B0102030310gandhabbakāyasaṃyuttaṃ(乾闥婆相應經)c3.5s

  1. Gandhabbakāyasaṃyuttaṃ

  2. Suddhikasuttaṃ

  3. Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme …pe… bhagavā etadavoca – 『『gandhabbakāyike vo, bhikkhave, deve desessāmi. Taṃ suṇātha. Katamā ca, bhikkhave, gandhabbakāyikā devā? Santi, bhikkhave, mūlagandhe adhivatthā devā. Santi, bhikkhave, sāragandhe adhivatthā devā. Santi, bhikkhave, pheggugandhe adhivatthā devā. Santi, bhikkhave, tacagandhe adhivatthā devā. Santi, bhikkhave, papaṭikagandhe adhivatthā devā. Santi, bhikkhave, pattagandhe adhivatthā devā. Santi, bhikkhave, pupphagandhe adhivatthā devā. Santi, bhikkhave, phalagandhe adhivatthā devā. Santi, bhikkhave, rasagandhe adhivatthā devā. Santi, bhikkhave, gandhagandhe adhivatthā devā. Ime vuccanti, bhikkhave, gandhabbakāyikā devā』』ti. Paṭhamaṃ.

  4. Sucaritasuttaṃ

  5. Sāvatthinidānaṃ. Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca – 『『ko nu kho, bhante, hetu, ko paccayo, yena midhekacco kāyassa bhedā paraṃ maraṇā gandhabbakāyikānaṃ devānaṃ sahabyataṃ upapajjatī』』ti? 『『Idha, bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati. Tassa sutaṃ hoti – 『gandhabbakāyikā devā dīghāyukā vaṇṇavanto sukhabahulā』ti. Tassa evaṃ hoti – 『aho vatāhaṃ kāyassa bhedā paraṃ maraṇā gandhabbakāyikānaṃ devānaṃ sahabyataṃ upapajjeyya』nti. So kāyassa bhedā paraṃ maraṇā gandhabbakāyikānaṃ devānaṃ sahabyataṃ upapajjati. Ayaṃ kho, bhikkhu , hetu, ayaṃ paccayo, yena midhekacco kāyassa bhedā paraṃ maraṇā gandhabbakāyikānaṃ devānaṃ sahabyataṃ upapajjatī』』ti. Dutiyaṃ.

  6. Mūlagandhadātāsuttaṃ

  7. Sāvatthinidānaṃ. Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca – 『『ko nu kho, bhante, hetu, ko paccayo, yena midhekacco kāyassa bhedā paraṃ maraṇā mūlagandhe adhivatthānaṃ devānaṃ sahabyataṃ upapajjatī』』ti ? 『『Idha, bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati. Tassa sutaṃ hoti – 『mūlagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā』ti. Tassa evaṃ hoti – 『aho vatāhaṃ kāyassa bhedā paraṃ maraṇā mūlagandhe adhivatthānaṃ devānaṃ sahabyataṃ upapajjeyya』nti. So dātā hoti mūlagandhānaṃ. So kāyassa bhedā paraṃ maraṇā mūlagandhe adhivatthānaṃ devānaṃ sahabyataṃ upapajjati. Ayaṃ kho, bhikkhu, hetu…pe… yena midhekacco kāyassa bhedā paraṃ maraṇā mūlagandhe adhivatthānaṃ devānaṃ sahabyataṃ upapajjatī』』ti. Tatiyaṃ.

4-12. Sāragandhādidātāsuttanavakaṃ

441-

  1. 乾闥婆身相應
  2. 清凈經
  3. 有一次,世尊住在舍衛城(現今印度北方邦斯拉瓦斯蒂縣)祇樹給孤獨園。……世尊說道:"比丘們,我將為你們講說乾闥婆身諸天。請聽。比丘們,什麼是乾闥婆身諸天?比丘們,有住于根香的諸天。比丘們,有住於心材香的諸天。比丘們,有住于樹皮香的諸天。比丘們,有住于樹皮香的諸天。比丘們,有住于樹皮香的諸天。比丘們,有住于葉香的諸天。比丘們,有住于花香的諸天。比丘們,有住于果香的諸天。比丘們,有住于味香的諸天。比丘們,有住于香香的諸天。比丘們,這些稱為乾闥婆身諸天。"第一。
  4. 善行經
  5. 舍衛城因緣。那位比丘坐在一旁后對世尊說道:"尊者,什麼是因,什麼是緣,使得此處某人身壞命終后往生到乾闥婆身諸天的同伴中?"[世尊說:]"比丘,此處某人以身行善行,以語行善行,以意行善行。他聽說:'乾闥婆身諸天長壽、容貌美麗、多有快樂。'他這樣想:'啊,愿我身壞命終后往生到乾闥婆身諸天的同伴中。'他身壞命終后往生到乾闥婆身諸天的同伴中。比丘,這就是因,這就是緣,使得此處某人身壞命終后往生到乾闥婆身諸天的同伴中。"第二。
  6. 根香施予者經
  7. 舍衛城因緣。那位比丘坐在一旁后對世尊說道:"尊者,什麼是因,什麼是緣,使得此處某人身壞命終后往生到住于根香的諸天的同伴中?"[世尊說:]"比丘,此處某人以身行善行,以語行善行,以意行善行。他聽說:'住于根香的諸天長壽、容貌美麗、多有快樂。'他這樣想:'啊,愿我身壞命終后往生到住于根香的諸天的同伴中。'他是根香的施予者。他身壞命終后往生到住于根香的諸天的同伴中。比丘,這就是因……使得此處某人身壞命終后往生到住于根香的諸天的同伴中。"第三。 4-12. 心材香等施予者經九則 441-

  8. Sāvatthinidānaṃ. Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca – 『『ko nu kho, bhante, hetu, ko paccayo, yena midhekacco kāyassa bhedā paraṃ maraṇā sāragandhe adhivatthānaṃ devānaṃ…pe… pheggugandhe adhivatthānaṃ devānaṃ… tacagandhe adhivatthānaṃ devānaṃ… papaṭikagandhe adhivatthānaṃ devānaṃ… pattagandhe adhivatthānaṃ devānaṃ… pupphagandhe adhivatthānaṃ devānaṃ… phalagandhe adhivatthānaṃ devānaṃ… rasagandhe adhivatthānaṃ devānaṃ… gandhagandhe adhivatthānaṃ devānaṃ sahabyataṃ upapajjatī』』ti? 『『Idha, bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati. Tassa sutaṃ hoti – 『sāragandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā』ti. Tassa evaṃ hoti – 『aho vatāhaṃ kāyassa bhedā paraṃ maraṇā sāragandhe adhivatthānaṃ devānaṃ…pe… pheggugandhe adhivatthānaṃ devānaṃ… tacagandhe adhivatthānaṃ devānaṃ… papaṭikagandhe adhivatthānaṃ devānaṃ… pattagandhe adhivatthānaṃ devānaṃ… pupphagandhe adhivatthānaṃ devānaṃ… phalagandhe adhivatthānaṃ devānaṃ… rasagandhe adhivatthānaṃ devānaṃ… gandhagandhe adhivatthānaṃ devānaṃ sahabyataṃ upapajjeyya』nti. So dātā hoti sāragandhānaṃ…pe… so dātā hoti pheggugandhānaṃ… so dātā hoti tacagandhānaṃ… so dātā hoti papaṭikagandhānaṃ… so dātā hoti pattagandhānaṃ… so dātā hoti pupphagandhānaṃ… so dātā hoti phalagandhānaṃ… so dātā hoti rasagandhānaṃ… so dātā hoti gandhagandhānaṃ. So kāyassa bhedā paraṃ maraṇā gandhagandhe adhivatthānaṃ devānaṃ sahabyataṃ upapajjati. Ayaṃ kho, bhikkhu, hetu, ayaṃ paccayo, yena midhekacco kāyassa bhedā paraṃ maraṇā gandhagandhe adhivatthānaṃ devānaṃ sahabyataṃ upapajjatī』』ti. Dvādasamaṃ.

13-22. Mūlagandhadānūpakārasuttadasakaṃ

450-459. Sāvatthinidānaṃ. Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca – 『『ko nu kho, bhante, hetu, ko paccayo, yena midhekacco kāyassa bhedā paraṃ maraṇā mūlagandhe adhivatthānaṃ devānaṃ sahabyataṃ upapajjatī』』ti? 『『Idha, bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati. Tassa sutaṃ hoti – 『mūlagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā』ti. Tassa evaṃ hoti – 『aho vatāhaṃ kāyassa bhedā paraṃ maraṇā mūlagandhe adhivatthānaṃ devānaṃ sahabyataṃ upapajjeyya』nti. So annaṃ deti…pe… pānaṃ deti… vatthaṃ deti… yānaṃ deti… mālaṃ deti… gandhaṃ deti… vilepanaṃ deti… seyyaṃ deti… āvasathaṃ deti… padīpeyyaṃ deti. So kāyassa bhedā paraṃ maraṇā mūlagandhe adhivatthānaṃ devānaṃ sahabyataṃ upapajjati. Ayaṃ kho, bhikkhu, hetu, ayaṃ paccayo, yena midhekacco kāyassa bhedā paraṃ maraṇā mūlagandhe adhivatthānaṃ devānaṃ sahabyataṃ upapajjatī』』ti. Bāvīsatimaṃ.

23-112. Sāragandhādidānūpakārasuttanavutikaṃ

460-

  1. 舍衛城因緣。那位比丘坐在一旁后對世尊說道:"尊者,什麼是因,什麼是緣,使得此處某人身壞命終后往生到住於心材香的諸天的同伴中……住于樹皮香的諸天的同伴中……住于樹皮香的諸天的同伴中……住于樹皮香的諸天的同伴中……住于葉香的諸天的同伴中……住于花香的諸天的同伴中……住于果香的諸天的同伴中……住于味香的諸天的同伴中……住于香香的諸天的同伴中?"[世尊說:]"比丘,此處某人以身行善行,以語行善行,以意行善行。他聽說:'住於心材香的諸天長壽、容貌美麗、多有快樂。'他這樣想:'啊,愿我身壞命終后往生到住於心材香的諸天的同伴中……住于樹皮香的諸天的同伴中……住于樹皮香的諸天的同伴中……住于樹皮香的諸天的同伴中……住于葉香的諸天的同伴中……住于花香的諸天的同伴中……住于果香的諸天的同伴中……住于味香的諸天的同伴中……住于香香的諸天的同伴中。'他是心材香的施予者……他是樹皮香的施予者……他是樹皮香的施予者……他是樹皮香的施予者……他是葉香的施予者……他是花香的施予者……他是果香的施予者……他是味香的施予者……他是香香的施予者。他身壞命終后往生到住于香香的諸天的同伴中。比丘,這就是因,這就是緣,使得此處某人身壞命終后往生到住于香香的諸天的同伴中。"第十二。 13-22. 根香佈施利益經十則 450-459. 舍衛城因緣。那位比丘坐在一旁后對世尊說道:"尊者,什麼是因,什麼是緣,使得此處某人身壞命終后往生到住于根香的諸天的同伴中?"[世尊說:]"比丘,此處某人以身行善行,以語行善行,以意行善行。他聽說:'住于根香的諸天長壽、容貌美麗、多有快樂。'他這樣想:'啊,愿我身壞命終后往生到住于根香的諸天的同伴中。'他佈施食物……佈施飲料……佈施衣服……佈施車乘……佈施花鬘……佈施香……佈施涂香……佈施臥具……佈施住所……佈施燈明。他身壞命終后往生到住于根香的諸天的同伴中。比丘,這就是因,這就是緣,使得此處某人身壞命終后往生到住于根香的諸天的同伴中。"第二十二。 23-112. 心材香等佈施利益經九十則 460-

  2. Sāvatthinidānaṃ . Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca – 『『ko nu kho, bhante, hetu, ko paccayo, yena midhekacco kāyassa bhedā paraṃ maraṇā sāragandhe adhivatthānaṃ devānaṃ…pe… pheggugandhe adhivatthānaṃ devānaṃ… tacagandhe adhivatthānaṃ devānaṃ … papaṭikagandhe adhivatthānaṃ devānaṃ… pattagandhe adhivatthānaṃ devānaṃ… pupphagandhe adhivatthānaṃ devānaṃ… phalagandhe adhivatthānaṃ devānaṃ… rasagandhe adhivatthānaṃ devānaṃ… gandhagandhe adhivatthānaṃ devānaṃ sahabyataṃ upapajjatī』』ti? 『『Idha, bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati. Tassa sutaṃ hoti – 『gandhagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā』ti. Tassa evaṃ hoti – 『aho vatāhaṃ kāyassa bhedā paraṃ maraṇā gandhagandhe adhivatthānaṃ devānaṃ sahabyataṃ upapajjeyya』nti. So annaṃ deti…pe… pānaṃ deti… vatthaṃ deti… yānaṃ deti… mālaṃ deti… gandhaṃ deti… vilepanaṃ deti… seyyaṃ deti… āvasathaṃ deti… padīpeyyaṃ deti. So kāyassa bhedā paraṃ maraṇā gandhagandhe adhivatthānaṃ devānaṃ sahabyataṃ upapajjati. Ayaṃ kho, bhikkhu, hetu, ayaṃ paccayo, yena midhekacco kāyassa bhedā paraṃ maraṇā gandhagandhe adhivatthānaṃ devānaṃ sahabyataṃ upapajjatī』』ti. Dvādasasatimaṃ.

(Evaṃ piṇḍakena ekasatañca dvādasa ca suttantā honti.)

Gandhabbakāyasaṃyuttaṃ samattaṃ.

  1. 舍衛城因緣。那位比丘坐在一旁后對世尊說道:"尊者,什麼是因,什麼是緣,使得此處某人身壞命終后往生到住於心材香的諸天的同伴中……住于樹皮香的諸天的同伴中……住于樹皮香的諸天的同伴中……住于樹皮香的諸天的同伴中……住于葉香的諸天的同伴中……住于花香的諸天的同伴中……住于果香的諸天的同伴中……住于味香的諸天的同伴中……住于香香的諸天的同伴中?"[世尊說:]"比丘,此處某人以身行善行,以語行善行,以意行善行。他聽說:'住于香香的諸天長壽、容貌美麗、多有快樂。'他這樣想:'啊,愿我身壞命終后往生到住于香香的諸天的同伴中。'他佈施食物……佈施飲料……佈施衣服……佈施車乘……佈施花鬘……佈施香……佈施涂香……佈施臥具……佈施住所……佈施燈明。他身壞命終后往生到住于香香的諸天的同伴中。比丘,這就是因,這就是緣,使得此處某人身壞命終后往生到住于香香的諸天的同伴中。"第一百一十二。 (如是總計有一百一十二經。) 乾闥婆身相應完。

Tassuddānaṃ –

Suddhikañca sucaritaṃ, dātā hi apare dasa;

Dānūpakārā satadhā, gandhabbe suppakāsitāti.

其摘要: 清凈與善行,施予者另十; 佈施利益百,乾闥婆善說。