vuttanti nāpi dvīhi vīriyehi samannāgamo vutto hoti. Yasmā pana chandādīhi visiṭṭho samādhi, tathāpi visiṭṭheneva ca tena sampayutto padhānasaṅkhāro sesadhammā ca, tasmā samādhivisesanānaṃ vasena cattāro iddhipādā vuttā, visesanabhāvo ca chandādīnaṃ taṃtaṃavassayadassanavasena hotīti 『『chandasamādhi…pe… iddhipādo』』ti ettha nissayatthepi pāda-sadde upādāyaṭṭhena chandādīnaṃ iddhipādatā vuttā hoti, teneva abhidhamme uttaracūḷabhājaniye 『『cattāro iddhipādā chandiddhipādo』』tiādinā (vibha. 457) chandādīnaṃyeva iddhipādatā vuttā, pañhapucchake ca – 『『cattāro iddhipādā idha bhikkhu chandasamādhī』』tiādināva (vibha. 431) uddesaṃ katvāpi puna chandādīnaṃyeva kusalādibhāvo vibhatto. Upāyiddhipādadassanatthameva hi nissayiddhipādadassanaṃ kataṃ, aññathā catubbidhatā na hotīti ayamettha pāḷivasena atthavinicchayo. Tattha upāyiddhipādadassanatthamevāti chandādike dhure jeṭṭhake pubbaṅgame katvā nibbattitasamādhi chandādhipatisamādhīti chandādīnaṃ iddhiyā adhigamūpāyadassanaṃ upāyiddhipādadassanaṃ, tadatthameva 『『tathābhūtassa vedanākkhandho…pe… viññāṇakkhandho』』ti tattha tattha pāḷiyaṃ nissayiddhipādadassanaṃ kataṃ chandādivisiṭṭhānaṃyeva vedanākkhandhādīnaṃ adhippetattā. Evañcetaṃ sampaṭicchitabbaṃ, aññathā kevalaṃ iddhisampayuttānaṃyeva khandhānaṃ vasena iddhipādabhāve gayhamāne tesaṃ catubbidhatā na hoti visesakāraṇabhāvatoti adhippāyo.

Kecīti uttaravihāravāsino. Anibbattoti hetupaccayehi na nibbatto, na sabhāvadhammo, paññattimattanti adhippāyo. Vādamaddanatthāya hoti, abhidhamme ca āgato uttaracūḷavāroti yojanā. Cattāro iddhipādātiādi uttaracūḷavāradassanaṃ. Ime pana uttaracūḷavāre āgatā iddhipādā.

Raṭṭhapālatthero chande sati kathaṃ nānujānissantīti sattāhāni bhattāni abhuñjitvā mātāpitaro anujānāpetvā pabbajitvā chandameva nissāya arahattaṃ pāpuṇīti āha – 『『raṭṭhapālatthero chandaṃ dhuraṃ katvā lokuttaradhammaṃ nibbattesī』』ti. Soṇattheroti sukhumālasoṇatthero. So hi āyasmā attano sukhumālabhāvaṃ acintetvā ativelaṃ caṅkamanena pādesu uṭṭhitesupi ussāhaṃ avissajjento vīriyaṃ dhuraṃ katvā lokuttaradhammaṃ nibbattesi. Sambhutatthero 『『cittavato ce alamariyañāṇadassanaviseso ijjheyya, mayhaṃ ijjheyyāti cittaṃ dhuraṃ katvā lokuttaradhammaṃ nibbattesi. Mogharājā 『『paññavato ce maggabhāvanā ijjheyya, mayhaṃ ijjheyyā』』ti paññāpubbaṅgamaṃ paññādhuraṃ paññājeṭṭhakaṃ katvā arahattaṃ pāpuṇīti āha 『『mogharājā vīmaṃsaṃ dhuraṃ katvā lokuttaradhammaṃ nibbattesī』』ti. Idāni nesaṃ ariyānaṃ upaṭṭhānussāhamantajātisampadaṃ nissāya rañño santike laddhavisese amaccaputte nidassanabhāvena dassetuṃ 『『tattha yathā』』tiādimāha. Ettha ca punappunaṃ chanduppādanaṃ tosanaṃ viya hotīti chandassa upaṭṭhānasadisatā vuttā, thāmabhāvato ca vīriyassa sūrattasadisatā, cintanappadhānattā cittassa mantasaṃvidhānasadisatā, yonisomanasikāra-sambhūtesu kusaladhammesu paññā seṭṭhāti vīmaṃsāya jātisampattisadisatā vuttā.

  1. Moggallānasuttavaṇṇanā

826.Uddhaccapakatikāti vikkhittasabhāvā, vibbhantacittāti attho. Anavaṭṭhitatāya vipphanditacittatāya vipphandamānacittā. Tucchatāya naḷo viyāti naḷo, māno, uggato naḷo etesanti unnaḷāti āha – 『『unnaḷāti…pe… vuttaṃ hotī』』ti. Capalāti cāpalyatā nāma lolabhāvo. Murāti kharavacanā, pharusavacanāti attho. Vikiṇṇavācā nāma samphappalāpinoti vuttaṃ 『『asaṃyatavacanā』』tiādi. Paṭipattidhamme pamuṭṭhā vinaṭṭhā paṭivinaṭṭhā sati etesanti muṭṭhasatīti āha – 『『naṭṭhassatino』』ti. Ubbhantacittāti samādhino abhāvena uddhacceneva uparūpari bhantacittā. Pākatindriyā abhāvitakāyatāya gāmadārakā viya pakatibhūtaindriyā. Nemo vuccati bhūmiyā baddhabhāvanimittapadeso, gambhīro nemo etassāti gambhīranemo. Suṭṭhu nikhātotiādi tassa pādassa suppatiṭṭhitabhāvadassanaṃ.

  1. Uṇṇābhabrāhmaṇasuttavaṇṇanā

827.Pahānatthanti anuppādapahānatthaṃ.

  1. Iddhādidesanāsuttavaṇṇanā

831.Abhiññāpādakaṃ catutthajjhānaṃ adhippetaṃ 『『iddhilābhāya pavattatī』』ti vacanato.

  1. Vibhaṅgasuttavaṇṇanā

832.Chandaṃ uppādetvāti bhāvanāchandaṃ uppādetvā. Līnākāroti bhāvanācittassa layāpatti. Kosajjena vokiṇṇāpajjanaṃ vuttaṃ.

Evaṃ pasādābhāvena cittassa vikkhepāpatti, tattha pasāduppādanena yaṃ sampahaṃsanaṃ icchitabbaṃ, tassa uppādanākāraṃ dassetuṃ vuttaṃ 『『so buddhadhammasaṅghaguṇe āvajjetvā』』tiādi. Vatthukāme ārabbha vikkhitto punappunaṃ vikkhitto hotiyevāti vuttaṃ 『『anuvikkhitto』』ti. Uppathaṃ paṭipannassa cittassa daṇḍanaṭṭhena niggaṇhanaṭṭhena suttāni eva daṇḍoti suttadaṇḍo, tena suttadaṇḍena cittaṃ tajjetvā. Pañcakāmaguṇe ārabbha pavatto cittavikkhepo punappunaṃ uppajjatevāti vuttaṃ 『『anuvikkhitto anuvisaṭo』』ti.

Purepacchābhāvo kammaṭṭhānassa manasikāravasena uggahavasena vāti tadubhayaṃ dassetuṃ 『『katha』』ntiādi vuttaṃ. Atilīnādīsu catūsu ṭhānesūti atilīnātipaggahitasaṃkhittaanuvikkhittasaññitesu catūsu ṭhānesu. Tattha bhāvanaṃ anajjhogāhetvāva saṅkoco atilīnatā, ajjhogāhetvā anto saṅkoco saṃkhittatā, antosaṅkhepo atipaggahitatā, accāraddhavīriyatā anuvikkhittatā. Bahiddhā visamavitakkānubhāvanaṃ āpajjanto dvattiṃsākāravasena aṭṭhikasaññāvasena vā gahetabbanti āha – 『『sarīravasena veditabba』』nti. Tenāha 『『uddhaṃ pādatalā』』tiādi (dī. ni. 2.377; ma. ni. 1.110).

Aññamaññaṃ asaṅkarato ākirīyanti pakārato ṭhapīyantīti ākārā, bhāgāti āha – 『『yehi ākārehīti yehi koṭṭhāsehī』』ti. Liṅgīyati sallakkhīyatīti liṅgaṃ, saṇṭhānaṃ. Nimīyati niddhāretvā paricchindīyatīti nimittaṃ, upaṭṭhānaṃ. Yo bhikkhūtiādi ālokasaññaṃ yo uggaṇhāti, taṃ dassanaṃ. Aṅgaṇeti vivaṭaṅgaṇe. Ālokasaññaṃ manasikaroti rattiyaṃ. Vīriyādīsupīti yathā 『『idha bhikkhu chandaṃ uppādetvā』』ti chande vitthāranayo vutto, vīriyādīsupi eso eva vitthāranayo yojetabbo.

Pāsādakampanavaggavaṇṇanā niṭṭhitā.

  1. Ayoguḷavaggo

  2. Ayoguḷasuttavaṇṇanā

834.Iminā catumahābhūtamayenāti iminā sabbalokapaccakkhena catūhi mahābhūtehi nibbattena catumahābhūtamayena. Manomayo pana nimmitakāyo bhagavato rucivasena paresaṃ paccakkho hoti. Omātīti avamāti. Ava-pubbo hi mā-saddo sattiatthopi hotīti 『『pahoti sakkotī』』ti attho vutto. Asambhinnapadanti asādhāraṇapadaṃ aññattha anāgatattā. Kāyassa citte samodahanaṃ āropanaṃ tannissitatākaraṇañca atthato cittagatiyā pavattanamevāti āha 『『cittagatiyā pesetī』』ti.

Tattha cittagatigamanaṃ nāma cittavasena kāyassa pariṇāmanena 『『ayaṃ kāyo imaṃ cittaṃ viya hotū』』ti kāyassa cittena samānagatikatāṭhapanaṃ. Kathaṃ pana kāyo dandhapavattiko lahupavattinā cittena samānagatiko hotīti? Na sabbathā samānagatiko. Yatheva hi kāyavasena cittapariṇāmane cittaṃ sabbathā kāyena samānagatikaṃ na hoti. Na hi kadāci taṃ sabhāvasiddhena attano khaṇena avattitvā dandhavuttikassa rūpadhammassa vasena pavattituṃ sakkoti, 『『idaṃ cittaṃ ayaṃ kāyo viya hotū』』ti pana adhiṭṭhānena dandhagatikassa kāyassa anuvattanato yāva icchitaṭṭhānappatti, tāva kāyagatianulomeneva hutvā santānavasena pavattamānaṃ cittaṃ kāyagatiyā pariṇāmitaṃ nāma hoti. Evaṃ 『『ayaṃ kāyo idaṃ cittaṃ viya hotū』』ti adhiṭṭhānena pageva sukhalahusaññāya sampāditattā abhāvitiddhipādānaṃ viya dandhaṃ avattitvā yathā lahukaṃ katipayacittavāreneva icchitaṭṭhānappatti hoti, evaṃ pavattamāno kāyo cittagatiyā pariṇāmito nāma hoti, na ekacittakkhaṇeneva icchitaṭṭhānappattiyā, evañca katvā bāhāsamiñjanapasāraṇūpamāpi upacārena vinā suṭṭhutaraṃ yuttā hotīti. Aññathā dhammatāvilomatā siyā, nāpi dhammānaṃ lakkhaṇaññathattaṃ iddhibalena kātuṃ sakkā, bhāvaññathattameva pana kātuṃ sakkāti.

3-10. Bhikkhusuttādivaṇṇanā

835-842. 『『Dvinnaṃ phalāna』』nti āgatasuttaṃ sandhāya 『『dve phalāni ādiṃ katvā』』ti vuttaṃ. Sesaṃ suviññeyyameva.

Ayoguḷavaggavaṇṇanā niṭṭhitā.

Iddhipādasaṃyuttavaṇṇanā niṭṭhitā.

  1. Anuruddhasaṃyuttaṃ

  2. Rahogatavaggo

1-2. Paṭhamarahogatasuttādivaṇṇanā

899-900.Chattiṃsāyaṭhānesūti ajjhattaṃ kāye samudayadhammānupassī, vayo, samudayavayo, bahiddhā samudayo, vayo, samudayavayo, ajjhattabahiddhā samudayo, vayo, samudayavayadhammānupassīti nava anupassanā, tathā vedanāya citte dhammesūti evaṃ chattiṃsāya ṭhānesu. Dutiye dvādasasu ṭhānesūti kāye ajjhattaṃ bahiddhā ajjhattabahiddhā, vedanāya citte dhammesūti evaṃ dvādasasu ṭhānesu.

  1. Sutanusuttavaṇṇanā

901.Imāya pāḷiyāti imāya hīnattikapāḷiyā. Ime dhammā hīnā lāmakaṭṭhena. Ime dhammā majjhimā hīnapaṇītānaṃ majjhe bhavāti. Uttamaṭṭhena attappakaṭṭhena padhānabhāvaṃ nītāti paṇītā.

4-7. Paṭhamakaṇḍakīsuttādivaṇṇanā

902-905. Kaṇḍakā etissā atthīti kaṇḍakī, karamandagaccho. Osadhibhāvāpekkhāya itthiliṅganiddeso, tabbahulatāya taṃ vanaṃ 『『kaṇḍakīvana』』nteva paññāyittha. Sahassalokanti sahassacakkavāḷalokaṃ. Dasacakkavāḷasahassaṃ ekāvajjanassa āpāthaṃ āgacchati tathā ālokavaḍḍhanassa katattā.

  1. Ambapālivanasuttavaṇṇanā

907.Arahattabhāvadīpakanti arahattassa atthibhāvadīpakaṃ. 『『Arahattabhāvadīpika』』nti vā pāṭho.

Rahogatavaggavaṇṇanā niṭṭhitā.

  1. Dutiyavaggavaṇṇanā

909-922.Dasabalañāṇanti dasavidhabalañāṇaṃ. Ekadesenāti padesavasena. Sāvakānampi attano abhinīhārānurūpaṃ ñāṇaṃ pavattatīti te kālapadesavasena ceva yathāparicayasattapadesavasena ca ṭhānānīti jānanti, sammāsambuddhānaṃ pana anantañāṇatāya sabbattheva appaṭihatameva ñāṇanti āha – 『『sabbaññubuddhānaṃ panā』』tiādi. Etaṃ dasabalañāṇaṃ anantavisayattā nippadesaṃ anūnatāya sabbākāraparipūraṃ.

Dutiyavaggavaṇṇanā niṭṭhitā.

Anuruddhasaṃyuttavaṇṇanā niṭṭhitā.

  1. Jhānasaṃyuttavaṇṇanā

  2. Jhānasaṃyuttaṃ suviññeyyameva, missakanti vadanti.

Jhānasaṃyuttavaṇṇanā niṭṭhitā.

  1. Ānāpānasaṃyuttaṃ

  2. Ekadhammavaggo

  3. Ekadhammasuttavaṇṇanā

977.Etthāti etasmiṃ paṭhamasutte. Vuttameva, tasmā tattha vuttanayeneva veditabbanti adhippāyo.

  1. Ariṭṭhasuttavaṇṇanā

982.No-saddo pucchāyaṃ, tasmā nūti iminā samānatthoti āha 『『bhāvetha nū』』ti. Kāmacchandoti vatthukāmesu icchāti āha 『『pañcakāmaguṇikarāgo』』ti. Dvādasasu āyatanadhammesu saparasantatipariyāpannesu. Iminā kāmacchandappahānakittanena paṭighasaññāpaṭivinayakittanena ca anāgāmimaggaṃ katheti pañcorambhāgiyasaññojanasamucchedassa byākatattā. Vipassanaṃ dassentoti 『『vipassanaṃ anuyuñjathā』』ti dassento.

  1. Padīpopamasuttavaṇṇanā

  2. 『『Neva kāyopi kilamati na cakkhūnī』』ti aṭṭhakathāyaṃ paduddhāro kato. 『『Kāyopi kilamati, cakkhūnipi vihaññantī』』ti vatvā yattha yathā hoti, tāni dassetuṃ 『『dhātukammaṭṭhānasmiṃ hī』』tiādi vuttaṃ. Cakkhūni phandanti kilamantītiādi ativelaṃ upanijjhāyane hotīti katvā vuttaṃ. Imasmiṃ pana kammaṭṭhāneti ānāpānakammaṭṭhāne. Evamāhāti 『『bhikkhu cepi ākaṅkheyya, neva kāyo kilameyyā』』ti evamāha.

Labbhatīti aṭṭhakathādhippāye ṭhatvā vuttaṃ, parato āgatena theravādena so anicchito. Na hi tārakarūpamuttāvaḷikādisadisaṃ nimittūpaṭṭhānākāramattaṃ khaṇamattaṭṭhāyinaṃ kasiṇanimittesu viya ugghāṭanaṃ kātuṃ sakkoti. Tenāha 『『na labbhatevā』』ti. Ānisaṃsadassanatthaṃ gahito, ānāpānassatisamādhismiṃ siddhe ayaṃ guṇo sukheneva ijjhatīti. Yasmā bhikkhūti imasmiṃ vāre nāgatanti yathā purimavāre 『『bhikkhu cepi ākaṅkheyyā』』ti āgataṃ, evaṃ idha 『『bhāvite kho, bhikkhave, ānāpānassatisamādhimhī』』ti āgatavāre bhikkhuggahaṇamakataṃ, tasmā 『『so』』ti na vuttaṃ.

  1. Vesālīsuttavaṇṇanā

985.Pākāraparikkhepavaḍḍhanenāti pākāraparikkhepena bhūmiyā vaḍḍhanena. Rājagahasāvatthiyo viya idampi ca nagaraṃ…pe… sabbākāravepullataṃ pattaṃ. Anekapariyāyenāti ettha pariyāyasaddo kāraṇavacanoti āha 『『anekehi kāraṇehī』』ti, ayaṃ kāyo aviññāṇakopi saviññāṇakopi evampi asubho evampi asubhoti nānāvidhehi kāraṇehīti attho. Asubhākārasandassanappavattanti kesādivasena tatthāpi vaṇṇādito asubhākārassa sabbaso dassanavasena pavattaṃ. Kāyavicchandanīyakathanti attano parassa ca karajakāye vicchandanuppādanakathaṃ. Muttaṃ vātiādinā byatirekamukhena kāyassa amanuññataṃ dasseti. Tattha ādito tīhi padehi adassanīyatāya asārakatāya ca, majjhe catūhi duggandhatāya, ante ekena lesamattenapi manuññatābhāvamassa dasseti. Atha khotiādinā anvayato sarūpeneva amanuññatāya dassanaṃ. 『『Kesalomādī』』ti saṅkhepato vuttamatthaṃ vibhāgena dassetuṃ 『『yepī』』tiādi vuttaṃ.

Vaṇṇentoti vitthārento. Asubhāyāti asubhamātikāya. Phātikammanti bahulīkāro. Kilesacorehi anabhibhavanīyattā jhānaṃ 『『cittamañjūsa』』nti vuttaṃ. Nissāyāti pādakaṃ katvā.

Apare pana 『『tasmiṃ kira addhamāse na koci buddhaveneyyo ahosi, tasmā bhagavā evamāha – 『icchāmahaṃ, bhikkhave』tiādī』』ti vadanti. Pare kirāti kira-saddo arucisaṃsūcanattho. Tenāha 『『idaṃ pana icchāmatta』』nti.

Anekakāraṇasammissoti ettha kāraṇaṃ nāma kāyassa asuciduggandhajegucchapaṭikūlatāva. Sabbamakaṃsūti puthujjanā nāma sāvajjepi tattha anavajjasaññino hutvā karaṇakārāpanasamanuññatābhedaṃ sabbaṃ pāpaṃ akaṃsu . Kāmaṃ dasānussatiggahaṇeneva ānāpānassati gahitā, sā pana tattha sannipatitabhikkhūsu bahūnaṃ sappāyā sātthikā ca, tasmā puna gahitā. Tathā hi bhagavā tameva kammaṭṭhānaṃ imasmiṃ sutte kathesi. Āhāre paṭikūlasaññā asubhakammaṭṭhānasadisā, cattāro pana āruppā ādikammikānaṃ ayogyāti tesaṃ idha aggahaṇaṃ daṭṭhabbaṃ.

Vesāliṃ upanissāyāti vesālīnagaraṃ gocaragāmaṃ katvā. Muhuttenevāti satthari saddhamme ca gāravena upagatabhikkhūnaṃ vacanasamanantarameva uṭṭhahiṃsūti katvā vuttaṃ. Buddhakāle kira bhikkhū bhagavato sandesaṃ sirasā sampaṭicchituṃ ohitasotā viharanti.

Ānāpānapariggāhikāyāti assāsapassāse pariggaṇhanavasena pavattāya satiyā. Sampayutto samādhīti tāya sampayuttaaññamaññapaccayabhūtāya uppanno samādhi. Ānāpānassatiyaṃ vā samādhīti iminā upanissayapaccayasabhāvampi dasseti, ubhayatthāpi sahajātādīnaṃ sattannampi paccayānaṃ vasena paccayabhāvaṃ dasseti. 『『Yathāpaṭipannā me sāvakā cattāro satipaṭṭhāne bhāventī』』tiādīsu uppādanavaḍḍhanaṭṭhena bhāvanāti vuccatīti tadubhayavasena atthaṃ dassento 『『bhāvitoti uppādito vaḍḍhito vā』』ti āha. Tattha bhāvaṃ vijjamānataṃ ito gatoti bhāvito, uppādito paṭiladdhamattoti attho. Uppanno pana laddhāsevano bhāvito, paguṇabhāvaṃ āpādito vaḍḍhitoti attho. Bahulīkatoti bahulaṃ pavattito. Tena āvajjanādivasībhāvappattimāha. Yo hi vasībhāvamāpādito, so icchiticchitakkhaṇe samāpajjitabbato punappunaṃ pavattissati. Tena vuttaṃ 『『punappunaṃ kato』』ti. Yathā 『『idheva, bhikkhave, samaṇo (ma. ni. 1.139; a. ni. 4.241), vivicceva kāmehī』』ti (dī. ni. 1.226; ma. ni. 1.271; saṃ. ni. 2.152; a. ni. 4.123) ca evamādīsu paṭhamapade vutto eva-saddo dutiyādīsupi vuttoyeva hoti, evamidhāpīti āha 『『ubhayattha evasaddena niyamo veditabbo』』ti. Ubhayattha niyamena laddhaguṇaṃ dassetuṃ 『『ayaṃ hī』』tiādi vuttaṃ.

Asubhakammaṭṭhānanti asubhārammaṇaṃ jhānamāha. Tañhi asubhesu yogakammabhāvato yogino sukhavisesānaṃ kāraṇabhāvato ca 『『asubhakammaṭṭhāna』』nti vuccati. Kevalanti iminā ārammaṇaṃ nivatteti. Paṭivedhavasenāti jhānapaṭivedhavasena. Jhānañhi bhāvanāvisesena ijjhantaṃ attano visayaṃ paṭivijjhantameva pavattati yathāsabhāvato paṭivijjhiyati cāti paṭivedhoti vuccati. Oḷārikārammaṇattāti bībhacchārammaṇattā. Paṭikūlārammaṇattāti jigucchitabbārammaṇattā. Pariyāyenāti kāraṇena, lesantarena vā. Ārammaṇasantatāyāti anukkamena vicitabbataṃ pattārammaṇassa paramasukhumataṃ sandhāyāha. Santehi sannisinne ārammaṇe pavattamāno dhammo sayampi sannisinnova hoti. Tenāha 『『santo vūpasanto nibbuto』』ti, nibbutasabbapariḷāhoti attho. Ārammaṇasantatāya tadārammaṇānaṃ dhammānaṃ santatā lokuttaradhammārammaṇāhi paccavekkhaṇāhi veditabbā.

Nāssa santapaṇītabhāvāvahaṃ kiñci secananti asecanako. Asecanakattā anāsittako, anāsittakattā eva abbokiṇṇo, asammisso parikammādinā. Tato eva pāṭiyekko visuṃyeveko. Āveṇiko asādhāraṇo. Sabbametaṃ sarasato eva santabhāvaṃ dassetuṃ vuttaṃ, parikammaṃ vā santabhāvanimittaṃ. Parikammanti ca kasiṇakaraṇādinimittuppādapariyosānaṃ, tādisaṃ ettha natthīti adhippāyo. Tadā hi kammaṭṭhānaṃ nirassādattā asantaṃ appaṇītaṃ siyā. Upacāre vā natthi ettha santatāti yojanā. Yathā upacārakkhaṇe nīvaraṇādivigamena aṅgapātubhāvena ca paresaṃ santatā hoti, na evamimassa. Ayaṃ pana ādisamannā…pe… paṇīto cāti yojanā. Kecīti uttaravihāravāsino. Anāsittakoti upasecanena anāsittako. Tenāha – 『『ojavanto』』ti ojavantasadisoti attho. Madhuroti iṭṭho. Cetasikasukhapaṭilābhasaṃvattanaṃ tikacatukkajjhānavasena, upekkhāya vā santabhāvena sukhagatikattā sabbesampi jhānānaṃ vasena veditabbaṃ. Jhānasamuṭṭhānapaṇītarūpaphuṭṭhasarīratāvasena pana kāyikasukhapaṭilābhasaṃvattanaṃ daṭṭhabbaṃ, tañca kho jhānato vuṭṭhitakāle. Imasmiṃ pakkhe 『『appitappitakkhaṇe』』ti idaṃ hetumhi bhummavacanaṃ daṭṭhabbaṃ.

Avikkhambhiteti jhānena sakasantānato anīhate appahīne. Akosallasambhūteti akosallaṃ vuccati avijjā, tato sambhūte. Avijjāpubbaṅgamā hi sabbe pāpadhammā. Khaṇenevāti attano pavattikkhaṇeneva. Antaradhāpetīti ettha antaradhāpanaṃ vināsanaṃ, taṃ pana jhānakattukaṃ idhādhippetanti pariyuṭṭhānappahānaṃ hotīti āha – 『『vikkhambhetī』』ti. Vūpasametīti visesena upasameti. Visesena upasamanaṃ pana sammadeva upasamanaṃ hotīti āha 『『suṭṭhu upasametī』』ti. Sāsanikassa jhānabhāvanā yebhuyyena nibbedhabhāgiyā hotīti āha 『『nibbedhabhāgiyattā』』ti. Ariyamaggassa pādakabhūto ayaṃ samādhi anukkamena vaḍḍhitvā ariyamaggabhāvaṃ upagato viya hotīti āha 『『anupubbena ariyamaggavuḍḍhippatto』』ti. Ayaṃ panattho virāganirodhapaṭinissaggānupassanānaṃ vasena sammadeva yujjati. Sesaṃ suviññeyyameva.

  1. Kimilasuttavaṇṇanā

986.Theroti ānandatthero. Ayaṃ desanāti 『『kathaṃ vibhāvito nu kho kimilā』』tiādinā pavattā desanā. Kāyaññataranti rūpakāye aññatarakoṭṭhāse. Evanti yathā ānāpānaṃ anussaranto bhikkhu kāye kāyānupassī jāto, evaṃ sabbattha vāresu vedanānupassītiādi attho veditabbo.

Desanāsīsanti desanāpadesaṃ. Manasikārapadesena vedanā vuttāti taṃ sabbaṃ sarūpato aññāpadesato apadisati. Yatheva hītiādinā tattha nidassanaṃ dasseti. Cittasaṅkhārapadadvayeti 『『cittasaṅkhārapaṭisaṃvedī passambhayaṃ cittasaṅkhāra』』nti etasmiṃ padadvaye.

Evaṃ santepīti pītimanasikāracittasaṅkhārapadesena yadi vedanā vuttā, evaṃ santepi. Esā yathāvuttā vedanā ārammaṇaṃ na hoti. Vedanārammaṇā ca anupassanā, tasmā vedanānupassanā na yujjati. Yadi evaṃ mahāsatipaṭṭhānādīsu 『『vedanā vediyatī』』ti vuttaṃ, taṃ kathanti āha – 『『mahāsatipaṭṭhānādīsupī』』tiādi. Tattha sukhādīnaṃ vatthunti sukhādīnaṃ uppattiyā vatthubhūtaṃ rūpasaddādiṃ ārammaṇaṃ katvā vedanā vediyati, na puggalo puggalasseva abhāvato. Vedanāppavattiṃ upādāya nissāya yathā 『『puggalo vedanaṃ vediyatī』』ti vohāramattaṃ hoti. Evaṃ idhāpi vedanāya assāsapassāse ārabbha pavatti, tathā pavattamanasikārasīsena 『『vedanāsu vedanānupassī bhikkhu tasmiṃ samaye viharatī』』ti vutto. Taṃ sandhāyāti taṃ vedanāya ārammaṇabhāvaṃ sandhāya . Ādīnaṃ padānaṃ. Etassa 『『vedanānupassanā na yujjatī』』ti vuttaanuyogassa.

Sappītike dve jhāne samāpajjatīti pītisahagatāni paṭhamadutiyajjhānāni paṭipāṭiyā samāpajjati. Tassāti tena. Paṭisaṃviditasaddāpekkhāya hi kattuatthe etaṃ sāmivacanaṃ. Samāpattikkhaṇeti samāpajjanakkhaṇe. Jhānapaṭilābhenāti jhānena samaṅgībhāvena. Ārammaṇatoti ārammaṇamukhena tadārammaṇajhānapariyāpannā pīti paṭisaṃviditā hoti, ārammaṇassa paṭisaṃviditattāti vuttaṃ hoti. Yathā nāma sappapariyesanaṃ carantena tassa āsaye paṭisaṃvidite sopi paṭisaṃvidito hoti mantāgadabalena tassa gahaṇassa sukarattā, evaṃ pītiyā āsayabhūte ārammaṇe paṭisaṃvidite sā pīti paṭisaṃviditāva hoti salakkhaṇato sāmaññalakkhaṇato ca tassā gahaṇassa sukarattā. Vipassanakkhaṇeti vipassanāpaññāya tikkhavisadabhāvappattāya visayato dassanakkhaṇe. Lakkhaṇappaṭivedhenāti pītiyā salakkhaṇassa sāmaññalakkhaṇassa ca paṭivijjhanena. Yañhi pītiyā visesato sāmaññato ca lakkhaṇaṃ, tasmiṃ vidite sā yāthāvato viditā eva hoti. Tenāha 『『asammohato pīti paṭisaṃviditā hotī』』ti.

Idāni tamatthaṃ pāḷiyā eva vibhāvetuṃ 『『vuttañheta』』ntiādimāha. Tattha dīghaṃ assāsavasenāti dīghassa assāsassa ārammaṇabhūtassa vasena. Pajānato sā pīti paṭisaṃviditā hotīti sambandho. Cittassa ekaggataṃ avikkhepaṃ pajānatoti jhānapariyāpannaṃ 『『avikkhepo』』ti laddhanāmaṃ cittassekaggataṃ taṃsampayuttāya paññāya pajānato. Yathā hi ārammaṇamukhena pīti paṭisaṃviditā hoti, evaṃ taṃsampayuttadhammāpi ārammaṇamukhena paṭisaṃviditā eva hontīti. Sati upaṭṭhitā hotīti dīghaṃ assāsavasena jhānasampayuttā sati tasmiṃ ārammaṇe upaṭṭhitā ārammaṇamukhena jhānepi upaṭṭhitā nāma hoti. Tāya satiyāti evaṃ upaṭṭhitāya tāya satiyā yathāvuttena tena ñāṇena suppaṭividitattā ārammaṇassa tassa vasena tadārammaṇā sā pīti paṭisaṃviditā hoti. Dīghaṃ passāsavasenātiādīsupi imināva nayena attho veditabbo. Tena vuttaṃ 『『eteneva nayena avasesapadānipi atthato veditabbānī』』ti.

Yathevātiādīsu ayaṃ saṅkhepattho – jhānapaṭilābhena yathā ārammaṇato pītiādayo paṭisaṃviditā honti tena vinā tesaṃ appavattanato. Evaṃ jhānasampayuttena taṃpariyāpannena vedanāsaṅkhātamanasikārapaṭilābhena ārammaṇato vedanā paṭisaṃviditā hoti aruṇuggamena viya sūriyassa tena vinā vedanāya appavattanato. Tasmā vuttanayena atisayappavatti vedanā suppaṭividitā, tasmā suvuttametanti pubbe vuttacodanaṃ nirākaroti.

Ārammaṇeti assāsapassāsanimittaṃ vadati. Cittānupassīyeva nāmesa hoti asammohato cittassa paṭisaṃviditattā. Tenāha 『『tasmā』』tiādi. Cittapaṭisaṃviditavasenāti ādi-saddena itarā tissopi cittānupassanā saṅgaṇhāti.

Soti dhammānupassanaṃ anuyutto bhikkhu. Yaṃ taṃ pahānaṃ pahāyakañāṇaṃ. Paññāyāti aparāya vipassanāpaññāya aniccavirāgādito disvā duvidhāyapi ajjhupekkhitā hoti. Idañhi catukkanti aniccānupassanādivasena vuttaṃ catukkaṃ. Tassāpi dhammānupassanāya. Pajahatīti pahānanti āha 『『niccasaññaṃ…pe… pahānakarañāṇaṃ adhippeta』』nti. Vipassanāparamparanti paṭipāṭiyā vipassanamāha. Pathapaṭipannaṃ ajjhupekkhatīti majjhimāya paṭipattiyā sammadeva vīthipaṭipannaṃ bhāvanācittaṃ paggahaniggahānaṃ akaraṇena ajjhupekkhati. Ekato upaṭṭhānanti yasmā majjhimasamathavīthinātivattiyā tattha ca pakkhandanena indriyānaṃ ekarasabhāvena, tatramajjhattatāya bhāvato avisesaṃ ekaggabhāvūpagamanena ekantato upaṭṭhāti, tasmā na tattha kiñci kātabbanti ajjhupekkhati. Tatthāti evaṃ ajjhupekkhane. Sahajātānampi ajjhupekkhanā hoti tesaṃ pavattanākārassa ajjhupekkhanato. 『『Paññāya disvā』』ti vuttattā ārammaṇaajjhupekkhanā adhippetā. Na kevalaṃ nīvaraṇādidhamme ajjhupekkhitā, atha kho abhijjhā …pe… paññāya disvā ajjhupekkhitā hotīti yojanā.

Paṃsupuñjaṭṭhāniyassa kilesassa uppattiṭṭhānadassanatthaṃ 『『catumahāpatho viya cha āyatanāni』』icceva vuttaṃ. Kāyādayo cattāro ārammaṇasatipaṭṭhānā. Catūsu ārammaṇesūti kāyādīsu catūsu ārammaṇesu pavattācattāro satipaṭṭhānā paṃsupuñjaṭṭhāniyassa kilesassa upahananato.

Ekadhammavaggavaṇṇanā niṭṭhitā.

  1. Dutiyavaggo

1-2. Icchānaṅgalasuttādivaṇṇanā

987-988.Kasmātiādi vihārasamāpattiācikkhaṇe kāraṇaṃ vibhāvetuṃ āraddhaṃ.

Eva-vākāroti eva-kāro vā-kāro ca. Ekantasantattā ekantena santamanasikārabhāvato. Sekkhavacaneneva tesaṃ sikkhitabbassa atthibhāve siddhepi sikkhitabbarahitesu tesupi sekkhapariyāyassa vuccamānattā sikkhitabbasaddena sekkhe visesetvā vuttā. Āsavakkhayatthaṃ sikkhitabbassa abhāvepi diṭṭhadhammasukhavihāratthaṃ jhānādisikkhanena vinā sikkhitabbābhāvā 『『asekkhā nāmā』』ti vuttā. Buddhānaṃ pana sabbaso sammadeva pariniṭṭhitasikkhattā 『『sikkhāmī』』ti na vuttaṃ. Ānāpānajjhānaphalasamāpatti tathāgatavihāro.

3-10. Paṭhamaānandasuttādivaṇṇanā

989-996.Aniccādivasenāti aniccadukkhānattavasena. Pavicinati pakārehi vicinati. Nikkilesāti apagatakilesā vikkhambhitakilesā. Pītisambojjhaṅgo, passaddhisambojjhaṅgoti pāṭho.

Yāya anosakkanaṃ anativattanañca hoti, ayaṃ tatramajjhattupekkhā majjhattākāroti vuttā. Ekacittakkhaṇikāti ekacittuppādapariyāpannattā.

Cattunnaṃ catukkānaṃ vasena soḷasakkhattukā. Ānāpānasannissayena pavattattā ārammaṇavasena pavattā ānāpānārammaṇāpi aparabhāge sati ānāpānassatīti pariyāyena vattabbataṃ arahatīti 『『ānāpānassati missakā kathitā』』ti vuttaṃ. Ānāpānamūlakāti ānāpānasannissayena pavattā satipaṭṭhānā. Tesaṃ mūlabhūtāti tesaṃ satipaṭṭhānānaṃ mūlakāraṇabhūtā. Bojjhaṅgamūlakāti bojjhaṅgapaccayabhūtā. Tepi bojjhaṅgāti ete vīsati satipaṭṭhānahetukā bojjhaṅgā. Vijjāvimuttipūrakāti tatiyavijjāya tassa phalassa ca paripūraṇavasena pavattā bojjhaṅgā. Phalasampayuttāti catutthaphalasampayuttā, catubbidhaphalasampayuttā vā.

Dutiyavaggavaṇṇanā niṭṭhitā.

Ānāpānasaṃyuttavaṇṇanā niṭṭhitā.

  1. Sotāpattisaṃyuttaṃ

  2. Veḷudvāravaggo

  3. Cakkavattirājasuttavaṇṇanā

997.Anuggahagarahaṇesunipātoti anuggaṇhanagarahatthajotako nipāto. Kimettha anuggaṇhāti, kiṃ vā garahatīti āha 『『catunna』』ntiādi. Tattha anuggaṇhanto anucchavikaṃ katvā gaṇhanto. Garahanto nindanto. Issarasīlo issaro, tassa bhāvo issariyaṃ, pabhutā. Adhīnaṃ pati adhipati, tassa bhāvo ādhipaccaṃ, sāmibhāvoti āha – 『『issariyādhipacca』』ntiādi. Anantakānīti antarahitāni.

Aveccappasādenāti vatthuttayassa guṇe yāthāvato avecca pavisitvā pasādo. So pana kenaci calanarahitoti āha 『『acalappasādenā』』ti. Maggenāti ariyamaggena. Āgatappasādo tassa adhigamena laddhappasādo. Apubbaṃ acarimanti ekajjhaṃ. Ariyasāvakānañhi ariyamaggo uppajjantova tīsu vatthūsu aveccappasādaṃ āvahanto eva uppajjati. Tesanti visayabhūtānaṃ tiṇṇaṃ vatthūnaṃ vasena tidhā vutto. Yasmā ca atthato eko, tasmāva ninnānākaraṇo hoti pavattaṭṭhānabhede satipi. Ariyasāvakassa hītiādinā nayena tamatthaṃ vivarati. Pasādo okappanā. Pemaṃ bhatti. Gāravaṃ garukaraṇaṃ. Mahantaṃ uḷāraṃ. Etaṃ vibhāgena natthi sabbattha samānattā.

Evanti bhavantarepi akopanīyatāya. Sadisavasenāti aññehi akhaṇḍādīhi sadisavasena. Tenāha 『『mukhavaṭṭi yañhi chinne』』tiādi. Khaṇḍā etissā atthīti khaṇḍā. Esa nayo sesesupi. Pātimokkhe āgatānukkamena sīlassa ādimajjhavibhāgo veditabbo. Dvinnaṃ vā tiṇṇaṃ vāti sīlakoṭṭhāsānaṃ. Ekantaraṃ bhinnanti abhinnena ekantaraṃ hutvā bhinnaṃ. Tesaṃ khaṇḍādīnaṃ. 『『Bhujissehī』』ti uttarapadalopena niddesoti āha 『『bhujissabhāvakarehī』』ti. Idaṃvītikkantanti idampi sīlaṃ vītikkantaṃ. 『『Ayaṃ sīlassa vītikkamo』』ti evaṃ parāmasituṃ asakkuṇeyyehi.

  1. Brahmacariyogadhasuttavaṇṇanā

998.Yesanti aniyamato saddhādīnamādhārabhūtapuggaladassanaṃ. Buddhe pasādo gahito. So hi itarehi paṭhamaṃ gahetabboti. Ariyakantāni sīlāni gahitāni sotāpannassa sīlānaṃ adhippetattā. Saṅghe pasādo gahito dhammappasādassa anantaraṃ vuccamānattā. Dhamme pasādo gahito aveccappasādabhāvato. Sotaṃ ariyamaggaṃ ādito patti sotāpatti, tassā aṅgāni sotāpattiyaṅgāni. Paccentīti pajāyanti adhigacchanti. Tenāha 『『pāpuṇantī』』ti. Brahmacariyanti maggabrahmacariyaṃ. Katarapasādo vattamānoti adhippāyo. Maggappasādoti maggasampayutto pasādo. Āgatamaggassāti adhigatamaggassa. Missakappasādo esoti tasmā ubhopi therā paṇḍitā bahussutā.

  1. Dīghāvuupāsakasuttavaṇṇanā

  2. Yadaggena tasmiṃ upāsake yathāvuttāni sotāpattiyaṅgāni saṃvijjanti, tadaggena so tesu vattissatīti āha 『『catūsu sotāpattiyaṅgesu sandissasī』』ti. Vijjaṃ bhajantīti vijjābhāgiyā, tesu koṭṭhāsesu pariyāpannāti vuttaṃ 『『vijjābhāgiyeti vijjākoṭṭhāsike』』ti.

4-5. Paṭhamasāriputtasuttādivaṇṇanā

1000-1001. 『『Sotāpattī』』ti paṭhamamaggo adhippeto, tassa adhigamūpāyo sotāpattiyaṅgaṃ. Tenāha 『『sotāpattiyā pubbabhāgapaṭilābhaṅga』』nti. Sotāpattiatthāyāti sotāpattimaggatthāya. Aṅganti kāraṇaṃ. Itare ratanattayappasādādayo. Pubbabhāgiyāya sotāpattiyā aṅgaṃ kāraṇanti.

  1. Thapatisuttavaṇṇanā

  2. (Vitānaṃ kāyānaṃ kālanakāya, kāraṇassa upagatānaṃ sātapariyā sijjhati. Tattha kāyaparipajjhāyamukhena tantiṃ ṭhapesi bhagavā. Na hi passatha namatthehi karaṇe niratthako piti vattati. 『『Niyatattā』』ti vuttaṃ. Tameva niyamaṃ 『『majjhimapadeseyevā』』ti avadhāraṇena vibhāveti . Mahāmaṇḍalacārikaṃ carantopi majjhimapadesassa antanteneva carati. Tattha ca vineyyajanassa samosaraṇatā mattapanavācamahatthasupananti.) [Etthantare pāṭho asuddho dussodhanīyo ca, suddhapāṭho gavesitabbo.] Aruṇuṭṭhāpanampi tattheva hoti. Paccantapadese pana dūre vineyyajanā honti, tattha gantvā maggaphalesu patiṭṭhāpetvā tato paccāgantvā majjhimapadese eva vāsaṃ upagacchati, tattha manussehi katānaṃ kārānaṃ mahapphalabhāvaniyamanatthanti daṭṭhabbaṃ. 『『Āsanne no bhagavā』』ti idaṃ nidassanamattanti dassento 『『na kevala』』nti ādimāha.

Sakiñcanasapalibodhanaṭṭhenāti ettha kiñcanaṃ palibodho asamāpitakiccatā, tadubhayassa atthibhāvenāti attho. Mahāvāseti mahāgehe.

Dvepi janāti isidattapurāṇā. Sitaṃ nāma mandahasitaṃ. Hasitaṃ nāma vissaṭṭhahasitaṃ. Muttacāgotiādīsu yaṃ vattabbaṃ, taṃ visuddhimaggaṭīkāyaṃ (visuddhi. mahāṭī. 1.160) vuttanayena veditabbaṃ. Saṃvibhāgeti parassa dānavasena saṃvibhajane. Akatavibhāganti deyyadhammavasena na katavibhāgaṃ. Puggalavasena pana 『『sīlavantehī』』ti vuttattā katavibhāgameva mahapphalatākaraṇena. Tenāha 『『sabbaṃ dātabbameva hutvā ṭhita』』nti.

(Etthantare pāṭho asuddho dussodhanīyo ca, suddhapāṭho gavesitabbo.)

  1. Veḷudvāreyyasuttavaṇṇanā

1003.Paveṇiāgatassāti anekapurisayugavasena paramparāgatassa. Attani upanetabbanti attani netvā parasmiṃ upanetabbaṃ. Tenāha 『『yo kho myāyaṃ dhammo appiyo amanāpo, parassapeso dhammo appiyo amanāpo』』tiādi. Amantabhāsenāti samphassa samphappalāpassa amantāya mantārahitabhāsanena.

8-9. Paṭhamagiñjakāvasathasuttādivaṇṇanā

1004-5.Dve gāmā dvinnaṃ ñātīnaṃ gāmāti katvā. Ñātiketi evaṃladdhanāme ekasmiṃ gāmake. Giñjakāvasatheti giñjakā vuccanti iṭṭhakā, giñjakāhi eva kato āvasatho, tasmiṃ. So kira āvāso yathā sudhāhi parikammena payojanaṃ natthi, evaṃ iṭṭhakāhi eva cinitvā kato. Tena vuttaṃ 『『iṭṭhakāmaye āvasathe』』ti. Tulāthambhadvārabandhakavāṭaphalakāni pana dārumayā eva. Oraṃ vuccati kāmadhātu, paccayabhāvena taṃ oraṃ bhajantīti orambhāgiyāni, orambhāgassa vā hitāni orambhāgiyāni. Tenāha 『『heṭṭhābhāgiyāna』』ntiādi. Tīhi maggehīti heṭṭhimehi tīhi maggehi. Tehi pahātabbatāya hi tesaṃ saññojanānaṃ orambhāgiyatā, oraṃ bhañjiyāni vā orambhāgiyāni vuttāni niruttinayena. Idāni byatirekamukhena nesaṃ orambhāgiyabhāvaṃ vibhāvetuṃ 『『tatthā』』tiādi vuttaṃ. Vikkhambhitāni samatthatāvighātena puthujjanānaṃ, samucchinnāni sabbaso abhāvena ariyānaṃ rūpārūpabhavūpapattiyā vibandhanāya na hontīti vuttaṃ 『『avikkhambhitāni maggena vā asamucchinnānī』』ti. Nibbattivasenāti paṭisandhiggahaṇavasena gantuṃ na denti. Mahaggatabhavagāmikammāyūhanassa vibandhanato sakkāyadiṭṭhiādīni tīṇi saññojanāni kāmacchandabyāpādā viya mahaggatabhavūpapattiyā visesapaccayattā tattha mahaggatabhave nibbattampi tannibbattihetukammaparikkhaye kāmabhavūpapattipaccayatāya mahaggatabhavato ānetvā idheva kāmabhave eva nibbattāpenti. Tasmā sabbānipi pañcapi saṃyojanāni orambhāgiyāneva. Paṭisandhivasena anāgamanasabhāvoti paṭisandhiggahaṇavasena tasmā lokā idha na āgamanasabhāvo. Buddhadassana-theradassana-dhammassavanānaṃ pana atthāya assa āgamanaṃ anivāritaṃ.

Kadāci uppattiyā viraḷākāratā, pariyuṭṭhānamandatāya abahalatāti dvedhāpi tanubhāvo. Abhiṇhanti bahuso. Bahalabahalāti tibbatibbā. Yattha uppajjanti, taṃ santānaṃ maddantā pharantā sādhentā andhakāraṃ karontā uppajjanti, dvīhi pana maggehi pahīnattā tanukatanukā mandamandā uppajjanti. Puttadhītaro hontīti idaṃ akāraṇaṃ. Tathā hi aṅgapaccaṅgaparāmasanamattenapi te honti. Idanti 『『rāgadosamohānaṃ tanuttā』』ti idaṃ vacanaṃ. Bhavatanukavasenāti appakabhavavasena. Tanti mahāsīvattherassa vacanaṃ paṭikkhittanti sambandho. Ye bhavā ariyānaṃ labbhanti, te paripuṇṇalakkhaṇabhavā eva. Ye na labbhanti, tattha kīdisaṃ taṃ bhavatanukaṃ. Tasmā ubhayathāpi bhavatanukassa asambhavo evāti dassetuṃ 『『sotāpannassā』』tiādi vuttaṃ. Aṭṭhame bhave bhavatanukaṃ natthi aṭṭhamasseva bhavassa sabbasseva abhāvato. Sesesupi eseva nayo.

Kāmāvacaralokaṃsandhāya vuttaṃ itarassa lokassa vasena tathā vattuṃ asakkuṇeyyattā. Yo hi sakadāgāmī devamanussalokesu vomissakavasena nibbattati, sopi kāmabhavavaseneva paricchinditabbo. Bhagavatā ca kāmaloke ṭhatvā – 『『sakideva imaṃ lokaṃ āgantvā』』ti vuttaṃ. Imaṃ lokaṃ āgantvāti ca iminā pañcasu sakadāgāmīsu cattāro vajjetvā ekova gahito. Ekacco hi idha sakadāgāmiphalaṃ patvā idheva parinibbāyati, ekacco idha patvā devaloke parinibbāyati, ekacco devaloke patvā tattheva parinibbāyati, ekacco devaloke patvā idhūpapajjitvā parinibbāyati, ime cattāro idha na labbhanti. Yo pana idha patvā devaloke yāvatāyukaṃ vasitvā puna idhūpapajjitvā parinibbāyati, ayamidha adhippeto. Aṭṭhakathāyaṃ pana 『『imaṃ lokanti kāmabhavo adhippeto』』ti imamatthaṃ vibhāvetuṃ 『『sace hī』』tiādinā aññaṃyeva catukkaṃ dassitaṃ.

Catūsu…pe… sabhāvoti attho apāyagamanīyānaṃ pāpadhammānaṃ sabbaso pahīnattā. Dhammaniyāmenāti maggadhammaniyāmena niyato uparimaggādhigamassa avassaṃbhāvibhāvato. Tenāha 『『sambodhiparāyaṇo』』ti. Tesaṃ tesaṃ ñāṇagatinti tesaṃ tesaṃ sattānaṃ 『『asuko sotāpanno, asuko sakadāgāmī』』tiādinā taṃtaṃñāṇādhigamanaṃ ñāṇūpapattiṃ. Ñāṇābhisamparāyanti tato parampi – 『『niyato sambodhiparāyaṇo sakideva imaṃ lokaṃ āgantvā dukkhassantaṃ karissatī』』tiādinā ñāṇasahitaṃ upapattipaccayabhavaṃ. Olokentassa ñāṇacakkhunā apekkhantassa. Kevalaṃ kāyakilamathova, na tena kāci paresaṃ atthasiddhīti adhippāyo. Cittavihesā cittakhedo, sā kilesūpasaṃhitattā buddhānaṃ natthi.

Ādissati ālokīyati attā etenāti ādāsaṃ, dhammabhūtaṃ ādāsaṃ dhammādāsaṃ, ariyamaggañāṇassetaṃ adhivacanaṃ. Tena hi ariyasāvako catūsu ariyasaccesu viddhastasammohattā attānaṃ yāthāvato ñatvā yāthāvato byākareyya, tappakāsanato pana dhammapariyāyassa suttassa dhammādāsatā veditabbāti. Yena dhammādāsenāti idha pana maggadhammameva vadati. Sesaṃ uttānatthattā suviññeyyamevāti.

Veḷudvāravaggavaṇṇanā niṭṭhitā.

  1. Rājakārāmavaggo

  2. Sahassabhikkhunisaṅghasuttavaṇṇanā

  3. Dhammikattā desavāsīhi anukampito rājāti rājako, tassa ārāmo rājakārāmo, tasmiṃ. Bhūmisīsaṃ seṭṭhappadeso, yattha vasanto lābhaggayasaggappatto hotīti tesaṃ adhippāyo.

Vārāpehīti paṭisedhehi. Yujjhāpetunti kalahaṃ kārāpetuṃ. Puna āgacchantāti aparasmiṃ saṃvacchare āgacchantā. Ubbaṭṭetvāti mahatī vīciyo ubbaṭṭetvā. Yathā tassa sakalameva raṭṭhaṃ ekodakībhūtaṃ hoti, evaṃ katvā samuddameva jātaṃ. Tena vuttaṃ 『『samuddameva akaṃsū』』ti.

Isīnamantaraṃ katvāti isīnaṃ kāraṇaṃ katvā, isīnaṃ hetūti attho, isīnaṃ vā antarabhedaṃ katvā. Tathā loke kolāhalassa patthaṭataṃ vibhāvento bhagavā 『『me suta』』nti āha paccakkhato jānampi. Ucchinnoti kulacchedena ucchinno. Na kevalaṃ sayameva, atha kho saha raṭṭhehi. Vibhavanti vināsaṃ upagato.

Taṃ sandhāyetaṃ vuttanti taṃ yathāvuttaṃ pasenadinā kosalarājena kāritaṃ vihāraṃ sandhāya etaṃ 『『rājakārāme』』ti vuttaṃ.

2-3. Brāhmaṇasuttādivaṇṇanā

1008-9.Udayagāmininti ārambhato paṭṭhāya sampattiāvahaṃ.

  1. Duggatibhayasuttavaṇṇanā

  2. Duṭṭhā gati nipphatti duggati, duggatabhāvo dāliddiyaṃ, tadeva bhayaṃ, taṃ sabbaṃ anavasesaṃ vā duggatibhayaṃ daliddabhayaṃ. Sammadeva atikkantoti samatikkanto.

  3. Paṭhamamittāmaccasuttavaṇṇanā

1012.Vohāramittāti taṃtaṃdānaggahaṇavasena vohārakā mittā. Āmantanapaṭimantanairiyāpathādīsupīti ālāpasallāpagamananisajjādiatthasaṃvidhānādīsu . Ekato pavattakiccāti saha pavattakattabbā. Amā saha bhavantīti amaccā. 『『Amhākaṃ ime』』ti ñāyantīti ñātī, āvāhavivāhasambaddhā. Tenāha 『『sassusasurapakkhikā』』ti. Yonisambandhā vā sālohitā. Tenāha 『『bhātibhaginimātulādayo』』ti.

  1. Dutiyamittāmaccasuttavaṇṇanā

  2. Kismiñci kassaci ca tathā tathā uppannassa pasādassa aññathābhāvo pasādaññathattaṃ. Bhūtasaṅghātassa ghanaādikassa aññathābhāvo bhāvaññathattaṃ. Nirayādigatiantaraupapatti gatiaññathattaṃ. Sabhāvadhammānaṃ kakkhaḷaphusanādilakkhaṇassa aññathābhāvo lakkhaṇaññathattaṃ. 『『Ṭhitassa aññathattaṃ paññāyatī』』ti evaṃ vuttaṃ aññathattaṃ vipariṇāmaññathattaṃ. Lakkhaṇaññathattaṃ na labbhati. Tenāha 『『lakkhaṇaṃ pana na vigacchatī』』ti, sesaṃ labbhatīti. Pathavīdhātuyāti sasambhārapathavīdhātuyā. Āpodhātuyāti etthāpi eseva nayo. Purimabhāvoti ghanakaṭhinabhāvo. Bhāvaññathattaṃ rasaññathattasabhāvo. Gatiaññathattaṃ uggatūpapatti. Tenāha 『『tañhi ariyasāvakassa natthī』』ti. Pasādaññathattampi natthiyeva ariyasāvakassa.

Rājakārāmavaggavaṇṇanā niṭṭhitā.

  1. Saraṇānivaggo

1-2. Paṭhamamahānāmasuttādivaṇṇanā

1017-18.Samiddhanti sampuṇṇaṃ. Supupphitanti upasobhitatāya supupphitasadisattā. Byūhā nāma yehi eva pavisanti, tehi eva nikkhamanti. Tenāha 『『byūhā vuccanti avinibbiddharacchāyo』』ti. Uddhatacārināti yaṭṭhantarā.

  1. Godhasakkasuttavaṇṇanā

1019.Tīhīti ratanattaye uppannehi tīhi pasādadhammehi. Catūhīti tehi eva saddhiṃ sīlena. Kocidevātiādi parikappavasena vuttaṃ bhagavati attano saddhāya uḷāratamabhāvadassanatthaṃ. Tenāha 『『bhagavato sabbaññutāyā』』tiādi. Dhammo samuppādoti vivādadhammauppattihetu. Tadeva hi sandhāyāha 『『kiñcideva kāraṇa』』nti. Kāraṇanti nānākāraṇaṃ. Kalyāṇakusalavimuttanti akalyāṇaṃ akusalaṃ, tadidaṃ yathāvuttaappasādanena apanītaatthadassanatthaṃ. Assāti mahānāmasakkassa. Anavajjanadoso esoti catūsu dhammesu ekenapi samannāgato sotāpanno hotīti anujānitvā catūhipi samannāgatena ācikkhitabbanti yāthāvato anavajjanadosoti attho.

  1. Paṭhamasaraṇānisakkasuttavaṇṇanā

1020.Pamāṇenāti ekena pamāṇena, na sabbaso. Olokanaṃ khamantīti dassanamaggena catusaccadhammā paccattaṃ passitabbā paṭivijjhitabbā. Paṭhamamaggakkhaṇe hi catusaccadhammā ekadesatova diṭṭhā nāma honti. 『『Parimuccatī』』ti pana vattuṃ vaṭṭati paṭivijjhanakiriyāya vattamānattā. Agantvā apāyesu anuppattirahattā. Tenāha 『『na gacchatī』』ti, na uppajjatīti attho. Mahāsārarukkhe dassento āha – 『『yo koci viññujātiko mama ce gocaraṃ gacchati, ekassa āgamanaṃ avañjhaṃ amogha』』nti dassetuṃ.

  1. Dutiyasaraṇānisakkasuttavaṇṇanā

1021.Dukkhettaṃ nirojakaṃ, tāya eva dukkhettatāya visamaṃ hotīti āha 『『visamakhetta』』nti. Loṇūpahatanti jātasabhāvena loṇena ūsarena upahataṃ. Khaṇḍānīti khaṇḍitāni. Temetvāti temitattā. Vātātapahatānīti cirakālaṃ vātena ceva ātapena ca upahatāni ābādhitāni.

  1. Paṭhamaanāthapiṇḍikasuttavaṇṇanā

1022.Ṭhānanti ṭhānaso. Tenāha 『『khaṇenā』』ti. Niyyānikanti pavattaṃ ñāṇapaṭirūpakaṃ pakatipurisantarajānanādimicchāñāṇaṃ. Taṃ pana aniyyānikaṃ 『『niyyānika』』nti paccavekkhaṇavasena pavatteyyāti āha 『『micchāpaccavekkhaṇenā』』ti. Guṇaviyuttassa attano sakattani avaṭṭhānasaṅkhātā vimutti micchāvimutti.

  1. Dutiyaanāthapiṇḍikasuttavaṇṇanā

  2. Yathākammaṃ samparetabbato samparāyo, peccabhavo, samparāyahetukaṃ samparāyikaṃ, maraṇabhayaṃ.

Saraṇānivaggavaṇṇanā niṭṭhitā.

  1. Puññābhisandavaggo

  2. Paṭhamapuññābhisandasuttavaṇṇanā

  3. Avicchedena niccappavattiyamānāni puññāni abhisandanaṭṭhena 『『puññābhisandā』』ti vuttā, tena puññanadiyoti attho vutto. Sukhassa āharaṇato ānayanato sukhassāhāro.

  4. Paṭhamadevapadasuttavaṇṇanā

1030.Devānanti visuddhidevānaṃ. Devapadānīti tesaṃ padāni devapadāni, devoti vā sammāsambuddho. Devassa ñāṇena akkantapadānīti paṭivedhañāṇena ceva desanāñāṇena ca akkantapadāni. Devā nāma jātidevā. Tesampi devaṭṭhena devoti devadevo, sambuddho.

  1. Vassasuttavaṇṇanā

1034.Pāraṃ vuccati nibbānaṃ saṃsāramahoghassa paratīrabhāvato. Tenāha – 『『tiṇṇo pāraṅgato, thale tiṭṭhati brāhmaṇo (saṃ. ni. 4.238; itivu. 69; pu. pa. 188), ye janā pāragāmino』』ti (dha. pa. 85) ca. Atha vā pāti rakkhatīti pāraṃ, nibbānaṃ. Yo paṭivijjhati, taṃ vaṭṭadukkhato pāti rakkhati, accantahitena ca vimuttisukhena ca rameti, tasmā pāranti vuccati. Gacchamānā evāti pāraṃ nibbānaṃ gacchamānā eva. Te dhammā āsavānaṃ khayāya saṃvattanti sacchikiriyāpahānapaṭivedhānaṃ samakālattā.

  1. Nandiyasakkasuttavaṇṇanā

1036.Pavivekatthāyāti pavivekasukhatthāya. Paṭisallānatthāyāti bahiddhā nānārammaṇato cittaṃ paṭinivattetvā kammaṭṭhāne sammadeva līnatthāya.

Puññābhisandavaggavaṇṇanā niṭṭhitā.

  1. Sagāthakapuññābhisandavaggo

  2. Paṭhamaabhisandasuttavaṇṇanā

1037.Saṅkhyā atthi heṭṭhā mahāpathaviyā, upari ākāsena, parito cakkavāḷapabbatena, majjhe tattha tattha ṭhitehi dīpapabbatapariyantehi paricchinnattā. Jānantena yojanato saṅkhātuṃ sakkāti adhippāyo. Mahāsarīramaccha-kumbhīla-yakkha-rakkhasa-mahānāgadānavādīnaṃ saviññāṇakānaṃ, baḷavāmukhapātālādīnaṃ aviññāṇakānaṃ bheravārammaṇānaṃ vasena bahubheravaṃ.

  1. Dutiyaabhisandasuttavaṇṇanā

1038.Sambhedeti sambhedaṃ samodhānaṃ gataṭṭhāne. Yatthimā mahānadiyo saṃsandanti samentīti parikappavacanametaṃ. Tādisāsu hi mahānadīsu kāci puratthimasamuddaṃ paviṭṭhā, kāci pacchimaṃ.

  1. Tatiyaabhisandasuttavaṇṇanā

  2. 『『Kusale patiṭṭhito』』ti ettha yaṃ accantikaṃ kusale patiṭṭhānaṃ. Taṃ dassento 『『maggakusale patiṭṭhito』』ti āha, heṭṭhimamaggakusaleti adhippāyo. Tenāha 『『bhāveti magga』』nti. Ariyaphalaṃyeva dhammasāro. Kilesā khīyanti etthāti kilesakkhayo, nibbānaṃ, tasmiṃ kilesakkhaye rato.

  3. Paṭhamamahaddhanasuttavaṇṇanā

  4. Ariyānaṃ buddhānaṃ dhanantipi ariyadhanaṃ, nibbānanti keci. Anayatopi visuddhaṭṭhena ariyañca taṃ dhanañca dhanāyitaṭṭhenāti ariyadhanaṃ, tena ariyadhanena. Teneva bhogenāti ariyadhanabhogena.

Sagāthakapuññābhisandavaggavaṇṇanā niṭṭhitā.

  1. Sappaññavaggo

  2. Vassaṃvutthasuttavaṇṇanā

1048.Samodhānetvāti yehi indriyādīhi bhāviyamānehi sotāpattimaggo anuppatto, tāneva. Dhammasamānatāya cetaṃ vuttaṃ. Aññāneva hi atthato taṃ taṃ maggaṃ sādhakāni indriyādīni. Tanti paveṇī kathitāti yaṃ kañci vineyyapuggalaṃ anapekkhitvā kevalaṃ tantivasena ṭhiti kathitā.

  1. Dhammadinnasuttavaṇṇanā

1049.Sattasu janesūti sattasu kittiyamānesu upāsakajanesu. Gambhīrātiādīsu dhammagambhīrāti pāḷigatiyā gambhīrā, tathā ca sallasuttaṃ heṭṭhā pakāsitameva. 『『Cetanāhaṃ, bhikkhave, kammaṃ vadāmī』』tiādinā (a. ni. 6.63; kathā. 539) āgataṃ cetanāsuttaṃ. Tattha 『『cetanāsahajātaṃ nānākkhaṇika』』ntiādinā paṭṭhāne āgatanayena, suttesu (a. ni. 3.101) ca 『『diṭṭhadhammavedanīya』』ntiādinā āgatanayena gambhīrabhāvo veditabbo, nibbānassa ceva ariyamaggassa ca pakāsanato asaṅkhatasaṃyuttassa lokuttaratthadīpakatā. 『『Atītaṃpāhaṃ rūpena khajjiṃ, etarahi khajjāmī』』tiādinā pañcannaṃ khandhānaṃ khādakabhāvassa, puggalassa khāditabbatāya vibhāvanena khajjanīyapariyāye (saṃ. ni. 3.79) visesato nissattanijjīvatā dīpitāti vuttaṃ 『『sattasuññatādīpakā khajjanikasuttantādayo』』ti. Upasampajja viharissāmāti ye tesu suttesu vuttapaṭipadaṃ sammadeva paripūrenti, te tesu upasampajja viharanti nāma . Etthāti 『『na kho neta』』nti ettha na-kāro 『『aññamañña』』nti ettha ma-kāro viya byañjanasandhimattameva, nāssa koci attho.

  1. Gilānasuttavaṇṇanā

1050.Na kho panetanti na kho etaṃ, noti ca amhehīti atthoti āha 『『na kho amhehī』』tiādi. Assasantīti assāsanīyāti āha 『『assāsakarehī』』ti. Marissatīti māriso, ekantabhāvimaraṇo, so pana maraṇādhīnavuttikoti vuttaṃ 『『maraṇapaṭibaddho』』ti. Adhimuccehīti adhimuttiṃ uppādehi. Taṃ pana tathā cittassa paṇidhānaṃ ṭhapananti āha 『『ṭhapehī』』ti. Āgamanīyaguṇesūti pubbabhāgaguṇesu. Pamāṇaṃ nāma natthi anantāparimāṇattā. Nānākaraṇaṃ natthi vimuttiyā ninnānattā.

  1. Paññāpaṭilābhasuttavaṇṇanā

1055.Paññāpaṭilābhāyāti maggaphalapaññāya paṭilābhatthaṃ. Tenāha 『『satta sekkhā』』tiādi.

Sappaññavaggavaṇṇanā niṭṭhitā.

  1. Mahāpaññavaggo

  2. Mahāpaññasuttavaṇṇanā

1058.Mahanteatthe pariggaṇhātīti saccapaṭiccasamuppādādike mahāvitthāre atthe paricchijja asesetvā muṭṭhigate viya katvā gaṇhāti. Sesaṃ heṭṭhā vuttanayameva.

Mahāpaññavaggavaṇṇanā niṭṭhitā.

Sotāpattisaṃyuttavaṇṇanā niṭṭhitā.

  1. Saccasaṃyuttaṃ

  2. Samādhivaggo

  3. Samādhisuttavaṇṇanā

1071.Cittekaggatāyāti nissakkavacanaṃ 『『parihāyantī』』ti padaṃ apekkhitvā. Yathābhūtādivasenāti yathāgatādivasena. Yathābhūtaṃ nāma imasmiṃ sutte 『『samāhito, bhikkhave, bhikkhu yathābhūtaṃ pajānātī』』tiādi. Ādi-saddena 『『tathā yasmā』』tiādisaṅgaho daṭṭhabbo. Tathā hi yathābhūtavasena kāraṇacchedo kato 『『tathā yasmā』』tiādivacanehi. Vaṇṇāti akkharā, 『『guṇā』』ti keci. Padabyañjanānīti nāmādipadāni ceva taṃsamudāyabhūtabyañjanāni ca.

  1. Paṭhamakulaputtasuttādivaṇṇanā

1073-75.Sāsanāvacarā adhippetā bāhirakānaṃ saccābhisamayassa abhāvato. Tathāti iminā catutthapañcamesu atthavisesābhāvaṃ dasseti. Yadi evaṃ kasmā visuṃ visuṃ desanāti āha 『『tena tena abhilāpenā』』tiādi.

  1. Tiracchānakathāsuttavaṇṇanā

  2. Duggatito saṃsārato ca niyyāti etenāti niyyānaṃ, saggamaggo mokkhamaggo ca. Tasmiṃ niyyāne niyuttā, taṃ ettha atthīti niyyānikā. Vacīduccaritasaṃkilesato vā niyyātīti ī-kārassa rassattaṃ ya-kārassa ka-kāraṃ katvā niyyānikā. Cetanāya saddhiṃ samphappalāpā veramaṇi. Tappaṭipakkhato aniyyānikā, tassa bhāvo aniyyānikattaṃ. Tiracchānabhūtanti tirokaraṇabhūtaṃ. Kammaṭṭhānabhāveti aniccatāpaṭisaṃyuttacatusaccakammaṭṭhānabhāve. Sātthakanti dānasīlādinissitattā hitapaṭisaṃyuttaṃ.

Visikhāti gharasanniveso. Visikhāgahaṇena ca gāmādigahaṇe viya tannivāsino visesato gahitā 『『āgato gāmo』』tiādīsu viya . Tenāha 『『sūrā samatthā』』ti. Kumbhaṭṭhānāpadesena kumbhadāsiyo vuttāti āha – 『『kumbhadāsikathā』』ti. Ayāthāvato uppattiṭṭhitisaṃhārādivasena loko akkhāyati etenāti lokakkhāyikā. Iti iminā pakārena bhavo, iminā abhavoti evaṃ pavattāya itibhavābhavakathāya saddhiṃ.

Samādhivaggavaṇṇanā niṭṭhitā.

  1. Dhammacakkappavattanavaggo

  2. Dhammacakkappavattanasuttavaṇṇanā

1081.『『Isīnaṃ patanuppatanavasena osīdanauppatanaṭṭhānavasena evaṃ 『isipatana』nti 『laddhanāme』ti saṅkhepato vuttamatthaṃ vivarituṃ 『ettha hī』』』tiādi vuttaṃ.

Āmantesīti ettha yasmā dhammacakkappavattanatthaṃ ayaṃ āmantanā, tasmā samudāgamato paṭṭhāya satthu pubbacaritaṃ saṅkhepeneva pakāsetuṃ vaṭṭatīti 『『dīpaṅkarapādamūle katābhinīhārato paṭṭhāyā』』tiādi āraddhaṃ. Tattha mārabalaṃ bhinditvāti mārañca mārabalañca bhañjitvā. Atha vā mārassa abbhantaraṃ bāhirañcāti duvidhaṃ balaṃ bhañjitvā. 『『Dveme, bhikkhave, antā』』ti ettha anta-saddo 『『pubbante ñāṇaṃ aparante ñāṇa』』ntiādīsu (dha. sa. 1063) viya bhāgapariyāyoti āha 『『dve ime, bhikkhave, koṭṭhāsā』』ti. Saha samudāhārenāti uccāraṇasamakālaṃ. Pattharitvā aṭṭhāsi buddhānubhāvena. Brahmāno samāgacchiṃsu paripakkakusalamūlā saccābhisambodhāya katādhikārā.

Gihisaññojananti gihibandhanaṃ. Chinditvāti haritvā. Na vaḷañjetabbāti nānuyuñjetabbā. Kilesakāmasukhassāti kilesakāmayuttassa sukhassa. Anuyogoti anubhavo. Gāmavāsīhi sevitabbattā gāmavāsīnaṃ santako. Attanoti attabhāvassa. Āhito ahaṃmāno etthāti attā, attabhāvo. Dukkhakaraṇanti dukkhuppādanaṃ. Attamāraṇehīti attabādhanehi. Upasamāyāti kilesavūpasamo adhippeto, tadatthasampadānavacananti āha 『『kilesūpasamatthāyā』』ti. Esa nayo sesesupi.

Saccañāṇādivasena tayo parivaṭṭā etassāti tiparivaṭṭaṃ, ñāṇadassanaṃ. Tenāha 『『saccañāṇā』』tiādi. Yathābhūtaṃ ñāṇanti paṭivedhañāṇaṃ āha. Tesuyeva saccesu. Ñāṇena kattabbassa ca pariññāpaṭivedhādikiccassa ca jānanañāṇaṃ, 『『tañca kho paṭivedhato pagevā』』ti keci. Pacchāti apare. Tathā katañāṇaṃ. Dvādasākāranti dvādasavidhaākārabhedaṃ. Aññatthāti aññesu suttesu.

Paṭivedhañāṇampi desanāñāṇampi dhammacakkanti idaṃ tattha ñāṇakiccaṃ padhānanti katvā vuttaṃ. Saddhindriyādidhammasamudāyo pana pavattanaṭṭhena cakkanti dhammacakkaṃ. Atha vā cakkanti āṇā, dhammato anapetattā dhammañca taṃ cakkañca, dhammena ñāyena cakkantipi dhammacakkaṃ. Yathāha 『『dhammañca pavatteti cakkañcāti dhammacakkaṃ, cakkañca pavatteti dhammañcāti dhammacakkaṃ, dhammena pavattatīti dhammacakkaṃ, dhammacariyāya pavattatīti dhammacakka』』ntiādi (paṭi. ma. 2.40-41). Ubhayampīti paṭivedhañāṇaṃ desanāñāṇanti ubhayampi. Etanti tadubhayaṃ. Imāya desanāyāti iminā suttena pakāsentena bhagavatā yathāvuttañāṇadvayasaṅkhātaṃ dhammacakkaṃ pavattitaṃ nāma pavattanakiccassa aniṭṭhitattā. Patiṭṭhiteti aññāsi koṇḍaññattherena sotāpattiphale patiṭṭhite. Pavattitaṃ nāma kassapasammāsambuddhassa sāsanantaradhānato paṭṭhāya yāva buddhuppādo, ettakaṃ kālaṃ appavattapubbassa pavattitattā, uparimaggādhigamo panassa atthaṅgato evāti.

Ekappahārenāti ekeneva pahārasaññitena kālena. Divasassa hi tatiyo bhāgo pahāro nāma. Pāḷiyaṃ pana 『『tena khaṇena tena layena tena muhuttenā』』ti vuttaṃ. Taṃ pahārakkhaṇasallakkhaṇameva. Sabbaññutaññāṇobhāsoti sabbaññutaññāṇānubhāvena pavatto obhāso cittaṃ paṭicca utusamuṭṭhāno veditabbo. Yasmā bhagavato dhammacakkappavattanassa ārambhe viya parisamāpane ativiya uḷāratamaṃ pītisomanassaṃ udapādi, tasmā 『『imassapi udānassā』』tiādi vuttaṃ.

  1. Saṅkāsanasuttavaṇṇanā

  2. Atthasaṃvaṇṇane vaṇṇīyanteti vaṇṇā. Teyeva pariyāyena akkharaṇato akkharāni. Atthaṃ byañjentīti byañjanāni. Yasmā pana akārādike sarasamaññā, kakārādike byañjanasamaññā, ubhayattha vaṇṇasamaññā, tasmā vuttaṃ 『『vaṇṇānaṃ vā ekadesā yadidaṃ byañjanā nāmā』』ti. Nettiyaṃ pana vākye byañjanasamaññā. Byañjanaggahaṇeneva cettha ākāraniruttiniddesā gahitā evāti daṭṭhabbaṃ. Saṅkāsanāti atthassa ñāpanā bhāgaso. Tenāha 『『vibhattiyo』』ti. Saṅkāsanaggahaṇeneva cettha pakāsanā vuttā hoti. Vibhattiyo hi atthavacaneneva vivaranti, tāhi kāraṇapaññattiyo vuttāyevāti, tāhipi atthapadāni gahitāneva honti. Ayamettha saṅkhepo, vitthāro pana visuddhimaggavaṇṇanāyaṃ nettiaṭṭhakathāyañca vuttanayena veditabbo. Sabbākārenāti sabhāgādivibhāvanākārena. Vaṇṇādīnanti tasmiṃ pana vitthāre pavattavaṇṇādīnaṃ. Tasmāti vaṇṇādīnaṃ antaabhāvato. Evamāhāti 『『aparimāṇā vaṇṇā byañjanā saṅkāsanā』』ti evamāha.

  3. Tathasuttavaṇṇanā

1090.Sabhāvāvijahanaṭṭhenāti attano dukkhasabhāvassa kadācipi apariccajanena tathasabhāvaṃ. Tenāha 『『dukkhañhi dukkhameva vutta』』nti. Sabhāvassāti dukkhasabhāvassa. Amoghatāyāti avañjhatāya. Avitathanti na vitathaṃ. Tenāha 『『na hi dukkhaṃ adukkhaṃ nāma hotī』』ti. Aññabhāvānupagamenāti samudayādisabhāvānupagamanena musā na hotīti añño aññathā na hotīti anaññathaṃ. Tenāha 『『na hī』』tiādi.

Dhammacakkappavattanavaggavaṇṇanā niṭṭhitā.

  1. Koṭigāmavaggo

  2. Koṭigāmasuttavaṇṇanā

1091.Ananubodhāti paṭivedhassa anurūpabodhābhāvena. Appaṭivedhāti saccānaṃ paṭimukhaṃ vedhābhāvena.

  1. Dutiyakoṭigāmasuttavaṇṇanā

1092.Phalasamādhiphalapaññānanti aggaphalasamādhiaggaphalapaññānaṃ.

  1. Tathasuttavaṇṇanā

1097.Ariyānanti buddhānaṃ ariyānaṃ. Tenāha 『『na hī』』tiādi.

  1. Lokasuttavaṇṇanā

1098.Paṭividdhattā desitattā cāti iminā paṭivedhañāṇena desanāñāṇena ca pariggahitattā ariyasantakāni honti ariyassa bhagavato santakabhāvato.

  1. Gavampatisuttavaṇṇanā

1100.Ekappaṭivedhoti ekeneva ñāṇena catunnaṃ ariyasaccānaṃ ekajjhaṃ paṭivedho.

Koṭigāmavaggavaṇṇanā niṭṭhitā.

  1. Sīsapāvanavaggo

  2. Daṇḍasuttavaṇṇanā

1101.Punappunaṃ vaṭṭasmiṃyeva nibbattanti adiṭṭhattā catunnaṃ ariyasaccānaṃ.

  1. Sattisatasuttavaṇṇanā

1105.Bhaveyyaceti dukkhadomanassāni ajjhupekkhitvā sahitehi tehi saccābhisamayo bhaveyyāti evaṃ parikappanā na kātabbāti.

  1. Indakhīlasuttavaṇṇanā

1109.Ajjhāsayanti sassatādibhedaṃ ajjhāsayaṃ. So hi 『『idameva saccaṃ moghamañña』』nti gāhassa mukhabhūtattā mukhanti adhippeto. Tañca apare adiṭṭhasaccā olokenti, diṭṭhasaccā pana neva olokenti.

  1. Vādatthikasuttavaṇṇanā

1110.Kukkuko pamāṇamajjhimassa purisassa hatthoti attho. Kukkūti tasseva nāmaṃ.

Sīsapāvanavaggavaṇṇanā niṭṭhitā.

  1. Papātavaggo

  2. Lokacintāsuttavaṇṇanā

1111.Lokacintanti lokasannivesapaṭisaṃyuttavīmaṃsāva. 『『Lokacitta』』ntipi pāṭho, taṃtaṃlokapariyāpannaṃ cittanti attho. Nāḷikerādayoti ādi-saddena avuttānaṃ osadhitiṇavanappatiādīnaṃ saṅgaho. Evarūpanti edisaṃ aññampi taṃtaṃlokacittaṃ.

Vigatacittoti attatthaparatthato apagatavitakko addasa evaṃ adhiṭṭhahiṃsūti sambandho. Sambarimāyanti sambarena asurindena uppāditaṃ asuramāyaṃ, yaṃ 『『indajāla』』ntipi vuccati indassa mohanatthaṃ uppāditattā. Samparivattetvāti paridhāvetvā. Yathā neti ne asure yathā so puriso passati, evaṃ adhiṭṭhahiṃsu. Kasmā panete evaṃ adhiṭṭhahiṃsūti? Taṃ purisaṃ tattha tathānisinnaṃ disvā 『『ayañca devo』』ti āsaṅkantā tathā adhiṭṭhahitvā bhisamuḷālachiddehi pavisitvā attano asurabhavanaṃ gatā. Tenāha bhagavā – 『『devānaṃyeva mohayamānā』』ti.

2-3. Papātasuttādivaṇṇanā

1112-3.Mariyādapāsāṇoti gijjhakūṭapabbatassa mariyādapākārasadiso mahanto pāsāṇo. Aniṭṭharūpanti ettha rūpa-saddo sabhāvattho 『『piyarūpe sātarūpe』』tiādīsu (ma. ni. 1.408-409) viyāti āha – 『『aniṭṭhasabhāva』』nti.

  1. Vālasuttavaṇṇanā

1115.Upāsananti ācariyaupāsanaṃ, ācariyaṃ antevāsinā vā divase divase sikkhanavasena upāsitabbato upāsananti laddhanāmaṃ kaṇḍakhipanasippaṃ. Kaṇḍaṃ atikkamanteti saraṃ khipante. Poṅkhānupoṅkhanti poṅkhasaddatthaṃ pākaṭaṃ katvā dassetuṃ 『『ekaṃ kaṇḍaṃ khipitvā』』tiādi vuttaṃ. Aparaṃ anupoṅkhanti ettha aparanti tatiyakaṇḍaṃ. Anupoṅkhaṃ nāma idanti dassetuṃ 『『anupoṅkhaṃ nāma dutiyassa poṅkha』』nti vuttaṃ. Tañhi tatiyena sarena vijjhīyati. Puna aparaṃ tassa poṅkhanti idaṃ pana aparāparaṃ avirajjhanaṃ dassetuṃ vuttaṃ. Durabhisambhavataranti abhibhavituṃ asakkuṇeyyataraṃ. Vālanti kesaṃ. Sattadhā bhinditvāti sattakkhattuṃ viphāletvā. Tassa ekaṃ bhedanti tassa kesassa ekaṃ aṃsusaṅkhātaṃ bhedaṃ gahetvā. Vātiṅgaṇamajjhe bandhitvāti vātiṅgaṇaphalassa majjhaṭṭhāne bandhitvā. Aparaṃ bhedanti aparaṃ kesassa aṃsusaṅkhātaṃ bhedaṃ. Aggakoṭiyaṃ bandhitvāti yathā tassa vālabhedassa ūkāmattaṃ likhāmattaṃ vā kaṇḍassa aggakoṭiṃ adhikaṃ hutvā tiṭṭhati, evaṃ bandhitvā. Usabhamatteti vīsatiyaṭṭhimatte ṭhāne ṭhito. Kaṇḍabaddhāya koṭiyāti kaṇḍabaddhāya vālassa koṭiyā vātiṅgaṇabandhanavālassa koṭiṃ paṭivijjheyya.

  1. Dutiyachiggaḷayugasuttavaṇṇanā

1118.Adhiccuppattikanti yadicchāvasena uppajjanakaṃ. Chiggaḷenāti chiggaḷapadesena. Chiggaḷuparīti heṭṭhimayugassa chiggaḷapadesassa upari. Āruḷhassa chiggaḷenāti ubhinnampi chiddena. Gīvappavesanaṃ viyāti catunnaṃ yugānaṃ chiddapadeseneva uparūpari ṭhitānaṃ chiddantarena kāṇakacchapassa gīvappavesanaṃ adhiccatarasambhavaṃ. Tatopi adhiccatarasambhavo manussattalābho, tato adhiccatamasambhavo ariyamaggapaṭilābhoti dassento āha 『『catusaccapaṭivedho ativiya adhiccatarasambhavo』』ti.

Papātavaggavaṇṇanā niṭṭhitā.

  1. Abhisamayavaggavaṇṇanā

1121.Abhisamayasaṃyuttevitthāritova, tasmā tattha vuttanayeneva tassa attho veditabbo.

  1. Paṭhamaāmakadhaññapeyyālavaggo

  2. Paññāsuttavaṇṇanā

  3. Lokiyampi visuddhatthena 『『ariya』』nti vattabbataṃ labhatīti 『『lokiyalokuttarenā』』ti vuttaṃ.

  4. Surāmerayasuttavaṇṇanā

1134.Piṭṭhasurāti piṭṭhena kātabbasurā, tathā odanasurā pūvasurā, majjarasādibhūte kiṇṇe pakkhipitvā kattabbā surā kiṇṇapakkhittasurā. Sambhārasaṃyuttāti mūlabhesajjasambhārehi saṃyuttā. Pupphāsavoti nāḷikerapupphādito assavanakaāsavo. Muddikaphalādito assavanakaāsavo phalāsavo. Itītiādiattho. Tena madhvāsavaguḷāsavasambhārasaṃyutte saṅgaṇhāti. Surāsavavinimuttanti yathāvuttasurāsavavinimuttaṃ.

  1. Pacāyikasuttavaṇṇanā

1140.Nīcavuttinoti kule jeṭṭhānaṃ mahāpitucūḷapitujeṭṭhabhātikādīnaṃ abhivādanapaccuṭṭhānaañjalikammasāmīcikammādivasena nīcavuttino.

  1. Dutiyaāmakadhaññapeyyālavaggo

  2. Bījagāmasuttavaṇṇanā

  3. 『『Mūlabīja』』ntiādīsu mūlameva bījanti mūlabījaṃ, mūlabījaṃ etassātipi mūlabījaṃ. Tattha purimena bījagāmo vutto 『『bījānaṃ samūho』』ti katvā, dutiyena bhūtagāmo. Duvidhopeso sāmaññaniddesena, 『『mūlabījañca mūlabījañca mūlabīja』』nti ekasesanayena vā bījattho veditabbo. Esa nayo sesesupi. Phaḷubījanti pabbabījaṃ. Bāhirapaccayantarasamavāye sadisaphaluppattiyā visesakāraṇabhāvato viruhanasamatthe sāraphale niruḷho bīja-saddo. Tadatthasiddhiyā mūlādīsupi kesuci pavattatīti tato nivattanatthaṃ ekena bīja-saddena visesetvā vuttaṃ 『『bījabīja』』nti 『『rūparūpaṃ, dukkhadukkha』』nti (saṃ. ni. 4.327) ca yathā. Nīlatiṇarukkhādikassāti allatiṇassa ceva allarukkhādikassa ca. Ādi-saddena osadhigacchalatādīnaṃ gahaṇaṃ.

  4. Vikālabhojanasuttavaṇṇanā

  5. Aruṇuggamanato paṭṭhāya yāva majjhanhiko, ayaṃ buddhādiariyānaṃ āciṇṇasamāciṇṇo bhojanassa kālo, tadañño vikāloti āha – 『『vikālabhojanāti kālātikkantabhojanā』』ti.

  6. Gandhavilepanasuttavaṇṇanā

1150.Yaṃ kiñci pupphanti ganthimaṃ aganthimaṃ vā yaṃ kiñci pupphajātaṃ, tathā pisitādibhedaṃ yaṃ kiñci gandhajātaṃ.

  1. Tatiyaāmakadhaññapeyyālavaggo

  2. Naccagītasuttavaṇṇanā

  3. Saṅkhepato 『『sabbapāpassa akaraṇa』』ntiādinayappavattaṃ (dī.ni. 2.90; dha.pa. 183) bhagavato sāsanaṃ accantachandarāgapavattito naccādīnaṃ dassanaṃ na anulometīti āha 『『sāsanassa ananulomattā』』ti. Attanā parehi ca payojiyamānaṃ payojāpiyamānañca eteneva nacca-saddena gahitaṃ, tathā gītavāditasaddehi cāti āha – 『『naccananaccāpanādivasenā』』ti. Ādi-saddena gāyana-gāyāpana-vādana-vādāpanādīni saṅgaṇhāti. Dassanena cettha savanampi saṅgahitaṃ virūpekasesanayena. Yathāsakaṃ visayassa ālocanasabhāvatāya vā pañcannaṃ viññāṇānaṃ savanakiriyāyapi dassanasaṅkhepasabbhāvato 『『dassanā』』icceva vuttaṃ. Avisūkabhūtassa gītassa savanaṃ kadāci vaṭṭatīti āha – 『『visūkabhūtā dassanā cā』』ti. Tathā hi vuttaṃ paramatthajotikāya khuddakaaṭṭhakathāya (khu. pā. aṭṭha. 2.pacchimapañcasikkhāpadavaṇṇanā) – 『『dhammūpasaṃhitaṃ gītaṃ vaṭṭati, gītūpasaṃhito dhammo na vaṭṭatī』』ti.

  4. Uccāsayanasuttavaṇṇanā

1152.Uccāti ucca-saddena samānatthaṃ ekaṃ saddantaraṃ. Seti etthāti sayanaṃ, uccāsayanaṃ mahāsayanañca samaṇasārupparahitaṃ paṭikkhittanti āha – 『『pamāṇātikkantaṃ akappiyattharaṇa』』nti. Āsandādiāsanañcettha sayaneneva saṅgahitaṃ. Yasmā pana ādhāre paṭikkhitte tadādhārakiriyā paṭikkhittāva hoti, tasmā 『『uccāsayanamahāsayanā』』icceva vuttaṃ. Atthato pana tadupabhogabhūtanisajjānipajjanehi virati dassitāti daṭṭhabbaṃ. Atha vā uccāsayanamahāsayanañca uccāsayanamahāsayanañcāti uccāsayanamahāsayananti etasmiṃ atthe ekasesanayena ayaṃ niddeso kato yathā – 『『nāmarūpapaccayā saḷāyatana』』nti (udā. 1). Āsanakiriyāpubbakattā vā sayanakiriyāya sayanaggahaṇeneva āsanampi gahitanti daṭṭhabbaṃ.

  1. Jātarūpasuttavaṇṇanā

  2. Aññepi uggahāpane upanikkhittasādiyane ca paṭiggahaṇattho labbhatīti āha – 『『na uggaṇhāpenti, na upanikkhittaṃ sādiyantī』』ti. Atha vā tividhaṃ paṭiggahaṇaṃ kāyena vācāya manasāti. Tattha kāyena paṭiggahaṇaṃ uggahaṇaṃ, vācāya paṭiggahaṇaṃ uggahāpaṇaṃ, manasā paṭiggahaṇaṃ sādiyanaṃ. Tividhampi paṭiggahaṇaṃ sāmaññaniddesena, ekasesanayena vā gahetvā 『『paṭiggahaṇā』』ti vuttanti āha – 『『neva naṃ uggaṇhantī』』tiādi. Esa nayo 『『āmakadhaññapaṭiggahaṇā』』tiādīsupi.

  3. Āmakadhaññasuttavaṇṇanā

  4. Nīvārādiupadhaññassa sāliādimūladhaññantogadhattā vuttaṃ 『『sattavidhassā』』ti.

  5. Āmakamaṃsasuttavaṇṇanā

  6. 『『Anujānāmi, bhikkhave, pañca vasāni bhesajjāni – acchavasaṃ, macchavasaṃ, susukāvasaṃ, sūkaravasaṃ, gadrabhavasa』』nti (mahāva. 262; pārā. aṭṭha. 623) vuttattā idaṃ uddissa anuññātaṃ nāma. Tassa pana 『『kāle paṭiggahita』』nti (mahāva. 262) vuttattā paṭiggahaṇaṃ vaṭṭatīti āha – 『『aññatra uddissa anuññātā』』ti. Vinayavasena upaparikkhitabbo, tasmā samantapāsādikāya vinayaṭṭhakathāya vuttanayenettha vinicchayo veditabbo.

  7. Catutthaāmakadhaññapeyyālavaggo

2-3. Kayavikkayasuttādivaṇṇanā

1162-63. Kassaci bhaṇḍassa gahaṇaṃ kayo, dānaṃ vikkayo. Tattha tatthāti gāmantare santike ca gamanaṃ dūtakammanti vuccatīti yojanā. Pahiṇagamanaṃ khuddakagamanaṃ.

  1. Tulākūṭasuttavaṇṇanā

1164.Rūpakūṭaṃ sarūpena sadisena chalavohāro. Aṅgakūṭaṃ attano hatthādinā aṅgānaṃ chalakaraṇaṃ . Gahaṇakūṭaṃ mānesu gahaṇavasena. Paṭicchannakūṭaṃ ayacuṇṇādinā paṭicchannena chalakaraṇaṃ. Mahatiyā tulāya. Pacchābhāgeti tulāya pacchimabhāge. Hatthenāti hatthapadesena. Akkamatīti uṭṭhātuṃ adento gaṇhāti. Dadanto pubbabhāgeti paresaṃ dadanto pubbabhāge hatthena tulaṃ akkamati. Tanti ayacuṇṇaṃ.

Lohapātiyoti tambalohapātiyo. Suvaṇṇavaṇṇā karontīti asanikhādasuvaṇṇakanakalimpitā suvaṇṇavaṇṇā karonti. Mānabhājanassa hadayabhūtassa abbhantarassa bhinnaṃ hadayabhedo. Nimiyamānassa tilataṇḍulādikassa sikhāya aggakoṭiyā bhinnaṃ sikhābhedo. Khettādīnaṃ minanarajjuyā aññathākaraṇaṃ rajjubhedo. Rajjugahaṇeneva cettha daṇḍakassa gahaṇaṃ katamevāti daṭṭhabbaṃ.

6-11. Chedanasuttādivaṇṇanā

1166-71.Vadhoti muṭṭhippahārakasātāḷanādīhi hiṃsanaṃ, viheṭhananti attho. Viheṭhanatthopi hi vadha-saddo dissati 『『atthānaṃ vadhitvā vadhitvā rodeyyā』』tiādīsu. Aṭṭhakathāyaṃ pana 『『māraṇa』』nti vuttaṃ, taṃ pana pothanaṃ sandhāyāti sakkā viññātuṃ māraṇasaddassa vihiṃsanepi dissanato. Sesaṃ suviññeyyameva.

Āmakadhaññapeyyālavaggavaṇṇanā niṭṭhitā.

Sāratthappakāsiniyā saṃyuttanikāya-aṭṭhakathāya

Mahāvaggavaṇṇanāya līnatthappakāsanā niṭṭhitā.

Nigamanakathāvaṇṇanā

Sakalarūpārūpasammasane saṇhasukhumavisayañāṇatāya vipassanācāranipuṇabuddhīnaṃ susaṃyatakāyavacīsamācāratāya samathavipassanāsu sammadeva yatanato ca yatīnaṃ bhikkhūnaṃ khandhāyatanadhātusaccindriyapaṭiccasamuppādabhede paramatthadhamme nānānayehi ñāṇavibhāgassa sannissayena bahukārassa saṃyuttāgamavarassa atthasaṃvaṇṇanaṃ kātuṃ sāratthappakāsanato eva nipuṇā yā mayā aṭṭhakathā āraddhāti sambandho. Savisesaṃ paññāvahaguṇattā eva hissa ganthārambhe āditopi 『『paññāpabhedajananassā』』ti vuttaṃ. Mahāaṭṭhakathāya sāranti saṃyuttamahāaṭṭhakathāya sāraṃ. Ekūnasaṭṭhimattoti thokaṃ ūnabhāvato matta-saddaggahaṇaṃ.

Mūlaṭṭhakathāya sāranti pubbe vuttasaṃyuttamahāaṭṭhakathāya sārameva puna nigamanavasena vuttanti. Atha vā mūlaṭṭhakathāya sāranti porāṇaṭṭhakathāsu atthasāraṃ. Tena etaṃ dasseti 『『saṃyuttamahāaṭṭhakathāya atthasāraṃ ādāya imaṃ sāratthappakāsiniṃ karontena sesamahānikāyānampi mūlaṭṭhakathāsu idha viyogakkhamaṃ atthasāraṃ ādāya akāsi』』nti. 『『Mahāvihārādhivāsīna』』nti ca idaṃ purimapacchimapadehi saddhiṃ sambandhitabbaṃ 『『mahāvihārādhivāsīnaṃ samayaṃ pakāsayantiṃ mahāvihārādhivāsīnaṃ mūlaṭṭhakathāya sāraṃ ādāyā』』ti ca. Tena puññena. Hotu sabbo sukhī lokoti kāmāvacarādivibhāgo sabbo sattaloko yathārahaṃ bodhittayādhigamavasena sampayuttena nibbānasukhena sukhito hotūti sadevakassa lokassa accantaṃ sukhādhigamāya attano puññaṃ pariṇāmeti.

Ettāvatā sāratthappakāsiniyā

Saṃyuttanikāya-aṭṭhakathāya līnatthappakāsanā niṭṭhitā.

Saṃyuttaṭīkā samattā.