B030301Dhammasaṅgaṇī-mūlaṭīkā(法集論根本復注)c3.5s
Namo tassa bhagavato arahato sammāsambuddhassa
Abhidhammapiṭake
Dhammasaṅgaṇī-mūlaṭīkā
Vīsatigāthāvaṇṇanā
- Dhammasaṃvaṇṇanāyaṃ satthari paṇāmakaraṇaṃ dhammassa svākkhātabhāvena satthari pasādajananatthaṃ, satthu ca avitathadesanabhāvappakāsanena dhamme pasādajananatthaṃ. Tadubhayappasādā hi dhammasampaṭipatti mahato ca atthassa siddhi hotīti. Atha vā ratanattayapaṇāmavacanaṃ attano ratanattayapasādassa viññāpanatthaṃ, taṃ pana viññūnaṃ cittārādhanatthaṃ, taṃ aṭṭhakathāya gāhaṇatthaṃ, taṃ sabbasampattinipphādanatthanti. Idaṃ pana ācariyena adhippetappayojanaṃ antarāyavisosanaṃ. Vakkhati hi 『『nipaccakārassetassa…pe… asesato』』ti. Ratanattayapaṇāmakaraṇañhi antarāyakarāpuññavighātakarapuññavisesabhāvato maṅgalabhāvato bhayādiupaddavanivāraṇato ca antarāyavisosane samatthaṃ hoti. Kathaṃ panetassāpuññavighātakarādibhāvo vijānitabboti? 『『Yasmiṃ mahānāma samaye ariyasāvako tathāgataṃ anussarati, nevassa tasmiṃ samaye rāgapariyuṭṭhitaṃ cittaṃ hotī』』tiādivacanato (a. ni. 6.10; 11.11), 『『pūjā ca pūjaneyyānaṃ, etaṃ maṅgalamuttama』』nti (khu. pā. 5.3; su. ni. 262) ca, 『『evaṃ buddhaṃ sarantānaṃ, dhammaṃ saṅghañca bhikkhavo. Bhayaṃ vā chambhitattaṃ vā, lomahaṃso na hessatī』』ti (saṃ. ni.
我來幫您翻譯這段巴利文。以下是完整的直譯: 頂禮世尊、阿羅漢、正等正覺者 阿毗達摩藏 法集論根本復注 二十偈釋 1. 在法的解釋中,對導師的禮敬是爲了通過法的善說性而對導師生起信心,通過顯示導師說法無謬誤而對法生起信心。因為對這兩者的信心會帶來法的正確實踐和重大利益的成就。或者說,對三寶的禮敬語是爲了表明自己對三寶的信心,這是爲了取悅智者之心,這是爲了接受註釋書,這是爲了成就一切圓滿。這是阿阇黎所意圖的目的,即消除障礙。因為他將說"對這禮敬...等等...完全地"。對三寶的禮敬能夠消除障礙,因為它具有消除不善業、產生殊勝功德的性質,是吉祥之事,能夠驅除恐懼等災難。如何知道它具有消除不善業等這些性質呢?如經中所說:"大名啊,當聖弟子憶念如來時,他的心不會被貪慾所纏繞"等等,又如"供養應供養者,這是最上吉祥",又如"諸比丘,如是憶念佛、法、僧者,將不會有恐懼、戰慄、身毛豎立"。 我已經按照您的要求: 完整直譯,不省略重複內容 在章節編號後加上反斜槓 保持原文的結構 儘可能保持對仗形式(如果原文有) 沒有對照輸出巴利原文 如果您需要繼續翻譯後續內容,請隨時告訴我。
1.249) ca vacanatoti.
Tattha yassa satthuno paṇāmaṃ kattukāmo, tassa guṇavisesadassanatthaṃ 『『karuṇā viyā』』tiādimāha. Guṇavisesavā hi paṇāmāraho hoti, paṇāmārahe ca kato paṇāmo vuttappayojanasiddhikarova hotīti. Bhagavato ca desanā vinayapiṭake karuṇāppadhānā, suttantapiṭake paññākaruṇāppadhānā. Teneva ca kāraṇena vinayapiṭakassa saṃvaṇṇanaṃ karontena karuṇāppadhānā bhagavato thomanā katā, āgamasaṃvaṇṇanañca karontena ubhayappadhānā, abhidhammadesanā pana paññāppadhānāti katvā paññāppadhānameva thomanaṃ karonto 『『karuṇā viya sattesū』』ti karuṇaṃ upamābhāvena gahetvā paññāya thometi.
Tattha karuṇā viyāti nidassanavacanametaṃ, yassa yathā karuṇā sabbesu sattesu pavattittha, evaṃ sabbesu ñeyyadhammesu paññāpi pavattitthāti attho. Sattesūti visayanidassanametaṃ. Paññāti nidassetabbadhammanidassanaṃ. Yassāti tadadhiṭṭhānapuggalanidassanaṃ. Mahesinoti tabbisesanaṃ. Ñeyyadhammesūti paññāvisayanidassanaṃ. Sabbesūti tabbisesanaṃ. Pavattitthāti kiriyānidassanaṃ. Yathārucīti vasībhāvanidassanaṃ.
Tattha kiratīti karuṇā, paradukkhaṃ vikkhipati apanetīti attho. Rūpādīsu sattā visattāti sattā. Tassā pana paññattiyā khandhasantāne niruḷhabhāvato nicchandarāgāpi 『『sattā』』ti vuccanti. Pajānātīti paññā, yathāsabhāvaṃ pakārehi paṭivijjhatīti attho. Yassāti aniyamanaṃ. 『『Tassa pāde namassitvā』』ti etena niyamanaṃ veditabbaṃ. Mahesīti mahante sīlakkhandhādayo esi gavesīti mahesi. Ñātabbāti ñeyyā, sabhāvadhāraṇādinā atthena dhammā. Tattha 『『ñeyyā』』ti vacanena dhammānaṃ añeyyattaṃ paṭikkhipati. 『『Dhammā』』ti vacanena ñeyyānaṃ sattajīvādibhāvaṃ paṭikkhipati. Ñeyyā ca te dhammā cāti ñeyyadhammā. Sabbesūti anavasesapariyādānaṃ. Tena aññātābhāvaṃ dasseti. Pavattitthāti uppajjittha. Yathārucīti yā yā ruci yathāruci, rucīti ca icchā, kattukāmatā sā. Yā yā pavattā tappabhedā, yathā vā ruci tathā, rucianurūpaṃ pavattā 『『yathāruci pavattitthā』』ti vuccati. Yathā yathā vā ruci pavattā, tathā tathā pavattā paññā 『『yathāruci pavattitthā』』ti vuccati.
我來為您直譯這段巴利文: 等等經句所說。 在此,爲了顯示想要禮敬的導師的殊勝功德,他說"如同悲憫"等等。因為具有殊勝功德者才值得禮敬,對值得禮敬者作禮敬才能成就前述目的。世尊的教法在律藏中以悲憫為主,在經藏中以智慧和悲憫為主。正因如此,當註釋律藏時,對世尊的讚頌以悲憫為主,當註釋阿含時,以二者為主,而阿毗達摩的教說則以智慧為主,因此作者在讚頌時只以智慧為主,以"如同對眾生的悲憫"將悲憫作為譬喻來讚頌智慧。 其中,"如同悲憫"是譬喻之語,意為如同他的悲憫遍及一切眾生,他的智慧也如是遍及一切所知法。"對眾生"是顯示對象。"智慧"是顯示所說明的法。"他的"是顯示具有此德的人。"大仙"是其修飾語。"對所知法"是顯示智慧的對象。"一切"是其修飾語。"執行"是顯示作用。"隨意"是顯示自在。 其中,"破除"故稱悲憫,意為驅散、除去他人的痛苦。因執著於色等故稱眾生。即使是已離欲貪者,因此名稱在蘊相續中確立,也稱為"眾生"。"了知"故稱智慧,意為以諸行相通達如實性。"他的"是不確定。應知由"禮敬他的足"而確定。"大仙"是尋求大戒蘊等故稱大仙。"應知"故稱所知,以持有自性等義故稱為法。其中,以"所知"一詞否定法的不可知性。以"法"一詞否定所知是有情、命者等。既是所知又是法故稱所知法。"一切"是指無餘遍攝。由此顯示無有未知。"執行"即生起。"隨意"即隨所欲,而欲即是願望、欲作性。依其差別而執行,或隨順其欲而執行,稱為"隨意執行"。或隨著慾望如何執行,智慧即如何執行,稱為"隨意執行"。 我已經按照您的要求完整直譯,不省略重複內容,並儘可能保持對仗形式。如需繼續翻譯,請告知。
Tattha bhagavati pavattāva karuṇā bhagavato paññāya nidassananti gahetabbā. Sā hi asādhāraṇā mahākaruṇā, na aññā. Yassāti ca karuṇāpaññānaṃ ubhinnampi ādhārapuggalanidassanaṃ. Na hi nirādhārā karuṇā atthīti 『『karuṇā』』ti vutte tadādhārabhūto puggalo nidassetabbo hoti, so ca idha añño vutto natthi, na ca āsannaṃ vajjetvā dūrassa gahaṇe payojanaṃ atthīti 『『yassā』』ti nidassitapuggalova karuṇāya ādhāro. Tena idaṃ vuttaṃ hoti 『『yassa attano karuṇā viya paññāpi pavattitthā』』ti. Kathaṃ pana karuṇā sattesu pavattittha yathā paññāpi dhammesu pavattitthāti? Niravasesato yathāruci ca. Bhagavato hi karuṇā kañci sattaṃ avajjetvā sabbesu sattesu niravasesesu pavattati, pavattamānā ca rucivasena ekasmiṃ anekesu ca aññehi asādhāraṇā pavattati. Na hi aññesaṃ 『『mahoghapakkhandānaṃ sattānaṃ natthañño koci oghā uddhatā aññatra mayā』』ti passantānaṃ karuṇokkamanaṃ hoti yathā bhagavatoti. Paññāpi bhagavato sabbesu dhammesu niravasesesu pavattati, pavattamānā ca ekasmiṃ anekesu ca dhammesu sabhāvakiccādijānanena anāvaraṇā asādhāraṇā pavattati yathāruci, yathā ca passantassa bhagavato karuṇā yathāruci pavattati. Taṃ sabbaṃ paṭisambhidāmagge mahākaruṇāñāṇavibhaṅgavasena jānitabbaṃ, paññāya ca yathāruci pavatti sesāsādhāraṇañāṇavibhaṅgādivasena. Paññāgahaṇena ca tīsu kālesu appaṭihatañāṇaṃ catusaccañāṇaṃ catupaṭisambhidāñāṇaṃ, karuṇāgahaṇena mahākaruṇāsamāpattiñāṇassa gahitattā taṃ vajjetvā aññāni asādhāraṇañāṇāni catuvesārajjañāṇaṃ dasabalāni cha abhiññā catucattālīsa ñāṇavatthūni sattasattati ñāṇavatthūnīti evamādayo aneke paññāppabhedā saṅgayhanti, tasmā tassā tassā paññāya pavattivasena yathāruci pavatti veditabbā. Tenāha 『『karuṇā viya…pe… yathārucī』』ti.
Tattha karuṇāgahaṇena mahābodhiyā mūlaṃ dasseti. Mahādukkhasambādhappaṭipannañhi sattanikāyaṃ disvā 『『tassa natthañño koci saraṇaṃ, ahametaṃ mutto mocessāmī』』ti karuṇāya sañcoditamānaso abhinīhāraṃ dīpaṅkarassa bhagavato pādamūle katvā bodhisambhāre samodhānetvā anupubbena sambodhiṃ pattoti karuṇā mahābodhiyā mūlanti. Sattesūti etena mahābodhiyā payojanaṃ dasseti. Sattā hi mahābodhiṃ payojenti. Sattasantāraṇatthañhi sabbaññutā abhipatthitā. Yathāha –
『『Kiṃ me ekena tiṇṇena, purisena thāmadassinā;
Sabbaññutaṃ pāpuṇitvā, santāressaṃ sadevaka』』nti. (bu. vaṃ.
我來為您直譯這段巴利文: 在此,應當理解世尊所具有的悲憫是世尊智慧的譬喻。因為那是不共的大悲憫,而非其他。"他的"是顯示悲憫和智慧二者的所依之人。因為沒有無所依的悲憫,所以說"悲憫"時必須顯示作為其所依的人,而此處並未說到其他人,且沒有理由舍近取遠,所以被"他的"所顯示的人就是悲憫的所依。由此表示"如同他自己的悲憫,智慧也執行"。但是,悲憫如何執行于眾生,如同智慧執行于諸法呢?是無餘且隨意。因為世尊的悲憫不遺漏任何眾生,執行於一切眾生無餘,而且執行時依隨欲樂於一個或多個眾生中,與他人不共。因為其他人看到"除我之外,沒有其他人能救拔陷入大暴流的眾生"時,不會像世尊那樣生起悲憫。世尊的智慧也執行於一切法無餘,執行時通過了知自性、作用等,無障礙地、不共地隨意執行於一個或多個法中,如同世尊觀察時悲憫隨意執行。這一切應當依據無礙解道中大悲智分別來了知,智慧的隨意執行則依據其餘不共智分別等來了知。以智慧之語攝取三世無礙智、四諦智、四無礙解智,以悲憫之語攝取大悲定智,除此之外還包含其他不共智、四無所畏智、十力、六神通、四十四智事、七十七智事等如是眾多智慧差別,因此應當了知隨著每一智慧的執行而有隨意執行。故說"如同悲憫...乃至...隨意"。 在此,以悲憫之語顯示大菩提的根本。因為見到眾生群陷入大苦逼迫,想到"他們別無歸依,我已解脫,當令他們解脫",心被悲憫所驅使,在燃燈佛足下立下誓願,集聚菩提資糧,次第證得正等覺,故悲憫是大菩提的根本。以"對眾生"顯示大菩提的目的。因為眾生是大菩提的目的。爲了度脫眾生而希求一切智性。如說: "何需我一人, 既見力而度, 當證一切智, 度盡天人界。" 我已按照要求完整直譯,不省略重複內容,並儘量保持偈頌的對仗形式。如需繼續翻譯,請告知。
- 56);
Paññāgahaṇena mahābodhiṃ dasseti. Sabbaññutāya hi padaṭṭhānabhūtaṃ maggañāṇaṃ, maggañāṇapadaṭṭhānañca sabbaññutaññāṇaṃ 『『mahābodhī』』ti vuccatīti. Ñeyyadhammesu sabbesūti etena santāretabbānaṃ sattānaṃ abhiññeyyapariññeyyapahātabbabhāvetabbasacchikātabbe khandhāyatanadhātusaccindriyapaṭiccasamuppādasatipaṭṭhānādibhede kusalādibhede ca sabbadhamme dasseti. Pavattittha yathārucīti etena paṭivedhapaccavekkhaṇapubbaṅgamadesanāñāṇappavattidīpanena payojanasampattiṃ dasseti. Sabbadhammānañhi paṭivedhañāṇaṃ bodhipallaṅke ahosi. Maggañāṇameva hi tanti. Paccavekkhaṇañāṇañca visesena ratanagharasattāhe ahosi. Evaṃ paṭividdhapaccavekkhitānaṃ dhammānaṃ dhammacakkappavattanādīsu desanāñāṇaṃ ahosi, visesena ca paṇḍukambalasilāyaṃ sattappakaraṇadesanāyanti. Desanāñāṇena ca desento bhagavā sattesu hitapaṭipattiṃ paṭipajjatīti. Etena sabbena attahitapaṭipattiṃ parahitapaṭipattiñca dasseti. Mahābodhidassanena hi attahitapaṭipatti, itarehipi parahitapaṭipatti dassitāti. Tena attahitapaṭipannādīsu catūsu puggalesu bhagavato catutthapuggalabhāvaṃ dasseti, tena ca anuttaradakkhiṇeyyabhāvaṃ niratisayapaṇāmārahabhāvañca attano ca kiriyāya khettaṅgatabhāvaṃ dasseti.
Ettha ca karuṇāgahaṇena lokiyesu mahaggatabhāvappattāsādhāraṇaguṇadīpanato sabbalokiyaguṇasampatti bhagavato dassitā hoti, paññāgahaṇenapi sabbaññutaññāṇapadaṭṭhānamaggañāṇadīpanato sabbalokuttaraguṇasampatti. Karuṇāvacanena ca upagamanaṃ nirupakkilesaṃ, paññāvacanena apagamanaṃ dasseti. Upagamanaṃ dassento ca loke sañjātasaṃvaḍḍhabhāvaṃ dasseti, apagamanaṃ dassento lokena anupalittataṃ. 『『Karuṇā viya sattesū』』ti ca lokasamaññānurūpaṃ bhagavato pavattiṃ dasseti, 『『ñeyyadhammesu sabbesu yathāruci paññā pavattitthā』』ti etena samaññāya anatidhāvanaṃ. Sabbadhammasabhāvānavabodhe hi sati samaññaṃ atidhāvitvā 『『satto jīvo atthī』』ti parāmasanaṃ hotīti. Sabbesañca buddhaguṇānaṃ karuṇā ādi tannidānabhāvato, paññā pariyosānaṃ tato uttarikaraṇīyābhāvato. Ādipariyosānadassanena ca sabbe buddhaguṇā dassitāva honti. Karuṇāgahaṇena ca sīlakkhandhapubbaṅgamo samādhikkhandho dassito hoti. Karuṇānidānañhi sīlaṃ tato pāṇātipātādiviratippavattito tassā ca jhānattayasampayogato. Paññāvacanena paññākkhandho. Sīlañca sabbabuddhaguṇānaṃ ādi, samādhi majjhaṃ, paññā pariyosānanti evampi ādimajjhapariyosānakalyāṇā sabbe buddhaguṇā dassitā honti.
我來為您直譯這段巴利文: 2. 以智慧之語顯示大菩提。因為作為一切智性基礎的道智,以及以道智為基礎的一切智智,稱為"大菩提"。以"一切所知法"顯示應度眾生的應證知、應遍知、應斷、應修、應作證的蘊處界諦根緣起念處等差別和善等差別的一切法。"隨意執行"以通過顯示通達、觀察和教說智的執行來顯示目的的成就。因為對一切法的通達智在菩提座上生起。那確實就是道智。觀察智特別在寶閣七日生起。如是對已通達觀察的諸法,在轉法輪等處有教說智,特別是在黃色巖石座上七論的教說。世尊以教說智說法時對眾生實踐利益。由此一切顯示自利行和利他行。因為以顯示大菩提顯示自利行,以其他顯示利他行。由此顯示在自利行等四種人中世尊是第四種人,由此顯示無上應供性、無上應禮性,以及自己所作成為福田性。 在此,以悲憫之語由於顯示在世間法中達到廣大性的不共功德,顯示世尊具足一切世間功德,以智慧之語由於顯示作為一切智智基礎的道智,顯示具足一切出世間功德。以悲憫之語顯示無染趣入,以智慧之語顯示出離。顯示趣入時顯示生長於世間,顯示出離時顯示不為世間所染。以"如同對眾生的悲憫"顯示世尊隨順世間共許而行,以"對一切所知法智慧隨意執行"顯示不超越共許。因為當通達一切法的自性時,超越共許而執著"有情、命者存在"。對一切佛功德而言,悲憫是開始因為是其因,智慧是終點因為更無所作。通過顯示開始和終點,也顯示了一切佛功德。以悲憫之語顯示以戒蘊為首的定蘊。因為戒以悲憫為因,由此而行遠離殺生等,以及與三禪相應。以智慧之語顯示慧蘊。而戒是一切佛功德的開始,定是中間,慧是終點,如是也顯示具有善好的始中終的一切佛功德。 我已按照要求完整直譯,不省略重複內容。如需繼續翻譯,請告知。
- Evaṃ saṅkhepena sabbabuddhaguṇehi bhagavantaṃ thometvā yassā saṃvaṇṇanaṃ kattukāmo, tāya abhidhammadesanāya aññehi asādhāraṇāya thometuṃ 『『dayāya tāyā』』tiādimāha. Tassā pana desanāya nidānañca samuṭṭhānañca dassetuṃ 『『dayāya tāyā』』tiādi vuttaṃ. Nidānañca duvidhaṃ abbhantaraṃ bāhirañcāti. Abbhantaraṃ karuṇā, bāhiraṃ desakālādi. Samuṭṭhānaṃ desanāpaññā. Tattha abbhantaranidānaṃ dassento 『『dayāya tāya sattesu, samussāhitamānaso』』ti āha. Tattha dayāti karuṇā adhippetā. Tāya hi samussāhito abhidhammakathāmaggaṃ sampavattayīti. Tāyāti ayaṃ ta-saddo pubbe vuttassa paṭiniddeso hoti.
Purimagāthāya ca padhānabhāvena paññā niddiṭṭhā, tabbisesanabhāvena karuṇā. Sā hi tassā nidassanabhūtā appadhānā taṃ visesetvā vinivattā, tasmā 『『tāyā』』ti paṭiniddesaṃ nārahati. Yā ca padhānabhūtā paññā, sā desanāya samuṭṭhānaṃ, na samussāhinīti tassā ca paṭiniddeso na yuttoti? Paññāya tāva paṭiniddeso na yuttoti suvuttametaṃ, karuṇāya pana paṭiniddeso no na yutto 『『dayāya tāyā』』ti dvinnaṃ padānaṃ samānādhikaraṇabhāvato. Samānādhikaraṇānañhi dvinnaṃ padānaṃ rūpakkhandhādīnaṃ viya visesanavisesitabbabhāvo hoti. Rūpa-saddo hi aññakkhandhanivattanatthaṃ vuccamāno visesanaṃ hoti, khandha-saddo ca nivattetabbagahetabbasādhāraṇavacanabhāvato visesitabbo, evamidhāpi 『『dayāya tāyā』』ti dvinnaṃ padānaṃ ekavibhattiyuttānaṃ samānādhikaraṇabhāvato visesanavisesitabbabhāvo hoti. Tattha dayā samussāhinīti padhānā, nivattetabbagahetabbasādhāraṇavacanañcidaṃ. Tasmā 『『dayāyā』』ti visesitabbavacanametaṃ, tassa ca yathā visesanaṃ hoti 『『tāyā』』ti idaṃ vacanaṃ, tathā tassa paṭiniddesabhāvo yojetabbo. Na hi paññāpaṭiniddesabhāve dayāvisesanaṃ ta-saddo hoti, karuṇāpaṭiniddesabhāve ca hotīti. Padhānañca paññaṃ vajjetvā 『『dayāyā』』ti etena sambajjhamāno 『『tāyā』』ti ayaṃ ta-saddo appadhānāya karuṇāya paṭiniddeso bhavitumarahati. Ayamettha attho – yāya dayāya samussāhito, na sā yā kāci, sabbaññutaññāṇassa pana nidassanabhūtā mahākaruṇā, tāya samussāhitoti.
Kathaṃ pana karuṇā 『『dayā』』ti ñātabbā, nanu vuttaṃ 『『dayāpanno』』ti etassa aṭṭhakathāyaṃ (dī. ni. aṭṭha. 1.8) 『『mettacittataṃ āpanno』』ti, tasmā dayā mettāti yujjeyya, na karuṇāti? Yadi evaṃ 『『adayāpanno』』ti etassa aṭṭhakathāyaṃ 『『nikkaruṇataṃ āpanno』』ti vuttanti dayā mettāti ca na yujjeyya, tasmā dayā-saddo yattha yattha pavattati, tattha tattha adhippāyavasena yojetabbo. Dayā-saddo hi anurakkhaṇatthaṃ antonītaṃ katvā pavattamāno mettāya ca karuṇāya ca pavattatīti no na yujjati. Evañhi aṭṭhakathānaṃ avirodho hotīti. Karuṇā ca desanāya nidānabhāvena vuttā, na mettā 『『accantameva hi taṃ samayaṃ bhagavā karuṇāvihārena vihāsī』』ti (dī. ni. aṭṭha. 1.1; ma. ni. aṭṭha. 1.1 mūlapariyāyasuttavaṇṇanā; saṃ. ni. aṭṭha. 1.1.1; a. ni. aṭṭha. 1.
我來為您直譯這段巴利文: 2. 這樣簡要地以一切佛陀功德讚歎世尊后,爲了想要解釋那個阿毗達摩教說,爲了讚歎其他人所不共有的(特質),說了"以那慈悲"等詞。而爲了顯示那教說的因緣和根源,說了"以那慈悲"等詞。因緣有二種:內在的和外在的。內在的是悲憫,外在的是處所、時間等。根源是說法智慧。其中為顯示內在因緣而說"以那對眾生的慈悲,心生精進"。其中"慈悲"是指悲憫的意思。因為由此而精進,開展阿毗達摩論道。"那"這個ta音詞是指代前面所說的。 在前偈中,智慧被標示為主要的,悲憫是作為其特徵。因為那是作為其顯示的非主要(成分),通過區別而離開它,所以"那"不應該作為指代。而作為主要的智慧,是說法的根源,不是使(人)精進的,所以對它的指代也不合適?關於智慧,說它不適合作為指代,這說得很好,但是對悲憫的指代並非不合適,因為"以那慈悲"這兩個詞是同格關係。因為兩個同格詞就像色蘊等一樣有能限定和所限定的關係。色這個詞在說明區別于其他蘊時是能限定詞,蘊這個詞由於是要排除和要包含的共通表述,所以是所限定詞。同樣在這裡,"以那慈悲"這兩個有相同語尾變化的詞由於是同格關係,所以有能限定和所限定的關係。其中慈悲是使(人)精進的主要(成分),這是要排除和要包含的共通表述。因此,"慈悲"是所限定的表述,而"那"這個詞是如何成為它的限定語,就應該這樣理解它的指代關係。因為"那"音詞在指代智慧時不成為慈悲的限定語,而在指代悲憫時則成為限定語。除去作為主要的智慧,與"慈悲"相連的這個"那"音詞,適合作為非主要的悲憫的指代。這裡的意思是:由於那慈悲而精進,不是任何慈悲,而是作為一切知智的顯示的大悲憫,由於那個(大悲憫)而精進。 但是如何知道悲憫就是"慈悲"?難道不是在註釋書中說"具慈悲"就是"達到慈心狀態",因此慈悲應該是慈心,不是悲憫嗎?如果這樣,在註釋書中說"不具慈悲"就是"達到無悲憫狀態",因此慈悲不應該是慈心。所以"慈悲"這個詞在任何地方出現,都應該根據意圖來理解。因為慈悲這個詞包含保護的意義,可以用於慈心和悲憫兩者,這對我們來說並非不合適。這樣就不會與註釋書相違背。而悲憫被說為教說的因緣,不是慈心,因為"確實在那個時候,世尊一直安住于悲憫住處"。
1.1) evamādīsu, tasmā idha karuṇāva dayāvacanena gahitāti veditabbā. Sā hi samussāhinī, na mettā, mettā pana paññāgatikapavattinī hotīti.
『『Sattesū』』ti kasmā evaṃ vuttaṃ, nanu 『『tāyā』』ti etena vacanena sattavisayā karuṇā gahitāti? No na gahitā, purimagāthāya pana 『『sattesu karuṇā yathāruci pavattitthā』』ti sappadesasattavisayā nippadesasattavisayā ca sabbā vuttā, idha pana nippadesasattavisayataṃ gahetuṃ 『『sattesū』』ti nippadesasattavisayabhūtā dassitā. Tena sabbasattavisayāya karuṇāya samussāhito abhidhammakathāmaggaṃ devānaṃ sampavattayi, na devavisayāya eva, tasmā sabbasattahitatthaṃ abhidhammakathāmaggaṃ devānaṃ sampavattayi, na devānaṃyeva atthāyāti ayamattho dassitova hoti. Atha vā 『『sattesū』』ti idaṃ na dayāya ālambananidassanaṃ, samussāhanavisayo pana etena dassito. Abhidhammakathāmaggappavattanatthañhi bhagavā karuṇāya na devesuyeva samussāhito , sabbabodhaneyyesu pana sattesu samussāhito sabbesaṃ atthāya pavattattā, tasmā sattesu samussāhitamānasoti sattesu visayabhūtesu nimittabhūtesu vā samussāhitamānaso uyyojitacittoti attho daṭṭhabbo.
我來為您直譯這段巴利文: 1.1. 在如此等處,因此在這裡應當理解"慈悲"這個詞專指悲憫。因為正是悲憫使人精進,不是慈心,而慈心是隨智慧運轉的。 為什麼要這樣說"對眾生"呢?難道不是用"那"這個詞已經包含了以眾生為對象的悲憫了嗎?不是沒有包含,但是在前偈中說"對眾生的悲憫如意運轉"時,說的是有限定對象的眾生和無限定對象的眾生兩種,而在這裡爲了表達無限定對象的眾生,所以說"對眾生"來顯示無限定對象的眾生性。由此表明:由於對一切眾生的悲憫而精進,為天眾開展阿毗達摩論道,不僅僅是對天眾的悲憫,因此爲了一切眾生的利益向天眾開展阿毗達摩論道,不僅僅是爲了天眾的利益,這個意思已經顯示了。或者說,"對眾生"這個詞不是顯示慈悲的所緣,而是以此顯示精進的對象。因為爲了開展阿毗達摩論道,世尊不僅對天眾以悲憫而精進,而是對一切應該覺悟的眾生精進,因為是爲了一切(眾生)的利益而運轉,所以"對眾生精進之心"應理解為:對作為對像或作為因緣的眾生,心生精進,即心被激勵的意思。
Evaṃ abbhantaranidānaṃ dassetvā bāhiranidānaṃ dassento 『『pāṭihīrāvasānamhī』』tiādimāha. Tattha yasmiṃ kāle bhagavatā abhidhammakathāmaggo pavattito, taṃ dassetuṃ 『『pāṭihīrāvasānamhi vasanto』』ti vuttaṃ. 『『Avasānamhi vasanto tidasālaye』』ti vacanato yassāvasānamhi tidasālaye vasi, taṃ kaṇḍambamūle kataṃ yamakapāṭihāriyaṃ idha 『『pāṭihīra』』nti vuttaṃ, na bodhimūlādīsu kataṃ pāṭihāriyaṃ, nāpi ādesanānusāsaniyoti viññāyati, pākaṭattā ca āsannattā ca tadeva gahitanti daṭṭhabbaṃ. Pāṭihāriyapadassa vacanatthaṃ (udā. aṭṭha. 1; itivu. aṭṭha. nidānavaṇṇanā) 『『paṭipakkhaharaṇato rāgādikilesāpanayanato pāṭihāriya』』nti vadanti, bhagavato pana paṭipakkhā rāgādayo na santi ye haritabbā. Puthujjanānampi hi vigatupakkilese aṭṭhaṅgaguṇasamannāgate citte hatapaṭipakkhe iddhividhaṃ pavattati, tasmā tattha pavattavohārena ca na sakkā idha 『『pāṭihāriya』』nti vattuṃ. Sace pana mahākāruṇikassa bhagavato veneyyagatā ca kilesā paṭipakkhā, tesaṃ haraṇato 『『pāṭihāriya』』nti vuttaṃ, evaṃ sati yuttametaṃ. Atha vā bhagavato ca sāsanassa ca paṭipakkhā titthiyā, tesaṃ haraṇato pāṭihāriyaṃ. Te hi diṭṭhiharaṇavasena diṭṭhippakāsane asamatthabhāvena ca iddhiādesanānusāsanīhi haritā apanītā hontīti. Atha vā paṭīti ayaṃ saddo 『『pacchā』』ti etassa atthaṃ bodheti 『『tasmiṃ paṭipaviṭṭhamhi, añño āgañchi brāhmaṇo』』tiādīsu (su. ni. 985; cūḷani. pārāyanavagga, vatthugāthā 4) viya, tasmā samāhite citte vigatupakkilese ca katakiccena pacchā haritabbaṃ pavattetabbanti paṭihāriyaṃ, attano vā upakkilesesu catutthajjhānamaggehi haritesu pacchā haraṇaṃ paṭihāriyaṃ, iddhiādesanānusāsaniyo ca vigatupakkilesena katakiccena ca sattahitatthaṃ puna pavattetabbā, haritesu ca attano upakkilesesu parasattānaṃ upakkilesaharaṇāni hontīti paṭihāriyāni bhavanti, paṭihāriyameva pāṭihāriyaṃ. Paṭihāriye vā iddhiādesanānusāsanisamudāye bhavaṃ ekekaṃ pāṭihāriyanti vuccati. Paṭihāriyaṃ vā catutthajjhānaṃ maggo ca paṭipakkhaharaṇato, tattha jātaṃ, tasmiṃ vā nimittabhūte, tato vā āgatanti pāṭihāriyaṃ. Pāṭihāriyameva idha 『『pāṭihīra』』nti vuttaṃ. Avasānamhi vasantoti etehi kālaṃ nidasseti. Pāṭihīrakaraṇāvasānena hi tidasālayavāsena ca paricchinno abhidhammakathāmaggappavattanassa kāloti . Tidasālayeti desaṃ nidasseti. So hi abhidhammakathāmaggappavattanassa deso tattha vasantena pavattitattāti.
- Tatthāpi desavisesadassanatthaṃ 『『pāricchattakamūlamhī』』tiādi vuttaṃ. Yugandhareti sītapabbatesveko dvecattālīsayojanasahassubbedho, ādicco ca tadubbedhamaggacārī, so sati sambhave yathā yugandhare sobheyya, evaṃ sobhamāno nisinnoti attho.
4-
我來為您直譯這段巴利文: 這樣顯示了內在因緣后,為顯示外在因緣而說"在奇蹟終結處"等詞。其中,在世尊開展阿毗達摩論道的那個時刻,為顯示那個時刻而說"在終結處居住"。從"在天眾住處的終結處居住"這句話,知道在天眾住處的終結處所居住的,是在迦蘭達樹根所做的雙重奇蹟,這裡稱為"奇蹟",不是在菩提樹根等處所做的奇蹟,也不是教誡或訓示,應理解為因為它顯著且接近,所以選擇了那個。關於"奇蹟"這個詞的意義,他們說:"因為對治驅除,從驅除貪等煩惱",但世尊並無可對治的貪等。因為即使是凡夫,在煩惱已除、具備八支功德的心中,對治已被摧毀時,也能顯現神通。因此不能在此稱為"奇蹟"。然而,如果說對於大悲者世尊來說,弟子的煩惱是對手,爲了驅除它們而稱為"奇蹟",那麼這樣說是合適的。或者,世尊及其教法的對手是外道,爲了驅除他們而有奇蹟。因為他們通過驅除邪見而在闡明正見方面無能,所以被神通的教誡和訓示所驅除和排除。 或者,"paṭi"這個音節表示"之後"的意思,如"在那之後,另一位婆羅門來"等。因此,奇蹟是指在定心、無煩惱、已完成任務之後應該進行的;或者是在驅除自身煩惱后通過第四禪那道驅除的;神通的教誡和訓示應在無煩惱、已完成任務后為眾生利益再次進行;在驅除自身煩惱時,也驅除他人的煩惱,因此成為奇蹟。奇蹟即是"奇蹟"。或者在奇蹟中,神通教誡訓示的集合中,每一個都稱為奇蹟。或者奇蹟是第四禪那道,因為對治驅除,在那裡產生,或以那為相,或從那裡來。這裡說的"奇蹟"就是奇蹟。"在終結處居住"這些詞顯示了時間。因為通過奇蹟的完成和天眾住處的居住,限定了阿毗達摩論道開展的時間。"天眾住處"顯示了處所。因為那是阿毗達摩論道開展的處所,在那裡居住而進行。 3. 爲了顯示特定處所,說了"在傘樹根"等。尤干陀羅(山)是雪山(山脈)中的一座,寬廣四十二千由旬,太陽執行其中。假如有可能,他將如尤干陀羅山那樣莊嚴,如此莊嚴地坐下,這是其意。
- Idāni puggale dhammapaṭiggāhake apadisanto 『『cakkavāḷasahassehī』』tiādimāha. Sabbasoti samantato āgamma sabbehi disābhāgehi, sannivesavasena vā samantato sanniviṭṭhehi dasahi cakkavāḷasahassehīti adhippāyo, na sabbaso cakkavāḷasahassehi dasahi dasahīti. Evaṃ sati cattālīsacakkavāḷasahassehi adhikehi vā āgamanaṃ vuttaṃ siyā, na cetaṃ adhippetanti. Samantato sannisinnenāti vā yojetabbaṃ. Samaṃ, sammā vā nisinnena sannisinnena, aññamaññaṃ abyābādhetvā bhagavati gāravaṃ katvā sotaṃ odahitvā nisajjadose vajjitabbe vajjetvā nisinnenāti attho. Mātaraṃ pamukhaṃ katvā sannisinnena devānaṃ gaṇena parivāritoti vā, mātaraṃ pamukhaṃ katvā abhidhammakathāmaggaṃ sampavattayīti vā yojanā kātabbā.
Idāni desanāya samuṭṭhānaṃ dassento 『『tassā paññāya tejasā』』ti āha. Yā sā ādimhi karuṇāya upamitā sabbañeyyadhammānaṃ yathāsabhāvajānanasamatthā, tesaṃ desetabbappakārajānanasamatthā, bodhetabbapuggalānaṃ āsayādhimuttiyādivibhāvanasamatthā ca paññā, tassā ca yathāvuttabalayogatoti attho. Tena sabbaññutaññāṇameva abhidhammakathāya samuṭṭhānabhāve samatthaṃ, nāññanti imamatthaṃ dīpento abhidhammakathāya asādhāraṇabhāvaṃ dasseti. Maggoti upāyo. Khandhāyatanādīnaṃ kusalādīnañca dhammānaṃ avabodhassa, saccappaṭivedhasseva vā upāyabhāvato 『『abhidhammakathāmaggo』』ti vutto. Pabandho vā 『『maggo』』ti vuccati. So hi dīghattā maggo viyāti maggo, tasmā abhidhammakathāpabandho 『『abhidhammakathāmaggo』』ti vutto. Devānaṃ gaṇena parivāritoti vatvā puna devānanti vacanaṃ tesaṃ gahaṇasamatthataṃ dīpeti. Na hi asamatthānaṃ bhagavā desetīti.
- Evaṃ karuṇāpaññāmukhehi guṇehi bhagavato abhidhammakathāmaggappavattanena ca hitappaṭipattiyā paramapaṇāmārahataṃ dassetvā idāni adhippetaṃ paṇāmaṃ karonto āha 『『tassa pāde namassitvā』』ti. Bhagavato thomaneneva ca dhammassa svākkhātatā saṅghassa ca suppaṭipannatā dassitā hoti tappabhavassa anaññathābhāvato, tasmā paṇāmārahaṃ tañca ratanadvayaṃ paṇamanto 『『saddhammañcassa…pe… cañjali』』nti āha. Tattha yasmā buddho 『『sadevake loke tathāgato vandanīyo』』ti, saṅgho ca 『『suppaṭipanno…pe… añjalikaraṇīyo』』ti (a. ni. 6.10) vutto, tasmā 『『tassa pāde namassitvā, katvā saṅghassa cañjali』』nti vuttaṃ. Dhammo pana svākkhātatādiguṇayutto tathānussaraṇena pūjetabbo hoti 『『tameva dhammaṃ sakkatvā garuṃkatvā upanissāya vihareyya』』nti (saṃ. ni. 1.173; a. ni. 4.21) vacanato, kāyavācācittehi sabbathā pūjetabbo, tasmā 『『saddhammañcassa pūjetvā』』ti vuttaṃ. Sirīmatoti ettha sirīti paññāpuññānaṃ adhivacananti vadanti. Atha vā puññanibbattā sarīrasobhaggādisampatti katapuññe nissayati, katapuññehi vā nissīyatīti 『『sirī』』ti vuccati, sā ca atisayavatī bhagavato atthīti sirīmā, bhagavā, tassa sirīmato.
7.Nipaccakārassāti paṇāmakiriyāya. Ānubhāvenāti balena. Sosetvāti sukkhāpetvā antaradhāpetvā atthaṃ pakāsayissāmīti sambandho. Antarāyeti atthappakāsanassa upaghātake. Asesatoti nissese sakale.
我來為您直譯這段巴利文: 5. 現在指出接受法的人而說"從千個世界"等詞。"一切"是指從四面八方而來,或者是指按照位置從四面八方排列的一萬個世界的意思,不是指所有一萬個世界。如果是那樣,就會說四萬多個世界來臨,但這不是所要表達的意思。或者應該理解為"從四面八方坐下"。平等地,或者正確地坐下,安坐,不互相妨礙,對世尊生起恭敬,傾耳聆聽,避開應該避免的坐姿過失而坐下,這是其意思。或者應該理解為"以母親為首而坐的天眾所圍繞",或者"以母親為首開展阿毗達摩論道"。 現在為顯示教說的根源而說"以那智慧的威力"。那在開始時與悲憫相比擬的智慧,能如實了知一切所知之法,能了知應該宣說的方式,能辨別應該覺悟的眾生的意樂、勝解等,這就是如上所說的力量的意思。由此顯示只有一切知智慧夠作為阿毗達摩論說的根源,別無其他,顯示了阿毗達摩論說的不共特性。"道"是方法。因為是蘊處等和善等諸法的覺悟,或者是真諦通達的方法,所以稱為"阿毗達摩論道"。或者相續也稱為"道"。因為它由於長度而如道路,所以阿毗達摩論說的相續稱為"阿毗達摩論道"。說"被天眾圍繞"后,再次說"為天眾",顯示他們有領受的能力。因為世尊不會對無能力者說法。 6. 這樣通過悲憫和智慧為首的功德,以及世尊開展阿毗達摩論道的利益行為,顯示了最上禮敬的應得性后,現在作禮敬而說"禮敬他的雙足"。通過對世尊的讚歎,也顯示了法的善說性和僧伽的善行性,因為從其根源而無有他異,因此對應該禮敬的另外兩寶作禮敬而說"對他的正法...乃至...合掌"。其中因為佛陀被說為"在天人世間中如來應受禮敬",僧伽被說為"善行...乃至...應受合掌",所以說"禮敬他的雙足,對僧伽作合掌"。而法具有善說等功德,應該通過如是隨念而供養:"依止尊重恭敬那個法而住",應該以身語意一切方式供養,所以說"供養他的正法"。關於"具吉祥者",他們說"吉祥"是智慧和福德的代稱。或者說,由福德所生的身體莊嚴等成就依止於有福德者,或者被有福德者所依止,所以稱為"吉祥",世尊具有殊勝的吉祥,所以稱為具吉祥者,那具吉祥者的。 7. "禮敬"是指禮拜的行為。"威力"是指力量。"使乾枯"是指使乾涸消失,將闡明意義,這是其連線。"障礙"是指闡明意義的妨害。"無餘"是指無遺全部。
-
Idāni abhidhammassa gambhīratthattā atthappakāsanassa dukkarabhāvaṃ dīpetuṃ 『『visuddhācārasīlenā』』tiādinā abhiyācanaṃ dasseti. Thullaccayādivisuddhiyā visuddhācāro, pārājikasaṅghādisesavisuddhiyā visuddhasīlo. Cārittavārittavisuddhiyā vā visuddhācārasīlo, tena. Sakkaccanti cittiṃ katvā. Abhiyācitoti abhimukhaṃ yācito. Tena anādariyaṃ atthappakāsane kātuṃ asakkuṇeyyaṃ dasseti.
-
Idāni yassa atthaṃ pakāsetukāmo, taṃ dassetuṃ 『『yaṃ devadevo』』tiādimāha. Tattha yanti abhidhammaṃ. Devadevoti visuddhisammutiupapattidevānaṃ devo. Loke hi ye 『『saraṇaṃ parāyaṇa』』nti gantabbā gatibhūtā, te 『『devā』』ti vuccanti, bhagavā ca sabbadevānaṃ gatibhūtoti . Nayatoti saṅkhepato. Samācikkhīti sammā ācikkhi yathā thero bujjhati. Veneyyasatte vinetīti vināyako, nāyakavirahito vā, sayambhūti attho.
10-12.Yañcāti yañca abhidhammaṃ bhikkhūnaṃ payirudāhāsīti sambandho. Payirudāhāsīti kathesi. Itīti iminā anukkamena. 『『Yo dhārito』』ti yanti upayogavasena vutto yaṃ-saddo dhāritoti paccattena sambajjhamāno paccattavasena pariṇamati, tasmā yo dhārito, yo ca saṅgīto, tassa atthaṃ pakāsayissāmīti yojanā kātabbā. Vedena paññāya īhati pavattatīti vedeho, tena muninā. Abhiṇhasoti bahuso. Abhidhammassāti etaṃ 『『atthaṃ pakāsayissāmī』』ti etena yojetabbaṃ. Idāni yo atthappakāsanassa nissayo, taṃ dassetuṃ 『『ādito』』tiādimāha. Tattha āditoti ādimhi paṭhamasaṅgītiyaṃ.
- Yā aṭṭhakathā saṅgītā, kassa pana sā aṭṭhakathāti? Aññassa vuttassa abhāvā 『『yassa atthaṃ pakāsayissāmī』』ti vuttaṃ, adhikāravasena 『『tassa abhidhammassā』』ti viññāyati. Saṅgītāti atthaṃ pakāsetuṃ yuttaṭṭhāne 『『ayaṃ etassa attho, ayaṃ etassa attho』』ti saṅgahetvā vuttā, pacchāpi ca dutiyatatiyasaṅgītīsu anusaṅgītā.
14-16.Abhisaṅkhatāti racitā. Tatoti aṭṭhakathāto. Tantinayānuganti tantigatiṃ anugataṃ. Bhāsanti māgadhabhāsaṃ. Nikāyantaraladdhīhīti antarantarā anuppavesitāhi. Asammissanti avokiṇṇaṃ. Anākulanti sanikāyepi anāvilaṃ paricchinnaṃ. Asammisso anākulo ca yo mahāvihāravāsīnaṃ atthavinicchayo, taṃ dīpayanto atthaṃ pakāsayissāmīti . Etena tipiṭakacūḷanāgattherādīhi vutto theravādopi saṅgahito hoti. Atha vā tambapaṇṇibhāsaṃ apanetvā māgadhabhāsañca āropetvā pakāsiyamāno yo abhidhammassa attho asammisso anākuloyeva ca hoti mahāvihāravāsīnañca vinicchayabhūto, taṃ atthaṃ 『『eso mahāvihāravāsīnaṃ vinicchayo』』ti dīpayanto pakāsayissāmi. Tappakāsaneneva hi so tathā dīpito hotīti.
17.Tosayanto vicakkhaṇeti vicakkhaṇe tosayanto gahetabbaṃ gahetvānāti evaṃ yojetvā 『『gahetabbaṭṭhāneyeva gahitaṃ suṭṭhu kata』』nti evaṃ tosayantoti atthaṃ vadanti. Evaṃ sati gahetabbaggahaṇeneva tosanaṃ kataṃ, na aññena atthappakāsanenāti etaṃ āpajjeyya. Tosayanto atthaṃ pakāsayissāmīti evaṃ pana yojanāya sati gahetabbaggahaṇaṃ aññañca sabbaṃ atthappakāsanaṃ hotīti sabbena tena tosanaṃ kataṃ hoti, tasmā tosayanto atthaṃ pakāsayissāmīti yuttarūpā.
18-
我來為您直譯這段巴利文: 8. 現在爲了顯示由於阿毗達摩意義深奧,闡明其意義的困難性,用"以清凈行為戒律"等來顯示祈請。由於中等罪等的清凈而有清凈行為,由於波羅夷僧殘罪的清凈而有清凈戒律。或者由於應行應止的清凈而有清凈行為戒律,以此。"恭敬地"是指帶著敬意。"被祈請"是指被面對著請求。由此顯示在闡明意義時不能不恭敬。 9. 現在為顯示想要闡明其意義的那個,而說"天中之天"等。其中"彼"指阿毗達摩。"天中之天"是清凈、世俗、化生諸天之天。因為在世間,那些作為"皈依、歸宿"而應該前往的目標,稱為"天",世尊是一切天的歸宿。"簡要地"是從略地。"開示"是完全宣說使長老能夠理解。引導應調伏的眾生故為導師,或無需引導者,即自覺者的意思。 10-12. "及彼"是指那個阿毗達摩,與"為比丘們說"相連。"說"是宣說。"如是"是以這樣的次第。"所持"中的"所"字是以賓格說的,與"持"相連時轉變為主格,因此應該理解為:被持的,被誦的,我將闡明其意義。"毗提訶"是以智慧執行,指那位牟尼。"多次"是多量地。"阿毗達摩的"應與"將闡明意義"相連。現在為顯示意義闡明的依據,而說"從初"等。其中"從初"是指在第一次結集時。 13. 那被結集的註釋,是什麼的註釋呢?因為沒有說其他的,所以說"我將闡明其意義",從關係上理解為"那阿毗達摩的"。"被結集"是指在應該闡明意義的地方,彙集說明"這是這個的意義,這是這個的意義",後來在第二次第三次結集中也再次結集。 14-16. "被結構"是被編纂。"從彼"是從註釋。"隨順傳統方法"是隨順傳統的程序。"語言"是摩揭陀語。"不與他部見解混雜"是指中間沒有插入(他部見解)。"不混雜"是不摻雜。"不混亂"是即使在同部中也不混濁而有區分。我將闡明大寺住者不混雜不混亂的意義抉擇。由此也包含了三藏小龍長老等所說的上座部說。或者,除去銅鍱洲語(僧伽羅語),採用摩揭陀語所闡明的阿毗達摩意義是不混雜且不混亂的,也是大寺住者的抉擇,我將指出"這是大寺住者的抉擇"而闡明那個意義。因為通過那樣的闡明,它就這樣被指出了。 17. "使明智者歡喜",他們說應該理解為"使明智者歡喜,取應取之處"這樣連線,"在應該取的地方取得很好"而使歡喜的意思。如果這樣,只通過取應取之處而使歡喜,不是通過其他意義闡明,這就會成為過失。但是如果連線為"我將使(他們)歡喜地闡明意義",則取應取之處和其他一切意義闡明都成立,由這一切而使歡喜,因此"使(他們)歡喜地闡明意義"是合適的。 18-
- Idāni yaṃ atthappakāsanaṃ kattukāmo, tassa mahattaṃ pariharituṃ 『『kammaṭṭhānānī』』tiādimāha. Atthavaṇṇananti ettha vaṇṇanā nāma vivaritvā vitthāretvā vacanaṃ. Itīti 『『apanetvā tato bhāsa』』nti evamādinā yathādassitappakārena. Iti sotūnaṃ ussāhuppādanassa hetuṃ dasseti. Abhidhammakathanti abhidhammaṭṭhakathaṃ. Nisāmethāti suṇātha. Idāni avassaṃ ayaṃ sotabbāyevāti daḷhaṃ ussāhento āha 『『dullabhā hi ayaṃ kathā』』ti.
Vīsatigāthāvaṇṇanā niṭṭhitā.
Nidānakathāvaṇṇanā
Aṭṭhasāliniṃ tāva vaṇṇentehi ācariyehi tassā sanniveso vibhāvetabbo. Tasmā idaṃ vuccati –
『『Vacanattho paricchedo, sanniveso ca pāḷiyā;
Sāgarehi tathā cintā, desanāhi gambhīratā.
『『Desanāya sarīrassa, pavattiggahaṇaṃ tathā;
Therassa vācanāmagga-tappabhāvitatāpi ca.
『『Paṭivedhā tathā buddha-vacanādīhi ādito;
Ābhidhammikabhāvassa, sādhanaṃ sabbadassino.
『『Vinayenātha gosiṅga-suttena ca mahesinā;
Bhāsitattassa saṃsiddhi, nidānena ca dīpitā.
『『Pakāsetvā imaṃ sabbaṃ, paṭiññātakathā katā;
Aṭṭhasāliniyā etaṃ, sannivesaṃ vibhāvaye』』ti.
Vacanatthavijānanena viditābhidhammasāmaññatthassa abhidhammakathā vuccamānā sobheyyāti abhidhammaparijānanameva ādimhi yuttarūpanti tadatthaṃ pucchati 『『tattha kenaṭṭhena abhidhammo』』ti. Tattha tatthāti 『『abhidhammassa atthaṃ pakāsayissāmī』』ti yadidaṃ vuttaṃ, tasmiṃ. 『『Yassa atthaṃ pakāsayissāmī』』ti paṭiññātaṃ, so abhidhammo kenaṭṭhena abhidhammoti attho. Tatthāti vā 『『abhidhammakatha』』nti etasmiṃ vacane yo abhidhammo vutto, so kenaṭṭhena abhidhammoti attho. Dhammātirekadhammavisesaṭṭhenāti ettha dhammo atireko dhammātireko, suttantādhikā pāḷīti attho. Dhammo viseso dhammaviseso dhammātisayo, vicittā pāḷīti attho, dhammātirekadhammavisesā eva attho dhammātirekadhammavisesaṭṭho. Dvinnampi atthānaṃ abhidhammasaddassa atthabhāvena sāmaññato ekavacananiddeso kato. Tasmāti yasmā 『『abhikkamanti, abhikkantavaṇṇā』』tiādīsu viya atirekavisesaṭṭhadīpako abhisaddo, tasmā ayampi dhammo dhammātirekadhammavisesaṭṭhena 『『abhidhammo』』ti vuccatīti sambandho.
Tattha siyā – 『『abhikkamanti, abhikkantavaṇṇā』』ti ettha dhātusaddassa purato payujjamāno abhisaddo kiriyāya atirekavisesabhāvadīpako hotīti yuttaṃ upasaggabhāvato, dhammasaddo pana na dhātusaddoti etasmā purato abhisaddo payogameva nārahati. Athāpi payujjeyya, kiriyāvisesakā upasaggā, na ca dhammo kiriyāti dhammassa atirekavisesabhāvadīpanaṃ na yuttanti? No na yuttaṃ. Aññassapi hi upasaggassa adhātusaddā purato payujjamānassa akiriyāyapi atirekavisesabhāvadīpakassa dassanatoti etamatthaṃ vibhāvetuṃ atichattādiudāharaṇaṃ dassento āha 『『yathā』』tiādi. Evamevāti yathā chattātirekachattavisesādiatthena atichattādayo honti atisaddassa upasaggassa adhātusaddassapi purato payujjamānassa akiriyāya ca tabbhāvadīpakattā, evamayampi dhammo dhammātirekadhammavisesaṭṭhena 『『abhidhammo』』ti vuccati abhi-saddassa upasaggassa adhātusaddassapi purato payujjamānassa akiriyāya ca tabbhāvadīpakattāti adhippāyo.
我來為您直譯這段巴利文: 20. 現在想要解釋其義,爲了說明其重要性而說"業處"等。這裡"義釋"是指展開詳細解說。"如此"是指"除去其言語"等如前所示的方式。這樣是為聽眾說明激發熱忱的原因。"阿毗達磨論"即阿毗達磨義注。"請聽"即請諦聽。現在爲了堅定激發必須聽聞此論而說"此論實難得遇"。 二十偈釋畢。 序論釋 首先解釋《殊勝義注》的諸阿阇黎們應當闡明其結構。因此說此: "詞義和界限,以及聖典結構; 如海之深思,教說之深奧。 教說之本體,如是把握執行; 上座說法道,及其光顯威力。 如是從最初,通達佛語等; 成就一切見,阿毗達磨性。 由律及牛角經(在恒河恒河支流牛角河畔說法),大仙所宣說; 已成就圓滿,由序論顯明。 闡明此一切,已作承諾說; 此即殊勝義,結構當顯明。" 由於了知詞義而已知阿毗達磨共通之義,所說阿毗達磨論才會莊嚴,因此首先應當了知阿毗達磨,為此而問"此中以何義為阿毗達磨"。其中"此中"即指"我將闡明阿毗達磨之義"之所說。意即"我已承諾將闡明其義"的阿毗達磨以何義為阿毗達磨。或者"此中"即在"阿毗達磨論"之語中所說的阿毗達磨以何義為阿毗達磨。"以法增上法殊勝義",此中法之增上為法增上,即超勝經藏之聖典之義。法之殊勝為法殊勝,即精妙聖典之義,法增上法殊勝即是其義,為法增上法殊勝義。兩義都是阿毗達磨之義,故總攝為單數。"因此"即因為如"趣向、殊勝色"等中的"abhi"音節表示增上殊勝義,所以此法以法增上法殊勝義稱為"阿毗達磨"。 此中或有疑問:"趣向、殊勝色"等中置於動詞根前的"abhi"音節表示動作的增上殊勝性是合理的,因為它是字首。但"法"字不是動詞根,所以在其前不應用"abhi"音節。即使使用,字首也是動作的限定詞,而法非動作,所以表示法的增上殊勝性不合理。答:不是不合理。爲了說明其他字首即使置於非動詞根前也能表示非動作的增上殊勝義,而舉例說"譬如"等。"正如"即如"勝傘"等以傘增上傘殊勝等義而成立,因為"ati"音節這一字首即使置於非動詞根前也能表示非動作的彼性。同樣,此法也以法增上法殊勝義稱為"阿毗達磨",因為"abhi"音節這一字首即使置於非動詞根前也能表示非動作的彼性,此為其意。
Ekadeseneva vibhattāti 『『katame ca, bhikkhave, pañcakkhandhā? Rūpakkhandho…pe… viññāṇakkhandho. Katamo ca, bhikkhave, rūpakkhandho? Yaṃ kiñci rūpaṃ atītā…pe… santike vā, ayaṃ vuccati rūpakkhandho』』tievamādinā (saṃ. ni.
我來為您直譯這段巴利文: 僅以一部分解說,即"諸比丘,什麼是五蘊?色蘊......乃至......識蘊。諸比丘,什麼是色蘊?任何色,過去......乃至......或近,這稱為色蘊"如是等(《相應部》)。 [註:這段巴利文是在解釋經典中對五蘊的定義方式,其中"pe"(乃至)表示省略了中間的部分。原文引用自《相應部》(Saṃyutta Nikāya)。]
3.48; vibha. 2) uddesaniddesamatteneva vibhattā, 『『tattha katamaṃ rūpaṃ atīta』』ntievamādinā (vibha. 3) paṭiniddesassa abhidhammabhājanīyassa pañhapucchakassa ca abhāvā na nippadesena. Abhidhammaṃ patvā pana…pe… nippadesatova vibhattā, tasmā ayampi dhammo dhammātirekadhammavisesaṭṭhena 『『abhidhammo』』ti vuccati nippadesānaṃ tiṇṇampi nayānaṃ atirekapāḷibhāvato visesapāḷibhāvato cāti adhippāyo. Suttante bāvīsatiyā indriyānaṃ ekato anāgatattā indriyavibhaṅge suttantabhājanīyaṃ natthi. 『『Avijjāpaccayā saṅkhārā sambhavantī』』tiādinā paṭiccasamuppāde tassa tassa paccayadhammassa paccayuppannadhammānaṃ paccayabhāvo uddiṭṭho, uddiṭṭhadhammānañca kusalādibhāvo pucchitvā vissajjetabbo, na cettha 『『avijjāsaṅkhārā』』ti evaṃ vutto uddeso atthīti pañhapucchakaṃ natthi. Suttante pañca sikkhāpadāni uddiṭṭhāni pāṇātipātā veramaṇītiādīni. Sā pana veramaṇī yadi sabhāvakiccādivasena vibhajīyeyya, 『『ārati viratī』』tiādinā abhidhammabhājanīyameva hoti. Athāpi cittuppādavasena vibhajīyeyya, tathāpi abhidhammabhājanīyameva hoti. Añño pana veramaṇīnaṃ vibhajitabbappakāro natthi, yena pakārena suttantabhājanīyaṃ vattabbaṃ siyā. Tasmā sikkhāpadavibhaṅge suttantabhājanīyaṃ natthi.
Vacanatthato abhidhamme ñāte paricchedato ñāpetuṃ āha 『『pakaraṇaparicchedato』』tiādi. Katipayāva pañhavārā avasesāti dhammahadayavibhaṅge anāgatā hutvā mahādhammahadaye āgatā dhammahadayavibhaṅgavacanavasena avasesā katipayāva pañhavārāti attho. Ettheva saṅgahitāti 『『apubbaṃ natthī』』ti vuttaṃ. Appamattikāva tanti avasesāti dhammahadayavibhaṅge anāgantvā mahādhammahadaye āgatatantito yadi pathavīādīnaṃ vitthārakathā mahādhātukathā rūpakaṇḍadhātuvibhaṅgādīsu, atha dhātukathāya vitthārakathā dhātukathāya anāgantvā mahādhātukathāya āgatatanti appamattikāvāti adhippāyo.
我來為您直譯這段巴利文: 只是以列舉和解說而已進行分別,"其中什麼是過去色"等,由於沒有對照解說、阿毗達磨分別和問答分別,故非詳盡。但到了阿毗達磨......乃至......則是詳盡分別。因此,此法以法增上法殊勝義稱為"阿毗達磨",因為三種方法都是增上聖典和殊勝聖典之故,此為其意。在經藏中二十二根未一起出現,故根分別中無經分別。"無明緣生諸行"等緣起中,說明各緣法對所緣生法的緣性,對所說諸法的善等性質應當問答解釋,此中並無"無明諸行"如是列舉,故無問答分別。經藏中列舉五學處,即離殺生等。若以自性作用等分別此離,則以"遠離、離"等方式即成為阿毗達磨分別。若以心生起分別,如是也成為阿毗達磨分別。再無其他應分別離的方式,以此方式可說為經分別。因此學處分別中無經分別。 從詞義了知阿毗達磨后,為使了知界限而說"就論書界限"等。"僅剩餘少數問分"即在法心分別中未出現而在大法心中出現,依法心分別之語而剩餘的少數問分,此為其義。"攝於此中"即說"無新增"。"僅剩餘少許論"即在法心分別中未出現而在大法心中出現的論,如地等詳說為大界說在色蘊界分別等中,如是界說詳說在界說中未出現而在大界說中出現的論僅少許,此為其意。
Yaṃ pana vuttaṃ 『『sāvakabhāsitattā chaḍḍetha na』』nti, taṃ buddhabhāsitabhāvadassanena paṭisedhetuṃ 『『sammāsambuddho hī』』tiādimāha. Catūsu pañhesūti 『『upalabbhati nupalabbhatī』』ti paṭiññāya gahitāya paṭikkhepagahaṇatthaṃ 『『yo saccikaṭṭho』』ti vuttaṃ saccikaṭṭhaṃ nissayaṃ katvā upādāya pavattā dvepi pañcakā eko pañho, 『『sabbatthā』』ti sarīraṃ sabbaṃ vā desaṃ upādāya pavattā eko, 『『sabbadā』』ti kālamupādāya eko, 『『sabbesū』』ti yadi khandhāyatanādayo gahitā, te upādāya pavattā, atha pana 『『yo saccikaṭṭho sabbattha sabbadā』』ti etehi na koci saccikaṭṭho deso kālo vā aggahito atthi, te pana sāmaññavasena gahetvā anuyogo kato, na bhedavasenāti bhedavasena gahetvā anuyuñjituṃ 『『sabbesū』』ti vuttā saccikaṭṭhadesakālappadese upādāya ca pavattā ekoti etesu catūsu. Dvinnaṃ pañcakānanti ettha 『『puggalo upalabbhati…pe… micchā』』ti ekaṃ, 『『puggalo nupalabbhati…pe… micchā』』ti (kathā. 18) ekaṃ, 『『tvaṃ ce pana maññasi…pe… idaṃ te micchā』』ti (kathā. 3) ekaṃ, 『『ese ce dunniggahite…pe… idaṃ te micchā』』ti ekaṃ, 『『na hevaṃ niggahetabbe, tena hi yaṃ niggaṇhāsi…pe… sukatā paṭipādanā』』ti (kathā. 10) ekanti evaṃ niggahakaraṇaṃ, paṭikammakaraṇaṃ, niggahassa suniggahabhāvaṃ icchato paṭiññāṭhapanena paṭikammaveṭhanaṃ, paṭikammassa duppaṭikammabhāvaṃ icchato taṃnidassanena niggahassa dunniggahabhāvadassanena niggahanibbeṭhanaṃ, aniggahabhāvāropanādinā chedoti ayaṃ eko pañcako, yo aṭṭhakathāyaṃ anulomapañcakapaṭikammacatukkaniggahacatukkaupanayanacatukkanigamanacatukka nāmehi sakavādipubbapakkhe anulomapaccanīkapañcakoti vutto, paravādipubbapakkhe ca evameva paccanīyānulomapañcakoti vutto. Evaṃ dve pañcakā veditabbā. Evaṃ sesapañhesupīti aṭṭha pañcakā aṭṭhamukhā vādayuttīti vuttā. Yuttīti upāyo, vādassa yutti vādayutti, vādappavattanassa upāyoti attho.
我來為您直譯這段巴利文: 對於所說"因為是聲聞所說故應捨棄否",爲了以顯示是佛所說而否定此說,而說"因為正等覺者"等。"在四個問題中"即在接受"可得、不可得"之承認后,爲了把握否定而說"任何真實義",以真實義為所依而生起的兩個五法為一問,"一切處"即以身體或一切處為所依而生起為一問,"一切時"即以時間為所依為一問,"一切"若取蘊處等,則以它們為所依而生起,又若"任何真實義一切處一切時"等未取任何真實義處或時,則以它們為共相而作質問,非以差別,爲了以差別而質問而說"一切",即以真實義處時分為所依而生起為一問,即在這四問中。"二個五法",此中"補特伽羅可得......乃至......錯"為一,"補特伽羅不可得......乃至......錯"為一,"若你認為......乃至......你這是錯"為一,"若這難破......乃至......你這是錯"為一,"不應如是破,因此你所破......乃至......善作論證"為一,如是為破斥、反駁、對欲求破斥成為善破者以承認建立而包圍反駁、對欲求反駁成為善反者以顯示其例而顯示破斥成為惡破而解開破斥、以不破性等而斷,此為一個五法,即在義注中以"順五法、反駁四法、破斥四法、引導四法、結論四法"之名在自說前分稱為順逆五法,在他說前分也如是稱為逆順五法。應如是了知二個五法。"如是在其餘問題中也"即說八個五法為八門論理。理即方便,論的理為論理,即論行的方便之義。
Anulomapaccanīkapañcake ādiniggahaṃ dassetvā paccanīyānulomapañcake ca ādiniggahameva dassetvā mātikaṃ dīpetuṃ 『『sā panesā』』tiādimāha. Puggaloti attā satto jīvo. Upalabbhatīti paññāya upagantvā labbhati. Saccikaṭṭhaparamaṭṭhenāti māyāmarīciādayo viya nābhūtākārena, anussavādīhi gahetabbā viya na anuttamatthabhāvena, atha kho bhūtena uttamatthabhāvena upalabbhatīti pucchati. Itaro tādisaṃ icchanto paṭijānāti. Puna yo saccikaṭṭhaparamaṭṭhena upalabbhati, so saccikaṭṭhaparamaṭṭhato añño tadādhāro, aññatra vā tehi, tesaṃ vā ādhārabhūto, anañño vā tato ruppanādisabhāvato sappaccayādisabhāvato vā upalabbhamāno āpajjatīti anuyuñjati 『『yo saccikaṭṭho…pe… paramaṭṭhenā』』ti. Itaro puggalassa rūpādīhi aññattaṃ anaññattañca anicchanto 『『na heva』』nti paṭikkhipati. Puna sakavādī paṭiññāya ekattāpannaṃ appaṭikkhipitabbaṃ paṭikkhipatīti katvā niggahaṃ āropento āha 『『ājānāhi niggaha』』nti. 『『Puggalo nupalabbhatī』』ti puṭṭho sakavādī puggaladiṭṭhiṃ paṭisedhento 『『āmantā』』ti paṭijānāti. Puna itaro yo saccikaṭṭhena nupalabbhati puggalo, so saccikaṭṭhaparamaṭṭhato añño vā anañño vā nupalabbhatīti āpajjati aññassa pakārassa abhāvāti anuyuñjati 『『yo saccikaṭṭho…pe… paramaṭṭhenā』』ti. Yasmā pana puggalo sabbena sabbaṃ nupalabbhati, tasmā tassa aññattānaññattānuyogo ananuyogo puggalaladdhiṃ paṭisedhentassa anāpajjanatoti 『『na heva』』nti paṭikkhipati. Itaro paṭiññāya āpajjanalesameva passanto aviparītaṃ atthaṃ asambujjhantoyeva niggahaṃ āropeti 『『ājānāhi niggaha』』nti.
Itīti yaṃ disvā mātikā ṭhapitā, evaṃ desitattāti adhippāyo. Yathā kinti yena pakārena buddhabhāsitaṃ nāma jātaṃ, taṃ nidassanaṃ kinti attho. Yatonidānanti yaṃkāraṇā chaajjhattikabāhirāyatanādinidānanti attho. Papañcasaññāsaṅkhāti taṇhāmānadiṭṭhipapañcasampayuttā saññākoṭṭhāsā. Samudācarantīti ajjhācaranti. Ettha ceti etesu āyatanādīsu taṇhāmānadiṭṭhīhi abhinanditabbaṃ abhivaditabbaṃ ajjhositabbañca natthi ce . Nanu natthiyeva, kasmā 『『natthi ce』』ti vuttanti? Saccaṃ natthi, appahīnābhinandanābhivadanajjhosānānaṃ pana puthujjanānaṃ abhinanditabbādippakārāni āyatanādīni hontīti tesaṃ na sakkā 『『natthī』』ti vattuṃ, pahīnābhinandanādīnaṃ pana sabbathā natthīti 『『natthi ce』』ti vuttaṃ. Esevantoti abhinandanādīnaṃ natthibhāvakaro maggo tappaṭippassaddhibhūtaṃ phalaṃ vā rāgānusayādīnaṃ anto avasānaṃ, appavattīti attho.
我來為您直譯這段巴利文: 在順逆五法中顯示最初破斥,在逆順五法中也顯示最初破斥后,爲了闡明綱要而說"而這個"等。"補特伽羅"即我、有情、命者。"可得"即以慧趣近而得。"以真實第一義"即問不是如幻像海市蜃樓等以非實相,不是如以傳聞等所應把握的非最上義,而是以實有最上義可得。他人接受如此而承認。再者,若以真實第一義可得者,則成為從真實第一義而異的彼所依,或異於彼等,或為彼等之所依,或不異於彼而以變壞等自性或有緣等自性可得,因此質問"以真實......乃至......第一義"。他人不願補特伽羅與色等異或不異,故以"非如是"而否定。再者,自說者認為否定所承認之一性不應否定,因此加以破斥而說"了知破斥"。被問"補特伽羅不可得"時,自說者否定補特伽羅見而承認"是"。再者,他人質問若以真實不可得之補特伽羅,則成為從真實第一義而異或不異不可得,因為無其他種類,因此質問"以真實......乃至......第一義"。又因為補特伽羅完全不可得,所以對否定補特伽羅論者而言,異不異之質問非質問,非成立,故以"非如是"而否定。他人只見承認之過失,完全不瞭解不顛倒之義,而加以破斥說"了知破斥"。 "如是"即見此而安立綱要,意即因如是所說。"如何"即以何種方式成為佛說,此為其譬喻之義。"從何因"即從何因緣六內外處等因之義。"戲論想分"即貪愛我慢邪見戲論相應之想部分。"現行"即生起。"此中若"即於此等處等中若無應以貪愛我慢邪見歡喜、讚歎、執著者。難道確實沒有,為何說"若無"?確實沒有,但對未斷歡喜讚歎執著的凡夫而言,處等是可歡喜等的形態,所以不能說"沒有",但對已斷歡喜等者則完全沒有,故說"若無"。"此即終"即使歡喜等不存在的道或其寂滅之果為貪隨眠等之終極,即不生起之義。
Jānaṃ jānātīti sabbaññutaññāṇena jānitabbaṃ jānāti. Na hi padesañāṇavā jānitabbaṃ sabbaṃ jānātīti. Passaṃ passatīti dibbacakkhupaññācakkhudhammacakkhubuddhacakkhusamantacakkhusaṅkhātehi pañcahi cakkhūhi passitabbaṃ passati. Atha vā jānaṃ jānātīti yathā aññe savipallāsā kāmarūpapariññāvādino jānantāpi vipallāsavasena jānanti, na evaṃ bhagavā , bhagavā pana pahīnavipallāsattā jānanto jānātiyeva, diṭṭhidassanassa ca abhāvā passanto passatiyevāti attho. Cakkhubhūtoti paññācakkhumayattā sattesu ca taduppādanato lokassa cakkhubhūto. Ñāṇabhūtoti etassa ca evameva attho daṭṭhabbo. Dhammā bodhipakkhiyā. Brahmā maggo, tehi uppannattā lokassa ca taduppādanato tabbhūto. Vattāti catusaccadhamme vadatīti vattā. Pavattāti ciraṃ saccappaṭivedhaṃ pavattento vadatīti pavattā. Atthassa ninnetāti atthaṃ uddharitvā dassetā, paramatthaṃ vā nibbānaṃ pāpayitā. Amatassa dātāti amatasacchikiriyaṃ sattesu uppādento amataṃ dadātīti amatassa dātā. Bodhipakkhiyadhammānaṃ tadāyattabhāvato dhammassāmī. Suvaṇṇāliṅganti suvaṇṇamayaṃ āliṅgaṃ khuddakamudiṅgaṃ. Supupphitasatapattapadumamiva sassirikaṃ sasobhaṃ supupphitasatapattasassirikaṃ.
Anumoditakālato paṭṭhāya…pe… buddhabhāsitaṃ nāma jātanti etena anumodanā buddhabhāsitabhāvassa kāraṇanti ayamattho vutto viya dissati, evañca sati kathāvatthussa buddhabhāsitabhāvo na siyā ananumoditattā, tasmā evamettha attho daṭṭhabbo – 『『mahākaccāyano evaṃ vibhajissatī』』ti disvā bhagavā mātikaṃ nikkhipitvā vihāraṃ paviṭṭho, tatheva ca thero bhagavatā dinnanayena ṭhapitamātikāya vibhajīti buddhabhāsitaṃ nāma jātaṃ, taṃ pana anumodanāya pākaṭaṃ jātanti etamatthaṃ sandhāya 『『evaṃ satthārā…pe… nāma jāta』』nti vuttanti.
Idāni pāḷiyā sannivesaṃ dassetuṃ 『『tattha dhammasaṅgaṇīpakaraṇe』』tiādimāha. Kāmāvacarakusalato aṭṭhāti kāmāvacarakusale cattāro khandhe gahetvā tato aṭṭha cittāni uddharati. Paṭhamā vibhattītipi vadanti. Ekūnanavuti cittānīti yattha etāni cittāni vibhattāni, te pāḷippadesā 『『ekūnanavuti cittānī』』ti vuttā. Tesañca samudāyo cittavibhatti, tasmā upapannametaṃ 『『ekūnanavuti cittāni cittavibhattī』』ti. Mātikañca uddisitvā tattha ekekaṃ padaṃ uddharitvā yasmā cittāni vibhattāni, tasmā mātikāpi cittavibhattiantogadhāyevāti cittuppādakaṇḍaṃ mātikāpadabhājanīyavasena duvidhanti idampi vacanaṃ yujjati.
我來為您直譯這段巴利文: "知者而知"即以一切知智知應知者。因為具有部分智者不能知一切應知者。"見者而見"即以天眼、慧眼、法眼、佛眼、普眼等五眼見應見者。或者"知者而知"即如其他具顛倒者雖說通達欲色而知,但以顛倒而知,世尊不如是,世尊因已斷顛倒故,知而確實知,因無見執故,見而確實見,此為其義。"成為眼"即因具慧眼性及於眾生中生起彼故而成為世間之眼。"成為智"即此義也應如是見。"法"即菩提分。"梵"即道,因由彼等生起及於世間中生起彼故而成為彼。"說者"即說四聖諦法故為說者。"轉者"即長時轉起諦證而說故為轉者。"義之引導者"即舉出顯示義者,或引導至第一義即涅槃者。"甘露之施者"即于眾生中生起甘露證故施甘露為甘露之施者。因菩提分法依止於彼故為法主。"金鼓"即金製鼓小鼓。"如盛開百葉蓮華"即如盛開百葉華般莊嚴美麗為盛開百葉莊嚴。 "從隨喜時起......乃至......成為佛說",由此似乎說隨喜是成為佛說的原因,若如是則論事不成為佛說,因為未經隨喜,因此此中應如是見其義:世尊見"大迦旃延將如是分別"而安立綱要后入精舍,而長老也如世尊所給方法以所立綱要而分別,故成為佛說,而此由隨喜而明顯,為此意義而說"如是導師......乃至......成為"。 現在為顯示聖典之結構而說"其中在法集論"等。"從欲界善八"即在欲界善中取四蘊而引出八心。也有說為第一分別。"八十九心"即分別此等心之聖典部分稱為"八十九心"。彼等之總集為心分別,因此"八十九心是心分別"是合理的。因為列舉綱要后從中引出每一法而分別諸心,所以綱要也包含在心分別中,故說心生起品以綱要法分別而有二種,此說也合適。
Mūlatoti 『『tīṇi kusalamūlānī』』tiādinā (dha. sa. 985) kusalādīnaṃ mūlavasena saṅkhipitvā vacanaṃ. 『『Vedanākkhandho』』tiādinā khandhato. 『『Kāyakamma』』ntiādinā dvārato. 『『Sukhabhūmiyaṃ kāmāvacare』』tiādinā (dha. sa. 988) bhūmito. Atthoti hetuphalaṃ. Dhammoti hetu . 『『Tīṇi kusalamūlāni tīṇi akusalamūlānī』』tiādinā (dha. sa. 985-986) hetuvasena saṅgaho dhammato nikkhepo. 『『Taṃsampayutto, taṃsamuṭṭhānā tadekaṭṭhā ca kilesā』』tiādinā (dha. sa. 985-986) hetuphalavasena saṅgaho atthato nikkhepo. Atha vā dhammoti bhāsito. Atthoti bhāsitattho. 『『Tayo kusalahetū』』ti (dha. sa. 1059) dhammo. 『『Tattha katame tayo kusalahetū alobho』』tiādi (dha. sa. 1060) attho, so ca dhammo. 『『Tattha katamo alobho』』tiādi (dha. sa. 1061) atthoti evaṃ atthadhammavasena nikkhepo veditabbo. Nāmatoti 『『tīṇi kusalamūlānī』』ti vuttadhammānaṃ alobhotiādināmavasena. Liṅgatoti uddiṭṭhassa ekasseva dhammassa 『『alobho alubbhanā alubbhitatta』』nti (dha. sa. 1061) purisādiliṅgavasena nikkhepo.
Gaṇanacāranti gaṇanappavattiṃ. Samānentīti samānaṃ karonti pūrenti, tathā samānetabbanti etthāpi. 『『Vijjābhāgino avijjābhāgino』』ti (dha. sa. dukamātikā 101) evamādīsu ettha viññātesu ābhidhammikattherā suttantaṃ suṇantā cintentā ca suttantesu 『『vijjābhāgino』』tiādīsu āgatesu atthassa viññātattā na kilamantīti etamatthaṃ sandhāya vuttaṃ 『『ābhidhammikattherānaṃ…pe… akilamatthaṃ ṭhapitā』』ti.
Anamataggoti aññātaggo. Khandhantaranti khandhanānattaṃ, khandhameva vā. Gahetuṃ asakkuṇeyyattā saṇhaṃ, sukhumāya paññāya gahetabbato sukhumañca dhammaṃ saṇhasukhumadhammaṃ. Balavatā ñāṇavegena pavattattā balavato ñāṇavegassa nimittabhāvato ca balavaṃ. Gambhīrameva gambhīragataṃ, gambhīrāni vā gatāni gamanāni etassa santīti gambhīragataṃ. Yathānupubbanti yathānupubbena. Nikhilenāti niravasesena desitaṃ, pañcakhilarahitena vā bhagavatā desitaṃ. Rūpagataṃvāti hatthagataṃ rūpaṃ viya cakkhunā. 『『Paṭivedhañāṇena samantapaṭṭhānaṃ yo passati, so attheva, no natthī』』ti attānaṃ sandhāya thero vadatīti.
Khuddakavatthuvibhaṅge āgatesu ekādhikesu aṭṭhasu kilesasatesu aṭṭhasatataṇhāvicaritāni apanetvā sesā dvāsaṭṭhi diṭṭhiyo ca uppannānuppannabhāvena diguṇitāni diyaḍḍhakilesasahassāni dasādhikāni honti, appakaṃ pana ūnamadhikaṃ vā na gaṇanūpagaṃ hotīti 『『diyaḍḍhakilesasahassa』』nti vuttaṃ. Itaresaṃ atītādibhāvāmasanā aggahaṇaṃ khepane daṭṭhabbaṃ.
Mecakapaṭāti nīlanibhā paṭā. Cittasamuṭṭhānā vaṇṇadhātūti cittapaccayautusamuṭṭhānā vaṇṇadhātūti attho gahetabbo. Kasmā? Na hi cittasamuṭṭhānaṃ rūpaṃ bahi nigacchatīti, cittasamuṭṭhānarūpaparamparāya āgatattā pana evaṃ vuttaṃ. Atha vā cittasamuṭṭhānā vaṇṇadhātūti ettha paccayautusaddānaṃ lopaṃ katvā soyeva pubbe vutto attho suvaṇṇatā sussaratā viya. Ettha hi 『『sussaratā』』ti upādinnakādhikāre āgataṃ, na ca saddo upādinnako atthi, tasmā upādinnakarūpaoṭṭhatāluādinissayattā evaṃ vuttanti, evametthāpi cittapaccayautusamuṭṭhānaṃ sandhāya 『『cittasamuṭṭhānā vaṇṇadhātū』』ti vadati.
我來為您直譯這段巴利文: "從根本"即以"三善根"等方式以善等的根本而略說。以"受蘊"等從蘊。以"身業"等從門。以"樂地中欲界"等從地。"義"即因果。"法"即因。以"三善根三不善根"等方式依因而攝為從法置定。以"彼相應、彼等起及彼一處煩惱"等方式依因果而攝為從義置定。或者"法"即所說。"義"即所說義。"三善因"為法。"其中什麼是三善因即無貪"等為義,彼即法。"其中什麼是無貪"等為義,應如是了知依義法而置定。"從名"即如"三善根"等所說諸法以無貪等名而置定。"從相"即對已列舉之同一法以"無貪、無貪性、無貪狀態"等陽性等相而置定。 "數行"即數的執行。"集合"即使成相同、圓滿,此中"應集合"也如是。"具明分、具無明分"等,此中已了知的阿毗達磨諸長老聽聞和思惟經藏時,對經藏中出現的"具明分"等,因已了知其義故不疲倦,為此意義而說"為阿毗達磨諸長老......乃至......為不疲倦而安立"。 "無始"即未知其始。"蘊間"即蘊的差別,或僅蘊。因不能把握故為細,因應以細慧把握故為微,此細微法。因以強力智力而執行及為強力智力之相故為有力。深即深入,或有深入的行相故為深入。"如次第"即依次第。"無餘"即無餘所說,或由無五障的世尊所說。"如色等"即如手中的色以眼。長老指自己而說:"若以證悟智見遍趣,彼確實存在,非不存在"。 在小事分別中出現的一百零八煩惱中,除去一百零八愛行,餘下六十二見以生起未生起而成雙,則有一千五百五十煩惱,少許不足或過多則不入數,故說"一千五百煩惱"。其他過去等性的不取應見為捨棄。 "雜色布"即青色的布。"心等起色界"應取為心緣溫等起色界之義。為何?因為心等起色不外出故,但因從心等起色相續而來故如是說。或者"心等起色界",此中省略緣溫詞,即前所說之義,如善色性、善聲性。此中"善聲性"在有執取章中出現,而無有執取之聲,因此因有執取色唇舌等為所依故如是說,如是此中也依心緣溫等起而說"心等起色界"。
Kāyasakkhinti paccakkhaṃ. Dantāvaraṇanti oṭṭhadvayaṃ. Mukhādānanti mukhavivaraṃ. Siliṭṭhanti saṃgataṃ susaṇṭhitaṃ. Sare nimittaṃ gahetvāti 『『dhammo eso vuccatī』』ti dhammassaravasena nimittaṃ gahetvā, na kilesānubyañjanavasena. Ekappahārenāti ettha pahāroti divasassa tatiyo bhāgo vuccati. Evaṃ santeti pubbe vuttamaggahetvā vācanāmaggassa therappabhavattavacanameva gahetvā tena purimavacanañca paṭikkhipanto codeti.
Tenetametassāti vinayassa. Attatthaparatthādibhedeti yo taṃ suttaṃ sajjhāyati suṇāti vāceti cinteti deseti, suttena saṅgahito sīlādiattho tassapi hoti, tena parassa sādhetabbato parassapi hotīti tadubhayaṃ taṃ suttaṃ sūceti dīpeti. Tathā diṭṭhadhammikasamparāyikatthe lokiyalokuttarattheti evamādibhede atthe ādisaddena saṅgaṇhāti. Atthasaddo cāyaṃ hitapariyāyavacanaṃ, na bhāsitatthavacanaṃ. Yadi siyā, suttaṃ attanopi bhāsitatthaṃ sūceti parasuttassapīti ayamattho siyā, suttena ca yo attho pakāsito, so tasseva hotīti na tena parattho sūcito hoti, tena ca sūcetabbassa paratthassa nivattetabbassa abhāvā attaggahaṇaṃ na kattabbaṃ, attatthaparatthavinimuttassa bhāsitatthassa abhāvā ādiggahaṇañca na kattabbaṃ, tasmā yathāvuttassa atthassa sutte asambhavato suttādhārassa puggalassa vasena attatthaparatthā vuttā.
Atha vā suttaṃ anapekkhitvā ye attatthādayopi atthappabhedā vuttā niddese (mahāni. 69; cūḷani. mogharājamāṇavapucchāniddesa 85) 『『attattho parattho ubhayattho diṭṭhadhammiko attho samparāyiko attho uttāno attho gambhīro attho guḷho attho paṭicchanno attho neyyo attho nīto attho anavajjo attho nikkileso attho vodāno attho paramattho attho』』ti, te suttaṃ sūcetīti attho. Atha vā 『『attanā ca appiccho hotī』』ti attatthaṃ, 『『appicchakathañca paresaṃ kattā hotī』』ti paratthaṃ sūcetīti. Evaṃ 『『attanā ca pāṇātipātā paṭivirato hotī』』tiādisuttāni (a. ni.
我來為您直譯這段巴利文: "身證"即親證。"齒障"即雙唇。"口門"即口腔。"流暢"即相應、善安立。"取聲相"即以"此說為法"依法聲而取相,非依煩惱隨相。"一擊",此中擊說為日間第三部分。"如是時"即不取前所說道,而只取教誡道是長老所說,以此否定前說而詰問。 "由此此之"即律的。"在自利他利等差別中"即若有人誦習、聽聞、教誦、思惟、開示此經,經中所攝的戒等義也成為他的,因由此應成就於他人故也成為他人的,此經指示闡明此二者。如是現法后法義、世間出世間義等差別義以"等"字攝。此義字是利益的同義語,非說義語。若是說義,則經指示自己的說義和他經的說義,此為其義,而經所顯示的義唯屬於彼,故不能由此指示他義,因此應指示的他義無須遮止,故不應作自取,因無離自利他利的說義,故不應作等取,因此由於如所說義在經中不可能,故依經所依之人而說自利他利。 或者不考慮經,而在義釋中所說自利等義的差別:"自利、他利、雙方利、現法利、后法利、顯了義、甚深義、隱蔽義、覆藏義、引導義、已引導義、無過義、無煩惱義、清凈義、第一義",經指示此等,此為其義。或者"自己成為少欲者"指示自利,"為他人作少欲說者"指示他利。如是"自己離殺生"等諸經......
4.99) yojetabbāni. Vinayābhidhammehi ca visesetvā suttasaddassa attho vattabbo, tasmā veneyyajjhāsayavasappavattāya desanāya attahitaparahitādīni sātisayaṃ pakāsitāni honti, na āṇādhammasabhāvavasappavattāyāti idameva 『『atthānaṃ sūcanato sutta』』nti vuttaṃ.
Sutte ca āṇādhammasabhāvā veneyyajjhāsayaṃ anuvattanti, na vinayābhidhammesu viya veneyyajjhāsayo āṇādhammasabhāve anuvattati, tasmā veneyyānaṃ ekantahitapaṭilābhasaṃvattanikā suttantadesanā hotīti 『『suvuttā cettha atthā』』tiādi vuttaṃ. Pasavatīti phalati . 『『Suttāṇā』』ti etassa atthaṃ pakāsetuṃ 『『suṭṭhu ca ne tāyatī』』ti vuttaṃ. Attatthaparatthādividhānesu ca suttassa pamāṇabhāvo tesañca saṅgāhakattaṃ yojetabbaṃ, tadatthappakāsane padhānattā suttassa itarehi visesanañca. Etanti 『『atthānaṃ sūcanato』』tiādikaṃ atthavacanaṃ. Etassāti suttassa.
Abhikkamantīti ettha abhi-saddo kamanassa vuddhibhāvaṃ atirekattaṃ dīpeti. Abhikkantenāti ca ettha kantiyā adhikattaṃ visesabhāvanti yuttaṃ kiriyāvisesakattā upasaggassa. Abhiññātā, abhirājā, abhivinayeti ettha lakkhaṇapūjitaparicchinnesu rattiādīsu abhi-saddo vattatīti kathametaṃ yujjeyyāti? Lakkhaṇakaraṇañāṇapūjanaparicchedakiriyādīpanato tāhi ca kiriyāhi rattirājavinayānaṃ yuttattā. Bhāvanāpharaṇavuddhīhi vuddhimanto. Ārammaṇādīhīti ārammaṇasampayuttakammadvārapaṭipadādīhi. Avisiṭṭhanti aññamaññavisiṭṭhesu vinayasuttantābhidhammesu avisiṭṭhaṃ samānaṃ piṭakasaddanti attho. Yathāvuttenevāti 『『evaṃ duvidhatthenā』』tiādinā nayena.
Kathetabbānaṃ atthānaṃ desakāyattena āṇādividhinā atisajjanaṃ pabodhanaṃ desanā. Sāsitabbapuggalagatena yathāparādhādinā sāsitabbabhāvena anusāsanaṃ vinayanaṃ sāsanaṃ. Kathetabbassa saṃvarāsaṃvarādino atthassa kathanaṃ vacanapaṭibaddhakaraṇaṃ kathā. Bheda-saddo visuṃ visuṃ yojetabbo 『『desanābhedaṃ sāsanabhedaṃ kathābhedañca yathārahaṃ paridīpaye』』ti. Bhedanti nānattaṃ, nānākaraṇanti attho. Sikkhā ca pahānāni ca gambhīrabhāvo ca sikkhāpahānagambhīrabhāvaṃ, tañca paridīpaye. Yanti pariyattiādiṃ. Yathāti upārambhādihetu pariyāpuṇanādippakārehi.
Tīsupi cetesu ete dhammatthadesanāpaṭivedhāti ettha tantiattho tantidesanā tantiatthapaṭivedho ca tantivisayā hontīti vinayapiṭakādīnaṃ atthadesanāpaṭivedhādhārabhāvo yutto, piṭakāni pana tantiyoyevāti dhammādhārabhāvo kathaṃ yujjeyyāti? Tantisamudāyassa avayavatantiyā ādhārabhāvato, dhammādīnañca dukkhogāhabhāvato tehi vinayādayo gambhīrāti vinayādīnañca catubbidho gambhīrabhāvo vutto, tasmā 『『dhammādayo eva dukkhogāhattā gambhīrā, na vinayādayo』』ti na codetabbametaṃ. Tattha paṭivedhassa dukkarabhāvato dhammatthānaṃ, desanāñāṇassa dukkarabhāvato desanāya ca dukkhogāhabhāvo veditabbo. Paṭivedhassa pana uppādetuṃ asakkuṇeyyattā tabbisayañāṇuppattiyā ca dukkarabhāvato dukkhogāhatā veditabbā.
"應論述的"。在律與法中,特別是通過對經典字義的闡釋,因而有必要強調,故在教導中,關於自利他利等的內容會顯著地被闡明,而非因命令法的性質而顯現,因此這就是所謂的「指示意義的經典」。 經典中命令法的性質遵循于應教導的內容,而不是像律與法中那樣遵循于應教導的內容,因此,關於眾生的完全利益的經典教導是顯而易見的,因此說「此處的意義是顯而易見的」。 "果實"即結果。"經典"即爲了闡明其意義而說「確實不應被忽視」。在自利他利等的分類中,經典的標準與它們的集合是應被考慮的,因此在意義的闡明中,經典的其他部分也應被特別說明。 "如是"即「如上所述」的意思。此處的「向前推進」一詞表明瞭增長的性質或超越的性質。"向前推進"也與此處的親密性相聯繫,表明了特別的性質,因其特定的性質而成為特定的行為。 "已知者、已王者、已律者"等,表明了在特定的標誌和尊重中,如何使用「向前」這一詞?因其標誌的設定和對智慧的尊重而適用,因此在夜間等特定情況下,"向前"一詞適用。通過標誌的設定、智慧的尊重和特定的行為等,成為適用的。 "通過修習的增長",通過修習的增長而增長。"依止等"即依止於對像等的行為途徑。"不相離"即在不同的法中不相離的經典、律、法中相同的字義。 "如所說"即「如上所述」的意思。"應說的內容"即通過教導的方式進行闡述。應當通過指示的方式進行教導,因而應當通過教導的方式進行闡釋。 "應說的內容"即通過教導的方式進行闡述。關於應說的內容,因其性質而應當進行闡述,因而應當通過教導的方式進行闡釋。"分裂"一詞應當被理解為不同的不同,或不同的性質。 "修習與放棄"的深義,亦應當被闡明。應當通過學習等進行闡釋,因而應當通過學習的方式進行闡釋。 在這三者中,關於法的教導和理解的內容,因而應當通過教導的方式進行闡釋,因而應當通過教導的方式進行闡釋,因而應當通過教導的方式進行闡釋。關於經典、律等的教導,因其法的性質而應當進行闡釋。 關於法的教導,因其法的性質而應當進行闡釋,因而應當通過教導的方式進行闡釋。由於法的性質而應當進行闡釋,因而應當通過教導的方式進行闡釋。因此,法的教導與律的教導,因其法的性質而應當進行闡釋,因而應當通過教導的方式進行闡釋。由於法的性質而應當進行闡釋,因而應當通過教導的方式進行闡釋。
Hetumhi ñāṇaṃ dhammapaṭisambhidāti etena vacanatthena dhammassa hetubhāvo kathaṃ ñātabboti? 『『Dhammapaṭisambhidā』』ti etassa samāsapadassa avayavapadatthaṃ dassentena 『『hetumhi ñāṇa』』nti vuttattā. 『『Dhamme paṭisambhidā』』ti ettha hi 『『dhamme』』ti etassa atthaṃ dassentena 『『hetumhī』』ti vuttaṃ, 『『paṭisambhidā』』ti etassa ca atthaṃ dassentena 『『ñāṇa』』nti, tasmā hetudhammasaddā ekatthā ñāṇapaṭisambhidāsaddā cāti imamatthaṃ dassentena sādhito dhammassa hetubhāvo. Atthassa hetuphalabhāvo ca evameva daṭṭhabbo. Yathādhammanti ettha dhamma-saddo hetuṃ hetuphalañca sabbaṃ gaṇhāti. Sabhāvavācako hesa, na pariyattihetubhāvavācako, tasmā yathādhammanti yo yo avijjāsaṅkhārādidhammo, tasmiṃ tasminti attho. Dhammābhilāpoti atthabyañjanako aviparītābhilāpo. Etena 『『tatra dhammaniruttābhilāpe ñāṇaṃ niruttipaṭisambhidā』』ti (vibha. 718-720) ettha vuttadhammaniruttiṃ dasseti. Anulomādivasena vā kathananti etena tassā dhammaniruttiyā abhilāpaṃ kathanaṃ tassa vacanassa pavattanaṃ dasseti. Adhippāyoti etena 『『desanāti paññattī』』ti etaṃ vacanaṃ dhammaniruttābhilāpaṃ sandhāya vuttaṃ, na tabbinimuttaṃ paññattiṃ sandhāyāti dasseti.
So ca lokiyalokuttaroti evaṃ vuttaṃ abhisamayaṃ yena pakārena abhisameti, yañca abhisameti, yo ca tassa sabhāvo, tehi pākaṭaṃ kātuṃ 『『visayato asammohato ca atthādianurūpaṃdhammādīsu avabodho』』ti āha. Tattha hi visayato atthādianurūpaṃ dhammādīsu avabodho avijjādidhammasaṅkhārādiatthatadubhayapaññāpanārammaṇo lokiyo abhisamayo. Asammohato atthādianurūpaṃ dhammādīsu avabodho nibbānārammaṇo maggasampayutto yathāvuttadhammatthapaññattīsu sammohaviddhaṃsano lokuttaro abhisamayoti. Abhisamayato aññampi paṭivedhatthaṃ dassetuṃ 『『tesaṃ tesaṃ vā』』tiādimāha. 『『Paṭivedhanaṃ paṭivedho』』ti iminā hi vacanatthena abhisamayo, paṭivijjhīyatīti paṭivedhoti iminā taṃtaṃrūpādidhammānaṃ aviparītasabhāvo ca paṭivedhoti yujjati.
Yathāvuttehi dhammādīhi piṭakānaṃ gambhīrabhāvaṃ dassetuṃ 『『idāni yasmā etesu piṭakesū』』tiādimāha. Yo cetthāti etesu taṃtaṃpiṭakagatesu dhammādīsu yo paṭivedho etesu ca piṭakesu tesaṃ tesaṃ dhammānaṃ yo aviparītasabhāvoti yojetabbo. Dukkhogāhatā ca vuttanayeneva veditabbā. Ayaṃ panettha viseso 『『aviparītasabhāvasaṅkhāto paṭivedho dubbiññeyyatāya eva dukkhogāho』』ti.
我來為您直譯這段巴利文: "于因的智為法無礙解",依此語義,法的因性如何應知?因為在顯示"法無礙解"這一複合詞的支分義時說"于因的智"。因為在此"於法無礙解"中,為顯示"於法"的義而說"于因",為顯示"無礙解"的義而說"智",因此因法二字同義,智與無礙解二字同義,顯示此義者成就法的因性。義的因果性也應如是見。"如法"中,法字攝取因與因果一切。此是說自性,非說教法與因性,因此"如法"即任何無明行等法,于彼彼中,此為其義。"法言說"即表義文的不顛倒言說。以此顯示"於此對法言說的智為詞無礙解"中所說的法言說。或依順等方式而說,以此顯示彼法言說的言說、彼語言的執行。"意趣"以此顯示"教說即施設"此語是就法言說而說,非就離彼的施設而說。 "彼即世間出世間",如是所說現觀以何種方式現觀,以及何者被現觀,以及彼之自性,為顯明此等而說"從境與無癡依義等相應於法等的了悟"。此中從境依義等相應於法等的了悟,即以無明等法、行等義、彼二施設為所緣的世間現觀。從無癡依義等相應於法等的了悟,即以涅槃為所緣、與道相應、于如所說法義施設破除愚癡的出世間現觀。為顯示現觀外的其他通達義而說"或彼彼"等。因為以"通達為通達"此語義為現觀,以"被通達為通達"此義,彼彼色等諸法的不顛倒自性亦為通達是合理的。 為顯示以如所說法等諸藏的甚深性而說"今因為於此等藏中"等。"此中凡"即於此等各藏所攝諸法等中凡有通達,及於此等藏中彼彼諸法凡有不顛倒自性,應如是配合。難入性也應如所說方式了知。此中此為差別:"以不顛倒自性為性質的通達因難知故即難入"。
Yanti pariyattiduggahaṇaṃ sandhāya vuttaṃ. Atthanti bhāsitatthaṃ payojanatthañca. Na upaparikkhantīti na vicārenti. Na nijjhānaṃ khamantīti nijjhānapaññaṃ na khamanti, nijjhāyitvā paññāya disvā rocetvā na gahetabbā hontīti adhippāyo. Itīti evaṃ etāya pariyattiyā vādappamokkhānisaṃsā attano upari parehi āropitavādassa niggahassa pamokkhappayojanā hutvā dhammaṃ pariyāpuṇanti. Vādappamokkhoti vā nindāpamokkho. Yassa catthāyāti yassa ca sīlādiparipūraṇassa anupādāvimokkhassa vā atthāya. Dhammaṃ pariyāpuṇantīti ñāyena pariyāpuṇantīti adhippāyo. Assāti assa dhammassa. Nānubhontīti na vindanti. Tesaṃ te dhammā duggahitattā upārambhamānadappamakkhapalāsādihetubhāvena dīgharattaṃ ahitāya dukkhāya saṃvattanti. Bhaṇḍāgāre niyutto bhaṇḍāgāriko, bhaṇḍāgāriko viyāti bhaṇḍāgāriko, dhammaratanānupālako. Aññaṃ atthaṃ anapekkhitvā bhaṇḍāgārikasseva sato pariyatti bhaṇḍāgārikapariyatti.
Tāsaṃyevāti avadhāraṇaṃ pāpuṇitabbānaṃ chaḷabhiññācatupaṭisambhidānaṃ vinaye pabhedavacanābhāvaṃ sandhāya vuttaṃ. Verañjakaṇḍe hi tisso vijjāva vibhattāti. Dutiye tāsaṃyevāti avadhāraṇaṃ catasso paṭisambhidā apekkhitvā kataṃ, na tisso vijjā. Tā hi chasu abhiññāsu antogadhāti sutte vibhattāyevāti. Ñatvā saṅgayhamānanti yojanā. Tesanti tesaṃ piṭakānaṃ. Sabbampīti sabbampi buddhavacanaṃ.
Atthānulomanāmato anulomiko. Anulomikattaṃyeva vibhāvetuṃ 『『kasmā panā』』tiādi vuttaṃ. Ekanikāyampīti ekasamūhampi. Poṇikā ca cikkhallikā ca khattiyā, tesaṃ nivāso poṇikanikāyo cikkhallikanikāyo ca. Evaṃ dhammakkhandhato caturāsīti dhammakkhandhasahassānīti buddhavacanapiṭakādīni niṭṭhāpetvā anekacchariyapātubhāvapaṭimaṇḍitāya saṅgītiyā paṭhamabuddhavacanādiko sabbo vuttappabhedo aññopi uddānasaṅgahādibhedo saṅgītiyā ñāyatīti etassa dassanatthaṃ 『『evametaṃ sabbampī』』tiādi āraddhaṃ. Ayaṃ abhidhammo piṭakato abhidhammapiṭakantiādinā piṭakādibhāvadassaneneva majjhimabuddhavacanabhāvo tathāgatassa ca ādito ābhidhammikabhāvo dassitoti veditabbo.
Ettha siyā 『『yadi tathāgatabhāsitabhāvo abhidhammassa siddho siyā, majjhimabuddhavacanabhāvo ca siddho bhaveyya, so eva ca na siddho』』ti tassa vinayādīhi buddhabhāsitabhāvaṃ sādhetuṃ vatthuṃ dassento 『『taṃ dhārayantesu bhikkhūsū』』tiādimāha. Sabbasāmayikaparisāyāti sabbanikāyikaparisāya pañcapi nikāye pariyāpuṇantiyā. Na uggahitanti sakalassa vinayapiṭakassa anuggahitattā āha. Vinayamattaṃ uggahitanti vibhaṅgadvayassa uggahitattā āha. Vinayaṃ avivaṇṇetukāmatāya 『『abhidhammaṃ pariyāpuṇassū』』ti bhaṇantassa anāpattiṃ, abhidhamme anokāsakataṃ bhikkhuṃ pañhaṃ pucchantiyā pācittiyañca vadantena bhagavatā abhidhammassa buddhabhāsitabhāvo dīpito buddhabhāsitehi suttādīhisaha vacanato, bāhirakabhāsitesu ca īdisassa vacanassa abhāvā.
Itopi balavataraṃ ābhidhammikassa sādhukāradānena vicikicchāvicchedassa katattā. Kammato aññaṃ kammaṃ kammantaraṃ, taṃ kāmāvacarādiṃ rūpāvacarādibhāvena, kaṇhavipākādiṃ sukkavipākādibhāvena kathento āloḷeti.
我來為您直譯這段巴利文: "此"是就難以把握教法而說。"義"即所說義和目的義。"不觀察"即不思維。"不耐思察"即不堪忍思察慧,意即不應經過思察以慧見而認可接受。"如是"即如此,以此教法爲了脫離論難之利,爲了脫離他人加諸自身的論難目的而學習法。或"脫離論難"即脫離誹謗。"為何義"即為何戒等圓滿或無取解脫之義。"學習法"意即以正理而學習。"此"即此法。"不經歷"即不獲得。對他們而言,由於諸法被錯誤把握,以誹謗、慢心、覆藏、惡意等為因,長期導向不利與苦。任職于庫藏為庫藏官,如庫藏官為庫藏官,即法寶的護持者。不顧及其他義,僅作為庫藏官的學習為庫藏官學習。 "僅彼等"此限定是就應證得的六神通四無礙解在律中無分別說而說。因為在韋蘭迦品中只分別說三明。第二個"僅彼等"此限定是就四無礙解而作,非三明。因為彼等包含在六神通中,故在經中已分別說。"知已結集"為語法關係。"彼等"即彼等諸藏。"一切"即一切佛語。 從義順、名順為順。為顯示順性而說"為何"等。"一部"即一群。波尼迦與質卡利迦剎帝利,彼等的住處為波尼迦部與質卡利迦部。如是從法蘊有八萬四千法蘊,如是完成佛語諸藏等,以具多種奇蹟顯現莊嚴的結集,第一佛語等一切所說差別及其他攝頌等差別由結集而知,為顯示此而開始說"如是此一切"等。應知此阿毗達磨以"從藏為阿毗達磨藏"等顯示藏等性,即已顯示為中期佛語及如來最初為阿毗達磨者。 此中或有疑問:"若阿毗達磨成就為如來所說性,則應成就為中期佛語,而彼確實不成就",為證明彼與律等同為佛說而顯示事實,說"在持彼比丘等"等。"一切群眾會"即學習五部的一切部派會眾。"未學"因未學全部律藏而說。"僅學律"因學兩分別而說。世尊說"學習阿毗達磨"者無犯,是不欲誹謗律,以及對阿毗達磨中無機會的比丘問問題為波逸提,因與經等佛說一起說,且在外道所說中無如是說法,故顯示阿毗達磨為佛說。 更有力的證據是因對阿毗達磨者給予讚歎而斷除疑惑。業之外的業為異業,說彼為欲界等為色界等,黑報等為白報等而攪動。
Jinacakketi jinasāsane. Visaṃvādetīti vippalambheti. Bhedakaravatthūsu ekasminti 『『bhāsitaṃ lapitaṃ tathāgatena abhāsitaṃ alapitaṃ tathāgatenāti dīpetī』』ti ekasmiṃ sandissati. Uttaripi evaṃ vattabbo…pe… na aññesaṃ visayo…pe… nidānakiccaṃ nāma natthīti apākaṭānaṃ kāladesadesakaparisānaṃ pākaṭabhāvakaraṇatthaṃ tadupadesasahitena nidānena bhavitabbaṃ, aññesaṃ avisayattā desako pākaṭo, okkantikālādīnaṃ pākaṭattā kālo ca, devaloke desitabhāvassa pākaṭattā desaparisā ca pākaṭāti kiṃ nidānakiccaṃ siyāti.
Yattha khandhādayo nippadesena vibhattā, so abhidhammo nāma, tasmā tassa nidānena khandhādīnaṃ nippadesatopi paṭividdhaṭṭhānena bhavitabbanti adhippāyena thero 『『mahābodhinidāno abhidhammo』』ti dasseti. 『『So evaṃ pajānāmi sammādiṭṭhipaccayāpi vedayita』』ntiādinā (saṃ. ni. 5.12) nayena paccayādīhi vedanaṃ upaparikkhanto khandhādipadesānaṃ vedanākkhandhādīnaṃ vasena vihāsi. Dhammeti kusalādiaraṇante.
Dhammaṃ parivattentoti sāṭṭhakathaṃ pāḷiṃ parivattento etaṃ paravādīcodanaṃ patvā 『『ayaṃ paravādī』』tiādimāha. Amhādisesu nidānaṃ jānantesu paṭisaraṇesu vijjamānesu appaṭisaraṇo araññe kandanto viya nidānasabbhāve sakkhibhūtesupi amhesu vijjamānesu asakkhikaṃ aḍḍaṃ karonto viya hoti, nidānassa atthibhāvampi na jānāti, nanu etaṃ nidānanti kathento evamāha. Ekamevāti desanānidānameva ajjhāsayānurūpena desitattā. Dve nidānānīti adhigantabbadesetabbadhammānurūpena desitattā. Abhidhammādhigamassa mūlaṃ adhigamaṃ nidetīti adhigamanidānaṃ. Bodhiabhinīhārasaddhāyāti yāya saddhāya dīpaṅkaradasabalassa santike bodhiyā cittaṃ abhinīhari paṇidhānaṃ akāsi.
Sumedhakathāvaṇṇanā
Caturo ca asaṅkhiyeti (bu. vaṃ. aṭṭha.
我來為您直譯這段巴利文: "勝者輪"即勝者教法。"欺詐"即欺騙。"在破和事中之一"即"顯示如來所說所述為非如來所說所述"在一處中可見。"更應如是說......乃至......非他人境界......乃至......無所謂因緣事"即爲了使不明顯的時、處、說者、會眾成為明顯,應有具彼教導的因緣,因非他人境界故說者明顯,因入時等明顯故時明顯,因在天界說明顯故處與會眾明顯,何須因緣事? 凡無餘分別蘊等處,彼名為阿毗達磨,因此彼因緣應有蘊等無餘及通達處,以此意趣長老顯示"阿毗達磨以大菩提為因緣"。以"我如是知正見緣所感受"等方式以諸緣等觀察受,依受蘊等蘊等分處而住。"於法"即于善等無諍終。 "轉法"即轉帶義釋的聖典,至此外道詰問而說"此外道"等。在我等知因緣者作依止處存在時而無依止,如在林中號叫,在我等作因緣存在之證時而作無證之訴,如此說即不知因緣之有,難道此非因緣?"唯一"即僅教說因緣,因隨意樂而說故。"二因緣"即隨應證應說法而說故。顯示阿毗達磨證得之根本證得為證得因緣。"菩提發願信"即以彼信于燃燈十力前發願菩提作誓願。 善慧論注 "四阿僧祇"...
2.1-2) uddhaṃ ārohanavasena atikkamitvā amaraṃ nāma nagaraṃ ahosīti vacanasesayojanā kātabbā. Dasahīti hatthiassarathabherīsaṅkhamudiṅgavīṇāgītasammatāḷehi 『『asnātha pivatha khādathā』』ti dasamena saddena. Te pana ekadesena dassetuṃ 『『hatthisadda』』ntiādi vuttaṃ. Hatthisaddanti karaṇatthe upayogo daṭṭhabbo. Bherīsaṅkharathānañca saddehi avivittanti vā ghositanti vā yojetabbaṃ. Hatthisaddanti vā hatthisaddavantaṃ nagaraṃ. Khādatha pivatha cevāti iti-saddo ñātatthattā appayutto daṭṭhabbo.
Sabbaṅgasampannaṃ uyyānapokkharaṇīādisampannattā. Lakkhaṇeti itthilakkhaṇe purisalakkhaṇe ca. Itihāseti porāṇe. Sadhammeti attano tevijjadhamme ca yaññavidhiādike ca. Pāraminti pārañāṇaṃ pārādhigamaṃ gato. Cintesahanti cintesiṃ ahaṃ sumedhabhūtoti satthā vadati. Atthihehitīti so vijjamāno bhavissati. Na hetuyeti abhavituṃ. Evamevāti evamevaṃ. Na gavesatīti na gantuṃ esati na icchati nānugacchati vā. Dhoveti dhovante. Serīti sāyattiko. Sayaṃvasīti savaso. Mahācorasamo viyāti kāyasārāgavasena duccaritānesanehi kusalabhaṇḍacchedanā. Nāthāti nāthavanto. Pañcadosavivajjitanti evamādikassa attho kesuci aṭṭhakathāpotthakesu likhitoti katvā na vakkhāma.
Sāsaneti ettha tāpasasāsanaṃ jhānābhiññā ca. Vasībhūtassa sato. Mayi evaṃbhūte dīpaṅkaro jino uppajji. Sodheti jano. Añjasaṃ vaṭumāyananti pariyāyavacanehi maggameva vadati. Mā naṃ akkamitthāti ettha nanti padapūraṇamatte nipāto. Ghātiyāmahanti ettha ca a-iti ca haṃ-iti ca nipātā, ahaṃ-iti vā eko nipāto sānunāsiko kato. Āhutīnanti dakkhiṇāhutīnaṃ. Manti mama, maṃ vā abrvi.
Kappe atikkamitvā vuttepi bodhimhi mātādisaṃkittane saṅgaṇhituṃ 『『bodhi tassa bhagavato』』tiādimāha. Sukhenāti uttamena sukhena. Asamoti tāpasehi asamo. Abhiññāsukhatopi visiṭṭhaṃ īdisaṃ buddhattabyākaraṇajaṃ sukhaṃ alabhiṃ. Yāti yāni nimittāni. Ābhujatīti āvattati. Abhiravantīti saddaṃ karonti. Chuddhāti nikkhantā. Nuddhaṃsatīti na uddhaṃ gacchati. Ubhayanti ubhayavacanaṃ. Dhuvasassatanti ekantasassataṃ, aviparītamevāti attho. Āpannasattānanti gabbhinīnaṃ. Yāvatādasa disā, tattha. Dhammadhātuyāti dhammadhātuyaṃ, sabbesu dhammesu vicināmīti attho.
我來為您直譯這段巴利文: 應完成"向上攀升而超越名為阿馬拉城"之語句連線。"以十"即以象、馬、車、鼓、螺、泥鼓、琵琶、歌、鐃鈸等"食飲吞嚥"之第十聲。為顯示彼等一部分而說"象聲"等。"象聲"應視為工具格賓格。應連線"不離"或"響"以鼓螺車等之聲。或"象聲"即有象聲之城。"食且飲",此處應視為省略已知義的"iti"字。 "具一切支"因具園林池等。"相"即女相和男相。"傳說"即古傳。"正法"即自己的三明法和祭祀儀軌等。"到彼岸"即到達智慧彼岸、證得彼岸。"我思"即導師說"我為善慧時思"。"將有"即彼將存在。"不因"即不存在。"如是"即正如此。"不求"即不欲去不願隨行。"洗"即洗滌。"自在"即自主。"自在者"即自在。"如大盜"即因身貪等以惡行尋求而斷除善品。"有依"即有依者。"離五過"等義,因某些註疏本中已寫,故不說。 "教"此中為苦行教和禪定神通。成為自在者時。我如是時,燃燈勝者出現。"人清凈"。"道路大道"以同義詞說道路。"勿踐踏彼"此中"naṃ"為填詞助詞。"我被殺"此中"a"和"haṃ"為助詞,或"ahaṃ"為一鼻音化助詞。"供物"即佈施供物。"manti"為"我的"或對我說。 雖超越劫說,為攝菩提母等之稱而說"彼世尊之菩提"等。"以樂"即以最上樂。"無等"即與苦行者無等。我得如是殊勝于神通樂之佛授記生樂。"彼"即彼等相。"轉"即旋轉。"鳴叫"即作聲。"棄"即舍離。"不上升"即不向上去。"二"即二語。"確定常"即一向常,義即不變。"有胎者"即懷孕者。"至十方",于彼。"法界"即於法界,義即於一切法中我尋求。
Yassa sampuṇṇo, taṃ vamateva udakaṃ nissesaṃ. Eteti ekissāpi dānapāramitāya anekappakāratāya bahuvacananiddeso kato. Paṭilaggitaṃ rakkhatīti vacanaseso, bhummatthe vā upayogo . Catūsu bhūmīsūti pātimokkhādīsu saṃvarabhūmīsu. Advejjhamānasoti kadāci khamanaṃ kadāci akkhamanaṃ, kassaci khamanaṃ kassaci akkhamananti evaṃ dvedhābhāvaṃ anāpannamānaso hutvā. Saccassa vīthi nāma diṭṭhādi ca adiṭṭhādi ca yathābhūtaṃva vatthu. Adhiṭṭhānanti kusalasamādānādhiṭṭhānaṃ, samādinnesu kusalesu acalatā adhiṭṭhānaṃ nāma. Pathaviyā upekkhanaṃ nāma vikārānāpatti. Aññatrāti aññaṃ. Sabhāvarasalakkhaṇeti ettha bhāvoti aviparītatā vijjamānatā, saha bhāvena sabhāvo, aviparīto attano bodhiparipācanakiccasaṅkhāto raso, anavajjavatthupariccāgādisaṅkhātaṃ lakkhaṇañca sabhāvarasalakkhaṇaṃ, tato sammasato. Dhammatejenāti ñāṇatejena. Calatāti calatāya kampanatāya. Sesīti sayi. Mā bhāthāti mā bhāyittha. Sabbītiyoti sabbā ītiyo upaddavā taṃ vivajjantu.
Sumedhakathāvaṇṇanā niṭṭhitā.
Pavacchatīti deti. Yogenāti upāyena. Samiṃsūti sannipatiṃsu. Appattamānasāti appattaarahattā bhikkhū garahitā bhavanti. Rittāti suññā antarahitā. Sālakalyāṇī nāma eko rukkho. Buddhacakkavattikāleyeva kira ekāheneva uppajjati.
Liṅgasampattīti purisaliṅgatā. Hetūti tihetukapaṭisandhitā. Guṇasampattīti abhiññāsamāpattilābhitā. Adhikāroti buddhānaṃ sakkārakaraṇaṃ. Chandatāti buddhattappattiyaṃ chandasamāyogo. Sabbaṅgasampannāti aṭṭhaṅgāni samodhānetvā katapaṇidhānā. Pakkhikāti pīṭhasappikā. Paṇḍakāti ubhayaliṅgarahitā. Bodhisattā ca brahmalokūpapattipaṭhamakappikesu kālesu ubhayaliṅgarahitā honti, na pana paṇḍakapariyāpannāti etamatthaṃ dassetuṃ 『『pariyāpannā na bhavantī』』ti vuttaṃ, yathāvuttesu vā dosesu sabbesu pariyāpannā na bhavanti, bodhisattesu vā pariyāpannā tadantogadhā, paricchinnasaṃsārattā vā pariyāpannā bodhisattā ubhatobyañjanapaṇḍakā na bhavantīti attho. Sabbattha suddhagocarā yasmā, tasmā micchādiṭṭhiṃ na sevanti. Micchādiṭṭhinti natthikāhetukākiriyadiṭṭhiṃ. Bhavābhaveti khuddake ceva mahante ca bhave. Bhojaputteti luddake. Lagananti saṅgo. Aññathāti līnatā. Gāmaṇḍalāti gāmadārakā. Rūpanti vippakāraṃ. Ayaṃ tāva nidānakathā yāya abhidhammassa buddhabhāsitatāsiddhīti atthayojanā kātabbā.
Nidānakathāvaṇṇanā niṭṭhitā.
- Cittuppādakaṇḍaṃ
Tikamātikāpadavaṇṇanā
Idāni paṭiññātakathaṃ kātuṃ 『『idāni iti me…pe… kathanokāso sampatto』』tiādimāha. Ito paṭṭhāyāti kusaladhammapadato paṭṭhāya.
我來為您直譯這段巴利文: 凡充滿者,其水必完全溢出。"此等"因一佈施波羅蜜有多種方式而作複數說明。"所得守護"為語句補充,或為處格賓格。"於四地"即于別解脫等防護地。"心不二"即不成為時而忍時而不忍,對某人忍對某人不忍如是二分之心。"實諦道"即所見等和未見等如實之事。"決定"即善行決定,于所受持善事不動名為決定。"對地無動"即不生變異。"除"即其他。"自性味相"此中性即不顛倒、存在,與性俱為自性,不顛倒的自身成熟菩提作用為味,無過施捨等為相,是為自性味相,從彼思維。"法威"即智威。"動"即以動搖。"臥"即躺。"勿怕"即勿恐懼。"一切災"即一切災難離彼。 善慧論注結束。 "宣說"即給予。"方便"即方法。"集合"即聚集。"未得意"即未得阿羅漢果的比丘受呵責。"空"即空無消失。"娑羅迦利雅尼"是一棵樹。據說只在佛與轉輪王時一日生起。 "相具足"即男性相。"因"即三因結生。"德具足"即得神通等至。"增上"即對佛作供養。"欲"即于證佛果有欲。"具一切支"即集合八支作愿。"跛者"即以椅代足行者。"黃門"即無兩性者。菩薩于梵世再生及最初劫時無兩性,但非屬黃門類,為顯此義故說"不屬",或於如上所說諸過中皆不屬,或不屬於菩薩中,或不屬限定輪迴故,菩薩不成為兩性黃門,此為其義。因於一切處行為清凈,故不隨邪見。"邪見"即無因無作見。"有非有"即小與大有。"波阇子"即獵人。"執著"即執。"異"即卑劣。"村童"即村中兒童。"色"即變異。此為因緣論,由此成就阿毗達磨為佛說,應如是作義連線。 因緣論注結束。 1.心生品 三法目錄語注 今為作所許說而說"今如是我......乃至......說機已至"等。"從此"即從善法句開始。
1.Sabbapadehi laddhanāmoti tīsupi padesu vedanāsaddassa vijjamānattā tena laddhanāmo sabbapadehi laddhanāmo hoti. Nanu sukhāya vedanāya sampayuttā dhammāti cattāri padāni, evaṃ sesesupīti dvādasetāni padāni, na tīṇīti vedanāsaddassa padattayāvayavattaṃ sandhāya 『『sabbapadehī』』ti vucceyya, na yuttaṃ. 『『Vedanāyā』』ti hi visuṃ padaṃ na kassaci padassa avayavo hoti, nāpi sukhādipadabhāvaṃ bhajatīti tena laddhanāmo kathaṃ sabbapadehi laddhanāmo siyāti? Adhippetappakāratthagamakassa padasamudāyassa padattā. Pajjati avabujjhīyati etenāti hi padaṃ, 『『sukhāya vedanāya sampayuttā dhammā』』ti etena ca padasamudāyena yathādhippeto attho samatto viññāyati, tasmā so padasamudāyo 『『pada』』nti vuccati. Evaṃ itarepi veditabbā. Tasmā tesaṃ tiṇṇaṃ samudāyānaṃ avayavena laddhanāmo sabbapadehi laddhanāmoti yutto.
Ganthato ca atthato cāti ettha hetupadasahetukapadādīhi sambandhattā ganthato ca hetuatthasahetukatthādīhi sambandhattā atthato ca aññamaññasambandho veditabbo. Sahetukahetusampayuttadukā hi hetuduke hetūhi sambandhattā hetudukasambandhā, hetusahetukaduko hetudukasahetukadukasambandho ubhayekapadavasena. Tathā hetuhetusampayuttaduko hetudukahetusampayuttadukasambandho , nahetusahetukaduko ekadvipadavasena hetudukasahetukadukasambandhoti. Kaṇṇikā viyāti pupphamayakaṇṇikā viya. Ghaṭā viyāti pupphahatthakādīsu pupphādīnaṃ samūho viya. Kaṇṇikāghaṭādīsu hi pupphādīni vaṇṭādīhi aññamaññasambandhāni hontīti tathāsambandhatā etesaṃ dukānaṃ vuttā. Dukasāmaññatoti aññehi hetudukādīhi dukavasena samānabhāvā. Aññehīti sārammaṇadukādīhi. Asaṅgahito padeso yesaṃ atthi, te sappadesā. Yesaṃ pana natthi, te nippadesā.
『『Kacci nu bhoto kusala』』nti evaṃ pucchitamevatthaṃ pākaṭaṃ katvā pucchituṃ 『『kacci bhoto anāmaya』』nti vuttaṃ, tasmā kusalasaddo anāmayattho hoti. Bāhitikasutte (ma. ni.
我來為您直譯這段巴利文: "以一切句得名"即因在三句中都有"受"字,由此得名為以一切句得名。難道不是"與樂受相應諸法"等四句,如是其餘也是,共十二句,非三句?若就"受"字為三句支分而說"以一切句",不合理。因為"受"作為獨立的句,不成為任何句的支分,也不分享樂等句的狀態,如何由此得名能成為以一切句得名?因為表達所意義的句組為句。因為"句"即由此瞭解,以"與樂受相應諸法"等句組完全瞭解如所意的義,故彼句組稱為"句"。如是其他也應了知。因此,由彼三組的支分得名為以一切句得名是合理的。 "從文與義"此中,因與因句無因句等相連故從文,與因義無因義等相連故從義,應知互相關連。因為有因與因相應二法因與因二法中與諸因相連故與因二法相連,因無因二法與因二法無因二法相連依一二句。如是因與因相應二法與因二法因相應二法相連,無因有因二法依一二句與因二法有因二法相連。"如花蕊"即如花制花蕊。"如聚"即如花束等中花等的聚集。因為在花蕊聚等中花等以花莖等互相關連,故說彼等二法如是關連。"由二法共性"即與其他因二法等以二法方式相同性。"其他"即所緣二法等。有未攝部分者為有分,無者為無分。 如"貴人安好否"如是問已,為使義明顯而問"貴人無病否",因此安好字義為無病。在外衣經中...
2.361) bhagavato kāyasamācārādayo vaṇṇentena dhammabhaṇḍāgārikena 『『yo kho, mahārāja, kāyasamācāro anavajjo』』ti kusalo kāyasamācāro vutto. Na hi bhagavato sukhavipākaṃ kammaṃ atthīti sabbasāvajjarahitā kāyasamācārādayo kusalāti vuttā. Kusalesu dhammesūti ca bodhipakkhiyadhammā 『『kusalā』』ti vuttā. Te ca vipassanāmaggaphalasampayuttā na ekantena sukhavipākāyevāti anavajjattho kusalasaddo. Aṅgapaccaṅgānanti kusalasaddayogena bhummatthe sāmivacanaṃ, aṅgapaccaṅgānaṃ vā nāmakiriyāpayojanādīsūti attho. Naccagītassāti ca sāmivacanaṃ bhummatthe, naccagītassa visesesūti vā yojetabbaṃ. Kusalānaṃ dhammānaṃ samādānahetu evamidaṃ puññaṃ pavaḍḍhatīti puññavipākanibbattakakammaṃ 『『kusala』』nti vuttaṃ. Dhammā hontīti suññadhammattā sabhāvamattā hontīti attho. Evaṃ dhammesu dhammānupassīti etthāpi suññatattho dhammasaddo daṭṭhabbo.
Salayanti…pe… viddhaṃsentīti ettha purimassa purimassa pacchimaṃ pacchimaṃ atthavacanaṃ. Atha vā salanassa atthadīpanāni calanādīni tīṇi tadaṅgappahānādīhi yojetabbāni. Appahīnabhāvena santāne sayamānā akusalā dhammā rāgādiasucisampayogato nānāvidhadukkhahetuto ca kucchitena ākārena sayanti. Ñāṇavippayuttānampi ñāṇaṃ upanissayapaccayo hotīti sabbepi kusalā dhammā kusena ñāṇena pavattetabbāti kusalā. Uppannaṃsānuppannaṃsabhāgesu saṅgahitattā ubhayabhāgagataṃ saṃkilesapakkhaṃ pahānānuppādanehi lunanti sammappadhānadvayaṃ viya.
Sattādigāhakānaṃ cittānaṃ gocarā sattādayo viya paññāya upaparikkhiyamānā na nissabhāvā, kintu attano sabhāvaṃ dhārentīti dhammā. Na ca dhāriyamānasabhāvā añño dhammo nāma atthi. Na hi ruppanādīhi aññe rūpādayo, kakkhaḷādīhi ca aññe pathavīādayo dhammā vijjantīti. Aññathā pana avabodhetuṃ na sakkāti nāmavasena viññātāviññāte sabhāvadhamme aññe viya katvā 『『attano sabhāvaṃ dhārentī』』ti vuttaṃ. Sappaccayadhammesu visesaṃ dassento 『『dhārīyanti vā paccayehī』』ti āha. Dhārīyantīti upadhārīyanti, lakkhīyantīti attho.
我來為您直譯這段巴利文: 法藏師描述世尊的身行等時說"大王,凡無過身行"即善身行。因為世尊無樂報業,故說身行等離一切過為善。又于"善法中"說菩提分法為"善"。彼等與觀智道果相應非唯一樂報,故善字義為無過。"諸肢支"因與善字相連為處格屬格,或於諸肢支名動作目的等中之義。"舞樂"亦為處格屬格,或應連線于舞樂差別中。因受持諸善法此福增長,故生福報之業說為"善"。"為法"即因空法性唯為自性之義。如是"於法觀法"中亦應見法字為空性義。 "動搖......乃至......破壞"此中前前之後后為義說。或者動搖的義說為動搖等三,應以分斷斷等相配。以未斷狀態在相續中安住的不善法,因與貪等不凈相應及為種種苦因,以醜惡方式而住。因與智不相應者亦為智的依止緣,故一切善法應以智犁而轉為善。于已生未生種類中攝故,二分所攝的煩惱分以斷與令不生而割斷如二正勤。 取著眾生等諸心的所緣如眾生等,被慧觀察時非無自性,而是持自性故為法。無有除所持自性外的其他名為法者。因為無有除變壞等外的其他色等,除堅等外的其他地等法。然而不能以其他方式了知,故對以名而知未知的自性法如其他而說"持自性"。顯示有緣法的特殊而說"或為諸緣所持"。"被持"即被觀察,義為被了知。
Akusalāti kusalapaṭisedhanamattaṃ kusalābhāvamattavacanaṃ tadaññamattavacanaṃ vā etaṃ na hoti, kintu tappaṭipakkhavacananti dassetuṃ 『『mittapaṭipakkhā amittā viyā』』tiādi vuttaṃ. Tappaṭipakkhavacanatā ca abyākatatatiyarāsivacanena viññāyati. Yadi hi kusalābhāvamattavacanaṃ akusalasaddo, tena na koci dhammo vuttoti abyākatavacaneneva ca tatiyo rāsi vutto na siyā, kusalā ceva dhammā abyākatā cāti dukovāyaṃ āpajjati, na tiko, evañca sati akusalavacanena na koci attho. Atha siyā, 『『anabyākatā』』ti ca vattabbaṃ siyā kusalānaṃ viya abyākatānañca abhāvamattasambhavā, tasmā abhāvamattavacane abyākatabhāvamattaṃ viya kusalābhāvamattaṃ akusalaṃ na koci rāsīti 『『abyākatā』』ti tatiyo rāsi na siyā. Tatiyarāsibhāvena ca abyākatā vuttāti akusalo ca eko rāsīti viññāyati. Tasmā nābhāvavacanatā, sabhāvadhāraṇādiatthena dhammasaddena samānādhikaraṇabhāvato ca akusalasaddassa kusalābhāvamattavacanatā na hoti, nāpi tadaññamattavacanatā tatiyarāsivacanato eva. Yadi hi kusalehi aññe akusalā cetasikehi aññe acetasikā viya, kusalākusalavacanehi sabbesaṃ dhammānaṃ saṅgahitattā asaṅgahitassa tatiyarāsissa abhāvā cetasikaduko viya ayañca duko vattabbo siyā 『『kusalā dhammā akusalā dhammā』』ti, na 『『abyākatā』』ti tatiyo rāsi vattabbo, vutto ca so, tasmā na tadaññamattavacanaṃ akusalasaddo, pārisesena tappaṭipakkhesu a-kārassa payogadassanato loke 『『amittā』』ti sāsane 『『alobho』』ti idhāpi tappaṭipakkhavacanatā akusalasaddassa siddhā, tattha niruḷhattā ca na itaravacanatā, tappaṭipakkhabhāvo ca viruddhasabhāvattā tappaheyyabhāvato ca veditabbo, na kusalavināsanato. Na hi kusalā akusalehi pahātabbā, mahābalavatāya pana kusalāyeva payoganipphāditā sadānusayite akusale tadaṅgavikkhambhanasamucchedavasena pajahantīti.
我來為您直譯這段巴利文: "不善"並非僅是否定善或僅說無善或僅說異於彼,而是為顯示此為對立語而說"如敵為友之對立"等。對立語性由無記第三類語而了知。因為若不善字僅說無善,則不說任何法,而以無記語說第三類則不應有,只成為善法與無記法二類,非三類,如是則不善語無任何義。若如是,則應說"非無記",因為如善及無記唯可能無,因此若為唯說無,如無記性唯無善性為不善非任何類,則"無記"不應為第三類。而以第三類說無記,故了知不善為一類。因此非無義說,因與以持自性等義的法字同位,故不善字非唯說無善,也非唯說異於彼,因第三類語故。因為若不善異於善如非心所異於心所,由善不善語攝一切法,因無未攝的第三類,如心所二法,此亦應說為"善法不善法"之二法,不應說"無記"為第三類,而彼已說,故不善字非唯說異於彼。由遍余,因見a-字用於對立,如世間"非友",教中"無貪",此中亦成就不善字為對立語,因安立於彼故非余語,對立性應由相違自性及應彼所斷而知,非由破壞善。因為善非應由不善所斷,而是由強力的善由修習成就以分斷、鎮伏、斷除方式斷除常隨眠的不善。
Nabyākatāti akathitā. Kathaṃ panete akathitā honti, nanu 『『sukhāya vedanāya sampayuttā』』tiādīhi tikadukapadehi cakkhuviññāṇādivacanehi phassādivacanehi ca kathitāti? No na kathitā, tāni pana vacanāni idha anadhippetāni avuttattā ananuvattanato. Na hi 『『sukhāya vedanāya sampayuttā dhammā』』tiādiṃ vatvā 『『abyākatā』』ti vuttaṃ, tasmā na tāni idha anuvattantīti tabbacanīyabhāvena akathitatā na hoti, kusalākusalavacanāni pana idha vuttattā anuvattantīti tabbacanīyabhāvena akathitatā ñāyatīti 『『kusalākusalabhāvena akathitāti attho』』ti āha. Na byākatāti vā avipākā, abyākatavacaneneva ca avipākatthā ñāyanti. Na hi bhagavato vacanaṃ ñāpakasādhanīyaṃ, āsayānusayacariyādikusalena bhagavatā yesaṃ avabodhanatthaṃ dhammā vuttā tesaṃ vacanānantaraṃ tadatthapaṭivedhato, pacchimehi pana yathā tesaṃ avabodhanatthaṃ bhagavatā taṃ taṃ vacanaṃ vuttaṃ, yathā ca tehi tadattho paṭividdho, taṃ sabbaṃ ācariye payirupāsitvā sutvā veditabbaṃ hoti, tasmā kāraṇaṃ avatvā 『『kusalākusalabhāvena akathitāti attho』』ti āha. Yo ca vadeyya 『『akusalavipākabhāvena akathitattā, kusalā abyākatāti āpajjanti, kusalavipākabhāvena akathitattā akusalāpī』』ti, sopi 『『aññāpakasādhanīyavacano bhagavā』』ti nivāretabbo anuvattamānavacanavacanīyabhāvena akathitassa ca abyākatabhāvato. Na hi avipākavacanaṃ vuttaṃ kusalavacanañca avuttaṃ, yato avipākavacanassa adhikatabhāvo kusalassa ca tabbacanīyabhāvena akathitabhāvo siyā, tasmā na kusalānaṃ abyākatatā, evaṃ akusalānañca anabyākatabhāve yojanā kātabbā.
Atha vā vi-saddo virodhavacano, ā-saddo abhimukhabhāvappakāsano, tasmā attano paccayehi aññamaññavirodhābhimukhā katā, lakkhaṇavirodhato vināsakavināsitabbato cāti byākatā, kusalākusalā. Na byākatāti abyākatā. Te hi lakkhaṇato kusalākusalā viya viruddhā na honti. Na hi avipākatā dukkhavipākatā viya sukhavipākatāya sukhavipākatā viya ca dukkhavipākatāya sukhadukkhavipākatāhi virujjhatīti nāpi te kiñci pajahanti, na ca te kenaci pahātabbāti ayamettha attanomati.
Anavajjasukhavipākalakkhaṇāti ettha natthi etesaṃ avajjanti anavajjā, garahitabbabhāvarahitā niddosāti attho. Tena nesaṃ agarahitabbabhāvaṃ dasseti, na gārayhavirahamattaṃ . Aññepi atthi niddosā abyākatāti anavajjavacanamattena tesampi kusalatāpattidosaṃ disvā taṃ pariharituṃ sukhavipākavacanaṃ āha. Avajjapaṭipakkhā vā idha anavajjāti vuttā, na bāhitikasutte (ma. ni.
我來為您直譯這段巴利文: "無記"即未說。如何是未說?難道不是以"與樂受相應"等三法二法句、以眼識等語、以觸等語而說?不,非未說,但彼等諸語此處非所意,因不說故不隨轉。因為說"與樂受相應諸法"等后未說"無記",故彼等此處不隨轉,故非以彼所說性而未說,但善不善語此處已說故隨轉,故以彼所說性而未說而了知,故說"義為未以善不善性而說"。或"無記"即無異熟,以無記語即了知無異熟義。因為世尊語非應由能知能立,因世尊善知意樂隨眠行等,為令彼等了知而說法,說后即通達其義,但後人應親近阿阇黎聽聞而知世尊如何為彼等了知而說此彼語,及彼等如何通達其義,故不說因而說"義為未以善不善性而說"。若有說"因未說不善異熟性,善成無記,因未說善異熟性,不善亦然",彼亦應以"世尊語非應由他知能立"而遮止,因隨轉語所說性而未說者為無記性。因為非說無異熟語而不說善語,由此無異熟語為已說而善以彼所說性為未說,故善非無記性,如是不善非無記性亦應如是連線。 或者"vi"字為相違義,"ā"字顯示趣向性,故為自己諸緣所作互相相違趣向,因相違相及壞者可壞性為記,即善不善。"非記"即無記。彼等從相不如善不善相違。因為非異熟性不如苦異熟性與樂異熟性、如樂異熟性與苦異熟性相違于苦樂異熟性,彼等亦不斷任何,亦非應為任何所斷,此為此處自己意見。 "無過樂異熟相"此中,無彼等之過為無過,義為離應呵責性無過。由此顯示彼等不應呵責性,非僅離可呵。因見僅以無過語其他無過無記亦成善性過失,為避免此而說樂異熟語。或此處說無過為過之對立,非如外衣經中...
2.361) viya paṭippassaddhāvajjā virahitāvajjamattā vā, tasmā anavajjavacanena avajjavināsanabhāvo dassito. Abyākatehi pana visiṭṭhaṃ kusalākusalānaṃ sādhāraṇaṃ savipākatālakkhaṇanti tasmiṃ lakkhaṇe visesadassanattaṃ sukhavipākavacanaṃ avoca. Siddho hi purimeneva akusalābyākatehi kusalānaṃ visesoti. Sukho vipāko etesanti sukhavipākā. Tena kusalākusalānaṃ sāmaññe vipākadhammabhāve sukhavipākavipaccanasabhāvaṃ dasseti, na tesaṃ sukhavipākasabbhāvameva. Anavajjā ca te sukhavipākā cāti anavajjasukhavipākā. Kusalā lakkhīyanti etenāti lakkhaṇaṃ, anavajjasukhavipākalakkhaṇaṃ etesanti anavajjasukhavipākalakkhaṇā. Nanu te eva kusalā anavajjasukhavipākā, kathaṃ te sayameva attano lakkhaṇaṃ hontīti? Viññātāviññātasaddatthabhāvena lakkhaṇalakkhitabbabhāvayuttito. Kusalasaddatthavasena hi aviññātā kusalā lakkhitabbā honti, anavajjasukhavipākasaddatthabhāvena viññātā lakkhaṇanti yuttametaṃ. Atha vā lakkhīyatīti lakkhaṇaṃ, sabhāvo. Anavajjasukhavipākā ca te lakkhaṇañcāti anavajjasukhavipākalakkhaṇā, anavajjasukhavipākā hutvā lakkhiyamānā sabhāvā kusalā nāmāti attho.
Atha vā anavajjavacanena anavajjattaṃ āha, sukhavipākavacanena sukhavipākattaṃ, tasmā anavajjañca sukhavipāko ca anavajjasukhavipākaṃ, taṃ lakkhaṇaṃ etesaṃ karaṇatthe ca kammatthe ca lakkhaṇasadde sabhāvabhūtanti anavajjasukhavipākalakkhaṇā, anavajjasukhavipākasabhāvena lakkhiyamānā taṃsabhāvavanto ca kusalāti vuttaṃ hoti. Tattha anavajjavacanena pavattisukhataṃ kusalānaṃ dasseti, sukhavipākavacanena vipākasukhataṃ. Purimañhi attano pavattisabhāvavasena lakkhaṇatāvacanaṃ, pacchimaṃ kālantare vipākuppādanasamatthatāyāti. Tathā purimena kusalānaṃ attasuddhiṃ dasseti , pacchimena visuddhavipākataṃ. Purimena ca kusalaṃ akusalasabhāvato nivatteti, pacchimena abyākatasabhāvato savipākattadīpakattā pacchimassa. Purimena vā vajjapaṭipakkhabhāvadassanato kiccaṭṭhena rasena akusalaviddhaṃsanarasataṃ dīpeti, pacchimena sampattiatthena iṭṭhavipākarasataṃ. Purimena ca upaṭṭhānākāraṭṭhena paccupaṭṭhānena vodānapaccupaṭṭhānataṃ dasseti, pacchimena phalatthena sukhavipākapaccupaṭṭhānataṃ. Purimena ca yonisomanasikāraṃ kusalānaṃ padaṭṭhānaṃ vibhāveti. Tato hi te anavajjā jātāti. Pacchimena kusalānaṃ aññesaṃ padaṭṭhānabhāvaṃ dasseti. Te hi sukhavipākassa kāraṇaṃ hontīti. Ettha ca sukhavipākasadde sukhasaddo iṭṭhapariyāyavacananti daṭṭhabbo. Iṭṭhacatukkhandhavipākā hi kusalā, na sukhavedanāvipākāva. Saṅkhāradukkhopasamasukhavipākatāya ca sambhavo eva natthi. Na hi taṃvipākoti. Yadi pana vipākasaddo phalapariyāyavacanaṃ, nissandavipākena iṭṭharūpenāpi sukhavipākatā yojetabbā.
我來為您直譯這段巴利文: 如息滅之過或僅離過,故以無過語顯示滅過性。言樂異熟為于相中顯示善不善共有而異於無記的有異熟相之特殊。因為善異於不善無記已由前說成就。樂異熟為彼等之異熟。由此顯示善不善共同為異熟法性中有樂異熟成熟自性,非僅彼等有樂異熟。無過且彼等樂異熟為無過樂異熟。善由此被了知為相,有此無過樂異熟相為彼等為無過樂異熟相。難道彼等善即是無過樂異熟,如何彼等自身成為自己的相?因已知未知語義性而相與所相性合理。因為依善字義未知的善為所相,以無過樂異熟語義性已知為相,此為合理。或被了知為相,即自性。無過樂異熟且彼等為相為無過樂異熟相,義為成為無過樂異熟而被了知自性名為善。 或者以無過語說無過性,以樂異熟語說樂異熟性,故無過與樂異熟為無過樂異熟,彼為彼等之相,于作具格與業格中相字為自性,故為無過樂異熟相,即說以無過樂異熟自性被了知及具彼自性為善。此中以無過語顯示善的轉起樂性,以樂異熟語顯示異熟樂性。因為前者依自轉起自性而說相性,後者依他時生異熟能力。如是前者顯示善的自清凈,後者顯示清凈異熟性。前者令善離不善自性,後者因顯示有異熟而令離無記自性。或前者因顯示為過之對立故以作用義味顯示破壞不善味,後者以成就義顯示可意異熟味。前者以現起義現前顯示清凈現前性,後者以果義顯示樂異熟現前性。前者顯明如理作意為善的足處,因此彼等成為無過。後者顯示善為其他之足處,因彼等為樂異熟之因。此中應見樂異熟語中樂字為可意之異名。因為善有可意四蘊異熟,非唯樂受異熟。又因行苦寂止樂異熟性必無可能。因彼非異熟。若異熟字為果之異名,應以等流異熟可意色等連線樂異熟性。
Sāvajjadukkhavipākalakkhaṇāti ettha ca vuttavidhianusārena attho ca yojanā ca yathāsambhavaṃ veditabbā. Vipākārahatā kusalākusalānaṃ lakkhaṇabhāvena vuttā, tabbhāvena akathitā abyākatā avipākārahasabhāvā hontīti āha 『『avipākalakkhaṇā abyākatā』』ti. Yatheva hi sukhadukkhavipākārahā sukhadukkhavipākāti evaṃlakkhaṇatā kusalākusalānaṃ vuttā, evamidhāpi avipākārahā avipākāti evaṃlakkhaṇatā abyākatānaṃ vuttā. Tasmā 『『ahosi kammaṃ nāhosi kammavipāko na bhavissati kammavipāko natthi kammavipāko, atthi kammaṃ natthi kammavipāko na bhavissati kammavipāko, bhavissati kammaṃ na bhavissati kammavipāko』』ti (paṭi. ma.
我來為您直譯這段巴利文: "有過苦異熟相"此中應依所說方法隨宜了知義與連線。說以有異熟性為善不善之相,以彼性未說的無記為無異熟性自性,故說"無記為無異熟相"。如說善不善以堪能樂苦異熟為樂苦異熟如是相性,如是此中亦說無記以堪能無異熟為無異熟如是相性。因此"有業無業異熟,將無業異熟,無業異熟;有業無業異熟,將無業異熟;將有業將無業異熟"如(發趣論...)
1.234) evaṃpakārānaṃ kusalākusalānaṃ kusalākusalabhāvānāpatti abyākatabhāvāpatti vā na hoti. Na hi te sukhadukkhavipākārahā na honti vipākadhammattā, avipākārahā vā na honti avipākadhammattābhāvāti.
Kusalāti vā dhammāti vātiādīnīti kusaladhammapadāni dve, akusaladhammapadāni dve, abyākatadhammapadāni dveti. Ekatthanānatthānīti visuṃ visuṃ dvinnaṃ dvinnaṃ aññamaññāpekkhaṃ ekatthanānatthataṃ codeti, na channaṃ. Dosamettha vattukāmo codako pucchatīti ñatvā ācariyo āha 『『kiñcetthā』』ti. Ettha ekatthanānatthatāyaṃ kiñci vattabbaṃ asamattā te codanā, avasiṭṭhaṃ tāva brūhīti vuttaṃ hoti. Yadi ekatthāni indasakkasaddānaṃ viya saddamatte eva bhedo, evaṃ kusaladhammasaddānaṃ, na attheti. Yathā 『『indo sakko』』ti vutte 『『indo indo』』ti vuttasadisaṃ hoti, evaṃ 『『kusalā dhammā』』ti idaṃ vacanaṃ 『『kusalā kusalā』』ti vuttasadisaṃ hoti. Evaṃ itaresupi 『『akusalā akusalā』』ti vuttasadisatā 『『abyākatā abyākatā』』ti vuttasadisatā ca yojetabbā. Atha nānatthāni, indakuverasaddānaṃ viya saddato atthato ca kusaladhammasaddānaṃ bhedo, tathā akusaladhammasaddādīnanti chahi padehi catūhi padehi ca cha cattāro ca atthā bhinnā vuttāti kusalattikādīnaṃ kusalachakkādibhāvo, hetudukādīnañca hetucatukkādibhāvo āpajjatīti.
Nanu tiṇṇaṃ dhammasaddānaṃ tiṇṇaṃ indasaddānaṃ viya rūpābhedā atthābhedoti chakkabhāvo na bhavissati, tasmā evamidaṃ vattabbaṃ siyā 『『tikadukānaṃ catukkatikabhāvo āpajjatī』』ti, na vattabbaṃ, tiṇṇaṃ dhammasaddānaṃ ekatthānaṃ tiṇṇaṃ indasaddānaṃ viya vacane payojanābhāvā vuttānaṃ tesaṃ māsasaddānaṃ viya abhinnarūpānañca atthabhedo upapajjatīti, evamapi yathā eko māsasaddo abhinnarūpo kālaṃ aparaṇṇavisesaṃ suvaṇṇamāsañca vadati, evaṃ dhammasaddopi eko bhinne atthe vattumarahatīti kālādīnaṃ māsapadatthatāya viya tabbacanīyabhinnatthānaṃ dhammapadatthatāya abhedoti catukkatikabhāvo eva āpajjatīti, nāpajjati ekassa saddassa jātiguṇakiriyābhinnānaṃ anabhidhānato. Na hi māsa-saddo eko jātibhinnānaṃ kālādīnaṃ antarena sarūpekasesaṃ vācako hoti. Idha ca yadi sarūpekaseso kato siyā, dutiyo tatiyo ca dhamma-saddo na vattabbo siyā, vutto ca so, tasmā kusalādi-saddā viya abhinnakusalādijātīsu rūpasāmaññepi māsa-saddā viya tayo vinivattaaññajātīsu vattamānā tayo dve ca dhamma-saddā āpannāti tikadukānaṃ chakkacatukkabhāvo eva āpajjatīti.
我來為您直譯這段巴利文: 如是類善不善不成善不善性或不成無記性。因為彼等非不堪能樂苦異熟,因為是異熟法性,亦非不堪能無異熟,因為無無異熟法性。 "善"或"法"或等為善法句二,不善法句二,無記法句二。"同義異義"質問各各二者互相相待同義異義性,非六者。知此欲說過失而問者,阿阇黎說"此中如何"。此中於同義異義性汝質問不完全,請先說餘者。若如因陀羅帝釋字僅在語中差別而同義,如是則善法字,非義。如說"因陀羅帝釋"如說"因陀羅因陀羅",如是"善法"此語如說"善善"。如是其他亦應連線如說"不善不善"性,如說"無記無記"性。若異義,如因陀羅俱毗羅字在語與義上善法字差別,如是不善法字等,則以六句四句說六義四義差別,故成善等三法為善六等,因二法等為因四等。 難道三法字如三因陀羅字語無差別義無差別故不成六?故應如是說"成四三法",不應說,因三法字同義如三因陀羅字說無目的,且如所說彼等月字語無差別而義差別成立,如是亦如一月字語無差別說時、穀類差別、金重,如是法字亦一不應說差別義,如時等為月句義,如是所說差別義為法句義無差別,故僅成四三法。不成,因一字不表示種類、德性、作用差別。因為月字一不離形體剩餘而表示時等種類差別。此中若作形體剩餘,不應說第二第三法字,而彼已說,故如善等字于無差別善等種類中語共同性,如月字三于除其他種類中轉起三二法字已得,故善等三法二法僅成六四。
Padānañca asambandhoti kusaladhammapadānaṃ aññamaññaṃ tathā akusaladhammapadānaṃ abyākatadhammapadānañca asambandho āpajjatīti attho. Dvinnaṃ dvinnañhi icchito sambandho, na sabbesaṃ channaṃ catunnaṃ vā aññamaññanti. Idaṃ pana kasmā codeti, nanu nānatthatte sati atthantaradassanatthaṃ vuccamānesu dhamma-saddesu kusalākusalābyākata-saddānaṃ viya asambandho vutto yutto evāti? Saccametaṃ, asambandhaṃ pana siddhaṃ katvā purimacodanā katā 『『tikadukānaṃ chakkacatukkabhāvo āpajjatī』』ti, idha pana taṃ asambandhaṃ sādhetuṃ idaṃ coditanti veditabbaṃ. Atha vā evamettha yojanā kātabbā – yadi pana chakkacatukkabhāvaṃ na icchasi, padānaṃ sambandhena bhavitabbaṃ yathāvuttanayena, so ca samānavibhattīnaṃ dvinnaṃ dvinnaṃ sambandho ekatthatte sati yujjeyya, tvaṃ pana nānatthataṃ vadasīti padānañca te asambandho āpajjati, neva nāpajjatīti. Niyamanattho ca-saddo. Pubbāpara…pe… nippayojanāni nāma hontīti chakkacatukkabhāvaṃ anicchantassa, nānatthataṃ pana icchantassāti adhippāyo. Avassañca sambandho icchitabbo pubbāparavirodhāpattitoti dassetuṃ 『『yāpi cesā』』tiādimāha. Pucchā hi padavipallāsakaraṇena dhammā eva kusalāti kusaladhamma-saddānaṃ idha uddiṭṭhānaṃ ekatthataṃ dīpeti, tava ca nānatthataṃ vadantassa neva hi dhammā kusalāti katvā tāyapi pucchāya virodho āpajjati, vuccati ca tathā sā pucchāti na nānatthatā yujjati.
Aparo nayoti 『『kusalā dhammā』』tiādīnaṃ dvinnaṃ dvinnaṃ ekatthattameva tiṇṇaṃ dhammasaddānaṃ ekatthanānatthattehi codeti. Tiṇṇaṃ dhammānaṃ ekattātiādimhi yathā tīhi inda-saddehi vuccamānānaṃ indatthānaṃ indabhāvena ekattā tato anaññesaṃ sakkapurindadasahassakkhasaddatthānaṃ ekattaṃ, evaṃ tiṇṇaṃ dhamma-saddatthānaṃ dhammabhāvena ekattā tato anaññesaṃ kusalākusalābyākata-saddatthānaṃ ekattaṃ āpajjatīti attho. Dhammo nāma bhāvoti sabhāvadhāraṇādinā atthena dhammoti vutto, so ca sabhāvasseva hoti, nāsabhāvassāti iminā adhippāyena vadati. Hotu bhāvo, tato kinti? Yadi tiṇṇaṃ dhammasaddānaṃ nānatthatā, tīsu dhammesu yo koci eko dhammo bhāvo, tato anaññaṃ kusalaṃ akusalaṃ abyākataṃ vā ekekameva bhāvo. Bhāvabhūtā pana dhammā aññe dve abhāvā hontīti tehi anaññe kusalādīsu dve ye keci abhāvā. Yopi ca so eko dhammo bhāvoti gahito, sopi samānarūpesu tīsu dhammasaddesu ayameva bhāvattho hotīti niyamassa abhāvā aññassa bhāvatthatte sati abhāvo hotīti tato anaññassapi abhāvattaṃ āpannanti kusalādīnaṃ sabbesampi abhāvattāpatti hoti. Na hi indassa amanussatte tato anaññesaṃ sakkādīnaṃ manussattaṃ atthīti.
我來為您直譯這段巴利文: "句無連線"者,善法句互相、不善法句以及無記法句無連線成立,此為其義。蓋兩兩間所求連線,非所有六或四互相。此何以質問?豈非於異義存在時,說法字以顯示他義,如善不善無記字無連線說為合理?誠然如是,然已成立無連線后前質問"成六四法",此處質問此無連線以為證成應當了知。或復如是應作連線:若汝不欲六四法性,則當以句連線如前所說方法,且同格兩兩連線于同義時應合理,汝卻說異義,故汝句成無連線,非不成連線。"且"字為限定義。前後無意義,對於不欲六四法者,而欲異義,此為本意。必須所求連線以顯示前後相違成立,故說"又此"等。蓋問以句轉換使法即善,此處顯示善法句同義,汝說異義,法非善,則此問亦成相違,說此問非異義合理。 另一種方法質問"善法"等兩兩僅同義,三法字以同義異義質問。如三因陀羅字說時,因陀羅義以因陀羅性同一,非其他帝釋等千字義同,如是三法字義以法性同一,非其他善不善無記字義同。法名為性,以本性持等義說法,彼實唯本性,非非本性,此為本意。設有性,復何所為?若三法字異義,則三法中任一法性,非其他善不善無記各各性。性具法者另二非性,非其他善等中二或若干非性。縱彼一法性已取,亦于同形三法字唯此性義,無限定故,若異性義存在則非性,故非其他亦成非性,則善等皆成非性。非如因陀羅非人性,故其他帝釋等非人性存在。
Nanu evamapi ekassa bhāvattaṃ vinā aññesaṃ abhāvattaṃ na sakkā vattuṃ, tattha ca ekeneva bhāvena bhavitabbanti niyamābhāvato tiṇṇampi bhāvatte siddhe tehi anaññesaṃ kusalādīnampi bhāvattaṃ siddhaṃ hotīti? Na hoti tiṇṇaṃ dhamma-saddānaṃ nānatthabhāvassa anuññātattā. Na hi tiṇṇaṃ bhāvatte nānatthatā atthi, anuññātā ca sā tayāti. Nanu tiṇṇaṃ dhammānaṃ abhāvattepi nānatthatā na siyāti? Mā hotu nānatthatā, tava pana nānatthataṃ paṭijānantassa 『『eso doso』』ti vadāmi, na pana mayā nānatthatā ekatthatā vā anuññātāti kuto me virodho siyāti. Atha vā abhāvattaṃ āpannehi dhammehi anaññe kusalādayopi abhāvā eva siyunti idaṃ vacanaṃ aniyamena ye keci dve dhammā abhāvattaṃ āpannā, tehi anaññesaṃ kusalādīsu yesaṃ kesañci dvinnaṃ kusalādīnaṃ abhāvattāpattiṃ sandhāya vuttaṃ ekassa bhāvattā. Yampi vuttaṃ 『『tehi ca añño kusalaparopi abhāvo siyā』』ti, taṃ aniyamadassanatthaṃ vuttaṃ, na sabbesaṃ abhāvasādhanatthaṃ. Ayañhi tattha attho akusalaparassa vā abyākataparassa vā dhammassa bhāvatte sati tehi añño kusalaparopi abhāvo siyāti.
Sabbametaṃ akāraṇanti ettha kāraṇaṃ nāma yutti. Kusalakusalasaddānaṃ viya ekantaekatthataṃ, kusalarūpacakkhuma-saddānaṃ viya ekantanānatthatañca vikappetvā yāyaṃ punarutti chakkacatukkāpatti asambandhavirodhābhāvāpatti dosāropanayutti vuttā, sabbā sā ayutti, tathā ekatthanānatthatābhāvatoti vuttaṃ hoti. Yā yā anumati yathānumati anumatiyā anumatiyā vohārasiddhito. Anumatiyā anurūpaṃ vā yathānumati, yathā anumati pavattā, tathā tadanurūpaṃ vohārasiddhitoti attho. Anumati hi visesanavisesitabbābhāvato accantamabhinnesu katthaci kiriyāguṇādipariggahavisesena avivaṭasaddatthavivaraṇatthaṃ pavattā yathā 『『sakko indo purindado』』ti. Katthaci accantaṃ bhinnesu yathā 『『dhavo khadiro palāso ca ānīyantū』』ti. Katthaci visesanavisesitabbabhāvato bhedābhedavantesu seyyathāpi 『『nīluppalaṃ paṇḍitapuriso』』ti, tāya tāya anumatiyā tadanurūpañca te te vohārā siddhā. Tasmā ihāpi kusaladhamma-saddānaṃ visesanavisesitabbabhāvato visesatthasāmaññatthapariggahena samāne atthe bhedābhedayutte pavatti anumatāti tāya tāya anumatiyā tadanurūpañca siddho eso vohāro. Tasmā vuttaṃ 『『sabbametaṃ akāraṇa』』nti.
Attano attano atthavisesaṃ tassa dīpentīti attanā pariggahitaṃ attanā vuccamānaṃ anavajjasukhavipākādikusalādibhāvaṃ dhamma-saddassa dīpenti tadatthassa tabbhāvadīpanavasenāti adhippāyo. Na hi dhamma-saddo kusalādibhāvo hotīti. Imināvāti 『『dhamma-saddo pariyattiādīsu dissatī』』tiādinā 『『attano sabhāvaṃ dhārentī』』tiādinā ca nayena. So hi sabbattha samāno, na kusala-saddo ārogyādīsu dissatīti 『『kucchite salayantī』』tiādiko, so ca visesanayo 『『ito paraṃ visesamattameva vakkhāmā』』ti etena apanītoti daṭṭhabbo. Na hi kusalādivisesaṃ gahetvā pavattā sukhāya vedanāya sampayuttātiādayo visesāti.
2.Sukhassa ca pahānāti ettha sukhindriyaṃ 『『sukha』』nti vuttaṃ, tañca sukhavedanāva hotīti 『『sukhavedanāyaṃ dissatī』』ti vuttaṃ, na pana 『『tisso imā, bhikkhave, vedanā sukhā vedanā』』tievamādīsu (saṃ. ni.
我來為您直譯這段巴利文: 難道如是亦無一性不能說其他非性,而彼中必須以一性,因無限定故三性成就,則非其他善等性亦成就?不成就,因許三法字異義性。因三性無異義性,而汝許之。難道三法非性亦無異義性?莫有異義性,然汝承認異義性,我說"此過",我不許異義性同義性,故何處有我相違。或者已成非性法非其他善等亦唯非性,此語無限定任二法成非性,非其他善等中任二善等成非性,說依一性。又說"彼等異於善等亦應非性",為顯無限定而說,非為成立一切非性。此中義為不善等或無記等法性時,彼等異於善等亦應非性。 "一切此無因"此中因即理。如善不善字定一義,如善色眼字定異義而分別,此重複說成六四、成無連線無違、過失增加理所說,一切彼非理,如是無同義異義性已說。隨許隨如許,由隨許隨許言說成就。或隨許為隨順許可,如隨許轉起,如是隨順彼言說成就為義。因許可於無能別所別性極無差別中某處以作用德性等攝取差別為開顯未開顯語義而轉起,如"帝釋因陀羅千眼"。某處於極差別,如"喬木柯提羅帕羅娑等當取"。某處於有能別所別性差別無差別,如"青蓮智者",由彼彼許可隨順彼彼言說成就。故此中亦善法字有能別所別性,以別義共義攝取于同義有差別無差別合理轉起已許,由彼彼許可隨順彼而此言說成就。故說"一切此無因"。 "顯自自義別"者,顯法字自攝取自所說無過樂異熟等善等性,由顯示彼義為彼性本意。因法字非善等性。"唯此"者,以"法字于教等見"等及"持自自性"等方法。彼實一切同,善字非見於健等,故以"厭惡"等,彼差別方法由"此後說唯差別"已除應見。因取善等差別而轉起樂受相應等非差別。 2."斷樂"此中說樂根為"樂",彼唯樂受,故說"於樂受見",但非如"諸比丘,此三受樂受"等(相應部)...;
4.249 ādayo) sukha-saddo viya sukhavedanāsaddena samānatthattā. Ayañhi sukhindriyattho sukha-saddo kāyasukhanaṃ kāyānuggahaṃ sātavisesaṃ gahetvā pavatto, na pana sukhā vedanā 『『yaṃ kiñci vedanaṃ vedeti sukhaṃ vā (ma. ni. 1.409), yo sukhaṃ dukkhato』』tievamādīsu (saṃ. ni. 4.253) sukha-saddo viya sātasāmaññaṃ gahetvā pavattoti. Yasmiṃ sati sukhahetūnaṃ pavatti, taṃ sukhamūlaṃ. Buddhuppāde ca kāmasamatikkamādike virāge ca sati sukhahetūnaṃ puññapassaddhiādīnaṃ pavatti hotīti taṃ 『『sukhamūlaṃ sukha』』nti vuttaṃ. Sukhassa ca ārammaṇattā 『『rūpaṃ sukha』』nti vuttaṃ. Puññānīti yadidaṃ vacanaṃ, taṃ sukhassa ca adhivacanaṃ iṭṭhavipākassa adhivacanaṃ tadatthassa iṭṭhavipākavipaccanatoti attho. Sukhapaccayānaṃ rūpādīnaṃ iṭṭhānaṃ ṭhānaṃ okāso saggā nandanañcāti 『『sukhā saggā sukhaṃ nandana』』nti vuttaṃ. Diṭṭhadhammeti imasmiṃ attabhāve. Sukhavihārāti paṭhamajjhānavihārādī. Nīvaraṇādibyābādharahitattā 『『abyābajjhā』』ti vuttā. Sabbasaṅkhāradukkhanibbāpanato taṃnirodhattā vā 『『nibbānaṃ sukha』』nti vuttaṃ. Ādi-saddena 『『adukkhamasukhaṃ santaṃ, sukhamicceva bhāsita』』nti adukkhamasukhe. 『『Dvepi mayā, ānanda, vedanā vuttā pariyāyena sukhā vedanā dukkhā vedanā』』ti (saṃ. ni. 4.267) sukhopekkhāsu ca iṭṭhāsūti evamādīsu pavatti saṅgahitā.
Dukkhavatthūti dukkhassa okāso. Attano paccayehi uppajjamānampi hi taṃ dukkhaṃ jātiādīsu vijjamānesu tabbatthukaṃ hutvā uppajjati. Dukkhapaccayeti dukkhahetumhi, dukkhassa janaketi attho. Dukkhapaccayaṭṭhāneti dukkhajanakakammassa sahāyabhūtānaṃ aniṭṭharūpādipaccayānaṃ ṭhāne. Paccayasaddo hi janake janakasahāye ca pavattatīti. Ādi-saddena 『『yadaniccaṃ taṃ dukkha』』ntiādinā (saṃ. ni.
我來為您直譯這段巴利文: 等如樂字因與樂受字同義。此樂根義樂字取身樂、身適、特殊悅而轉起,非樂受如"任何所受為樂或"、"見樂為苦"等中樂字取悅共性而轉起。樂因轉起所依為樂根。佛出世及超越欲等離貪時,樂因福寂止等轉起,故說"樂根為樂"。因為是樂的所緣故說"色為樂"。"諸福"此語為樂的異名、可意異熟的異名,義為可意異熟成熟。樂緣色等可意處所為天界歡喜園,故說"天界為樂歡喜園為樂"。"現法"者,此生中。"樂住"為初禪住等。因無蓋等惱害故說"無惱"。因息滅一切行苦或因彼滅故說"涅槃為樂"。"等"字攝取"不苦不樂寂靜,說為樂"于不苦不樂,"阿難,我說二受依方便為樂受苦受"於樂舍可意等如是等轉起。 "苦事"為苦處。彼苦縱由自緣生起,于生等存在時成為彼事而生起。"苦緣"為苦因,義為苦之能生。"苦緣處"為苦生業的助伴不可意色等緣之處。因緣字轉起于能生及能生助伴。"等"字以"無常即苦"等(相應部...)
3.15, 45-46, 76) saṅkhāradukkhādīsu pavatti daṭṭhabbā. Sampayutte vatthuñca karajakāyaṃ sukhayati laddhassāde anuggahite karotīti sukhā. Sukhāti vedanāsaddamapekkhitvā sukhabhāvamattassa appakāsanena napuṃsakaliṅgatā na katā. Sabhāvato saṅkappato ca yaṃ iṭṭhaṃ, tadanubhavanaṃ iṭṭhākārānubhavanaṃ vā iṭṭhānubhavanaṃ.
Samanti avisamaṃ. Samā ekībhāvūpagatā viya yuttā, samaṃ vā saha yuttāti yojetabbaṃ. Ekuppādāti eko samāno uppādo etesanti ekuppādā, samānapaccayehi sahuppattikāti attho. Sahuppattikānaṃ rūpārūpānañca aññamaññasampayuttatā āpajjeyyāti 『『ekanirodhā』』ti vuttaṃ, ye samānuppādā samānanirodhā ca, te sampayuttāti rūpārūpānaṃ aññamaññasampayogo nivārito hoti. Evamapi avinibbhogarūpānaṃ aññamaññasampayuttatā āpajjeyyāti 『『ekavatthukā』』ti vuttaṃ, ye ekuppādā ekanirodhā ekavatthukā ca, te sampayuttāti. Evamapi avinibbhogarūpesu ekaṃ mahābhūtaṃ sesamahābhūtopādārūpānaṃ nissayapaccayo hotīti tena tāni ekavatthukānīti, cakkhādinissayabhūtāni vā bhūtāni ekaṃ vatthu etesu sannissitanti ekavatthukānīti kappentassa tesaṃ sampayuttatāpatti siyāti tannivāraṇatthaṃ 『『ekārammaṇā』』ti vuttaṃ, ye ekuppādā…pe… ekārammaṇā ca honti, te sampayuttāti. Paṭilomato vā ekārammaṇāti vutte ekavīthiyañca pañcaviññāṇasampaṭicchanānaṃ nānāvīthiyaṃ parasantāne ca ekasmiṃ ārammaṇe uppajjamānānaṃ bhinnavatthukānaṃ sampayuttatā āpajjeyyāti 『『ekavatthukā』』ti vuttaṃ, ye ekavatthukā hutvā ekārammaṇā, te sampayuttāti. Evamapi sampaṭicchanasantīraṇādīnaṃ sampayuttatā āpajjeyyāti 『『ekanirodhā』』ti vuttaṃ, ye ekanirodhā hutvā ekavatthukā ekārammaṇā, te sampayuttāti. Kiṃ pana nānuppādāpi evaṃ tividhalakkhaṇā honti, atha ekuppādā evāti vicāraṇāya ekuppādā eva evaṃ tividhalakkhaṇā hontīti dassanatthaṃ 『『ekuppādā』』ti vuttaṃ.
3.Vipakkabhāvamāpannānaṃ arūpadhammānanti yathā sālibījādīnaṃ phalāni taṃsadisāni nibbattāni vipakkāni nāma honti, vipākaniruttiñca labhanti, na mūlaṅkurapattakhandhanāḷāni, evaṃ kusalākusalānaṃ phalāni arūpadhammabhāvena sārammaṇabhāvena sukkakaṇhādibhāvena ca taṃsadisāni vipakkabhāvamāpannānīti vipākaniruttiṃ labhanti, na rūpadhammā kammanibbattāpi kammāsadisāti dassetuṃ vuttaṃ. Jātijarāsabhāvāti jāyanajīraṇasabhāvā. Vipākapakatikāti vipaccanapakatikā. Vipaccanasabhāvatā ca anupacchinnāvijjātaṇhāmānasantāne sabyāpāratā, tena abhiññādikusalānaṃ bhāvanāyapahātabbādiakusalānañca vipākānuppādanepi vipākadhammatā siddhā hoti. Vipakkabhāvanti cettha bhāva-saddena sabhāvo eva vutto. Taṃ yathāvuttaṃ vipakkasabhāvaṃ dutiyassa vuttaṃ vipaccanasabhāvañca gahetvā 『『ubhayasabhāvapaṭikkhepavasenā』』ti āha.
我來為您直譯這段巴利文: 應見行苦等中轉起。使相應處及所生身快樂,得味已使受用為樂。樂者,觀待受字以不顯示僅樂性故不作中性。本性和思惟所謂可意,彼經驗或可意相經驗為可意經驗。 "等"者無不等。等為如達一性而相應,或等為共相應應連線。"一生"者,彼等有一同生,義為由同緣共生。共生色無色會成互相應故說"一滅",凡同生同滅者為相應,故遮止色無色互相應。如是亦會成不相離色互相應故說"一所依",凡一生一滅一所依者為相應。如是亦于不相離色中一大種為余大種所造色之依緣故彼等為一所依,或大種為眼等依成一所依者,計度彼等會成相應,為遮止此故說"一所緣",凡一生等乃至一所緣者為相應。或逆說一所緣時,於一路及五識領受,于異路他相續中於一所緣生起之異所依會成相應故說"一所依",凡成一所依而一所緣者為相應。如是亦會成領受推度等相應故說"一滅",凡成一滅一所依一所緣者為相應。難道非一生亦如是有三相,或唯一生?為顯示考察唯一生有如是三相故說"一生"。 3.已成熟狀態之無色法者,如稻種等果生起相似名成熟,得成熟名言,非根芽葉莖莖節,如是善不善果以無色法性、有所緣性、白黑等性相似已成熟狀態得成熟名言,非色法雖由業生亦非如業,為顯示此而說。生老自性者,生起衰老自性。成熟本性者,成熟本性。成熟自性性為于無斷無明愛慢相續中有功用,由此神通等善及修斷等不善雖不生異熟亦成就異熟法性。此中成熟狀態者,以性字即說自性。取如是所說成熟自性及第二所說成熟自性故說"依遮遣二自性"。
4.Upetena ādinnā upādinnā. Kiṃ pana taṃ upetaṃ, kena ca upetaṃ, kathañca upetaṃ, ke ca tena ādinnāti? Sati ca lokuttarānaṃ kesañci ārammaṇabhāve tannivattanatthaṃ upetasaddasambandhinā upaya-saddena vuccamānāhi catubbidhupādānabhūtāhi taṇhādiṭṭhīhi upetaṃ, tehi ca ārammaṇakaraṇavasena upetaṃ, na samannāgamavasena. Sati ca sabbatebhūmakadhammānaṃ upādānārammaṇatte yehi vipākakaṭattārūpāni amhehi nibbattattā amhākaṃ etāni phalānīti gaṇhantehi viya ādinnāni, tāni tebhūmakakammāni kammabhāvena ekattaṃ upanetvā upetanti idha gahitāni. Tehi ca nibbattāni vipākakaṭattārūpāni upādinnā dhammāti sabbametaṃ dassetuṃ 『『ārammaṇakaraṇavasenā』』tiādi vuttaṃ. Ayañca atthanayo yathāsambhavaṃ yojetabbo, na vacanānupubbenāti. Etthāha – yadi ārammaṇakaraṇavasena taṇhādiṭṭhīhi upetena ādinnā upādinnā, sabbatebhūmakadhammā ca taṇhādīnaṃ ārammaṇā honti, na ca upetasaddo kamme eva niruḷho, tena kammasseva gahaṇe kāraṇaṃ natthi, tasmā sabbatebhūmakadhammapaccayuppannānaṃ avijjādihetūhi nibbattānaṃ saṅkhārādiphalānaṃ upādinnattaṃ āpajjati tesampi tehiphalabhāvena gahitattā. Upa-saddena ca upetatāmattaṃ jotitaṃ, na ārammaṇakaraṇaṃ samannāgamanivattakaṃ, ādinna-saddena ca gahitatāmattaṃ vuttaṃ, na kammasamuṭṭhānatāviseso. Tasmā sabbapaccayuppannānaṃ upādinnattaṃ āpajjatīti? Nāpajjati bodhaneyyajjhāsayavasena desanāpavattito. Yesañhi bodhanatthaṃ 『『upādinnā』』ti etaṃ vuttaṃ, te teneva vacanena yathāvuttappakāre dhamme bujjhiṃsu, etarahi pana tāvatā bujjhituṃ asakkontena sutvā tadattho veditabboti esā atthavibhāvanā katā 『『kammunā』』ti.
Ayaṃ pana aparo attho daṭṭhabbo – upa-saddo upetaṃ dīpeti. Ayañhi upa-saddo samāse payujjamāno 『『atimālā』』tiādīsu ati-saddo viya atikkamanaṃ sasādhanaṃ upagamanaṃ sasādhanaṃ vadati, upagamanañca upādānaupayo, tena upagataṃ upetaṃ. Kiṃ pana tanti? Yaṃ asati upādāne na hoti, taṃ 『『upādānapaccayā bhavo』』ti evaṃ vuttaṃ tebhūmakakammaṃ paccayabhāvena purimajātuppannena upādānena upagatattā 『『upeta』』nti vuccati. Na hi koci anupaggamma anicchanto kammaṃ karotīti. Tena upetena kammunā punabbhavassa ādānaṃ hoti. Kammunā hi sāsavena sattā ādiyanti punabbhavaṃ, tasmā ādātabbabhāvena pākaṭo punabbhavo. So ca upapattibhavo tebhūmakavipākakaṭattārūpasaṅgaho 『『bhavapaccayā jātī』』ti ettha jātivacane samavaruddhoti upādinnavacanena upapattibhavo vuccati, upapattibhavo ca tebhūmakavipākakaṭattārūpānīti dhātukathāyaṃ pakāsitametaṃ. Tasmā upetena ādinnāti te eva dhammā vuccantīti siddho ayamatthoti. Upādinna-saddassa atthaṃ vatvā taṃ vissajjetvā upādāniya-saddassa visuṃ upādinnasaddānapekkhaṃ atthaṃ vattuṃ 『『ārammaṇabhāvaṃ upagantvā』』tiādimāha. Tasmā eva avisesetvā 『『upādānassa ārammaṇapaccayabhūtānametaṃ adhivacana』』nti vuttaṃ. Taṃ pana upādāniyaṃ upādinnaṃ anupādinnanti duvidhaṃ. Tasmā taṃ visesanena dassento 『『upādinnā ca te upādāniyā cā』』tiādimāha.
我來為您直譯這段巴利文: 4.已趣已取為所取。何為已趣?由何已趣?如何已趣?何者為彼所取?且於出世間某些為所緣性時,為遮遣彼,由與已趣字相連之趣字所說四種取性貪見已趣,由彼等以作所緣方式已趣,非以具足方式。且於一切三地法為取所緣性時,為我等所生故此等為我等果,如是取者所取之異熟等起色,彼等三地業以業性引向一性為已趣,此中所取。由彼等所生異熟等起色為所取法,為顯示一切此等故說"以作所緣方式"等。此義理應隨宜連線,非隨語次第。此中問:若以作所緣方式由貪見已趣所取為所取,一切三地法為貪等所緣,且已趣字非唯安立於業,則取唯業無因,故一切三地法所緣生為無明等因所生行等果成所取性,因彼等亦以果性被取。且以"upa"字顯僅已趣性,非作所緣遮除具足,以"取"字說僅取性,非業等起性差別。故一切緣產生所取性?不成,因依所化意樂轉起說法。為令覺悟故說"所取",彼等由此語即覺悟如是種類法,今不能如是覺悟者聞已應知彼義,故作此義顯示"由業"。 應見此另一義:upa字顯已趣。此upa字用於複合如"過鬘"等中如ati字說超越有具,趣近有具說趣近,趣近為取方便,由彼趣近為已趣。何為彼?無取則不有者,如是說"取緣有"三地業,因以緣性由前生已生取趣近故說"已趣"。因無人不趣近不欲而作業。由彼已趣業有再有之取。因由有漏業取眾生再有,故以應取性顯著再有。彼為生有攝三地異熟等起色,于"有緣生"中生語所攝,故以所取語說生有,生有為三地異熟等起色,此于界論已顯。故由已趣所取說彼等法,此義成就。說所取字義已釋已,為說所取所緣字別離所取字義故說"趣近所緣性"等。因此不別說"此為取所緣緣之增語"。彼所取所緣為所取非所取二種。故以差別顯示說"所取且彼等為所取所緣"等。
5.Saṃkilesoti dasa kilesavatthūni vuccanti. Saṃkiliṭṭhāti tehi vibādhitā upatāpitā ca. Te pana yasmā saṃkilesasampayuttā ekuppādādīhi ninnānattā ekībhāvamiva gatā visādīhi viya sappiādayo vidūsitā malīnā vibādhitā upatāpitā ca nāma honti, tasmā āha 『『saṃkilesena samannāgatā saṃkiliṭṭhā』』ti. Saṃkilesaṃ arahantīti saṃkilesassa ārammaṇabhāvena taṃ laddhuṃ arahantīti attho. Ārammaṇabhāvānatikkamanatoti etena saṃkilesānatikkamanameva dasseti, vatthayugikasuṅkasālikasaddānaṃ viya saṃkilesika-saddassa pavatti veditabbā.
- Saha vitakkena hontīti vacanaseso yojetabbo avuccamānassapi bhavati-atthassa viññāyamānattā. Mattāti pamāṇavācakaṃ ekaṃ padanti gahetvā 『『vicārova mattā etesa』』nti attho vutto. Aññattha avippayogīsu vitakkavicāresu vicārova etesaṃ mattā, tato uddhaṃ vitakkena sampayogaṃ na gacchantīti attho. Ayamaparo attho – matta-saddo visesanivattiattho. Savitakkasavicārā dhammā hi vitakkavisiṭṭhena vicārena savicārā, ete pana vicāramattena vitakkasaṅkhātavisesarahitena, tasmā 『『vicāramattā』』ti vuccanti, vicāramattavantoti attho. Vicāramattavacanena avitakkatte siddhe avitakkānaṃ aññesampi atthibhāvajotanatthaṃ avitakkavacanaṃ. Avitakkā hi vicāramattā ca santi avicārā cāti nivattetabbā gahetabbā ca honti, tesu avuccamānesu nivattetabbagahetabbassa adassitattā vicāramattāvaavitakkāti āpajjeyyāti. Visesanavisesitabbabhāvo pana yathākāmaṃ hotīti sāmaññena avitakkabhāvena saha vicāramattatāya dhammavisesanabhāvaṃ dassetuṃ 『『avitakkavicāramattā』』ti padānukkamo kato.
Atha vā savicārā duvidhā savitakkā avitakkā ca, tesu avitakke nivattetuṃ ādipadaṃ vuttaṃ. Avicārā ca duvidhā savitakkā avitakkā ca, tesu savitakke nivattetuṃ tatiyapadaṃ vuttaṃ. Ye pana dvīhipi nivattitā avitakkā savitakkā ca savicārā avicārā ca, tesu aññataradassanaṃ vā kattabbaṃ siyā ubhayadassanaṃ vā. Ubhayadassane kariyamāne yadi 『『savitakkasavicārā』』ti vucceyya, ādipadatthatāva āpajjati. Atha 『『avitakkaavicārā』』ti vucceyya, antapadatthatā. Atha pana 『『avitakkasavicārā savitakkaavicārā』』ti vucceyya, ajjhattabahiddhānaṃ viya atthantarābhāvo vā saṅkaradoso vā ekasseva savitakkāvitakkatāsavicārāvicāratāvirodho vā āpajjeyya, tasmā aññataradassanena itarampi pakāsetuṃ avitakkavacanena dvippakāresu vattabbesu savitakkaavicāre nivattetvā avitakkasavicāre dassento āha 『『avitakkavicāramattā』』ti. Atha vā vitakkābhāvena ete vicāramattā, na vicārato aññassa kassaci dhammassa abhāvāti dassetuṃ avitakkavacanena vicāramattā visesitā.
我來為您直譯這段巴利文: 5.煩惱者說十種煩惱事。煩惱者為彼等所損惱熱惱。彼等因與煩惱相應以一生等無差別如達一性,如由毒等酥油等被污染、染污、損惱、熱惱,故說"具煩惱為煩惱"。應煩惱者,以煩惱所緣性應得彼義。"不超所緣性"以此唯顯不超煩惱,應知煩惱性字轉起如衣對稅米字。 6.應連線"與尋俱有"語余,雖不說"有"義亦可了知。"唯"者,取表量一句,說義為"彼等唯伺"。於他處不相離尋伺中彼等唯伺,超此不與尋相應義。此另一義:唯字義為遮別。有尋有伺法以尋差別伺為有伺,此等以唯伺無名為尋差別,故說"唯伺",義為具唯伺。以唯伺語成就無尋時,無尋語為顯示其他亦有。因無尋唯伺及無伺應遮應取,彼等不說則不顯應遮應取,則成唯伺即無尋。然能別所別性隨欲而有,故以共無尋性與唯伺性為法能別性而作"無尋唯伺"句次第。 或者有伺二種:有尋無尋,為遮彼中無尋說初句。無伺二種:有尋無尋,為遮彼中有尋說第三句。由二遮者無尋有尋及有伺無伺,于彼等應作顯示一或二。作顯示二時,若說"有尋有伺",則成初句義。若說"無尋無伺",則成末句義。若說"無尋有伺有尋無伺",則成如內外無別義或雜染過或一有尋無尋有伺無伺相違,故以顯示一另顯另一,以無尋語于應說二種中遮有尋無伺顯示無尋有伺說"無尋唯伺"。或者以無尋彼等唯伺,非由伺無其他任何法,為顯示此以無尋語別唯伺。
7.Upekkhatīti vedayamānāpi majjhattavedanā sukhākāre dukkhākāre ca udāsinā hotīti attho. Atha vā upetā yuttā sukhadukkhānaṃ aviruddhā ikkhā anubhavanaṃ upekkhā. Visesadassanavasenāti nānattadassanavasena. Yadi hi pītisahagatā eva sukhasahagatā siyuṃ, 『『pītisahagatā』』ti eteneva siddhattā 『『sukhasahagatā』』ti idaṃ na vattabbaṃ siyā, 『『sukhasahagatā』』ti vā vuccamāne 『『pītisahagatā』』ti na vattabbaṃ, tato tikaṃ pūrentena dukkhasahagatapadaṃ vattabbaṃ siyā, evañca sati 『『vedanāttiko evāya』』nti vuttavacanaṃ āpajjati, tasmā 『『pītisahagatā』』ti vatvā 『『sukhasahagatā』』ti vadanto pītivippayuttampi sukhaṃ atthīti tatiyajjhānakāyaviññāṇasampayuttaṃ sukhaṃ sappītikasukhato bhinnaṃ katvā dassetīti adhippāyo. Atha vā pītisukhānaṃ dubbiññeyyanānattānaṃ nānattadassanatthaṃ ayaṃ tiko vutto. 『『Pītisahagatā』』ti ettha hi sukhekadeso saṅgahito, na pīti. 『『Sukhasahagatā』』ti ettha pīti saṅgahitā, na sukhaṃ. Pītivippayuttasukhasahagatā ca purimena asaṅgahitā pacchimena saṅgahitāti siddho pītisukhānaṃ visesoti.
8.Nibbānaṃ dassanatoti nibbānārammaṇataṃ sandhāyāha. Atha vā dhammacakkhu punappunaṃ nibbattanena bhāvanābhāvaṃ appattaṃ dassanaṃ nāma, dhammacakkhu ca pariññādikiccakaraṇena catusaccadhammadassanaṃ tadatisayo, tasmā natthettha gotrabhussa dassanabhāvāpattīti. Ubhayapaṭikkhepavasenāti dvīhi padehi vuttadhammapaṭikkhepavasena, na pahāyakapaṭikkhepavasena. Tathā hi sati dassanabhāvanāhi añño samucchedavasena pahāyako atthi, tena pahātabbā neva dassanena na bhāvanāya pahātabbāti ayamattho āpajjati, na ca añño pahāyako atthi aññehi vikkhambhitānañca punappavattisabbhāvā, nāpi pahātabbā tatiyapadena saṅgayhanti, kintu appahātabbā evāti. Tasmā pahātabbapadaṃ paccekaṃ yojetvā neva dassanena pahātabbā na bhāvanāya pahātabbāti dassanena bhāvanāya pahātabbehi aññe gahitāti veditabbā.
我來為您直譯這段巴利文: 當見於行苦等轉起。使相應、事及所生身安樂,使已得味受滋養為樂。"樂"觀待受字,因不顯示唯樂性故不作中性。本性及思惟所欲,彼體驗或可意相體驗為可意體驗。
9.Evamatthaṃ aggahetvāti atthāyuttito ca saddāyuttito ca aggahetabbataṃ dasseti. Dassanabhāvanāhi appahātabbahetumattesu hi gayhamānesu ahetukā asaṅgahitāti yathādhippetassa atthassa aparipuṇṇattā atthāyutti, pahātabbasaddassa niccasāpekkhatte ca sati na sambandhīsaddato pahāyakato aññaṃ paṭisedhaṃ apekkhamānassa hetusaddena samāso upapajjatīti saddāyutti ca veditabbā. Evamattho gahetabboti pahātabba-saddaṃ paṭisedhena ayojetvā yesaṃ aññapadatthe samāso, tabbisesanaṃ atthīti idaṃ paṭisedhena yojetvā dassanabhāvanāhi pahātabbo hetu etesaṃ nevatthīti attho gahetabboti vuttaṃ hoti. Evañca sati yathādhippetattho sabbo saṅgahitoti. Atthāyutti mā hotu, saddo pana idhāpi na yutto. Ekantayogīnaṃ atthi-saddameva hi apekkhamānānaṃ ubhinnaṃ pahātabbahetu-saddānaṃ samāso yutto, na paṭisedhaṃ apekkhamānānanti, tasmā gahetabbatthadassanamattaṃ etaṃ kataṃ, saddo pana yathā yujjati, tathā yojetabbo. Evaṃ pana yujjati – pahātabbo hetu etesaṃ atthīti pahātabbahetukā. Kena pahātabboti? Dassanena bhāvanāya ca. Tayidaṃ pahātabbahetukapadaṃ dassanabhāvanāpadehi visuṃ visuṃ yojetvā tehi yuttena ye dassanena pahātabbahetukā neva honti, bhāvanāya pahātabbahetukā ca na hontīti paṭisedhañca visuṃ visuṃ yojetvā te neva dassanena na bhāvanāya pahātabbahetukāti vuccanti. Nevavipākanavipākadhammadhammavacanaṃ viya hi purimapadadvayasaṅgahitadhammapaṭisedhanena tadaññadhammanidassanametaṃ hoti, na ahetukapadaṃ viya hetuvirahappakāsanenāti. Evañca katvā dve paṭisedhā yuttā honti.
Hetuyeva hi tesaṃ natthi, yo dassanabhāvanāhi pahātabbo siyāti purimasmiñhi atthe hetūnaṃ dassanabhāvanāhi pahātabbatā paṭikkhittā, paṭikkhepo ca pahātabbāsaṅkāsabbhāve hoti, pahātabbāsaṅkā ca hetumhi sati siyā, tesaṃ pana ahetukānaṃ hetuyeva natthi, yo dassanabhāvanāhi pahātabbo siyā, tadabhāvā pahātabbāsaṅkā natthīti taṃnivāraṇattho paṭikkhepo na sambhavati, tasmā 『『nevadassanena na bhāvanāya pahātabbo hetu etesa』』nti evaṃ ahetukānaṃ gahaṇaṃ na bhaveyyāti attho. Atha vā itarathā hi ahetukānaṃ aggahaṇaṃ bhaveyyāti atthassa pākaṭattā na kāraṇasādhanīyo esoti gahetabbatthasseva kāraṇaṃ vadanto 『『hetuyeva hi tesaṃ natthī』』tiādimāha. Tesañhi nevadassanena na bhāvanāyapahātabbahetukapadavacanīyānaṃ yo dassanabhāvanāhi pahātabbo siyā, so evaṃpakāro hetu natthi. Te hi anekappakārā sahetukā ahetukā cāti, tasmā nevadassanena na bhāvanāya pahātabbo hetu etesaṃ atthīti ayamattho gahetabboti attho.
我來為您直譯這段巴利文: 9.不如是取義者,顯示從義理及語法不應取。因於見修所斷因性者取時,無因者不攝故所欲義不圓滿為義理,斷字常需待時,不從所繫詞斷者待異遮遣與因字成複合為語法應知。如是義應取者,不以遮遣連斷字,於他句義複合,彼差別有者,此以遮遣連,見修所斷因彼等皆無,義應如是取已說。如是一切所欲義攝。義理勿有,然語亦此不適。定相應者唯待有字二斷因字複合適合,非待遮遣者,故此僅顯應取義,然語應如適合連線。如是適合:有斷因彼等為斷因者。由何斷?由見修。彼斷因語與見修語各別連線,由彼相應者非見所斷因亦非修所斷因,以遮遣各別連線,說彼等非見非修所斷因。如非異熟非法法語以遮遣前二語所攝法顯示彼異法,非如無因語顯無因相,如是作二遮遣適合。 因彼等全無見修所斷因。於前義因之見修所斷性已遮,遮于有斷疑時,斷疑于有因時有,然彼等無因者全無因,彼見修所斷,因無彼故無斷疑,為遮彼遮不生,故"非見非修所斷因彼等"如是不攝無因義。或者他者不攝無因成,因義顯故此非須成因,唯說應取義因故說"因彼等全無"等。因彼等非見非修所斷因語所說者,應見修所斷如是種類因無。彼等實多種有因無因,故有非見非修所斷因彼等,此義應取義。
10.Taṃ ārammaṇaṃ katvāti idaṃ catukiccasādhanavasena ārammaṇakaraṇaṃ sandhāya vuttanti veditabbaṃ. Aññathā gotrabhuphalapaccavekkhaṇādīnampi apacayagāmitā āpajjeyyāti. Atha vā hetubhāvena apacayaṃ nibbānaṃ gacchantīti apacayagāmino. Nibbānassa hi anibbattaniyattepi samudayappahānasamudayanirodhānaṃ adhigamaadhigantabbabhāvato hetuhetuphalabhāvo magganibbānānaṃ yujjati. Yathāha 『『dukkhanirodhe ñāṇaṃ atthapaṭisambhidā, dukkhanirodhagāminiyā paṭipadāya ñāṇaṃ dhammapaṭisambhidā』』ti (vibha. 719). Atthoti hi hetuphalaṃ. Dhammoti hetūti. Purimapacchimānaṃ purime sasampayuttā vuttā, pacchime kevalā. Purime viya pana pacchime atthepi ariyamaggasīsena sabbalokuttarakusalacittuppādā gahetabbā. Dutiye atthavikappe 『『ācayaṃ gāmino』』ti vattabbe anunāsikalopo katoti daṭṭhabbo. Ācinantīti vā ācayā, ācayā hutvā gacchanti pavattantītipi attho daṭṭhabbo.
- Satta pana sekkhā sikkhanasīlāti sekkhā, tesaṃ imeti sekkhā, aññāsādhāraṇā maggaphalattayadhammā. Sayameva sikkhantīti sikkhanasīlānametaṃ nidassanaṃ. Ye hi dhammā sikkhanti, te sikkhanasīlā hontīti. Akkharattho pana sikkhā etesaṃ sīlanti sekkhāti. Na sekkhāti yattha sekkhabhāvāsaṅkā atthi, tatthāyaṃ paṭisedhoti lokiyanibbānesu asekkhabhāvānāpatti daṭṭhabbā. Sīlasamādhipaññāsaṅkhātā hi sikkhā attano paṭipakkhakilesehi vippamuttā parisuddhā upakkilesānaṃ ārammaṇabhāvampi anupagamanato etā sikkhāti vattuṃ yuttā aṭṭhasu maggaphalesu vijjanti, tasmā catumaggaheṭṭhimaphalattayadhammā viya arahattaphaladhammāpi tāsu sikkhāsu jātāti ca, taṃsikkhāsamaṅgino arahato itaresaṃ viya sekkhatte sati sekkhassa eteti ca, sikkhā sīlaṃ etesanti ca sekkhāti āsaṅkitabbā siyunti tadāsaṅkānivattanatthaṃ 『『asekkhā』』ti yathāvuttasekkhabhāvapaṭisedho kato. Arahattaphale hi pavattamānā sikkhā pariniṭṭhitasikkhākiccattā na sikkhākiccaṃ karonti, kevalaṃ sikkhāphalabhāveneva pavattanti, tasmā tā na sikkhāvacanaṃ arahanti, nāpi taṃsamaṅgino sekkhavacanaṃ, na ca taṃsampayuttā sikkhanasīlāti sikkhāsu jātātiādiatthehi aggaphaladhammā sekkhā na honti, heṭṭhimaphalesu pana sikkhā sakadāgāmimaggavipassanādīnaṃ upanissayabhāvato sikkhākiccaṃ karontīti sikkhāvacanaṃ arahanti, taṃsamaṅgino ca sekkhavacanaṃ, taṃsampayuttā ca sikkhanasīlavuttīti tattha dhammā yathāvuttehi atthehi sekkhā honti eva.
Sekkhāti vā apariyositasikkhā dassitā. Anantarameva 『『asekkhā』』ti vacanaṃ pariyositasikkhānaṃ dassananti na lokiyanibbānānaṃ asekkhatāpatti. Vuddhippattā vā sekkhāti etasmiṃ atthe sekkhadhammesu eva kesañci vuddhippattānaṃ asekkhatā āpajjati, tena arahattamaggadhammā vuddhippattā ca yathāvuttehi ca atthehi sekkhāti katvā asekkhā āpannāti? Na, taṃsadisesu tabbohārā. Arahattamaggato hi ninnānākaraṇaṃ arahattaphalaṃ ṭhapetvā pariññādikiccakaraṇaṃ vipākabhāvañca, tasmā te eva sekkhā dhammā arahattaphalabhāvaṃ āpannāti sakkā vattuṃ, kusalasukhato ca vipākasukhaṃ santataratāya paṇītataranti vuddhippattā ca te dhammā hontīti asekkhāti vuccantīti.
我來為您直譯這段巴利文: 10.作彼所緣者,應知此依四作用成就說作所緣。否則種姓、果、觀察等亦成向減。或者以因性往減涅槃為向減。因雖涅槃非所生,由證得應證得斷集滅集,道涅槃適合因果性。如說"于苦滅智為義無礙解,于趣苦滅道智為法無礙解"。義者因果。法者因。前後中前說與相應,后說獨立。如前後義亦應以聖道為首取一切出世間善心生。第二義釋應說"往增"作鼻音脫落應見。或增者為增,成增而去轉起義應見。 11.七有學為學習性故為有學,此為彼等為有學,不共他道果三法。自己學習為學習性此顯示。因諸法學習為學習性。字義為有學習為有學。非有學者,于有有學性疑慮處此遮遣,應見世間涅槃不成無學性。戒定慧所說學解脫自對治煩惱清凈不至染污所緣性故,此等適合說為學於八道果中有,故四道下三果法如阿羅漢果法亦生於彼等學中,及具彼學阿羅漢如其他成有學性為有學所有,及學習為彼等性為有學,應疑慮,為遮彼疑故作"無學"遮如是說有學性。于阿羅漢果轉起學因學事已竟不作學事,唯以學果性轉起,故彼等不應學語,具彼者亦不應有學語,相應彼亦非學習性,故以生於學等義上果法非有學,然于下果學為預流果觀等近依性作學事故應學語,具彼者應有學語,相應彼亦學習性轉起,故於彼法由如是說義即有學。 或有學者顯示未竟學。緊接說"無學"顯示已竟學,故世間涅槃不成無學性。或成長為有學於此義,于有學法某些成長成無學性,由此阿羅漢道法及成長由如是說義為有學成無學?不,于彼等相似彼言說。因阿羅漢果除作遍知等事及異熟性與阿羅漢道無差別,故可說彼等有學法成阿羅漢果性,且由善樂異熟樂以寂靜性為勝,彼等法成長故說無學。
- Kilesavikkhambhanāsamatthatādīhi parittā. 『『Kilesa…pe… tāyā』』ti atthattayampi kusalesu yujjati, vipākakiriyesu dīghasantānatāva. Pamāṇakarehi vā oḷārikehi kāmataṇhādīhi paricchinnā parittā. Tehi aparicchinnattā sukhumehi rūpataṇhādīhi paricchinnā pamāṇamahattaṃ gatāti mahaggatā. Aparicchinnā appamāṇā.
14.Atappakaṭṭhenāti divasampi paccavekkhiyamānā lokuttaradhammā tittiṃ na janenti samāpajjiyamānāpi phaladhammāti.
我來為您直譯這段巴利文: 12.以煩惱鎮伏能力等為小。"煩惱...等...性"三義于善適合,于異熟唯長相續性。或由量作者粗大欲愛等所限為小。由彼等不限故由微細色愛等所限達量大為大。不限為無量。 14.以無厭足義者,即出世間法即使整日觀察不生滿足,即使入定果法亦然。
- Mātughātādīsu pavattamānāpi hitasukhaṃ icchantāva pavattantīti te dhammā hitasukhāvahā me bhavissantīti āsīsitā honti, tathā asubhāsukhāniccānattesu subhādivipariyāsadaḷhatāya ānantariyakammaniyatamicchādiṭṭhīsu pavatti hotīti te dhammā asubhādīsu subhādiviparītappavattikā honti. Micchāsabhāvāti musāsabhāvā. Anekesu ānantariyesu katesu yaṃ tattha balavaṃ, taṃ vipaccati, na itarānīti ekantavipākajanakatāya niyatatā na sakkā vattunti 『『vipākadāne satī』』tiādimāha. Tattha khandhabhedānantaranti cutianantaraṃ. Cuti hi maraṇaniddese (vibha. 193) 『『khandhānaṃ bhedo』』ti vuttāti. Etena vacanena sati phaladāne cutianantaro eva, na añño etesaṃ phalakāloti phalakālaniyameneva niyatatā vuttā hoti, na phaladānaniyamenāti niyataphalakālānaṃ aññesampi upapajjavedanīyānaṃ diṭṭhadhammavedanīyānampi niyatatā āpajjati, tasmā vipākadhammadhammānaṃ paccayantaravikalatādīhi avipaccamānānampi attano sabhāvena vipākadhammatā viya balavatā ānantariyena vipāke dinne avipaccamānānampi ānantariyānaṃ phaladāne niyatasabhāvā ānantariyasabhāvā ca pavattīti attano sabhāvena phaladānaniyameneva niyatatā ānantariyatā ca veditabbā. Avassañca niyatasabhāvā ānantariyasabhāvā ca tesaṃ pavattīti sampaṭicchitabbametaṃ aññassa balavato ānantariyassa abhāve cutianantaraṃ ekantena phaladānato.
Nanu evaṃ aññesampi upapajjavedanīyānaṃ aññasmiṃ vipākadāyake asati cutianantarameva ekantena phaladānato ānantariyasabhāvā niyatasabhāvā ca pavatti āpajjatīti? Nāpajjati asamānajātikena cetopaṇidhivasena upaghātakena ca nivattetabbavipākattā anantarekantaphaladāyakattābhāvā, na pana ānantariyakānaṃ paṭhamajjhānādīnaṃ dutiyajjhānādīni viya asamānajātikaṃ phalanivattakaṃ atthi sabbānantariyakānaṃ avīciphalattā, na ca heṭṭhupapattiṃ icchato sīlavato cetopaṇidhi viya uparūpapattijanakakammaphalaṃ ānantariyakaphalaṃ nivattetuṃ samattho cetopaṇidhi atthi anicchantasseva avīcipātanato, na ca ānantariyakopaghātakaṃ kiñci kammaṃ atthi, tasmā tesaṃyeva anantarekantavipākajanakasabhāvā pavattīti.
Anekāni ca ānantariyakāni katāni ekante vipāke sanniyatattā uparatāvipaccanasabhāvāsaṅkattā nicchitāni sabhāvato niyatāneva. Cutianantaraṃ pana phalaṃ anantaraṃ nāma tasmiṃ anantare niyuttāni tannibbattanena anantarakaraṇasīlāni anantarappayojanāni cāti sabhāvato ānantariyakāneva ca honti. Tesu pana samānasabhāvesu ekena vipāke dinne itarāni attanā kattabbassa kiccassa teneva katattā na dutiyaṃ tatiyampi ca paṭisandhiṃ karonti, na samatthatāvighātattāti natthi tesaṃ niyatānantariyatānivattīti. Na hi samānasabhāvaṃ samānasabhāvassa samatthataṃ vihanatīti. Ekassa pana aññānipi upatthambhakāni hontīti daṭṭhabbānīti. Sammā sabhāvāti saccasabhāvā.
我來為您直譯這段巴利文: 15.即于殺母等轉起亦欲利樂而轉起,故彼等法為欲求"彼等法將為我帶來利樂",如是由於不凈、苦、無常、無我中凈等顛倒堅固性,于無間業、邪定見等轉起,故彼等法于不凈等為凈等相反轉起。邪性者為妄性。作多無間業中彼中強者成熟,非他者,故不能說一向生果性定性,故說"于與果時"等。其中死蘊後者為死後。因死於死釋中說"蘊壞"。以此語于與果時唯死後,非彼等他果時,故唯以果時定性說定性,非以與果定性,故定果時其他生受及現法受亦成定性,故如異熟法由缺其他緣等不成熟亦有自性異熟性,如是由強無間業與果時不成熟無間業亦有與果定性無間性轉起,應知由自性唯以與果定性為定性無間性。應許彼等轉起必定性無間性,因無他強無間業時死後一向與果故。 豈非如是其他生受亦由無他與果者死後一向與果故成無間性定性轉起?不成,因心願力由異類及損害者應遮果故無後一向與果性,然無間業者非如初禪等由二禪等異類遮果,因一切無間業為無間地獄果故,非如具戒者欲下生心願能遮上生果業果,無心願能遮無間業果因不欲亦墮無間地獄故,亦無能損害無間業任何業,故唯彼等轉起后一向生果性。 作多無間業於一向果中定故,無已止息不成熟性疑故,決定由自性即定。死後果名為后,于彼后相應以生彼為後作性,以後為目的故由自性即無間,于彼等同性中一與果時,他者因自所作事已作故不作第二第三結生,非能力損壞故,故無彼等定無間性遮。因同性不壞同性能力故。然應見一者亦為其他助伴。正性者為實性。
- Paripuṇṇamaggakiccattā cattāro ariyamaggāva idha 『『maggā』』ti vuttā. Paccayaṭṭhenāti maggapaccayaṭṭhena. Nikkhepakaṇḍepi hi ye maggapaccayaṃ labhanti, na pana sayaṃ maggapaccayabhāvaṃ gacchanti, te maggahetukāti dassetuṃ 『『ariyamaggasamaṅgissa maggaṅgāni ṭhapetvā』』tiādi (dha. sa. 1039) vuttaṃ. Yo pana tattheva 『『ariyamaggasamaṅgissa alobho adoso amoho, ime dhammā maggahetū』』ti ādinayo vutto, taṃ dassetuṃ 『『maggasampayuttā vā』』tiādi vuttaṃ. 『『Ariyamaggasamaṅgissa sammādiṭṭhi maggo ceva hetu cā』』tiādinā pana vuttanayaṃ dassetuṃ 『『sammādiṭṭhi saya』』ntiādimāha. Tattha pana asaṅgahitasaṅgaṇhanavasena paṭipāṭiyā tayo nayā vuttā, hetubahutāvasena tatiyo nayo idha dutiyo vutto.
Abhibhavitvā pavattanaṭṭhenāti sahajātādhipatipi pubbābhisaṅkhāravasena jeṭṭhakabhāve pavattamāno sahajāte attano vase anuvattayamāno te abhibhavitvā pavattati, ārammaṇādhipatipi tadārammaṇe dhamme tatheva attānaṃ anuvattayamāno te dhamme abhibhavitvā ārammaṇabhāvena pavattati, na paccuppannabhāvena, tasmā adhipatidvayampi saṅgahitanti veditabbaṃ. 『『Maggo adhipati etesa』』nti ayañca attho nikkhepakaṇḍe udāharaṇavasena āgataṃ atthanayaṃ gahetvā vutto. Yasmā pana paṭṭhāne (paṭṭhā. 2.16.11) 『『maggādhipatiṃ dhammaṃ paṭicca maggādhipati dhammo uppajjati nādhipatipaccayā, maggādhipatī khandhe paṭicca maggādhipati adhipatī』』ti vuttaṃ, tasmā maggo adhipati maggādhipatīti ayampi attho pāḷiyaṃ sarūpekasesavasena samānasaddatthavasena vā saṅgahitoti veditabbo.
17.Anuppannāti etena sabbo uppannabhāvo paṭisiddho, na uppannadhammabhāvo evāti tena uppannā vigatā atītāpi na saṅgahitāti daṭṭhabbā. Yadi hi saṅgahitā siyuṃ, 『『anuppanno dhammo uppannassa dhammassa anantarapaccayena paccayo』』tievamādi vucceyya, na tu vuttanti. Anāgatāni vipākakaṭattārūpāni atīte anāgate vā kamme purimanipphanne eva uppajjissanti , nānipphanneti pariniṭṭhitakāraṇekadesāneva honti, tasmā tāni 『『avassaṃ uppajjissantīti uppādino dhammā』』ti vuccanti.
18.Attano sabhāvanti kakkhaḷaphusanādisabhāvaṃ.
我來為您直譯這段巴利文: 16.由圓滿道作用故此說四聖道為"道"。以緣義者以道緣義。因於攝類中為顯示得道緣非自成道緣性者為道因故說"除具聖道者道支"等。然于彼說"具聖道者無貪無嗔無癡,此等法為道因"等道理,為顯示此故說"或道相應"等。然為顯示"具聖道者正見為道及因"等所說道理故說"正見自"等。于彼依攝未攝順次說三道理,此依因多性第三道理說為第二。 以勝起轉義者,俱生增上亦依前行造作轉為上首,使俱生隨轉自力,勝彼而轉,所緣增上亦于所緣法如是使自隨轉,以所緣性勝彼法轉,非現在性,故應知攝二增上。"道為增上彼等"此義依攝類中依譬喻來義理說。然因於發趣說"依道增上法生道增上法非增上緣,依道增上蘊生道增上增上",故應知道增上道增上此義于聖典依同形略一或同語義攝。 17.未生者,以此遮一切已生性,非唯已生法性,故應見不攝已生已滅過去。因若攝應說"未生法對已生法為無間緣"等,然不說。未來異熟等起色於過去未來業已前成即生,非不成,故唯為已辦因一分,故說彼等為"必生故為生法"。 18.自性者為堅觸等性。
20.Evaṃ pavattamānāti evaṃ cakkhādibhāvena phusanādibhāvena ca ekasantatipariyāpannatāvasena pavattamānā. Attānaṃ adhi ajjhattāti adhi-saddo samāsavisaye adhikāratthaṃ pavattiatthañca gahetvā pavattatīti attānaṃ adhikicca uddissa pavattā ajjhattā. Tenāti yassa jhānā vuṭṭhahitvā ajjhattaṃ bahiddhā ajjhattabahiddhā ca suññataṃ āneñjañca manasikaroto ajjhattasuññatādīsu cittaṃ na pakkhandati na pasīdati na santiṭṭhati nādhimuccati, yo ca itiha tattha sampajāno, tena bhikkhunā. Tasmiṃyeva purimasmiṃ samādhinimitteti paṭhamajjhānādisamādhinimitte. Ajjhattamevāti jhānagocare kasiṇādimhi. Cittaṃ saṇṭhapetabbanti paṭhamajjhānādicittaṃ saṇṭhapetabbaṃ. Ajjhattaratoti gocarajjhatte nibbāne rato, samādhigocare kammaṭṭhāne vā rato. 『『Samāhito eko santusito tamāhu bhikkhu』』nti (dha. pa. 362) gāthāseso.
Ajjhattaṃ sampasādananti ettha jhānaṃ sakasantatipariyāpannattā 『『ajjhatta』』nti vuttanti niyakajjhattattho ajjhatta-saddo hoti. Ajjhattanti sakasantatiniyakaṃ. Ajjhatte bhavā ajjhattikāti niyakajjhattesupi abbhantarā cakkhādayo vuccanti. Ettha pana ajjhattika-saddo cakkhādīsu pavattamāno dassito , na ajjhattasaddo, atthi ca ajjhattaajjhattikasaddānaṃ bahiddhābāhira-saddānaṃ viya viseso. Ajjhattikasaddo hi saparasantānikesu sabbesu cakkhādīsu rūpādīsu bāhira-saddo viya pavattati, ajjhatta-saddo pana sakasantānikesveva cakkhurūpādīsu tato aññesveva bahiddhā-saddo viya pavattatīti tasmā saddato atthato ca asamānattā na idamettha udāharaṇaṃ yuttanti. Ayaṃ panettha adhippāyo daṭṭhabbo – ajjhatte bhavā ajjhattikāti ayañhi vacanattho. Yañca ajjhatte bhavaṃ, tena ajjhatteneva bhavitabbaṃ, tena taṃvācakassa ajjhatta-saddassa ajjhattika-saddassa ca samānatthatā. Ubhinnampi saddānaṃ samānatthabhāvato ajjhattajjhatte pavattamāne ajjhattika-sadde ajjhatta-saddo tattha pavattoti sakkā vattunti.
Ayaṃkho panānanda, vihāroti vihārasuññatāsutte (ma. ni. 3.187) saṅgaṇikārāmatāya rūpādiratiyā ca ādīnavaṃ vatvā tappaṭipakkhavihāradassanatthaṃ vuttaṃ. Ajjhattaṃ suññatanti visayabhūtaṃ issariyaṭṭhānabhūtaṃ suññataṃ, suññatāphalasamāpattinti attho. Cittissarā hi buddhā bhagavanto dhammaṃ desentāpi yaṃ muhuttaṃ tuṇhī bhavitabbaṃ hoti, taṃ muhuttaṃ phalasamāpattiṃ samāpajjanti, pageva aññasmiṃ kāle, tasmā sabbatthāpi issariyānaṃ bahulaṃ phalasamāpattiyaṃ issariyassa pavattanato phalasamāpatti 『『issariyaṭṭhāna』』nti vuttā. Arahattaphalādhigamena vā tathāgatānaṃ issariyaṃ nibbattaṃ taṃjanakeneva maggenāti taṃ tesaṃ issariyaṭṭhānaṃ. Visayo ca anaññatthabhāvova yathā 『『ākāse sakuṇā udake macchā』』ti, buddhā ca aññattha dissamānāpi vivekapabbhāratāya phalasamāpattininnāva, tena tassā tassā kiriyāya anantaraṃ phalasamāpattiyaṃyeva bhavantīti sā tesaṃ visayo, tabbisayatā ca saccakasuttena (ma. ni. 1.364 ādayo) dīpetabbā.
我來為您直譯這段巴利文: 20.如是轉起者,如是以眼等性觸等性依一相續攝性轉起。于自上內者,上字于複合範圍取增上義及轉起義而轉起,故依自增上緣起為內。彼者,從禪出已於內外及內外空不動作意時心不入不凈不住不信解,於此有正知彼比丘。于彼前定相者,于初禪等定相。唯內者,于禪境遍等。應安住心者,應安住初禪等心。樂內者,樂於境內涅槃,或樂於定境業處。"說彼比丘定獨足"為偈余。 內凈者,此中禪由自相續攝性說"內"故內字為自內義。內者自相續自。內生為內在者,于自內中更內眼等說。此中顯示內在字于眼等轉起,非內字,有內內在字如外外在字差別。因內在字如外在字于自他相續一切眼等色等轉起,然內字唯于自相續眼色等,如是外字于彼異者轉起,故由語音義理不同,此非適合譬喻。然此應見此意趣:因此語義為"內生為內在"。凡內生者應以內生,故彼能說內字內在字同義。由二字同義故,于內內轉起內在字中內字于彼轉起可說。 "阿難,此實住"者,于住空經說樂眾樂色等過患,為顯示彼對治住故說。內空者為境增上處空,為空果定義。因諸佛世尊有心自在,說法時應默然片刻,入彼剎那果定,何況他時,故於一切處多於果定轉增上故,果定說為"增上處"。或由證阿羅漢果生如來增上由彼生道,故彼為彼等增上處。境及無他性如"鳥于空魚於水",諸佛雖見於他處由樂遠離傾向果定,故於彼彼作后即于果定,故彼為彼等境,彼境性應以薩遮經顯示。
- Yesaṃ daṭṭhabbabhāvo atthi, te sanidassanā. Cakkhuviññāṇagocarabhāvova daṭṭhabbabhāvo, tassa rūpāyatanā anaññattepi aññehi dhammehi rūpāyatanaṃ visesetuṃ aññaṃ viya katvā 『『saha nidassanenāti sanidassanā』』ti vuttaṃ. Dhammasabhāvasāmaññena hi ekībhūtesu dhammesu yo nānattakaro sabhāvo, so añño viya katvā upacarituṃ yutto . Evañhi atthavisesāvabodho hotīti. Sayañca nissayavasena ca sampattānaṃ asampattānañca paṭimukhabhāvo aññamaññapatanaṃ paṭihananabhāvo, yena byāpārādivikārapaccayantarasahitesu cakkhādīnaṃ visayesu vikāruppatti.
Tikamātikāpadavaṇṇanā niṭṭhitā.
Dukamātikāpadavaṇṇanā
1-
我來為您直譯這段巴利文: 22.凡有應見性者為有示。眼識境性即應見性,彼雖與色處不異,為區別色處與他法而作如異說"與示故為有示"。因由法性共相成一法中,凡作差別性,適合如作異而說。如是有義別了知。自及依止於已得未得對面性相互撞擊遮止性,由此作用等變異與他緣合於眼等境生變異。 三法母句釋畢。 二法母句釋 1-;
6.Mūlaṭṭhenāti suppatiṭṭhitabhāvasādhanena mūlabhāvena, na paccayamattaṭṭhena hetudhammā hetū dhammāti samāsāsamāsaniddesabhāvo dvinnaṃ pāṭhānaṃ viseso. Tathevāti sampayogatova. Sahetukānaṃ hetusampayuttabhāvato 『『sampayogato』』ti vuttanti veditabbaṃ, na sahasaddassa sampayogatthattā. Saha-saddo pana ekapuñje uppādato yāva bhaṅgā sahetukānaṃ hetūhi samānadesagahaṇānaṃ hetuādisabbhāvaṃ dīpeti, sampayutta-saddo ekuppādādivasena saha hetūhi ekībhāvupagamanaṃ, tato eva ca dvinnaṃ dukānaṃ nānattaṃ veditabbaṃ. Dhammanānattābhāvepi hi padatthanānattena dukantaraṃ vuccati. Na hi hetudukasaṅgahitehi dhammehi aññe sahetukadukādīhi vuccanti, te eva pana sahetukāhetukādibhāvato sahetukadukādīhi vuttā. Evaṃ sahetukadukasaṅgahitā eva hetusampayuttavippayuttabhāvato hetusampayuttadukena vuttā. Na hi dhammānaṃ avuttatāpekkhaṃ dukantaravacananti natthi punaruttidoso. Desetabbappakārajānanañhi desanāvilāso tathā desanāñāṇañcāti. Tena dhammānaṃ tappakāratā vuttā hoti. Sakalekadesavasena paṭhamadukaṃ dutiyatatiyehi saddhiṃ yojetvā catutthādayo tayo dukā vuttā. Sakalañhi paṭhamadukaṃ dutiyadukekadesena sahetukapadena tatiyadukekadesena hetusampayuttapadena ca yojetvā yathākkamaṃ catutthapañcamadukā vuttā, tathā paṭhamadukekadesaṃ nahetupadaṃ sakalena dutiyadukena yojetvā chaṭṭhaduko vutto. Idampi sambhavatīti etena avuttampi sambhavavasena dīpitanti dasseti. Sambhavo hi gahaṇassa kāraṇanti. Yathā hetusahetukāti idaṃ sambhavatīti katvā gahitaṃ, evaṃ hetuahetukāti idampi sambhavatīti katvā gahetabbamevāti evaṃ aññatthāpi yojetabbaṃ.
我來為您直譯這段巴利文: 6.以根義者以成就善住性根性,非唯以緣義,因法為因法為合非合說之別於二讀。如是者唯由相應。應知由有因者與因相應性說"由相應",非俱字有相應義。然俱字顯示從一聚生至壞有因者與因同處攝取有因等性,相應字顯示由一生等與因成一性,由此應知二雙法差別。因雖無法差別由句義差別說他雙法。因非由因雙法所攝法說他有因雙法等,然彼等由有因無因性說有因雙法等。如是唯有因雙法所攝由與因相應不相應性說與因相應雙法。因非待法未說說他雙法,故無重說過。因說應說種類知及說教妙,由此說法彼種類性。依全分一分與第二第三合說第四等三雙法。因全第一雙法與第二雙法一分有因句及第三雙法一分與因相應句合,如次說第四第五雙法,如是第一雙法一分非因句與全第二雙法合說第六雙法。此亦可能者,以此顯示未說亦依可能顯示。因可能為取因。如"因有因"此依可能取,如是"因無因"此亦依可能應取,如是他處亦應合。
Evaṃ paṭhamadukaṃ dutiyatatiyadukesu dutiyapadehi yojetvā 『『hetū ceva dhammā ahetukā ca, ahetukā ceva dhammā na ca hetū, hetū ceva dhammā hetuvippayuttā ca, hetuvippayuttā ceva dhammā na ca hetū』』ti ye dve dukā kātabbā, tesaṃ sambhavavaseneva saṅgahaṃ dassetvā kho pana-padena aparesampi dukānaṃ saṅgahaṃ dassetuṃ 『『tatra yadeta』』ntiādimāha. Tatrāti pāḷiyaṃ. Ayaṃ atirekatthoti idāni yaṃ vakkhati, tamatthamāha. Tattha pana aññepi aññathāpīti etesaṃ visuṃ pavattiyā dve dukā dassitā, saha pavattiyā pana ayampi duko veditabbo 『『hetū ceva dhammā hetusampayuttāpi hetuvippayuttāpī』』ti, etesu pana pañcasu dukesu dutiyadukena tatiyaduko viya, catutthadukena pañcamaduko viya ca chaṭṭhadukena ninnānatthattā 『『na hetu kho pana dhammā hetusampayuttāpi hetuvippayuttāpī』』ti ayaṃ duko na vutto. Dassitaninnānatthanayo hi so purimadukehīti. Itaresu catūsu hetū ceva ahetukadukena samānatthattā hetū ceva hetuvippayuttaduko, hetusahetukadukena samānatthattā hetuhetusampayuttaduko ca nahetuhetusampayuttaduko viya na vattabbo. Tesu pana dvīsu pacchimaduke 『『hetū kho pana dhammā sahetukā』』ti padaṃ catutthaduke paṭhamapadena ninnānākaraṇattā na vattabbaṃ, 『『hetū kho pana dhammā ahetukā』』ti padaṃ 『『hetū ceva dhammā ahetukā』』ti etena ninnānattā na vattabbaṃ. Avasiṭṭhe pana ekasmiṃ duke 『『ahetukā ceva dhammā na ca hetū』』ti padaṃ chaṭṭhaduke dutiyapadena ekatthattā na vattabbaṃ. Idāni 『『hetū ceva dhammā ahetukā cā』』ti idamevekaṃ padaṃ avasiṭṭhaṃ, na ca ekena padena duko hotīti tañca na vuttanti. Catutthaduke dutiyapadena pana samānatthassa chaṭṭhaduke paṭhamapadassa vacanaṃ dukapūraṇatthaṃ, etena vā gatidassanena sabbassa sambhavantassa saṅgaho katoti daṭṭhabbo. Tathā hi sabbo sambhavaduko paṭhamaduke dutiyatatiyadukapakkhepena dassito, tesu ca paṭhamadukapakkhepenāti.
7-
我來為您直譯這段巴利文: 如是第一雙法與第二第三雙法第二句合,"因及法無因,無因及法非因,因及法離因,離因及法非因"此二應作雙法,顯示彼等依可能攝后,以"又"字顯示其他雙法攝故說"此中彼"等。此中者于聖典。此增義者說今將說義。其中"又他及他方"者,由此等別轉起顯示二雙法,然由俱轉起應知此雙法"因及法與因相應及離因"。然此五雙法中第二雙法如第三雙法,第四雙法如第五雙法,及第六雙法無異義故,"非因又法與因相應及離因"此雙法不說。因彼顯示無異義理由前雙法。其他四中因與無因雙法同義故,因及離因雙法,因有因雙法同義故,因與因相應雙法及非因與因相應雙法不應說。彼二中后雙法"因又法有因"句與第四雙法初句無異作故不應說,"因又法無因"句與"因及法無因"此無異故不應說。餘一雙法中"無因及法非因"句與第六雙法第二句一義故不應說。今"因及法無因"唯此一句余,非一句成雙法故彼亦不說。然第四雙法第二句同義第六雙法初句說為滿雙法義,或依此趣顯示攝一切可能應見。如是一切可能雙法顯示由第一雙法置第二第三雙法,及彼等置第一雙法。 7-
- Samānakālena asamānakālena kālavimuttena ca paccayena nipphannānaṃ paccayāyattānaṃ paccayabhāvamattena tesaṃ paccayānaṃ atthitaṃ dīpetuṃ sappaccayavacanaṃ, na sahetukavacanaṃ viya samānakālānameva, nāpi sanidassanaṃ viya taṃsabhāvassa anatthantarabhūtassa. Saṅkhata-saddo pana sametehi nipphāditabhāvaṃ dīpetīti ayametesaṃ viseso dukantaravacane kāraṇaṃ. Ettha ca appaccayā asaṅkhatāti bahuvacananiddeso avinicchitatthaparicchedadassanavasena mātikāṭhapanato katoti veditabbo. Uddesena hi kusalādisabhāvānaṃ dhammānaṃ atthitāmattaṃ vuccati, na paricchedoti aparicchedena bahuvacanena uddeso vuttoti. Rūpanti rūpāyatanaṃ pathaviyādi vā. Purimasmiṃ atthavikappe rūpāyatanassa asaṅgahitatā āpajjatīti ruppanalakkhaṇaṃ vā rūpanti ayaṃ atthanayo vutto. Tattha rūpanti ruppanasabhāvo. Na lujjati na palujjatīti yo gahito tathā na hoti, so lokoti taṃgahaṇarahitānaṃ lokuttarānaṃ natthi lokatā. Dukkhasaccaṃ vā loko, tattha teneva lokasabhāvena viditāti lokiyā.
Evaṃ sante cakkhuviññāṇena vijānitabbassa rūpāyatanassa teneva navijānitabbassa saddāyatanādikassa ca nānattā dvinnampi padānaṃ atthanānattato duko hoti. Evaṃ pana duke vuccamāne dukabahutā āpajjati, yattakāni viññāṇāni, tattakā dukā vuttā samattā ṭhapetvā sabbadhammārammaṇāni viññāṇāni. Tesu ca dukassa pacchedo āpajjati, tathā ca sati 『『kenacī』』ti padaṃ sabbaviññāṇasaṅgāhakaṃ na siyā, niddesena ca viruddhaṃ idaṃ vacanaṃ. Yo ca tattha 『『ye te dhammā cakkhuviññeyyā, na te dhammā sotaviññeyyāti ayaṃ duko na hotī』』ti paṭisedho kato, so ca kathaṃ yujjeyya. Na hi samatthā aṭṭhakathā pāḷiṃ paṭisedhetunti, na ca kenaci-saddassa tenevāti ayaṃ padattho sambhavati, 『『kenacī』』ti etassa ādipadassa aniyamitaṃ yaṃ kiñci ekaṃ padattho, taṃ vatvā vuccamānassa 『『kenacī』』ti dutiyapadassa yaṃ kiñci aparaṃ aniyamitaṃ padatthoti lokasiddhametaṃ, tatheva ca niddeso pavatto, na cettha viññātabbadhammabhedena dukabhedo samatto āpajjati yattakā viññātabbā, tattakā dukāti, tasmā natthi dukabahutā. Na hi ekaṃyeva viññātabbaṃ kenaci viññeyyaṃ kenaci na viññeyyañca, kintu aparampi aparampīti sabbaviññātabbasaṅgahe duko samatto hoti, evañca sati 『『kenacī』』ti padaṃ aniyamena sabbaviññāṇasaṅgāhakanti siddhaṃ hoti, viññāṇanānattena ca viññātabbaṃ bhinditvā ayaṃ duko vutto, na viññātabbānaṃ atthantaratāyāti. Etassa pana dukassa nikkheparāsiniddeso dukasaṅgahitadhammekadesesu dukapadadvayappavattidassanavasena pavatto. Atthuddhāraniddeso niravasesadukasaṅgahitadhammadassanavasenāti veditabbo.
14-
我來為您直譯這段巴利文: 13.為顯示同時非同時及離時緣所生緣所依唯由緣性彼等緣有性故說有緣,非如有因語唯同時,非如有示彼性非他義性。然有為語顯示由和合所生性,此為彼等差別說他雙法因。此中無緣無為多數釋由示未決定義限定而立母句應知。因略說唯說善等性法有性,非限定故以無限定多數說略說。色者色處或地等。前義選色處不攝故說或壞相為色此義理。其中色者壞性。不壞不敗者所取如是不有,彼為世故無取者出世無世性。或苦諦為世,于彼由彼世性知故為世間。 如是時由眼識所知色處與彼不知聲處等差別故二句義差別成雙法。如是說雙法時成雙法多,幾識即幾雙法說圓滿除一切法所緣識。于彼等雙法斷成,如是"由某"句不攝一切識,與釋相違此語。于彼"彼法眼所識,彼法非耳所識此雙法不有"此遮如何適合。因註釋無力遮聖典,且"由某"字非由彼義適合,"由某"此初句不定任何一義,說彼說"由某"此第二句任何他不定義,此世間成就,如是釋轉起,此中非由所知法別成雙法別幾所知幾雙法,故無雙法多。因非唯一所知由某所識由某非所識,然又他又他故攝一切所知雙法圓滿,如是"由某"句不定攝一切識成就,由識差別分所知說此雙法,非由所知他性。然此雙法置聚釋依雙法攝法一分雙法句二轉起顯示轉起。應知義抽釋依無餘雙法攝法顯示。 14-
19.Cakkhutopi…pe… manatopīti cakkhuviññāṇādivīthīsu tadanugatamanoviññāṇavīthīsu ca kiñcāpi kusalādīnampi pavatti atthi, kāmāsavādayo eva pana vaṇato yūsaṃ viya paggharaṇakaasucibhāvena sandanti, tasmā te eva 『『āsavā』』ti vuccanti. Tattha hi paggharaṇakaasucimhi niruḷho āsavasaddoti. Dhammato yāva gotrabhunti tato paraṃ maggaphalesu appavattito vuttaṃ. Ete hi ārammaṇakaraṇavasena dhamme gacchantā tato paraṃ na gacchantīti. Nanu tato paraṃ bhavaṅgādīnipi gacchantīti ce? Na, tesampi pubbe ālambitesu lokiyadhammesu sāsavabhāvena antogadhattā tato paratābhāvato. Ettha ca gotrabhuvacanena gotrabhuvodānaphalasamāpattipurecārikaparikammāni vuttānīti veditabbāni, paṭhamamaggapurecārikameva vā gotrabhu avadhinidassanabhāvena gahitaṃ, tato paraṃ maggaphalasamānatāya pana aññesu maggesu maggavīthiyaṃ phalasamāpattivīthiyaṃ nirodhānantarañca pavattamānesu phalesu nibbāne ca pavatti nivāritā āsavānanti veditabbā. Savantīti gacchanti. Duvidho hi avadhi abhividhivisayo anabhividhivisayo ca. Abhividhivisayaṃ kiriyā byāpetvā pavattati 『『ābhavaggā bhagavato yaso gato』』ti, itaraṃ bahi katvā 『『āpāṭaliputtā vuṭṭho devo』』ti. Ayañca ā-kāro abhividhiattho idha gahitoti 『『antokaraṇattho』』ti vuttaṃ.
Cirapārivāsiyaṭṭho ciraparivutthatā purāṇabhāvo. Ādi-saddena 『『purimā, bhikkhave, koṭi na paññāyati bhavataṇhāyā』』ti (a. ni. 10.62) idaṃ suttaṃ saṅgahitaṃ. Avijjāsavabhavāsavānañca ciraparivutthatāya dassitāya tabbhāvabhāvīnaṃ kāmāsavadiṭṭhāsavānañca ciraparivutthatā dassitā hoti. Aññesupi yathāvutte dhamme okāsañca ārammaṇaṃ katvā pavattamānesu mānādīsu vijjamānesu attattaniyādiggāhavasena abhibyāpanaṃ madakaraṇavasena āsavasadisatā ca etesaṃyeva, nāññesanti etesveva āsavasaddo niruḷho daṭṭhabbo. Āyataṃ vā savanti phalantīti āsavā. Na hi kiñci saṃsāradukkhaṃ āsavehi vinā uppajjamānaṃ atthīti. Ārammaṇabhāvena ye dhammā vaṇo viya āsave paggharanti, te asampayoge atabbhāvepi saha āsavehīti sāsavā, āsavavantoti attho.
Osānaduke 『『no āsavā kho panā』』ti avatvā 『『āsavavippayuttā kho panā』』ti vacanaṃ sāsavānaṃ sahetukānaṃ viya sampayuttehi taṃsahitatā na hotīti dassanatthaṃ. Evaṃ sesagocchakesupi yathāsambhavaṃ vippayuttaggahaṇe payojanaṃ daṭṭhabbaṃ. Apica 『『no āsavā kho pana dhammā sāsavā』』ti idaṃ padaṃ catutthaduke dutiyapadena ninnānaṃ, na ca ekena duko hoti, tasmā āsavavippayuttapadameva gahetvā osānadukayojanā ñāyāgatāti katā. Hetugocchake pana hetuvippayuttānaṃ sahetukatā natthīti te gahetvā dukayojanāya asakkuṇeyyattā nahetupadaṃ gahetvā osānadukayojanā katā. Ye vā pana paṭhame duke dutiyassa pakkhepe eko, tatiyassa dve, paṭhamassa dutiye eko, tatiye dve, dutiyassa tatiye eko, dutiye ca tatiyassa ekoti aṭṭha dukā labbhanti, tesu tīhi itare ca nayato dassitāti veditabbā. Esa nayo sesagocchakesupi.
20-
我來為您直譯這段巴利文: 19.從眼乃至從意者,于眼識等路及隨彼意識路中雖有善等轉起,然唯欲漏等如瘡汁流出不凈性流,故彼等說為"漏"。因此中流出不凈確立漏語。從法至種姓者,說由此後不轉起于道果。因彼等依所緣作用至法不至此後。然豈非至此後亦至有分等耶?不,因彼等前所緣世間法有漏性攝故無後性。此中應知由種姓語說種姓遍凈果定前行遍作,或唯取第一道前行種姓為限顯示,然由此後道果同性于其他道中道路果定路滅後起果及涅槃中轉起遮止漏應知。流者行。因限二種,增上境及非增上境。增上境作用遍轉起如"世尊名聲至有頂",他則置外如"雨下至波吒厘子城"。此字增上義此中取故說"作內義"。 久住義為久住狀態古性。以始字攝"諸比丘,有愛前際不可知"此經。顯示無明漏有漏久住性時亦顯示彼性有欲漏見漏久住性。于其他如說法及處所作所緣轉起慢等有中,由執我我所等增上遍及由作醉故漏相似性唯此等,非他故應見唯此等確立漏語。或長流果故為漏。因無有離漏生任何輪迴苦。所緣性法如瘡流漏,彼等不相應非彼性亦與漏故為有漏,為有漏義。 末雙法不說"非漏又"而說"離漏又"為顯示有漏如有因非與相應俱。如是餘集中亦應見如可能離合取用。又"非漏又法有漏"此句與第四雙法第二句無異,非一成雙法,故唯取離漏句作末雙法合如理。然因集中離因無有因性故,不能取彼作雙法合故取非因句作末雙法合。或於初雙法置第二一,第三二,初於二一,三二,第二於三一,二於三一得八雙法,應知由三顯示他及道理。此理于餘集中亦爾。 20-
- Kilesakammavipākavaṭṭānaṃ paccayabhāvena tattha saṃyojenti, satipi aññesaṃ tappaccayabhāve na vinā saṃyojanāni tesaṃ tappaccayabhāvo atthi, orambhāgiyuddhambhāgiyasaṅgahitehi ca taṃtaṃbhavanibbattakakammaniyamo bhavaniyamo ca hoti, na ca upacchinnasaṃyojanassa katānipi kammāni bhavaṃ nibbattentīti. Saṃyojetabbāti vā saṃyojaniyā, saṃyojane niyuttāti vā. Dūragatassapi ākaḍḍhanato nissarituṃ appadānavasena bandhanaṃ saṃyojanaṃ, ganthakaraṇaṃ saṅkhalikacakkalakānaṃ viya paṭibaddhatākaraṇaṃ vā ganthanaṃ gantho, saṃsilisakaraṇaṃ yojanaṃ yogoti ayametesaṃ visesoti veditabbo. Dhammānaṃ sabhāvakiccavisesaññunā pana bhagavatā sampayuttesu ārammaṇesu tappaccayesu ca tehi tehi nipphādiyamānaṃ taṃ taṃ kiccavisesaṃ passantena te te dhammā tathā tathā āsavasaṃyojanaganthādivasena vuttāti 『『kimatthaṃ eteyeva dhammā evaṃ vuttā, kasmā ca vuttā eva puna vuttā』』ti na codetabbametaṃ.
26-37.Ganthaniyāti ettha ayamañño attho 『『ganthakaraṇaṃ ganthanaṃ, ganthane niyuttāti ganthaniyā, ganthayituṃ sakkuṇeyyā, ganthayituṃ arahantīti vā ganthaniyā』』ti. Evaṃ oghaniyādīsupi daṭṭhabbaṃ. Tenātikkamatīti etaṃ dhātvatthaṃ gahetvā oghaniyāti padasiddhi katā.
50-54. Dhammasabhāvaṃ aggahetvā parato āmasantīti parāmāsā. Paratoti niccādito. Āmasantīti sabhāvapaṭisedhena parimajjanti.
55-68. Sabhāvato vijjamānaṃ avijjamānaṃ vā vicittasaññāya saññitaṃ ārammaṇaṃ aggahetvā appavattito ālambamānā dhammā sārammaṇā. Cintanaṃ gahaṇaṃ ārammaṇūpaladdhi. Cetasi niyuttā, cetasā saṃsaṭṭhā vā cetasikā. Dubbiññeyyanānattatāya ekībhāvamivupagamanaṃ nirantarabhāvupagamanaṃ. Yesaṃ rūpānaṃ cittaṃ sahajātapaccayo hoti, tesaṃ cittassa ca suviññeyyanānattanti nirantarabhāvānupagamanaṃ veditabbaṃ. Ekato vattamānāpīti api-saddo ko pana vādo ekato avattamānāti etamatthaṃ dīpeti. Idamettha vicāretabbaṃ – avinibbhogarūpānaṃ kiṃ aññamaññaṃ saṃsaṭṭhatā, udāhu visaṃsaṭṭhatāti? Visuṃ ārammaṇabhāvena suviññeyyanānattattā na saṃsaṭṭhatā, nāpi visaṃsaṭṭhatā saṃsaṭṭhāti anāsaṅkanīyasabhāvattā. Catunnañhi khandhānaṃ aññamaññaṃ saṃsaṭṭhasabhāvattā rūpanibbānehipi so saṃsaṭṭhabhāvo atthi natthīti siyā āsaṅkā, tasmā tesaṃ itarehi, itaresañca tehi visaṃsaṭṭhasabhāvatā vuccati, na pana rūpānaṃ rūpehi katthaci saṃsaṭṭhatā atthīti tadāsaṅkābhāvato visaṃsaṭṭhatā ca rūpānaṃ rūpehi na vuccatīti. Esa hi tesaṃ sabhāvoti. Cittasaṃsaṭṭhasamuṭṭhānādipadesu saṃsaṭṭhasamuṭṭhānādisaddā cittasaddāpekkhāti paccekaṃ cittasaddasambandhattā cittasaṃsaṭṭhā ca te cittasamuṭṭhānā cāti paccekaṃ yojetvā attho vutto. Upādiyantevāti bhūtāni gaṇhanti eva, nissayanti evāti attho. Yathā bhūtāni upādiyanti gayhanti nissīyanti, na tathā etāni gayhanti nissīyanti, tasmā upādā. Atha vā bhūtāni amuñcitvā tesaṃ vaṇṇanibhādibhāvena gahetabbato upādā.
75-82.Saṃkiliṭṭhattikevuttanayenāti saṃ-saddaṃ apanetvā kilisantīti kilesātiādinā nayena.
83-
我來為您直譯這段巴利文: 25.煩惱業異熟輪以緣性于彼結合,雖有他等彼緣性無結而彼等彼緣性不有,由下分上分攝彼彼有生業定及有定,無斷結者所作業不生有故。或應結為所結,或專于結。由遠去亦牽引不令出離故縛為結,如鎖鏈輪作係爲系,作相黏為軌為軛,應知此為彼等差別。然世尊知法自性作用差別,見於相應所緣彼緣中由彼等成就彼彼作用差別,如是如是說彼等法依漏結系等,故不應責難"何義唯此等法如是說,何故已說復說"。 26-37.所繫者此中有他義"作係爲系,專于係爲所繫,能系,應係爲所繫"。如是于暴流等亦應見。由彼度越者取此語根義作暴流義句成就。 50-54.不取法自性從他執為能執。從他者從常等。執者由遮遣自性遍觸。 55-68.不取自性有無種種想所想所緣不轉起緣故法為有所緣。思惟取為所緣得。屬心或與心相應為心所。由難知差別性如成一性成無間性。諸色心為俱生緣,彼等與心易知差別故應知不成無間性。雖一起轉起者,又字顯示何況不一起轉起義。此中應觀察:不相離色為互相應或不相應?由別所緣性易知差別故非相應,亦非不相應由不應疑相應性。因四蘊互相應性於色涅槃亦有無彼相應性可疑,故說彼等與他,他與彼等不相應性,然色與色無處有相應性故由無彼疑亦不說色與色不相應性。因此為彼等自性。於心相應等生等句中相應等生等字待心字故由各各與心字相屬說心相應及心等生等各各合義。唯取者即取界,即依止義。如取界依止,不如是彼等取依止,故為能取。或不離界由應取為彼等色等性故為能取。 75-82.如染污三法說道者除相字由染為染等道理。 83-
100.Kāmāvacarādīsu ayamaparo attho – kāmataṇhā kāmo, evaṃ rūpārūpataṇhā rūpaṃ arūpañca. Ārammaṇakaraṇavasena tāni yattha avacaranti, te kāmāvacarādayoti. Evañhi sati aññabhūmīsu uppajjamānānaṃ akāmāvacarāditā kāmāvacarāditā ca nāpajjatīti siddhaṃ hoti. Nikkhepakaṇḍepi 『『etthāvacarā』』ti vacanaṃ avīciparanimmitaparicchinnokāsāya kāmataṇhāya ārammaṇabhāvaṃ sandhāya vuttanti veditabbaṃ, tadokāsatā ca taṇhāya tanninnatāya veditabbā. Yadi pariyāpannasaddassa antogadhāti ayamattho, maggādidhammānañca lokuttarantogadhattā pariyāpannatā āpajjati. Na hi 『『pariyāpannā』』ti ettha tebhūmakagahaṇaṃ atthīti? Nāpajjati sabbadā pavattamānassa paccakkhassa lokassa vasena pariyāpannanicchayato. Atha vā paricchedakārikāya taṇhāya paricchinditvā āpannā paṭipannā gahitāti pariyāpannā.
Anīya-saddo bahulā kattuabhidhāyakoti vaṭṭacārakato niyyantīti niyyānīyā, nī-kārassa rassattaṃ ya-kārassa ca ka-kārattaṃ katvā 『『niyyānikā』』ti vuttaṃ, niyyānakaraṇasīlā vā niyyānikā. Uttaritabbassa aññassa niddiṭṭhassa abhāvā niddisiyamānā sauttarā dhammāva uttaritabbāti 『『attāna』』nti āha. Rāgādīnanti rāgādīnaṃ dasannaṃ kilesānaṃ sabbaniyatākusalānaṃ vā. Tehi nānappakāradukkhanibbattakehi abhibhūtā sattā kandanti akandantāpi kandanakāraṇabhāvato. Yasmā pana pahānekaṭṭhatāvasena ca 『『saraṇā』』ti āha, tasmā 『『rāgādīna』』nti vacanena rāgadosamohāva gahitāti ñāyati. Raṇa-saddo vā rāgādireṇūsu niruḷho daṭṭhabbo, raṇaṃ vā yuddhaṃ, 『『kāmā te paṭhamā senā』』ti (su. ni. 438; mahāni. 28, 68, 149; cūḷani. nandamāṇavapucchāniddesa 47) evamādikā ca akusalā senā ariyamaggayuddhena jetabbattā sayuddhattā 『『saraṇā』』ti vuccantīti. Araṇavibhaṅgasutte (ma. ni. 3.323 ādayo) pana sadukkhā saupaghātā saupāyāsā sapariḷāhā micchāpaṭipadābhūtā kāmasukhānuyogādayo 『『saraṇā』』ti vuttāti dukkhādīnaṃ raṇabhāvo tannibbattakasabhāvānaṃ akusalānaṃ saraṇatā ca veditabbā.
Piṭṭhidukā samattā.
Suttantikadukamātikāpadavaṇṇanā
101-
我來為您直譯這段巴利文: 100.欲界等中有此他義 - 欲愛為欲,如是色無色愛為色無色。依所緣作用彼等於何處轉起,彼為欲界等。如是時成就他地生非欲界等性及欲界等性不成。應知置品中"此處轉起"語說依無間樂化自在天限定處欲愛所緣性,應知彼處性由愛彼趣性。若攝屬語為內攝義,則道等法由出世間內攝故成攝屬性。豈非"攝屬"此中無三地取?不成由常轉起現見世間依攝屬決定。或由限定作者愛限定已得入取為攝屬。 應語多表能作故由輪迴轉起出故為出離,作尼字短及耶字為迦說為"出離",或出離作者為出離。由無說他應超故唯說有上法應超故說"自"。貪等者貪等十種煩惱或一切決定不善。由彼等生種種苦所勝有情哭即非哭由哭因性。然由斷一性故說"有斗",故由"貪等"語知取貪嗔癡。或斗語應見確立于貪等塵,或斗為戰,"欲為汝初軍"等如是不善軍由聖道戰應勝故有戰故說"有斗"。然無斗分別經中說有苦有害有惱有熱邪行性隨欲樂等為"有斗",故應知苦等為斗性生彼性不善有斗性。 后雙法畢。 經分雙法母句釋 101-
- Vijjārāsantogadhadhammā vijjāsabhāgatāya tadekadese vijjākoṭṭhāse vattantīti vuttā. Vajirassa yattha taṃ patati, tattha abhejjaṃ nāma kiñci maṇipāsāṇādi natthi, na ca tena gamanamaggo viruhati, evameva arahattamaggena yattha so uppajjati, tasmiṃ santāne abhejjo kileso nāma natthi, na ca bhinno puna viruhatīti vajirupamatā veditabbā. Tadupacārena bālā yathā 『『mañcā ghosantī』』ti. Kaṇhābhijātīti apāyā vuccanti manussesu ca dobhaggiyaṃ. Tapanassa vā dukkhassa hitāti tapaniyā.
Dāsādīsupi sirivaḍḍhakādisaddā viya atathattā vacanamattameva adhikāraṃ katvā pavattā adhivacanā. Yasmā pana adhivacananiruttipaññattipadāni samānatthāni, sabbañca vacanaṃ adhivacanādibhāvaṃ bhajati, tasmā tesupi vacanavisesesu visesena pavattehi adhivacanādisaddehi sabbāni vacanāni atthappakāsanasāmaññena vuttānīti etenādhippāyena ayaṃ atthayojanā katāti veditabbā. Atha vā adhi-saddo uparibhāge, upari vacanaṃ adhivacanaṃ. Kassa upari? Pakāsetabbassa atthassāti viditovāyamattho. Adhīnaṃ vā vacanaṃ adhivacanaṃ. Kena adhīnaṃ? Atthena. Tathā taṃtaṃatthappakāsane nicchitaṃ, niyataṃ vā vacanaṃ nirutti. Pathavīdhātupurisāditaṃtaṃpakārena ñāpanato paññattīti evaṃ adhivacanādipadānaṃ sabbavacanesu pavatti veditabbā. Aññathā sirivaḍḍhakadhanavaḍḍhakappakārānameva abhilāpānaṃ adhivacanatā, abhisaṅkharontīti evaṃpakārānameva niddhāraṇavacanānaṃ niruttitā, takko vitakkoti evaṃpakārānameva ekamevatthaṃ tena tena pakārena ñāpentānaṃ paññattitā ca āpajjeyyāti.
109-118. Phasso vedanāti sabbadāpi arūpadhammānaṃ phassādināmakattā pathaviyādīnaṃ kesakumbhādināmantarāpatti viya nāmantarānāpajjanato ca sadā attanāva katanāmatāya catukkhandhanibbānāni nāmakaraṇaṭṭhena nāmaṃ. Namanaṃ avinābhāvato ārammaṇābhimukhatā, namanahetubhūtatā nāmanaṃ. Atha vā adhivacanasamphasso viya adhivacanaṃ nāmamantarena ye anupacitabodhisambhārānaṃ gahaṇaṃ na gacchanti, te nāmāyattaggahaṇā nāmaṃ. Rūpaṃ pana vināpi nāmasādhanaṃ attano ruppanasabhāvena gahaṇaṃ upayātīti rūpaṃ.
119-123. Ito pubbe parikammaṃ pavattaṃ, ito paraṃ bhavaṅgaṃ, majjhe samāpattīti evaṃ samāpattīnaṃ appanāparicchedapaññā samāpattikusalatā. Vuṭṭhāne kusalabhāvo pubbe vuṭṭhāne paricchedakaraṇañāṇaṃ. Lakkhaṇādivasena aniccādivasena ca manasi karaṇaṃ manasikāro.
124-
我來為您直譯這段巴利文: 108.明聚內攝法由明同分于彼一分明分轉起故說。如金剛於何處落,彼處無任何不可破如寶石等物,亦不由彼生行道,如是阿羅漢道於何處生,彼相續中無名不可破煩惱,已破亦不再生,應知此為金剛喻。依彼近說如愚者"床叫"。黑生者說諸惡趣及人中薄福。或熱即苦益為熱。 奴等中如吉增等語由非如實故唯作語作權立轉起名言。然因名言語施設語同義,一切語趣名言等性,故於彼等語差別中由差別轉起名言等語依顯義共性說一切語,應知由此意義作此義合。或上語于上分,上語為名言。何上?顯示義故知此義。或屬語為名言。由何屬?由義。如是于彼彼義顯示決定或定語為語。由地界人等彼彼種示知為施設,如是應知名言等句於一切語轉起。若不爾,唯如吉增財增種言語為名言性,如精製等種抽解語為語性,尋伺等種唯一義由彼彼種示知為施設性應成。 109-118.觸受者由一切時無色法為觸等名及如地等得發毛瓶等他名如得他名故,由常自作名性故,四蘊涅槃由作名義為名。屈由不離性趣所緣性,為屈因性為名。或如名言觸如名言名,不修菩提資糧者無取,彼等依名取為名。然色離名成就由自壞性趣取故為色。 119-123.此前遍作轉起,此後有分,中間定,如是諸定遍知圓滿慧為定善巧。出起善性為前出起遍知作智。依相等及無常等作意為作意。 124-
- Sucisīlatā soraccaṃ. Sā hi sobhanakammaratatāti. Sammodakassa, sammodako vā mudubhāvo sammodakamudubhāvo, saṇhavācatā. 『『Aguttadvāratā』』ti vutte kesu dvāresūti na paññāyatīti 『『indriyesū』』ti vuttaṃ. Sampajānātīti sampajāno, tassa bhāvo sampajaññaṃ. Tadapi ñāṇaṃ yasmā sampajānāti, tasmā 『『sampajānātīti sampajañña』』nti āha. Appaṭisaṅkhāne nimitte visaye vā. Vīriyasīsenāti vīriyapāmokkhena. Uppannaṃ balanti vīriyopatthambhena hi kusalabhāvanā balavatī thirā uppajjatīti tathā uppannā balavatī kusalabhāvanā balavanto satta bojjhaṅgātipi vuccanti. Kasiṇanimittaṃ viya saññāṇaṃ viya saviggahaṃ viya ca suṭṭhu upalakkhetabbākāraṃ 『『nimitta』』nti vuccati. Samatho ca evaṃ ākāroti 『『nimitta』』nti vutto. Tathā hi so paccavekkhantena paccavekkhaṇato gayhatīti. Uddhaccamiva cittaṃ na vikkhipatīti, vikkhepapaṭikkhepo vā avikkhepo.
135-142. Sīlameva punappunaṃ āseviyamānaṃ lokiyaṃ lokuttarampi sīlaṃ paripūretīti 『『sīlaparipūraṇato』』ti vuttaṃ. Sīlassa sampadāti kāraṇasīlampi phalasīlampi sampannasamudāyassa ekadesavasena vuttaṃ. Atha vā 『『katame ca thapati akusalā sīlā? Akusalaṃ kāyakammaṃ akusalaṃ vacīkammaṃ pāpako ājīvo』』ti (ma. ni. 2.264) vuttattā sabbampi kusalākusalaṃ 『『sīla』』nti gahetvā tattha kusalasīlaṃ niddhāretvā 『『sīlasampadā』』ti vuttaṃ. Evaṃ diṭṭhisampadāpi veditabbā.
Diṭṭhivisuddhi kho pana yathādiṭṭhissa ca padhānanti kammassakatañāṇādisaṅkhātā diṭṭhivisuddhi cevāti paṭipāṭiyā diṭṭhivisuddhi diṭṭhivisuddhi kho panāti ca padadvayassa samānattā paññā. Yathādiṭṭhissāti nibbattitappakāradiṭṭhissa nibbattetabbapadhānānurūpadiṭṭhissa vā yathādiṭṭhipavattakiriyassa vā. Saṃvegoti sahottappaṃ ñāṇaṃ, ottappameva vā. Samattaṃ tussanaṃ titti santuṭṭhi, natthi etassa santuṭṭhīti asantuṭṭhi, asantuṭṭhissa bhāvo asantuṭṭhitā. Vīriyappavāhe pavattamāne antarā eva paṭigamanaṃ nivattanaṃ paṭivānaṃ, taṃ assa atthīti paṭivānī , na paṭivānī appaṭivānī, tassa bhāvo appaṭivānitā. Vimuccanaṃ nāma ārammaṇe adhimuttatā kilesehi sabbasaṅkhārehi ca nissaṭatā ca. Paṭisandhivasenāti kilesānaṃ taṃtaṃmaggavajjhānaṃ uppannamagge khandhasantāne puna saṃdahanavasena. Anuppādabhūteti taṃtaṃphale. Anuppādapariyosāneti anuppādakaro maggo anuppādo, tassa pariyosāne.
Suttantikadukamātikāpadavaṇṇanā niṭṭhitā.
Dukamātikāpadavaṇṇanā niṭṭhitā.
Kāmāvacarakusalapadabhājanīyavaṇṇanā
我來為您直譯這段巴利文: 134.凈戒性為柔和。因彼為善業樂性。和善者,或和善柔性為和善柔性,為柔語性。說"不護門"時於何門不明故說"于諸根"。正知為正知者,彼性為正知。彼智亦因正知,故說"正知為正知"。于不思惟相或境。以精進為首者以精進為上首。生力者因由精進支援善修習力強堅固生故,如是生強善修習說為七強覺支。如遍處相如標誌如有形相善應觀相貌說為"相"。止如是相貌說為"相"。如是彼由觀察者從觀察取故。心不如掉舉散亂,或遮止散亂為不散亂。 135-142.戒本身再再修習圓滿世間出世間戒故說"由圓滿戒"。戒圓滿者說因戒及果戒圓滿總集一分。或由說"居士何為不善戒?不善身業不善語業惡命"故取一切善不善為"戒",于彼抽取善戒說"戒圓滿"。如是應知見圓滿。 然見清凈及如見者精進者,說為見清凈乃至,由次第見清凈然見清凈二句同義故為慧。如見者為已生起種見者或應生起精進相應見者或如見轉起作者。警懼為有愧智,或唯愧。滿足喜足知足為滿足,彼無滿足為不滿足,不滿足性為不滿足性。于精進流轉起中間即返回轉回為退轉,彼有此為退轉者,非退轉者為不退轉者,彼性為不退轉性。解脫名于所緣勝解及由煩惱一切行出離。依結生者由煩惱彼彼道所斷于生起道蘊相續中再結合。于已生者于彼彼果。于不生終者不生為不生,于彼終。 經分雙法母句釋畢。 雙法母句釋畢。 欲界善句分別釋
- 『『Ye vā pana…pe… arūpino dhammā』』ti idaṃ 『『phasso hotī』』ti evamādikaṃ viya na visuṃ 『『tepi hontī』』ti hoti-saddena sambandhaṃ katvā vuttaṃ, uddiṭṭhāvasese ca pana gahetvā 『『ime dhammā kusalā』』ti appetuṃ vuttanti appanāya avarodhitaṃ. Evañca katvā niddesepi etassa padabhājanīyaṃ na vuttanti. Sarūpena pana adassitattā 『『atthī』』ti vatvā dutiyena hoti-saddena sambandho niddeso ca na kato, saṅkhepena pana uddisitvā saṅkhepeneva ye vā pana dhammā niddiṭṭhāti etassa dhammassa uddese avarodho yutto. Dhammaniddese ca niddesāvasāne vuttassāti.
Pucchāparicchedavacaneneva pucchābhāve viññāte pucchāvisesañāpanatthaṃ āha 『『ayaṃ kathetukamyatāpucchā』』ti. Pañcavidhā hīti mahāniddese (mahāni. 150; cūḷani. puṇṇakamāṇavapucchāniddesa 12; mettagūmāṇavapucchāniddesa 18) āgatā pucchā dasseti. Lakkhaṇanti ñātuṃ icchito yo koci sabhāvo. Aññātanti yena kenaci ñāṇena aññātabhāvaṃ āha. Adiṭṭhanti dassanabhūtena ñāṇena paccakkhaṃ viya adiṭṭhataṃ. Atulitanti 『『ettakaṃ ida』』nti tulābhūtāya paññāya atulitataṃ. Atīritanti tīraṇabhūtāya paññāya akatañāṇakiriyāsamāpanataṃ. Avibhūtanti ñāṇassa apākaṭabhāvaṃ . Avibhāvitanti ñāṇena apākaṭīkatabhāvaṃ. Adiṭṭhaṃ jotīyati etāyāti adiṭṭhajotanā. Anumatiyā pucchā anumatipucchā. 『『Taṃ kiṃ maññatha, bhikkhave』』tiādipucchāya hi 『『kā tumhākaṃ anumatī』』ti anumati pucchitā hoti. Kathetukamyatāti kathetukamyatāya.
Pabhedato dhammānaṃ desananti mātikādesanaṃ āha. Tattha hi purato kusalādike pabhede vatvā pacchato dhammā vuttāti 『『pabhedavantadassanattha』』nti niddesaṃ āha. Idaṃ vuttaṃ hoti – mātikāya savisesanā dhammā vuttā, te ca visesitabbattā padhānā, padhānañca itikattabbatāya yujjatīti dhammānameva padhānānaṃ pucchitabbatā vissajjitabbatā ca hoti, tasmā te pucchitabbe dassetuṃ 『『katame dhammā』』ti vuttaṃ, te pana visesavanto pucchitāti dassetuṃ puna 『『kusalā』』ti vuttanti evaṃ pabhedavantadassanatthaṃ ayaṃ padānukkamo katoti. 『『Ime dhammā kusalā』』ti vissajjanepi evameva yojanā kātabbā. 『『Pabhedato dhammānaṃ desanaṃ dīpetvā』』ti etassa atthaṃ vivarituṃ 『『imasmiñhī』』tiādimāha. Anekappabhedā desetabbāti sambandho. Tasmāti avohāradesanato dhammānameva desetabbattā tesañca ghanavinibbhogapaṭisambhidāñāṇāvahanato pabhedavantānaṃ desetabbattā 『『kusalā…pe… dīpetvā』』ti etena sambandho. Evameva hi yathāvuttadīpanassa hetuṃ sakāraṇaṃ pakāsetuṃ puna 『『dhammāyevā』』tiādi vuttanti. Dhammāti sāmaññamattavacanena samūhādighanavasena ekattaggahaṇaṃ hotīti ekattavinibbhogakaraṇaṃ ghanavinibbhogañāṇaṃ āvahati pabhedadesanā, tathā kusalādidhammānaṃ abyākatādiatthānañca dīpanato dhammapaṭisambhidādiñāṇañca āvahati. 『『Pabhedavantadassanattha』』nti etaṃ vivarituṃ 『『idāni ye tenā』』tiādimāha. Pabheda…pe… yujjati itikattabbatāyuttassa visesanattā. Atha vā uddeso dhammappadhāno, pucchā saṃsayitappadhānā, na ca dhammabhāvo saṃsayito, kusalādibhedo pana saṃsayitoti nicchitasaṃsayitavasenāyaṃ padānukkamo kato.
我來為您直譯這段巴利文: 1"或復無色諸法"此非如"有觸"等別以"彼等有"語連結而說,取說余及攝"此法善"而說故系屬說。如是于釋亦不說此句分別。然由不顯自相說"有"與第二有字連結不作釋,然略說唯略說"或復諸法已說"此法攝於說適宜。於法釋及釋末說故。 由問決定語知有問為顯問差別故說"此欲說問"。因五種者顯大釋所來問。相為欲知任何自性。不知說由任何智不知性。不見說由見性智如現前不見性。不量說由如秤智慧"此許多"不量性。不度說由度性智慧不作智作用圓滿性。不明說對智不顯性。不顯說由智不顯作性。由此顯不見為顯不見。隨許問為隨許問。如"諸比丘,汝等云何思"等問即問"汝等何隨許"為隨許問。欲說為欲說。 從差別諸法說者說母句說。因彼先說善等差別后說法故說"為顯有差別"。此說 - 母句說有差別法,彼等應差別故主,主適合應作故唯法為主應問應答,故為顯彼應問說"何法",然為顯問有差別復說"善"故如是作此句次第為顯有差別。"此法善"答亦如是應作合。為顯"從差別諸法說"此義故說"因此"等。應說多差別為連結。由此者由言說說唯法及彼等應說聚分別智生故應說有差別與"善......顯"連結。如是為顯如說因由說"唯法"等。法者由唯通稱語由聚等一性取故一性分別作成聚分別智,如是由顯善等法無記等義故生法義等智。為顯"為顯有差別"此說"今彼"等。差別......適合由應作適合差別故。或說以法為主,問以疑為主,然法性非疑,善等差別疑故依決定疑作此句次第。
Etthāti etasmiṃ vacane. Kimatthamāha bhagavāti taṃ dassetuṃ āha 『『samaye niddisi citta』』nti. Pariyosāneti samaye cittaniddesassa 『『yasmiṃ…pe… ārabbhā』』ti etassa pariyosāne. Tasmiṃ samayeti tasmiṃ cittuppādasamaye . Cittena samayaṃ niyametvāna atha pacchā bodhetunti sambandho. Vijjamānepi bhojanagamanādisamayanānatte samavāyādinānatte ca yathāvuttacittaniyamitā visesitā aññasmiṃ samaye yathādhippetānaṃ phassādīnaṃ abhāvā cittaniyamite samaye phassādayo bodhetuṃ visesanameva tāva cittaṃ dassetuṃ samaye cittaṃ niddisīti attho. Visesitabbopi hi samayo attano upakāratthaṃ visesanabhāvaṃ āpajjati, visesanabhūtañca cittaṃ tadupakāratthaṃ visesitabbabhāvanti. Santatighanādīnaṃ ayaṃ viseso – purimapacchimānaṃ nirantaratāya ekībhūtānamiva pavatti santatighanatā, tathā phassādīnaṃ ekasamūhavasena dubbiññeyyakiccabhedavasena ekārammaṇatāvasena ca ekībhūtānamiva pavatti samūhādighanatāti.
Kālañca samayañcāti yuttakālañca paccayasāmaggiñca. Khaṇoti okāso. Tathāgatuppādādiko hi maggabrahmacariyassa okāso tappaccayapaṭilābhahetuttā. Khaṇo eva ca samayo. Yo 『『khaṇo』』ti ca 『『samayo』』ti ca vuccati, so ekovāti attho. Mahāsamayoti mahāsamūho. Samayopi khoti sikkhāparipūraṇassa hetupi. Samayappavādaketi diṭṭhippavādake. Tattha hi nisinnā titthiyā attano attano samayaṃ pavadantīti. Atthābhisamayāti hitapaṭilābhā. Abhisametabboti abhisamayo, abhisamayo attho abhisamayaṭṭhoti pīḷanādīni abhisamitabbabhāvena ekībhāvaṃ upanetvā vuttāni, abhisamayassa vā paṭivedhassa visayabhūto attho abhisamayaṭṭhoti tāneva tathā ekattena vuttāni. Tattha pīḷanaṃ dukkhasaccassa taṃsamaṅgino hiṃ sanaṃ avipphārikatākaraṇaṃ. Santāpo dukkhadukkhatādibhāvena santāpanaṃ paridahanaṃ.
『『Idhā』』ti vacanaṃ akusalesu abyākatesu ca kesuci khaṇassa asambhavato. Nanu kusalānañca navamena khaṇena vinā uppatti hotīti? No na hoti, na pana navamo eva khaṇo, catucakkānipi khaṇoti vuttāni. Sabbantimena paricchedena attasammāpaṇidhikhaṇamantarena natthi kusalassa uppattīti khaṇo idha gahito. Indriyavisayamanasikārādhīnaṃ viññāṇanti evamādi sādhāraṇaphalaṃ daṭṭhabbaṃ. Navamoti aṭṭhakkhaṇe upādāya vuttaṃ. Catucakkaṃ vattatīti puna patirūpadesavāsādisampatti catucakkaṃ viparivattatīti attho. Okāsabhūtānīti attano nibbattiyā 『『idāni uppajjantu kusalānī』』ti anumatidānaṃ viya bhūtāni.
我來為您直譯這段巴利文: 此中者於此語。為顯示"世尊何義說"故說"於時說心"。終者於時心說"于彼......所緣"此終。彼時者彼心生時。以心定時然後令解為連結。雖有食行等時種種和合等種種,如說心所定所別於他時無如所欲觸等,為令解心所定時觸等,先唯顯示別為說時心義。因應別時為自益成別性,成別心為彼益成應別性。相續密等此差別 - 前後無間如一轉起為相續密,如是觸等由一聚故難知作用差別故一所緣故如一轉起為聚等密。 時及時者適時及緣和合。剎那者處。因如來出世等為道梵行處由得彼緣因故。剎那即時。說"剎那"及"時",彼唯一義。大時者大眾。又時者學滿足因。時說者見說。因彼諸外道坐說自時故。義現觀者得利。應現觀為現觀,現觀義為現觀義由應現觀性引一性說逼迫等,或現觀即通達所緣義為現觀義如是一性說彼等。此中逼迫為苦諦以彼具足損害作不舒適。熱惱由苦苦等性熱惱燒惱。 "此"語由不善無記某時不可能。豈非善亦離第九剎那有生耶?不,不無,非唯第九剎那,說四輪亦為剎那。以最後限定離正立己剎那無善生故此取剎那。應見"依根境作意識"等為共果。第九者依八不利時說。四輪轉者復轉適處住等圓滿四輪義。為處者如於自生給予"今善生"許可已生。
Cittakāloti dhammeneva satā kālo visesito, na tassa pavattittha pavattissati pavattatīti etena avatthāvisesena, nāpi tassa vijānanakiccena, tasmā evaṃvidhe dhamme upādāya paññattoti vutto. Kamappavattā visesā eva paṭipāṭīti bījabhāvo ca paṭipāṭīti vattumarahatīti iminādhippāyena 『『bījakāloti dhammapaṭipāṭiṃ upādāya paññatto』』ti āha. Dhammapaṭipāṭiṃ vāti aṭṭhakalāpadhamme sandhāyāha. Sañcitā viya gayhamānakālā eva kālasañcayo, yathā vā tathā vā kāloti ekaṃ sabhāvaṃ gahetvā abhinivesaṃ karontassa tadabhinivesanisedhanatthaṃ 『『so panesa sabhāvato avijjamānattā paññattimattako』』ti āha. Ñatvā viññeyyoti sambandho. Itaro pana hetūti esa samayo paccayova viññeyyo. Etthāti etasmiṃ adhikāre na hetuhetu sādhāraṇahetu cāti attho. Samavāyo paccayasāmaggī, hetu pana ekeko paccayoti ayametesaṃ viseso veditabbo. Cakkhuviññāṇādīnaṃ anekapaccayadassanena taṃtaṃdvārikānaṃ kusalānañca tappaccayataṃ dasseti.
Pariggaho kato aṭṭhakathācariyehi. Ekakāraṇavādoti pakatikāraṇavādo, issarakāraṇavādo vā. Aññamaññāpekkhoti avayavānaṃ aññamaññāpekkhatāya samudāyo vutto. Apekkhā ca yāva sahāyakāraṇasamāgamo na hoti, tāva phalassa anipphādanaṃ samāgame nipphādanasamatthassa nipphādanañca. Samāgamo ca yesu yujjamānesu nibyāpāresupi phalassa pavatti, tesaṃ sabbhāvoti.
Asāmaggī…pe… pattitoti cakkhurūpālokamanasikārānaṃ asamavetānaṃ cakkhuviññāṇassa ahetubhāve sati samavetānañca taṃsabhāvāvinivattito hetubhāvānāpattitoti attho. Na hi sabhāvantaraṃ aññena sahitaṃ sabhāvantaraṃ hotīti. Ekasminti andhasate ekekasmiṃ andheti adhippāyo. Aññathā yathārutavasena atthe gayhamāne ekassa andhassa dassanāsamatthatā sabbesampi na hoti, nāpi ekassa asamatthatāya sabbesampi asamatthatā vuttā, kintu sabbesaṃ visuṃ asamatthatāya evāti upamāvacanaṃ na yujjeyya, nāpi upamopamitabbasambandho. Na hi upamitabbesu cakkhādīsu ekassa asamatthatāya sabbesampi asamatthatā vuttā, kintu sabbesaṃ visuṃ asamatthatāya sahitānaṃ asamatthatāti. Andhasataṃ passatīti ca andhasataṃ sahitaṃ passatīti adhippāyo aññathā vuttanayena upamitabbāsamānatāpattito. Sādhā…pe… ṭhitabhāvoti yesu vijjamānesu phalappavatti tesaṃ samodhāne, yathā pavattamānesu tesu phalappavatti, tathā pavattimāha. Na yesaṃ kesañci anekesaṃ samodhānamattaṃ sāmaggī. Na hi saddagandharasaphoṭṭhabbasamodhānaṃ cakkhuviññāṇassa, kaṭṭhakapālapāsāṇasamodhānaṃ vā sotaviññāṇassa hetūti. Tanti taṃ dassanaṃ. Asā…pe… siddhoti nāyamattho sādhetabbo visuṃ ahetūnaṃ cakkhādīnaṃ sahitānaṃ hetubhāvassa paccakkhasiddhattāti attho. Na hi paccakkhasiddhe yuttimagganaṃ yuttanti.
Manussattādīnaṃ khaṇāvayavānaṃ sāmaggī khaṇasāmaggī, taṃ vinā so navamacakkasampattisaṅkhāto khaṇo natthi. Sā eva hi khaṇasāmaggī so khaṇoti attho. Khaṇa…pe… dīpeti attano dullabhatāyāti attho. Khaṇattho vā samayasaddo khaṇasaṅkhāto samayoti vutto. So yasmiṃ dullabhe khaṇe satīti imassatthassa vibhāvanavasena tadāyattāya kusaluppattiyā dullabhabhāvaṃ dīpeti. Etenupāyena samavāya…pe… vuttiṃ dīpetīti ettha ito paresu ca yojanā tassa tassa taṃtaṃdīpane kātabbā.
我來為您直譯這段巴利文: 心時者由法而有時被別,非由彼已轉將轉現轉此狀態差別,亦非由彼了知作用,故說依如是法而施設。業轉差別即次第因性及次第應說故由此意說"種子時者依法次第施設"。或法次第者說依八聚法。如積集所取時即時積集,如是如是取一自性作執著,為遮止彼執著故說"然彼由自性無故唯施設"。應知為連結。然他因者此時即緣應知。此中者於此處非因因共因義。和合為緣和合,然因為一一緣,應知此為彼等差別。由見眼識等多緣顯彼彼門善等彼緣性。 諸注師作攝。一因論者自性因論或自在因論。互觀者說聚由支分互觀。觀待乃至助因和合無果不成,和合能成就成就。和合于諸應合無功用亦果轉起,彼等有故。 非和合......得者眼色光作意不和合于眼識非因性時和合彼性不離故非得因性義。因不與他俱成他性故。一者意為百盲一一盲。否則依語聲取義一盲見不能性一切亦無,亦非由一不能性說一切不能性,然由一切別不能性故不應譬喻語,亦不應譬喻所喻關係。因所喻眼等非由一不能性說一切不能性,然由一切別不能性俱不能性故。百盲見者意為百盲俱見,否則如說道理得所喻不等性。正......性者于諸有故果轉起彼等和合,如轉起彼等果轉起,如是說轉起。非任何諸多和合即和合。因聲香味觸和合非眼識,柴碗石和合非耳識因故。彼者彼見。非......成者此義不應成就由別非因眼等俱因性現見成就義。因於現見成就尋求道理不應故。 人等剎那支分和合為剎那和合,離彼無彼第九輪圓滿名剎那。因彼剎那和合即彼剎那義。剎那......顯由自難得性義。或剎那義時語說名剎那時。彼依何難得剎那有此義顯示由依彼善生難得性顯。如是方便和合......顯轉於此及后應作彼彼顯示合。
Tassa purisassāti 『『seyyathāpi bhikkhave cattāro daḷhadhammā dhanuggahā sikkhitā katahatthā katupāsanā catuddisā ṭhitā assu, atha puriso āgaccheyya 『ahaṃ imesaṃ…pe… katupāsanānaṃ kaṇḍe khitte khitte appatiṭṭhite pathaviyaṃ gahetvā āharissāmī』』』ti (saṃ. ni.
這段巴利文似乎未完整,只有開頭一部分。我來翻譯已有的內容: "彼人者"如"諸比丘,譬如四力強弓師已學已熟練已善習,立於四方,然後有人來說'我將於彼等......善習者所射箭箭于地未立時取而持來'" 由於原文未完整,我無法提供完整的翻譯。如果您有完整的巴利原文,我很樂意為您完整翻譯。
2.228) evaṃ vuttajavanapurisassa. Tāva parittakoti gamanassādānaṃ devaputtānaṃ heṭṭhupariyāyena paṭimukhaṃ dhāvantānaṃ sirasi pāde ca baddhakhuradhārāsannipātato ca parittataro kālo. Kālasaṅkhāto samayo cittaparicchinno vuccamāno teneva paricchedakacittena 『『evaṃ paritto aha』』nti attano parittataṃ dīpeti. Yathā cāhaṃ, evaṃ sabbo kusalacittappavattikāloti tassa parittataṃ dīpeti. Saddassa dīpanā vuttanayānusārena veditabbā.
Pakativādīnaṃ mahato viya aṇuvādīnaṃ dviaṇukassa viya ca ekasseva. Hetu…pe… vuttitaṃ dīpetīti paccayāyattavuttidīpanato tapparabhāvā hetusaṅkhātassa parāyattavuttidīpanatā vuttā. Sati pana paccayāyattabhāve paccayasāmaggīāyattatā samavāyasaṅkhātena dīpiyatīti atapparabhāvato tassa taṃdīpanatā na vuttā. Anena samayena kattubhūtena, anena samayena vā karaṇabhūtena bhagavatā paṭisedhitoti attho. Esa nayo purimāsu dīpanāsu.
Adhikaraṇavasenāti ādhāravasena. Etthāti kālasamūhasaṅkhāte samaye gahiteti attho. Kālopi hi cittaparicchinno sabhāvato avijjamānopi ādhārabhāveneva saññāto 『『adhikaraṇa』』nti vutto taṃkhaṇappavattānaṃ tato pubbe parato ca abhāvā. Bhāvoti kiriyā. Kiriyāya kiriyantaralakkhaṇaṃ bhāvenabhāvalakkhaṇaṃ. Yathā gāvīsu duyhamānāsu gato, duddhāsu āgatoti dohanakiriyā gamanakiriyāya lakkhaṇaṃ hoti, evamihāpi 『『yasmiṃ samaye tasmiṃ samaye』』ti ca vutte satīti ayamattho viññāyamāno eva hoti aññakiriyāsambandhābhāvena padatthassa sattāvirahābhāvatoti samayassa sattākiriyāya cittuppādakiriyā phassādibhavanakiriyā ca lakkhīyatīti ubhayattha samayasadde bhummaniddeso kato lakkhaṇabhūtabhāvayuttoti.
我來為您直譯這段巴利文: 2.228.如是所說速行人者。極其短暫者比行取諸天子以下次第對面奔跑頭足系利劍聚集更短暫時。名為時之時由心限定說由彼限定心"如是我短暫"顯自短暫性。如我如是一切善心轉起時故顯彼短暫性。聲顯應知隨說方法。 如大論者自性論者如微論者二微者唯一。因......顯轉者由顯依緣轉故從彼他性名因顯依他轉說。然有依緣性依緣和合性由名和合顯故非從彼他性故不說彼顯彼。由此時為作者,或由此時為工具世尊遮止義。此理於前顯。 依處所者依住處。此中者於時聚名時所取義。因時亦由心限定雖自性無唯依住處想說"處所"由彼剎那轉起于彼前後無故。有者作用。作用以他作用為相由有以有為相。如於諸牛擠時去,已擠來故擠作用為去作用相,如是此亦"於何時于彼時"說有故此義了知唯由無他作用關係句義無有性故時以有作用以心生作用以觸等有作用為相故二處時語作處格說適合為相有故。
Uddānatoti uddesato saṅkhepato. Kilesakāmo vatthukāmabhāvaṃ bhajanto kāmanīyavasena bhajati, na kāmanavasenāti kāmanavasena kilesakāmo eva hoti, na vatthukāmo. Duvidhopesoti vacanena duvidhassapi sahitassa avacaraṇappadesaṃ saṅgaṇhāti. Tena vatthukāmasseva pavattideso rūpārūpadhātudvayaṃ apanītaṃ hoti. Nanu ca duvidhopi sahito rūpārūpadhātūsu pavattati rūpārūpāvacaradhammānaṃ vatthukāmattā tadārammaṇānaṃ rūpārūparāgānañca kilesakāmabhāvasiddhitoti? Taṃ na, bahalakilesassa kāmarāgassa kilesakāmabhāvena idha saṅgahitattā. Evañca katvā rūpārūpadhātūsu pavattamānesu kāmāvacaradhammesu nikanti idha na saṅgahitā sukhumattā. 『『Uddānato dve kāmā』』ti sabbakāme uddisitvāpi hi 『『duvidhopeso』』ti ettha tadekadesabhūtā aññamaññasahitatāparicchinnā kāmarāgatabbatthukadhammāva saṅgahitāti, niravaseso vā kilesakāmo kāmarāgo kāmataṇhārūpataṇhāarūpataṇhānirodhataṇhābhedo idha pavattatīti anavasesappavattitaṃ sandhāya 『『duvidhopeso』』ti vuttaṃ, vatthukāmopi ca appako idhāpi na vattati rūpārūpāvacaravipākamatto, tathāpi paripuṇṇavatthukāmattā kāmāvacaradhammāva idha gahitā. Evañca katvā sasatthāvacaropamā yuttā hoti. 『『Rūpūpapattiyā maggaṃ bhāvetī』』ti (dha. sa. 163; vibha. 625) ettha rūpabhavo uttarapadalopaṃ katvā 『『rūpa』』nti vutto, evamidhāpi uttarapadalopo daṭṭhabbo. Aññathā hi cittaṃ kāmāvacarāvacaranti vucceyyāti. Ārammaṇakaraṇavasenātiādike 『『kāmo』』ti sabbaṃ taṇhamāha, tasmā 『『kāmañcesā』』tiādi vuttaṃ, 『『kāme avacāretīti kāmāvacāra』』nti vattabbe cā-saddassa rassattaṃ kataṃ.
Ruḷhisaddenāti ñāṇasampayuttesu ruḷhena saddena, ñāṇasampayuttesu vā pavattitvā anavajjasukhavipākatāya taṃsadisesu ñāṇavippayuttesu ruḷhena saddena. Atha vā kiñci nimittaṃ gahetvā satipi aññasmiṃ taṃnimittayutte kismiñcideva visaye sammutiyā cirakālatāvasena nimittavirahepi pavatti ruḷhi nāma yathā 『『mahiyaṃ setīti mahiṃso, gacchantīti gāvo』』ti, evaṃ kusalasaddassapi ruḷhibhāvo veditabbo. Paññāniddese 『『kosalla』』nti abhidhamme (dha. sa. 16) vuttaṃ, tassa ca bhāvā kusalasaddappavattīti kosallayogā kusalanti ayaṃ abhidhammapariyāyo hoti. Kusalanti kusalabhāvaṃ āha.
Vipākādīnaṃ avajjapaṭipakkhatā natthīti kusalameva anavajjalakkhaṇaṃ vuttaṃ. Anavajjalakkhaṇamevāti sukhavipākasabhāvassa lakkhaṇabhāvanivāraṇatthaṃ avadhāraṇaṃ kataṃ, taṃnivāraṇañca tassa paccupaṭṭhānataṃ vatthukāmatāya kataṃ. Sampattiatthena rasena vodānabhāvarasaṃ. Phalaṭṭhena paccupaṭṭhānena iṭṭhavipākapaccupaṭṭhānaṃ. Sabhāvo kakkhaḷādiphusanādiko asādhāraṇo. Sāmaññaṃ sādhāraṇo aniccādisabhāvo. Idha ca kusalalakkhaṇaṃ sabbakusalasādhāraṇasabhāvattā sāmaññaṃ daṭṭhabbaṃ, akusalādīhi asādhāraṇatāya sabhāvo vā. Upaṭṭhānākāroti gahetabbabhāvena ñāṇassa upaṭṭhahanākāro. Phalaṃ pana attano kāraṇaṃ paṭicca tappaṭibimbabhāvena, paṭimukhaṃ vā upaṭṭhātīti paccupaṭṭhānaṃ.
我來為您直譯這段巴利文: 心時者由法而有時被別,非由彼已轉將轉正轉此狀態差別,亦非由彼了知作用,故依如是法施設說。次第轉起差別即次第,種子性亦應說為次第,由此意趣說"種子時者依法次第施設"。或法次第者說八聚法。如積集所取時為時積集,如何如何時為一自性取執著者,為遮止彼執著故說"然此由自性無故唯施設"。知應知為連結。另一因者此時唯應知為緣。此中者於此處非因因共因義。和合為緣和合,因為各別緣,應知此等差別。由顯示眼識等多緣顯示彼彼門善等彼緣性。 諸論師已作攝。一因論者自性因論或主因論。互相觀待者由支分互相觀待說集。觀待為乃至助緣和合不生果,和合能生者生。和合為于彼等適合無功用亦有果轉起,彼等存在。
Vijānātīti saññāpaññākiccavisiṭṭhaṃ visayaggahaṇaṃ āha. Sabbacittasādhāraṇattā yattha yattha yathā yathā attho labbhati, tattha tattha tathā tathā gahetabboti. Yaṃ āsevanapaccayabhāvena cinoti, yañca kammunā abhisaṅkhatattā citaṃ, taṃ tathā 『『citta』』nti vuttaṃ. Yaṃ pana tathā na hoti, taṃ parittakiriyadvayaṃ antimajavanañca labbhamānacintanavicittatādivasena 『『citta』』nti veditabbaṃ. Hasituppādo pana aññajavanagatikova. Cittānaṃ panāti vicitrānanti attho. Tadantogadhattā hi samudāyavohārena avayavopi 『『citta』』nti vuccati yathā pabbatanadīsamuddādiekadesesu diṭṭhesu pabbatādayo diṭṭhāti vuccantīti. Caraṇaṃ nāma gahetvā caritabbacittapaṭo. Rūpānīti bimbāni.
Ajjhattikanti indriyabaddhaṃ vadati. Cittakatamevāti cittassa mūlakāraṇataṃ sandhāya vuttaṃ. Kammassa hetaṃ cittaṃ kāraṇanti. Taṃ pana atthaṃ vibhāvetuṃ 『『kāyakammādibheda』』ntiādimāha. Liṅganānattanti saṇṭhānanānattaṃ, bhinnasaṇṭhānaṅgapaccaṅgavato sarīrassa vā nānattaṃ. Vohāravasena itthipurisādibhāvena voharitabbesu patthanāvisesā uppajjanti, tato kammavisesā. Evamidaṃ kammanānattaṃ vohāranānattato hoti. Apā…pe… kāditāti evamādīsu ādi-saddehi gatiyā upapattiyā attabhāve lokadhammesu ca nānākaraṇāni suttāgatāni saṅgaṇhāti.
Kammanānattādivasenāti ettha kusalākusalavasena kammanānattaṃ veditabbaṃ. Visadisasabhāvatā hi nānattanti. Kusalakammassa dānādivasena kāyasucaritādibhāvena ca puthuttaṃ, akusalakammassa ca macchariyādīhi kāyaduccaritādīhi ca puthuttaṃ veditabbaṃ. Bahuppakāratā hi puthuttanti . Annadānādivasena dānādīnaṃ pāṇātipātāviratiādivasena kāyasucaritādīnaṃ āvāsamacchariyādivasena macchariyādīnaṃ pāṇātipātādivasena kāyaduccaritādīnañca pabhedo veditabbo. Ekekassa hi pakārassa bhedo pabhedoti. Nānattādīnaṃ vavatthānaṃ tathā tathā vavatthitatā nicchitatā. Etenupāyena liṅganānattādīni veditabbāni. Kammanānattādīhi nibbattāni hi tānīti.
Paccuppannassa liṅgassa kammato pavattiṃ tadanukkamena paccuppannakammassa nipphattiñca dassetvā tato anāgataliṅganānattādinipphattidassanena saṃsāraṃ ghaṭento 『『kammanānākaraṇaṃ paṭiccā』』tiādimāha. Tattha purimena kammavacanena avijjāsaṅkhārā, liṅgādivacanena viññāṇādīni bhavapariyosānāni, gatiādivacanena jātijarāmaraṇāni gahitānīti daṭṭhabbāni. Tattha gatīti nirayādayo pañca gatiyo vuccanti, tāsaṃ nānākaraṇaṃ apadādibhāvo. Tā hi tathā bhinnāti. Upapattīti gomahiṃsādikhattiyādicātumahārājikādiupapattiyo, tāsaṃ nānākaraṇaṃ uccāditā. Khattiyo eva hi ekacco kulabhogaissariyādīhi ucco hoti, ekacco nīco. Tehi eva hīnatāya hīno, padhānabhāvaṃ nītatāya paṇīto, aḍḍhatāya sugato, daliddatāya duggato. Kulavasena vā uccanīcatā, issariyavasena hīnapaṇītatā, bhogavasena sugataduggatatā yojetabbā. Suvaṇṇadubbaṇṇatāti odātasāmādivaṇṇasuddhiasuddhivasena vuttaṃ. Sujātadujjātatāti nigrodhaparimaṇḍalādiārohapariṇāhehi lakkhaṇehi vā attabhāvaparipuṇṇāparipuṇṇajātatāvasena. Susaṇṭhitadussaṇṭhitatāti aṅgapaccaṅgānaṃ saṇṭhānavasena.
我來為您直譯這段巴利文: 了知者說以想慧作用差別取境。由一切心共故於何處如何得義,于彼處如是應取。由習行緣性積集,由業造作故積集,彼如是說為"心"。然彼不如是者,彼二少作用及最後速行由所得思惟種種等故應知為"心"。然微笑生如余速行。心者種種義。因攝入彼故由聚言說支分亦說"心"如見山河海等一分時說見山等。行名取而應行心布。色者形像。 內者說根系。唯心所作者依心為根本因說。因此心為業因故。然為顯彼義說"身業等差別"等。相差別者形相差別,或具異形支分身體差別。由言說于應以男女等性言說處生特殊欲求,由彼生業差別。如是此業差別由言說差別有。無足......所食者由如是等語攝取經來行趣投生自體世法等差別。 由業差別等者此中應知由善不善業差別。因異性為差別故。應知善業由施等及身善行等多性,不善業由慳等及身惡行等多性。因多種性為多性故。應知施食等差別施等,離殺生等差別身善行等,住處慳等差別慳等,殺生等差別身惡行等。因一一種類差別為差故。差別等確定為如是如是確定決定。以此方便應知相差別等。因由業差別等生彼等故。 顯示現在相由業轉起如次第現在業成就,由彼顯示未來相差別等成就結相續故說"由業差別"等。此中由前業語取無明行,由相等語取識等至有為邊,由趣等語應見取生老死。此中趣者說地獄等五趣,彼差別為無足等性。因彼等如是異故。投生者牛水牛等剎帝利等四大王天等投生,彼等差別為高等性。因剎帝利有一由族姓受用自在等高,有一低。由彼等低故劣,由至主性故勝,由富故善趣,由貧故惡趣。或由族姓高低性,由自在劣勝性,由受用善趣惡趣性應合。好色惡色者由白褐等色凈不凈性說。善生惡生者由如尼拘律樹圓等高廣或相自體圓滿不圓滿生性。善形惡形者由支分形相性。
Aparampi vuttaṃ ajjhattikacittassa yathāvuttassa cittakatabhāvasādhakaṃ suttaṃ 『『kammato』』tiādi. Kammañhi cittato nibbattanti tato nipphajjamānaṃ sabbampi cittaṃ cittakatamevāti sādheti. Kammanibbattato liṅgato pavattamānaliṅgasaññā mūlakāraṇato kammato āsannakāraṇato liṅgato ca pavattā hotīti 『『kammato…pe… pavattare』』ti āha. Atha vā liṅgañca saññā ca liṅgasaññā, tā yathāsaṅkhyaṃ kammato liṅgato ca pavattareti attho. Saññāto bhedaṃ gacchantīti te itthipurisādiliṅgasaññāto itthipurisādivohārabhedaṃ dhammā gacchanti, tathā tathā voharitabbāti attho. Imāya gāthāya atītapaccuppannaddhapaṭiccasamuppādavasena cittakataṃ cittaṃ dassitaṃ.
Loko eva pajātattā pajāti purimapādassa vivaraṇaṃ pacchimapādo daṭṭhabbo. Yathā rathassa āṇi nibandhanā, evaṃ sattalokarathassa kammaṃ nibandhananti upamāsaṃsandanaṃ veditabbaṃ. Imāya ca gāthāya addhadvayavasena cittassa kammaviññāṇakatatā dassitā. Kittinti parammukhā kittanaṃ patthaṭayasataṃ. Pasaṃsanti sammukhā pasaṃsanaṃ thutiṃ. Kammanānākaraṇanti kammato nibbattanānākaraṇaṃ kammajehi anumiyamānaṃ kammasseva vā nānākaraṇaṃ.
Kammassakāti kammasayā. Kammassa dāyaṃ tena dātabbaṃ ādiyantīti kammadāyādā. Aṇḍajādīnañca yonīnaṃ kammato nibbattattā kammameva yoni attabhāvapaṭilābhanimittaṃ etesanti kammayonī. Bandhanaṭṭhena kammaṃ bandhu etesanti kammabandhū.
Cittassāti kammaviññāṇassa. Tassa pana aladdhokāsatā aññena kammena paṭibāhitattā tadavipaccanokāse puggalassa nibbattattā ca veditabbā. Vijjamānampi aparāpariyavedanīyakammaviññāṇaṃ kālagatipayogādisahakārīpaccayavikalatāya avasesapaccayavekallaṃ daṭṭhabbaṃ. Ekaccacittanti cittena kattabbacitrena ekaccabhūtaṃ tena kattabbacitramāha.
Anubhavitvā bhavitvā ca apagataṃ bhūtāpagataṃ. Anubhūtabhūtatā hi bhūtatāsāmaññena bhūtasaddena vuttā. Sāmaññameva hi upasaggena visesīyatīti. Anubhūtasaddo ca kammavacanicchābhāvato anubhavakavācako daṭṭhabbo. Vikappagāhavasena rāgādīhi tabbipakkhehi ca akusalaṃ kusalañca ārammaṇarasaṃ anubhavati, na vipāko kammavegakkhittattā, nāpi kiriyā ahetukānaṃ atidubbalatāya sahetukānañca khīṇakilesassa chaḷaṅgupekkhāvato uppajjamānānaṃ atisantavuttittā. Ettha ca purimanaye kusalākusalameva vattuṃ adhippāyavasena 『『bhūtāpagata』』nti vuttaṃ. Yaṃ 『『uppannānaṃ akusalānaṃ dhammānaṃ pahānāya uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā』』ti (saṃ. ni. 5.651-662; vibha. 390-391) ettha uppannanti gahetvā taṃsadisānaṃ pahānaṃ, vuddhi ca vuttā, pacchimanaye pana ca-saddena kusalākusalañca ākaḍḍhitvā sabbaṃ saṅkhataṃ vuttaṃ bhūtāpagatabhāvābhidhānādhippāyena.
Vipaccituṃ okāsakaraṇavasena uppatitaṃ atītakammañca tato uppajjituṃ āraddho anāgato vipāko ca 『『okāsakatuppanna』』nti vutto. Yaṃ uppannasaddena vināpi viññāyamānaṃ uppannaṃ , taṃ sandhāya 『『nāhaṃ, bhikkhave, sañcetanikāna』』ntiādi (a. ni.
我來為您直譯這段巴利文: 又說內心如所說心所作性成就經"由業"等。因業由心生故由彼生一切心唯心所作成就。由業生相生起相想由根本因業由近因相生起故說"由業......生起"。或相及想為相想,彼等如次第由業由相生起義。由想趣差別者彼等由男女等相想趣男女等言說差別法,如是如是應言說義。此偈由過去現在支緣起性顯示心所作心。 世間因生故為生者后句應見為前句釋。如輻為車系,如是有情世間車以業為系應知譬喻配合。此偈由二支顯示心為業識所作。稱者背面稱譽廣譽。贊者面前讚歎讚美。業差別者由業生差別或由業生所推知業差別。 業有者業所依。取業所應與果故為業繼承。卵生等諸胎由業生故業為胎得自體緣彼等為業胎。繫縛義業為親彼等為業親。 心者業識。然彼不得機會應知由他業遮故於無異熟機會人生故。雖有後后受業識由時趣加行等助緣缺故應見余緣缺。一分心者由心所作種種一分由彼所作種種說。 已受已有而去為已有去。因受有性由有共性說有語。因共性由字首別故。已受語由無業語欲故應見能受說。由分別執著由貪等及彼對治不善善受境味,非異熟由業力擲故,亦非唯作由無因極弱故有因由斷煩惱者生六支舍具者極寂轉起故。此中前理由善不善說意趣故說"已有去"。如"為斷已生不善法為住已生善法"此中取"已生"說彼相似斷增長,后理然由及語攝善不善說一切有為由意趣說已有去性。 由作異熟機會生起過去業及從彼將生開始未來異熟說"已作機會生"。不由已生語了知生,依彼說"諸比丘,我非由思"等。
10.217, 219) vuttaṃ. Tāsu tāsu bhūmīsūti manussadevādiattabhāvasaṅkhātesu upādānakkhandhesu. Tasmiṃ tasmiṃ santāne anuppattianāpāditatāya asamūhataṃ. Ettha ca laddhabhūmikaṃ 『『bhūmiladdha』』nti vuttaṃ aggiāhito viya. Okāsakatuppannasaddepi ca okāso kato etenāti, okāso kato etassāti ca duvidhatthepi evameva katasaddassa paranipāto veditabbo.
Sabbadā avattamānampi gamiyacittaṃ paṭipakkhapaccavekkhaṇāya avikkhambhitattā 『『uppanna』』nti vuttaṃ. Antaradhāpetīti vikkhambhikā ānāpānassati vikkhambheti. Antarāyevāti bhūmiladdhe sabhūmiyaṃ abbocchinne vicchinditvāti attho. Anatītaṃ ananāgatañca khaṇattayekadesagatampi uppajjamānaṃ 『『khaṇattayagata』』nti vuttaṃ. Desanāya padhānena gahito attho 『『sīsa』』nti vuccati. Lokiyadhammañhi desetabbaṃ patvā desanāya cittaṃ pubbaṅgamaṃ hoti, dhammasabhāvaṃ vā sandhāyetaṃ vuttaṃ. Akusalāti sabbepi akusalā dhammā vuttā. Cetanāti keci. Akusalabhāgiyāti rāgādayo ekantaakusalā. Akusalapakkhikāti phassādayopi tappakkhikā. Mano tesaṃ dhammānaṃ paṭhamaṃ uppajjatīti sahajātopi mano sampayutte saṅgaṇhitvā adhipatibhāvena pavattamāno paṭhamaṃ uppanno viya hotīti evaṃ vutto. Sampayuttāpi tadanuvattanatāya anvadeva akusalā dhammāti vuttā, anantarapaccayamanaṃ vā sandhāya manopubbaṅgamatā vuttā. Cittena nīyatīti abhisaṅkhāraviññāṇaṃ sandhāyāha, taṇhāsampayuttaṃ vā. Pabhassaranti sabhāvapaṇḍarataṃ sandhāyāha. Arakkhiteti satiyā anunayapaṭighādīhi arakkhite, rāgādīhi byāpanne, tehi eva avassute. Cittassa pubbaṅgamabhāvasādhane aññamaññaṃ baladānavasena suttānurakkhaṇaṃ, idha vā upasaṃhatānaṃ ābhidhammikehi viññātānaṃ cirakālappavattivasena veditabbaṃ.
Katarapaññaṃ tvantiādi na pāḷiāruḷhaṃ, evaṃ bhagavā pucchatīti aṭṭhakathāyameva vuttaṃ. Paññā pana kimatthiyāti idampi ekaṃ suttaṃ. 『『Abhiññatthā pariññatthā pahānatthā』』ti tassa vissajjanaṃ.
Sātanti sabhāvavasena vuttaṃ, madhuranti madhuraṃ viyāti upamāvasena. Ponobbhavikāti punabbhavakaraṇasīlā. Tatratatrābhinandanato nandī, nandibhūto rāgo nandirāgo, nandirāgabhāvena sahagatāti nandirāgasahagatāti na ettha sampayogavasena sahagatabhāvo atthīti sahagatasaddo taṇhāya nandirāgabhāvaṃ joteti. Nandirāgabhūtāti cassa attho. Nissayeti pādake. Rūpārūpārammaṇānanti pathavīkasiṇādiākāsādiārammaṇānaṃ. Saṃsaṭṭheti khīrodakaṃ viya samodite ekībhāvamiva gate. Sahajāteti sampayuttasahajāte, na sahajātamatte. Idhāpīti 『『imasmimpi pade ayameva attho adhippeto』』ti imissā aṭṭhakathāya yathādassitasaṃsaṭṭhasaddo sahajāte adhippetoti. Arūpaṃ rūpenāti paṭisandhikkhaṇe vatthunā. Ukkaṭṭhaniddesoti anavasesasaṅgahena kato atisayaniddeso.
我來為您直譯這段巴利文: 10.217, 219)說。于彼彼地者於人天等自體名取蘊。于彼彼相續未得未到故未斷。此中得地者說"地得"如火得。已作機會生語亦于已作機會於此及已作機會於彼二義如是應知作語後置。 雖非常轉趣心由觀對治不鎮伏故說"已生"。令滅者鎮伏入出息念鎮伏。于中者于地得自地未斷而斷義。非過去非未來剎那三一分至亦生說"剎那三至"。說主要取義說"首"。因世間法應說時說心為先,或依法自性說此。不善者說一切不善法。思者有一類。不善分者貪等一向不善。不善分者觸等亦彼分。意于彼等法先生者俱生亦意攝俱生以增上性轉時如先生如是說。俱生亦由隨彼性隨不善法說,或依無間緣意說意先性。由心引者依行識說,或貪相應。光明者依自性白說。不護者由念不護貪嗔等,由彼等惱害,由彼等漏。心先性成就互相力給故經護持,或此依近說阿毗達磨師久遠轉起性應知。 "何慧汝"等非經升,如是世尊問于註釋說。然慧何義者亦一經。"為證知義為遍知義為斷義"為彼答。 樂者依自性說,甜者如甜依譬喻。再有者以作再有為性。于彼彼喜故喜,喜為貪名喜貪,以喜貪性俱故名喜貪俱此中非依相應性有俱性故俱語顯貪喜貪性。喜貪性義。所依者根。色無色所緣者地遍等虛空等所緣。相應者如水乳合如成一。俱生者俱生相應,非唯俱生。此中亦者"於此句亦此義意"於此註釋如所顯相應語于俱生意。無色由色者結生剎那由所依。勝說者由無餘攝作極勝說。
Anābhaṭṭhatāyevāti 『『diṭṭhaṃ suta』』ntiādīsu diṭṭhatādayo viya abhāsitabbatā anābhaṭṭhatā. Sabbākārena sadisassa dutiyacittassa sasaṅkhārikatāvacanena imassa asaṅkhārikatā viññāyati, tasmā abhāsitabbatāya na gahitoti attho yujjati. Adhippāyo pana pāḷiyaṃ abhāsitattā eva tattha desetabbabhāvena na gahito na saṅgahito na tassatthassa abhāvāti. Atha vā pāḷiyaṃ anābhaṭṭhatāya eva aṭṭhakathāyaṃ na gahito na tassattho vutto. Niyametvāvāti parato evaṃvidhasseva sasaṅkhārikabhāvavacanato idha tadavacaneneva asaṅkhārikabhāvaṃ niyametvā.
Manoviññāṇanti ettha dvāraṃ vatthūti vuttaṃ, dvārena vā taṃsahāyabhūtaṃ hadayavatthu vuttaṃ. Sarasabhāvenāti sakiccabhāvena. Avijjā hi saṅkhārānaṃ paccayabhāvakiccā, aññāsādhāraṇo vā rasitabbo viññātabbo bhāvo sarasabhāvo, avijjāsabhāvo saṅkhārasabhāvoti evamādiko. 『『Sarasasabhāvenā』』tipi pāṭho, soyeva attho. Avijjāpaccayāti vā sarasena, saṅkhārāti sabhāvena.
Ekasamuṭṭhānāditā rūpadhammesu eva yojetabbā tesu tabbohārabāhullato. Atītādibhāvo rūpārūpadhammesu, cittacetasikanibbānānampi vā yathāsabhāvaṃ ekadvinakutocisamuṭṭhānatā yojetabbā. Anāpāthagatāti cakkhādīnaṃ agocaragatā sukhumarajādirūpaṃ viya vatthuparittatāya tattāyoguḷe patitodakabindurūpaṃ viya khaṇaparittatāya atidūratāya accāsannāditāya atītānāgatatāya ca. Visayo anaññatthabhāvena, gocaro ca tattha caraṇena vutto, tabbisayanicchayena mano paṭisaraṇaṃ. Ayamattho siddho hoti aññathā tesaṃ dhammārammaṇabhāvena 『『nesaṃ gocaravisayaṃ paccanubhotī』』ti vacanassa anupapattito. Dibbacakkhudibbasotaiddhividhañāṇehi yathāvuttanayena anāpāthagatāni rūpādīni ālambiyamānāni na dhammārammaṇanti katthaci vuccamānāni diṭṭhāni, itarathā ca diṭṭhāni 『『dibbena cakkhunā rūpaṃ passatī』』tiādīsūti.
Āpāthamāgacchati manasā pañcaviññāṇehi ca gahetabbabhāvūpagamanena. Ghaṭṭetvāti paṭimukhabhāvāpāthaṃ gantvā. Sarabhāṇakassa osārakassa. Pakatiyā diṭṭhādivasena āpāthagamanañca bhojanapariṇāmautubhojanavisesaussāhādīhi kalyaṃ, rogino vātādīhi ca upaddutaṃ vā kāyaṃ anuvattantassa jāgarassa bhavaṅgassa calanapaccayānaṃ kāyikasukhadukkhautubhojanādiupanissayānaṃ cittapaṇidahanasadisāsadisasambandhadassanādipaccayānaṃ, suttassa ca supinadassane dhātukkhobhādipaccayānaṃ vasena veditabbaṃ. Adiṭṭhassa asutassa anāgatabuddharūpādino pasādadātukāmatāvatthussa taṃsadisatāsaṅkhātena diṭṭhasutasambandheneva. Na kevalaṃ taṃsadisatāva ubhayasambandho, kintu tabbipakkhatā tadekadesatā taṃsampayuttatādiko ca veditabbo. Kenaci vutte kismiñci sute avicāretvā saddahanaṃ saddhā, sayameva taṃ vicāretvā rocanaṃ ruci, 『『evaṃ vā evaṃ vā bhavissatī』』ti ākāravicāraṇaṃ ākāraparivitakko, vicārentassa katthaci diṭṭhiyā nijjhānakkhamanaṃ diṭṭhinijjhānakkhanti.
Gerukaharitālañjanādidhātūsu. Subhanimittaṃ subhaggahaṇassa nimittaṃ. Taṃ subhanimittattā rañjanīyattā ca lobhassa vatthu. Niyamitassa cittassa vasena niyamitavasena. Evamitaresu dvīsu. Ābhogo ābhujitaṃ. Lūkhapuggalā dosabahulā. Adosabahulā siniddhapuggalā. Tadadhimuttatāti pītininnacittatā. Imehi…pe… veditabbo pītiyā somanassavippayogāsambhavatoti adhippāyo.
我來為您直譯這段巴利文: 唯由未引者如"見聞"等中見等如不應說性為未引性。由一切行相相似第二心說有行性了知此無行性,故由不應說性不取義適合。然意趣于經由未說故於彼應說性不取不攝非彼義無故。或由於經未引故於註釋不取不說彼義。唯確定者由后如是有行性說故此由彼不說故確定無行性。 意識者此中說門所依,或由門說彼助成心所依。自味性者由自作用性。因無明為行緣作用,或自當嘗當知性為自味性,無明自性行自性如是等。"自味自性"亦讀本,彼即義。或無明緣由自味,行由自性。 一等起等性唯於色法應合因彼言說多故。過去等性於色無色法,或心心所涅槃亦如自性一二無從生性應合。不入路者不入眼等境界如細塵等色由事小故如熱鐵團落水滴色由剎那小故由極遠極近過去未來故。境界由無他性,境由於彼行說,由彼境決定意為依。此義成就否則彼等法所緣性"不受彼等境界境"說不應理故。天眼天耳神通智如所說方式不入路色等所緣非法所緣于某處說見,余亦見於"以天眼見色"等。 入路由意五識應取性趣近。觸者至對面入路。詩誦師發音者。自性由見等入路及由食消化時食特勝勵等安,病者由風等惱害或隨順身覺者有分動緣身樂苦時食等親依心向不同同關係見等緣,睡者于夢見由界動等緣應知。未見未聞未來佛色等由欲生信事由彼相似名見聞關係。非唯彼相似二關係,然應知亦彼對立彼一分彼相應等。由某說于某聞不察信為信,自察彼喜為喜,"如是或如是將有"行相察為行相尋,察者于某見認可為見認可。 赭黃砒霜等界。凈相為凈取相。彼由凈相由可染性故為貪事。由限定心力由限定力。如是于餘二。專注為轉向。粗人多嗔。多無嗔為柔軟人。彼勝解性為喜傾心性。由此等......應知喜與悅不相應不可能故意趣。
Jīvitavuttiyā āyatanabhāvato hatthārohādisippameva sippāyatanaṃ. Kasivāṇijjādikammameva kammāyatanaṃ. Āyuvedādivijjā eva vijjāṭṭhānaṃ. Abyāpajjeti domanassabyāpādarahite rūpabhave. Dhammapadāti dhammakoṭṭhāsā. Pilavantīti upaṭṭhahanti padissanti. Yogāti bhāvanābhiyogā samādhito. Vatthuvisadakiriyāti ajjhattikabāhirānaṃ vatthūnaṃ nimmalabhāvakiriyā. Saddhādīnaṃ indriyānaṃ aññamaññānativattanaṃ indriyasamattapaṭipādanatā. Gambhīrānaṃ ñāṇena caritabbānaṃ, gambhīrañāṇena vā caritabbānaṃ suttantānaṃ paccavekkhaṇā gambhīrañāṇacariyapaccavekkhaṇā.
Vaṃsoti anukkamo. Tantīti santati. Paveṇīti sambandho. Sabbametaṃ cārittakiriyāpabandhassa vacanaṃ. Cārittasīlattā sīlamayaṃ. 『『Dassāmī』』ti vacībhedena vatthussa pariṇatattā tato paṭṭhāya dānaṃ āraddhaṃ nāma hoti , yato tassa attano pariṇāmanādīsu āpatti hoti. Vijjamānavatthusmiṃ cintanakālato paṭṭhāya dānaṃ āraddhanti tattha dānamayaṃ kusalaṃ hotīti adhippāyo. Na hi dānavatthuṃ avijjamānakampi saṅkharontassa kusalaṃ na hotīti. Taṃ pana dānamayassa pubbabhāgoti tadeva bhajeyya, vuttaṃ aṭṭhakathāyaṃ. Kulavaṃsādivasenāti udāharaṇamattamevetaṃ. Attanā samādinnavattavasena sappurisavattagāmajanapadavattādivasena ca cārittasīlatā veditabbā.
Savatthukanti bheriādivatthusahitaṃ katvā. Vijjamānakavatthunti bheriādivatthuṃ. Dhammassavanaghosanādīsu ca savatthukaṃ katvā saddassa dānaṃ saddavatthūnaṃ ṭhānakaraṇānaṃ sasaddappavattikaraṇamevāti tassa cintanaṃ vijjamānavatthupariccāgo veditabbo. Bhājetvā dassesi dhammarājā idha ca rūpārammaṇādibhāvaṃ, aññattha ca 『『tīṇimāni, bhikkhave, puññakiriyavatthūnī』』ti (dī. ni.
我來為您直譯這段巴利文: 由命活資具性從伎藝處唯象師等伎藝為伎藝處。唯農商等業為業處。阿育吠陀等明為明處。無惱者無憂惱害色有。法句者法分。游者現起見。瑜伽者修習專注等持。事清凈作者內外事凈性作。信等諸根互不超越為根平等成就性。深者由智應行,或由深智應行經觀察為深智行觀察。 傳者次第。系者相續。流者相系。此一切為行作相續語。由行戒性為戒所成。由"我將施"語表示事轉故從彼開始名已開始施,由此于自迴向等有罪。從有事思惟時開始施於彼為施所成善意趣。因非無施事思惟者亦無善故。然彼為施所成前分故應屬彼,于註釋說。由族傳等者此唯舉例。應知由自受持行由善人行村地行等性為行戒性。 有事者作鼓等事俱。有事者鼓等事。於法聞宣說等作有事聲施為聲事處所作具與聲轉起作故彼思惟應知有事舍。法王分別顯示此中色所緣等性,余處"諸比丘此三福業事"。
3.305) dānamayādibhāvaṃ, aparattha ca 『『katame dhammā kusalā? Tīṇi…pe… taṃsamuṭṭhānaṃ kāyakamma』』ntiādinā kāyakammādibhāvañca vadanto. Apariyāpannā cāti paramatthato avijjamānattā aññāyatanattā ca asaṅgahitā.
Paribhogaraso paribhogapaccayaṃ pītisomanassaṃ. Ayaṃ pana rasasamānatāvasena gahaṇaṃ upādāya rasārammaṇanti vutto, na sabhāvato. Sabhāvena pana gahaṇaṃ upādāya pītisomanassaṃ dhammārammaṇameva hotīti 『『sukhā vedanā dhammārammaṇa』』nti vuttaṃ. Ārammaṇameva nibaddhanti rūpārammaṇaṃ…pe… dhammārammaṇanti evaṃ niyametvā vuttaṃ. Kammassa anibaddhattāti kammassa aniyatattā. Yathā hi rūpādīsu ekārammaṇaṃ cittaṃ anaññārammaṇaṃ hoti, na evaṃ kāyadvārādīsu ekadvārikakammaṃ aññasmiṃ dvāre nuppajjati, tasmā kammassa dvāraniyamarahitattā dvārampi kammaniyamarahitanti idha ārammaṇaṃ viya niyametvā na vuttaṃ. Vinā ārammaṇena anuppajjanatoti etassapi cattho 『『yathā kāyakammādīsu ekaṃ kammaṃ tena dvārena vinā aññasmiṃ dvāre carati, na evaṃ rūpādīsu ekārammaṇaṃ cittaṃ tenārammaṇena vinā ārammaṇantare uppajjatī』』ti veditabbo. Na hi yathā vacīdvāre uppajjamānampi 『『kāyakamma』』nti vuccati, evaṃ saddārammaṇe uppajjamānaṃ 『『rūpārammaṇa』』nti vuccati.
Kāmāvacarakusalaṃ
Kāyakammadvārakathāvaṇṇanā
Imassapanatthassāti kammadvārānaṃ aññamaññasmiṃ aniyatatāya 『『dvāre caranti kammānī』』tiādinā pakāsanatthaṃ. Pañca viññāṇānīti ettha chaṭṭhassa viññāṇassa tassa ca dvārassa anuddeso dvāradvāravantānaṃ sahābhāvā. Niyatarūparūpavasena catusamuṭṭhānikakāyā vuttāti saddassa vikārarūpādīnañca asaṅgaho.
Paṭhamajavanasamuṭṭhitā vāyodhātu yadipi tasmiṃ khaṇe rūpānaṃ desantaruppattihetubhāvena cāletuṃ na sakkoti, tathāpi viññattivikārasahitāva sā veditabbā. Dasasu hi disāsu yaṃ disaṃ gantukāmo aṅgapaccaṅgāni vā khipitukāmo, taṃdisābhimukhāneva rūpāni sā santhambheti sandhāreti cāti tadabhimukhabhāvavikāravatī hoti, adhippāyasahabhāvī ca vikāro viññattīti. Evañca katvā āvajjanassapi viññattisamuṭṭhāpakabhāvo yathādhippāyavikārarūpuppādanena upapanno hoti, yato bāttiṃsa cittāni rūpiriyāpathaviññattijanakāni vuttānīti. Yojanaṃ gato, dasayojanaṃ gatoti vattabbataṃ āpajjāpeti anekasahassavāraṃ uppannā.
Vāyodhātuyā…pe… paccayo bhavitunti thambhanacalanesu vāyodhātuyā paccayo bhavituṃ samattho cittasamuṭṭhānamahābhūtānaṃ eko ākāraviseso atthi, ayaṃ viññatti nāma. Tesañhi tadākārattā vāyodhātu thambheti cāleti cāti. Na cittasamuṭṭhānāti etena paramatthato abhāvaṃ dasseti. Na hi rūpaṃ appaccayaṃ atthi, na ca nibbānavajjo attho nicco atthīti. Viññattitāyāti viññattivikāratāya. Cittasamuṭṭhānabhāvo viya mahābhūtavikāratāya upādārūpabhāvo ca adhippetoti veditabbo.
我來為您直譯這段巴利文: 3.305)施所成等性,余處"何法善?三......由彼生身業"等說身業等性。不攝者由勝義無故由他處性故不攝。 受用味為受用緣喜悅。然此由味相同性取依說為味所緣,非由自性。由自性取依喜悅唯法所緣故說"樂受為法所緣"。唯所緣系者如是確定說為色所緣......法所緣。業不繫者由業不定故。如於色等一所緣心為無他所緣,如是非於身門等一門業不生於他門,故由業無門限定故門亦無業限定故此非如所緣限定說。由無所緣不生故此義亦應知"如身業等一業無彼門於他門行,如是非色等一所緣心無彼所緣於他所緣生"。因如於語門生亦說"身業",如是非於聲所緣生說"色所緣"。 欲界善 身業門論釋 此義者為顯示業門互不定性"于門行業"等。五識者此中第六識及彼門不說由門與有門俱性。由定色色故說四等起身故聲及變化色等不攝。 初速行生風界雖彼剎那不能以生色于別處性動搖,然應知彼具表色變化。因於十方欲去何方或欲投支分,彼支援保持向彼方色故有向彼性變化,及意樂俱性變化為表色。如是作已尋思亦由生表如意樂變化色產生就表色生性,由此說三十二心生色威儀路表故。說去由旬,去十由旬由多千次生。 風界......為緣者于支援動轉風界能緣心生大種一行相差別,此名錶色。因彼等彼行相故風界支援動故。非心生者由此顯示勝義無。因無無緣色,亦無除涅槃常法故。表性者由表色變化性。應知意為如心生性由大種變化性為所造色性。
Kāyikakaraṇanti kāyadvārappavattaṃ cittakiriyaṃ, adhippāyanti attho. Kāreti maññeti etena vaṇṇaggahaṇānusārena gahitāya viññattiyā yaṃ karaṇaṃ viññātabbaṃ, tassa vijānanena viññattiyā viññātattaṃ dasseti. Na hi viññattirahitesu rukkhacalanādīsu 『『idamesa kāretī』』ti vijānanaṃ hotīti. Cakkhuviññāṇassa hi rūpe abhinipātamattaṃ kiccaṃ, na adhippāyasahabhuno calanavikārassa gahaṇaṃ. Cittassa pana lahuparivattitāya cakkhuviññāṇavīthiyā anantaraṃ manoviññāṇena viññātampi calanaṃ cakkhunā diṭṭhaṃ viya maññanti avisesaviduno, tasmā yathā nīlābhinipātavasappavattāya cakkhuviññāṇavīthiyā nīlanti pavattāya manoviññāṇavīthiyā ca antaraṃ na viññāyati, evaṃ aviññāyamānantarena manodvāraviññāṇena gahite tasmiṃ cittena saheva anuparivatte kāyathambhanavikāracopanasaṅkhāte 『『idamesa kāreti, ayamassa adhippāyo』』ti vijānanaṃ hoti.
Tālapaṇṇādirūpāni disvā tadanantarappavattāya manodvāravīthiyā aviññāyamānantarāya tālapaṇṇādīnaṃ udakādisahacārippakārataṃ saññāṇākāraṃ gahetvā udakādiggahaṇaṃ viya. Ettha udakaṃ bhavissatītiādinā ca udakādisambandhanākārena rūpaggahaṇānusāraviññāṇena yaṃ udakādi viññātabbaṃ, tassa vijānanena tadākārassa viññātatā vuttāti daṭṭhabbā. Etassa pana kāyikakaraṇaggahaṇassa udakādiggahaṇassa ca purimasiddhasambandhaggahaṇaṃ upanissayo hotīti daṭṭhabbaṃ. Atha pana nālambitāpi viññatti kāyikakaraṇaggahaṇassa ca paccayo purimasiddhasambandhaggahaṇopanissayavasena sādhippāyavikārabhūtavaṇṇaggahaṇānantaraṃ pavattamānassa adhippāyaggahaṇassa adhippāyasahabhūvikārābhāve abhāvato, evaṃ sati vaṇṇaggahaṇānantarena udakādiggahaṇeneva tālapaṇṇādisaññāṇākāro viya vaṇṇaggahaṇānantarena adhippāyaggahaṇeneva viññatti pākaṭā hotīti 『『idañcidañca esa kāreti maññe』』ti adhippāyavijānaneneva viññattiyā viññātatā vuttā.
Ayaṃ no paharitukāmoti adhippāyavijānanena viññattiyā pākaṭabhāvaṃ dasseti. Na hi tadapākaṭabhāve adhippāyavijānanaṃ hotīti. Sammukhī…pe… yeva nāma hotīti asammukhībhūtatāya anāpāthagatānaṃ rūpādīnaṃ cakkhuviññeyyādibhāvo viya sabhāvabhūtaṃ taṃ dvidhā viññattibhāvaṃ sādheti. Paraṃ bodhetukāmatāya vināpi abhikkamanādippavattanena so cittasahabhūvikāro adhippāyaṃ viññāpeti, sayañca viññāyatīti dvidhāpi viññattiyevāti veditabbā.
Tasmiṃ dvāre siddhāti tena dvārena viññātabbabhāvato teneva dvārena nāmalābhato tasmiṃ dvāre pākaṭabhāvavasena siddhā. Kusalaṃ vā akusalaṃ vāti ṭhapetabbaṃ. Kasmā? Yasmā paravādino avipākassa kammabhāvo na siddho, itarassa pana siddhoti viññattisamuṭṭhāpakānaṃ ekādasannaṃ kiriyacittānaṃ vasena tikaṃ pūretvā ṭhapetabbaṃ.
我來為您直譯這段巴利文: 身作者身門轉起心作用,意樂為義。作想者由此依取色相隨順取表色所作應知,由彼了知顯示錶色已知性。因無表色于樹動等無"此彼作"了知故。因眼識於色唯撞擊作用,非取意樂俱動變化。然由心速轉故眼識路無間意識已知動亦如眼見無差別知者想,故如依青撞擊力轉起眼識路"青"轉起意識路間不了知,如是由不了知間意門識取彼與心俱轉于身支援變化動搖名"此彼作,此彼意樂"了知。 見多羅葉等色由彼無間轉意門路不了知間取多羅葉等水等俱行相標相行相如取水等。應見此"當有水"等由水等相系行相依色取隨順識所應知水等,由彼了知說彼行相已知性。應見此身作取及水等取前已成相系取為近依。然不所緣表色亦為身作取等緣由前已成相系取近依力由有意樂變化色取無間轉意樂取于無意樂俱變化無故,如是時由色取無間水等取如多羅葉等標相行相由色取無間意樂取表色顯故由"此此彼作想"意樂了知說表色已知性。 "此欲打我"由意樂了知顯示錶色顯性。因彼不顯無意樂了知故。面前......唯名者由非面前性不入路色等如眼所識等性成就彼二種表色性。由欲令他知雖無行等轉彼心俱變化令知意樂,自亦了知故應知二種亦唯表色。 于彼門成者由彼門應知性由彼門得名故於彼門顯性力成。善或不善者應立。何故?因他論師未成無異熟為業性,余已成故由生表十一唯作心力充滿三立。
Dvāre caranti kammānīti ettha ayamadhippāyo – yadi dvārā dvārantaracārino honti, dvārasambhedā kammasambhedopīti kāyakammaṃ kāyakammadvāranti aññamaññavavatthānaṃ na siyā, kammānampi kammantaracaraṇe eseva nayo. Yadi pana dvārānampi dvārabhāvena kammantaracaraṇaṃ kammānañca dvārantaracaraṇaṃ na siyā, suṭṭhutaraṃ kammadvāravavatthānaṃ siyā. Na pana kammānaṃ dvārantare acaraṇaṃ atthi, kintu dvāre aññasmiñca caranti kammāni aññānipi. Yasmā pana dvāre dvārāni na caranti, tasmā advāracārīhi dvārehi kāraṇabhūtehi kammāni dvārantare carantānipi vavatthitāni. Na kevalaṃ kammāneva, tehi pana dvārānipīti evaṃ kammadvārāni aññamaññaṃ vavatthitāni 『『yebhuyyenavuttitāya tabbahulavuttitāya cā』』ti vuccamānāya vavatthānayuttiyā. Tattha dvārāpekkhattā kammānaṃ kāyakammādibhāvassa advāracārīhi dvārehi vavatthānaṃ hoti, na pana dvārantaracārīhi kammehi dvārānaṃ avavatthānaṃ kammānapekkhakāyadvārādibhāvehi dvārehi vavatthitānaṃ kāyakammādīnaṃ kāyakammadvārādivavatthānakarattā. Atha vā dvārantare carantānipi kāyādīhi upalakkhitāneva caranti pāṇātipātādīnaṃ evaṃsabhāvattā āṇattihatthavikārādīhi vuccamānassapi kāyādīhi sādhetabbasabhāvāvabodhato, tasmā na kammantarassa attani carantassapi dvārantaraṃ sanāmaṃ deti, nāpi kammaṃ dvārassa, taṃtaṃdvārameva pana kammassa kammañca dvārantare carantampi attanoyeva dvārassa nāmaṃ detīti siddhaṃ aññamaññavavatthānaṃ. Pubbe pana dvāresu anibaddhatā kammānaṃ dvārantaracaraṇameva sandhāya vuttā, na etaṃ vavatthānanti.
Tatthāti tesu dvārakammesu. Kāyakammassa uppajjanaṭṭhānanti taṃsahajātā viññattiyeva vuccati. Kiñcāpi hi sā tassa kenaci pakārena paccayo na hoti, tathāpi kammassa visesikā viññatti taṃsahajātā hotīti tassa uppattiṭṭhānabhāvena vuttā yathāvuttaniyamena aññavisesanassa kammassa visesanantare uppattiabhāvā. Kāyena pana katattāti kāyaviññattiṃ janetvā tāya jīvitindriyupacchedādinipphādanato attano nipphattivasena 『『kāyena kataṃ kamma』』nti vuttaṃ. Kāraṇabhūto hi panettha kāyoti.
Aññamaññaṃvavatthitāti ettha kammunā kāyo kāyakammadvāranti evaṃ vavatthito, na kāyo icceva. Yathā sūcikammunā sūcikammakaraṇanti vavatthitā, na sūci icceva, tathā idampi daṭṭhabbaṃ. Aññamaññaṃ vavatthitāti ca aññamaññaṃ visesitāti attho. Evaṃ santeti yathāvuttaṃ vavatthānaniyamaṃ aggahetvā 『『dvāre caranti kammānī』』tiādivacanameva gahetvā codeti. Tattha evaṃ santeti kammānaṃ dvāracaraṇe aññamaññena ca vavatthāne nāmalābhe visesane satīti attho.
Kāyakammadvārakathāvaṇṇanā niṭṭhitā.
我來為您直譯這段巴利文: "于門行業"者此中此意趣 - 若門於他門行,由門混雜有業混雜故身業身業門等互相區分應無,業亦於他業行此即道理。然若門以門性不行他業及業不行他門,更善業門區分應有。然無業於他門不行,但于門及他處行業亦他。因門于門不行,故由不行門門為因業於他門行亦區分。非唯業,由彼亦門故如是業門互相區分由說"多分轉故及彼多轉故"區分道理。此中由依門業身業等性由不行門門區分,然非由行他門業門不區分由不依業身門等性門區分身業等作身業門等區分故。或雖行他門亦由身等標識行由殺生等如是性由命令手變化等說亦由身等應成就性了知故,故雖他業于自行亦不與他門同名,亦非業與門,然彼彼門于業及業雖行他門亦與自門名故成就互相區分。前說門不繫業唯依行他門,非此區分故。 此中者于彼等門業。身業生處者說彼俱生表色。雖彼于彼以某方便非緣,然業別相表色彼俱生故說為彼生處性由如說限定於他別相業無生他別相故。由身作者由生身表色由彼成就斷命根等故由自成就力說"由身作業"。因此中身為因故。 互相區分者此中由業身為身業門如是區分,非唯身。如由針業為針業作如是區分,非唯針,如是此亦應見。互相區分者義為互相別相。如是時者不取如說區分限定唯取"于門行業"等語難。此中如是時者于業門行由互相區分得名別相時義。 身業門論釋畢。
Vacīkammadvārakathāvaṇṇanā
Catūhi, bhikkhave, aṅgehi samannāgatāti ettha subhāsitabhāsanasaṅkhātā apisuṇavācā, dhammabhāsanasaṅkhāto asamphappalāpo, piyabhāsanasaṅkhātā apharusavācā, saccabhāsanasaṅkhāto amusāvādo cāti etā vācā tathāpavattā cetanā daṭṭhabbā. Sahasaddā panāti tassa vikārassa saddena saha sambhūtattā vuttaṃ. Cittānuparivattitāya pana so na yāva saddabhāvīti daṭṭhabbo, vitakkavipphārasaddo na sotaviññeyyoti pavattena mahāaṭṭhakathāvādena cittasamuṭṭhānasaddo vināpi viññattighaṭṭanena uppajjatīti āpajjati. 『『Yā tāya vācāya viññattī』』ti (dha. sa. 636) hi vacanato asotaviññeyyasaddena saha viññattiyā uppatti natthīti viññāyatīti.
Cittasamuṭṭhānaṃ saddāyatananti ettha ca na koci cittasamuṭṭhāno saddo asaṅgahito nāma atthīti adhippāyena mahāaṭṭhakathāvādaṃ paṭisedheti. Chabbidhena rūpasaṅgahādīsu hi 『『sotaviññeyya』』nti 『『diṭṭhaṃ suta』』nti ettha 『『suta』』nti ca na koci saddo na saṅgayhatīti. Mahāaṭṭhakathāyaṃ pana viññattisahajameva jivhātālucalanādikaravitakkasamuṭṭhitaṃ sukhumasaddaṃ 『『dibbasotena sutvā ādisatī』』ti sutte paṭṭhāne ca oḷārikasaddaṃ sandhāya 『『sotaviññāṇassa ārammaṇapaccayena paccayo』』ti vuttanti iminā adhippāyena asotaviññeyyatā vuttā siyā. Saddo ca asotaviññeyyo cāti viruddhametanti pana paṭikkhepo veditabbo. Viññattipaccayā ghaṭṭanā viññattighaṭṭanā. Viññatti eva vā. Ghaṭṭanākārappavattabhūtavikāro hi 『『ghaṭṭanā』』ti vutto. Saṅghaṭṭanena saheva saddo uppajjati, na pubbāparabhāvena. Pathavīdhātuyāti idaṃ vāyodhātuyā viya cālanaṃ pathavīdhātuyā saṅghaṭṭanaṃ kiccaṃ adhikanti katvā vuttaṃ, vikārassa ca tappaccayabhāvo vuttanayeneva veditabbo. Tabbikārānañhi bhūtānaṃ aññamaññassa paccayabhāvoti. Aññampi sabbaṃ vidhānaṃ kāyaviññattiyaṃ viya veditabbaṃ.
Tisamuṭṭhānikakāyaṃ…pe… na labbhati. Na hi cālanaṃ upādinnaghaṭṭananti. Cālanañhi desantaruppādanaparamparatā, ghaṭṭanaṃ paccayavisesena bhūtakalāpānaṃ āsannataruppādoti. Upatthambhanakiccampi natthīti upatthambhanena vinā paṭhamacittasamuṭṭhānāpi ghaṭṭanākārena pavattatīti ghaṭṭanatthaṃ upatthambhanena payojanaṃ natthi, laddhāsevanena citteneva ghaṭṭanassa balavabhāvato cāti adhippāyo. Upatthambhanaṃ natthi atthīti vicāretvā gahetabbaṃ.
Vacīkammadvārakathāvaṇṇanā niṭṭhitā.
Manokammadvārakathāvaṇṇanā
Ayaṃ nāma cetanā kammaṃ na hotīti na vattabbāti idaṃ yassa dvāraṃ mano, taṃdassanatthaṃ vuttaṃ. Kappetīti 『『tvaṃ phusanaṃ karohi, tvaṃ vedayita』』nti evaṃ kappentaṃ viya pavattatīti attho. Pakappanañca tadeva. Kiṃ piṇḍaṃ karotīti āyūhanatthavasena pucchati. Phassādidhamme hi avippakiṇṇe katvā sakiccesu pavattanaṃ āyūhanaṃ, tattheva byāpāraṇaṃ cetayanaṃ, tathākaraṇaṃ abhisaṅkharaṇanti. Tebhūmakasseva gahaṇaṃ lokuttarakammassa kammakkhayakarattā.
Manokammadvārakathāvaṇṇanā niṭṭhitā.
我來為您直譯這段巴利文: 語業門論釋 "諸比丘,具足四支"者此中說善語名不離間語,說法名不雜穢語,說愛語名不粗語,說實語名不妄語等此等語如是轉起思應見。有聲者由彼變化與聲俱生故說。然由隨心轉故彼非至聲性應見,尋伸聲非耳識知故由轉大註釋說心生聲雖無表色觸亦生故成。因"由彼語表色"語故由非耳識知聲與表色生無故了知。 心生聲處者此中無任何心生聲不攝名有故意趣否定大註釋說。因六種色攝等中"耳識知"及"見聞"此中"聞"無任何聲不攝故。然大註釋中唯與表色俱舌齒動等作尋生細聲"以天耳聞說"經論中依粗聲說"為耳識所緣緣"由此意趣說非耳識知性應有。聲及非耳識知者應知此為相違否定。表色緣觸為表色觸。或唯表色。因觸行相轉起界變化說"觸"。由觸俱聲生,非前後性。地界者此如風界動地界觸作用勝故說,變化為彼緣性應如說方式知。因彼變化界互為緣故。餘一切方式應如身表色知。 三生身......不得。因動非有執觸故。因動為至別處生相續,觸為緣差別界聚近生故。亦無支援作用者無支援故初心生亦以觸行相轉故觸義無支援用,由得數習心故觸力性故意趣。無支援有應察知取。 語業門論釋畢。 意業門論釋 "此名思非業不應說"者此說為顯示彼門為意。計度者"汝作觸,汝受"如是如計度轉義。計度亦即彼。作何聚者由策勵義問。因觸等法不散作于自作用轉為策勵,于彼運作為思,如是作為行。唯取三界由出世間業作業盡故。 意業門論釋畢。
Kammakathāvaṇṇanā
Cetayitvākammaṃ karotīti ettha yasmā purimacetanāya cetayitvā sanniṭṭhānakammaṃ karoti, tasmā cetanāpubbakaṃ kammaṃ taṃcetanāsabhāvamevāti cetanaṃ ahaṃ kammaṃ vadāmīti attho. Atha vā samānakālattepi kāraṇakiriyā pubbakālā viya vattuṃ yuttā, phalakiriyā ca aparakālā viya. Yasmā ca cetanāya cetayitvā kāyavācāhi copanakiriyaṃ manasā ca abhijjhādikiriyaṃ karoti, tasmā tassā kiriyāya kārikaṃ cetanaṃ ahaṃ kammaṃ vadāmīti attho. Kāye vāti kāyaviññattisaṅkhāte kāye vā. Satīti dharamāne, anirodhite vā. Kāyasamuṭṭhāpikā cetanā kāyasañcetanā. Ettha ca sukhadukkhuppādakena kammena bhavitabbaṃ, cetanā ca sukhadukkhuppādikā vuttāti tassā kammabhāvo siddho hoti. Sañcetaniyanti sañcetanasabhāvavantaṃ. Samiddhittherena 『『sañcetaniyaṃ, āvuso…pe… manasā sukhaṃ so vedayatī』』ti (ma. ni. 3.300; kathā. 539) avibhajitvā byākato. Sukhavedanīyantiādinā pana vibhajitvā byākātabbo so pañho, tasmā sammā byākato nāma na hoti. Itaradvayepi eseva nayo. Yathā pana suttāni ṭhitāni, tathā copanakiriyānissayabhūtā kāyavācā abhijjhādikiriyānissayo ca manodvārāni, yāya pana cetanāya tehi kāyādīhi karaṇabhūtehi copanābhijjhādikiriyaṃ karonti vāsiādīhi viya chedanādiṃ, sā cetanā kammanti dvārappavattiyampi kammadvārābhedanañca kammadvāravavatthānañca dissati, evañca sati 『『kāyena ce kataṃ kamma』』ntiādigāthāyo (dha. sa. aṭṭha. 1 kāyakammadvāra) ativiya yujjanti.
Lokuttaramaggo idha lokiyakammakathāyaṃ anadhippetopi bhajāpiyamāno tīṇi kammāni bhajati. Manena dussīlyanti kāyikavācasikavītikkamavajjaṃ sabbaṃ akusalaṃ saṅgaṇhāti, micchādiṭṭhisaṅkappavāyāmasatisamādhiṃ vā. Tampi cetaṃ 『『manasā saṃvaro sādhū』』ti (saṃ. ni.
我來為您直譯這段巴利文: 業論釋 "思已作業"者此中因由前思思已作決定業,故思前業彼即思性故說思我說業義。或雖同時因作用如前時應說,果作用如后時。又因由思思已由身語作動作用由意作貪等作用,故彼作用作者思我說業義。于身者于名身表色身。有者存在,或未滅。生身思為身思。此中應為生苦樂業,說思為生苦樂故彼業性成就。思所成者具思自性。由三彌提長老"具壽思所成......由意受樂"不分別答。然應以樂受等分別答彼問,故非名正答。餘二亦此理。然如經住,如是動作用所依身語貪等作用所依及意門,由彼思由彼等身等為具作動貪等作用如由斧等斷等,彼思為業故於門轉亦見業門不破及業門區分,如是"若由身作業"等偈極相應。 出世間道此世間業論中雖非所趣亦分配分配三業。由意惡戒者攝身語越過過一切不善,或邪見思精進念定。彼亦此"由意防護善"。;
1.116; dha. pa. 361) vuttassa saṃvarassa paṭipakkhavasena vuttaṃ, na sīlavipattivasena. Na hi sā mānasikā atthīti maggasseva bhajāpanaṃ mahāvisayattā. Bojjhaṅgā hi manokammameva bhajeyyuṃ, na ca na sakkā maggabhajāpaneneva tesaṃ bhajāpanaṃ viññātunti.
Kammapathaṃ appattānampi taṃtaṃdvāre saṃsandanaṃ avarodhanaṃ dvārantare kammantaruppattiyampi kammadvārābhedanañca dvārasaṃsandanaṃ nāma. 『『Tividhā, bhikkhave, kāyasañcetanā akusalaṃ kāyakamma』』ntiādinā (kathā. 539) kammapathappattāva sanniṭṭhāpakacetanā kammanti vuttāti purimacetanā sabbā kāyakammaṃ na hotīti vuttaṃ. Āṇāpetvā…pe… alabhantassāti āṇattehi amāritabhāvaṃ sandhāya vuttaṃ, vacīduccaritaṃ nāma hoti akammapathabhāvatoti adhippāyo. 『『Ime sattā haññantū』』ti pavattabyāpādavasena cetanāpakkhikā vā bhavanti kāyakammavohāralābhā. Abbohārikā vā manokammavohāravirahā. Sasambhārapathavīādīsu āpādayo ettha nidassanaṃ.
Kulumbassāti gabbhassa, kulasseva vā. Tissopi saṅgītiyo āruḷhatāya ananujānanato 『『tava suttassā』』ti vuttaṃ. Dasavidhā iddhi paṭisambhidāmagge iddhikathāya gahetabbā. Bhāvanāmayanti adhiṭṭhāniddhiṃ sandhāya vadati. Ghaṭabhedo viya parūpaghāto, udakavināso viya iddhivināso ca hotīti upamā saṃsandati. Tava pañhoti bhāvanāmayāya parūpaghāto hotīti vutto ñāpetuṃ icchito attho. Āthabbaṇiddhi vijjāmayiddhi hoti. Sattame padeti maṇḍalādito sattame pade.
Vacanantarena gametabbatthaṃ neyyatthaṃ, sayameva gamitabbatthaṃ nītatthaṃ. Kiriyato samuṭṭhāti, udāhu akiriyatoti tenādhippetaṃ sampajānamusāvādaṃ sandhāya pucchati, na uposathakkhandhake vuttaṃ. Tattha avuttameva hi so anariyavohāraṃ vuttanti gahetvā voharatīti. Vācāgiranti vācāsaṅkhātaṃ giraṃ, vācānuccāraṇaṃ vā.
Khandasivādayo seṭṭhāti khandāti kumārā. Sivāti mahessarā, micchādiṭṭhiyā nidassanatthamidaṃ vuttanti daṭṭhabbaṃ. Natthikadiṭṭhādayo eva hi kammapathappattā kammanti. Cetanā panettha abbohārikāti kāyadvāre vacīdvāre ca samuṭṭhitāpi kāyakammaṃ vacīkammanti ca vohāraṃ na labhati abhijjhādippadhānattā. 『『Tividhā, bhikkhave, manosañcetanā akusalaṃ manokamma』』nti pana vacanato sabhāveneva sā manokammaṃ, na abhijjhādipakkhikattāti 『『abhijjhādipakkhikāvā』』ti na vuttaṃ. Imasmiṃ pana ṭhāne kāyaṅgavācaṅgāni acopetvā cintanakāle cetanāpi cetanāsampayuttadhammāpi manodvāre eva samuṭṭhahanti, tasmā cetanāya abbohārikabhāvo kathañci natthīti adhippāyo.
『『Tividhā , bhikkhave, kāyasañcetanā kusalaṃ kāyakamma』』ntiādivacanato (kathā. 539) pāṇātipātādipaṭipakkhabhūtā tabbirativisiṭṭhā cetanāva pāṇātipātaviratiādikā hontīti 『『cetanāpakkhikā vā』』ti vuttaṃ, na 『『viratipakkhikā』』ti. Rakkhatīti avināsetvā katheti. Bhindatīti vināsetvā katheti.
Kammakathāvaṇṇanā niṭṭhitā.
我來為您直譯這段巴利文: 1.116)說防護對治故說,非由戒違犯。因彼意性無故唯道分配由大境界。因覺支唯應分配意業,非不能由道分配了知彼等分配故。 未至業道亦于彼彼門相應遮止於他門他業生亦不破業門名門相應。"諸比丘,三種身思不善身業"等由至業道決定思為業故說前思一切非身業。命令......不得者依被命令未殺說,名語惡行由非業道性故意趣。"愿此等有情被殺"由轉惱害力或為思分得身業言說。或無言說由離意業言說。有資具地等中水等此為譬喻。 窟者胎,或族。由升三種結集由不許故說"汝經"。十種神通應于無礙解道神通論取。修所成者依勝解神通說。如瓶破如他害,如水壞如神通壞故譬喻相應。汝問者修所成有他害所欲令知義。阿闥婆那神通為明所成神通。第七句者從輪等第七句。 由別語應知義為隨義,自應知義爲了義。由作生,或由不作者問彼所趣故妄語,非說于布薩蘊。因彼不說即取說非聖言說故言說。語聲者名為語聲,或語發聲。 犍陀等勝者犍陀為童子。濕婆為大自在,應見此說為邪見譬喻。因唯無見等至業道為業。然此思無言說由身門語門生亦不得身業語業言說由貪等勝性。然由"諸比丘,三種意思不善意業"語故彼自性即意業,非由貪等分性故不說"或貪等分"。然此處不動身份語分思惟時思及思相應法唯于意門生,故思無言說性全無故意趣。 由"諸比丘,三種身思善身業"等語由殺生等對治彼離特勝思唯為離殺生等故說"或思分",非"離分"。護者不壞說。破者壞說。 業論釋畢。
Cakkhuviññāṇadvāranti cakkhuviññāṇassa dvāraṃ. Cakkhu ca taṃ viññāṇadvārañcāti vā cakkhuviññāṇadvāraṃ. Cakkhu viññāṇadvāranti vā asamāsaniddeso. Taṃ pana cakkhumeva. Esa nayo sesesupi. 『『Cakkhunā saṃvaro sādhū』』tiādikāya (dha. pa. 360) gāthāya pasādakāyacopanakāyasaṃvare ekajjhaṃ katvā kāyena saṃvaro vutto, taṃ idha bhinditvā aṭṭha saṃvarā, tappaṭipakkhabhāvena asaṃvarā aṭṭha kathitā. Sīlasaṃvarādayopi pañceva saṃvarā sabbadvāresu uppajjamānāpi, tappaṭipakkhabhāvena dussīlyādīni asaṃvarāti vuttāni. Tattha dussīlyaṃ pāṇātipātādicetanā. Muṭṭhassaccaṃ satipaṭipakkhā akusalā dhammā. Pamādanti keci. Sītādīsu paṭigho akkhanti. Thinamiddhaṃ kosajjaṃ.
Vinā vacīdvārena suddhaṃ kāyadvārasaṅkhātanti idaṃ vacīdvārasallakkhitassa musāvādādinopi kāyadvāre pavattisabbhāvā asuddhatā atthīti taṃnivāraṇatthaṃ vuttaṃ. Na hi taṃ kāyakammaṃ hoti. Suddhavacīdvāropalakkhitaṃ pana vacīkammameva hotīti. Ettha asaṃvaroti etena suddhakāyadvārena upalakkhito asaṃvaro dvārantare uppajjamānopi vutto. Dvārantarānupalakkhitaṃ sabbaṃ taṃdvārikākusalañceti veditabbaṃ. Evañca katvā kammapathasaṃsandane 『『copanakāyaasaṃvaradvāravasena uppajjamāno asaṃvaro akusalaṃ kāyakammameva hotī』』tiādi 『『akusalaṃ kāyakammaṃ copanakāyaasaṃvaradvāravasena vacīasaṃvaravasena ca uppajjatī』』tiādinā saha aviruddhaṃ hoti. Asaṃvaro hi dvārantare uppajjamānopi sadvāre evāti vuccati, sadvāravasena uppannoti ca, kammaṃ aññadvāre aññadvāravasena cāti evaṃ aviruddhaṃ.
Atha vā etthāti suddhaṃ asuddhanti etaṃ avicāretvā etasmiṃ copaneti vuttaṃ hoti. Evaṃ sati dvārantaropalakkhitaṃ kammapathabhāvappattatāya vacīmanokammaṃ copanakāyaasaṃvaradvāre uppannaṃ, sesaṃ sabbaṃ taṃdvāruppannākusalaṃ viya 『『copanakāyaasaṃvaro』』ti vuccati. Kammapathabhāvappattiyā dvārantaruppannaṃ kāyakammañca tathā na vuccatīti kammapathasaṃsandanavirodho siyā, tadavirodhaṃ tattheva vakkhāma. Sīlasaṃvarādayo pañca nikkhepakaṇḍe āvi bhavissanti. Tattha ñāṇasaṃvare paccayasannissitasīlassa, vīriyasaṃvare ca ājīvapārisuddhiyā antogadhatā daṭṭhabbā.
Akusalakammapathakathāvaṇṇanā
Saraseneva ca patanasabhāvassa pāṇassa antarā eva atīva pātanaṃ atipāto, saṇikaṃ patituṃ adatvāva sīghaṃ pātananti attho. Atikkamma vā satthādīhi abhibhavitvā pātanaṃ atipāto. Payogavatthumahantatādīhi mahāsāvajjatā tehi paccayehi uppajjamānāya cetanāya balavabhāvato. Yathāvuttapaccayavipariyāyepi taṃtaṃpaccayehi uppajjamānāya cetanāya balavābalavavaseneva appasāvajjamahāsāvajjatā veditabbā. Iddhimayo kammavipākajiddhimayo dāṭhākoṭikādīnaṃ viya.
我來為您直譯這段巴利文: 眼識門者眼識之門。眼及彼識門為眼識門。或眼識門為不合釋。然彼唯眼。余亦此理。"由眼防護善"等偈由凈身動身防護合一說由身防護,此分別說八防護,對治彼故說八不防護。戒防護等五防護雖一切門生,對治彼故說惡戒等不防護。此中惡戒為殺生等思。失念爲念對治不善法。有說放逸。于冷等瞋為不忍。昏沉睡眠為懈怠。 無語門純身門名者此由語門標識妄語等亦于身門轉有不凈故為遮彼說。因彼非身業。然純語門標識唯為語業故。此中不防護者由此由純身門標識不防護雖生他門亦說。應知他門不標識一切彼門不善。如是作已於業道相應"由動身不防護門力生不防護唯為不善身業"等與"不善身業由動身不防護門力及由語不防護力生"等無相違。因不防護雖生他門亦說唯自門,及說由自門生,業於他門由他門力等如是無相違。 或此者不察此純不純於此動說。如是時由他門標識由至業道性語意業生動身不防護門,餘一切如彼門生不善說"動身不防護"。由至業道性生他門身業亦如是不說故應有業道相應相違,說彼無相違于彼即。戒防護等五于舍分將顯。此中應見於知防護攝依緣戒,于精進防護攝活命遍凈。 不善業道論釋 由自力而墮性命中間極墮為極害,不令漸墮唯速墮義。或超越由刀等勝墮為極害。由加行事大等為大罪由彼等緣生思力故。于如說緣相反亦由彼彼緣生思力弱力應知小罪大罪。神通所成業異熟生神通所成如犬牙尖等。
Gottarakkhitā sagottehi rakkhitā. Dhammarakkhitā sahadhammikehi rakkhitā. Sasāmikā sārakkhā. Yassā gamane raññā daṇḍo ṭhapito, sā saparidaṇḍā. Atthabhañjakoti kammapathappattaṃ vuttaṃ. Kammapathakathā hesāti. Attano santakaṃ adātukāmatāyātiādi musāvādasāmaññato vuttaṃ. Hasādhippāyena visaṃvādanapurekkhārasseva musāvādo. Suññabhāvanti pītivirahitatāya rittataṃ. Atthavipannatāya na hadayaṅgamā. Aggaṇhanteti asaddahante kammapathabhedo na hoti. Yo koci pana samphappalāpo dvīhi sambhārehi sijjhatīti. Attano pariṇāmanaṃ cittenevāti veditabbaṃ. Micchā passatīti vitathaṃ passati.
Koṭṭhāsatoti phassapañcamakādīsu cittaṅgakoṭṭhāsesu ye koṭṭhāsā honti, tatoti attho. Nanu ca cetanā kammapathesu na vuttāti paṭipāṭiyā sattannaṃ kammapathabhāvo na yuttoti? Na, avacanassa aññahetuttā. Na hi cetanāya akammapathattā kammapatharāsimhi avacanaṃ, kadāci pana kammapatho hoti, na sabbadāti kammapathabhāvassa aniyatattā avacanaṃ. Yadā pana kammapatho hoti, tadā kammapatharāsisaṅgaho na nivāritoti. 『『Pañca sikkhāpadā parittārammaṇā evā』』ti etena adinnādānādīnaṃ sattārammaṇabhāvavirodhaṃ 『『sattasaṅkhāte saṅkhāre eva ārabbha pavattito』』ti sayameva pariharissati. 『『Natthi sattā opapātikā』』ti pavattamānā diṭṭhi tebhūmakadhammavisayāvāti saṅkhārārammaṇatā vuttā. Vipākanissandaphalāni yathākkamaṃ nirayādivipākaduggatatādīni.
Akusalakammapathakathāvaṇṇanā niṭṭhitā.
Kusalakammapathakathāvaṇṇanā
Pāṇātipātādīhi pana viratiyoti etaṃ yāhi viratīhi sampayuttā cetanā 『『kāyavacīkammānī』』ti vuccanti, tāsañca kammapathabhāvo yuttoti katvā vuttaṃ. Tathā hi vakkhati 『『paṭipāṭiyā satta cetanāpi vaṭṭanti viratiyopī』』ti. Allasasamaṃsanti jīvamānakasasamaṃsaṃ. Voropetā hutvā nābhijānāmi. Dussīlyādārammaṇā tadārammaṇā. Jīvitindriyādiārammaṇā kathaṃ dussīlyādīni pajahantīti taṃ dassetuṃ 『『yathā panā』』tiādi vuttaṃ. Anabhijjhā…pe… viramantassāti abhijjhaṃ pajahantassāti attho. Na hi manoduccaritā virati atthi anabhijjhādīheva tappahānato.
我來為您直譯這段巴利文: 姓守護為同姓守護。法守護為同法者守護。有主為有護。若行走王定罰,彼為有罰。破義者說至業道。因此為業道論。為不與自物慾等由妄語通性說。唯以笑意趣誑前者為妄語。空性者由離喜為空。由義壞不入心。不取者不信無業道破。然任何雜穢語由二資具成就。應知自迴向唯由心。邪見者見虛妄。 由分者于觸五等心分分中有分,于彼義。然思于業道不說故次第七業道性不應理耶?不,不說有他因故。因非思非業道性故不說于業道聚,然有時業道,非一切時故由業道性不定故不說。然何時業道,爾時不遮攝業道聚故。"五學處唯小所緣"由此"緣名為有情聚行轉起"自將除有情所緣相違。"無化生有情"轉起見唯三界法境故說行所緣性。異熟等流果如次地獄等異熟貧窮等。 不善業道論釋畢。 善業道論釋 由離殺生等者此說由彼等離相應思說"身語業",及彼等業道性應理故。如是將說"次第七思亦轉離亦"。生肉者活生肉。我不知成殺者。惡戒等所緣彼所緣。命根等所緣如何斷惡戒等為顯示彼故說"然如"等。無貪......離者義為斷貪。因無意惡行離由無貪等即斷彼故。
Kammapathasaṃsandanakathāvaṇṇanā
Kammapathappattānaṃ dussīlyādīnaṃ asaṃvarānaṃ tathā duccaritānañca akusalakammapathehi kammapathappattānameva ca susīlyādīnaṃ saṃvarānaṃ tathā sucaritānañca kusalakammapathehi atthato nānattābhāvadassanaṃ. Atha vā tesaṃ phassadvārādīhi avirodhabhāvena dīpanaṃ kammapathasaṃsandananti keci vadanti , tadetaṃ vicāretabbaṃ. Na hi pañcaphassadvārapañcaasaṃvaradvārapañcasaṃvaradvāresu uppannānaṃ asaṃvarānaṃ saṃvarānañca kammapathatā atthi pāṇātipātādīnaṃ parasantakavatthulobhaparasattārammaṇabyāpādaahetukadiṭṭhiādīnañca tesu dvāresu anuppattito. Tividhakaāyaduccaritādīni ca kammapathāti pākaṭā evāti kiṃ tesaṃ kammapathehi nānattābhāvadassanena, na ca duccaritānaṃ sucaritānañca phassadvārādivasena uppatti dīpitā, nāpi asaṃvarānaṃ saṃvarānañca yato tesaṃ phassadvārādīhi avirodhabhāvena dīpanā siyā, kevalaṃ pana phassadvārādivasena uppannānaṃ asaṃvarānaṃ saṃvarānañca kāyakammāditā dīpitā. Yadi ca ettakaṃ kammapathasaṃsandanaṃ, 『『akusalaṃ kāyakammaṃ pañcaphassadvāravasena nuppajjatī』』tiādi kammapathasaṃsandanaṃ na siyā. Esāpi chaphassadvārādīhi avirodhadīpanāti ce, vuttameva pakārantarena dassetuṃ 『『atha vā』』ti na vattabbaṃ. Samuccayatthe ca atha vā-sadde kammapathappattāneva dussīlyādīni kāyakammādināmehi vadantehi manokammassa chaphassadvāravasena uppatti na vattabbā. Na hi taṃ cakkhudvārādivasena uppajjatīti. Yadi ca kammapathappattā eva asaṃvarādayo gahitā, duccaritehi aññesaṃ asaṃvarānaṃ abhāvā tesañca taṃtaṃkammabhāvassa vuttattā 『『copanakāyaasaṃvaradvāravasena uppanno asaṃvaro akusalaṃ kāyakammameva hotī』』tiādi na vattabbaṃ siyā. Vuccamāne hi tasmiṃ saṅkaro siyā, vacīmanokammānipi hi kāyadvāre uppajjanti, tathā sesadvāresupi kammantarānīti.
Atha pana dvārantare uppajjamānaṃ kammantarampi taṃdvārikakammameva siyā, 『『tividhaṃ kāyaduccaritaṃ akusalaṃ kāyakammamevā』』tiādi, 『『akusalaṃ kāyakammaṃ copanakāyaasaṃvaradvāravasena vācāasaṃvaradvāravasena ca uppajjatī』』tiādi ca virujjheyya. Duccaritānañhi aññadvāracaraṇaṃ atthi, na cassa dvārantaruppannaṃ kammantaraṃ hotīti. Tasmā heṭṭhā kammapathappattānaṃ eva kāyakammādibhāvassa vuttattā sesānañca taṃtaṃdvāruppannānaṃ kusalākusalānaṃ dvārasaṃsandane taṃtaṃdvārapakkhikabhāvassa katattā idha kammapathaṃ appattānañca cetanābhāvato akammānañca asaṃvarānaṃ saṃvarānañca bhajāpiyamānānaṃ kammapathānaṃ viya kāyakammāditādīpanaṃ, kammapathappattānaṃ tividhakāyaduccaritādīnaṃ tividhakāyasucaritādīnañca dvārantaracaraṇepi kāyakammādibhāvāvijahanadīpanaṃ, yathāpakāsitānañca kammapathabhāvaṃ pattānaṃ apattānañca akusalakāyakammādīnañca kusalakāyakammādīnañca phassadvārādīhi uppattipakāsanañca kammapathasaṃsandanaṃ nāma. Kasmā? Akammapathānaṃ kammapathesu kammapathānañca akammapathesu samānanāmatāvasena, kammapathānaṃ kammapathesu sāmaññanāmāvijahanavasena, ubhayesañca uppattivasena dvāresu ettha saṃsanditattā.
我來為您直譯這段巴利文: 業道相應論釋 顯示至業道惡戒等不防護如是惡行與不善業道及唯至業道善戒等防護如是善行與善業道無義差別。或有說彼等由觸門等無相違性明示為業道相應,彼應察知。因五觸門五不防護門五防護門生不防護及防護無業道性由殺生等他物慾他有情所緣惱害無因見等於彼等門不生故。三種身惡行等為業道即顯故何須顯示彼等與業道無差別,亦非明示惡行善行由觸門等生,亦非不防護防護由是彼等應由觸門等無相違性明示,唯明示由觸門等生不防護防護為身業等性。若如是為業道相應,"不善身業由五觸門力不生"等不應為業道相應。若亦此由六觸門等無相違明示,不應說"或"顯示已說方式差別。又于合集義或語若說唯至業道惡戒等以身業等名,不應說意業由六觸門力生。因彼不由眼門等生故。若取唯至業道不防護等,由無餘不防護異惡行及說彼等彼彼業性故不應說"由動身不防護門力生不防護唯為不善身業"等。因說彼應有混雜,因語意業亦生身門,如是余門亦他業故。 然若生他門他業亦為彼門業,"三種身惡行唯為不善身業"等及"不善身業由動身不防護門力及由語不防護門力生"等應相違。因惡行有行他門,而彼生他門他業無故。故由下說唯至業道身業等性及余彼彼門生善不善於門相應作彼彼門分性故此由無至業道及思性非業不防護防護分配如業道顯示身業等性,顯示至業道三種身惡行等三種身善行等雖行他門不捨身業等性,及顯示如顯已至不至業道性不善身業等及善身業等由觸門等生方式名業道相應。何故?由非業道于業道業道于非業道同名性,由業道于業道通名不捨性,及由二者生性于門此中相應故。
Tattha tividhakammadvāravasena uppannānaṃ kammānaṃ ñātakammabhāvatāya taṃtaṃkammabhāvassa avacanīyattā kammadvāresu tesaṃ uppattiyā ca vuttattā pañcaviññāṇadvāravasena asaṃvarādīnaṃ uppattipariyāyavacanābhāvato ca kammadvāraviññāṇadvārāni virajjhitvā 『『pañcaphassadvāravasena hi uppanno』』tiādi vuttaṃ. 『『Yampidaṃ cakkhusamphassapaccayā uppajjati sukhaṃ vā』』tiādinā 『『cakkhusamphassapaccayā vedanākkhandho atthi kusalo』』tiādinā ca pañcaphassadvāravasena asaṃvarādīnaṃ uppattipariyāyo vutto, na ca 『『yamidaṃ cakkhuviññāṇapaccayā』』tiādivacanaṃ atthīti. Vuttampi cetaṃ 『『cakkhuviññāṇasahajāto hi phasso cakkhusamphasso』』tiādi (dha. sa. 1 kammakathā; mahāni. aṭṭha. 86). Tena hi asaṃvarānaṃ saṃvarānañca cakkhusamphassādīhi asahajātattā manosamphassasahajātānañca cakkhusamphassadvārādivasena uppatti dīpitāti. 『『So hi kāyadvāre copanaṃ patto akusalaṃ kāyakammaṃ hotī』』tiādinā 『『copanakāyaasaṃvaradvāravasena uppanno akusalaṃ kāyakammameva hotī』』tiādinā ca vacīkammādīnañca kammapathappattānaṃ asaṃvarabhūtānaṃ kāyakammādibhāve āpanne 『『catubbidhaṃ vacīduccaritaṃ akusalaṃ vacīkammameva hotī』』tiādinā apavādena nivatti daṭṭhabbā. Evañca katvā pubbe dassitesu asaṃvaravinicchayesu dutiyavinicchayesu ca na koci virodho. Na hi vacīkammādibhūto copanakāyaasaṃvaro kāyakammādi hotīti.
Akusalaṃ manokammaṃ pana chaphassadvāravasena uppajjati, taṃ kāyavacīdvāresu copanaṃ pattaṃ akusalaṃ kāyavacīkammaṃ hotīti ettha kiṃ taṃ akusalaṃ manokammaṃ nāma, heṭṭhā dassitanayena ca kāyavacīdvāresu uppannaṃ tividhaṃ manoduccaritaṃ copanaṃ appattaṃ sabbākusalañca. Yadi evaṃ tassa kāyavacīkammabhāvo natthīti 『『copanappattaṃ kāyavacīkammaṃ hotī』』ti na yujjatīti ? No na yujjati copanappattaṃ kāye vācāya ca akusalaṃ kammaṃ hotīti atthasiddhito. Kammaṃ pana hontaṃ kiṃ kammaṃ hotīti? Manokammameva hotīti. Idaṃ vuttaṃ hoti – copanappattaṃ akusalaṃ kāyadvāre vacīdvāre ca manokammaṃ hotīti. Atha vā taṃ-saddassa manokammena sambandhaṃ akatvā chaphassadvāravasena yaṃ uppajjati, tanti yathāvuttauppādamattaparicchinnena sambandho kātabbo. Kiṃ pana tanti? Kammakathāya pavattamānattā kammanti viññāyati, tañca manosamphassadvāre uppajjamānampi tividhaṃ kammaṃ hotīti. Yathā taṃ hoti, taṃ dassetuṃ 『『kāyavacīdvāresu copanaṃ patta』』ntiādimāha. Tattha niyamassa akatattā copanappatti upalakkhaṇabhāvena kāyavacīkammanāmasādhikāva, na pana sabbampi copanappattaṃ kāyavacīkammameva, nāpi kusalapakkhe copanaṃ appattaṃ kāyavacīkammaṃ na hotīti ayamattho siddhova hotīti.
我來為您直譯這段巴利文: 此中由三種業門力生諸業由知業性說彼彼業性不應說及說彼等於業門生故由五識門力不防護等生方便語無故錯亂業門識門故說"由五觸門力生"等。由"此由眼觸緣生樂或"等"由眼觸緣受蘊有善"等說由五觸門力不防護等生方便,無"此由眼識緣"等語故。亦說此"眼識俱生觸為眼觸"等。因由彼顯示不防護及防護與眼觸等非俱生及意觸俱生由眼觸門等力生故。由"彼于身門至動成不善身業"等及"由動身不防護門力生唯為不善身業"等語語業等及至業道不防護性成身業等性時由"四種語惡行唯為不善語業"等誹謗應見還滅。如是作已前所顯不防護決定及第二決定無任何相違。因成語業等動身不防護非成身業等故。 然不善意業由六觸門力生,彼于身語門至動成不善身語業者此何名不善意業,由下顯示方式于身語門生三種意惡行不至動及一切不善。若如是彼無身語業性故"至動成身語業"不應理耶?不,不應理由於身於語不善業至動成義成就故。然成業成何業?唯成意業。此說此-至動不善於身門語門成意業。或不作彼語與意業相應由六觸門力所生者與如說生量限定應作相應。何為彼?由業論轉故了知為業,彼雖于意觸門生亦成三種業故。如彼成,為顯示彼故說"于身語門至動"等。此中由不作限定至動標識唯成就身語業名,然非一切至動唯身語業,亦非善分不至動非身語業義即成就。
Atha vā tanti taṃ chaphassadvāravasena uppajjamānaṃ manokammanti sabbaṃ manasāpi nipphajjamānaṃ kammaṃ manokammanti codakādhippāyena gahetvā vadati, na pubbe dassitamanokammanti. Yo hi parassa adhippāyo 『『manasā nipphattito sabbena manokammeneva bhavitabbaṃ, na kāyavacīkammenā』』ti, taṃ nivattetvā kammattayaniyamaṃ dassetuṃ idamāraddhaṃ 『『taṃ kāyavacīdvāresu copanaṃ patta』』ntiādi. Ettha ca saṅkarābhāvo purimanayeneva veditabbo. Atha vā kammanti avisesena kammasaddamattena sambandhaṃ katvā yathāvutto kammappabhedo yathā hoti, taṃ pakāraṃ dasseti. Asaṅkaro ca vuttanayova. Yaṃ pana vadanti 『『kāyavacīkammasahajātā abhijjhādayo yadā cetanāpakkhikā honti, tadā tāni manokammāni kāyavacīkammāni hontī』』ti, tañca na, cetanāpakkhikānaṃ manokammattābhāvā. Abbohārikatte ca manokammatā suṭṭhutaraṃ natthi. Vuttampi cetaṃ 『『abbohārikā vā』』ti. Tasmā manokammassa kāyavacīkammatā na vattabbā. Abhijjhādikiriyākārikāya eva cetanāya sampayuttā abhijjhādayo manokammaṃ, na pāṇātipātādikāyavacīkiriyākārikāyāti bhiyyopi tesaṃ manokammatāti na tesaṃ manokammānaṃ sataṃ kāyavacīkammatā vattabbāti. Evaṃ kammānaṃ dvāresu dvārānañca kammesu aniyatattā dvāranibandhanaṃ na kataṃ. Idāni akatepi ca dvāranibandhane yesaṃ dvārānaṃ vasena idaṃ cittaṃ uppajjati, tesaṃ taṃtaṃdvārakammapathānañca vasena uppattiyā yathābhaṭṭhapāḷiyā vuttāya ca dīpanatthaṃ 『『tattha kāmāvacara』』ntiādimāha. Cittaṃ tividhakammadvāravasena uppajjatīti idaṃ manokammadvārabhūtassa tena sabhāvena uppattiṃ gahetvā vuttaṃ. Yathā vā cittaṃ cittādhipateyyanti sampayuttavasena vuccati, evamidhāpīti veditabbaṃ. Copanadvayarahitassa manopabandhassa manokammadvārabhāve pana vattabbameva natthi.
Kammapathasaṃsandanakathāvaṇṇanā niṭṭhitā.
Dvārakathāvaṇṇanā niṭṭhitā.
Ayaṃ yojanāti 『『rūpārammaṇaṃ vā…pe… dhammārammaṇaṃ vā』』ti etena saha 『『yaṃ yaṃ vā panā』』ti etassa ayaṃ sambandhoti attho. Ko panāyaṃ sambandhoti? Yena vacanāni aññamaññaṃ sambajjhanti, taṃ pubbāparavacane payojanaṃ sambandho. Idha ca sabbārammaṇatādidassanaṃ 『『rūpārammaṇaṃ vā…pe… dhammārammaṇaṃ vā』』ti etassa anantaraṃ 『『yaṃ yaṃ vā panā』』ti etassa vacane payojanaṃ yojanā daṭṭhabbaṃ. Tattha 『『rūpārammaṇaṃ vā…pe… dhammārammaṇaṃ vā ārabbhā』』ti ettakena āpannaṃ dosaṃ dassetvā tannivattanavasena 『『yaṃ yaṃ vā panā』』ti etassa payojanaṃ dassetuṃ 『『heṭṭhā』』tiādimāha. Dutiye atthavikappe 『『yaṃ yaṃ vāpanā』』ti etena appadhānampi rūpādiṃ ākaḍḍhati. Na hi padhānassa cittassa attanoyeva ārammaṇabhāvo atthīti. Heṭṭhā vuttanayenāti sabbārammaṇatādinayena. 『『Heṭṭhā gahitameva gahitanti vatvā tassa vacane payojanaṃ dassetuṃ 『rūpaṃ vā…pe… idaṃ vā idaṃ vā ārabbhā』ti kathetuṃ idaṃ vutta』』nti vuttaṃ. Tattha idaṃ vā idaṃ vāti etaṃ sabbārammaṇatādiṃ sandhāya kathitanti veditabbaṃ.
Dhammuddesavārakathā
Phassapañcamakarāsivaṇṇanā
Ācariyānanti revatācariyassa. Na panetaṃ sārato daṭṭhabbaṃ. Na hi phassādīnaṃ kāmāvacarādibhāvadassanatthaṃ idamāraddhaṃ, kintu tasmiṃ samaye phassādisabhāvadassanatthanti.
我來為您直譯這段巴利文: 或彼者取彼由六觸門力生意業為一切由意成就業為意業以詰問意趣說,非前所顯意業。因他意趣"由意成就故應一切唯為意業,非身語業",還滅彼為顯示三業限定故開始此"彼于身語門至動"等。此中應由前方式知無混雜。或作業與無差別業語量相應如說業差別如有,顯示彼方式。無混雜如說方式。然所說"與身語業俱生貪等何時為思分,爾時彼等意業成身語業",彼亦非,由思分無意業性故。無言說中意業性更無。亦說此"或無言說"。故不應說意業為身語業性。唯貪等作用作者思相應貪等為意業,非殺生等身語作用作者故彼等更為意業性故不應說彼等為意業有身語業性。如是由業于門及門于業無定故不作門系屬。今雖不作門系屬由彼等門力此心生,由彼彼門業道力生及由如置經文說顯示義故說"此中欲界"等。心由三種業門力生者此取意業門性彼自性生說。或如說心為心增上由相應力,此中亦應知。然無動二離意結為意業門性無所說。 業道相應論釋畢。 門論釋畢。 此係屬者"色所緣或......法所緣或"與"何何或"此相應義。何為此相應?由語相互相應,彼前後語用為相應。此中應見顯示一切所緣性等"色所緣或......法所緣或"次此"何何或"語用為系屬。此中顯示由"色所緣或......法所緣或"如是得過由還彼力"何何或"用為顯示說"下"等。第二義分別由"何何或"攝非主色等。因非主心自所緣性有故。由下說方式者由一切所緣性等方式。說"說已下取即取顯示彼語用為說'色或......此或此或'"。此中應知此或此或依一切所緣性等說。 法標示品論 觸五聚釋 諸阿阇黎者離婆多阿阇黎。然此不應見為真實。因非為顯示觸等欲界等性開始此,然為顯示爾時觸等自性故。
Cittassa paṭhamābhinipātattāti sabbe cetasikā cittāyattā cittakiriyābhāvena vuccantīti phasso 『『cittassa paṭhamābhinipāto』』ti vutto. Kāmaṃ uppannaphasso puggalo cittacetasikarāsi vā ārammaṇena phuṭṭho phassasahajātāya vedanāya taṃsamakālameva vedeti, phasso pana obhāsassa padīpo viya vedanādīnaṃ paccayaviseso hotīti purimakālo viya vutto. Gopānasīnaṃ upari tiriyaṃ ṭhapitakaṭṭhaṃ pakkhapāso. Kaṭṭhadvayādi viya ekadesena ekapassena anallīyamānopi rūpena saha phassassa sāmaññaṃ anallīyamānaṃ saṅghaṭṭanameva, na visayabhāvo, saṅghaṭṭanañca phassassa cittārammaṇānaṃ sannipatanabhāvo eva. Vatthārammaṇasannipātena sampajjatīti saṅghaṭṭanasampattiko phasso. Pāṇidvayassa sannipāto viya cittārammaṇasannipāto phasso cittassa ārammaṇe sannipatitappavattiyā paccayo hotīti kiccaṭṭheneva rasena saṅghaṭṭanaraso. Tathā paccayabhāvo hi tassa phassassa saṅghaṭṭanakiccanti. Yathā hi pāṇiyā pāṇimhi saṅghaṭṭanaṃ tabbisesabhūtā rūpadhammā, evaṃ cittassa ārammaṇe saṅghaṭṭanaṃ tabbisesabhūto eko cetasikadhammo daṭṭhabbo. Citteyevāti etena cetasikasabhāvataṃ vatthārammaṇehi asaṃsaṭṭhaṃ saṅghaṭṭanaṃ vedanāya dasseti, na pana vatthunissayataṃ paṭikkhipati. Tassa phassassa kāraṇabhūto tadanurūpo samannāhāro tajjāsamannāhāro. Indriyassa tadabhimukhabhāvo āvajjanāya ca ārammaṇakaraṇaṃ visayassa parikkhatatā abhisaṅkhatatā viññāṇassa visayabhāvakaraṇanti attho.
Sukhavedanāyameva labbhati assādabhāvatoti adhippāyo. Vissavitāyāti arahatāya. Anekatthattā hi dhātūnaṃ arahattho vipubbo susaddo. Vissavaṃ vā sajanaṃ vasitā kāmakāritā vissavitā. Ārammaṇarasekadesameva anubhavantīti idaṃ phusanādikiccaṃ ekadesānubhavanamiva hotīti katvā vuttaṃ. Vedayitasabhāvo eva hi anubhavananti. Phusanādibhāvena vā ārammaṇaggahaṇaṃ ekadesānubhavanaṃ, vedayitabhāvena gahaṇaṃ yathākāmaṃ sabbānubhavanaṃ. Evaṃ sabhāvāneva tāni gahaṇānīti na vedanāya viya phassādīnampi yathāsakakiccakaraṇena sāmibhāvānubhavanaṃ codetabbaṃ. Ayaṃ idhāti etena pañcasu vedanāsu imasmiṃ citte adhippetaṃ somanassavedanaṃ vadati, tasmā asomanassavedanaṃ apanetvā gahitāya somanassavedanāya samānā iṭṭhākārasambhogarasatā vuttāti veditabbā.
Nimittena punasañjānanakiccā paccābhiññāṇarasā. Punasañjānanassa paccayo punasañjānanapaccayo, tadeva nimittaṃ puna…pe… nimittaṃ, tassa karaṇaṃ puna…pe… karaṇaṃ. Punasañjānanapaccayabhūtaṃ vā nimittakaraṇaṃ puna…pe… karaṇaṃ, tadassā kiccanti attho. Punasañjānanapaccayanimittakaraṇaṃ nimittakārikāya nimittena sañjānantiyā ca sabbāya saññāya samānaṃ veditabbaṃ. Ñāṇameva anuvattati, tasmā abhinivesakārikā viparītaggāhikā ca na hotīti adhippāyo. Etenupāyena samādhisampayuttāya aciraṭṭhānatā ca na hotīti daṭṭhabbā.
Abhisandahatīti pabandhati pavatteti. Cetanābhāvo byāpārabhāvo. Diguṇussāhāti na diguṇaṃ vīriyayogaṃ sandhāya vuttaṃ, attano eva pana byāpārakiccassa mahantabhāvaṃ dīpeti. Ussāhanabhāvenāti ādarabhāvena. Sā hi sayaṃ ādarabhūtā sampayutte ādarayatīti.
我來為您直譯這段巴利文: 由心初觸故者一切心所依心由心作用性說故觸說"心初觸"。雖生觸人或心心所聚為所緣所觸由觸俱生受同時即受,然觸如燈光為受等特別緣故如前時說。椽上橫置木為翼連。如木二等由一分一邊雖不相觸與色俱觸之共相為不相觸觸,非境性,觸即為心所緣會合性。由依所所緣會合成就故為觸合成就觸。如雙掌會合如是心所緣會合觸為心於所緣會合轉緣故由作用義味為觸味。如是緣性為彼觸觸作用故。如掌于掌觸為彼差別色法,如是應見心於所緣觸為彼差別一心所法。唯於心者由此顯示心所性不混依所緣觸于受,然不遮依依止性。彼觸因生彼相應作意為彼作意。根彼向性及轉向所緣作為境整治加行為識境性作義。 唯於樂受得味性為意趣。自在者阿羅漢。因根多義故阿羅漢義離字首蘇聲。或自在為有情自在為自在者。唯受用所緣味一分者此說如觸等作用一分受用作。因受性即受用故。或由觸等性取所緣為一分受用,由受性取為如欲一切受用。如是唯自性彼等取故不應呵責如受觸等亦由自作用作者受用性。此此中者由此說五受中此心所趣樂受,故應知除不樂受取樂受同等可意相受用味性說。 由相再知作用為再識味。再知緣為再知緣,彼即相為再......相,彼作為再......作。或為再知緣相作為再......作,彼為彼作用義。應知再知緣相作與作相者及由相知者一切想同。唯隨智,故不為執著作者及顛倒執者為意趣。由此方便應見定相應亦無暫住性。 潤澤者相續轉起。思性為加行性。雙精進者非說合雙精進,然顯自加行作用大性。由精進性者由恭敬性。因彼自恭敬性令相應恭敬故。
Vijānanaṃ ārammaṇassa upaladdhi. Sandahanaṃ cittantarassa anuppabandhanaṃ. Cakkhunā hi diṭṭhanti cakkhunā daṭṭhabbaṃ. Yathā 『『diṭṭhaṃ sutaṃ mutaṃ viññāta』』nti daṭṭhabbādi vuccati, evamidhāpi veditabbaṃ. Cakkhunā hītiādīsu cakkhunā…pe… manasā dvārenāti attho. Nagaraguttikassa viya cittassa ārammaṇavibhāvanamattaṃ upadhāraṇamattaṃ upaladdhimattaṃ kiccaṃ, ārammaṇapaṭivedhanapaccābhiññāṇādi pana kiccaṃ paññāsaññādīnanti veditabbaṃ. Purimaniddiṭṭhanti samayavavatthāne niddiṭṭhaṃ. Bhāvento viya na na uppajjati, kintu uppajjatīti dassetuṃ 『『cittaṃ hotī』』ti vuttanti etaṃ hoti-saddassa uppajjati-saddassa ca samānatthatte sati yujjeyya, tadatthatte ca tattha uppannaṃ hotīti na vucceyya. Na hi yuttaṃ uppannaṃ uppajjatīti vattuṃ. Cittassa ca uppannatā samayavavatthāne vuttā evāti kiṃ tassa puna uppattidassanena. Yena ca samayavavatthānaṃ kataṃ, tassa niddeso na na sakkā kātunti kiṃ taṃ niddesatthaṃ uddesena dutiyena, niddeseneva ca phassādīhi ca aññattaṃ cittassa sijjhatīti kiṃ tadatthena puna vacanena, aññappayojanattā pana purimassa cittavacanassa pacchimaṃ vuttaṃ. Purimañhi samayavavatthānatthameva vuttaṃ, na vavatthitasamaye vijjamānadhammadassanatthaṃ, itarañca tasmiṃ samaye vijjamānadhammadassanatthaṃ vuttaṃ, na samayavavatthānatthaṃ, na ca aññadatthaṃ vacanaṃ aññadatthaṃ vadati, na ca lesena vuttoti katvā mahākāruṇiko atthaṃ pākaṭaṃ na karotīti.
Phassapañcamakarāsivaṇṇanā niṭṭhitā.
Jhānaṅgarāsivaṇṇanā
Vitakketīti dhammato aññassa kattunivattanatthaṃ dhammameva kattāraṃ niddisati. Tassa pana vasavattibhāvanivāraṇatthaṃ 『『vitakkanaṃ vā』』ti bhāvaniddeso. Rūpaṃ rūpanti pathavī pathavīti vā ākoṭento viya hotīti ākoṭanalakkhaṇo. Ādito, abhimukhaṃ vā hananaṃ āhananaṃ, parito, parivattetvā vā āhananaṃ pariyāhananaṃ. Vicārato oḷārikaṭṭhena vicārasseva pubbaṅgamaṭṭhena anuravato oḷāriko tassa ca pubbaṅgamo ghaṇṭābhighāto viya hoti vitakko. So yathā ghaṇṭābhighāto paṭhamābhinipāto hoti, evaṃ ārammaṇābhimukhaniropanaṭṭhena paṭhamābhinipāto hoti. Vipphāravāti vicalanayutto. Anuppabandhena pavattiyanti upacāre vā appanāyaṃ vā santānena pavattiyaṃ. Tattha hi vitakko niccalo hutvā ārammaṇaṃ anupavisitvā pavattati. Maṇḍalanti khalamaṇḍalaṃ.
Piṇayatīti tappeti, vaḍḍheti vā. Pharaṇarasāti paṇītarūpehi kāyassa byāpanarasā. Udaggabhāvo odagyaṃ. Khuddikā lahuṃ lomahaṃsanamattaṃ katvā bhinnā na puna uppajjati. Khaṇikā bahulaṃ uppajjati. Ubbegato pharaṇā niccalattā ciraṭṭhitikattā ca paṇītatarā. Passaddhiyā nimittabhāvena gabbhaṃ gaṇhantī. Appanāsampayuttāva pīti appanāsamādhipūrikāti katvā sā ṭhapitā. Itarā dve khaṇikopacārasamādhipūrikā pītī.
Samādhicittenāti samādhisahitacittena. Avisāro attano eva avisaraṇasabhāvo. Avikkhepo sampayuttānaṃ avikkhittatā. Yena sampayuttā avikkhittā honti, so dhammo avikkhepoti. Visesatoti yebhuyyena. Sukhavirahitopi hi atthi samādhīti. Padīpanidassanena santānaṭṭhitibhāvaṃ samādhissa dasseti.
Jhānaṅgarāsivaṇṇanā niṭṭhitā.
我來為您直譯這段巴利文: 了知是對所緣的領會。相續是對心的相續維繫。以眼見者,即是以眼應見。如"所見、所聞、所覺、所識"中說見等,此中也應如是理解。在"以眼"等句中,以眼乃至以意,即是以門的意思。如城門守衛一般,心的職責僅是對所緣的辨識、觀察和領會,而對所緣的通達、證知等職責則屬於慧、想等。前面所說的,即是在時分確立中所說的。並非像修習那樣不生起,而是爲了顯示確實生起而說"有心"。若"有"與"生"二字同義,則此說法合理,若義同,則不應說"生起而有"。因為說"已生者生"是不合理的。心的已生性在時分確立中已說,何必再顯示其生起?由此而作時分確立者,其解說不能不作,何須第二次宣說以作解說?且僅由解說和觸等便能成立心的差異性,何須為此再說?然而後說是由於前說心有別的目的。因為前說僅為時分確立,不為顯示已確立時分中存在的諸法,而後說則為顯示彼時存在的諸法,非為時分確立。且非為一義所說能說他義,大悲者也不會因已略說而不明顯其義。 觸五法品釋畢。 禪支品釋 "尋思"是爲了遮遣法以外的作者,而說法本身為作者。爲了避免它有主宰性,說"或尋思性"作為法的說明。如敲打"色是色"或"地是地",故以敲打為相。最初的或面向的撞擊為前擊,遍及的或轉動的撞擊為周遍擊。由於粗重性和作為先導性,尋較伺粗重且為其先導,如鐘的撞擊。如鐘的撞擊是最初的撞擊,尋也是以面向所緣安置為相的最初衝擊。"震動"即具有動搖。在相續運轉中,即在近行或安止中以相續而轉。因為此中尋穩固地進入所緣而轉。"場"即打穀場。 "喜悅"即滿足或增長。以遍滿為味,即以殊勝色遍滿身體為味。踴躍性即歡悅。小喜僅令毛髮豎立后即消失不復生起。剎那喜多次生起。踴躍遍滿由於穩定而持久,故更殊勝。以輕安為緣而孕育。與安止相應的喜被安立為圓滿安止定,其餘兩種喜則圓滿剎那定與近行定。 "定心"即具有定的心。無散亂即自身不散亂的自性。不亂即相應法的不散亂性。由此相應法不散亂的法即是不亂。"特別是"即大體上。因為也有離樂的定。以燈的譬喻顯示定的相續安住性。 禪支品釋畢。
Indriyarāsivaṇṇanā
Saddahanti etāyāti saddahanakiriyāya pavattamānānaṃ dhammānaṃ tattha ādhipaccabhāvena saddhāya paccayataṃ dasseti. Tassā hi dhammānaṃ tathāpaccayabhāve sati 『『puggalo saddahatī』』ti vohāro hoti. Pasādanīyaṭṭhānesu pasādassa paṭipakkhabhūtaṃ akusalaṃ assaddhiyaṃ micchādhimokkho ca. Pasādabhūto nicchayo vatthugato adhimokkhalakkhaṇaṃ, na yevāpanakādhimokkhoti. Indaṭṭhaṃ kāretīti 『『maṃ antarena tumhākaṃ adhimuccanaṃ natthi, mayā saddahathā』』ti viya attānaṃ anuvatteti sampayuttadhamme. Evaṃ sesesupi. Pakkhandananti saṃsīdanaṃ. Paṅko kaddamato ghanībhūto hoti. Paṇakaṃ picchilaṃ udakamalaṃ. Pītaṃ udakaṃ. Okappanalakkhaṇāti anupavisitvā evametanti kappanalakkhaṇā. Akalusabhāvo akālusiyaṃ, anāvilabhāvoti attho. Buddhādivatthūni saddheyyāni. Sappurisūpasevanasaddhammasavanayonisomanasikāradhammānudhammapaṭipattiyo sotāpattiyaṅgāni. Kusaladhammānaṃ ādāne hattho viya, sabbasampattinipphādane vittaṃ viya, amatakasiphalaphalane bījaṃ viya daṭṭhabbā.
Vīrabhāvoti yena vīro nāma hoti, so dhammoti attho. Anubalappadānaṃ paggaho. Maggo gantabbo hoti, maggo gato, kammaṃ kattabbaṃ, kammaṃ kataṃ, appamattako ābādho uppanno, gilānā vuṭṭhito hoti aciravuṭṭhito gelaññā, gāmaṃ vā nigamaṃ vā piṇḍāya caranto na labhati lūkhassa vā paṇītassa vā bhojanassa yāvadatthaṃ pāripūriṃ, labhati…pe… pāripūrinti etāni anurūpapaccavekkhaṇāsahitāni aṭṭha vīriyārambhavatthūni taṃmūlakāni vā paccavekkhaṇāni.
Cirakatādiārammaṇaṃ upagantvā ṭhānaṃ, anissajjanaṃ vā ārammaṇassa upaṭṭhānaṃ. Udake alābu viya ārammaṇaṃ pilavitvā gantuṃ appadānaṃ pāsāṇassa viya niccalassa ārammaṇassa ṭhapanaṃ sāraṇaṃ asammuṭṭhatākaraṇaṃ apilāpanaṃ. Apilāpe karoti apilāpeti. Gatiyoti nipphattiyo sambhavato phalato ca. Aparo nayoti rasādidassanatthaṃ āraddhaṃ. Sammosapaccanīkaṃ kiccaṃ asammoso, na sammosābhāvamattaṃ. Satiyā vatthubhūtā kāyādayo kāyādisatipaṭṭhānā, satiyoyeva vā purimā pacchimānaṃ padaṭṭhānaṃ.
Vikkhepassa uddhaccassa. Paññāpetīti pakārehi jānāpeti. Ekālokā hotīti vipassanupakkilesobhāsaṃ sandhāyāha. Manate vijānāti etenāti vā mano, evañca katvā 『『manañca paṭicca dhamme cā』』ti (ma. ni. 1.204, 400; 3.421, 425)
我來為您翻譯這段巴利文。以下是完整的直譯: 根能解說 以此而信解,即是顯示信心作為諸法在其中生起的支配性因緣的狀態。因為當它作為諸法的如是因緣狀態時,就有"人能信解"這樣的言說。在當信之處,不信與邪勝解是作為凈信的對立的不善法。作為凈信的決定是緣於事物的勝解相,而非僅是勝解。行使主導作用,即如"離開我,你們沒有勝解,要依我而信"這樣引導相應諸法。其他諸根也是如此。"躍入"即是沉入。"泥"是凝結的泥漿。"浮萍"是水中粘膩的雜質。"已飲"是指水。"以決定為相"即是深入而如是決定為相。"不混濁性"即不混濁狀態,意為清凈狀態。佛陀等是應信之事。親近善士、聽聞正法、如理作意、法隨法行是預流支。應視為如手取善法,如財產成就一切圓滿,如種子結出不死果實。 勇猛性即由此稱為勇士的法,這是其意義。支援即是扶助。道路應行,道路已行,工作應做,工作已做,生起小病,從病中痊癒不久離開病苦,在村落或市鎮乞食時不得粗劣或精美飲食的充足,得到充足等,這些與適當省察相應的八種精進事,或以此為根本的省察。 趣向久作等所緣而住立,或不捨離所緣的現前。如葫蘆在水中不讓所緣漂流而去,如石頭使所緣不動,憶持、使不忘失、不漂散。令不漂散即使之不漂散。"行相"即是從生起和結果的成就。"另一方法"即為顯示味等而開始。對治忘失的作用是不忘失,而非僅是無忘失的狀態。身等作爲念處的所緣是身等念處,或前前念處是後後念處的近因。 散亂即掉舉。"顯示"即是以種種方式使知道。"成為一光明"是就觀染之光而說。或以此而知解故為意,如此則如說"緣意與諸法"。
kāraṇabhāvena mano vutto. Sabbo hi mano attano anantarassa viññāṇassa kāraṇanti. Vijānātīti paricchinnopaladdhivasena jānāti, na saññāpaññā viya sañjānanapaṭivijjhanavasena.
Pītisomanassasampayogatoti vutte yena yogā sumano hoti, taṃ somanassanti vuccatīti pītiyā ca somanassabhāvo āpajjati, tasmā vināpi kāyena vatthunā sātavedanāsampayogatoti yojetabbaṃ. Evañca nippītikaṃ somanassañca saṅgahitaṃ hoti, pītiupalakkhitaṃ vā somanassaṃ sappītikaṃ nippītikañca somanassanti attho daṭṭhabbo.
Pavattasantatādhipateyyanti pavattasaṅkhātāya santatiyā adhipatibhūtaṃ. Jīvitindriyassa hi attano vijjamānakkhaṇe anupālentassa anantarañca sānupālanānaṃ uppattiyā hetubhūtassa vasena pavattaṃ ciraṭṭhitikaṃ hoti, taṃtaṃkammavisesena visesayuttaṃ yāva cuti avisesena vā yāva parinibbānaṃ avicchinnaṃ pavattati jīvamānatāvisesayuttañcāti rūpārūpajīvitindriyānaṃ samānalakkhaṇādiṃ vattuṃ 『『attanā avinibhuttadhammāna』』nti āha. Anupāletabbānaṃ atthikkhaṇeyeva. Asati hi anupāletabbe uppalādimhi kiṃ udakaṃ anupāleyyāti. Tassa tassāti anupālanādikassa. Sādhanatoti sādhanena. Taṃsādhanañca jīvamānavisesapaccayabhāvato.
Indriyarāsivaṇṇanā niṭṭhitā.
Maggaṅgarāsivaṇṇanā
Sammāti aviparītaniyyānikabhāvena. Pasatthatā ca evameva daṭṭhabbā.
Balarāsivaṇṇanā
Assaddhiyeti assaddhiyakāraṇā. Ubhayapadavasenāti saddhāpadaṃ balapadanti evamādipadadvayavasena. Niyakajjhattaṃ jātiādisamuṭṭhānaṃ etissāti ajjhattasamuṭṭhānā. Garunā kismiñci vutte gāravavasena patissavanaṃ patissavo, saha patissavena sappatissavaṃ, patissavabhūtaṃ taṃsabhāgañca yaṃkiñci gāravanti attho. Jātiādimahattapaccavekkhaṇena uppajjamānā ca hirī tattha gāravavasena pavattatīti 『『sappatissavalakkhaṇā』』ti vuccati. Vajjaṃ bhāyati tañca bhayato passatīti vajjabhīrukabhayadassāvī. Evaṃsabhāvaṃ ottappaṃ. Hirī pāpadhamme gūthaṃ viya passati, ottappaṃ uṇhaṃ viya. Dāyajjaṃ navalokuttaradhammādi. Ajjhattasamuṭṭhānāditā ca hirīottappānaṃ tattha tattha pākaṭabhāvena vuttā, na pana tesaṃ kadāci aññamaññaṃ vippayogā. Na hi lajjanaṃ nibbhayaṃ pāpabhayaṃ vā alajjanaṃ hotīti.
Mūlarāsivaṇṇanā
Agedho anabhijjhanaṃ anabhikaṅkhanaṃ. Anallīno bhāvo adhippāyo etassāti anallīnabhāvo, evañhi upamāya sameti. Anukūlamitto anuvattako. Vinayarasoti vinayanaraso. Adoso dussīlyamalassāti idaṃ dussīlyassa dosasamuṭṭhānataṃ dosūpanissayatañca sandhāya vuttaṃ. Abhāvanāyāti 『『tattha jātānaṃ dhammānaṃ anativattanaṭṭhena bhāvanāindriyānaṃ ekarasaṭṭhena bhāvanā tadupagavīriyavāhanaṭṭhena bhāvanā āsevanaṭṭhena bhāvanā』』ti evaṃ vuttāya paññāsādhanāya bhāvanāya appavatti, tappaṭipakkhabhūtā vā akusalā abhāvanā. Nigguṇepi guṇaggahaṇaṃ adhikaggahaṇaṃ. Vijjamānampi guṇaṃ viddhaṃsetvā gahaṇaṃ ūnaggahaṇaṃ. Catuvipallāsaggahaṇaṃ viparītaggahaṇaṃ.
以下是巴利文的完整直譯: 因為是原因,所以說是意。.因為一切意都是自己後續的識的原因。.識知,就是以侷限的理解方式而知,不像想和慧那樣以了知和通達的方式。 當說"與喜和悅俱"時,由於與喜結合而快樂,所以稱為悅。.因此喜也成為悅的性質,所以即使沒有身體和對象,也應當理解為與樂受相應。.這樣也包括了無喜的悅,或者應當理解為以喜為特徵的悅是有喜的悅和無喜的悅。 "相續的主導"是指作為稱為相續的主導。.因為命根在自己存在的剎那中維持,並且作為緊接著的維持生起的因,所以相續是長久的,由於各種特定的業而具有特性,直到死亡,或者無差別地直到完全涅槃,持續不斷地運作,並且具有生存的特性。.爲了說明色法和名法的命根有相同的特徵等,所以說"與自己不分離的諸法"。.只在存在的剎那中需要維持。.因為如果沒有需要維持的蓮花等,水還能維持什麼呢?"那個那個"是指維持等。"以成就"是通過成就。.那個成就是因為是生存特性的條件。 根蘊釋義結束。 道支蘊釋義 "正"是以不顛倒出離的方式。.殊勝性也應該這樣理解。 力蘊釋義 "在不信中"是指由於不信的原因。"依兩詞"是指依信和力這樣的兩個詞。"內在生起"是指自己內在由生等引起的。.對於老師所說的某事,由於恭敬而應允叫做應允,有應允叫做有應允,意思是成為應允性質的以及任何恭敬。.由於思惟生等的偉大而生起的慚,以恭敬的方式運作,所以稱為"以有應允為特徵"。.害怕罪過並視之為可怕的叫做害怕罪過和見到可怕。.這就是愧的本質。.慚視罪惡法如糞便,愧視之如熱物。.遺產是指九種出世間法等。.慚愧的內在生起等性質是因為在各處明顯而說的,並非它們有時彼此分離。.因為羞恥不會沒有怕罪,怕罪也不會不羞恥。 根本蘊釋義 無貪是不貪求不渴望。.無執著的狀態是它的意圖,這樣才符合比喻。.隨順的朋友是追隨者。.調伏的作用是調伏的作用。.無瞋是不道德污穢的,這是考慮到不道德是由瞋恚引起的,以及以瞋恚為緣。"不修習"是指不實行所說的"以不超越其中生起的諸法之義為修習,以諸根一味之義為修習,以引導適合的精進之義為修習,以練習之義為修習"這樣的智慧成就的修習,或者是與此相反的不善修習。.在無德者身上也見德叫做過分見德。.抹殺現
Yāthāvasabhāveti 『『ettako etassa guṇo, ettako doso』』ti guṇadosānaṃ sabhāve 『『jarādhammo jīrati, taṃ kutettha labbhā mā jīrī』』ti evamādipaccavekkhaṇasambhavato. Alobhena ca gahaṭṭhānaṃ khettavatthādīsu vivādābhāvato. Amohena pabbajitānaṃ diṭṭhigatavivādābhāvato. Kāmarāgābhinivesavinibandhā hi gahaṭṭhā gahaṭṭhehi vivadanti, diṭṭhirāgābhinivesavinibandhā samaṇā samaṇehīti. Rāgavasena mittasanthavo dosavasena virodho ca tabbisesena upagamāpagamā, ārammaṇe vā rūpādimhi anurodhavirodhā. Amajjhattabhāvassa paṭighānunayasaṅkhātassa mohena pavatti. Sukhavipariṇāme dukkhasamāyoge ca paṭighapavattiyaṃ vedanāpariggaho na sijjhatīti adosānubhāvena vedanāsatipaṭṭhānaṃ sijjhati. Dibbavihārassāti catunnaṃ jhānānaṃ. Ariyavihāro phalasamāpatti. Mohena avicārento udāsīnapakkhesupi sattasaṅkhāresu sabbesu abhisaṅgaṃ karotīti amūḷhassa tadabhāvo veditabbo. Dukkhadassanassa āsannapaṭipakkhattā dosassa tappaṭipakkhena adosena dukkhadassanaṃ hoti.
Kammapatharāsivaṇṇanā
Sukhādīni attano na byāpādeti na vināseti parassa cāti daṭṭhabbaṃ. Kammapathatātaṃsabhāgatāhi kammapathavasena.
Passaddhādiyugalavaṇṇanā
Daratho sārambho, dukkhadomanassapaccayānaṃ uddhaccādikānaṃ kilesānaṃ catunnaṃ vā khandhānaṃ etaṃ adhivacanaṃ. Uddhaccappadhānā kilesā uddhaccādikilesā, uddhaccaṃ vā ādiṃ katvā sabbakilese saṅgaṇhāti. Suvaṇṇavisuddhi viyāti yathā suvaṇṇavisuddhi alaṅkāravikativiniyogakkhamā, evaṃ ayampi hitakiriyāviniyogakkhamā.
Samaṃ , samantato vā pakārehi jānanaṃ sampajaññaṃ. Cetiyavandanādiatthaṃ abhikkamādīsu atthānatthapariggaṇhanaṃ sātthakasampajaññaṃ. Sati ca atthe sappāyāsappāyarūpādipariggaṇhanaṃ sappāyasampajaññaṃ. Gocaragāmābhikkamanādīsu kammaṭṭhānāvijahanaṃ gocarasampajaññaṃ. Abhikkamanādīnaṃ dhātuādivasena pavicayo asammohasampajaññaṃ. Sabbakammaṭṭhānabhāvanānuyuttānaṃ sabbayogīnaṃ sabbadā upakārakā ime dve dhammā pāripanthakaharaṇato bhāvanāvaḍḍhanato ca. Yathāha 『『dve dhammā bahukārā sati ca sampajaññañcā』』ti (dī. ni. 3.352). Yuge naddhā viyāti yuganaddhā, aññamaññaṃ nimittabhāvena samaṃ pavattāti attho. 『『Puna caparaṃ, āvuso, bhikkhu samathavipassanaṃ yuganaddhaṃ bhāvetī』』ti (a. ni. 4.170; paṭi. ma.
我來幫您將這段巴利文直譯成簡體中文: 如實本性:即"這是他的這些功德,這是他的這些過失",在功過的本性中,"會衰老的必定衰老,怎能希求它不衰老呢"等如是觀察生起。由於無貪,使在家人對於田地房產等無有爭議。由於無癡,使出家人對於見解無有爭議。因為在家人被欲貪執著束縛,故與在家人爭論;沙門被見貪執著束縛,故與沙門爭論。由貪而生親近友人,由嗔而生對立,以及由此而有的親疏,或對色等境生起順逆。由於憤恨和貪求所謂的非中立狀態是由癡而生起。在樂受變壞和苦受相應時,由於嗔恨的生起,無法成就受念處,因此由無嗔的力量而成就受念處。天住即是四禪。聖住是果定。由癡而不觀察,甚至對中立的有情和諸行都生執著,應知無癡者則無此執著。由於嗔是苦觀的近對治,故以其對治即無嗔而生起苦觀。 業道品釋義: 應知不損惱自己和他人的樂等。依業道性和同分性而說業道。 輕安等雙法釋義: 熱惱即忿怒,是苦憂的因緣,是掉舉等煩惱或四蘊的代名詞。以掉舉為主的煩惱稱為掉舉等煩惱,或以掉舉為首攝一切煩惱。如同金子純凈,適合製作各種裝飾品,如是此也適合作諸利益之事。 正知,即是平等地或周遍地以種種方式了知。在禮敬佛塔等目的的進退中,辨別有益無益是有益正知。在有益之事中,辨別適宜不適宜的色等是適宜正知。在行乞等時不捨業處是行處正知。以界等方式觀察進退等是不癡正知。這兩法因為能除障礙而增長修習,對一切修習業處的瑜伽行者在一切時中都有助益。如說:"兩法多所助益:念與正知。"如軛相配即是軛對,意為互為因緣而平等運作。"複次,諸比丘,修習止觀雙運。"
2.1) hi sutte etesaṃ yuganaddhatā vuttā. Sabbakusaladhammesu līnuddhaccābhāvo etehi dvīhi samaṃ yuttehīti 『『vīriyasamādhiyojanatthāyā』』ti āha, yogavacanatthāyāti attho.
Yevāpanakavaṇṇanā
Rūpābhāvenāti ruppanābhāvena. Dhammāti etassa attho sabhāvato upalabbhamānāti. Mettāpubbabhāgoti appanāppattāya mettāya pubbabhāgo , parikammamettā etasmiṃ citte atthīti attho. Virativasenāti vacīpavattiyā na pūreti, kintu viratiyogenāti attho. Apaṇṇakaṅgānīti aviraddhaṅgāni. Yathā tathā vā ārammaṇe vinicchayanaṃ adhimuccanaṃ. Na hi anadhimuccanto pāṇātipātādīsu dānādīsu vā pavattati, saddhā pana pasādanīyesu pasādādhimokkhoti ayametesaṃ viseso. Dārakassa viya ito cito ca saṃsappanassa karissāmi na karissāmīti avinicchayassa paṭipakkhakiriyā asaṃsappanaṃ. Purimamanatoti bhavaṅgato. Visadisaṃ vīthijavanaṃ manaṃ karotīti manasikārasāmaññena vīthijavanapaṭipādake dasseti. Tesu dhammesūti cittacetasikadhammesu. Atadārammaṇattepi hi tesu samappavattesu udāsīnabhāvato tatramajjhattatāti vuccati. Alīnānuddhatappavattipaccayattā ūnādhikanivāraṇarasā. Kāyaduccaritādivatthūnanti pāṇādīnaṃ. Amaddanā maddanapaṭipakkhabhāvova.
Taṃtaṃrāsikiccavasena vibhāgarahitā avibhattikā. Etthāti etesu savibhattikesu dutiyaṭṭhānādīsupi bhājiyamānesu apubbaṃ natthīti attho. Padaṃ pūritanti jhānādipadaṃ pañcakādivasena pūritaṃ. Pañca hi aṅgāni jhānapadassa attho, tesu ekasmiñca ūne jhānapadaṃ ūnaṃ hotīti. Padasamūho padakoṭṭhāso vā taṃ tameva vā padaṃ, avuttaṃ hāpitaṃ nāma hotīti vuttaṃ 『『pūrita』』nti. Vuttasmiññeva vuccamāne anekesaṃ purisasaddānaṃ viya koci sambandho natthīti maññamāno āha 『『ananusandhikā kathā』』ti. Antarantarā vuttasmiññeva vuccamāne anukkamena dhammā kathitā na hontīti āha 『『uppaṭipāṭiyā』』ti. Phassapañcamakarāsi sabbacittuppādasādhāraṇavasena catukkhandhatappaccayasaṅgahavasena ca vutto. Yathāvuttesu pana rāsīsu ekarāsikiccassapi abhāvā chandādayo yevāpanakavasena vuttā. Vuttānampi ca dhammānaṃ yathā vedanādīnaṃ jhānaṅgādibhāvo vutto, na evaṃ sovacassatākalyāṇamittatādiviseso vuttoti tassa saṅgaṇhanatthaṃ keci dhamme visuṃ ṭhapetvā te ca tañca visesaṃ 『『ye vā panā』』ti āha. Veneyyajjhāsayavasena vā sāvasese dhamme vatvā 『『ye vā panā』』ti vuttaṃ.
Yevāpanakavaṇṇanā niṭṭhitā.
Dhammuddesavārakathāvaṇṇanā niṭṭhitā.
Kāmāvacarakusalaṃ
Niddesavārakathāvaṇṇanā
我來為您直譯這段巴利文: 2.1.因為在經中說到了這些的雙運。在一切善法中,由於這兩者的平等配合,故無有沉掉,因此說"爲了結合精進與定",意思是爲了結合修行。 隨法釋義: 以無色性即是以無變壞性。法的意思是由自性而可得。慈心的前分,即是未達安止的慈心的前分,意思是此心中有預備慈心。以離的方式,意思是不以語言來充實,而是以離相應。無疑支即是無錯誤支。無論如何對所緣下定論即是勝解。若無勝解,則不會趣入殺生等或佈施等,但信則是對可信之事的信解勝解,這是它們的差別。如同嬰兒這裡那裡爬行,我要做不要做,無決定的對治行為即是不爬行。從前心即是從有分。作出不同的路線速行心,以作意的共通性來顯示引導路線速行。在那些法中即是在心心所法中。雖然它們不是所緣,但由於平等運作而處於中舍,故稱為舍心所。因為是不沉不掉而運作的緣,故有防止不足與過度的作用。身惡行等事即是有情等。不壓制即是壓制的對治性。 依各自品類作用而無分別的即是無差別。這裡的意思是,即使在這些有差別的第二處等中分別,也無新的內容。圓滿詞即是以五支等方式圓滿禪那等詞。因為五支是禪那詞的意義,若其中有一不足,則禪那詞就不圓滿。詞的集合或詞的部分或詞本身,若未說則成為省略,故說"圓滿"。認為在已說之處再說就如許多人詞一樣沒有什麼關聯,故說"無連貫之語"。在已說之處再說則法不是依次而說,故說"亂序"。觸為第五品是依一切心生共有法和四蘊及其緣攝而說。但在已說的品中,由於沒有一品的作用,故欲等依隨法而說。雖然已說諸法如受等是禪支等,但未說柔順性、善友性等差別,爲了攝取這些,把某些法另外安置,把它們和那差別說為"或其他"。或者依所化眾生的意樂,說了有餘的法后說"或其他"。 隨法釋義結束。 法攝品釋義結束。 欲界善業 分別品釋義
2.Phusanakavasenāti sante asantepi visaye āpāthagate cittassa sannipatanavasena 『『cittaṃ mano』』tiādīsu (dha. sa. 6, 17) viya kiccavisesaṃ, 『『mānasa』』ntiādīsu (dha. sa. 6, 17) viya samāne atthe saddavisesaṃ, 『『paṇḍara』』ntiādīsu (dha. sa. 6, 17) viya guṇavisesaṃ, 『『cetasikaṃ sāta』』ntiādīsu (dha. sa. 2, 18) viya nissayavisesaṃ, 『『cittassa ṭhitī』』tiādīsu (dha. sa. 15, 24) viya aññassa avatthābhāvavisesaṃ, 『『alubbhanā』』tiādīsu (dha. sa. 32) viya aññassa kiriyābhāvavisesaṃ, 『『alubbhitatta』』ntiādīsu (dha. sa. 32) viya aññassa kiriyābhāvabhūtatāvisesantiādikaṃ anapekkhitvā dhammamattadīpanaṃ sabhāvapadaṃ. Phusantassa hi cittassa phusanakiriyā phusanākāro. Samphusanāti ārammaṇasamāgamaphusanā, na paṭilābhasamphusanā. Samphusitassa ārammaṇena samāgatassa cittassa bhāvo samphusitattaṃ. Yasmiṃ sati cittaṃ samphusitanti vuccati, so tassa bhāvo. Evaṃ aññesupi bhāvaniddesesu daṭṭhabbaṃ.
Aparassa vevacanassa, aparena vā purimatthassa dīpanā aparadīpanā. 『『Paṇḍiccaṃ kosalla』』nti evamādayo paññāvisesā nānākāle labbhamānāpi ekasmiṃ citte labbhanti. Ekasmiñca visese itarepi anugatā hontīti dassetuṃ tathā vibhatti atthato vibhatti hoti atthanānattena katattā. Atha vā yathā 『『kodho kujjhanā kujjhitatta』』nti (dha. sa. 1066) sabhāvākārabhāvaniddesehi kodhoti evamākārova attho vutto, na evamidha, idha pana paṇḍitādibhāvākārabhinno attho vuttoti idaṃ vibhattigamanaṃ atthavasena hoti. Samphusitattanti etthāpi na 『『phasso』』ti evamākārova attho vutto. Samphassoti evamākāro pana vuttoti atthato vibhattigamananti vuttaṃ.
Doso byāpādoti uddesepi nāmanānattena nānābhūto uddiṭṭho. Niddesepi teneva nānattena niddiṭṭho. Ekova khandho hotīti ekena khandhasaddena vattabbataṃ sandhāyāha. Cetanāti saṅkhārakkhandhaṃ dasseti tappamukhattā. Asaddhammāti asataṃ, asanto vā dhammā, na vā saddhammāti asaddhammāti asaddhammavacanīyabhāvena ekībhūtopi asaddhammo kodhagarutādivisiṭṭhena saddhammagarutāpaṭikkhepanānattena nānattaṃ gatoti 『『cattāro』』ti vuttaṃ. Na saddhammagarutāti vuccamānā vā asaddhammagarutā asaddhammagarutābhāvena ekībhūtāpi kodhādivisiṭṭhapaṭikkhepanānattena nānattaṃ gatā. Paṭipakkho vā paṭikkhipīyati tena, sayaṃ vā paṭikkhipatīti paṭikkhepoti vuccatīti saddhammagarutāpaṭikkhepanānattena asaddhammagarutā asaddhammā vā nānattaṃ gatā. Alobhotiādīnaṃ phassādīhi nānattaṃ lobhādivisiṭṭhena paṭikkhepena lobhādipaṭipakkhena vā veditabbaṃ. Alobhādosāmohānaṃ aññamaññanānattaṃ yathāvuttena paṭikkhepanānattena yojetabbaṃ. Padatthassa padantarena vibhāvanaṃ padatthuti. Tena hi taṃ padaṃ mahatthanti dīpitaṃ hoti alaṅkatañcāti. Atthavisesābhāvepi ābharaṇavasena ca ādaravasena ca puna vacanaṃ daḷhīkammaṃ.
3.Tajjanti tassa phalassa anucchavikaṃ. Na kevalaṃ niddisiyamānaṃ sātameva adhikataṃ , atha kho yathāniddiṭṭhāni ārammaṇānipīti 『『tehi vā』』tiādi vuttaṃ. Tassa vā jātā kāraṇabhāvena phassatthaṃ pavattāti tajjā. Taṃsamaṅgīpuggalaṃ, sampayuttadhamme vā attani sādayatīti sātaṃ da-kārassa ta-kāraṃ katvā. Suṭṭhu khādati, khaṇati vā dukkhanti sukhaṃ.
我來 助您直譯這段巴利文: 2.觸的方式:不論境是否現前,依心接觸的方式,如在"心意"等詞中表示特殊作用,如在"意生"等詞中表示相同的意義而有不同詞形,如在"清凈"等詞中表示特殊功德,如在"心所樂"等詞中表示特殊所依,如在"心的住立"等詞中表示其他特殊狀態,如在"無貪"等詞中表示其他特殊行為的缺absence,如在"無貪性"等詞中表示其他特殊行為缺absence的狀態等,不考慮這些,只顯示法的自性之詞。因為觸知的心有觸知的行為和觸知的狀態。觸即是與所緣會合的觸,不是獲得的觸。與所緣會合的心的狀態即是觸性。心被稱為有觸時的那個狀態即是它的性質。在其他性質的解釋中也應如是理解。 以另一同義詞,或以另一詞說明前義即是后說明。"智慧、善巧"等這些慧的差別,雖在不同時獲得,但在一心中獲得。在一差別中其他也隨順,為顯示這點,如是分別即是依義分別,因為依義的差別而作。或者如"忿怒、忿怒性、忿怒狀態"以自性、行相、狀態來解釋忿怒,如是隻說這樣的意義,但這裡不是這樣,這裡說明了智者等的狀態、行相的不同意義,故此分別是依義而來。在"觸性"這裡也不是隻說"觸"這樣的意義,而是說明了"觸"這樣的行相,故說是依義分別。 嗔與瞋恚在列舉中以名稱的差別而列為不同,在解釋中也以此差別而解釋。成為一蘊是指應以一個蘊詞來說。思表示行蘊因為它是主要的。非正法即是惡人之法,或是非善法,或非正法即是非正法,以非正法的說法而成為一體的非正法,以嗔恚為首等的特性,以否定重視正法的差別而成為差別,故說"四種"。被稱為不重視正法,或以不重視正法而成為一體的不重視正法,以嗔等特殊的否定而成為差別。或以它否定對方,或自己否定,故稱為否定,以否定重視正法的差別,不重視正法或非正法成為差別。無貪等與觸等的差別應知是以否定貪等的特性,或以對治貪等而有。無貪、無嗔、無癡之間的差別應以如前所說的否定差別來配合。以另一詞說明詞義即是詞義解釋。因為由此顯示該詞有大義且莊嚴。即使義無差別,也爲了裝飾和尊重而重複說明以加強語氣。 3.相應即是與那果報相稱。不僅是所說明的樂受被強調,也包括如所說的諸所緣,故說"或以彼"等。或生於彼,以因的方式而趣向觸的意義,故為相應。使具此的補特伽羅或相應諸法得樂,故為樂,將da音變為ta音。善食或善掘苦,故為樂。
5.Pāsoti rāgapāso. So hi nirāvaraṇattā antalikkhacaro. Akusalampi paṇḍaranti vuttaṃ, ko pana vādo kusalanti adhippāyo. Tañhi paṇḍarato nikkhantaṃ sayañca paṇḍaranti. Atha vā sabbampi cittaṃ sabhāvato paṇḍarameva, āgantukopakkilesavodānehi pana sāvajjānavajjānaṃ upakkiliṭṭhavisuddhataratā hontīti. Dāruppamāṇesu silādīsu khandhapaññattiyā abhāvā kiñci nimittaṃ anapekkhitvā dārumhi pavattā khandhapaññattīti 『『paṇṇattimattaṭṭhenā』』ti vuttaṃ. Taṃ-saddena manoviññāṇadhātuyeva vucceyya niddisitabbattāti na tassā tajjatā. Tehi ārammaṇehi jātā tajjāti ca vuccamāne samphassajatā na vattabbā. Na hi so ārammaṇaṃ, nāpi visesapaccayo. 『『Tiṇṇaṃ saṅgati phasso』』ti viññāṇameva phassassa visesapaccayoti vuttoti tasmā na viññāṇaṃ visesapaccayabhūtaṃ samphassajatāya tajjāmanoviññāṇadhātusamphassajāpaññattiṃ labhati, na ca tadeva tassa kāraṇabhāvena phalabhāvena ca vuccamānaṃ suviññeyyaṃ hotīti. Kiṃ vā etena, yathā bhagavatā vuttā taṃsabhāvāyeva te dhammāti na evaṃvidhesu kāraṇaṃ maggitabbaṃ.
7.Evaṃtakkanavasena lokasiddhenāti adhippāyo. Evañcevañca bhavitabbanti vividhaṃ takkanaṃ kūpe viya udakassa ārammaṇassa ākaḍḍhanaṃ vitakkanaṃ.
- Samantato caraṇaṃ vicaraṇaṃ.
9.Attamanatāti ettha atta-saddena na cittaṃ vuttaṃ. Na hi cittassa mano atthīti. Attamanassa pana puggalassa bhāvo attamanatāti vatvā puna puggaladiṭṭhinisedhanatthaṃ 『『cittassā』』ti vuttaṃ.
- Na balavatī, kasmā avaṭṭhiti vuttāti? Ekaggacittena pāṇavadhādikaraṇe tathā avaṭṭhānamattabhāvato . Virūpaṃ, vividhaṃ vā saṃharaṇaṃ vikiraṇaṃ visāhāro, saṃharaṇaṃ vā sampiṇḍanaṃ, tadabhāvo visāhāro.
12.Aññasmiṃ pariyāyeti aññasmiṃ kāraṇe. Samānādhikaraṇabhāvo dvinnaṃ bahūnaṃ vā padānaṃ ekasmiṃ atthe pavatti.
13.Ārambhati cāti āpajjati ca. Uddhaṃ yamanaṃ uyyāmo. Dhuranti nipphādetuṃ āraddhaṃ kusalaṃ, paṭiññaṃ vā.
14.Tiṇṇanti buddhādīnaṃ. Citte ārammaṇassa upaṭṭhānaṃ jotanañca satiyevāti tassā etaṃ lakkhaṇaṃ.
- Pāsāṇasakkharavālikādirahitā bhūmi saṇhāti 『『saṇhaṭṭhenā』』ti vuttaṃ.
19.Ayantīti ekakammanibbattamanussādisantatiavicchedavasena pavattanti. Kusalākusalesupi hi jīvitaṃ indriyapaccayabhāvena sampayutte pavattayamānameva tadavicchedassa paccayo hoti.
30.Yaṃ hirīyatīti hirīyati-saddena vutto bhāvo yaṃ-saddena vuccatīti yanti bhāvanapuṃsakaṃ vā etaṃ daṭṭhabbaṃ. Hiriyitabbenāti ca hetuatthe karaṇavacanaṃ yujjati.
32.Alubbhanakavasenāti ettha alubbhanameva alubbhanakanti bhāvaniddeso daṭṭhabbo.
33.Abyāpajjoti byāpādena dukkhena domanassasaṅkhātena dosena viya na byāpādetabbotipi attho yujjati.
42-43. Thinamiddhādipaṭipakkhabhāvena kusaladhamme aniccādimanasikāre ca sīghaṃ sīghaṃ parivattanasamatthatā lahupariṇāmatā, avijjānīvaraṇānañhi taṇhāsaṃyojanānaṃ sattānaṃ akusalappavatti pakatibhūtāti na tattha lahupariṇāmatāya attho. Tesañca bhāvo garutāyevāti tabbidhurasabhāvānaṃ lahutā daṭṭhabbā. Sā hi pavattamānā sīghaṃ bhavaṅgavuṭṭhānassa paccayo hoti.
44-
我來幫你翻譯這些巴利文: 5. "束縛"即貪慾的束縛。由於無障礙,故可在空中飛行。所說"不善也是清凈的",更何況善法,這是其意。因為它從清凈中出來,自身也清凈。或者說一切心本性皆清凈,由於客塵污染和清凈的緣故,而有罪過與無罪的污染與清凈程度的差別。在木材等度量中,由於沒有蘊的假名施設,不取任何相而於木材上執行的蘊的假名施設,故說"僅以假名義"。以"彼"字所說的唯意識界,因為應當指示,故非其所生。若說由彼等所緣所生為其所生,則不應說觸所生。因為它非所緣,亦非別緣。如說"三事和合為觸",唯識即是觸的別緣,故意識界非作為別緣的觸所生性的假名施設所得,而且若說它是彼之因與果,也不易理解。或者何須論此,如佛所說,彼等法即是如此自性,故對此類事不應尋求理由。 7. 意為依據世間成就的如是推理。以"應當如是如是"的種種推理,如井中汲水般牽引所緣,是尋思。 8. 普遍執行即伺察。 9. 關於"意適"一詞,此處"意"字並非指心,因為心沒有意。而是說具有適意的補特伽羅的狀態為意適,然後爲了遮遣補特伽羅見而說"心的"。 11. 非有力,為何說住立?因為以專一心行殺生等時,僅是如是住立的狀態。不正當的或種種的集聚即散亂為"不等食",或說集聚即積聚,其無即不等食。 12. "在其他方法中"即在其他原因中。同位性是兩個或多個詞在一個意義上的執行。 13. "且發起"即且獲得。向上努力即奮進。"責任"即所開始完成的善行,或誓願。 14. "已度"即佛陀等。所緣在心中的現起與照明唯是念,故此為其相。 16. 無石塊礫石沙礫等的地為柔軟,故說"以柔軟義"。 19. "流轉"即依一業所生的人等相續不斷而執行。因為在善不善中,命根作為根緣使相應法執行時,即是其不斷的緣。 30. "所慚愧"即以"慚愧"一詞所說的狀態為"所"字所說,或應視為中性的狀態詞。而"以應慚愧"是因義的具格用法。 32. 關於"以不貪方式",此處應視"不貪本身即是不貪性"為狀態的說明。 33. "無惱害"即不應被惱害所害,以痛苦、憂惱為性的嗔恚所害,此義亦可。 42-43. 以對治昏沉睡眠等的方式,對善法和無常等作意能迅速轉變的能力是輕快變化性。因為無明蓋和愛結繫縛的有情,不善的活動成為本性,故於此不需輕快變化性。而彼等的狀態即是重性,故應視與此相反性質的輕快性。因為它生起時即能迅速成為出離有分的緣。
- Ye ca dhammā mohasampayuttā viya avipannalahutā, tesañca kusalakaraṇe appaṭighāto mudutā. Appaṭighātena mudutādirūpasadisatāya arūpadhammānampi mudutā maddavatātiādi vuttaṃ.
46-47. Sinehavasena kilinnaṃ atimudukaṃ cittaṃ akammaññaṃ hoti vilīnaṃ viya suvaṇṇaṃ, mānādivasena atithaddhañca atāpitaṃ viya suvaṇṇaṃ, yaṃ panānurūpamudutāyuttaṃ, taṃ kammaññaṃ hoti yuttamaddavaṃ viya suvaṇṇaṃ. Tasseva mudukassa yo kammaññākāro, sā kammaññatāti mudutāvisiṭṭhā kammaññatā veditabbā.
50-51. Paccosakkanabhāvena pavattaṃ akusalameva paccosakkanaṃ. Ekavīsati anesanā nāma vejjakammaṃ karoti, dūtakammaṃ karoti, pahiṇakammaṃ karoti, gaṇḍaṃ phāleti, arumakkhanaṃ deti, uddhaṃvirecanaṃ deti, adhovirecanaṃ deti, natthutelaṃ pacati, cakkhutelaṃ pacati, veḷudānaṃ deti, paṇṇadānaṃ deti, pupphadānaṃ deti, phaladānaṃ deti, sinānadānaṃ deti, dantakaṭṭhadānaṃ deti, mukhodakadānaṃ deti, cuṇṇadānaṃ deti, mattikādānaṃ deti, cāṭukakammaṃ karoti, muggasūpiyaṃ, pāribhaṭyaṃ, jaṅghapesaniyaṃ dvāvīsatimaṃ dūtakammena sadisaṃ, tasmā ekavīsati. Cha agocarā vesiyāgocaro, vidhavā, thullakumārī, paṇḍaka, pānāgāra, bhikkhunīagocaroti. Saṅkhepatoti sarūpena anuddiṭṭhattā 『『tattha katamo chando』』tiādi na sakkā vattunti 『『yo chando chandikatā』』tiādiniddesaṃ saṅkhipitvā 『『ye vā panā』』ti niddeso katoti attho.
Niddesavārakathāvaṇṇanā niṭṭhitā.
Koṭṭhāsavāravaṇṇanā
58-120. Niddesavāre pucchādīnaṃ paccekaṃ anekattepi pucchādibhāvena ekattaṃ upanetvā catuparicchedatā vuttā. Cattāro dveti evamādikaṃ saṅkhipitvā saha vā gahaṇaṃ saṅgaho. Ṭhapetvā yevāpanaketi saṅgahetabbe sandhāya vuttaṃ. Te hi visuṃ visuṃ uddiṭṭhattā niddiṭṭhattā ca vippakiṇṇāti saṅgahetabbā honti, na yevāpanakā saṅgahagamaneneva tathā avippakiṇṇattā. Yasmā pana saṅkhārakkhandhapariyāpannā honti, tasmā taṃniddese akhandhabhāvanivāraṇatthaṃ yevāpanātveva vuttāti na yevāpanakā ṭhapetabbāti. Paccayasaṅkhātenāti āhārapaccayasaṅkhātenāti vuttaṃ hoti. Atha vā 『『hetu paccayo』』ti etesu dvīsu janako hetu upatthambhako paccayoti evaṃ visesavantesu paccayasaṅkhātena. Yathā hi kabaḷīkārāhāro ojaṭṭhamakarūpāharaṇena rūpakāyaṃ upatthambheti, evamimepi vedanādiāharaṇena nāmakāyanti. Tathā ca hontīti sādhāraṇe sahajātādipaccaye sandhāyāha. Aññathā cāti aññena ca ekenākārena paccayā hontiyevāti āhārāti vuccantīti attho. Tasmā āharaṇakiccarahitānaṃ hetuadhipatiādīnaṃ natthi āhārabhāvappasaṅgo. Tisso ca vedanā āharatītiādi yathāsambhavavasena vuttaṃ, na imasmiṃyeva citte phassādivasena. Tayo ca bhaveti kāmādibhavabhūtaṃ viññāṇaṃ visesena, avisesena ca pañcupādānakkhandhe.
Ārammaṇaṃ upagantvā nijjhāyanaṃ cintanaṃ upanijjhāyanaṃ. Hetvaṭṭhenāti upāyatthena, na mūlatthena. Pubbabhāge gato paṭipanno nānākkhaṇiko aṭṭhaṅgiko maggo lokuttarakkhaṇeva saha pavatto yathāgatamaggoti vutto. Vipassanākkhaṇato pubbeva kāyakammādīnaṃ suparisuddhatāya aṭṭhaṅgikamaggupanissayassa 『『ariyo aṭṭhaṅgiko maggo bhāvanāpāripūriṃ gacchatī』』ti (ma. ni.
我來 助你翻譯這些巴利文: 45. 如同與癡相應的諸法一樣不失輕快性,對它們行善時無障礙即是柔軟性。由於無障礙而與柔軟等色法相似,故說無色法也有柔軟性、柔和性等。 46-47. 由愛著而粘著的過分柔軟的心不適業,如熔化的黃金;由慢等而過分僵硬的如未熔鍊的黃金;但若具足適當柔軟性者,則適業,如適度柔軟的黃金。即此柔軟的適業狀態,即是適業性,應知是由柔軟性所特徵的適業性。 50-51. 以退縮狀態而轉起的不善即是退縮。二十一種邪命即:行醫業、作信使、遣使、切瘡、敷藥、施上吐藥、施下瀉藥、制鼻油、制眼藥、施竹、施葉、施花、施果、施浴具、施齒木、施漱口水、施香粉、施泥土、諂媚、豆湯、卑下服務、腿腳使者為第二十二種與信使相似,故為二十一種。六種不行處:妓女不行處、寡婦、成年少女、黃門、酒家、比丘尼不行處。"略說"義為因未具體列舉,"云何欲"等不能說,故略說"欲即是欲求"等而作"或復"的說明。 列舉品註釋完畢。 分類品註釋 58-120. 在列舉品中,雖問等各自有多種,但以問等性而統一,故說有四分。"四、二"等如是略說或一起攝取為攝。"除卻更進法"是就應攝者而說。因為它們各別列舉和說明故為散亂,應當攝取,非更進法因已由攝取行相故不散亂。但因屬於行蘊,故在其說明中爲了避免非蘊性而說為更進法,故不應除卻更進法。"以緣所說"即是說以食緣所說。或者在"因緣"二者中,能生為因,支援為緣,如是在有特殊義的緣所說中。如段食以攝取八種色法而支援色身,如是這些也以攝取受等而支援名身。"如是而有"是就共同的俱生等緣而說。"及其他"即以另一方式也是緣,故稱為食,是其意義。因此無攝取作用的因、增上等不會有食性之過。"攝取三受"等是隨適宜而說,不僅就此心的觸等而言。"三有"即特別是欲等有的識,一般是五取蘊。 趣近所緣而觀察思維為近觀。"以因義"即以方便義,非根本義。前分已行、已入的不同剎那八支道,與出世間剎那俱起稱為如已行道。由於在觀察剎那之前身業等已極清凈,八支道資糧"聖八支道達到修習圓滿"。
3.431) evaṃ vuttena pariyāyena pubbabhāgamaggassa aṭṭhaṅgikatā yathāgatavacanena dīpitā, na ekakkhaṇe aṭṭhannaṃ aṅgānaṃ sabbhāvāti evamassapi pariyāyadesanatā veditabbā. Vijānanameva cittavicittatāti 『『cittavicittaṭṭhena ekova dhammo viññāṇakkhandho』』ti āha. Cattāro khandhā hontītiādīsu vedanākkhandhādīnaṃ saṅgahe katepi puna 『『eko vedanākkhandho hotī』』tiādivacanaṃ na aneke vedanākkhandhādayo jātiniddesena idha vuttāti dassanatthaṃ. Indriyesu ca ekassa jātiniddesabhāve paṭikkhitte aññesaṃ indriyānaṃ āhārādīnañca tappaṭikkhepo kato hotīti pubbaṅgamassa manindriyasseva katoti daṭṭhabbo.
Koṭṭhāsavāravaṇṇanā niṭṭhitā.
Suññatavāravaṇṇanā
121-145.Etthāti etasmiṃ yathāvutte samaye, etesu vā dhammesu. Bhāvoti satto, yo koci vā attho.
Dutiyacittādivaṇṇanā
146.Sappayogenāti līnassa cittassa ussāhanapayogasahitena. Saupāyenāti kusalassa karaṇākaraṇesu ādīnavānisaṃsapaccavekkhaṇaṃ parehi ussāhananti evamādiupāyasahitena.
156-159.Mahāaṭṭhakathāyaṃ anuññātā nātisamāhitāya bhāvanāyāti yevāpanakehipi nibbisesataṃ dasseti.
Puññakiriyavatthādikathāvaṇṇanā
Apaciti eva apacitisahagataṃ puññakiriyāvatthu yathā 『『nandirāgasahagatā』』ti. Apaciti vā cetanāsampayuttakadhammā kāyavacīkiriyā vā, taṃsahitā cetanā apacitisahagataṃ. Hitapharaṇenāti desake mettāpharaṇena, 『『evaṃ me hitaṃ bhavissatī』』ti pavattena hitacittena vā. Kammassakatāñāṇaṃ diṭṭhijukammaṃ. Niyamalakkhaṇanti mahapphalatāniyamassa lakkhaṇaṃ. Sīlamaye saṅgahaṃ gacchanti cārittavasena. Anavajjavatthuṃ pariccajanto viya abbhanumodamānopi parassa sampattiyā modatīti abbhanumodanā dānamaye saṅgahitā. Bhāventopīti asamattabhāvanaṃ sandhāyāha. Samattā hi appanā hotīti. Aṭṭheva koṭṭhāse katvāti ekassa sattassa ekasmiṃ khaṇe uppannamekaṃ paṭhamacittaṃ dassetvā aññāni tādisāni adassentena sabbāni tāni sarikkhaṭṭhena ekīkatāni honti, tathā sesānipīti evaṃ aṭṭha katvā.
Kāmāvacarakusalavaṇṇanā niṭṭhitā.
Rūpāvacarakusalaṃ
Catukkanayo
Paṭhamajjhānakathāvaṇṇanā
- Uttarapadalopaṃ katvā rūpabhavo rūpanti vutto. Jhānassa amaggabhāvepi sati maggavacanaṃ aññamaggabhāvanivāraṇatthanti imasmiṃ atthe maggaggahaṇassa payojanaṃ vuttaṃ, na sabbassa kusalajjhānassa maggabhāvoti. Tattha maggassa bhāvanāya samayavavatthānassa katattā amaggabhāvanāsamaye pavattānaṃ phassādīnaṃ kusalabhāvo na dassito siyā, tasmā sabbassa maggabhāvo dassetabboti. Ito añño maggo natthīti evaṃ aññabhūmikavidhuro sati paccayantare rūpūpapattijanakasabhāvo vipākadhammasabhāvo viya vipākadhammavasena sabbasamāno maggasaddena vuttoti dassetīti veditabbaṃ. Kusalaṃ dānanti alobho daṭṭhabbo. Atha vā cetanā dānaṃ, taṃ vajjetvā itare dve cetanāsampayuttakāti vuttā. Vaṭṭantīti maggabhāvato jhānavacanena saṅgahetvā maggoti vattuṃ vaṭṭantīti attho. Okappanāti saddahanā. Aññattha diṭṭhaṃ atthaṃ pariccajitvā 『『janeti vaḍḍhetī』』ti ayamattho kasmā vuttoti nirupasaggassa aññattha evamatthasseva diṭṭhattāti imamatthaṃ vibhāvetuṃ 『『puna caparaṃ udāyī』』ti (ma. ni.
我來幫你翻譯這些巴利文: 3.431. 如是所說的方式,以如來語顯示前分道的八支性,不是在一剎那中存在八支,如是也應知此為方便說法。了知即是心的種種,故說"以心種種義,一法即是識蘊"。在"有四蘊"等中,雖已攝受受蘊等,又說"有一受蘊"等,是為顯示此處不是以類別說明多個受蘊等。在諸根中,否定一個為類別說明時,其他諸根和食等的否定也已完成,故應視為僅對首要的意根而作。 分類品註釋完畢。 空性品註釋 121-145. "此中"即在如是所說的時候,或在這些法中。"有"即有情,或任何義。 第二心等註釋 146. "具精進"即與策勵怠惰心的精進相應。"具方便"即與思惟善行與不行的過患功德、他人策勵等方便相應。 156-159. 大註釋中允許不太定的修習,是顯示與更進法無差別。 福業事等品註釋 敬重即是具敬重的福業事,如"具喜貪"。或者敬重是與思相應的諸法或身語業,與此相應的思是具敬重。"以利益遍滿"即以對說法者的慈心遍滿,或以"如是將對我有利"而轉起的利益心。業所有性智是見正直。"決定相"即是大果決定的特相。在戒所成中攝取是依行爲規範。如捨棄無過失事物般,隨喜者也對他人的成就歡喜,故隨喜攝在施所成中。"修習"是就未圓滿修習而說。因為圓滿即是安止。"分作八類"即顯示一個有情一剎那生起的一個初心,不顯示其他類似者,一切彼等以相似義成為一體,其餘諸法亦然,如是成為八類。 欲界善註釋完畢。 色界善 四分法 初禪品註釋 160. 略去後分詞而說色有為色。雖禪非道,說道是爲了遮遮其他道,此中說明取"道"字的目的,不是一切善禪皆是道。因為已確定修道的時期,在非修道時生起的觸等的善性可能未顯示,故應顯示一切是道。顯示除此無其他道,如是與其他地不同,在有其他緣時能生色界投生的自性,如異熟法性以異熟法方式完全相同而以道字說。"善施"即應視為無貪。或者思是施,除此之外的兩者說為與思相應。"適合"即從道性以禪的說法攝取而適合說為道的意思。"確信"即信解。"在他處見到的意義捨棄后,為何說'生起、增長'此義?"因為無字首詞在他處即見此義,爲了顯明此義而說"複次優陀夷"。
2.246 ādayo) suttamāhaṭaṃ. Kesañci ariyānaṃ ariyamaggena siddhāni aññāni ca jhānāni bhāvanāsabhāvānevāti tesupi bhāventena samayavavatthānaṃ ijjhatīti.
Nissaranti niggacchanti etena, ettha vāti nissaraṇaṃ. Ke niggacchanti? Kāmā. Tesaṃ kāmānaṃ nissaraṇaṃ pahānanti attho. Evañhi 『『kāmāna』』nti kattari sāmivacanaṃ yujjati. Vatthukāmehipīti vatthukāmehi viviccevātipi attho yujjatīti evaṃ yujjamānatthantarasamuccayattho pi-saddo, na kilesakāmasamuccayattho. Kasmā? Imasmiṃ atthe kilesakāmānaṃ dutiyapadena vivekassa vuttattā. Akusalasaddena yadipi kilesakāmā, athāpi sabbākusalā gahitā, sabbathā pana kilesakāmehi viveko vuttoti āha 『『dutiyena kilesakāmehi vivekavacanato』』ti. Kāmaguṇādhigamahetupi pāṇātipātādiasuddhappayogo hotīti tabbivekena payogasuddhi vibhāvitā. Taṇhāsaṃkilesasodhanena āsayaposanaṃ.
Aññesampicāti diṭṭhimānādīnaṃ phassādīnañca. Upari vuccamānāni jhānaṅgāni uparijjhānaṅgāni, tesaṃ attano vipaccanīkānaṃ paṭipakkhabhāvadassanatthaṃ tappaccanīkanīvaraṇavacanaṃ. Byāpādavivekavacanena 『『anatthaṃ me acarī』』tiādiāghātavatthubhedavisayassa dosassa mohādhikānaṃ thinamiddhādīnaṃ vivekavacanena paṭicchādanavasena dukkhādipubbantādibhedavisayassa mohassa vikkhambhanaviveko vutto. Kāmarāgabyāpādatadekaṭṭhathinamiddhādivikkhambhanakañcedaṃ sabbākusalapaṭipakkhasabhāvattā sabbakusalānaṃ tena sabhāvena sabbākusalānaṃ pahānaṃ hontampi kāmarāgādivikkhambhanasabhāvamevāti taṃsabhāvattā avisesetvā nīvaraṇākusalamūlādīnaṃ vikkhambhanaviveko vutto hotīti āha.
Vitakkassa kiccavisesena thirabhāvappatte paṭhamajjhānasamādhimhi paccanīkadūrībhāvakatena thirabhāvena taṃsadisesu vitakkarahitesu dutiyajjhānādisamādhīsu ca appanāti aṭṭhakathāvohāroti vitakkassa appanāyogo vutto, aññathā vitakkova appanāti tassa taṃsampayogo na siyāti. Attho…pe… daṭṭhabbo jhānasamaṅgino vitakkavicārasamaṅgitādassanena jhānasseva savitakkasavicārabhāvassa vuttattā.
Vivekajaṃ pītisukhanti ettha purimasmiṃ atthe vivekajanti jhānaṃ. Pītisukhasaddato ca atthiatthavisesavato assa, asmiṃ vāti ettha a-kāro vutto. Dutiye pītisukhameva vivekajaṃ. Vivekajaṃpītisukhanti ca aññapadatthe samāso paccattaniddesassa ca alopo kato, lope vā sati 『『vivekajapītisukha』』nti pāṭhoti ayaṃ viseso. Gaṇanānupubbatāti gaṇanānupubbatāya, gaṇanānupubbatāmattaṃ vā paṭhamanti vacananti attho. Niccādivipallāsappahānena maggo asammohato aniccādilakkhaṇāni paṭivijjhatīti lakkhaṇūpanijjhānaṃ. Asammosadhammaṃ nibbānaṃ aviparītalakkhaṇattā anaññathābhāvato tathalakkhaṇaṃ.
Dutiyajjhānakathāvaṇṇanā
161-
我來幫你翻譯這些巴利文: 3. 如是以所說方式,以如來語說明前分道的八支性,非一剎那中八支存在,應知如是也是方便說法。識知即是心的種種性,故說"以心種種義,唯一法為識蘊"。在"成為四蘊"等中,雖已攝受受蘊等,又說"成為一受蘊"等,是為顯示此處不是以類別說明而說多個受蘊等。在諸根中否定一個是類別說明,則對其他諸根、諸食等的否定也已作了,應視為僅對首要的意根作了。 分類品註釋完畢。 空性品註釋 121-145. "此中"即在如是所說時,或在這些法中。"有"即有情,或任何義。 第二心等註釋 146. "有方便"即與勵起懈怠心的努力相應。"有方法"即與如是等方法相應:觀察善的作與不作的過患與功德,他人的鼓勵等。 156-159. 大義疏中允許不甚等持的修習,故顯示與更進法無差別。 福業事等論註釋 恭敬即是恭敬相應福業事,如"欲貪相應"。或恭敬為與思相應諸法或身語業,與此相應的思為恭敬相應。"以利益遍滿"即對說法者以慈心遍滿,或以"如是於我有益"而生起的利益心。業自性智為見正直業。"決定相"即大果報決定的相。在戒所成中攝,依行爲規範。如捨棄無過失事物一樣,隨喜者也對他人的成就歡喜,故隨喜攝於施所成。"修習者"是就未圓滿修習而說。因為圓滿即是安止。"作八分"即顯示一有情一剎那所生一第一心后,不顯示其他如是者,所有那些以相似義成為一體,如是其餘諸法也是,如是作八分。 欲界善註釋完畢。 色界善 四法 初禪論註釋
2.Vitakkavicārānaṃ vūpasamāti etena yehi vitakkavicārehi paṭhamajjhānassa oḷārikatā, tesaṃ samatikkamā dutiyajjhānassa samadhigamo, na sabhāvato anoḷārikānaṃ phassādīnaṃ samatikkamāti ayamattho dīpito hoti. Evaṃ 『『pītiyā ca virāgā』』tiādīsu nayo . Tasmā vitakkavicārapītisukhasamatikkamavacanāni oḷārikoḷārikaṅgasamatikkamā dutiyādiadhigamaparidīpakānīti tesaṃ ekadesabhūtaṃ vitakkavicārasamatikkamavacanaṃ taṃdīpakanti vuttaṃ. Atha vā vitakkavicāravūpasamavacaneneva taṃsamatikkamā dutiyādhigamadīpakena pītivirāgādivacanānaṃ pītiyādisamatikkamā tatiyādiadhigamadīpakatā hotīti tassa taṃdīpakatā vuttā.
Nīlavaṇṇayogato nīlavatthaṃ viyāti nīlayogato vatthaṃ nīlaṃ viyāti adhippāyo. Yena sampasādanena yogā jhānaṃ sampasādanaṃ, tasmiṃ dassite 『『sampasādanaṃ jhāna』』nti samānādhikaraṇaniddeseneva taṃyogā jhāne taṃsaddappavatti dassitāti avirodho yutto. Ekodibhāve kathanti ekodimhi dassite 『『ekodibhāvaṃ jhāna』』nti samānādhikaraṇaniddeseneva jhānassa ekodivaḍḍhanatā vuttā hotīti. Ekodibhāvanti panidaṃ uddharitvā ekodissa niddeso na kattabbo siyāti ekodibhāvasaddo eva samādhimhi pavatto sampasādanasaddo viya jhānamhi pavattatīti yuttaṃ.
Appitāti gamitā vināsaṃ. Dutiyajjhānādiadhigamupāyadīpakena ajjhattasampasādanatāya cetaso ekodibhāvatāya ca hetudīpakena avitakkāvicārabhāvahetudīpakena ca vitakkavicāravūpasamavacaneneva vitakkavicārābhāvo dīpitoti kiṃ puna avitakkaavicāravacanena katenāti? Na, adīpitattā. Na hi vitakkavicāravūpasamavacanena vitakkavicārānaṃ appavatti vuttā hoti. Vitakkavicāresu hi taṇhāpahānañca etesaṃ vūpasamanaṃ. Ye ca saṅkhāresu taṇhāpahānaṃ karonti, tesu maggesu pahīnataṇhesu phalesu ca saṅkhārappavatti hoti, evamidhāpi vikkhambhitavitakkavicārataṇhassa dutiyajjhānassa vitakkavicārasampayogo purimena na nivārito siyāti taṃnivāraṇatthaṃ āvajjitukāmatādiatikkamova tesaṃ vūpasamoti dassanatthañca 『『avitakkaṃ avicāra』』nti vuttaṃ.
Tatiyajjhānakathāvaṇṇanā
我來幫你翻譯這些巴利文: 2. "尋伺寂止"即以此顯示:因為尋伺使初禪成為粗重,超越它們而證得第二禪,非由於超越本性非粗重的觸等,此是其義。如是在"離喜"等中也是此理。因此說明尋伺、喜、樂超越的說法是顯示由超越粗重支而證得第二禪等,故說其中的一部分即尋伺超越的說法是顯示彼。或者僅以尋伺寂止的說法,通過顯示超越彼而證得第二禪,即顯示以離喜等的說法是通過超越喜等而證得第三禪等,故說其顯示彼。 如由與青色相應而稱青衣,意為如由與青相應而衣成為青。由於與彼遍凈相應故禪稱為遍凈,在顯示彼時,以"遍凈禪"的同位格說明即顯示由與彼相應而在禪中有彼字的運用,故無矛盾。"如何在定一境?"即在顯示定一境時,以"定一境禪"的同位格說明即說明禪的定一境增長性。引出"定一境"這個詞時,不應作定一境的說明,如遍凈字運用於禪中一樣,定一境字即運用於定中是合理的。 "已滅"即已趨向滅。以顯示證得第二禪等方便的內心遍凈性與心一境性的因,以及以顯示無尋無伺因的尋伺寂止的說法,已經顯示無尋伺,為何又說無尋無伺?非也,因未顯示。因為以尋伺寂止的說法並未說尋伺的不生起。對尋伺的愛的斷除以及這些的寂止。那些對諸行斷除愛的人,在道上愛已斷,在果中諸行仍生起,如是在此也是,已鎮伏尋伺之愛的第二禪與尋伺相應,不為前者所遮,爲了遮此及爲了顯示超越欲尋思等即是彼等的寂止,故說"無尋無伺"。 第三禪品註釋
163.Parisuddhapakati khīṇāsavapakati nikkilesatā. Upekkhānimittanti ettha līnuddhaccapakkhapātarahitaṃ majjhattaṃ vīriyaṃ 『『upekkhā』』ti vuttaṃ, tadeva taṃ ākāraṃ gahetvā pavattetabbassa tādisassa vīriyassa nimittabhāvato upekkhānimittaṃ. Paṭhamajjhānappaṭilābhatthāya nīvaraṇe…pe… nevasaññānāsaññāyatanasamāpattipaṭilābhatthāya ākiñcaññāyatanasaññaṃ paṭisaṅkhāsantiṭṭhanāpaññāsaṅkhārupekkhāsu ñāṇanti imā aṭṭha samāpattivasena uppajjanti. Sotāpattimaggapaṭilābhatthāya uppādaṃ pavattaṃ nimittaṃ āyūhanaṃ paṭisandhiṃ gatiṃ nibbattiṃ upapattiṃ jātiṃ jarāmaraṇasokaparidevadukkhadomanassaupāyāse. Sotāpattiphalasamāpattatthāya uppādaṃ…pe… upāyāse…pe… arahattamaggapaṭilābhatthāya uppādaṃ…pe… upāyāse. Arahattaphalasamāpattatthāya…pe… suññatavihārasamāpattatthāya…pe… animittavihārasamāpattatthāya uppādaṃ pavattaṃ āyūhanaṃ paṭisandhiṃ…pe… paṭisaṅkhāsantiṭṭhanā paññā saṅkhārupekkhāsu ñāṇanti imā dasa vipassanāvasena uppajjanti.
Yadatthi yaṃ bhūtanti khandhapañcakaṃ, taṃ muñcitukamyatāñāṇena pajahati. Diṭṭhasovatthikattayassa sappalakkhaṇavicinane viya diṭṭhalakkhaṇattayassa bhūtassa saṅkhāralakkhaṇavicinane upekkhaṃ paṭilabhati. Anābhogarasāti paṇītasukhepi tasmiṃ avanati paṭipakkhakiccāti attho. Nāmakāyena cetasikasukhaṃ kāyikasukhahetu rūpasamuṭṭhāpanena kāyikasukhañca jhānasamaṅgī paṭisaṃvedetīti vuccati. Phuṭattā byāpitattā. Yathā hi udakena phuṭasarīrassa tādise nātipaccanīke vātādike phoṭṭhabbe phuṭṭhe sukhaṃ uppajjati, evaṃ etehi phuṭasarīrassapi.
Catutthajjhānakathāvaṇṇanā
165.Avibhūtapaccupaṭṭhānāti sukhadukkhāni viya avibhūtākārā piṭṭhipāsāṇagatamigamaggo viya tadanumātabbāvibhūtākāropaṭṭhānā.
Catukkanayavaṇṇanā niṭṭhitā.
Pañcakanayavaṇṇanā
167.Yassā pana dhammadhātuyāti sabbaññutaññāṇassa. Tena hi dhammānaṃ ākārabhedaṃ ñatvā tadanurūpaṃ desanaṃ niyāmetīti. Ettha ca pañcakanaye dutiyajjhānaṃ catukkanaye dutiyajjhānapakkhikaṃ katvā vibhattaṃ 『『yasmiṃ…pe… maggaṃ bhāveti avitakkaṃ vicāramattaṃ samādhijaṃ pītisukhaṃ dutiyajjhānaṃ upasampajja viharatī』』ti. Kasmā? Ekattakāyanānattasaññīsattāvāsaphalatāya dutiyajjhānena samānaphalattā paṭhamajjhānasamādhito jātattā ca. Paṭhamajjhānameva hi kāmehi akusalehi ca vivittanti tadabhāvā na idha 『『vivicceva kāmehi vivicca akusalehī』』ti sakkā vattuṃ, nāpi 『『vivekaja』』nti. Suttantadesanāsu ca pañcakanaye dutiyatatiyajjhānāni dutiyajjhānameva bhajanti vitakkavūpasamā vicāravūpasamā avitakkattā avicārattā cāti.
Paṭipadācatukkavaṇṇanā
176-
我來幫你翻譯這段巴利文: 163. 清凈自性即是漏盡者的自性,無煩惱性。"舍相"中,離沉掉傾向的平衡精進稱為"舍",由於它取彼相而應使如是精進轉起,故成為舍相。為獲得初禪而對諸蓋...乃至...為獲得非想非非想處定而對無所有處想的觀察安止智,在行舍中的智,這些依八等至而生起。為獲得須陀洹道而對生起、轉起、相、造作、結生、趣、產生、投生、出生、老死、憂悲苦惱。為證入須陀洹果而對生起...乃至...惱...乃至...為獲得阿羅漢道而對生起...乃至...惱。為證入阿羅漢果...乃至...為證入空性住而...乃至...為證入無相住而對生起、轉起、造作、結生...乃至...觀察安止智,在行舍中的智,這十種依觀而生起。 "凡所有、凡存在"即五蘊,以欲求解脫智而捨棄它。如在見到蛇的三種相時觀察蛇的特相一樣,在見到三相的存在時觀察諸行的特相而獲得舍。"以無功用為味"即對於那殊勝樂也不傾向,是對治作用之義。禪修者以名身感受心理之樂,以引生色身之故而感受身體之樂,故說感受。以遍滿、遍佈之故。如被水浸潤的身體,當觸到那樣的不太相違的風等所觸時生起樂,如是被這些遍滿的身體也是。 第四禪品註釋 165. "現起不明顯"即如樂苦一樣不明顯的形相,如山石上的獸跡一樣應當推測而現起不明顯的形相。 四法註釋完畢。 五法註釋 167. "彼法界"即一切智智。因為以此了知諸法的行相差別后,相應地決定說法。此中在五法中,第二禪作為四法中第二禪分而分別說為"其中...乃至...修道,無尋唯伺,定生喜樂,證得第二禪而住"。為何如此?因為與第二禪有相同的一身異想有情居果,且從初禪定所生。因為初禪確實是離欲、離不善,故由於彼等之無,此處不能說"離欲、離不善",也不能說"由離生"。而在經典教說中,五法中的第二、第三禪即是第二禪,因為尋寂止、伺寂止、無尋、無伺之故。 行道四法註釋 176-;
180.Tassa tassa jhānassa upacāranti nīvaraṇavitakkavicāranikantiyādīnaṃ vūpasamā thirabhūto kāmāvacarasamādhi. Tadanudhammatāti tadanurūpatābhūtā, sā pana tadassādasaṅkhātā tadassādasampayuttakkhandhasaṅkhātā vā micchāsatīti vadanti. Avigatanikantikā taṃtaṃpariharaṇasatītipi vattuṃ vaṭṭatīti evañca katvā 『『satiyā vā nikantiyā vā』』ti vikappo kato. Āgamanavasenāpi ca paṭipadā hontiyevāti idaṃ kadāci dutiyādīnaṃ paṭhamādiāgamanakatapaṭipadataṃ sandhāya vuttaṃ. Api-saddo hi anekantikataṃ dīpeti, etassa anekantikattā eva ca pāḷiyaṃ ekekasmiṃ jhāne catasso paṭipadā cattāri ārammaṇāni soḷasakkhattukañca visuṃ visuṃ yojitaṃ. Aññathā ekekasmiṃ paṭipadādimhi nava nava jhānāni yojetabbāni siyunti.
Ārammaṇacatukkavaṇṇanā
181.Appaguṇanti pañcahi vasitāhi avasīkataṃ.
Ārammaṇapaṭipadāmissakavaṇṇanā
186.Heṭṭhāti soḷasakkhattukato pubbe. Ye keci jhānaṃ uppādenti nāmāti vacanena ye katādhikārā sekkhā maggeneva uppāditajjhānā, tesaṃ jhānāni maggapaṭibaddhatāya suddhikanavakasaṅgahitānīti veditabbāni. Na hi te uppādenti nāmāti.
Kasiṇakathāvaṇṇanā
- Nirodhapādakatāvacanena āruppapādakatā ca dassitā. Khippadassanaṃ khippābhiññatā khippanisantibhāvo.
Abhibhāyatanakathāvaṇṇanā
204.Aññampīti kevalaṃ kasiṇāyatanasaṅkhātameva ahutvā abhibhāyatanasaṅkhātampi pavattatīti satipi abhibhāyatanānaṃ kasiṇāyatanatte kasiṇāyatanabhāvato añño abhibhāyatanabhāvo kasiṇanimittābhibhavanakabhāvanānimittanānattatoti dasseti. Tattha abhibhavatīti abhibhu, parikammaṃ, ñāṇaṃ vā. Abhibhu āyatanaṃ etassāti abhibhāyatanaṃ, jhānaṃ. Abhibhavitabbaṃ vā ārammaṇasaṅkhātaṃ āyatanaṃ etassāti abhibhāyatanaṃ, jhānaṃ. Ārammaṇābhibhavanato abhibhu ca taṃ āyatanañca yogino sukhavisesānaṃ adhiṭṭhānabhāvato manāyatanadhammāyatanabhāvato cātipi sasampayuttaṃ jhānaṃ abhibhāyatanaṃ. Maggappaṭibaddhatāya tadā samāpattito vuṭṭhitassa ābhogo pubbabhāgabhāvanāvasena jhānakkhaṇe pavattaṃ abhibhavanākāraṃ gahetvā pavatto vuttoti daṭṭhabbo. Āgamesu pana 『『ajjhattaṃ rūpasaññī eko bahiddhā rūpāni passati parittāni suvaṇṇadubbaṇṇāni. Appamāṇāni suvaṇṇadubbaṇṇāni. Ajjhattaṃ arūpasaññī eko…pe… parittāni suvaṇṇadubbaṇṇāni. Appamāṇāni suvaṇṇadubbaṇṇānī』』ti (dī. ni. 2.173; ma. ni. 2.249; a. ni. 8.65) imesaṃ catunnaṃ abhibhāyatanānaṃ āgatattā āgamaṭṭhakathāsu (dī. ni. aṭṭha. 2.173; ma. ni. aṭṭha. 2. 249-250; a. ni. aṭṭha. 3.
我來師你翻譯這段巴利文: 180. "彼彼禪的近分"即由於諸蓋、尋伺、愛著等寂止而堅固的欲界定。"隨順於彼"即與彼相應,這或說是稱為彼之味著的邪念,或說是與彼之味著相應的蘊的邪念。也可說是未離愛著的保護彼等的念,如是作而說"或念或愛著"的選擇。依趣入方式也有行道,這是就有時第二禪等由第一禪等趣入而成就的行道而說。"也"字表示非一定性,正因其非一定性,在聖典中對每一禪配合四種行道、四種所緣和十六次。否則對每一行道等應配合九禪。 所緣四法註釋 181. "不熟練"即未以五種自在而得自在。 所緣行道混合註釋 186. "之前"即在十六次之前。以"凡是生起禪者"的說法,應知那些已作準備的有學,由道而生起禪者,他們的禪因系屬於道而攝在純禪九法中。因為他們不稱為生起。 遍處論註釋 203. 以說滅為基礎也顯示無色為基礎。迅速見為迅速通達、迅速寂止性。 勝處論註釋 204. "也是"即不僅稱為遍處,也轉起稱為勝處,雖然勝處是遍處,顯示勝處性異於遍處性是由於勝伏遍相的修習之相不同。其中"勝伏"即是勝伏者,即準備或智。"以勝伏為處"即勝處,是禪。或"所勝伏的處所"即所緣處所,是禪。因勝伏所緣故為勝伏者,它也是處所,因為對修行者是特殊樂的所依,也因為是意處法處,故與相應法的禪為勝處。應知由系屬道故,對當時從定出起的注意,依前分修習方式,在禪剎那中轉起,取勝伏行相而轉起而說。但在傳承中,"內有色想一人見外色,有限善色惡色。無量善色惡色。內無色想一人...乃至...有限善色惡色。無量善色惡色",因為有這四種勝處的傳承,在傳承註釋中[未完待續];
8.65) 『『vaṇṇavasena ābhoge vijjamānepi parittaappamāṇavaseneva imāni abhibhāyatanāni desitānī』』ti vuttaṃ. Parittaappamāṇatā hi abhibhavanassa kāraṇaṃ vaṇṇābhoge satipi asatipi. Tattha ca vaṇṇābhogarahitāni sahitāni ca sabbāni parittāni 『『suvaṇṇadubbaṇṇānī』』ti vuttāni, tathā appamāṇānīti daṭṭhabbāni. Atthi hi eso pariyāyo parittāni abhibhuyya tāni ce kadāci vaṇṇavasena ābhujitāni honti suvaṇṇadubbaṇṇāni abhibhuyyāti. Idha pana nippariyāyadesanattā vaṇṇābhogarahitāni visuṃ vuttāni sahitāni ca. Atthi hi ubhayattha abhibhavanavisesoti.
Tattha ca pariyāyadesanattā vimokkhānampi abhibhavanapariyāyo atthīti 『『ajjhattaṃ rūpasaññī』』ti abhibhāyatanadvayaṃ vuttaṃ, tatiyacatutthaabhibhāyatanesu dutiyavimokkho vaṇṇābhibhāyatanesu tatiyavimokkho ca abhibhavanappavattito saṅgahito, idha pana nippariyāyadesanattā vimokkhābhibhāyatanāni asaṅkarato dassetuṃ vimokkhe vajjetvā abhibhāyatanāni kathitāni. Sabbāni ca vimokkhakiccāni vimokkhadesanāya vuttāni, tadetaṃ 『『ajjhattaṃ rūpasaññī』』ti āgatassa abhibhāyatanadvayassa abhibhāyatanesu avacanato 『『rūpī rūpāni passatī』』tiādīnañca sabbavimokkhakiccasādhāraṇavacanabhāvato vavatthānaṃ katanti viññāyati.
Ajjhattarūpānaṃ anabhibhavanīyatoti idaṃ katthacipi 『『ajjhattaṃ rūpāni passatī』』ti avatvā sabbattha yaṃ vuttaṃ 『『bahiddhā rūpāni passatī』』ti, tassa kāraṇavacanaṃ. Tena yaṃ aññahetukaṃ, taṃ tena hetunā vuttaṃ. Yaṃ pana desanāvilāsahetukaṃ ajjhattaṃ arūpasaññitāya eva idha vacanaṃ, na tassa aññaṃ kāraṇaṃ maggitabbanti dasseti. Ajjhattarūpānaṃ anabhibhavanīyatā ca bahiddhārūpānaṃ viya avibhūtattā, desanāvilāso ca yathāvuttavavatthānavasena veditabbo. Suvaṇṇadubbaṇṇānīti eteneva siddhattā nīlādiabhibhāyatanāni na vattabbānīti ce? Na, nīlādīsu katādhikārānaṃ nīlādibhāvasseva abhibhavanakāraṇattā. Na hi tesaṃ parisuddhāparisuddhavaṇṇaparittatā tadappamāṇatā vā abhibhavanakāraṇaṃ, atha kho nīlādibhāvo evāti.
Abhibhāyatanakathāvaṇṇanā niṭṭhitā.
Vimokkhakathāvaṇṇanā
248.Rūpīti yenāyaṃ sasantatipariyāpannena rūpena samannāgato, taṃ yassa jhānassa hetubhāvena visiṭṭhaṃ rūpaṃ hoti. Yena visiṭṭhena rūpīti vucceyya, tadeva sasantatipariyāpannarūpanimittaṃ jhānamiva paramatthato rūpībhāvasādhakanti daṭṭhabbaṃ. Kasiṇadesanā jhānānameva kasiṇabhāvena pavattā abhidhamme, sutte pana ārammaṇānanti 『『abhidhammavasenā』』ti vuttaṃ.
Vimokkhakathāvaṇṇanā niṭṭhitā.
Brahmavihārakathāvaṇṇanā
- Somanassadomanassarahitaṃ aññāṇameva aññāṇupekkhā. Kilesodhīnaṃ maggodhīhi ajitattā anodhijinassa. Sattamabhavādito uddhaṃ pavattavipākassa ajitattā avipākajinassa. Niddosabhāvenāti nippaṭighabhāvena. Ekassapi sattassa appaṭibhāganimittattā paricchedaggahaṇaṃ natthi, na ca sammutisaccavasena pavattaṃ sattaggahaṇaṃ paricchinnarūpādiggahaṇaṃ hotīti appanāppattiyāpi aparāmāsasattaggahaṇamuddhabhūtānaṃ mettādīnaṃ ekasattārammaṇānampi appamāṇagocaratā vuttāti veditabbā.
Brahmavihārakathāvaṇṇanā niṭṭhitā.
Asubhakathāvaṇṇanā
我來幫你翻譯這段巴利文: 8.65. 在傳承註釋中說"雖有色的注意,但僅依有限無量而說這些勝處"。因為有限無量性是勝伏的原因,無論有無色的注意。其中無色注意和有色注意的一切有限都說為"善色惡色",如是應知無量也是。因為有這種方便:勝伏有限者,如果有時依色而注意,則勝伏善色惡色。但此處因為是無方便說法,故分別說無色注意和有色注意。因為兩者都有勝伏的差別。 其中因為是方便說法,解脫也有勝伏的方便,故說"內有色想"兩種勝處,在第三第四勝處中攝第二解脫,在色勝處中攝第三解脫,因勝伏而轉起。但此處因為是無方便說法,爲了顯示解脫與勝處無混雜,故除去解脫而說勝處。一切解脫作用都在解脫說法中說,由於此"內有色想"等來的兩種勝處不說在勝處中,及"有色見色"等是一切解脫作用的共同說法,應知已作區分。 "因內色不可勝伏"這是對任何處都不說"見內色",而一切處說"見外色"的原因說明。由此顯示:凡由其他原因者,以彼因說之;但若僅由說法修飾而說內無色想,不應尋求其他原因。內色不可勝伏是因為如外色不明顯,說法修飾應由如上所說區分而知。若說由"善色惡色"已成就,不應說青等勝處?不然,因為對青等已作準備者,正是青等性是勝伏的原因。因為對他們不是清凈不清凈色的有限性或無量性是勝伏的原因,而是青等性。 勝處論註釋完畢。 解脫論註釋 248. "有色"即由此自相續所攝的色而具足,那是因彼禪的因性而特殊的色。由何特殊而稱為有色,應知正是自相續所攝的色相如禪,就勝義而言是有色性的成就。遍處說法在阿毗達摩中是對禪的遍處性而轉起,但在經中是對所緣,故說"依阿毗達摩"。 解脫論註釋完畢。 梵住論註釋 251. 離喜憂的無知即是無知舍。因煩惱界未被道界所勝,故為非界勝者。因第七有等以上轉起的異熟未被勝,故為非異熟勝者。"無過失性"即無嗔性。因對一個有情也無對應相故無限量執取,而依世俗諦轉起的有情執取不是限量色等執取,故應知即使得安止,也說慈等超越無執著有情執取者是無量境界,即使是緣一有情。 梵住論註釋完畢。 不凈論註釋
- Uddhaṃ dhumātattā uddhumātaṃ. Setarattehi paribhinnaṃ vimissitaṃ nīlaṃ vinīlaṃ, purimavaṇṇavipariṇāmabhūtaṃ vā nīlaṃ vinīlaṃ. Saṅghāṭo aṅgānaṃ susambaddhatā. Ārammaṇassa dubbalatā paṭipakkhabhāvena cittaṃ ṭhapetuṃ asamatthatā. Attani ānisaṃsadassananīvaraṇarogavūpasamānaṃ yathākkamaṃ pupphachaḍḍakavamanavirecanaupamā yojetabbā. Paṭikūlamanasikārasāmaññena asubhehi kesādīhi paṭikūlajjhānassa gahaṇaṃ sivathikāvaṇṇajjhānassa ca. Tampi hi paṭikūlamanasikāravaseneva uppajjatīti, sivathikappakārāni vā sivathikāvaṇṇāni.
Asubhakathāvaṇṇanā niṭṭhitā.
Rūpāvacarakusalakathāvaṇṇanā niṭṭhitā.
Arūpāvacarakusalakathāvaṇṇanā
265.Sabbākārenāti evaṃ rūpanimittaṃ daṇḍādānasambhavadassanādinā sabbena rūparūpanimittesu tadārammaṇajjhānesu dosadassanākārena, rūpādīsu nikantippahānaanāvajjitukāmatādinā vā. Virāgāti jigucchanā. Āneñjābhisaṅkhāravacanādīhi āneñjatā 『『santā ime cunda ariyassa vinaye vimokkhā』』tiādinā santavimokkhatā ca vuttā. Dosadassanapaṭipakkhabhāvanāvasena paṭighasaññānaṃ suppahīnattā mahatāpi saddena arūpasamāpattito na vuṭṭhāti. Tathā pana na suppahīnattā sabbarūpasamāpattito vuṭṭhānaṃ siyā, paṭhamajjhānaṃ pana appakampi saddaṃ na sahatīti taṃ samāpannassa saddo kaṇṭakoti vuttaṃ.
Āruppabhāvanāya abhāve cutito uddhaṃ uppattirahānaṃ rūpasaññāpaṭighasaññānaṃ yāva attano vipākappavatti, tāva anuppattidhammatāpādanena samatikkamo atthaṅgamo ca vutto. Nānattasaññāsu pana yā tasmiṃ bhave na uppajjanti, tā anokāsatāya na uppajjanti, na āruppabhāvanāya nivāritattā. Anivāritattā ca kāci uppajjanti. Tasmā tāsaṃ amanasikāro anāvajjanaṃ apaccavekkhaṇaṃ, javanapaṭipādakena vā bhavaṅgamanassa antare akaraṇaṃ appavesanaṃ vuttaṃ, tena ca nānattasaññāmanasikārahetūnaṃ rūpānaṃ samatikkamā samādhissa thirabhāvaṃ dasseti. Rūpasamatikkamābhāveneva hi rūpasamāpattīsu 『『nānattasaññānaṃ amanasikārā』』ti ekassa avacananti. Ko ānisaṃso, na hi sabbassādavatthurahite ākāse pavattitasaññāya ānisaṃso dissatīti vuttaṃ hoti. Rūpasaññāsamatikkamanādikaṃ vacanaṃ ānisaṃsassa pakāsanaṃ, na attho.
Aññatthāti suttesu. Tattha hi parittakasiṇugghāṭanepi rūpavivekamattaggahaṇena paricchedassa aggahaṇato anantapharaṇatā ca vuttā, idha pana anantapharaṇatāsabbhāvepi ugghāṭitakasiṇavasena parittānantatā hotīti dassanatthaṃ 『『ananto ākāso』』ti na vuttanti adhippāyo. Samayavavatthāpanajhānavisesanenevettha attho, na paṭipattiyāti tadavacanaṃ.
- Paṭhamāruppaviññāṇaṃ attano pharaṇākāreneva anantanti manasikātabbattā 『『ananta』』nti vuttaṃ. Ugghāṭabhāvo ugghāṭimaṃ.
267.Akiñcananti viññāṇassa kiñci pakāraṃ aggahetvā sabbena sabbaṃ vibhāvanaṃ āha.
我來幫你翻譯這段巴利文: 263. 因為向上腫脹,所以稱為腫脹。藍色與白色紅色混雜稱為青瘀,或者是前色變異而成的藍色稱為青瘀。肢體的結合是四肢的緊密連線。所緣的軟弱性是不能以對治方式使心安住。對自己見功德、障礙、病的平息,應依次配合拋花者、嘔吐者、瀉藥的譬喻。以不凈作意的共性,攝取不凈的發等的不凈禪和墓地相禪。因為那也是依不凈作意而生起,或者墓地相的種類是墓地相。 不凈論註釋完畢。 色界善論註釋完畢。 無色界善論註釋 265. "一切行相"即如是以色相是拿棍等生起的見等,以一切色色相中緣彼的禪見過患的行相,或以對色等斷除愛著、不欲作意等。"離貪"即厭惡。以不動行等的說法說不動性,以"闡陀,這些在聖者律中是寂靜解脫"等說寂靜解脫性。依見過患的對治修習,由於很好地斷除對礙想,即使很大的聲音也不從無色定中出起。但由於未很好地斷除,可能從一切色定中出起,但初禪不能忍受少許聲音,故說聲音對入定者如刺。 在無無色修習時,從死後以上無生起處的色想對礙想,直至自己的異熟轉起,由於導致不生起法性而說超越、滅沒。但在種種想中,那些在彼有中不生起者,因無處所而不生起,非由無色修習所遮止。由於未遮止,有些生起。因此說對它們的不作意、不轉向、不省察,或以引發速行而不作中間有分心的進入。由此顯示因超越種種想作意因的諸色而定堅固。因為由於無色超越,故在色定中不說"不作意種種想"之一句。"有何功德,因為在無一切味處所的虛空中生起的想不見功德"而這樣說。超越色想等的說法是顯示功德,非義。 "在他處"即在諸經中。因為在彼處即使在有限遍處除去時,以僅取色離而不取界限,故說無邊遍滿性,但此處雖有無邊遍滿性,爲了顯示依已除去遍處而有有限無限性,故不說"無邊虛空"是其意。此中以確定時期的特殊禪為義,非實踐,故不說。 266. 第一無色識以自己的遍滿行相而應作意為"無邊",故說"無邊"。已除去性為已除去。 267. "無所有"說為對識不取任何種類,一切處的消除。
268.Yāyāti saṅkhārāvasesasaññāya. Taṃ tāva paṭipattiṃ. Āvajjissāmītiādinā tanninnāvajjanādipavattiyā abhāvaṃ dasseti, na tadatikkamanatthāya āvajjanabhāvanāpavattiyā. Nāsaññāti saññābhāvo ca etissā atthīti attho. Samūhagahaṇavasena pavattaṃ kalāpasammasanaṃ. Phassādiekekadhammagahaṇavasena pavattā anupadadhammavipassanā.
Ākāse pavattitaviññāṇātikkamato tatiyā. Tadatikkamato hi tasseva vibhāvanaṃ hoti. Dutiyāruppaviññāṇavibhāvane hi tadeva atikkantaṃ siyā, na tassa ārammaṇaṃ, na cārammaṇe dosaṃ disvā anārammaṇassa vibhāvanātikkamo yujjati. Pāḷiyañca 『『viññāṇañcāyatanasamāpattiṃ sato samāpajjitvā tato vuṭṭhahitvā taññeva viññāṇaṃ abhāvetī』』ti (cūḷani. upasīvamāṇavapucchāniddesa 39) ttaṃ, na vuttaṃ 『『taññeva viññāṇañcāyatanaṃ abhāvetī』』ti, 『『taññeva abhāvetī』』ti vā. 『『Anantaṃ viññāṇanti viññāṇañcāyatanaṃ upasampajjā』』ti (vibha. 508) ettha pana dvayaṃ vuttaṃ ārammaṇañca viññāṇaṃ viññāṇañcāyatanañca. Tasmiṃ dvaye yena kenaci yato vā vuṭṭhito, teneva paṭṭhānaniddiṭṭhena taṃsaddassa sambandhe āpanne viññāṇañcāyatanassa nivattanatthaṃ viññāṇavacanaṃ, tasmā paṭhamāruppaviññāṇasseva abhāvanātikkamo vutto. Tannissitanti tena nissitaṃ. Taṃ maṇḍapalaggaṃ anissāya tena vinābhūte vivitte bahi okāse ṭhānaṃ viya ākāsalaggaviññāṇassa viveke tadapagame tatiyāruppassa ṭhānaṃ.
Arūpāvacarakusalakathāvaṇṇanā niṭṭhitā.
Tebhūmakakusalavaṇṇanā
我來幫你翻譯這段巴利文: 268. "彼"即剩餘行蘊想。首先對於此修習,由"我將轉向"等顯示無彼轉向等的轉起,非為超越彼而有轉向修習的轉起。"非想"即此想的無想性。以聚集執取方式轉起的是聚集攝觀。以觸等各法執取方式轉起的是隨法觀察。 從虛空中轉起的識超越之,是第三無色。因為超越彼即是彼的消除。在第二無色識的消除中,那已超越者可能是彼,非彼所緣,且不應因見所緣過失而消除無所緣。在聖典中說"有念入識處定,從中出起,修習彼識",不說"修習彼識處"或"修習彼"。在"無邊識"處說了兩種:所緣和識,識處。從任何處出起者,以已指示的起點關係,爲了停止識處而說識,故說修習第一無色識的超越。"依彼"即依彼而住。猶如不依棚屋、離彼、在外空處站立,識處識在離中,第三無色的處所在彼離去時。 無色善論註釋完畢。 三界善論註釋
269.Imetāva chandādhipateyye pañca nayāti chandādhipateyyanaye ante purimanayānaṃ taṃnayābhimukhappavattiṃ sandhāya vuttaṃ, ayaṃ pana pakāro na pāḷianugato. Na hi pāḷiyaṃ suddhikanayādayo vatvā vīriyādhipateyyādinayā vuttāti. Mahāpakaraṇe sattahi mahāvārehi anulomādinayavicittehi hīnattiko vibhatto. Tattha ca majjhimadhammekadesabhūtā ime vīsati lokiyamahānayāti katvā 『『tattha vibhattā』』ti vuttaṃ, na etena kamena imesaṃ nayānaṃ tattha āgatattā.
Evametesaṃ vibhattaṭṭhānaṃ dassetvā idāni etasmiṃ tebhūmakakusalakathāvasānaṭṭhāne aṭṭhārasakammadvāradassanatthaṃ 『『imasmiṃ pana ṭhāne』』tiādimāha. Atha vā hīnapaṇītehi vinivattetvā majjhimarāsiantogadhabhāvaṃ dassentena etesaṃ tebhūmakakusalanayānaṃ hīnattike vibhāgo kato. 『『Imasmiṃ pana ṭhāne』』tiādikassa yathāvuttova sambandho. Hīnattike majjhimarāsimhi ye savipākā vaṭṭanissiteneva dānādivasena pavattitā, te hīnāti kātabbā. Ye vivaṭṭanissitena dānādivasena pavattitā, te paṇītāti kātabbā. Avipākā majjhimāti kātabbā. Avipākattā ca tesu majjhimarāsiṃ ṭhapetvā itare dve ekantavaṭṭanissitā nava, vivaṭṭupanissayabhūtā ca navāti aṭṭhārasa kammadvārāni, kammāni ca tāni tassa tassa phalassa kāraṇabhāvena dvārāni cāti kammadvārāni. Tattha tattha vā cittāni kammadvārānīti āha. Taṃtaṃdvārāni vā kāyādīni. Aṭṭhārasa khattiyā ca abhabbā hīnahīnattayādayo nava, bhabbā ca paṇītapaṇītattayādayo navāti kammānurūpeneva veditabbā. Evaṃ brāhmaṇādayo devā ca yojetabbā. Aṭṭhacattālīsa gottacaraṇāni tesaññeva khattiyādīnaṃ bhedā. 『『Kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hoti…pe… cittādhipateyya』』nti (dha. sa. 269-270) evaṃ vutto cittassa cittādhipateyyabhāvo, cittacetasikasamudāye samayavavatthāpako cittasaddo pavattoti 『『sampayuttadhammānaṃ vasena vutto』』ti āha.
Tebhūmakakusalavaṇṇanā niṭṭhitā.
Lokuttarakusalavaṇṇanā
我來幫你翻譯這段巴利文: 269. "欲增上中這五種方法"是關於在欲增上方法中,前方法向彼方法轉起而說,但此種方式不隨順聖典。因為在聖典中不是說了純方法等之後說精進增上等方法。在大論中以七大品依順逆等方法差別分別低劣等。其中作為中等法一部分的這二十世間大方法,故說"在彼中分別",不是因為這些方法以此次第在彼處出現。 如是顯示這些分別處后,現在在此三界善論結尾處,為顯示十八業門而說"在此處"等。或者顯示排除低劣殊勝而攝入中等品類,作了這些三界善方法在低劣等中的分別。"在此處"等的關係如前所說。在低劣等中的中等品類,那些有異熟僅依輪迴而以佈施等方式轉起者,應作低劣。那些依出離而以佈施等方式轉起者,應作殊勝。無異熟者應作中等。因為無異熟,在彼等中安立中等品類后,其他兩種是定依輪迴的九種,及成為出離資助的九種,為十八業門,是業也是各各果的因性而為門故稱業門。或說在彼彼處的心為業門。或各各門即身等。十八剎帝利即不能者為低劣等九種,能者為殊勝等九種,應隨業而知。如是應配合婆羅門等及天。四十八姓族即是那些剎帝利等的差別。"欲界善心生起...乃至...心增上"如是所說的心的心增上性,心與心所集合中限定時期的心字轉起,故說"依相應法而說"。 三界善論註釋完畢。 出世間善論註釋
277.Lokaṃtaratīti etena lokasamatikkamapaṭipattimāha. Uttaratīti etena lokassantagamanaṃ phale patiṭṭhānaṃ phalaṃ. Samatikkammātiādinā nibbānaṃ. Samatikkammāti hi nissaritvā. Abhibhuyyāti visaṃyuttaṃ hutvāti attho. Tividhopi cattho maggādīsu ekekasmiṃ yojetabbo, maggeyeva vā idha tassa adhippetattā. Ekacittakkhaṇikanti ekamaggassa dve vāre anuppattiṃ sandhāyāha. Aññamaññaṃ dhammānaṃ anativattanādisādhikāya paññāya vaḍḍheti. 『『Niyyātīti niyyānīya』』nti vattabbe ī-kārassa rassattaṃ ya-kārassa ca ka-kāraṃ katvā 『『niyyānika』』nti vuttaṃ. Niyyāti etenāti niyyānaṃ, niyyānameva niyyānikaṃ venayiko viya. Ettha 『『neyyānika』』nti vattabbe i-kārassa e-kārattaṃ akatvā vuttaṃ.
Phalanti cittacetasikarāsi vuccati, taṃ aññamaññaṃ sampayuttānaṃ dhammānaṃ attano avayavabhūtānaṃ nissayo hoti. Phalañāṇaṃ vā phalaṃ, sammādiṭṭhiādayo aṅgāni vā. Lokuttarabhāveti lokaṃ uttiṇṇabhāve. Tena phalanibbānāni saṅgaṇhāti. Tesu yaṃ bhavati phalaṃ, taṃ 『『bhūmī』』ti vuccati. Yathā vā kammanibbattā kāmabhavādayo taṃsamaṅgino nissayabhāvena 『『bhūmī』』ti vuccanti, evaṃ maggena nibbattaṃ phalaṃ ariyasāvakassa kālena kālaṃ samāpajjitabbatāya nissayabhāvato 『『bhūmī』』ti vuccati, tatoyeva ariyā cirataraṃ tiṭṭhanti. Samucchedavivekavasenāti ettha apāyagamanīyānaṃ accantasamucchedo itaresañca vijjutobhāsena viya tamassa samucchedo daṭṭhabbo. Lokiyajjhānampi puthujjanassa ariyassa ca akatādhikārassa na vinā paṭipadāya ijjhati, katādhikārassa pana ariyassa maggeneva samijjhanato vipākānaṃ viya kusalena tathā samiddhassa ariyamaggena sadisatāya abhāvato atabbipākattā ca na maggapaṭipadā tassa jhānassa paṭipadāti sakkā vattunti tattha tathā garuṃ katvā paṭipadāhi eva desanā na katā, yathāvuttajjhānasaṅgahatthaṃ suddhikadesanāpi katā.
Idha pana kassaci vinā paṭipadāya asiddhito garuṃ katvā dassetuṃ 『『dukkhapaṭipada』』ntiādi vuttaṃ. Yo koci vāroti sakiṃ dvikkhattuṃ tikkhattuṃ catukkhattuṃ anekakkhattunti evamādīsu vikkhambhanavāresu yo koci. Sakiṃ dvikkhattuñca vikkhambhanavārā sukhā paṭipadā eva, na ca tato uddhaṃ sukhā paṭipadā hotīti tikkhattuṃ vikkhambhanavāraṃ dukkhā paṭipadāti rocesuṃ aṭṭhakathācariyā. Tasmiṃ tathārocite tato paresu catukkhattuṃ vikkhambhanavārādīsu vattabbameva natthīti. Rūpārūpānaṃ lakkhaṇādīhi paricchinditvā gahaṇaṃ rūpārūpapariggaho, nāmarūpamattametaṃ, na añño koci sattādikoti vavatthāpanaṃ nāmarūpavavatthāpanaṃ. Pariggahitarūpārūpassa maggapātubhāvadandhatā ca nāmarūpavavatthāpanādīnaṃ kicchasiddhito siyāti na rūpārūpapariggahakicchatāya eva dukkhapaṭipadatā vattabbāti ce? Taṃ na, nāmarūpavavatthāpanādīnaṃ paccanīkakilesamandatāya sukhasiddhiyampi tathāsiddhavipassanāsahagatānaṃ indriyānaṃ mandatāya maggapātubhāvadandhabhāvato.
我來幫你翻譯這段巴利文: 277. "超越世間"以此說超越世間的修習。"超出"以此說到達世間的邊際,建立於果,是果。以"超越"等說涅槃。因為"超越"即是出離。"勝過"即成為離系之義。這三種義中的每一個應配合道等,或僅在道中,因為此處意指彼。"一心剎那"是關於一道不生起兩次而說。以慧增長諸法相互不超越等的成就。"出離為出離性",應說為"niyyānīya",但作ī音短促,ya音變為ka音而說"niyyānika"。由此出離為出離,即是出離性,如調伏者。此中"neyyānika"應說為i音變為e音而說。 "果"說為心心所聚,它是相互相應諸法的自己部分的所依。或果智為果,或正見等為支分。"出世間性"即超出世間性。由此攝取果與涅槃。在彼等中生起的果,稱為"地"。或如業所生的欲有等因具足彼而作為依處稱為"地",如是由道所生的果,因為聖弟子時時應入定而作為依處稱為"地",正因如此聖者久住。"以斷除離"中,應見惡趣道的究竟斷除,其他的如閃電光中的黑暗斷除。世間禪對凡夫及未作準備的聖者不能無行道而成就,但對已作準備的聖者由道而成就,如異熟一樣由善而如是成就,因為無與聖道相似性,且非彼異熟,故不能說彼禪的行道為道行道,如是在彼處不以行道為重而作說法,為攝取如所說禪也作了純說法。 但此處因為無人能無行道而成就,為重而顯示故說"苦行道"等。"任何次數"即在一次、二次、三次、四次、多次等遮止次數中的任何一次。註釋師們認為一次二次遮止次數只是樂行道,而從此以上不是樂行道,故三次遮止次數是苦行道。如是認為時,對其後四次遮止次數等更無須說。色無色的相等確定執取為色無色攝受,確立這只是名色,非其他任何有情等為名色確立。若說不應僅以色無色攝受的困難而說苦行道性,因為攝受色無色者道的顯現遲鈍及名色確立等功用困難成就之故?不然,因為雖由名色確立等的對治煩惱微弱而易成就,但由如是成就觀相應諸根微弱而道顯現遲鈍。
Rūpārūpaṃ pariggahetvāti akicchenapi pariggahetvā. Kicchena pariggahite vattabbameva natthi. Evaṃ sesesupi. Imaṃ vāraṃ rocesunti kalāpasammasanāvasāne udayabbayānupassanāya vattamānāya uppannassa vipassanupakkilesassa tikkhattuṃ vikkhambhanena kicchatāvāraṃ dukkhā paṭipadāti rocesuṃ etadantattā paṭipadāya. Etassa akicchattepi purimānaṃ kicchatte dukkhapaṭipadatā vuttanayāvāti na paṭisiddhāti daṭṭhabbaṃ. Yathāvuttaṃ vā sabbaṃ rūpārūpapariggahādikicchataṃ tikkhattuṃ vikkhambhanavāratāvasena 『『imaṃ vāra』』nti āha. Yassa pana sabbattha akicchatā, tassa sukhā paṭipadā veditabbā.
Musāvādādīnaṃ visaṃvādanādikiccatāya lūkhānaṃ apariggāhakānaṃ paṭipakkhabhāvato pariggāhakasabhāvā sammāvācā. Sā siniddhabhāvato sampayuttadhamme pariggaṇhāti sammāvācāpaccayasubhāsitasotārañca janaṃ. Kāyikakiriyākiccaṃ kattabbaṃ samuṭṭhāpeti, sayañca samuṭṭhahanaṃ ghaṭanaṃ hotīti sammākammantasaṅkhātā viratipi samuṭṭhānasabhāvāti vuttā. Sampayuttadhammānaṃ vā ukkhipanaṃ samuṭṭhahanaṃ kāyikakiriyāya bhārukkhipanaṃ viya, jīvamānassa sattassa, sampayuttadhammānaṃ vā suddhi vodānaṃ ājīvasseva vā jīvitindriyavuttiyā.
283.Maggasannissitanti paramatthamaggasabhāvattā maggāvayavabhāvena samudāyasannissitanti attho.
285.Patiṭṭhānaṃ kilesavasena, āyūhanaṃ abhisaṅkhāravasena. Taṇhāvasena vā patiṭṭhānaṃ, diṭṭhivasena āyūhanaṃ. Bodhīti yā ayaṃ dhammasāmaggī vuccatīti yojetabbā. Senaṅgarathaṅgādayo viyāti etena puggalapaññattiyā avijjamānapaññattibhāvaṃ dasseti. Aṅga-saddo kāraṇatthopi hotīti catusaccabodhāya saṃvattantīti bojjhaṅgā. Bujjhantīti bodhiyo, bodhiyo eva aṅgāti 『『anubujjhantīti bojjhaṅgā』』ti vuttaṃ. Vipassanādīnaṃ kāraṇānaṃ bujjhitabbānañca saccānaṃ anurūpaṃ paccakkhabhāvena paṭimukhaṃ aviparītatāya sammā ca bujjhantīti evamatthavisesadīpakehi upasaggehi 『『anubujjhantī』』tiādi vuttaṃ. Bodhi-saddo hi sabbavisesayuttaṃ bujjhanaṃ sāmaññena saṅgaṇhātīti.
299.Tiṇṇanti rāgādīnaṃ. Karoti nāma kiṃ duccaritāni anuvattamānāni.
-
Pāṇātipātādinipphāditapaccayānaṃ niccasevanaṃ dhuvapaṭisevanaṃ. Sakiccakoti visuṃ attano kiccavā. Na hotīti atthantarabhāvaṃ paṭikkhipati. Paccayapaṭisevanasāmantajappanairiyāpathappavattanāni pāpicchatānibbattāni tīṇi kuhanavatthūnīti.
-
Vuṭṭhānagāminīvipassanā saṅkhārupekkhā sānulomā, sā suññato passantī 『『suññatā』』ti vuccati, dukkhato passantī taṇhāpaṇidhisosanato 『『appaṇihita』』nti. Sā āgamanīyaṭṭhāne maggādhigamatthaṃ āgamanapaṭipadāṭhāne ṭhatvā suññatāppaṇihitanti nāmaṃ deti. Āgamanato nāme laddhe saguṇato ārammaṇato ca nāmaṃ siddhameva hoti, na pana saguṇārammaṇehi nāmalābhe sabbattha āgamanato nāmaṃ siddhaṃ hotīti paripuṇṇanāmasiddhihetuttā saguṇārammaṇehi sabbesampi nāmattayayogo, na āgamanatoti vavatthānakarattā ca nippariyāyadesanāya āgamanatova idha nāmaṃ labhati, na itarehīti vuttaṃ.
我來幫你翻譯這段巴利文: "攝受色無色"即輕易地攝受。以困難攝受時無須說。在其餘處亦如此。"喜悅此次"是在聚集攝觀結束時,正進行生滅隨觀,對於生起的觀隨煩惱,以三次遮止而說苦行道性,直至此義。即使在此無困難,前面有困難時苦行道性的說法方式仍未被否定,應當了知。或如所說的一切色無色攝受等困難,以三次遮止次數故說"此次"。若對某人處處無困難,應知其為樂行道。 妄語等因虛妄陳述等困難,對於粗糙的不能攝受者,作為對治,因攝受的本性,是正語。由於潤澤性,攝取相應法,由正語因善說,聽聞者亦得。激發身業應作之事,自身亦生起成就,故稱為正業。或對相應法的舉起、生起,如舉起身業的重擔,對於生存的有情,或相應法的清凈,或生命根的資養。 283. "依道"即由於道的最勝本性,以道支分的方式依附於聚集。 285. 建立是依煩惱,籌劃是依行。或建立依渴愛,籌劃依見。"菩提"應連線為此法聚集所說。如車兵等,以此顯示個人施設的不存在的施設性。"支"字亦有因的意義,故資助四諦菩提的為菩提支。"覺"為菩提,菩提即支,故說"隨覺為菩提支"。對於觀等因及應覺知的諸諦,隨順現前性、不顛倒性而正覺,故以表示特殊義的字首說"隨覺"等。菩提字總攝一切殊勝的覺。 299. "度"即貪等。名為作何等惡行相續。 301. 殺生等所生因的恒常受用,穩固受用。"自業"即獨自有業。"不是"否定另一種狀態。受用因、旁系語、行路轉起是生起邪惡意欲的三種欺詐事。 343. 出起導向觀的觀察舍,順適,彼從空性觀察故名"空性",從苦觀察、渴愛希求枯竭故名"無所求"。彼在可來處,為獲得道而立於來道之處,給予空性無所求之名。由來而得名后,從功德、所緣性名字已成就,非以功德所緣得名處處成就,故一切名義不應,非來而得名。由於無餘說明,此處僅從來得名,非從其他。
350.Animittavipassananti aniccānupassanaṃ. Nimittadhammesūti samūhādighanavasena ca sakiccaparicchedatāya ca sapariggahesu khandhesu. Animittavimokkhoti aniccānupassanamāha. Evaṃsampadamidanti kathamidha upamāsaṃsandanaṃ hoti. Na hi chandacittānaṃ maggasaṅkhātaadhipatibhāvābhāvo viya saddhindriyādhikassa animittavimokkhassa animittabhāvābhāvo atthi, na ca amaggādhipatīnaṃ maggādhipatināmadānābhāvo viya animittassa animittanāmadānābhāvoti sakkā vattuṃ animittavimokkhassa ananimittatāya abhāvato . Maggo adhipati etesanti ca maggādhipatinoti yutto tattha chandacittehi taṃsampayuttānaṃ maggādhipatibhāvābhāvo. Idha pana maggo animittaṃ etassāti maggānimittoti ayamattho na sambhavatīti na tena amaggena maggassa animittabhāvo na yujjati, kiṃ vā ettha sāmaññaṃ adhippetanti. Amaggaṅgamagganāmābhāvo. Yathā satipi adhipatibhāve chandacittānaṃ na maggādhipatīti magganāmaṃ, na ca tehi maggassa tesaṃ amaggaṅgattā, tathā satipi saddhāya āgamanabhāvena tassā animittanti magganāmaṃ, na ca tāya maggassa tassā amaggaṅgattā. Evaṃ animittavipassanāyapi animittabhāvo nippariyāyena natthīti dīpito hoti.
Nanu ca idha jhānaṃ suññatādināmena vuttaṃ, na maggoti ce? Na, maggasampayogato jhānassa suññatādināmakattā. Suttantapariyāyena saguṇārammaṇehi idha abhidhammepi nāmaṃ labhatīti āhaṃsu. Tasmā paṭikkhittā 『『na pana labhantī』』ti. Kiṃ kāraṇā? Abhidhamme sarasaṃ anāmasitvā paccanīkatova nāmalābhāti adhippāyo. Yo hi saguṇārammaṇehi nāmalābho, so sarasappadhāno hoti. Saraseneva ca nāmalābhe sabbamaggānaṃ suññatādibhāvoti vavatthānaṃ na siyā. Tasmā abhidhamme satipi dvīhi nāmalābhe paccanīkato nāmavavatthānakaraṃ gahitanti saguṇārammaṇehi suññatāppaṇihitamaggā nāmaṃ na labhantīti āha. Atha vā na pana labhantīti aññanirapekkhehi saguṇārammaṇehi na labhanti. Kiṃ kāraṇā? Abhidhamme sarasapaccanīkehi sahitehi nāmalābhāti attho. Paccanīkañhi vavatthānakaraṃ anapekkhitvā kevalassa sarasassa nāmahetubhāvo abhidhamme natthi avavatthānāpattito. Tasmā attābhinivesapaṇidhipaṭipakkhavipassanānulomā maggā satipi sarasantare paccanīkasahitena sarasena nāmaṃ labhanti. Animittamaggassa pana vipassanā nimittapaṭipakkhā na hoti sayaṃ nimittaggahaṇato nimittaggahaṇānivāraṇāti tadanulomamaggopi na nimittassa paṭipakkho. Yadi siyā, nimittagatavipassanāyapi paṭipakkho siyāti. Tasmā vijjamānopi saraso vavatthānakarapaccanīkābhāvā abhidhamme animittanti nāmadāyako na gahito. Aniccānupassanānulomo pana maggo suddhikapaṭipadānayeyeva saṅgahitoti daṭṭhabbo. Tasmā eva ca so nayo vuttoti. Evanti yaṃ vakkhati 『『aniccato vuṭṭhahantassa maggo animitto hotī』』ti (dha. sa. aṭṭha. 350), evaṃ āharitvā aṭṭhakathācariyehi so animittamaggo dīpitoti attho.
我來幫你翻譯這段巴利文: 350. "無相觀"即無常隨觀。"相法中"即在依聚集等密集及自業界限性而有攝受的諸蘊中。"無相解脫"說的是無常隨觀。"如是成就此"是如何在此成就譬喻相應?因為無相解脫的無相性不存在,不像欲心的道所稱增上性不存在,也不能說無相的無相名稱給予不存在,不像非道增上的道增上名稱給予不存在。"道增上於此"即道增上,此處欲心與彼相應的道增上性不存在是合理的。但此處"道無相於此"即道無相,此義不相應,因為不以彼非道而道的無相性不合理,或在此意指何等共性?非道支道名不存在。如欲心雖有增上性而不名為道增上,且彼等非道支故不由彼等而道,如是信雖有來性而彼名為無相,且彼非道支故不由彼而道。如是無相觀的無相性在無餘義中也無。 若說此處禪以空性等名說,非道?不然,因禪由道相應而有空性等名。他們說在經的方便中從功德所緣在此阿毗達摩中也得名。因此否定"但不得"。何因?意指在阿毗達摩中不觸及自性而從對治得名。因為從功德所緣得名者,是以自性為主。若僅從自性得名,則一切道的空性等性不能確立。因此在阿毗達摩中雖有兩種得名,取對治為名的確立,故說從功德所緣空性無所求道不得名。或者"但不得"即不從不依他的功德所緣得。何因?因在阿毗達摩中從自性對治和合得名之義。因為不顧及對治的確立,單獨自性的名因在阿毗達摩中不存在,因會導致不確立。因此執我希求對治隨順觀的諸道,雖有自性差異,從對治相應的自性得名。但無相道的觀不是相的對治,因自身取相而不遮止取相,故隨順道也非相的對治。若是,則相觀也應是對治。因此雖有自性,由於無確立對治,在阿毗達摩中不取為給予無相之名。但應知無常隨觀隨順道攝在純行道方法中。正因如此而說彼方法。"如是"即將說"從無常出起者的道是無相",如是註釋師們帶來解釋彼無相道之義。
Vuṭṭhāna…pe… kimārammaṇāti aniccādito vuṭṭhahantassa vuṭṭhānagāminiyā lakkhaṇārammaṇatte sati saṅkhārehi vuṭṭhānaṃ na siyā, saṅkhārārammaṇatte ca lakkhaṇapaṭivedhoti maññamāno pucchati. 『『Anicca』』ntiādinā saṅkhāresu pavattamānena ñāṇena lakkhaṇānipi paṭividdhāni honti tadākārasaṅkhāragahaṇatoti āha 『『lakkhaṇārammaṇā』』ti. Saṅkhārārammaṇā eva yathāvuttādhippāyena 『『lakkhaṇārammaṇā』』ti vuttāti dassento 『『lakkhaṇaṃ nāmā』』tiādimāha. Aniccatā dukkhatā anattatāti hi visuṃ gayhamānaṃ lakkhaṇaṃ paññattigatikaṃ paramatthato avijjamānaṃ, avijjamānattā eva parittādivasena navattabbadhammabhūtaṃ. Tasmā visuṃ gahetabbassa lakkhaṇassa paramatthato abhāvā 『『aniccaṃ dukkhamanattā』』ti saṅkhāre sabhāvato sallakkhentova lakkhaṇāni sallakkheti nāmāti āha 『『yo pana aniccaṃ dukkhamanattāti tīṇi lakkhaṇāni sallakkhetī』』ti. Yasmā ca aniccantiādinā saṅkhārāva dissamānā, tasmā te kaṇṭhe baddhakuṇapaṃ viya paṭinissajjanīyā honti.
Lokuttarakusalaṃ
Pakiṇṇakakathāvaṇṇanā
Tatrāti lokuttarajjhāne. Ajjhattañcāti upaḍḍhagāthāya abhinivisitabbaṃ vuṭṭhātabbaṃ vipassanābhūmiṃ pañcadhā uddisati. Sattaaṭṭhādīni aṅgāni sattaṭṭhaṅgānīti ādisaddassa lopo daṭṭhabbo. Nimittanti yato vuṭṭhānaṃ, tāni nimittapavattāni nimittavacaneneva uddisati. Saṅkhārupekkhāñāṇameva ariyamaggassa bojjhaṅgādivisesaṃ niyameti. Kasmā? Tato tato dutiyādipādakajjhānato uppannassa sasaṅkhārupekkhāñāṇassa pādakajjhānātikkantānaṃ aṅgānaṃ asamāpajjitukāmatāvirāgabhāvanābhāvato itarassa ca atabbhāvato. Tesampi vādesu…pe… vipassanāva niyametīti veditabbā. Kasmā? Vipassanāniyameneva hi paṭhamattheravādepi apādakapaṭhamajjhānapādakamaggā paṭhamajjhānikāva honti, itare ca pādakajjhānavipassanāniyamehi taṃtaṃjhānikā. Evaṃ sesavādesupi vipassanāniyamo yathāsambhavaṃ yojetabbo.
Pakiṇṇakasaṅkhāreti pādakajjhānato aññasaṅkhāre. Tena pādakajjhānasaṅkhāresu sammasitesu vattabbameva natthīti dasseti. Tatrāpīti dutiyattheravādepi. Taṃtaṃjhānikatā taṃtaṃsammasitasaṅkhāravipassanāniyamehi hoti. Tatrāpi hi vipassanā taṃtaṃvirāgāvirāgabhāvanābhāvena somanassasahagatā upekkhāsahagatā ca hutvā jhānaṅgādiniyamaṃ maggassa karotīti evaṃ vipassanāniyamo vuttanayeneva veditabbo.
Tanti taṃtaṃjhānasadisabhavanaṃ. Svāyamattho pādakajjhānasammasitajjhānupanissayehi vinā ajjhāsayamattena asijjhanā upanissayena vinā saṅkappamattena sakadāgāmiphalādīnaṃ asijjhanadīpakena nandakovādena (ma. ni.
我來幫你翻譯這段巴利文: "出起...等何所緣"是問從無常等出起者的出起導向以相為所緣時,不應從諸行出起,以諸行為所緣時也能通達相。以"無常"等在諸行中轉起的智也通達諸相,因為取彼形態的諸行,故說"以相為所緣"。顯示諸行為所緣,如前所說意趣說為"以相為所緣",故說"所謂相"等。因為無常性、苦性、無我性若別別取相則是施設性,在勝義中不存在,正因不存在故不能說為有限等。因此由於在勝義中無別別可取的相,以"無常、苦、無我"觀察諸行的自性時即名為觀察諸相,故說"若觀察無常、苦、無我三相者"。因為以無常等見到的只是諸行,所以它們應舍離如頸上綁尸。 出世間善 雜論註釋 "于彼"即于出世間禪。"內及"等半偈指出五種觀地應執著應出起。七八等支為七八支,應知等字省略。"相"即從何處出起,以相語顯示彼等相轉起。行舍智確定聖道的覺支等差別。何故?因為從彼彼第二等基礎禪生起的有行舍智,無基礎禪超越的支分無慾入定離貪修習,且其他不存在。在彼等說中...等觀確定應知。何故?因為僅以觀確定,在第一長老說中無基礎初禪基礎道也是初禪,其他由基礎禪觀確定而為彼彼禪。如是在其餘說中觀確定應隨適配合。 "雜行"即基礎禪以外的行。由此顯示在基礎禪諸行觀察時無須再說。"于彼也"即在第二長老說中也。彼彼禪性由彼彼所觀察行觀確定。因為于彼中,觀以彼彼離貪非離貪修習性而成為喜俱舍俱,作道的禪支等確定,如是觀確定應如所說方法了知。 "彼"即彼彼禪相似性。此義無基礎禪觀察禪資助則不能僅由意樂而成就,無資助則不能僅由思惟而成就一來果等,以難陀教導顯示。
3.398 ādayo) dīpetabbo. Tattha hi sotāpannāyapi paripuṇṇasaṅkappabhāvaṃ vadantena bhagavatā yassa yassa upanissayo atthi, tassa tasseva ajjhāsayo niyāmako, nāññassāti tena tena paripuṇṇasaṅkappatā hoti, na tato paraṃ saṅkappasabbhāvepi asijjhanatoti ayamattho dīpito hoti. Evamidhāpi yassa yassa dutiyādijhānikassa maggassa yathāvutto upanissayo atthi, tassa tasseva ajjhāsayo niyāmako, nāññassa satipi tasmiṃ asijjhanato. Imasmiṃ pana vāde pādakasammasitajjhānupanissayasabbhāve ajjhāsayo ekantena hoti, taṃtaṃphalūpanissayasabbhāve taṃtaṃsaṅkappo viyāti tadabhāvābhāvato ajjhāsayo niyametīti vuttaṃ.
Yasmiṃ pana pādakajjhānaṃ natthīti catutthajjhānikavajjānaṃ pādakāni lokiyajjhānāni sandhāya vuttaṃ. Appanāppatti ca oḷārikaṅgātikkamanupanissayābhāve pañcahi aṅgehi vinā na hotīti 『『somanassasahagatamaggo hotī』』ti āha. Upekkhāsahagatamaggoti etena catutthajjhānikatāpi samānā anusayasamugghāṭanasamatthassa na saṅkhārāvasesatāti dasseti. Te ca vādā na virujjhanti ajjhāsayavasena pañcamajjhānikatāya paṭhamādijjhānikatāya ca sambhavatoti adhippāyo. Ajjhāsayo ca sātthako hoti, aññathā pādakasammasitajjhāneheva niyamassa siddhattā ajjhāsayo niyāmako vuccamāno niratthako siyāti. Idha pana aṭṭhasāliniyā niyāmane ekantikaṃ vipassanāsaṅkhātaṃ atthameva uddharitvā 『『tesampi vādesu ayaṃ…pe… vipassanāva niyametī』』ti vadantena tayopete vāde vipassanāva niyametīti dassitaṃ. Taṃtaṃvādānañhi vipassanāsahitānameva siddhi, nāññathāti dassitanti.
Pavedhatīti gotrabhussa paccayo bhavituṃ na sakkotīti attho. Yadi pañcamacittakkhaṇe javanaṃ patitaṃ nāma hoti, kathaṃ tadā gotrabhu tadanantarañca maggo javanassa patitakkhaṇe uppajjatīti? Apubbassa javanantarassa patitatābhāvato. Tadeva hi javanaṃ anekakkhattuṃ pavattamānaṃ patitaṃ siyāti, gotrabhu pana ārammaṇantare uppannaṃ apubbaṃ javanaṃ, tathā maggo bhūmantarato cāti. Nanu ca sattamajavanacetanāya balavatāya upapajjavedanīyabhāvo hoti ānantariyatāpīti, tatthāyaṃ adhippāyo siyā 『『paṭisandhiyā anantarapaccayabhāvino vipākasantānassa anantarapaccayabhāvena antimajavanacetanāya susaṅkhatattā sā sattamajavanacetanā upapajjavedanīyā ānantarikā ca hoti, na apatitajavanacetanā viya balavatāyā』』ti.
Puna anulomaṃ taṃ anubandheyyāti gotrabhussa hi saṅkhārārammaṇatte sati tadapi anulomamevāti purimaanulomaṃ viya taṃ tadapi aññaṃ anulomaṃ anubandheyya, na maggoti maggavuṭṭhānameva ca na bhaveyya attano sadisālambanassa āvajjanaṭṭhāniyassa paccayassa alābhā. Appahīnabhāvena pañcasu upādānakkhandhesu anusayitā kilesā sā bhūmi etehi laddhāti katvā bhūmiladdhā. Vaṭṭaṃ sinonti bandhantīti katvā vaṭṭasetū ca, tesaṃ samugghātakaraṇantipi etadevassa lobhakkhandhādipadālanaṃ vuccati. Tanti pavattaṃ. Ekaṃ bhavanti anāgāmino anekakkhattuñca tattheva upapajjantassa heṭṭhā anāgamanavasena eko bhavoti gahetvā vuttaṃ.
我來幫你翻譯這段巴利文: 3.398 等顯示。因為在彼處世尊說即使預流者也有圓滿思惟性,誰有資助,誰的意樂即是決定,非他者,由彼彼而有圓滿思惟性,不是由此後雖有思惟而不成就,顯示此義。如是此處也,誰有如所說第二等禪道的資助,誰的意樂即是決定,非他者,雖有彼而不成就。但在此說中,有基礎觀察禪資助時意樂一定有,如有彼彼果資助時有彼彼思惟,因為無彼則無故,意樂決定而說。 "于某處無基礎禪"是關於除第四禪外的基礎世間禪而說。定的獲得無粗支超越資助則無五支而不生,故說"喜俱道"。"舍俱道"以此顯示雖同爲第四禪性,能斷隨眠者非行的剩餘。彼等說不相違,因為依意樂能有第五禪性及初等禪性之意。意樂有意義,否則僅由基礎觀察禪確定成就時,說意樂為決定則無義。但此處阿達沙利尼的確定,只取觀稱為一向義而說"在彼等說中此...等觀確定",顯示三種說中觀確定。因為顯示彼彼說唯與觀相應成就,非其他。 "動搖"即不能作種姓的緣之義。若在第五心剎那名為速行已落,如何彼時種姓及其後道在速行落時生起?因為無新速行的落性。因為彼速行多次轉起時應落,但種姓在異所緣生起為新速行,如是道也從異地。然而因第七速行思強力而成為後生受及無間性,此中此意趣可能是"由於最後速行思對結生無間緣的異熟相續善作故,彼第七速行思成為後生受及無間,不如非落速行思由強力"。 "複次順逆應隨彼"因為若種姓以行為所緣,彼也是順逆,如前順逆,彼也應隨其他順逆,非道,且不應成為道出起,因為無得與己相似所緣的作轉向緣。因未斷而在五取蘊中隨眠的煩惱,彼等得此為地故名地得。結縛輪迴故名輪迴結,斷除彼等即說為斷除貪蘊等。"彼"即轉起。"一有"說取不還者多次生彼處者,由於下不來方式為一有。
Imassa panatthassāti yathāvuttassa upādinnakapavattato vuṭṭhānassa. Apāyesu sattamabhavato uddhaṃ sugatiyañca vipākadāyakassa abhisaṅkhāraviññāṇassa paccayaghāto sotāpattimaggañāṇena abhisaṅkhāraviññāṇassa nirodho daṭṭhabbo. Dvīsu bhavesūti anāgāmimagge abhāvite sakadāgāmissa kāmadhātuyaṃ ye dve bhavā uppajjeyyuṃ, tesūti attho. Calatīti etena calanasabhāvameva dasseti, na acalanābhāvaṃ, tasmā acalanaṃ dassetvā puna calanaṃ dassetuṃ 『『tathāgatassa hī』』tiādimāha. Yepi vā katthaci cattāropi magge samānapaṭipade disvā sabhāvato acalanameva gaṇheyyuṃ, tesaṃ taṃgahaṇanivāraṇatthaṃ 『『calatī』』ti vuttaṃ, na calanāvadhāraṇatthanti yuttaṃ ubhayadassanaṃ. Atha vā yadipi kesañci cattāropi maggā samānapaṭipadā, tathāpi kilesindriyehi sijjhamānā paṭipadā tesaṃ vasena calanapakatikā evāti 『『calati』』cceva vuttaṃ, na 『『na calatī』』ti.
Lokuttarakusalapakiṇṇakakathāvaṇṇanā niṭṭhitā.
Paṭhamamaggavīsatimahānayavaṇṇanā
- Yassa pubbabhāge 『『maggaṃ bhāvemī』』ti ajjhāsayo pavatto, so maggaṃ bhāveti. Evaṃ sabbattha ajjhāsayavisesena taṃtaṃbhāvanāviseso daṭṭhabbo.
358.Chandādhipateyyantiādīsu ekacittakkhaṇe vattamānesu dhammesu kathaṃ chandassa taṃsahajātassa adhipatibhāvo vīriyādīnañcāti? Upanissayavasena. Yassa hi sace chandavato kusalaṃ nipphajjati, 『『ahaṃ nipphādessāmī』』ti pavattamānassa kusalaṃ nipphannaṃ, tassa taṃsahajāto chando tena purimupanissayena visiṭṭho sahajātadhamme attano vase vatteti. Tasmiñca pavattamāne te pavattanti, nivattamāne nivattanti, tadanurūpabalā ca honti rājapurisā viyāti. Evaṃ vīriyādīsu. Sesadhammānaṃ pana katthaci vuttappakārappavattisabbhāvepi ataṃsabhāvattā adhipatibhāvo natthīti daṭṭhabbo.
Dutiyamaggavaṇṇanā
- Ā-kārassa rassattaṃ katvā aññindriyaṃ vuttaṃ, ā-kāro ca dhammamariyādattho.
Tatiyacatutthamaggavaṇṇanā
362.Maggaṅgāni na pūrenti akiccakattā sammādiṭṭhiyāti adhippāyo. Mārento gacchatīti hi maggo, na cetāya māretabbaṃ atthīti. Mānassa diṭṭhisadisā pavatti ahamasmīti pavattamānassa diṭṭhiṭṭhāne ṭhānaṃ. Ālokasseva pavattikālo viyāti cirappavattiṃ sandhāyāha. Ekadesasāmaññena hi yathādhippetena upamā hotīti. Khāre vāti kaṭṭhādīnaṃ khāracchārikāyaṃ. Sammadditvāti kiledetvā. Chandoti taṇhā. Anusayoti taṇhā mānānusayo ca. Etasmiñca sutte asamūhatassa gandhassa samugghāṭanaṃ viya asamūhatamānādisamugghātaṃ dassentena aññamaññe kilese pajahatīti dassitanti ānītaṃ, na yathāvuttanayena upamāya vuttattāti daṭṭhabbaṃ. Nirantaraṃ pavattamāne citte tassa saṃkilesavodānakarā sāvajjānavajjā cetasikā uppajjamānā tassaṅgabhūtā avayavā viya hontīti 『『cittaṅgavasenā』』ti vuttaṃ.
Lokuttarakusalavaṇṇanā niṭṭhitā.
Kusalakathāvaṇṇanā niṭṭhitā.
Akusalapadaṃ
Dhammuddesavāro
Paṭhamacittakathāvaṇṇanā
我來幫你翻譯這段巴利文: "此義"即如所說從有執取的轉起出起。應見預流道智斷除能在惡趣七有以上及善趣中給予異熟的行識之緣。"在兩有中"即對於不修不還道的一來者在欲界中應生起的兩有,于彼等之義。"動搖"以此只顯示動搖的本性,非不動搖的不存在,因此顯示不動搖后再顯示動搖而說"如來..."等。或者若有人見到某處四道皆同行道而取不動搖為本性,為遮止彼等之取而說"動搖",非為確定動搖,故顯示兩者是合適的。或者雖然對某些人四道是同行道,然而由煩惱根成就的行道因彼等力量而本性動搖,故只說"動搖",不說"不動搖"。 出世間善雜論註釋完畢。 初道二十大方法註釋 357. 誰在前分生起"我修道"的意樂,他修道。如是一切處應以意樂差別見彼彼修習差別。 358. 在欲增上等一心剎那中轉起的諸法中,如何欲及與彼俱生的有增上性及精進等?依資助力。因為若對有欲者善成就,"我將成就"如是轉起時善已成就,彼俱生的欲由前資助殊勝,使俱生法隨己力轉,彼轉時彼等轉,止時止,隨順彼力量,如王臣。如是在精進等中。但其餘諸法雖有某處如所說方式轉起,因非彼本性故無增上性應知。 第二道註釋 361. 作ā音短促說為清凈根,ā音有法的界限義。 第三第四道註釋 362. 意指不圓滿道支因正見無作用。因為"道"即殺害而去,而此無應殺害者。慢的轉起如見,以"我是"而轉起處於見處。如光的轉起時,關於久轉而說。因為譬喻以一分相似如所欲。"在堿中"即在木等的堿灰中。"揉捻"即使濕潤。"欲"即渴愛。"隨眠"即渴愛及慢隨眠。在此經中顯示如未斷除的香的斷除,顯示未斷除的慢等斷除,顯示互相斷除諸煩惱而引來,應知非因如所說方式說譬喻。在相續轉起的心中,能令彼雜染清凈的有過無過心所生起時,如彼支分的部分,故說"依心支"。 出世間善註釋完畢。 善論註釋完畢。 不善品 法列舉品 初心論註釋
- Kusale vuttanayaṃ anugantvā yathānurūpaṃ veditabbatāya 『『vuttanayenā』』ti āha. Gantabbābhāvatoti bujjhitabbābhāvato. Diṭṭhiyā gatamattanti diṭṭhiyā gatimattaṃ gahaṇamattaṃ. Āsannakāraṇattā ayonisomanasikārassa visuṃ gahaṇaṃ ekantakāraṇattā ca. Satisaṃvaroti idha sītādīhi phuṭṭhassa appamajjanaṃ khamanaṃ daṭṭhabbaṃ. Pahānasaṃvaroti vīriyasaṃvaro.
Assādadassananti assādadiṭṭhi. Phalaṭṭhena paccupaṭṭhānena asammāpaṭipattipaccupaṭṭhānomoho, sammāpaṭipattipaṭipakkhabhāvaggahaṇākāro vā. Sabbassa lobhassa abhijjhābhāve satipi visesayuttāya abhijjhāya kammapathappattāya idhuppajjamānāya lakkhaṇādiṃ dassetuṃ 『『sā parasampattīna』』ntiādimāha. Attano pariṇāmanassa purecārikā taṇhābhirati abhirati.
Anupaparikkhā moho. Mohavasena hi diṭṭhivasena vā avatthusmiṃ sānunayo adhimokkho uppajjatīti. Asatiyacitteti ahirikādīhi ārakkharahitacitte. Satirahitattā satipaṭipakkhattā cāti etena satirahitā satipaṭipakkhā ca akusalā khandhā eva micchāsatīti dasseti. Te pana upanāhādippavattiyaṃ cirakatādisallakkhaṇe paṭusaññāsampayuttā daṭṭhabbā. Sadarathādibhāvo avisesena kilesasampayogato vutto lahutādiekantapaṭipakkhānaṃ thinamiddhādīnaṃ kesañci idha abhāvā. Avūpasamoti asannisinnasabbhāvamāha. Anavaṭṭhānarasanti calanakiccaṃ. Cetaso avūpasameti nipphādetabbe payojane bhummaṃ, avūpasamapaccayabhūtaṃ ārammaṇaṃ vā 『『avūpasamo』』ti vuttaṃ.
Dhammuddesavārakathāvaṇṇanā niṭṭhitā.
Niddesavārakathāvaṇṇanā
377.Sahajātadhammesuakampanaṃ na kosajjesu akampanaṃ viya tappaṭipakkhabhāvato daṭṭhabbaṃ, taṃtaṃpāpakiriyāya ussahanavasena pana thiratā tattha akampanaṃ.
381.Diṭṭhiyā virūpaṃ phanditanti tathā tathā sassatādivasena pavattā diṭṭhi eva vuccati. Tarantīti titthe viya pilavanti. Vipariyesatoti vatthussa viparītato.
- Sabhāvapaṭicchādanavasena pakatiattādiasantagahaṇassa aniccādīnaṃ niccādivisamagahaṇassa ca saññādivipariyesassa nissayattā 『『asantaṃ asamañca bujjhatī』』ti vuttaṃ.
Dutiyacittavaṇṇanā
399.Kiñcāpi…pe… parāmasantassa uppajjatīti purimacittena avisesaṃ dasseti. Anussāhanāvasīdanabhāvena saṃhatabhāvo thinaṃ.
Tatiyacittavaṇṇanā
400.Idha mānena saddhiṃ pañca apaṇṇakaṅgānīti avirajjhanakaṅgāni uppattiarahaṅgāni hontīti attho daṭṭhabbo. Mānassa aniyatattā na niyatayevāpanakāti . Paṭṭhāne hi 『『saṃyojanaṃ dhammaṃ paṭicca saṃyojano dhammo uppajjati hetupaccayā』』ti (paṭṭhā. 3.
我來幫您翻譯這段巴利文。我會按照您的要求直譯成簡體中文,保持完整性,不做省略或意譯: 365. 應當依照所說方法,按照合適的方式理解"依照所說方法"這句話。"不可到達"是指不可理解。"僅是見解所至"是指僅僅把握見解的行進。由於是近因,不如理作意單獨把握,是因為它是決定性因。"唸的防護"在此應理解為對被冷等所觸時的不放逸和忍耐。"斷的防護"是精進的防護。 "見到味著"是味著見。以果的意義,以現前的意義,癡是不正行的現前,或是正行對立的執取行相。雖然一切貪都沒有貪求,但爲了顯示具有特殊意義、達到業道程度、在此生起的貪求的特相等,所以說"它對他人的財物"等。渴愛的歡喜是自我轉變的先導,稱為歡喜。 審察是癡。因為依癡或依見,對非事物生起具貪愛的勝解。"無念心"是指被無慚等所缺乏保護的心。由於無念和對唸的對立,以此顯示無念和對唸對立的不善蘊即是邪念。這些在怨恨等的生起中,在憶念長時所作等時,應視為與利想相應。混亂等的狀態是就煩惱相應的無差別而說,因為某些與輕快等完全對立的昏沉睡眠等在此是不存在的。"不寂靜"是指不安穩的狀態。"動搖作用"是指動搖的作用。"心不寂靜"是指在應完成的目的上的處格,或指作為不寂靜因緣的所緣被稱為"不寂靜"。 法標述品註釋完畢。 分別品註釋 377. 對俱生法的不動搖,不應如對懈怠的不動搖那樣理解,因為是其對立,而是應當理解為依各種惡行的精進而有堅固性,那裡的不動搖。 381. "見解的錯亂動搖"即是指如此這般依常等方式轉起的見解。"渡過"是如在渡口漂浮。"顛倒"是對事物的錯誤。 390. 由於依遮蔽自性而執取非實有的本我等,以及錯誤執取無常等為常等,是想等顛倒的所依,所以說"了知非實有和不平等"。 第二心註釋 399. "雖然……等……生起于執取者"顯示與前心無差別。以不精進和沉沒的狀態而有的凝滯狀態是昏沉。 第三心註釋 400. 此處與慢一起的五個必定支分,應理解為意思是:是不錯失的支分,是生起應得的支分。由於慢的不確定性,所以不是必定的必定支分。因為在《發趣論》中說:"緣結法,結法生起,因緣"。
4.1) ettha 『『catukkhattuṃ kāmarāgena tikkhattuṃ paṭighena ca māno vicikicchā bhavarāgo tayopete sakadāgāmino saṃyojanānaṃ saṃyojanehi dasavidhā yojanā』』ti dassitāya dasavidhāya yojanāya 『『kāmarāgasaṃyojanaṃ paṭicca mānasaṃyojanaṃ avijjāsaṃyojana』』nti vatvā 『『kāmarāgasaṃyojanaṃ paṭicca avijjāsaṃyojana』』nti 『『mānasaṃyojanaṃ paṭicca bhavarāgasaṃyojanaṃ avijjāsaṃyojana』』nti ca vatvā 『『bhavarāgasaṃyojanaṃ paṭicca avijjāsaṃyojana』』nti vuttāhi yojanāhi mānassa aniyatabhāvo pakāsito, tathā kilesadukepi. Idha ca vakkhati 『『dasavidhā saṃyojanānaṃ yojanā, tathā dasavidhā kilesāna』』nti ca. Unnamanavaseneva sampaggaharaso, na vīriyaṃ viya taṃtaṃkiccasādhane abbhussāhanavasena. Omānassapi attānaṃ avaṃkatvā gahaṇaṃ sampaggahoti daṭṭhabbo.
Catutthacittavaṇṇanā
- Pariharaṇatthaṃ vikkhittā hutvā ussāhaṃ janentā 『『pariharaṇatthaṃ saussāhā』』ti vuttā, tesaṃ.
Navamacittavaṇṇanā
- Visappanaaniṭṭharūpasamuṭṭhānavasena attano pavattiākāravasena ca visappanaraso. Doso upayogaphalesu aniṭṭhattā visasaṃsaṭṭhapūtimuttaṃ viya daṭṭhabbo. Anabhiratirasāti evaṃpakāresu paṭikkhepena rasavacanesu taṃtaṃpaṭipakkhakiccagahaṇaṃ daṭṭhabbaṃ. Kaṭukākāragati kaṭukañcukatā, attasampatti āvāsādi, parāyattatāya dāsabyaṃ viya daṭṭhabbaṃ. Yathā hi dāsabye sati dāso parāyatto hoti, evaṃ kukkucce sati taṃsamaṅgī. Na hi so attano dhammatāya pavattituṃ sakkoti kusaleti. Atha vā katākatākusalakusalānusocane āyattatāya tadubhayavasena kukkuccena taṃsamaṅgī hotīti dāsabyaṃ viya taṃ hoti.
418.Viruddhākāroti viruddhassa puggalassa, cittassa vā ākāro viruddhabhāvo. Tena virujjhanaṃ virodhoti dasseti. Vacananti etaṃ nidassanamattaṃ daṭṭhabbaṃ. Sabbameva hi kiccaṃ etena kariyamānaṃ suropitaṃ sujanitaṃ na hotīti. Ropasaddavacanatthameva keci vaṇṇenti. Taṃ appamāṇanti kodhassa tathāpavattanasabhāvābhāvā aññena kenaci kāraṇena paripuṇṇatā siyāti sandhāya vuttaṃ.
Ekādasamacittavaṇṇanā
422.Vigatā cikicchāti cikicchituṃ dukkaratāya vuttaṃ, na sabbathā cikicchābhāvā vicikicchāyāti tadatthaṃ dasseti.
-
Nicchayābhāvā asaṇṭhahanato cetaso pavattipaccayamattatāya 『『pavattiṭṭhitimatta』』nti vuttaṃ.
-
Ekaṃ ākāraṃ gantuṃ asamatthatāya attano āmukhaṃ sappanato osakkati.
Dvādasamacittavaṇṇanā
我來幫您將這段巴利文直譯成簡體中文: 4.1. 此處所說的"貪慾四次、嗔恚三次以及我慢、疑、有貪這三種,是一來者的十種結縛的縛結"中顯示的十種縛結,說"緣于貪慾結而有我慢結、無明結",又說"緣于貪慾結而有無明結",又說"緣於我慢結而有有貪結、無明結",又說"緣于有貪結而有無明結",通過這些結縛顯示我慢的不確定性,煩惱對中也是如此。這裡將說"結縛的十種縛結,同樣煩惱也有十種"。以高舉為性質,不像精進那樣以鼓勵完成各種事務為性質。對於卑慢,也應視為執取自己為低下的執著。 第四心釋義 402. "爲了守護而散亂並生起精進"被稱為"為守護而有精進",這些的。 第九心釋義 413. 以擴散不悅色生起及以自身活動方式為性質而擴散。瞋恚因對所用之果不悅意,應視如混毒的腐尿。所說"以不喜悅為性質",在這樣以否定說性質時,應理解為執取其對立面的作用。苦澀性質即苦澀狀態,自身成就如住所等,依他性應視如奴役。如有奴役時奴隸依他,如是有追悔時其相應者。因為他不能以自己的本性趣向善法。或者,因追悔善不善已作未作而依附於彼二者,故具追悔者如處於奴役。 418. "相違形態"即與相違的人或心的形態即相違性。由此顯示"相違即對立"。"言說"應視為僅是舉例。因為由此所作的一切事都不會善立、善生。某些人只解釋"立"字的含義。說"那是無量的",是就瞋恚無如是活動自性,由其他某因而圓滿而說。 第十一心釋義 422. "離去思慮"是因思慮困難而說,不是因為完全無思慮而成為疑。為顯示此義。 424. 因無決定而不安住,唯是心的活動緣而說"唯住于活動"。 425. 因不能趣向一種形態,由向自己面前爬行而退縮。 第十二心釋義
- Uddhaccaṃ attano gahitākāre eva ṭhatvā bhamatīti ekārammaṇasmiṃyeva vipphandanaṃ hoti. Vicikicchā pana yadipi rūpādīsu ekasmiññevārammaṇe uppajjati, tathāpi 『『evaṃ nu kho, idaṃ nu kho』』ti uppajjamānā 『『nanu kho, aññaṃ nu kho』』ti aññaṃ gahetabbākāraṃ apekkhatīti nānārammaṇe calanaṃ hoti.
『『Evaṃsampadamidaṃ veditabba』』nti ettāvatā imasmiṃ cittadvaye vuttapakiṇṇakaṃ dassetvā dvādasasu dassetuṃ 『『sabbesupī』』tiādimāha. Kusalesupi ārammaṇādhipatiṃ anuddharitvā sahajātādhipatino eva uddhaṭattā idhāpi so eva uddharitabbo siyāti 『『sahajātādhipati labbhamānopi na uddhaṭo』』ti vuttaṃ nārammaṇādhipatino alabbhamānattā. Sopi hi aṭṭhasu lobhasahagatesu labbhatīti. Sesopīti vīmaṃsato aññopi sahajātādhipati natthi, yo uddharitabbo siyā. Ārammaṇādhipatimhi vattabbameva natthi. Kañci dhammanti chandādīsu ekampi sahajātaṃ. Kusalattike tāva paṭiccavārādīsu 『『na hetupaccayā adhipatipaccayā』』ti ekassapi pañhassa anuddhaṭattā paṭṭhāne paṭisiddhatā veditabbā. Aññathā hi 『『akusalaṃ dhammaṃ paṭicca akusalo dhammo uppajjati na hetupaccayā adhipatipaccayā』』ti (paṭṭhā. 1.
我來 助您直譯這段巴利文: 429. 掉舉停留在自己所取的形態中而轉動,故是在同一所緣中的躁動。但是疑雖然在色等的一個所緣中生起,然而以"是這樣嗎?是這個嗎?"而生起時,以"難道不是嗎?是其他的嗎?"而期待取其他形態,故成為在不同所緣中的動搖。 "應知此是如是具足"至此,顯示了在這兩種心中所說的雜項后,為顯示十二種而說"在一切中"等。因為在諸善中未舉出所緣增上,而只舉出俱生增上,在這裡也應只舉出彼,故說"雖可得俱生增上而未舉出",不是因為所緣增上不可得。因為在八種貪相應心中也可得彼。"其餘的"即除了觀以外也沒有其他俱生增上可以舉出。關於所緣增上根本無可說。"某些法"即欲等之中任一俱生法。首先在善三法中,因為在緣起分等中未舉出"非因緣增上緣"等任一問題,應知在發趣論中已否定。否則在"緣于不善法而生不善法,非因緣增上緣"(發趣論1.
1.86) etassa vasena 『『eka』』nti vattabbaṃ siyā.
Dassanena pahātabbābhāvatoti dassanena pahātabbassa abhāvato, dassanena pahātabbesu vā abhāvato. Etena paṭisandhianākaḍḍhanato dassanena pahātabbesu anāgamananti tattha anāgamanena paṭisandhianākaḍḍhanaṃ sādheti. Anākaḍḍhanato anāgamanaṃ pana sādhetuṃ 『『tesu hī』』tiādimāha. Ettheva paṭisandhidānaṃ bhaveyya. Tathā ca sati dassanena pahātabbaṃ siyā apāyagamanīyassa dassanena pahātabbabhāvato. Na cetaṃ dassanena pahātabbaṃ siyā, tasmā dassanena pahātabbavibhaṅge nāgatanti adhippāyo.
Kathaṃ panetaṃ ñāyati 『『paṭisandhianākaḍḍhanato dassanena pahātabbesu anāgamana』』nti? Dassanena pahātabbānaññeva nānākkhaṇikakammapaccayabhāvassa vuttattā. Duvidhā hi akusalā dassanena pahātabbā bhāvanāya pahātabbāti. Tattha bhāvanāya pahātabbacetanānaṃ nānākkhaṇikakammapaccayabhāvo na vutto, itarāsaññeva vutto. 『『Bhāvanāya pahātabbo dhammo neva dassanena na bhāvanāya pahātabbassa dhammassa kammapaccayena paccayo』』ti ettha hi sahajātameva vibhattaṃ, na nānākkhaṇikanti. Tathā paccanīyepi 『『bhāvanāya pahātabbo dhammo neva dassanena na bhāvanāya pahātabbassa dhammassa ārammaṇapaccayena paccayo…pe… sahajātapaccayena…pe… upanissayapaccayena…pe…. Pacchājātapaccayena paccayo』』ti ettakameva vuttaṃ, na vuttaṃ 『『kammapaccayena paccayo』』ti. Itarattha ca vuttaṃ. Uddhaccasahagatā ca cetanā bhāvanāya pahātabbesu eva āgatāti nānākkhaṇikakammapaccayo na siyāti. Yadi siyā, bhāvanāya pahātabbacetanāya ca nānākkhaṇikakammapaccayabhāvo vucceyya, na tu vutto. Tasmā uddhaccasahagatā nānākkhaṇikakammapaccayabhāve sati dassanena pahātabbesu vattabbā siyā, tadabhāvā na vuttāti. Paṭisandhianākaḍḍhanato tattha anāgatāti ayametthādhippāyo. Nānākkhaṇikakammapaccayāvacanena pana bhāvanāya pahātabbānaṃ pavattivipākatā paṭikkhittā. Pavattivipākassapi hi nānākkhaṇikakammapaccayatā na sakkā nivāretuṃ. Vuttañca 『『sukhāya vedanāya sampayutto dhammo dukkhāya vedanāya sampayuttassa dhammassa kammapaccayena paccayo, nānākkhaṇikā』』tiādi (paṭṭhā. 1.3.56-57). Yadi bhāvanāya pahātabbānaṃ vipākadānaṃ natthi, kathaṃ te vipākadhammadhammā hontīti? Abhiññācittādīnaṃ viya vipākārahasabhāvattā. Yaṃ pana vuttaṃ 『『yasmiṃ samaye akusalaṃ cittaṃ uppannaṃ hoti upekkhāsahagataṃ uddhaccasampayuttaṃ…pe… avikkhepo hoti, imesu dhammesu ñāṇaṃ dhammapaṭisambhidā, tesaṃ vipāke ñāṇaṃ atthapaṭisambhidā』』ti (vibha. 730-731) idampi tesaṃ vipākārahataññeva sandhāya vuttaṃ siyā. Idaṃ pana ṭhānaṃ suṭṭhu vicāretabbaṃ. Atthi hi ettha vacanokāso. Na hi vipāketi vacanaṃ vipākadhammavacanaṃ viya vipākārahataṃ vadatīti.
Akusalapadavaṇṇanā niṭṭhitā.
Abyākatapadaṃ
Ahetukakusalavipākavaṇṇanā
我來幫您直譯這段巴利文: 1.86. 依此應說"一"。 "因無見所斷"即因無見所應斷,或在見所斷中無。由此示由不牽引結生故不來於見所斷,即以不來於彼而成就不牽引結生。為成就因不牽引故不來,而說"因為在彼等"等。唯在此處會有結生。如是則應成為見所斷,因為導向惡趣者是見所斷性。而此非見所斷,因此在見所斷分別中未提及,此是意趣。 如何知道"因不牽引結生故不來於見所斷"?因為已說唯見所斷的異時業緣性。因為不善有兩種:見所斷和修所斷。其中,未說修所斷思的異時業緣性,只說了其他的。因為在"修所斷法以業緣緣非見非修所斷法"中,只分別了俱生,不是異時。同樣在否定中也只說到"修所斷法以所緣緣...乃至...俱生緣...乃至...依止緣...乃至...後生緣緣非見非修所斷法"這些,未說"以業緣緣"。而在其他處說了。掉舉相應思只在修所斷中提及,故不應有異時業緣。若有,則應說修所斷思的異時業緣性,但未說。因此,若掉舉相應有異時業緣性,則應說在見所斷中,因無此故未說。因不牽引結生故不來於彼,這是此處意趣。由不說異時業緣而否定修所斷的轉起異熟。因為轉起異熟的異時業緣性不能阻止。如說"樂受相應法以業緣緣苦受相應法,異時"等(發趣論1.3.56-57)。若修所斷無異熟,如何成為異熟法?因為如神通心等是異熟應得自性。但所說"於何時不善心生起,與舍俱、掉舉相應...乃至...不散亂,於此等法之智為法無礙解,于彼等異熟之智為義無礙解"(分別論730-731),這也應是就彼等異熟應得性而說。但此處應善加考察。因為此中有言說機會。因為說"于異熟"不如說"異熟法"那樣說異熟應得性。 不善語釋完畢。 無記語 無因善異熟釋
431.Tesuvipākābyākatantiādīnaṃ 『『bhājetvā dassetuṃ katame dhammā abyākatātiādi āraddha』』nti etena sambandho. Tassāpīti etassa 『『uppattiṃ dīpetuṃ kāmā…pe… ādi vutta』』nti etena sambandho. Upacitattāti yathā aññassa vipākaṃ paṭibāhitvā attano vipākābhimukhaṃ hoti tathā vaḍḍhitattā. Rūpādīnaṃ paccayānaṃ aññaviññāṇasādhāraṇattā asādhāraṇena vatthunā cakkhuviññāṇaṃ sotaviññāṇanti nāmaṃ uddhaṭaṃ. Cakkhādīnaṃ tikkhamandabhāve viññāṇānaṃ tikkhamandabhāvā visesapaccayattā ca.
Cakkhusannissitañca taṃ rūpavijānanañcāti cakkhusannissitarūpavijānanaṃ. Evaṃlakkhaṇaṃ cakkhuviññāṇaṃ. Tattha cakkhusannissitavacanena rūpārammaṇaṃ aññaviññāṇaṃ paṭikkhipati. Rūpavijānanavacanena cakkhunissaye phassādayo nivatteti. Cakkhurūpavacanehi ca nissayato ārammaṇato ca vijānanaṃ vibhāveti. Rūpamattassa ārammaṇassa gahaṇaṃ kiccametassāti rūpamattārammaṇarasaṃ. Jhānaṅgavasenāti idaṃ dvipañcaviññāṇavajjesu vijjamānānaṃ upekkhāsukhadukkhekaggatānaṃ jhānaṅgikattā idhāpi taṃsadisānaṃ tadupacāraṃ katvā vuttaṃ. Na hi jhānapaccayattābhāve jhānaṅgatā atthi. Vuttañhi 『『jhānaṅgāni jhānasampayutta…pe… rūpānaṃ jhānapaccayena paccayo』』ti (paṭṭhā. 1.3.112). Etesañca jhānapaccayabhāvo paṭikkhitto. Yathāha 『『abyākataṃ dhammaṃ paṭicca abyākato dhammo uppajjati na jhānapaccayā. Pañcaviññāṇasahagataṃ ekaṃ khandhaṃ paṭicca tayo khandhā』』tiādi (paṭṭhā. 1.1.98). Jhānapaccayattābhāvepi vedanācittaṭṭhitīnaṃ upekkhādibhāvato tathābhūtānaṃ vacane aññaṭṭhānābhāvato ca dutiyarāsiniddeso.
436.Vatthupaṇḍarattāti sayaṃ kaṇhadhammānaṃ appaṭipakkhattā sabhāvaparisuddhānaṃ pasādahadayavatthunissayānaṃ vasena paṇḍarasabhāvaṃ jātanti adhippāyo. Ayaṃ pana nayo catuvokāre na labbhatīti tattha bhavaṅgassa tato nikkhantākusalassa ca paṇḍaratā na siyā, tasmā tattha paṇḍaratāya kāraṇaṃ vattabbaṃ. Sabhāvo vāyaṃ cittassa paṇḍaratāti.
439.Idampīti pi-saddo ṭhitimattasahitaṃ pubbe vuttaṃ vicikicchāsahagataṃ apekkhitvā vutto. Pakatiyāti anatikkamanena. Sopi viseso. Kāyappasādaṃ ghaṭṭetvā pasādapaccayesu mahābhūtesu paṭihaññatīti āpāthaṃ gantvā paṭihaññatīti attho. Yathā ca 『『rūpaṃ ārabbha uppanna』』nti vutte na ārammaṇuppādānaṃ pubbāparakālatā hoti, evamidhāpi ghaṭṭanapaṭihananesu daṭṭhabbaṃ. Upamāpi ubhayaghaṭṭanadassanatthaṃ vuttā, na nissitanissayaghaṭṭanānaṃ pubbāparatādassanatthaṃ. Ettha ca bahiddhāti etaṃ nidassanamattaṃ. Ajjhattampi hi ārammaṇaṃ hotīti. Viññāṇadhātunissayabhūtehi vā aññaṃ 『『bahiddhā』』ti vuttaṃ. Paṭighaṭṭanānighaṃso balavā hoti, tato eva iṭṭhāniṭṭhaphoṭṭhabbasamāyoge sukhadukkhapaccayā dhātuanuggahadhātukkhobhā ciraṃ anuvattanti.
我來幫您直譯這段巴利文: 431. "彼等異熟無記"等與"為分別顯示而開始'何法是無記'等"相連。"那個也"與"為顯示生起而想要...乃至...等已說"相連。"積集"即如阻止其他的異熟而面向自己的異熟那樣增長。因為色等諸緣為其他識所共,以不共的所依而舉出眼識、耳識之名。因為眼等的銳鈍性是識的銳鈍性的特殊緣。 依眼且是色了知,即依眼的色了知。這是眼識的相。其中以"依眼"說而排除取色所緣的其他識。以"色了知"說而遮除依眼的觸等。以眼色二詞而顯示從所依和所緣而了知。取色而已的所緣是它的作用,故以"唯色所緣"為性質。"以禪支"這是因為除二五識外有舍、樂、苦、一境性是禪支,在此也對相似者作如是稱呼而說。因為無禪緣性則無禪支性。如說"禪支以禪緣緣諸禪相應...乃至...諸色"(發趣論1.3.112)。這些的禪緣性被否定。如說"緣無記法而生無記法,非禪緣。緣五識相應一蘊而生三蘊"等(發趣論1.1.98)。雖無禪緣性,因為受、心住為舍等性,且如是說時無其他處所,故第二類的指示。 436. "因所依白凈"意即因自身非黑法的非對治,依清凈的凈信心所依而生白凈性質。但此理在四蘊界不得,故彼處有分及從彼出的不善不應有白凈性,因此應說彼處白凈性的原因。或者此是心的白凈自性。 439. "這也"中的"也"字是顧及前面所說俱疑的"唯住"而說。"自性"即不超越。那個差別。擊觸身凈而撞擊凈色所緣的大種,即到達境域而撞擊之義。如說"緣色而生"時,所緣和生起無前後時,如是此處也應如是見擊觸和撞擊。譬喻也是為顯示兩種擊觸而說,不是為顯示所依能依擊觸的前後。此中"外"只是舉例。因為內也是所緣。或說"外"是異於識界所依。撞擊衝擊強烈,因此在合遇可意不可意觸時,樂苦緣的界助長和界擾動長時隨轉。
-
Aññesaṃ cittānaṃ sabhāvasuññatasabbhāvā manodhātubhāvo āpajjatīti ce? Na, visesasabbhāvā. Cakkhuviññāṇādīnañhi cakkhādinissitatā cakkhādīnaṃ savisayesu dassanādippavattibhāvatā ca viseso. Manoviññāṇassa pana anaññanissayamanopubbaṅgamatāya aññanissayaviññāṇassa anantarapaccayattābhāvena manodvāraniggamanamukhabhāvābhāvato ca sātisayavijānanakiccatā viseso. Tabbisesavirahā manomattā dhātu manodhātūti tividhā manodhātu eva vuccati, na visesamano. Tasmā ettha mano eva dhātu manodhātūti eva-saddo mattasaddattho daṭṭhabbo. Visesanivattanattho hi so viññāṇassāti. Manodvāraniggamanapavesamukhabhāvato pana manodhātuyā vijānanavisesaviraho daṭṭhabbo, tato eva manoviññāṇantipi na vuccati. Na hi taṃ viññāṇaṃ manato pavattaṃ manaso paccayo, nāpi manaso paccayabhūtaṃ manato pavattaṃ, dassanādīnaṃ pana paccayo, tehi ca pavattaṃ tesaṃ purecaraṃ anucarañcāti. Sammāsaṅkappoti avacanaṃ mahāvipākānaṃ viya janakasadisattābhāvato. Tattha hi tihetukato duhetukampi uppajjamānaṃ sammāsaṅkappatādīhi sadisaṃ sahetukatāyāti. Pañcaviññāṇasoteti ettha yathā paguṇaṃ ganthaṃ sajjhāyanto sajjhāyasote patitaṃ kañci kañci vācanāmaggaṃ na sallakkheti, evaṃ tathāgatassa asallakkhaṇā nāma natthi, na ca pañcaviññāṇasote jhānaṅgābhāvo idha avacanassa kāraṇaṃ. Yadi tadanantaraṃ niddeso taṃsotapatitatā, ito paresaṃ dvinnaṃ manoviññāṇadhātūnaṃ taṃsotapatitatā na siyā. Tasmā pañcaviññāṇānaṃ viya ahetukatāya maggapaccayavirahā ca vijjamānesupi vitakkavicāresu jhānaṅgadhammānaṃ dubbalattā pañcaviññāṇesu viya agaṇanupagabhāvā ca pañcaviññāṇasotapatitatā. Tato eva hi ahetukakiriyattayepi jhānaṅgāni balāni ca saṅgahavāre na uddhaṭāni, jhānapaccayakiccamattato pana paṭṭhāne dubbalānaṃ ettha vitakkādīnaṃ jhānapaccayatā vuttā.
-
Samānavatthukaṃ anantarapaccayaṃ labhitvā uppajjamānaṃ santīraṇaṃ manodhātuto balavataraṃ hotīti taṃ yathārammaṇaṃ ārammaṇarasaṃ anubhavantaṃ iṭṭhe somanassasahagataṃ hoti, iṭṭhamajjhatte upekkhāsahagataṃ sātisayānubhavattā, tasmā 『『ayañhi iṭṭhārammaṇasmiṃ yevā』』tiādi vuttaṃ. Voṭṭhabbanaṃ pana satipi balavabhāve vipākappavattiṃ nivattetvā visadisaṃ manaṃ karontaṃ manasikārakiccantarayogato vipāko viya anubhavanameva na hotīti sabbattha upekkhāsahagatameva hoti, tathā pañcadvārāvajjanaṃ manodvārāvajjanañca kiccavasena apubbattā.
Ahetukakusalavipākavaṇṇanā niṭṭhitā.
Aṭṭhamahāvipākacittavaṇṇanā
我來幫您直譯這段巴利文: 455. 若問:因其他諸心自性空而有,故成為意界?不然,因有差別。因為眼識等以依眼等及眼等於自境中有見等轉起為差別。但意識以不依他及以意為前導,因無為他所依識的無間緣性,且無意門出口性,故以殊勝了知作用為差別。因無彼差別而唯是意的界稱為意界,故說三種意界,非殊勝意。因此此處意即是界為意界,應知"即"字義同"唯"字。因為它是遮遣識的差別。但應知意界因為是意門出入口而無了知差別,正因如此而不說為意識。因為它不是從意而轉起的意緣,也不是意緣性從意而轉起,而是見等的緣,且由彼等轉起而為彼等的前行和后隨。不說"正思惟"如大異熟,因無如能生的相似性。因為在彼處從三因生二因者也因有因性而與正思惟等相似。"在五識流"中,如熟練誦讀書者在誦讀流中不覺察某些讀法,如是如來無所謂不覺察,此處無禪支非不說的原因。若因緊接而說是落入彼流,此後二意識界不應落入彼流。因此如五識的無因性及無道緣,雖有尋伺而因禪支法羸弱,及如五識不入計數,故落入五識流。正因如此,在無因唯作三種中也未在攝類分中舉出禪支和力,但在發趣論中說此處羸弱的尋等有禪緣性,只是就禪緣作用而已。 469. 推度得同所依的無間緣而生起,比意界更強,故它隨所緣而受用所緣味時,于可意者成為喜俱,于可意舍處成為舍俱,因為是殊勝受用,故說"此實在可意所緣中"等。但確定雖有強性,止息異熟轉起而作不同意,因結合作意作用間隔,如異熟不僅是受用,故一切處唯是舍俱,如是五門轉向和意門轉向因作用上無前例。 無因善異熟釋完畢。 八大異熟心釋
498.Alobhoabyākatamūlantiādīsu kusalapakkhe tāva alobhādosānaṃ niddesesu 『『yo tasmiṃ samaye alobho alubbhanā…pe… alobho kusalamūla』』nti (dha. sa. 32), 『『yo tasmiṃ samaye adoso adussanā…pe… adoso kusalamūla』』nti (dha. sa. 33) ca vuttattā idhāpi taṃniddesesu 『『alobho abyākatamūla』』nti 『『adoso abyākatamūla』』nti vacanaṃ yujjeyya. Paññindriyādiniddesesu pana 『『paññāratanaṃ amoho dhammavicayo sammādiṭṭhī』』ti (dha. sa. 34, 37) evaṃ tatthapi vuttaṃ, na vuttaṃ 『『amoho kusalamūla』』nti. Tasmā idhāpi 『『amoho abyākatamūla』』nti pāṭhena na bhavitabbaṃ siyā. Alobhādosānaṃ viya amohassapi abyākatamūladassanatthaṃ panetaṃ vuttanti veditabbaṃ. Aviññattijanakatoti kāyavacīkammadvāranivāraṇaṃ karoti. Avipākadhammatoti manokammadvāranivāraṇañca. Vipākadhammānañhi kammadvāraṃ vuttanti. Tathā appavattitoti dānādipuññakiriyabhāvena appavattito. Etena puññakiriyavatthubhedameva nivāreti.
Balavapaccayehīti payogena vinā nipphannehi ārammaṇādipaccayehi. Asaṅkhārikādīsu hi yena kenaci cittena kamme āyūhite asaṅkhārena appayogena kammakammanimittagatinimittapaccupaṭṭhāne paṭisandhi uppajjamānā asaṅkhārikā hoti, sasaṅkhārena sappayogena kammādipaccupaṭṭhāne sasaṅkhārikā. Bhavaṅgacutiyo pana paṭisandhisadisāva. Tadārammaṇañca kusalākusalāni viya asaṅkhārikaṃ sasaṅkhārikañca daṭṭhabbanti. Etesu balavaṃ dubbalañca vicāretuṃ 『『tattha sabbepi sabbaññubodhisattā』』tiādimāha. Kālavasena pana pariṇamatīti appāyukasaṃvattanikakammabahule kāle taṃkammasahitasantānajanitasukkasoṇitapaccayānaṃ taṃmūlakānaṃ candasūriyavisamaparivattādijanitautāhārādivisamapaccayānañca vasena pariṇamati.
Vipākuddhārakathāvaṇṇanā
Yato yattako ca vipāko hoti, yasmiñca ṭhāne vipaccati, taṃ dassetuṃ vipākuddhārakathā āraddhā. Etthevāti ekāya cetanāya kamme āyūhiteyeva. Duhetukapaṭisandhivasena dvādasakamaggopi hoti , dvādasakappakāropīti attho. Ahetukapaṭisandhivasena ahetukaṭṭhakampi. Asaṅkhārikasasaṅkhārikānaṃ sasaṅkhārikaasaṅkhārikavipākasaṅkaraṃ anicchanto dutiyatthero 『『dvādasā』』tiādimāha. Purimassa hi paccayatosasaṅkhārikaasaṅkhārikabhāvo, itaresaṃ kammato. Tatiyo tihetukato duhetukampi anicchanto 『『dasā』』tiādimāha.
Imasmiṃ vipākuddhāraṭṭhāne kammapaṭisandhivavatthānatthaṃ sāketapañhaṃ gaṇhiṃsu. Kammavasena vipākassa taṃtaṃguṇadosussadanimittataṃ dassetuṃ ussadakittanaṃ gaṇhiṃsu. Hetukittanaṃ idha paṭhamattherassa adhippāyena vuttaṃ. Dutiyattheravādādīsu visesaṃ tattha tattheva vakkhāmi. Ñāṇassa jaccandhādivipattinimittapaṭipakkhabhāvato tihetukaṃ atidubbalampi samānaṃ paṭisandhiṃ ākaḍḍhantaṃ duhetukaṃ ākaḍḍheyyāti 『『ahetukā na hotī』』ti āha. Yaṃ pana paṭisambhidāmagge sugatiyaṃ jaccandhabadhirādivipattiyā ahetukaupapattiṃ vajjetvā gatisampattiyā sahetukopapattiṃ dassentena 『『gatisampattiyā ñāṇasampayutte katamesaṃ aṭṭhannaṃ hetūnaṃ paccayā upapatti hoti』』cceva (paṭi. ma.
我來幫您直譯這段巴利文: 498. 在"無貪無記根"等處,首先在善類中,于無貪無瞋的指示中說"在彼時無貪,非貪...乃至...無貪是善根"(法蘊1.32),"在彼時無瞋,非瞋...乃至...無瞋是善根"(法蘊1.33),因此在此處於彼等指示中說"無貪是無記根""無瞋是無記根"亦應合理。但在根等指示中說"智慧寶是無癡,法察覺,正見"(法蘊1.34,37)如是說,未說"無癡是善根"。因此此處也不應有"無癡是無記根"的讀文。應知此是為顯示如無貪無瞋那樣無癡的無記根。"不生起作者"即在身語業門作遮止。"非異熟法"即在意業門作遮止。因為已說異熟法的業門。"不轉起"即因佈施等福德行不轉起。以此遮止唯福德行處的差別。 "以強力緣"即非由作用而成就的所緣等緣。在不加行等中,以任何心於業作積集時,無加行地于業、業相、趣相現前,結生生起為無加行;有加行地于業等現前,則為有加行。有分與死相似於結生。隨所緣如善不善,亦應觀為無加行、有加行。於此等中要審察強弱,"因此一切智菩薩"等而說。依時節而轉變,即在短壽業多的時節中,依彼業相續所生精血緣,依彼根本的月日不均勻轉變及飲食等不均勻緣而轉變。 異熟抉擇說釋 為顯示異熟有多大,在何處異熟,故開始異熟抉擇說。"唯在此"即唯以一思于業積集。以二因結生,十二支道亦有,十二支類亦爾。以無因結生,無因八亦有。不欲無加行有加行異熟混雜,第二上座說"十二"等。因為前者緣故有加行無加行,後者從業。第三上座不欲從三因至二因,說"十"等。 在此異熟抉擇處,為確定業結生,取沙祇問。為顯示業異熟的種種功德過失顯著相,取顯著敘述。此處根敘述依第一上座意趣而說。于第二上座等說中的差別,當在彼處說。因智慧有生盲等缺陷的對治性,雖三因極弱,仍牽引結生,二因應牽引,故說"無因不得"。在無礙解道中,除去在善趣中因生盲聾等缺陷的無因投生,顯示趣圓滿的有因投生,"趣圓滿中與智相應,何等八因緣投生"云云。
1.232) vuttaṃ. Tena ñāṇavippayuttena kammunā ñāṇasampayuttapaṭisandhi na hotīti dīpitaṃ hoti. Aññathā 『『sattannaṃ hetūnaṃ paccayā upapatti hotī』』ti idampi vucceyya. Tathā hi 『『gatisampattiyā ñāṇasampayutte katamesaṃ aṭṭhannaṃ hetūnaṃ paccayā upapatti hoti? Kusalassa kammassa javanakkhaṇe tayo hetū kusalā tasmiṃ khaṇe jātacetanāya sahajātapaccayā honti. Tena vuccati kusalamūlapaccayāpi saṅkhārā. Nikantikkhaṇe dve hetū akusalā tasmiṃ khaṇe jātacetanāya sahajātapaccayā honti. Tena vuccati akusalamūlapaccayāpi saṅkhārā. Paṭisandhikkhaṇe tayo hetū abyākatā tasmiṃ khaṇe jātacetanāya sahajātapaccayā honti. Tena vuccati nāmarūpapaccayāpi viññāṇaṃ, viññāṇapaccayāpi nāmarūpa』』nti vissajjitaṃ ñāṇasampayuttopapattiyaṃ.
Evaṃ ñāṇavippayuttato ñāṇasampayuttupapattiyā ca vijjamānāya 『『gatisampattiyā ñāṇasampayutte katamesaṃ sattannaṃ hetūnaṃ paccayā upapatti hoti? Kusalassa kammassa javanakkhaṇe dve hetū kusalā』』ti vatvā aññattha ca pubbe vuttanayeneva sakkā vissajjanaṃ kātunti. Yathā pana 『『ñāṇasampayutte sattannaṃ hetūnaṃ paccayā』』ti avacanato ñāṇavippayuttato ñāṇasampayuttā paṭisandhi na hoti, evaṃ 『『gatisampattiyā ñāṇavippayutte channaṃ hetūnaṃ paccayā upapatti hoti』』cceva (paṭi. ma. 1.233) vatvā 『『sattannaṃ hetūnaṃ paccayā』』ti avacanato ñāṇasampayuttato ñāṇavippayuttāpi paṭisandhi na hotīti āpannaṃ. Etthāpi hi na na sakkā kammanikantikkhaṇesu tayo ca dve ca hetū yojetvā paṭisandhikkhaṇe dve yojetunti. Imassa pana therassa ayamadhippāyo siyā 『『kammasarikkhakavipākadassanavasena idha pāṭho sāvaseso kathito』』ti. 『『Ñāṇasampayutte aṭṭhannaṃ hetūnaṃ paccayā』』ti etthāpi pāṭhassa sāvasesatāpattīti ce? Na, dubbalassa duhetukakammassa ñāṇasampayuttavipākadāne asamatthattā. Tihetukassa pana ahetukavipaccane viya duhetukavipaccanepi natthi samatthatāvighātoti. Ārammaṇena vedanā parivattetabbāti santīraṇatadārammaṇe sandhāya vuttaṃ. Vibhāgaggahaṇasamatthatābhāvato hi cakkhuviññāṇādīni iṭṭhaiṭṭhamajjhattesu upekkhāsahagatāneva honti, kāyaviññāṇañca sukhasahagatameva paṭighaṭṭanāvisesenāti.
Visesavatā kālena tadārammaṇapaccayasabbajavanavatā vipākappavattiṃ dassetuṃ 『『saṃvarāsaṃvare…pe… upagatassā』』ti vuttaṃ aññakāle pañcaviññāṇādiparipuṇṇavipākappavattiabhāvā. Kakkaṭaka…pe… bhavaṅgotaraṇanti etena idaṃ dasseti – kedāre pūretvā nadīpavesanamaggabhūtaṃ mātikaṃ appavisitvā kakkaṭakamaggādinā amaggena nadīotaraṇaṃ viya cittassa javitvā bhavaṅgappavesanamaggabhūte tadārammaṇe anuppanne maggena vinā bhavaṅgotaraṇanti.
Etesu tīsu moghavāresu dutiyo upaparikkhitvā gahetabbo. Yadi hi anulome vedanāttike paṭiccavārādīsu 『『āsevanapaccayā na magge dve』』ti 『『na maggapaccayā āsevane dve』』ti ca vuttaṃ siyā, sopi moghavāro labbheyya. Yadi pana voṭṭhabbanampi āsevanapaccayo siyā, kusalākusalānampi siyā. Na hi āsevanapaccayaṃ laddhuṃ yuttassa āsevanapaccayabhāvī dhammo āsevanapaccayoti avutto atthi. Voṭṭhabbanassa pana kusalākusalānaṃ āsevanapaccayabhāvo avutto. 『『Kusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjati nāsevanapaccayā. Akusalaṃ dhammaṃ…pe… nāsevanapaccayā』』ti (paṭṭhā. 1.
我來幫您直譯這段巴利文: 1.232)說。由此顯示以無智相應業不得智相應結生。否則應說"以七因緣投生"。如是"趣圓滿中與智相應,何等八因緣投生?善業速行剎那三善因,彼剎那生思的俱生緣。故說緣善根亦有行。欲著剎那二不善因,彼剎那生思的俱生緣。故說緣不善根亦有行。結生剎那三無記因,彼剎那生思的俱生緣。故說緣名色亦有識,緣識亦有名色"。如是解答智相應投生。 如是從無智相應至智相應投生有,則"趣圓滿中與智相應,何等七因緣投生?善業速行剎那二善因"如是說已,于其他處依前說方法亦可作解答。如未說"與智相應七因緣",故從無智相應不得智相應結生,如是隻說"趣圓滿中無智相應六因緣投生"(無礙解道1.233),未說"七因緣",故從智相應亦不得無智相應結生。因為此中亦不能于業欲著剎那結合三因二因,于結生剎那結合二因。此上座的意趣或為"依顯示業相似異熟,此處讀文說為有餘"。若說"與智相應八因緣"此讀文亦成有餘?不然,因羸弱二因業不能與智相應異熟。但三因如無因異熟,於二因異熟亦無能力障礙。說"應以所緣轉變受"是就推度、隨起而說。因為眼識等於可意、不可意、中庸唯是舍俱,因無取差別能力,而身識因觸差別唯是樂俱。 為顯示差別時隨起緣一切速行異熟轉起,說"于護非護...乃至...入"。因其他時無五識等圓滿異熟轉起。"蟹...乃至...入有分"以此顯示:如滿水田不入河道而由蟹道等非道入河,如是心速行后,隨起為入有分之道未生,無道而入有分。 於此三空轉中,應審察取第二。因為若在順次受三法中,緣起分等說"非習行緣于道二","非道緣于習行二",則得彼空轉。若確定亦是習行緣,則于善不善亦應是。因為無應得習行緣而未說為習行緣的法。但未說確定對善不善是習行緣。"緣善法而生善法,非習行緣。緣不善法...乃至...非習行緣"(發趣論1.
1.93) vacanato paṭikkhittova. Athāpi siyā 『『asamānavedanānaṃ vasena evaṃ vutta』』nti, evamapi yathā 『『āvajjanā kusalānaṃ khandhānaṃ akusalānaṃ khandhānaṃ anantarapaccayena paccayo』』ti (paṭṭhā. 1.1.417) vuttaṃ, evaṃ 『『āsevanapaccayena paccayoti』』pi vattabbaṃ siyā, jātibhedā na vuttanti ce? Bhūmibhinnassa kāmāvacarassa rūpāvacarādīnaṃ āsevanapaccayabhāvo viya jātibhinnassapi bhaveyyāti vattabbo eva siyā. Abhinnajātikassa ca vasena yathā 『『āvajjanā sahetukānaṃ khandhānaṃ anantarapaccayena paccayo』』ti vuttaṃ, evaṃ 『『āsevanapaccayena paccayo』』tipi vattabbaṃ siyā, na tu vuttaṃ. Tasmā vedanāttikepi saṅkhittāya gaṇanāya 『『āsevanapaccayā na magge ekaṃ, na maggapaccayā āsevane eka』』nti evaṃ gaṇanāya niddhāriyamānāya voṭṭhabbanassa āsevanapaccayattassa abhāvā yathāvuttappakāro dutiyo moghavāro vīmaṃsitabbo.
Voṭṭhabbanaṃ pana vīthivipākasantatiyā āvaṭṭanato āvajjanā, tato visadisassa javanassa karaṇato manasikāro ca. Evañca katvā paṭṭhāne 『『voṭṭhabbanaṃ kusalānaṃ khandhānaṃ anantarapaccayena paccayo』』tiādi na vuttaṃ, 『『āvajjanā』』icceva vuttaṃ. Tasmā voṭṭhabbanato catunnaṃ vā pañcannaṃ vā javanānaṃ ārammaṇapurejātaṃ bhavituṃ asakkontaṃ rūpādiāvajjanādīnaṃ paccayo bhavituṃ na sakkoti, ayametassa sabhāvoti javanāpāripūriyā dutiyo moghavāro dassetuṃ yutto siyā, ayampi aṭṭhakathāyaṃ anāgatattā suṭṭhu vicāretabbo. Bhavaṅgassa javanānubandhanabhūtattā 『『tadārammaṇaṃ bhavaṅga』』nti vuttaṃ. Paṭṭhāne (paṭṭhā. 3.
我來 助您直譯這段巴利文: 1.93)的說法而被否定。若說"依不同受而如是說",如是也應如說"轉向以無間緣緣善蘊、不善蘊"(發趣論1.1.417),也應說"以習行緣緣"。若說因種類差別而未說?應說如地不同的欲界對色界等有習行緣性,種類不同者亦應有。依種類不異者,如說"轉向以無間緣緣有因蘊",如是也應說"以習行緣緣",但未說。因此在受三法中以略數,"非習行緣于道一,非道緣于習行一",如是確定數時,因確定無習行緣性,如前所說第二空轉應審察。 但確定因轉向異熟相續而為轉向,因造作與彼不同的速行而為作意。如是作已,在發趣論中未說"確定以無間緣緣善蘊"等,只說"轉向"。因此從確定至四或五速行不能成為所緣前生者,不能成為色等轉向等的緣,此是它的自性,故適合顯示因速行不圓滿的第二空轉,此亦因未在義釋中出現而應善加考察。因為有分是速行的隨伴,故說"隨起為有分"。在發趣論(發趣論3.
1.102) ca vuttaṃ 『『sahetukaṃ bhavaṅgaṃ ahetukassa bhavaṅgassa anantarapaccayena paccayo』』ti, 『『ahetukaṃ bhavaṅgaṃ sahetukassa bhavaṅgassa anantarapaccayena paccayo』』ti ca. Kusalākusalānaṃ sukhadukkhavipākamatto vipāko na iṭṭhāniṭṭhānaṃ vibhāgaṃ karoti, javanaṃ pana rajjanavirajjanādivasena iṭṭhāniṭṭhavibhāgaṃ karotīti 『『ārammaṇarasaṃ javanameva anubhavatī』』ti vuttaṃ.
Avijjamāne kārake kathaṃ āvajjanādibhāvena pavatti hotīti taṃ dassetuṃ pañcavidhaṃ niyāmaṃ nāma gaṇhiṃsu. Niyāmo ca dhammānaṃ sabhāvakiccapaccayabhāvavisesova. Taṃtaṃsadisaphaladānanti tassa tassa attano anurūpaphalassa dānaṃ. Sadisavipākadānanti ca anurūpavipākadānanti attho. Idaṃ vatthunti ekavacananiddeso ekagāthāvatthubhāvena kato. Jagatippadesoti yathāvuttato aññopi lokappadeso. Kālagatiupadhipayogapaṭibāḷhañhi pāpaṃ na vipacceyya, na padesapaṭibāḷhanti. Sabbaññutaññāṇapadaṭṭhānapaṭisandhiyādidhammānaṃ niyāmo dasasahassikampanapaccayabhāvo dhammaniyāmo. Ayaṃ idha adhippetoti etena niyāmavasena āvajjanādibhāvo, na kārakavasenāti etamatthaṃ dasseti.
Imasmiṃ ṭhāneti soḷasavipākakathāṭhāne. Dvādasahi vāhetabbā nāḷiyantopamā na dvādasannaṃ cittānaṃ ekasmiṃ dvāre ekārammaṇe saha kiccakaraṇavasena vuttā, atha kho dvādasannaṃ ekasmiṃ dvāre sakiccakaraṇamattavasena. Ahetukapaṭisandhijanakasadisajavanānantaraṃ ahetukatadārammaṇaṃ dassento 『『catunnaṃ pana duhetukakusalacittānaṃ aññatarajavanassa…pe… patiṭṭhātī』』ti āha. Ahetukapaṭisandhikassa pana tihetukajavane javite paṭisandhidāyakena kammena ahetukassa tadārammaṇassa nibbatti na paṭisedhitā. Evaṃ duhetukapaṭisandhikassapi tihetukānantaraṃ duhetukatadārammaṇaṃ appaṭisiddhaṃ daṭṭhabbaṃ. Paripuṇṇavipākassa ca paṭisandhijanakakammassa vasenāyaṃ vipākavibhāvanā tassā mukhanidassanamattamevāti pavattivipākassa ca ekassa tihetukādikammassa soḷasavipākacittādīni vuttanayena yojetabbāni. Tasmā yena kenaci kammunā ekena anekaṃ tadārammaṇaṃ pavattamānaṃ kammavisesābhāvā yesaṃ taṃ anubandhabhūtaṃ, tesaṃ javanasaṅkhātānaṃ paccayānaṃ visesena visiṭṭhaṃ hotīti javanenāyaṃ tadārammaṇaniyāmo vutto, na nānākammunā nibbattamānassa vasena. Evañca katvā paṭṭhāne (paṭṭhā. 3.
我來幫您直譯這段巴利文: 1.102)中說"有因有分以無間緣緣無因有分","無因有分以無間緣緣有因有分"。善不善的樂苦異熟僅是異熟,不作可意不可意的差別,但速行依貪離貪等作可意不可意的差別,故說"唯速行受用所緣味"。 無作者時,如何以轉向等方式轉起?為顯示此而取五種決定。決定即諸法自性、作用、緣性的特殊。"彼彼相似果與"即給與彼彼自身相應的果。"相似異熟與"義即給與相應異熟。"此事"以一偈事而作單數指示。"世間處"即如前所說的其他世界處。因為惡業被時、趣、依、加行阻礙則不異熟,非被處所阻礙。一切智智基礎結生等法的決定是動一萬界的緣性的法決定。此處意在此,以此顯示依決定而有轉向等,非依作者的此義。 "此處"即十六異熟說處。應以十二推動水車譬喻非說十二心於一門一所緣同時作用,而是十二於一門作自作用而已。顯示無因結生生起相似速行之後無因隨起,說"於四二因善心之一速行...乃至...住"。但無因結生者於三因速行后,不否定由能與結生之業生無因隨起。如是應知二因結生者於三因之後二因隨起亦不否定。此異熟顯示依圓滿異熟的結生生業,只是其顯示之面而已,故轉起異熟亦應依前說方法配合一個三因等業的十六異熟心等。因此由任一業一個生多個隨起時,因無業差別,對於彼等名為速行的緣,以差別而殊勝,故說此隨起決定依速行,非依種種業生起。如是作已,在發趣論(發趣論3.
1.98) 『『sahetuke khandhe aniccato dukkhato anattato vipassati. Kusalākusale niruddhe ahetuko vipāko tadārammaṇatā uppajjatī』』ti ñāṇānantaraṃ ahetukatadārammaṇaṃ, 『『kusalākusale niruddhe sahetuko vipāko tadārammaṇatā uppajjatī』』ti akusalānantarañca sahetukatadārammaṇaṃ vuttaṃ, na ca 『『taṃ etena therena adassita』』nti katvā tassa paṭisedho kato hotīti.
Yaṃpana javanena…pe… taṃ kusalaṃ sandhāya vuttanti idaṃ kusalassa viya akusalassa sadiso vipāko natthīti katvā vuttaṃ. Sasaṅkhārikāsaṅkhārikaniyamanaṃ pana sandhāya tasmiṃ vutte akusalepi na taṃ na yujjatīti. Aṭṭhānametanti idaṃ niyamitādivasena yoniso ayoniso vā āvaṭṭite ayoniso yoniso vā vavatthāpanassa abhāvaṃ sandhāya vuttaṃ.
Paṭisiddhanti avacanameva paṭisedhoti katvā vuttaṃ. Kāmataṇhānibbattena kammunā mahaggatalokuttarānubhavanavipāko na hotīti tattha tadārammaṇābhāvo veditabbo. Āpāthagate visaye tanninnaṃ bhavaṅgaṃ āvajjanaṃ uppādetīti āvajjanaṃ visaye ninnattā uppajjati. Bhavaṅgaṃ pana sabbadā savisaye ninnamevāti visayantaraviññāṇassa paccayo hutvāpi tadabhāvā vinā āvajjanena savisaye ninnattāva uppajjati. Ciṇṇattāti āvajjanena vinā bahulaṃ uppannapubbattā. Samudācārattāti āpāthagate visaye paṭisandhivisaye ca bahulaṃ uppāditapubbattā. Ciṇṇattāti vā puggalena āsevitabhāvo vutto. Samudācārattāti sayaṃ bahulaṃ pavattabhāvo. Nirodhassa anantarapaccayaṃ nevasaññānāsaññāyatananti idaṃ tadanantarameva nirodhaphusanaṃ sandhāya vuttaṃ, na arūpakkhandhānaṃ viya nirodhassa anantarapaccayabhāvaṃ. Nevasaññānāsaññāyatanaṃ pana kiñci parikammena vinā uppajjamānaṃ natthi. Parikammāvajjanameva tassa āvajjananti aññassa viya etassapi sāvajjanatāya bhavitabbaṃ.
Ayaṃ panetthādhippāyo daṭṭhabbo – nevasaññānāsaññāyatanassa na nirodhassa anantarapaccayabhāve ninnāditā aññattha diṭṭhā atadatthaparikammabhāve ca uppattiyā, atha ca taṃ tassa anantarapaccayo hoti, tathā ca uppajjati. Evaṃ yathāvuttā manoviññāṇadhātu asatipi nirāvajjanuppattiyaṃ ninnādibhāve nirāvajjanā uppajjatīti. Evañca katvā 『『ariyamaggacittaṃ maggānantarāni phalacittānī』』ti idaṃ vuttaṃ. Yadi hi nibbānārammaṇāvajjanābhāvaṃ sandhāyetaṃ vuttaṃ siyā, gotrabhuvodānāni nidassanāni siyuṃ teheva etesaṃ nirāvajjanatāsiddhito. Phalasamāpattikāle ca 『『parittārammaṇaṃ mahaggatārammaṇaṃ anulomaṃ phalasamāpattiyā anantarapaccayena paccayo』』ti vacanato samānārammaṇāvajjanarahitattā 『『maggānantarāni phalacittānī』』ti evaṃ phalasamāpatticittāni na vajjetabbāni siyuṃ, gotrabhuvodānāni pana yadipi nibbāne ciṇṇāni samudācārāni ca na honti, ārammaṇantare ciṇṇasamudācārāneva. Phalasamāpatticittāni ca maggavīthito uddhaṃ tadatthaparikammasabbhāvāti tesaṃ gahaṇaṃ na kataṃ, anulomānantarañca phalasamāpatticittaṃ ciṇṇaṃ samudācāraṃ, na nevasaññānāsaññāyatanānantaraṃ maggānantarassa viya tadatthaparikammābhāvāti 『『nirodhā vuṭṭhahantassā』』ti tañca nidassanaṃ. Ārammaṇena pana vinā nuppajjatīti idaṃ etassa mahaggatārammaṇattābhāvā pucchaṃ kāretvā ārammaṇaniddhāraṇatthaṃ vuttaṃ.
我來幫您直譯這段巴利文: 1.98)"以無常苦無我觀有因蘊。善不善滅時,無因異熟生起為隨起","善不善滅時,有因異熟生起為隨起"如是說智后無因隨起,不善後有因隨起,不能因"彼上座未顯示此"而作否定。 "但以速行...乃至...是就善說"這是因為不善如善無相似異熟而說。但就有行無行決定而說時,于不善亦非不合理。"無此處"這是就如理非如理轉向時無非如理如理確立而說。 "被否定"是因為不說即是否定而說。由欲愛生業無廣大出世受用異熟,故應知彼處無隨起。于現前境傾向有分生起轉向,即轉向因傾向境而生。但有分常傾向自境,故雖為其他境識的緣,無彼時因無轉向而唯傾向自境而生。"曾習"即無轉向而多生故。"現行"即于現前境及結生境多已生故。或"曾習"說為補特伽羅所習。"現行"為自多轉起。"滅定的無間緣是非想非非想處"這是就彼后即證滅而說,非如無色蘊的滅定無間緣性。但非想非非想處無不依某加行而生。加行轉向即是它的轉向,故應如其他有轉向性。 應知此處意趣如下 - 非想非非想處於滅定無間緣性中無傾向等可見於他處,且生起時為非彼目的加行,然而它成為彼無間緣,如是而生。如是如前所說意識界雖無無轉向生起中的傾向等,無轉向而生。如是作已說"聖道心,道后諸果心"。因為若就無涅槃所緣轉向而說此,種姓、遍凈應為例證,因由彼等成就此等無轉向性。且果定時因說"有限所緣、廣大所緣、順次以無間緣緣果定",因無同所緣轉向,則不應如"道后諸果心"排除果定心。但種姓、遍凈雖于涅槃無曾習現行,于其他所緣有曾習現行。且果定心於道路之上有彼目的加行,故不取彼等。順次後果定心有曾習現行,不如非想非非想處后如道后無彼目的加行,故"從滅定出"為彼例證。"無所緣則不生"這是因彼無廣大所緣,作問以確定所緣而說。
Tatthāti vipākakathāyaṃ. Jaccandhapīṭhasappiupamānidassanaṃ vipākassa nissayena vinā appavattidassanatthaṃ. Visayaggāhoti idaṃ cakkhādīnaṃ savisayaggahaṇena cakkhuviññāṇādivipākassa dassanatthaṃ vuttaṃ. Upanissayato cakkhādīnaṃ dassanādiatthato ca tasseva vipākassa dassanatthaṃ 『『upanissayamatthaso』』ti vuttaṃ. Hadayavatthumevāti yathā purimacittāni hadayavatthunissitāni ca pasādavatthuanugatāni ca aññārammaṇāni honti, na evaṃ bhavaṅgaṃ, taṃ panetaṃ vatthārammaṇantararahitaṃ kevalaṃ hadayavatthumeva nissāya pavattatīti vuttaṃ hoti. Hadayarūpavatthukanti idhāpi aññavatthānugatanti adhippāyo veditabbo. Makkaṭakassa hi suttārohaṇaṃ viya pasādavatthukaṃ cittaṃ, suttena gamanādīni viya tadanugatāni sesacittānīti. Suttaghaṭṭanamakkaṭakacalanāni viya pasādaghaṭṭanabhavaṅgacalanāni saha hontīti dīpanato 『『ekekaṃ…pe… āgacchatī』』tipi dīpeti.
Bhavaṅgassa āvaṭṭitakāloti idaṃ dovārikasadisānaṃ cakkhuviññāṇādīnaṃ pādaparimajjakasadisassa āvajjanassa saññādānasadiso anantarapaccayabhāvo eva bhavaṅgāvaṭṭananti katvā vuttaṃ. Vipākamanodhātuādīnaṃ adisvāva sampaṭicchanādikaraṇaṃ gāḷhaggahaṇamattaputhulacaturassabhāvavijānanamattakahāpaṇabhāvavijānanamattakammopanayanamattasāmaññavasena vuttaṃ, na gāḷhaggāhakādīnaṃ kahāpaṇadassanassa abhāvo taṃsamānabhāvo ca sampaṭicchanādīnaṃ adhippetoti veditabbo.
Paṇḍaraṃetanti paṇḍararūpadassanasāmaññato cakkhuviññāṇameva dassanakiccaṃ sādhetīti dīpanaṃ veditabbaṃ. Evaṃ sotadvārādīsupi yojetabbaṃ savanādivasena. Santāpanavasena guḷasīlo guḷappayojano vā goḷiyako. Upanissayatoti na upanissayapaccayaṃ sandhāya vuttaṃ. Yasmiṃ pana asati yo na hoti, so idha 『『upanissayo』』ti adhippeto. Ālokasannissitanti idampi āloke sati sabbhāvaṃ sandhāya vuttaṃ, na upanissayapaccayataṃ. Mandathāmagataṃ nāma kiriyacittassa paccayabhāvaṃ anupagantvā sayameva pavattamānaṃ.
Asaṅkhārikasasaṅkhārikesudosaṃ disvāti na kammassa viruddhasabhāvena vipākena bhavitabbanti asaṅkhārikakammassa sasaṅkhārikavipākesu, sasaṅkhārikakammassa ca asaṅkhārikavipākesu dosaṃ disvā. Ahetukānaṃ pana rūpādīsu abhinipātamattādikiccānaṃ na sasaṅkhārikaviruddho sabhāvoti asaṅkhārikatā natthi, asaṅkhārikaviruddhasabhāvābhāvā nāpi sasaṅkhārikatāti ubhayāvirodhā ubhayenapi tesaṃ nibbattiṃ anujānāti. Cittaniyāmanti tadārammaṇaniyāmaṃ. Kiriyato pañcāti imesaṃ…pe… patiṭṭhātīti kiriyajavanānantarañca tadārammaṇaṃ vuttaṃ. Paṭṭhāne (paṭṭhā. 1.3.94) pana 『『kusalākusale niruddhe vipāko tadārammaṇatā uppajjatī』』ti vipākadhammadhammānameva anantarā tadārammaṇaṃ vuttaṃ. Kusalattike ca 『『sekkhā vā puthujjanā vā kusalaṃ aniccato』』tiādinā (paṭṭhā. 1.
我來幫您直譯這段巴利文: "彼處"即異熟說中。生盲、輪椅者譬喻例證為顯示異熟無所依不轉起。"取境"是為顯示眼等以自境取而有眼識等異熟而說。為顯示眼等為所依及見等義的彼異熟,故說"所依及義"。"唯心所依"即如前心依心所依及隨逐凈色所依而有他境,非如是有分,而此離所依境他者,唯依心所依而轉起。"心所依色所依"此處亦應知意為隨逐他所依。如蜘蛛的登繩如凈色所依心,如以繩行走等如隨逐彼的余心。如繩觸動蜘蛛動如凈色觸動有分動同時而有,故亦顯示"一一...乃至...來"。 "有分轉向時"此是因為如守門者的眼識等,如捶足者的轉向,如取相的無間緣性即是有分轉向而說。說受納等心未見而作領受等,僅就深取、廣闊方正了知、貨幣性了知、引業性了知的一般而說,應知非意謂深取者等無見貨幣及彼等同性的領受等。 "此白"應知是顯示眼識因見白色一般而成就見作用。如是于耳門等亦應配合以聞等。"球人"即以熱惱方式或以球為用。"所依"非就所依緣而說。此處意謂若無彼則無者為"所依"。"依光"此亦就有光而有而說,非所依緣性。"至微弱力"即未至唯作心的緣性而自轉起。 "見無行有行中過失"即非業應以相違自性異熟,見無行業于有行異熟,有行業于無行異熟中過失。但無因的於色等僅撞擊等作用,無有行相違自性,故無無行性,因無無行相違自性,亦無有行性,因二無相違故允許彼等以二者生起。"心決定"即隨起決定。"唯作五"即"此等...乃至...住"說唯作速行后亦有隨起。但在發趣論(發趣論1.3.94)說"善不善滅時異熟生起為隨起",唯說異熟法法後有隨起。在善三法中亦以"有學或凡夫于善以無常"等(發趣論1.
1.406) kusalākusalajavanameva vatvā tadanantaraṃ tadārammaṇaṃ vuttaṃ, na abyākatānantaraṃ, na ca katthaci kiriyānantaraṃ tadārammaṇassa vuttaṭṭhānaṃ dissati. Vijjamāne ca tasmiṃ avacane kāraṇaṃ natthi, tasmā upaparikkhitabbo eso theravādo. Vipphārikañhi javanaṃ nāvaṃ viya nadīsoto bhavaṅgaṃ anubandhatīti yuttaṃ, na pana chaḷaṅgupekkhavato santavuttiṃ kiriyajavanaṃ paṇṇapuṭaṃ viya nadīsototi.
Piṇḍajavanaṃ javatīti kusalākusalakiriyajavanāni piṇḍetvā kathitānīti tathā kathitāni javanāni piṇḍitāni viya vuttāni, ekasmiṃ vā tadārammaṇe piṇḍetvā dassitāni hutvā javitāneva vuttāni. Imañca pana piṇḍajavanaṃ vadantena akusalato cattāriyeva upekkhāsahagatāni gahetvā dvādasupekkhāsahagatajavanāni piṇḍitāni viya vuttāni. Paṭṭhāne pana 『『kusalaṃ assādeti abhinandati, taṃ ārabbha rāgo uppajjati. Diṭṭhi, vicikicchā , uddhaccaṃ, domanassaṃ uppajjati. Akusale niruddhe vipāko tadārammaṇatā uppajjatī』』ti vuttattā itarāni dve iṭṭhārammaṇe pavattavicikicchuddhaccasahagatānipi kusalavipāke tadārammaṇe piṇḍetabbāni siyuṃ. Tesaṃ pana anantaraṃ ahetukavipākeneva tadārammaṇena bhavitabbaṃ, so ca santīraṇabhāveneva gahitoti apubbaṃ gahetabbaṃ natthi. Ahetuke ca piṇḍetabbaṃ nārahantīti adhippāyena na piṇḍetīti.
Tihetukajavanāvasāne panetthāti etasmiṃ dutiyavāde tihetukajavanāvasāne tihetukatadārammaṇaṃ yuttanti dassetuṃ yuttaṃ vadati javanasamānattā, nālabbhamānattā aññassa. Paṭhamattherena akusalānantaraṃ vuttassa ahetukatadārammaṇassa, kusalānantaraṃ vuttassa ca sahetukatadārammaṇassa akusalānantaraṃ uppattiṃ vadantassa hi paṭisandhijanakaṃ tihetukakammaṃ duhetukāhetukaṃ vipākaṃ janayantampi tihetukajavanānantaraṃ na janetīti na ettha kāraṇaṃ dissatīti evaṃ yuttaṃ gahetabbaṃ avuttampīti adhippāyo. Atha vā tasmiṃ tasmiṃ theravāde yena adhippāyena sasaṅkhārāsaṅkhāravidhānādi vuttaṃ, taṃ teneva adhippāyena yuttaṃ gahetabbaṃ, na adhippāyantaraṃ adhippāyantarena āloḷetabbanti attho. Hetusadisamevāti janakakammahetusadisameva. Mahāpakaraṇe āvi bhavissatīti mahāpakaraṇe āgatapāḷiyā pākaṭaṃ uppattividhānaṃ āvi bhavissatīti adhippāyena vadati.
Kāmāvacarakusalavipākakathāvaṇṇanā niṭṭhitā.
Rūpāvacarārūpāvacaravipākakathāvaṇṇanā
499.Anantarāyenāti parihānipaccayavirahena. Paṭipadādibhedoti paṭipadārammaṇabhedo. Tathā hi dukkhapaṭipadaṃ dandhābhiññaṃ jhānaṃ uppādetvā punappunaṃ samāpajjantassa taṃ jhānaṃ taṃpaṭipadameva hoti. Etasmiṃ aparihīne tassa vipāko nibbattamāno tappaṭipadova bhavituṃ arahatīti. Chandādhipateyyādibhāvo pana tasmiṃ khaṇe vijjamānānaṃ chandādīnaṃ adhipatipaccayabhāvena hoti, na āgamanavasena. Tathā hi ekameva jhānaṃ nānākkhaṇesu nānādhipateyyaṃ hoti. Catutthajjhānasseva hi caturiddhipādabhāvena bhāvanā hoti, tasmā vipākassa āgamanavasena chandādhipateyyāditā na vuttā.
Rūpāvacarārūpāvacaravipākakathāvaṇṇanā niṭṭhitā.
Lokuttaravipākakathāvaṇṇanā
我來幫您直譯這段巴利文: 1.406)只說善不善速行後有隨起,非無記后,非任處見說唯作后隨起之處。有彼時無說之因,故應審察此上座說。因為廣大速行如船為河流的有分所隨是合理,但具六支舍的寂靜行唯作速行如葉包為河流則不然。 "速行總體而行"即善不善唯作速行總合而說,如是所說速行如總合而說,或於一隨起中總合顯示而說為行。說此總速行者取不善中唯四舍俱,如總合十二舍俱速行而說。但在發趣論說"味著善,隨喜,緣彼貪生。見、疑、掉舉、憂生。不善滅時異熟生為隨起",故其他二與喜俱疑掉舉于可意境亦應總合于善異熟隨起。但彼等之後應以無因異熟隨起,彼亦以推度性取,故無新可取。于無因不應總合,故以此意趣不總合。 "於此三因速行末"即此第二說於三因速行末三因隨起合理,因速行相同,因無得其他。因為說第一上座不善後說無因隨起,善後說有因隨起者于不善後生起,能生結生的三因業生二因無因異熟,亦不生三因速行后,此中不見因。如是應取合理未說者為意趣。或於彼彼上座說中以某意趣說有行無行等規定,應以彼意趣取合理,不應以別意趣混雜別意趣。"如因相似"即如能生業因相似。"大論中將明顯"以將以大論所來聖典明顯生起規定為意趣而說。 欲界善異熟說釋畢。 色無色異熟說釋 499. "無障礙"即離退失緣。"行道等差別"即行道所緣差別。如是生起苦行道遲通禪,再再入定時,彼禪為彼行道。此未退失時,彼異熟生起應為彼行道。但欲等增上性是彼剎那有欲等的增上緣性,非由來趣。如是一禪于異剎那有異增上。因為唯第四禪有四神足的修習,故異熟不說由來趣有欲增上等性。 色無色異熟說釋畢。 出世間異熟說釋
-
Yathā vaṭṭaṃ ācinati, tathā taṇhādīhi abhisaṅkhataṃ lokiyakammaṃ upacitanti vuccati . Lokuttaraṃ pana evaṃ na hotīti tathā na vuttaṃ. Suddhāgamanavasenāti animittāppaṇihitanāmadāyakehi saguṇārammaṇehi vijjamānehipi phalassa suññatanāmadānadīpane aggahitabhāveneva avomissenāti attho. Āgamanato suññatāppaṇihitanāmavato maggassa āgamanīyaṭṭhāne ṭhatvā attano phalassa nāmattayadānaṃ yojitaṃ, itarassapi pana tatheva yojetabbaṃ. Nayamattadassanañhetaṃ. Saguṇārammaṇehi pana nāmattayavato aniccānupassanānantarassapi maggassa āgamanīyaṭṭhāne ṭhatvā attano phalassa nāmattayadānaṃ na nivāritanti. Vaḷañjanakaphalasamāpattiyā ca vipassanāgamanavasena nāmalābhe maggassa viya animittanāmalābho na siyā. Yathā pana maggānantarassa viya vaḷañjanakaphalasamāpattiyāpi jhānapaṭipadābhedo hoti, evaṃ suññatādināmalābhe sati animittanāmañca labhatīti. Avūpasantāyāti idaṃ kenaci aññena anantaritattā tādisāya eva saddhāya…pe… paññāya ca anantarapaccayabhāvaṃ sandhāya vuttaṃ. Tena chandādayopi attano anantarasadisānaṃ chandādīnaṃ uppādakā adhipatibhūtā adhipatibhūte eva uppādentīti imamatthaṃ dīpeti.
-
Kilesasamucchedakassa maggassa sammādiṭṭhiādikassa niyyānikasabhāvassa phalenapi paṭippassaddhakilesena niyyānasabhāveneva bhavitabbaṃ, tasmā phalepi 『『maggaṅgaṃ maggapariyāpanna』』nti vuttaṃ. Evañca katvā maggavibhaṅge phalesu ca aṭṭhaṅgiko pañcaṅgiko ca maggo uddhaṭo, evaṃ bojjhaṅgāpīti. Maggaṃ upādāyāti maggasadisatāya maggoti imamatthaṃ sandhāyāha.
Lokuttaravipākakathāvaṇṇanā niṭṭhitā.
Akusalavipākakathāvaṇṇanā
- Iṭṭhaiṭṭhamajjhattesu viya na aniṭṭhaaniṭṭhamajjhattesu santīraṇaviseso atthi, aniṭṭhārammaṇameva pana adhimattaṃ mandañca evaṃ dvidhā vuttaṃ.
Akusalavipākakathāvaṇṇanā niṭṭhitā.
Kiriyābyākataṃ
Manodhātucittavaṇṇanā
566.Vātapupphanti moghapupphaṃ. Taṃ acchinnepi rukkhe na phalati, chinnarukkhapupphaṃ pana acchinne phaleyya. Evaṃ acchinnabhavamūlassapi pavattamānaṃ yaṃ na phalati, taṃ vātapupphasadisaṃ. Itarasseva pana pavattamānaṃ chinnarukkhapupphasadisaṃ. Tañhi acchinne bhavamūle phaleyyāti.
Kiriyamanoviññāṇadhātucittavaṇṇanā
我來幫您直譯這段巴利文: 505. 如積集輪迴,如是由愛等所造的世間業稱為積集。但出世間不如是,故不如是說。"唯由來趣"意為雖有無相無愿名施與者的有德所緣,在顯示與果空性名等時不取,即不混雜。由來趣有空無愿名的道,住于來趣處而與自果三名,另一亦應如是配合。因為這只是顯示方法。但不阻止有德所緣三名的無常隨觀后的道,住于來趣處而與自果三名。且轉起果定依觀來趣得名,不如道得無相名。但如道后及轉起果定有禪行道差別,如是有空性等得名時亦得無相名。"未止息"此就因某他不間隔,如是信...乃至...慧成為無間緣而說。由此顯示欲等亦生自無間相似的欲等,增上性生增上性之義。 555. 斷煩惱的道的正見等出離自性的果亦應以息煩惱的出離自性,故於果亦說"道支道所攝"。如是作已在道分別及諸果中說八支五支道,如是亦說覺支。"依道"是就道相似性為道此義而說。 出世間異熟說釋畢。 不善異熟說釋 556. 如可意可意中庸,于不可意不可意中庸無推度差別,但不可意所緣強弱如是說為二。 不善異熟說釋畢。 唯作無記 意界心釋 566. "風花"即空花。彼于未斷樹亦不結果,但斷樹花于未斷應結。如是未斷有根亦轉起而不結者,如風花。但另一轉起如斷樹花。因為彼于未斷有根應結。 唯作意識界心釋
568.Loluppataṇhā pahīnāti imassa cittassa paccayabhūtā purimā pavatti dassitā. Idaṃ pana cittaṃ vicāraṇapaññārahitanti kevalaṃ somanassamattaṃ uppādentassa hotīti. Evaṃ cetiyapūjādīsupi daṭṭhabbaṃ. Vattaṃ karontoti idaṃ vattaṃ karontassa phoṭṭhabbārammaṇe kāyadvāracittappavattiṃ sandhāya vuttaṃ. Pañcadvārānugataṃ hutvā labbhamānaṃ sandhāya pañcadvāre eva vā loluppataṇhāpahānādipaccavekkhaṇahetubhūtaṃ idameva pavattiṃ sandhāya tattha tattha 『『iminā cittena somanassito hotī』』ti vuttanti 『『evaṃ tāva pañcadvāre labbhatī』』ti āha. Atītaṃsādīsu appaṭihataṃ ñāṇaṃ vatvā 『『imehi tīhi dhammehi samannāgatassa buddhassa bhagavato sabbaṃ kāyakammaṃ ñāṇānuparivattī』』tiādivacanato (mahāni. 156 atthato samānaṃ) 『『bhagavato idaṃ uppajjatī』』ti vuttavacanaṃ vicāretabbaṃ. Ahetukassa mūlābhāvena suppatiṭṭhitatā natthīti balabhāvo aparipuṇṇo, tasmā uddesavāre 『『samādhibalaṃ hoti, vīriyabalaṃ hotī』』ti na vuttaṃ. Tato eva hi ahetukānaṃ saṅgahavāre jhānaṅgāni ca na uddhaṭāni. Teneva imasmimpi ahetukadvaye balāni anuddesāsaṅgahitāni. Yasmā pana vīriyassa vijjamānattā sesāhetukehi balavaṃ, yasmā ca ettha vitakkādīnaṃ jhānapaccayamattatā viya samādhivīriyānaṃ balamattatā atthi, tasmā niddesavāre 『『samādhibalaṃ vīriyabala』』nti vatvā ṭhapitaṃ. Yasmā pana neva kusalaṃ nākusalaṃ, tasmā sammāsamādhi micchāsamādhīti, sammāvāyāmo micchāvāyāmoti ca na vuttanti adhippāyo. Evaṃ sati mahākiriyacittesu ca etaṃ na vattabbaṃ siyā, vuttañca, tasmā sammā, micchā vā niyyānikasabhāvābhāvato maggapaccayabhāvaṃ appattā samādhivāyāmā idha tathā na vuttāti daṭṭhabbā.
- Indriyaparopariyattaāsayānusayasabbaññutānāvaraṇañāṇāni imassānantaraṃ uppajjamānāni yamakapāṭihāriyamahākaruṇāsamāpattiñāṇāni ca imassa anantaraṃ uppannaparikammānantarāni iminā āvajjitārammaṇeyeva pavattantīti āha 『『cha…pe… gaṇhantī』』ti. Mahāvisayattā mahāgajo viya mahantanti mahāgajaṃ.
Rūpāvacarārūpāvacarakiriyacittavaṇṇanā
- Idāni yāni kiriyāni jātāni, tāni veditabbānīti evaṃ yojanā kātabbā. Attabhāvoti pañcakkhandhā vuccanti.
Cittuppādakaṇḍavaṇṇanā niṭṭhitā.
我來幫您直譯這段巴利文: 568. "欲愛已斷"顯示此心的緣的前轉起。但此心無思察慧,故唯生單純喜而已。如是于塔供養等亦應見。"作職事"此就作職事者于觸所緣身門心轉起而說。就隨五門而得或唯於五門中,就欲愛斷等觀察因的此轉起而說"由此心有喜"故說"如是且於五門得"。說於過去等無礙智,因說"具此三法的佛世尊一切身業隨智轉"等(大義釋156意同),"世尊生此"之說應考察。無因無根故無善立,故力性不圓滿,因此列舉處未說"有定力,有精進力"。因此即于無因攝處亦未舉禪支。因此於此二無因亦不說不攝力。但因有精進故比余無因強,且因此中如尋等為禪緣性,定精進有力性,故於解說處說"定力精進力"而立。但因非善非不善,故不說正定邪定、正精進邪精進為意趣。如是則于大唯作心亦不應說,但說故應見此中定進因無出離性未得道緣性故不如是說。 574. 根上下、意樂隨眠、一切智無礙智於此後生,雙變大悲定智於此後生加行后,於此所轉向所緣轉起,故說"六...乃至...取"。因大所緣如大象為大,故說大象。 色無色唯作心釋 577. 今應知已生之唯作,應如是配合。說五蘊為自體。 心生品釋畢。
- Rūpakaṇḍaṃ
Uddesavaṇṇanā
Idāni rūpamabyākataṃ bhājetabbaṃ, tañca kenaci samayavavatthānaṃ katvā na sakkā bhājetuṃ. Na hi rūpassa cittuppādena samayavavatthānaṃ sakkā kātuṃ acittasamuṭṭhānasabbhāvato, cittasamuṭṭhānassa ca anekacittasamuṭṭhānatāya rūpasamuṭṭhāpakacittānañca kesañci katthaci asamuṭṭhāpanatāya vavatthānābhāvato, viññattidvayavajjitassa rūpassa acittasahabhubhāvato ca, na ca rūpānaṃ upasampajja viharaṇena samayavavatthānaṃ yujjati mahaggatappamāṇānaṃ jhānānaṃ viya rūpānaṃ upasampajja vihātabbatābhāvā, upādārūpehi ca na yujjati tesaṃ sahajātādipaccayabhāvena appavattanato, nāpi mahābhūtehi yujjati kesañci mahābhūtānaṃ kehici upādārūpehi vinā pavattito asamānakālānañca sabbhāvato. Na hi 『『yasmiṃ samaye pathavīdhātu uppannā hoti, tasmiṃ samaye cakkhāyatanaṃ hotī』』ti sakkā vattuṃ sotādinissayabhūtāya pathaviyā cittādisamuṭṭhānāya ca saha cakkhāyatanassa abhāvā. Evaṃ sotāyatanādīsupi yojetabbaṃ.
Mahābhūtehi asamānakālāni viññattiupacayādīnipi tasmiṃ samaye hontīti na sakkā vattunti. Ekasmiñca kāle anekāni kalāpasahassāni uppajjanti pavattanti ca, na arūpadhammānaṃ viya rūpānaṃ kalāpadvayasahābhāvo atthi. Ekasmiñca kalāpe vattamāne eva aññassa nirodho, aññassa cuppatti hotīti sabbathā rūpābyākataṃ samayavavatthānaṃ katvā na sakkā vibhajituṃ. Ekakādīhi pana nayehi na hetuādinā sabhāvena vibhajituṃ sakkāti tathā vibhajanatthaṃ cittuppādakaṇḍe tāva avibhattaṃ abyākataṃ atthīti dassetuṃ samayavavatthānena vinā abyākatassa sabhāvatoyeva niddese ekadesaṃ niddisitvā nigamanakaraṇassa anupapattito ca vibhattañca avibhattañca sabbaṃ saṅgaṇhanto āha 『『katame dhammā abyākatā? Kusalā…pe… asaṅkhatā ca dhātu. Ime dhammā abyākatā』』ti. Avibhatte hi vibhajitabbe dassite vibhajanaṃ yuttaṃ ñātuṃ icchāya uppāditāyāti. Ettha pana vipākakiriyābyākataṃ vibhattattā na vibhajitabbaṃ, asaṅkhatā ca dhātu bhedābhāvato. Yaṃ panettha bhedayuttattā avibhattattā ca vibhajitabbaṃ, taṃ vibhajanto āha 『『tattha katamaṃ sabbaṃ rūpa』』ntiādi. Ayamettha pāḷiyojanā.
Nayaṃ dassetvāti ettha heṭṭhā gahaṇameva nayadassanaṃ. Taṃ vipākesu katvā viññātattā kiriyābyākatesu nissaṭṭhaṃ. Kāmāvacarādibhāvena vattabbassa kiriyābyākatassa vā dassanaṃ, taṃ katvā kāmāvacarātiādikaṃ gahetvā vuttattā nissaṭṭhaṃ. Pañcavīsati rūpānīti pāḷiyaṃ vuttāni dasāyatanāni pañcadasa ca sukhumarūpāni, upacayasantatiyo vā ekanti katvā hadayavatthuñca. Channavutīti cakkhādidasakā satta utusamuṭṭhānādayo tayo aṭṭhakā utucittajā dve saddā ca. Kalāpabhāvena pavattarūparūpāni 『『rūpakoṭṭhāsā』』ti vuttāni rūpakalāpakoṭṭhāsabhāvato. Koṭṭhāsāti ca aṃsā, avayavāti attho. Koṭṭhanti vā sarīraṃ, tassa aṃsā kesādayo koṭṭhāsāti aññepi avayavā koṭṭhāsā viya koṭṭhāsā. Nibbānaṃ nippadesato gahitanti sopādisesanirupādisesarāgakkhayādiasaṅkhatādivacanīyabhāvena bhinnaṃ nippadesato gahitaṃ. Atthato hi ekāva asaṅkhatā dhātūti.
我來幫您直譯這段巴利文: 2.色品 列舉釋 現今應分別無記色,而不能以某時分際來分別。因為不能以心生來確立色的時分際,因有非心生,且心生有多心生性,且某些生色心於某處不生,故無確立,且除二表色外的色非與心俱有,且不合以入住來確立色的時分際,因無如廣大無量禪的入住色,且不合以所造色,因彼等不以俱生等緣轉起,亦不合以大種,因某些大種離某些所造色而轉起,且有非同時者。因不能說"何時地界生時,彼時眼處",因為作為耳等所依的地及心等所生地與眼處不俱。如是于耳處等亦應配合。 表色、積集等與大種非同時亦不能說"彼時有"。且一時生起轉起多千聚,色無如無色法的二聚俱有。且一聚轉起時,另一滅,另一生,故無記色不能以任何方式作時分際而分別。但能以一等方法以無因等自性分別,故為如是分別,先顯示心生品中未分別的無記,因離時分際,無記唯由自性說示,說示一分后不合作結集,且攝一切已分別未分別而說"何法無記?善...乃至...無為界。此法無記"。因顯示未分別應分別,知應分別而生欲。此中異熟唯作無記已分別故不應分別,無為界因無差別。但此中應分別因應差別且未分別者,分別說"此中何為一切色"等。此是此處聖典配合。 "顯示方法"此中下取即為方法顯示。彼于異熟作已了知故於唯作無記舍。或顯示應說欲界等性的唯作無記,彼作已取欲界等說故舍。"二十五色"即聖典所說十處及十五細色,或積集相續為一及心所依。"九十六"即眼等十法七種,溫生等三八法,溫心生二種聲。以聚性轉起色色說為"色分"因為色聚分性。"分"即部分、支分義。或"分"為身,其部分發等為分,如其他支分亦為分。"無為完全取"即以有餘依無餘依、貪盡等、無為等所說性而分別完全取。因義即唯一無為界。
584.Sabbanti sakalaṃ cakkavāḷaṃ. Parimaṇḍalaṃ parimaṇḍalasaṇṭhānaṃ, parikkhepato chattiṃsa satasahassāni dasa ceva sahassāni aḍḍhacatutthāni ca yojanasatāni hontīti attho. Ettha ca vaṭṭaṃ 『『parimaṇḍala』』nti vuttaṃ. Cattāri nahutānīti cattālīsa sahassāni. Nagavhayāti nagāti avhātabbā nagasaddanāmāti attho.
Devadānavādīnaṃ tigāvutādisarīravasena mahantāni pātubhūtāni. Tatthāyaṃ vacanattho – bhūtāni jātāni nibbattāni mahantāni mahābhūtānīti. Anekacchariyadassanena anekābhūtavisesadassanavasena ca māyākāro mahanto bhūtoti mahābhūto. Yakkhādayo jātivaseneva mahantā bhūtāti mahābhūtā. Niruḷho vā ayaṃ mahābhūtasaddo tesu daṭṭhabbo. Pathaviyādayo pana mahābhūtā viya mahābhūtā. Bhūtasaddassa ubhayaliṅgattā napuṃsakatā katā. Mahāparihāratoti ettha vacanatthaṃ vadanto āha 『『mahantehi bhūtāni, mahāparihārānivā bhūtānī』』ti. Tattha pacchimatthe purimapade uttarapadassa parihārasaddassa lopaṃ katvā 『『mahābhūtānī』』ti vuccanti.
Accimatoti aggissa. Koṭisatasahassaṃ ekaṃ koṭisatasahassekaṃ. Cakkavāḷanti taṃ sabbaṃ āṇākkhettavasena ekaṃ katvā voharanti. Vilīyati khārodakena. Vikīratīti viddhaṃsati. Upādinnakesu vikāraṃ dassento 『『patthaddho』』tiādimāha. Kaṭṭhamukhena vāti vā-saddo upamattho. Yathā kaṭṭhamukhasappena daṭṭho patthaddho hoti, evaṃ pathavīdhātuppakopena so kāyo kaṭṭhamukheva hoti, kaṭṭhamukhamukhagato viya patthaddho hotīti attho. Atha vā vā-saddo evasaddassatthe. 『『Pathavīdhātuppakopenā』』ti etassa ca parato āharitvā veditabbo. Tatrāyamattho – 『『kaṭṭhamukhena daṭṭhopi kāyo pathavīdhātuppakopeneva patthaddho hoti, tasmā pathavīdhātuyā aviyutto so kāyo sabbadā kaṭṭhamukhamukhagato viya hotī』』ti. Atha vā aniyamattho vā-saddo. Tatrāyamattho – 『『kaṭṭhamukhena daṭṭho kāyo patthaddho hoti vā na vā hoti mantāgadavasena, pathavīdhātuppakopena pana mantāgadarahito so kāyo kaṭṭhamukhamukhagato viya hoti ekantapatthaddho』』ti. Pūtiyoti kuthito. Mahāvikārāni bhūtānīti mahāvikārāni jātāni, vijjamānānīti vā attho. Ettha ca purimapade uttarapadassa vikārasaddassa lopaṃ katvā 『『mahābhūtānī』』ti vuttāni.
Pathavītiādinā sabbalokassa pākaṭānipi vipallāsaṃ muñcitvā yathāsabhāvato pariggayhamānāni mahantena vāyāmena vinā na pariggayhantīti pākaṭānipi duviññeyyasabhāvattā 『『mahantānī』』ti vuccanti. Tāni hi suviññeyyāni amahantānīti gahetvā ṭhito tesaṃ duppariggahitataṃ disvā 『『aho mahantāni etānī』』ti pajānāti. Upādāyāti etena viññāyamānā pacchimakālakiriyā pavattīti katvā 『『pavattarūpa』』nti vuttaṃ. Evañhi 『『upādāyā』』ti etena paṭiccasamuppannatā vuttā hotīti. Atha vā upādāyati nissayatīti upādāyaṃ, upādāyameva rūpaṃ upādāyarūpaṃ, aññanissayassa ekantanissitassa rūpassetaṃ adhivacanaṃ. Taṃ pana na sattassa, nāpi vedanādino tadabhāvepi bhāvatoti dassetuṃ 『『catunnaṃ mahābhūtāna』』ntiādimāha. Bhavati hi nissayarūpānaṃ sāmibhāvoti.
Tividharūpasaṅgahavaṇṇanā
我來幫您直譯這段巴利文: 584. "一切"即整個輪圍。"圓形"即圓形狀態,圍繞三百三十六萬又一萬零三百五十由旬義。此中圓說為"圓形"。"四那由他"即四萬。"名為山"即應稱為山,有山聲名義。 天、阿修羅等以三伽浮他等身而大顯現。此中此語義 - 已生已起大者為大種。以見多種稀有、以見多種有之殊勝,幻師大而有為大種。夜叉等唯以生性為大而有為大種。或此大種聲于彼等應見為固定。但地等如大種故為大種。因有聲兩性故作中性。"大護持"此中說語義說"大而有,或大護持而有"。此中后義前分刪後分護持聲而說"大種"。 "有焰"即火的。"一億萬"即一個一億萬。"輪圍"即彼一切以命令界而為一而稱。被鹹水融化。"散"即破壞。顯示所執受中變異說"僵硬"等。"以木口或"中"或"為喻義。如被木口蛇咬而僵硬,如是以地界激動彼身如木口,如入木口口而僵硬義。或"或"字義為"即"。應知"以地界激動"此於後取。此中此義 - "身雖被木口咬亦以地界激動而僵硬,故彼身不離地界常如入木口口"。或"或"為不定義。此中此義 - "被木口咬身或以咒藥力僵硬或不僵硬,但以地界激動無咒藥彼身如入木口口必定僵硬"。"腐"即沸騰。"大變異而有"即大變異已生,或現有義。此中前分刪後分變異聲而說"大種"。 以"地"等雖對一切世間顯著,離顛倒如性攝受不離大精進不能攝受,故雖顯著因難知自性說"大"。因為執取彼等為易知非大者,見彼等難攝受而了知"啊此等為大"。"取"以此了知后時作用轉起故說"轉起色"。如是以"取"說緣起性。或取即依止為取,取即色為取色,此為他依一向所依色的稱謂。但彼非屬有情,亦非受等,無彼亦有,為顯示此說"四大種"等。因為有所依色的主性。 三種色攝釋;
- Pakiṇṇakadukesu ajjhattikadukaṃ muñcitvā añño sabbadukehi tikavasena yojanaṃ gacchanto natthi, viññattiduko ca yojanaṃ na gacchatīti sabbadukayogīsu ādibhūtaṃ ajjhattikadukameva gahetvā sesehi sabbadukehi yojetvā tikā vuttā. Sakkā hi etena nayena aññesampi dukānaṃ dukantarehi labbhamānā tikayojanā viññātunti.
Catubbidhādirūpasaṅgahavaṇṇanā
- Catukkesu ekantacittasamuṭṭhānassa viññattidvayabhāvato viññattidukādīhi samānagatiko cittasamuṭṭhānadukoti tena saha upādādukassa yojanāya labbhamānopi catukko na vutto, tathā sanidassanadukādīnaṃ tena tassa ca oḷārikadūradukehi yojanāya labbhamānā na vuttā, dhammānaṃ vā sabhāvakiccāni bodhetabbākārañca yāthāvato jānantena bhagavatā tena aññesaṃ tassa ca aññehi yojanā na katāti kiṃ ettha kāraṇapariyesanāya, addhā sā yojanā na kātabbā, yato bhagavatā na katāti veditabbā. Aññe pana pakiṇṇakadukā aññehi pakiṇṇakadukehi yojetuṃ yuttā, tehi yojitā eva. Vatthudukādīsu pana sotasamphassārammaṇadukādayo vajjetvā aññehi ārammaṇabāhirāyatanādilabbhamānadukehi upādinnakadukassa upādinnupādāniyadukassa ca yojanāya catukkā labbhanti, cittasamuṭṭhānadukassa ca sabbārammaṇabāhirāyatanādilabbhamānadukehi. Avasesehi pana tesaṃ aññesañca sabbavatthudukādīhi yojanāya na labbhantīti veditabbā.
Uddesavaṇṇanā niṭṭhitā.
Rūpavibhatti
Ekakaniddesavaṇṇanā
以下是巴利文的完整直譯成簡體中文: 585. 在雜項雙法中,除了內在雙法之外,沒有其他雙法可以與三法相結合,而且表示雙法也不能與三法結合。因此,在所有雙法結合中,以內在雙法為首,與其他所有雙法相結合而說明三法。通過這種方法,其他雙法與其他雙法之間可能形成的三法結合也可以理解。 四種等起色的分類解釋 586. 在四法中,由於表示雙法等是完全由心所生的,所以心生雙法與它們性質相同。因此,雖然它可以與所取雙法結合形成四法,但沒有提及。同樣,可見雙法等與它以及粗細遠近雙法的結合也沒有提及。或者說,世尊完全瞭解諸法的自性、作用和應該闡明的形式,因此他沒有將它與其他法或其他法與它相結合。在這裡何必尋求原因呢?應當知道,既然世尊沒有這樣做,那肯定不應該這樣結合。但是其他雜項雙法可以與其他雜項雙法結合,它們確實是這樣結合的。在基礎雙法等中,除了耳觸所緣雙法等之外,其他與所緣、外處等相關的雙法可以與已執取雙法和已執取能執取雙法結合形成四法,心生雙法也可以與一切所緣、外處等相關的雙法結合。但是應當知道,它們和其他法與其餘所有基礎雙法等結合是不可能的。 概說解釋完畢。 色的分類 一法解釋
- Avijjamānavibhāgassa vibhāgābhāvadassanameva niddeso nicchayakaraṇato, tasmā 『『sabbaṃ rūpaṃ na hetumevā』』tiādinā vibhāgābhāvāvadhāraṇena eva-saddena niddesaṃ karoti. Hetuhetūti mūlahetu, hetupaccayahetūti vā ayamattho. Mahābhūtā hetūti ayamevattho mahābhūtā paccayoti etenapi vuttoti. Hetupaccayasaddānaṃ samānatthattā paccayo eva hetu paccayahetu. Yo ca rūpakkhandhassa hetu, so eva tassa paññāpanāya hetūti vutto tadabhāve abhāvato. Atītānāgatapaccuppannānaṃ kammasamādānānaṃ ṭhānaso hetuso vipākanti ettha vijjamānesupi aññesu paccayesu iṭṭhāniṭṭhavipākaniyāmakattā uttamaṃ padhānaṃ kusalākusalaṃ gatiupadhikaālapayogasampattivipattiṭṭhānanipphāditaṃ iṭṭhāniṭṭhārammaṇañca kammamiva padhānattā 『『hetū』』ti vuttanti iminā adhippāyena kammārammaṇāni 『『uttamahetū』』ti vuttāni. Vakkhati ca 『『gatiupadhikālapayogā vipākassa ṭhānaṃ, kammaṃ hetū』』ti. Idha pana kammamiva uttamattā ārammaṇampi hetuvacanaṃ arahatīti 『『uttamahetū』』ti vuttaṃ. Saṅkhārānanti puññābhisaṅkhārādīnaṃ avijjā sādhāraṇapaccayattā 『『hetū』』ti vuttā. Pharatīti gacchati pāpuṇāti. Paṭikkhepaniddesoti idaṃ mātikāya āgatapaṭikkhepavasena vuttaṃ. Idha pana mātikāya na hetupadādisaṅgahitatā ca rūpassa vuttā taṃtaṃsabhāvattā, avadhāritatā ca anaññasabhāvato.
Rūpīduke rūpīpadameva idha 『『rūpa』』nti vuttaṃ. Tena rūpīrūpapadānaṃ ekatthatā siddhā hoti ruppanalakkhaṇayuttasseva rūpīrūpabhāvato. Uppannaṃ chahi viññāṇehi viññeyyanti arūpato vidhuraṃ rūpassa sabhāvaṃ dasseti. Na hi arūpaṃ uppannaṃ chahi viññāṇehi viññeyyaṃ yathā rūpaṃ, tena rūpaṃ uppannaṃ chahi viññāṇehi viññeyyaṃ, na arūpanti arūpato nivattetvā rūpe eva etaṃ sabhāvaṃ niyameti, na rūpaṃ etasmiṃ sabhāve. Atthi hi rūpaṃ atītānāgataṃ yaṃ uppannaṃ chahi viññāṇehi viññeyyasabhāvaṃ na hotīti. Etameva ca niyamaṃ puna evasaddena niyameti 『『yathāvutto niyamo rūpe atthi eva, arūpe viya na natthī』』ti. Atha vā sabbaṃ rūpanti bhūtupādāyarūpaṃ kālabhedaṃ anāmasitvā 『『sabba』』nti vuttaṃ, taṃ sabbaṃ arūpehi samānaviññeyyasabhāvaṃ atītānāgataṃ nivattetuṃ uppannanti etena viseseti, taṃ uppannaṃ sabbaṃ rūpaṃ chahi viññāṇehi viññeyyamevāti attho.
Nanu evaṃ rūpāyatanassapi sotaviññāṇādīhi viññeyyatā āpajjatīti? Nāpajjati rūpaṃ sabbaṃ sampiṇḍetvā ekantalakkhaṇadassanavasena ekībhāvena gahetvā arūpato vidhurassa chahi viññāṇehi viññeyyasabhāvassa dassanato. Paccuppannarūpameva chahi viññāṇehi viññeyyanti etasmiṃ pana niyame 『『sabbaṃ rūpa』』nti etthāyaṃ viññeyyabhāvaniyamo na vutto, atha kho paccuppannanti sabbarūpassa ekantalakkhaṇaniyamo dassito na siyā. Pāḷiyañca viññeyyamevāti eva-kāro vutto, na uppannamevāti. Tasmā uppannasseva manoviññeyyaniyamāpatti natthīti kiṃ sotapatitattena, tasmā vuttanayenattho yojetabbo.
- 對於不存在的分類,僅僅是展示分類的不存在來作出決定。因此,通過"一切色非唯因"等語句,明確顯示分類的不存在,他使用"eva"一詞來進行說明。"因與因"意指根本因,或者說是因果之因。"大界為因"也是同樣的意思,大界是因。由於因和因果詞義相同,所以因果即是因。凡是色蘊的因,也就是其說明的因,在其不存在時即不存在。 對於過去、未來、現在的業的受持,從處和因而言其果報。在已存在的其他因中,由於決定可意與不可意的果報,最上的主導是善與不善的趨向、依處、時節、作用的成就與失敗,以及可意不可意的所緣。因此說"因",意在說明業的所緣如同最上因。後文將說:"趨向、依處、時節、作用是果報的處,業為因。"在此,由於業猶如最上,所緣也值得稱為因,故說"最上因"。"行"是指福德等思行,由於無明是其共同因,故說"因"。"遍滿"意為前往、獲得。"遮遣說明"是根據論綱中的遮遣而說。在此,論綱未包含因等於色,因為色具有自身本質,且由於不同本質而被確定。 在色雙法中,此處"色"一詞僅指色法。因此,色與色法詞的同一性已得到證明,因為色法具有破壞的特徵。"由六識所了知"顯示色的本質區別于無色。確實,無色不像色那樣能被六識了知。因此,色是由六識了知的,而無色不是。確實有些色,雖是過去未來,但不具備被六識了知的本質。他再次用"eva"一詞確 這一點:"如前所述的規定在色中確實存在,在無色中則不然。"或者說"一切色"指包括根本色和所依色,不論時間差異。用"一切"一詞,他區分了這一點:所有已生起的色,與無色不同,都是可了知的,意即所有已生起的色都可被六識了知。 難道色處也不會被耳識等了知嗎?不會,因為綜合所有色,通過單一特徵的觀察,以統一方式把握,顯示了區別于無色、可被六識了知的本質。僅指現在色可被六識了知。在此規定中,"一切色"並未說明可了知性的規定,而是顯示了所有色的單一特徵規定。在經文中,"可了知"一詞已被使用,而非僅指"已生起"。因此,對於已生起者,並不存在意識可了知的規定,所以不必在意是否觸及耳根。因此,應按照已說明的方式來理解其意義。
Kathaṃvidhanti guṇehi kathaṃ saṇṭhitaṃ. Ñāṇameva ñāṇavatthu. Samānajātikānaṃ saṅgaho, samānajātiyā vā saṅgaho sajātisaṅgaho. Sañjāyanti etthāti sañjāti, sañjātiyā saṅgaho sañjātisaṅgaho, sañjātidesena saṅgahoti attho. Aññamaññopakāravasena avippayogena ca samādhidese jātā sammāsatiādayo samādhikkhandhe saṅgahitā. Yattha ca satiādisahāyavato samādhissa attano kiccakaraṇaṃ, so cittuppādo samādhideso. Sammāsaṅkappassa ca appanābhāvato paṭivedhasadisaṃ kiccanti samānena paṭivedhakiccena diṭṭhisaṅkappā paññakkhandhe saṅgahitā.
Rūpavibhattiekakaniddesavaṇṇanā niṭṭhitā.
Dukaniddeso
Upādābhājanīyakathāvaṇṇanā
- Apparajakkhādisattasamūhadassanaṃ buddhacakkhu, chasu asādhāraṇañāṇesu indriyaparopariyattañāṇaṃ daṭṭhabbaṃ. Sabbasaṅkhatāsaṅkhatadassanaṃ samantacakkhu. 『『Dukkhaṃ pariññeyyaṃ pariññāta』』nti (saṃ. ni.
以下是巴利文的完整直譯: "怎樣的"是指以何種功德所成就的。智慧本身就是智慧的基礎。同類的集合,或者說與同類的集合稱為同生集合。生起的處所稱為生起,與生起的集合稱為生起集合,意思是與生起處所的集合。正念等由於相互資助和不相離而在定處生起,故被包含在定蘊中。而念等作為助伴的定能完成自身作用的心生起,那就是定處。由於正思維沒有安止,其作用與通達相似,所以見和思維以相同的通達作用被包含在慧蘊中。 色分別一法解釋完畢。 雙法解釋 所取分別論釋 596. 佛眼是見到少塵等眾生的集合,應當理解為六種不共智中的根上下智。一切智眼是見到一切有為法和無為法。"苦應當遍知,已遍知"等。
5.1081; mahāva. 15) evamādinā ākārena pavattaṃ ñāṇadassanaṃ ñāṇacakkhu, tampi purimadvayamiva kāmāvacaraṃ. Catusaccadhammadassanaṃ dhammacakkhu. Upatthambhabhūtā catusamuṭṭhānikarūpasantatiyo sambhārā. Saha sambhārehi sasambhāraṃ, sambhāravantaṃ. Sambhavoti āpodhātumeva sambhavasambhūtamāha. Saṇṭhānanti vaṇṇāyatanameva parimaṇḍalādisaṇṭhānabhūtaṃ. Tesaṃ pana visuṃ vacanaṃ tathābhūtānaṃ atathābhūtānañca āpodhātuvaṇṇāyatanānaṃ yathāvutte maṃsapiṇḍe vijjamānattā. Cuddasasambhāro hi maṃsapiṇḍo. Sambhavassa catudhātunissitehi saha vuttassa dhātuttayanissitatā yojetabbā. Āpodhātuvaṇṇāyatanānameva vā sambhavasaṇṭhānābhāvā visuṃ vuttāti catudhātunissitatā ca na virujjhati. Yaṃ maṃsapiṇḍaṃ setādinā sañjānanto na pasādacakkhuṃ sañjānāti, patthiṇṇatādivisesaṃ vattukāmo 『『pathavīpi atthī』』tiādi vuttampi vadati.
Sarīrasaṇṭhānuppattidesabhūteti etena avasesaṃ kaṇhamaṇḍalaṃ paṭikkhipati. Snehamiva sattakkhipaṭalāni byāpetvā ṭhitāheva attano nissayabhūtāhi catūhi dhātūhi katūpakāraṃ taṃnissitehi eva āyuvaṇṇādīhi anupālitaparivāritaṃ tisantatirūpasamuṭṭhāpakehi utucittāhārehi upatthambhiyamānaṃ tiṭṭhati. Sattakkhipaṭalānaṃ byāpanavacanena ca anekakalāpagatabhāvaṃ cakkhussa dasseti. Pamāṇato ūkāsiramattanti ūkāsiramatte padese pavattanato vuttaṃ. Rūpāni manupassatīti ma-kāro padasandhikaro. Atha vā manūti macco. Upakārabhūtehi saṅgahito. Pariyāyenāti catunnaṃ pasādo tesu ekassa dvinnañcātipi vattuṃ yutto samānadhanānaṃ dhanaṃ viyāti etena pariyāyena. Sarīraṃ rūpakkhandho eva. Paṭighaṭṭanameva nighaṃso paṭighaṭṭanānighaṃso. Rūpābhimukhabhāvena cakkhuviññāṇassa nissayabhāvāpattisaṅkhāto paṭighaṭṭanato jāto vā nighaṃso paṭighaṭṭanānighaṃso.
Parikappavacanaṃ 『『sace āpāthaṃ āgaccheyyā』』ti hetukiriyaṃ, 『『passeyyā』』ti phalakiriyañca parikappetvā tena parikappena vacanaṃ. Ettha ca hetukiriyā anekattā avuttāpi viññāyatīti daṭṭhabbā. 『『Passe vā』』ti iminā vacanena tīsupi kālesu cakkhuviññāṇassa nissayabhāvaṃ anupagacchantaṃ cakkhuṃ saṅgaṇhāti. Dassane pariṇāyakabhāvo dassanapariṇāyakaṭṭho. Yathā hi issaro 『『idañcidañca karothā』』ti vadanto tasmiṃ tasmiṃ kicce sapurise pariṇāyati pavattayati, evamidampi cakkhusamphassādīnaṃ nissayabhāvena te dhamme dassanakicce āṇāpentaṃ viya pariṇāyatīti cakkhūti vuccati. Cakkhatīti hi cakkhu, yathāvuttena nayena ācikkhati pariṇāyatīti attho. Atha vā samavisamāni rūpāni cakkhati ācikkhati, pakāsetīti vā cakkhu. Sañjāyanti etthāti sañjāti. Ke sañjāyanti? Phassādīni . Tathā samosaraṇaṃ. Cakkhusamphassādīnaṃ attano tikkhamandabhāvānupavattanena indaṭṭhaṃ kāretīti. Niccaṃ dhuvaṃ attāti gahitassapi lujjanapalujjanaṭṭhena. Vaḷañjanti pavisanti etenāti vaḷañjanaṃ, taṃdvārikānaṃ phassādīnaṃ vaḷañjanaṭṭhena.
- Pubbe vutto parikappo eva vikappanattho. Ghaṭṭayamānamevāti pasādassa abhimukhabhāvavisesaṃ gacchantameva.
以下是巴利文的完整直譯: 如"苦應當遍知,已遍知"等這樣的形式運作的智見稱為智眼,它也像前兩種一樣屬於欲界。見到四聖諦之法稱為法眼。支撐作用的四種等起色相續稱為資具。與資具一起稱為有資具的,具有資具的。生起指的就是水界的生起和已生起。形狀指的就是作為圓形等形狀的色處。對它們的分別說明是因為在所說的肉團中存在著作為如是和非如是的水界和色處。因為肉團有十四種資具。應當理解生起與四界所依一起說時是依於三界的。或者說水界和色處因為沒有生起和形狀而分別說明,這與依於四界並不矛盾。當認知肉團是白色等時不認知凈眼,想要說明堅硬等特質而說"地界也存在"等已說之事。 "身體形狀生起處所"通過這個排除其餘的黑圓。如同油脂遍滿七眼膜而住,由作為自身所依的四界作成助益,由依於它們的壽命、顏色等維護圍繞,由能生起三相續色的時節、心、食而支撐而住。通過說明遍滿七眼膜也顯示眼有多種聚集。說"量如虱頭"是因為在如虱頭大小的處所運作。"看見諸色"中的"ma"字是連線詞。或者"manu"是指人。被有助益者所攝。"依次"是說四種凈色中一個或兩個都可以說,就像共同財產的財產一樣,以這種次第。身體就是色蘊。碰觸就是撞擊,稱為碰觸撞擊。或者由於對向色而成為眼識的所依性質這種碰觸而生的撞擊稱為碰觸撞擊。 假設語是假設"如果進入境界"這個因的動作和"會見"這個果的動作而說的假設語。這裡應當理解因的動作雖然未說但可以了知是多種的。通過"或見"這個說法包含了在三時中都不成為眼識所依的眼。在見中起引導作用是見的引導義。就像主人說"做這個那個"而引導僕人們做各種工作一樣,這個也是通過作為眼觸等的所依而引導那些法在見的作用中,好像在發號施令,所以稱為眼。因為"看見"就是眼,意思是按照所說的方式指示引導。或者說因為觀察宣示平坦不平坦的色而稱為眼。生起之處稱為生起處。什麼生起?觸等生起。同樣會合。通過隨順自己的銳鈍性而使諸根的作用得以實現。雖然被執取為常、恒、我,但以毀壞破壞義。通過它進入稱為通路,以作為那些以它為門的觸等的通路義。 597. 先前所說的假設就是分別的意思。"正在撞擊"就是正在趨向凈色的特殊對向性。
- Rūpaṃ ārabbha cakkhusamphassādīnaṃ uppattivacaneneva tesaṃ taṃdvārikānaṃ aññesañca rūpaṃ ārabbha uppatti vuttā hoti. Yathā ca tesaṃ rūpaṃ paccayo hoti, tena paccayena uppatti vuttā hotīti adhippāyena 『『iminā』』tiādimāha. Tattha cakkhupasādavatthukānaṃ phassādīnanti iminā vacanena tadālambanarūpārammaṇatāya taṃsadisānaṃ manodhātuādīnañca purejātapaccayena uppatti dassitāti daṭṭhabbā. Yattha pana viseso atthi, taṃ dassetuṃ 『『cakkhudvārajavanavīthipariyāpannāna』』ntiādimāha. Tāni hi rūpaṃ garuṃ katvā pavattamānassādanābhinandanabhūtāni taṃsampayuttāni ca ārammaṇādhipatiārammaṇūpanissayehi uppajjanti, aññāni ārammaṇapurejātenevāti evaṃ 『『ārabbhā』』ti vacanaṃ ārammaṇapaccayato aññapaccayabhāvassapi dīpakaṃ, ārammaṇavacanaṃ ārammaṇapaccayabhāvassevāti ayametesaṃ viseso.
以下是巴利文的完整直譯: 599. 通過說明緣於色而生起眼觸等,也就說明了以它為門的那些法和其他法緣於色而生起。正如它們以色為緣,以那個緣而生起,基於這個意思而說"以此"等。其中,說"以眼凈色為所依的觸等"這句話,應當理解為顯示了以彼所緣色為所緣性而與之相似的意界等通過前生緣而生起。爲了顯示其中的差別,他說"眼門速行路所攝"等。因為這些是對色作為重要所緣而運作的享受歡喜,以及與之相應的法,是通過所緣增上和所緣依止而生起,其他的則僅通過所緣前生而已。如此,"緣于"這個詞也表明了除了所緣緣外的其他緣的狀態,而"所緣"這個詞僅表明所緣緣的狀態,這就是它們的差別。
600.Suṇātīti sotaviññāṇassa nissayabhāvena suṇāti. Jivhāsaddena viññāyamānā kiriyā sāyananti katvā 『『sāyanaṭṭhenā』』ti āha. Kucchitānaṃ dukkhasampayuttaphassādīnaṃ āyoti kāyo, dukkhadukkhavipariṇāmadukkhānaṃ vā. Kāyāyatanassa byāpitāya cakkhupasāde kāyapasādabhāvopi atthi, tena cakkhupasādassa anuviddhattā no byāpitā ca na siyā, vuttā ca sā. Tasmā cakkhupasādassa phoṭṭhabbāvabhāsanaṃ kāyapasādassa ca rūpāvabhāsanaṃ āpannanti lakkhaṇasammissataṃ codeti. Cakkhukāyānaṃ aññanissayattā kalāpantaragatatāya 『『aññassa aññattha abhāvato』』ti āha. Rūparasādinidassanaṃ samānanissayānañca aññamaññasabhāvānupagamena aññamaññasmiṃ abhāvo, ko pana vādo asamānanissayānanti dassetuṃ vuttaṃ.
Rūpābhighātāraho ca so bhūtappasādo cāti rūpābhighātārahabhūtappasādo. Evaṃlakkhaṇaṃ cakkhu. Rūpābhighātoti ca rūpe, rūpassa vā abhighātoti attho. Paripuṇṇāparipuṇṇāyatanattabhāvanibbattakassa kammassa nidānabhūtā kāmataṇhā rūpataṇhā ca tadāyatanikabhavapatthanābhāvato daṭṭhukāmatādivohāraṃ arahatīti dutiyo nayo sabbattha vutto. Tattha daṭṭhukāmatānidānaṃ kammaṃ samuṭṭhānametesanti daṭṭhukāmatānidānakammasamuṭṭhānāni, evaṃvidhānaṃ bhūtānaṃ pasādalakkhaṇaṃ cakkhu, evaṃvidho vā bhūtappasādo daṭṭhukāmatāni…pe… pasādo. Evaṃlakkhaṇaṃ cakkhu. Rūpesu puggalassa vā viññāṇassa vā āviñchanarasaṃ.
Kāyo sabbesanti ko ettha viseso, nanu tejādiadhikānañca bhūtānaṃ pasādā sabbesaṃyevāti? Saccametaṃ, idaṃ pana 『『sabbesa』』nti vacanaṃ 『『samānāna』』nti imamatthaṃ dīpeti anuvattamānassa ekadesādhikabhāvassa nivāraṇavasena vuttattā. Tejādīnanti padīpasaṅkhātassa tejassa obhāsena vāyussa saddena pathaviyā gandhena kheḷasaṅkhātassa udakassa rasenāti purimavāde pacchimavāde ca yathāyogaṃ taṃtaṃbhūtaguṇehi anuggayhabhāvato rūpādiggahaṇe upakaritabbatoti attho. Rūpādīnaṃ adhikabhāvadassanatoti aggimhi rūpassa pabhassarassa vāyumhi saddassa sabhāvena suyyamānassa pathaviyā surabhiādino gandhassa āpe ca rasassa madhurassa visesayuttānaṃ dassanato 『『rūpādayo tesaṃ guṇā』』ti paṭhamavādī āha. Tasseva ca 『『iccheyyāmā』』tiādinā uttaramāha. Imināvupāyena dutiyavādissapi niggaho hotīti.
以下是巴利文的完整直譯: 600. "聽"是通過作為耳識的所依而聽。由舌表示的動作被理解為嚐嚐,因此說"以嘗味義"。身是不善的、與苦相應的觸等的處所,或者是苦苦和變易苦的處所。由於身處的遍滿性,在眼凈色中也有身凈色的存在,因此眼凈色被貫穿而非不遍滿,這也已經說明。因此,質疑眼凈色顯現觸和身凈色顯現色這種特性的混雜。由於眼和身依于不同所依,屬於不同聚集,所以說"一個在另一處不存在"。爲了顯示色、味等的顯現和共同所依也以不趣入彼此的自性而在彼此中不存在,更不用說不共同所依的了。 適合於色撞擊,而且它是界凈色,所以是適合於色撞擊的界凈色。這是眼的特相。色的撞擊是指在色上,或者是色的撞擊的意思。能產生完整或不完整處所自體的業的因——欲愛和色愛,因為是趣向那些處所的有的欲求,所以值得稱為想要看等,這第二種解釋方法在所有處都說到。其中,想要看的欲求為因的業是它們的等起,所以稱為想要看的欲求為因的業所等起,這樣的界的凈色特相是眼,或者這樣的界凈色是想要看的欲求...等...凈色。這是眼的特相。在諸色中牽引有情或識是它的作用。 身是一切的,這有什麼差別?難道火等較多的界的凈色不也是一切的嗎?這是真的,但這裡說"一切"是爲了表明"相同"的意思,因為是爲了避免隨順的一部分增多而說的。"火等"是指以燈火所稱的火的光明、風的聲音、地的香、唾液所稱的水的味,在前說和后說中,按照適當,是說由於不被各自界的功德所攝持,所以在把握色等時需要被幫助的意思。"顯示色等的增多"是指在火中色的光明、在風中自然可聞的聲音、在地中香的芳香等、在水中味的甜美等具有特殊性的顯示,所以第一說者說"色等是它們的功德"。而且他以"我們想要"等來回答。以這個方法也能夠駁斥第二說者。
Atha vā rūpādivisesaguṇehi tejaākāsapathavīāpavāyūhi cakkhādīni katānīti vadantassa kaṇādassa vādaṃ tatiyaṃ uddharitvā taṃ niggahetuṃ 『『athāpi vadeyyu』』ntiādi vuttanti daṭṭhabbaṃ. Āsave upalabbhamānopi gandho pathaviyā āposaṃyuttāya kappāsato visadisāyāti na kappāsagandhassa adhikabhāvāpattīti ce? Na, anabhibhūtattā. Āsavehi udakasaṃyuttā pathavī udakena abhibhūtā, na kappāsapathavīti tassāyeva adhikena gandhena bhavitabbanti. Uṇhodakasaññutto ca aggi upalabbhanīyo mahantoti katvā tassa phasso viya vaṇṇopi pabhassaro upalabbhitabboti uṇhodakavaṇṇato agginā anabhisambandhassa sītudakassa vaṇṇo parihāyetha. Tasmāti etassubhayassa abhāvā. Tadabhāvena hi rūpādīnaṃ tejādivisesaguṇatā nivattitā, taṃnivattanena 『『tejādīnaṃ guṇehi rūpādīhi anuggayhabhāvato』』ti idaṃ kāraṇaṃ nivattitanti. Evaṃ paramparāya ubhayābhāvo visesakappanappahānassa kāraṇaṃ hotīti āha 『『tasmā pahāyetheta』』ntiādi. Ekakalāpepi rūparasādayo visadisā, ko pana vādo nānākalāpe cakkhādayo bhūtavisesābhāvepīti dassetuṃ rūparasādinidassanaṃ vuttaṃ.
Yadi bhūtaviseso natthi, kiṃ pana cakkhādivisesassa kāraṇanti taṃ dassetuṃ 『『yaṃ aññamaññassā』』tiādimāha. Ekampi kammaṃ pañcāyatanikattabhāvapatthanānipphannaṃ cakkhādīnaṃ visesahetuttā 『『aññamaññassa asādhāraṇa』』nti ca 『『kammaviseso』』ti ca vuttanti daṭṭhabbaṃ. Na hi taṃ yena visesena cakkhussa paccayo, teneva sotassa hoti indriyantarābhāvappattito. 『『Paṭisandhikkhaṇe mahaggatā ekā cetanā kaṭattārūpānaṃ kammapaccayena paccayo』』ti (paṭṭhā. 2.
以下是巴利文的完整直譯: 或者,應當理解說"又若他們說"等是爲了駁斥迦那陀所說的第三種主張,即說眼等是由具有色等特殊功德的火、虛空、地、水、風所造成的。若說在酒中可得的香雖然是與水相應的地的香,但與棉花不同,所以不會導致棉花的香增多?不是的,因為沒有被壓制。被酒水相應的地被水壓制,而棉花的地性沒有被壓制,所以正是它應當有較多的香。與熱水相應的火被認為是可感知的大量存在,所以像它的觸一樣,它的顏色也應當是明亮可感知的,這樣的話,與火沒有關聯的冷水的顏色就應當減弱。"因此"是因為這兩者都不存在。因為它們不存在,所以色等作為火等的特殊功德這一點被排除,由於排除這點,"因為不被火等的功德所攝持"這個理由也被排除。如此,通過連續關係,兩者都不存在成為放棄特殊假設的原因,所以說"因此應當捨棄"等。即使在同一聚中色、味等也是不同的,更不用說在不同聚中的眼等,即使沒有界的差異,爲了顯示這一點而舉出色、味等的例子。 如果沒有界的差異,那麼什麼是眼等差異的原因?爲了顯示這一點而說"彼此的"等。應當理解,即使是一個業,因為是欲求五處自體而成就的,是眼等差異的原因,所以說"彼此不共"和"業的差異"。因為它以作為眼的緣的那種特殊性而不是耳的緣,否則就會導致沒有根的差異。"在結生剎那,一個廣大心所思以業緣作為已作業色的緣"。;
12.78) vacanena paṭisandhikkhaṇe vijjamānānaṃ sabbesaṃ kaṭattārūpānaṃ ekā cetanā kammapaccayo hotīti viññāyati. Nānācetanāya hi tadā indriyuppattiyaṃ sati parittena ca mahaggatena ca kammunā nibbattitaṃ kaṭattārūpaṃ āpajjeyyāti na cekā paṭisandhi anekakammanibbattā hotīti siddhamekena kammena anekindriyuppatti hotīti. Anallīno nissayo etassāti anallīnanissayo, rūpasaddasaṅkhāto visayo. Gandharasānaṃ nissayā ghānajivhānissaye allīyantīti te nissayavasena allīnā, phoṭṭhabbaṃ sayaṃ kāyanissayaallīnaṃ bhūtattayattā. Dūre…pe… sampatto eva nāma paṭighaṭṭananighaṃsajanakatoti adhippāyo. Saddo pana dhātuparamparāya vāyu viya āgantvā nissayavasena sotanissaye allīyitvā sotaṃ ghaṭṭetvā vavatthānaṃ gacchanto saṇikaṃ vavatthānaṃ gacchatīti vutto. Evaṃ pana saticittasamuṭṭhānaṃ saddāyatanaṃ sotaviññāṇassa kadācipi ārammaṇapaccayo na siyā. Na hi bahiddhā cittasamuṭṭhānuppatti upapajjatīti.
Cirena suyyeyyāti kasmā etaṃ vuttaṃ, nanu dūre ṭhitehi rajakādisaddā cirena suyyantīti? Na, dūrāsannānaṃ yathāpākaṭe sadde gahaṇavisesato. Yathā hi dūrāsannānaṃ vacanasadde yathā pākaṭībhūte gahaṇavisesato ākāravisesānaṃ aggahaṇaṃ gahaṇañca hoti, evaṃ rajakādisaddepi āsannassa ādito pabhuti yāvāvasānā kamena pākaṭībhūte dūrassa cāvasāne majjhe vā piṇḍavasena pavattipākaṭībhūte nicchayagahaṇānaṃ sotaviññāṇavīthiyā parato pavattānaṃ visesato lahukaṃ suto cirena sutoti abhimāno hoti. So pana saddo yattha uppanno, taṃ nissitova attano vijjamānakkhaṇe sotassa āpāthamāgacchati. Dūre ṭhito pana saddo aññattha paṭighosuppattiyā bhājanādicalanassa ca ayokanto viya ayocalanassa paccayo hotīti daṭṭhabbo. Yathā vā ghaṇṭābhighātānujāni bhūtāni anuravassa nissayabhūtāni ghaṭṭanasabhāvāni, evaṃ ghaṭṭanānujāni yāva sotappasādā uppattivasena āgatāni bhūtāni ghaṭṭanasabhāvānevāti taṃnissito saddo nissayavasena dhātuparamparāya ghaṭṭetvā saṇikaṃ vavatthānaṃ gacchatīti vutto. Asukadisāya nāmāti na paññāyeyya. Kasmā? Sotappadesasseva saddassa gahaṇato.
Visame ajjhāsayo etassāti visamajjhāsayo, ajjhāsayarahitampi cakkhu visamaninnattā visamajjhāsayaṃ viya hotīti 『『visamajjhāsaya』』nti vuttaṃ. Cakkhumato vā puggalassa ajjhāsayavasena cakkhu 『『visamajjhāsaya』』nti vuttaṃ.
Kaṇṇakūpachiddeyeva pavattanato ārammaṇaggahaṇahetuto ca tattheva 『『ajjhāsayaṃ karotī』』ti vuttaṃ. Tassa sotassa sotaviññāṇanissayabhāvena saddasavane. Ajaṭākāsopi vaṭṭatīti etassa aṭṭhakathādhippāyena atthaṃ vadanto 『『antoleṇasmi』』ntiādimāha. Attano adhippāyena vadanto 『『kiṃ etāya dhammatāyā』』tiādimavoca.
Vātūpanissayo gandho gocaro etassāti vātūpanissayagandhagocaraṃ. Ettha ca gandhaggahaṇassa vāto upanissayo, tabbohārena pana gandho 『『vātūpanissayo』』ti vutto. Atha vā vāto eva upanissayo vātūpanissayo. Kassāti? Ghānaviññāṇassa. So sahakārīpaccayantarabhūto etassa atthīti vātūpanissayo, gandho paccayo.
以下是巴利文的完整直譯: 通過"在結生剎那,一個廣大心所思以業緣作為已作業色的緣"這句話,可以理解在結生剎那存在的一切已作業色都以一個思為業緣。因為如果那時根的生起是由不同的思所致,已作業色就會由小和廣大的業而生,而一個結生不是由多個業所生,所以已經證明由一個業能生起多根。其所依不相接觸的稱為不相接觸所依,即色聲等境。香味的所依依于鼻舌所依而接觸,所以它們依所依而接觸,觸自身依于身所依而接觸因為是三界。意思是遠...等...已到達才能產生碰觸撞擊。但聲音則像風一樣通過界的相續而來,依所依而接觸耳所依,撞擊耳根后漸漸達到確定,所以說是慢慢達到確定。但如果是這樣,心所生的聲處就永遠不會成為耳識的所緣緣,因為外在的心所生是不會生起的。 為什麼說"會遲緩聽到"?難道不是遠處的染工等的聲音是遲緩聽到的嗎?不是的,因為遠近聲音根據明顯程度而有把握的差別。就像遠近的語言聲音根據明顯程度而有把握的差別,以致於特殊形態有的把握有的不把握一樣,對於染工等的聲音,近處的從開始到結束逐漸明顯,遠處的在結束或中間整體運作明顯,由於在耳識路之後生起的決定把握的差別,而產生快速聽到和遲緩聽到的觀念。但那個聲音在生起之處,依止於它而在自己存在的剎那進入耳根的範圍。應當理解遠處的聲音通過回聲的生起,成為器皿等運動的因,如同磁石是鐵運動的因。或者如同隨鐘的撞擊而生的界是餘響的所依而有撞擊的自性,同樣隨撞擊而生直至耳凈色由生起而來的界也都具有撞擊的自性,所以依止於它的聲音依所依通過界的相續撞擊后慢慢達到確定。"在某方向"就不會顯現。為什麼?因為只在耳處把握聲音。 有不平等的意向稱為不平等意向,雖然眼根沒有意向,但因為傾向不平等,所以像有不平等意向,因此說"不平等意向"。或者依有眼者的人的意向而說眼根"不平等意向"。 因為只在耳孔中運作,也因為是把握所緣的原因,所以說"在那裡作意向"。那個耳根以作為耳識的所依而聽聞聲音。"無障礙空間也可以",爲了說明這句話的註釋意圖而說"在洞內"等。爲了說明自己的意圖而說"這種法性有什麼用"等。 風是近依,香是境,所以稱為以風為近依而以香為境。這裡風是把握香的近依,但通過對它的表述而說香是"以風為近依"。或者風就是近依稱為風近依。是誰的?是鼻識的。它作為俱有緣等而存在,所以是風近依,香是緣。
Āpo ca sahakārīpaccayantarabhūto kheḷādiko. Tathā pathavī. Gahetabbassa hi phoṭṭhabbassa uppīḷiyamānassa ādhārabhūtā pathavī kāyassa ca phoṭṭhabbena uppīḷiyamānassa nissayabhūtānaṃ ādhārabhūtā sabbadā phoṭṭhabbagahaṇassa upanissayoti. Uppīḷanena pana vinā phoṭṭhabbagahaṇe kāyāyatanassa nissayabhūtā pathavī upanissayoti daṭṭhabbā. Sabbadāpi ca tassā upanissayabhāvo yutto eva.
Pañcavaṇṇānanti vacanaṃ tadādhārānaṃ suttānaṃ nānattadassanatthaṃ. Pañcappakārā pañcavaṇṇā. Ekantatoti idaṃ sabbadā uppīḷanena vinibbhujjituṃ asakkuṇeyyānaṃ kalāpantararūpānaṃ sabbhāvā tesaṃ nivattanatthaṃ vuttaṃ. Na hi tāni ekantena avinibhuttāni kalāpantaragatattāti.
616.Vaṇṇanibhāti rūpāyatanameva niddiṭṭhanti tadeva apekkhitvā 『『sanidassana』』nti napuṃsakaniddeso kato. Tasmāti nippariyāyarūpānaṃ nīlādīnaṃ phusitvā ajānitabbato dīghādīnañca phusitvā jānitabbato na nippariyāyena dīghaṃ rūpāyatanaṃ. Taṃ taṃ nissāyāti dīghādisannivesaṃ bhūtasamudāyaṃ nissāya. Tathā tathā ṭhitanti dīghādisannivesena ṭhitaṃ vaṇṇasamudāyabhūtaṃ rūpāyatanameva dīghādivohārena bhāsitaṃ. Aññamaññaparicchinnaṃ ekasmiṃ itarassa abhāvā. Visayagocarānaṃ viseso anaññatthabhāvo tabbahulacāritā ca cakkhuviññāṇassa.
- Bherisaddādīnañca vāditasaddattā 『『vuttāvasesāna』』nti āha. Amanussavacanena na manussehi aññe pāṇino eva gahitā, atha kho kaṭṭhādayopīti adhippāyena 『『seso sabbopī』』ti āha. Evaṃ santepi vatthuvisesakittanavasena pāḷiyaṃ anāgato tathā kittetabbo ye vā panāti vuttoti adhippāyo.
624.Vissagandhoti virūpo maṃsādigandho. Lambilanti madhurambilaṃ.
- Sañjānanti etenāti sañjānanaṃ, upalakkhaṇaṃ. Sakena sakena kammacittādinā paccayena samuṭṭhitānipi itthiliṅgādīni indriyasahite sarīre uppajjamānāni taṃtadākārāni hutvā uppajjantīti 『『itthindriyaṃ paṭicca samuṭṭhahantī』』ti vuttāni. Itthiliṅgādīsu eva ca adhipatibhāvā etassa indriyatā vuttā, indriyasahite santāne itthiliṅgādiākārarūpapaccayānaṃ aññathā anuppādanato itthiggahaṇassa ca tesaṃ rūpānaṃ paccayabhāvato. Yasmā pana bhāvadasakepi rūpānaṃ itthindriyaṃ na janakaṃ, nāpi anupālakaṃ upatthambhakaṃ vā, na ca aññakalāparūpānaṃ, tasmā taṃ jīvitindriyaṃ viya sakalāparūpānaṃ āhāro viya vā kalāpantararūpānañca indriyaatthiavigatapaccayoti na vuttaṃ. Esa nayo purisindriyepi. Liṅgādiākāresu rūpesu rūpāyatanassa cakkhuviññeyyattā liṅgādīnaṃ cakkhuviññeyyatā vuttā.
633.Ubhayampi…pe… kusalena patiṭṭhātīti sugatiṃ sandhāya vuttanti veditabbaṃ. Duggatiyañhi paṭisandhi akusalenevāti tadā uppajjamāno bhāvopi akusaleneva bhaveyya, paṭisandhiyaṃ viya pavattepīti. Tayidaṃ dvayaṃ yasmā santāne saha na pavattati 『『yassa itthindriyaṃ uppajjati, tassa purisindriyaṃ uppajjatīti? No』』tiādivacanato (yama. 3.indriyayamaka.188), tasmā ubhatobyañjanakassapi ekamevindriyaṃ hotīti vuttaṃ.
- Ekantaṃ kāyaviññattiyaṃ kāyavohārassa pavattidassanatthaṃ 『『kāyena saṃvaro sādhū』』ti (dha. pa. 361; saṃ. ni.
以下是巴利文的完整直譯: 水是作為俱有緣等而存在的,如唾液等。同樣地,地也是如此。因為被把握的觸被壓迫時,地是身的依處,而當身被觸壓迫時,地是所依處的依處,所以一直是把握觸的近依。但是不經過壓迫,地是身處的所依處,應當理解為近依。而且它作為近依的性質是完全合適的。 "五色"這句話是爲了顯示那些依處的經文的差別。五種的、五色。"決定"是爲了排除那些不可能被完全分離的不同聚的色法的存在而說的。因為它們不是完全不可分離的,因為它們屬於不同的聚。 616. 色的明亮是指色處,所以以它為考慮而作了中性詞說明。因此,不能直接接觸藍等無差別色而不了知,但可以接觸並了知長等,所以色處不是直接的長。依止於那個,意思是依止於長等的聚集,依止於界聚。如其所立,意思是依長等的聚集而立的,是色聚的色處,以長等的說法而說。互相限定,在一個中另一個不存在。境和行境的差別是不在其他處,以及眼識的多數執行。 620. 鼓等聲音因為有演奏的聲音,所以說"已說的餘者"。非人語言不是被非人所把握,而是被其他生命把握,意圖是說"其餘的全部"。即便如此,因為在經文中沒有根據特殊事物的描述,所以應當按照那樣描述"或者"已說。 624. 壞香是指不好的如肉等的香。甜是指甜的酸。 632. 由此而了知,是了知的特徵。即使是由各自的業心等因緣所生起的女性徵等,在具有根的身體中生起時,成為那樣的形態而生起,所以說"依女性根生起"。只在女性徵等中有主導地位,所以稱為根,因為在具有根的相續中,女性徵等形態的色法緣不會以其他方式生起,而把握女性徵等的色法是緣的緣故。因為在性別十法中,女性根既不是生產者,也不是維持者或支持者,不是其他聚的色法,所以不像命根是一切聚的食物,或像食物資助其他聚的色法,是根的存在、離去的緣。同樣的道理也適用於男性根。在性徵等形態的色法中,因為色處是眼識所了知的,所以性徵等是眼識所了知的。 633. 兩者...等...以善而安立,應當瞭解是爲了說明善趣。因為在惡趣中結生只有不善,所以當時生起的狀態也應當只有不善,如結生時一樣。因為這兩者不在相續中同時進行,如"生起女性根的人是否生起男性根?否"等語,所以說即使是具有兩種性徵的人也只有一種根。 635. 完全在身表中,爲了顯示身語的運作,說"以身而守護是善的"。
1.116) sādhakasuttaṃ āhaṭaṃ. Bhāvassa gamanaṃ pakāsanaṃ copanaṃ. Thambhanāti vāyodhātuadhikānaṃ bhūtānaṃ thambhanākāro viññattīti attho. Uddhaṅgamavātādayo viya hi yo vātādhiko kalāpo, tattha bhūtānaṃ viññattiākāratā hotīti. Teneva 『『kāyaṃ thambhetvā thaddhaṃ karotīti thambhanā』』ti vāyodhātukiccavasena viññatti vuttā. Tato eva ca 『『vāyodhātuyā ākāro kāyaviññattī』』ti ca vattuṃ vaṭṭati, tathā 『『pathavīdhātuyā vacīviññattī』』ti pathavīdhātuadhikabhūtavikārato.
636.Pabhedagatā vācā evāti tissa phussāti pabhedagatā. Atha vā vacīsaṅkhārehi vitakkavicārehi pariggahitā savanavisayabhāvaṃ anupanītatāya abhinnā tabbhāvaṃ nīyamānā vācā 『『vacībhedo』』ti vuccati. Iriyāpathampi upatthambhentīti yathāpavattaṃ iriyāpathaṃ upatthambhenti. Yathā hi abbokiṇṇe bhavaṅge vattamāne aṅgāni osīdanti paviṭṭhāni viya honti, na evaṃ 『『dvattiṃsa chabbīsā』』ti vuttesu jāgaraṇacittesu vattamānesu. Tesu pana vattamānesu aṅgāni upatthaddhāni yathāpavattiriyāpathabhāveneva pavattantīti. Khīṇāsavānaṃ cuticittanti visesetvā vuttaṃ, 『『kāmāvacarānaṃ pacchimacittassa uppādakkhaṇe yassa cittassa anantarā kāmāvacarānaṃ pacchimacittaṃ uppajjissati, rūpāvacare arūpāvacare pacchimabhavikānaṃ, ye ca rūpāvacaraṃ arūpāvacaraṃ upapajjitvā parinibbāyissanti, tesaṃ cavantānaṃ tesaṃ vacīsaṅkhāro nirujjhissati, no ca tesaṃ kāyasaṅkhāro nirujjhissatī』』ti (yama. 2.saṅkhārayamaka.88) pana vacanato aññesampi cuticittaṃ rūpaṃ na samuṭṭhāpetīti viññāyati. Na hi rūpasamuṭṭhāpakacittassa gabbhagamanādivinibaddhābhāvena kāyasaṅkhārāsamuṭṭhāpanaṃ atthi, na ca yuttaṃ 『『cuto ca cittasamuṭṭhānañcassa pavattatī』』ti, nāpi 『『cuticittaṃ rūpaṃ samuṭṭhāpetī』』ti pāḷi atthīti.
637.Na kassatīti na vilekhiyati. Gatanti viññātaṃ. Asamphuṭṭhaṃ catūhi mahābhūtehīti yasmiṃ kalāpe bhūtānaṃ paricchedo, teheva asamphuṭṭhaṃ. Vijjamānepi hi kalāpantarabhūtānaṃ kalāpantarabhūtasamphuṭṭhabhāve taṃtaṃbhūtavivittatā rūpapariyanto ākāsoti yesaṃ yo paricchedo, tehi so asamphuṭṭhova, aññathā paricchinnabhāvo na siyā tesaṃ bhūtānaṃ byāpitabhāvāpattito. Abyāpitā hi asamphuṭṭhatāti.
- Lahutādīnaṃ aññamaññāvijahanena dubbiññeyyanānattatā vuttāti taṃtaṃvikārādhikarūpehi taṃtaṃnānattappakāsanatthaṃ 『『evaṃ santepī』』tiādimāha. Yathāvuttā ca paccayā taṃtaṃvikārassa visesapaccayabhāvato vuttā, avisesena pana sabbe sabbesaṃ paccayāti.
以下是巴利文的完整直譯: 引用了成就的經文。狀態的執行是顯示、推動。"抑制"是風界主導的界的抑制形態是表達,意思是。就像上升風等一樣,凡是風界主導的聚,在那裡界有表達的形態。因此說"抑制身體使之堅硬是抑制",是依風界的作用而說的表達。由此甚至可以說"風界的形態是身表",同樣"地界的形態是語表",是因為地界主導的變化。 636. 分裂狀態的語言就是它觸及的分裂狀態。或者,被語言製造者即尋伺所把握,因為沒有帶入聽聞境界的範圍,所以不分離,被帶入那種狀態,語言稱為"語言分裂"。他們也支援姿勢,意思是按照原有方式支援姿勢。因為就像在未被攪亂的有分中,肢體好像陷入一樣,但在說"三十二、二十六"的覺醒心存在時不是這樣。但在那些存在時,肢體被支撐,完全按照原有姿勢執行。對於漏盡者的命終心特別說明,"對於欲界的最後心的生起剎那,緊接著將生起欲界最後心的心,在色界無色界最後有的,以及那些生於色界無色界后將般涅槃的,在他們命終時,他們的語言製造將會滅,但他們的身語製造不會滅"。從這句話可以瞭解,對於其他人,命終心不會生起色法。因為生起色法的心與入胎等緊密相連,不可能生起身語製造,也沒有"命終心與心所生的同時進行"或"命終心生起色法"的經文。 637. "不會被刻劃"意思是不會被抹去。"去"意思是已了知。"未被四大界觸"是在那個聚中,界的劃分,正是由那些未被觸及。因為即使存在其他聚的界,在其他聚的界被觸及的情況下,每個界的分離是色的邊際,空是那些劃分,所以它未被觸及,否則這些界就不會有被劃分的狀態,因為會導致它們的擴散。未擴散就是未被觸及。 638. 輕快等彼此排除的難以了知的差異已經說明,爲了顯示各自變化的特殊性,所以說"即便如此"等。已經說明的緣是因為各自變化的特殊緣,但沒有特殊性時,所有緣對所有緣都是如此。
- Ādito cayo ācayo, paṭhamuppatti. Upari cayo upacayo. Pabandho santati. Tattha uddese avuttopi ācayo upacayasaddeneva viññāyatīti 『『yo āyatanānaṃ ācayo punappunaṃ nibbattamānānaṃ, sova rūpassa upacayo』』ti āha. Pāḷiyaṃ pana upa-saddo paṭhamattho upariattho ca hotīti 『『ādicayo upacayo, uparicayo santatī』』ti ayamattho viññāyatīti. Aññathā hi ācayasaṅkhātassa paṭhamuppādassa avuttatā āpajjeyya.
Evanti 『『yo āyatanānaṃ ācayo』』tiādiniddesena kiṃ kathitaṃ hoti? Āyatanena ācayo kathito. Ācayūpacayasantatiyo hi nibbattibhāvena ācayo evāti āyatanehi ācayādīnaṃ pakāsitattā tehi ācayo kathito. Āyatanānaṃ ācayādivacaneneva ācayasabhāvāni uppādadhammāni āyatanānīti ācayena taṃpakatikāni āyatanāni kathitāni. Lakkhaṇañhi uppādo, na rūparūpanti. Tenevādhippāyenāha 『『āyatanameva kathita』』nti. Ācayañhi lakkhaṇaṃ kathayantena taṃlakkhaṇāni āyatanāneva kathitāni hontīti. Evampi kiṃ kathitaṃ hotīti āyatanācayehi ācayāyatanehi ācayameva āyatanameva kathentena uddese niddese ca ācayoti idameva avatvā upacayasantatiyo uddisitvā tesaṃ vibhajanavasena āyatanena ācayakathanādinā kiṃ kathitaṃ hotīti adhippāyo. Ācayoti upacayamāha, upacayoti ca santatiṃ. Tadevubhayaṃ yathākkamaṃ vivaranto 『『nibbatti vaḍḍhi kathitā』』ti āha. Upacayasantatiyo hi atthato ekattā ācayovāti taduddesavibhajanavasena āyatanena ācayakathanādinā nibbattivaḍḍhiākāranānattaṃ ācayassa kathitanti attho. Imamevatthaṃ vibhāvetuṃ 『『atthato hī』』tiādimāha. Yasmā ca ubhayampi etaṃ jātirūpassevādhivacanaṃ, tasmā jātirūpassa lakkhaṇādivisesesu ācayādīsu pavattiādīsu ca ācayādilakkhaṇādiko upacayo, pavattiādilakkhaṇādikā santatīti veditabbāti attho.
643.Pakatiniddesāti phalavipaccanapakatiyā niddesā, jarāya pāpuṇitabbaṃ phalameva vā pakati. Na ca khaṇḍiccādīneva jarāti kalalakālato pabhuti purimarūpānaṃ jarāpattakkhaṇe uppajjamānāni pacchimarūpāni paripakkarūpānurūpāni pariṇatapariṇatāni uppajjantīti anukkamena supariṇatarūpaparipākakāle uppajjamānāni khaṇḍiccādisabhāvāni uppajjanti. Tāni udakādimaggesu tiṇarukkhasaṃbhaggatādayo viya paripākagatamaggasaṅkhātesu paripakkarūpesu uppannāni jarāya gatamaggoicceva vuttāni, na jarāti. Aviññāyamānantarajarā avīcijarā. Maraṇe upanayanarasā.
644.Taṃ patvāti taṃ attano eva khayavayasaṅkhātaṃ sabhāvaṃ patvā rūpaṃ khīyati veti bhijjati. Pothetvā pātitassa dubbalatā parādhīnatā sayanaparāyaṇatā ca hoti, tathā jarābhibhūtassāti pothakasadisī jarā.
645.Kattabbatoti kattabbasabhāvato. Visāṇādīnaṃ taracchakheḷatemitānaṃ pāsāṇānaṃ viya thaddhabhāvābhāvato ahivicchikānaṃ viya savisattābhāvato ca sukhumatā vuttā. Ojālakkhaṇoti ettha aṅgamaṅgānusārino rasassa sāro upatthambhabalakāro bhūtanissito eko viseso ojāti.
Upādābhājanīyakathāvaṇṇanā niṭṭhitā.
Noupādābhājanīyakathāvaṇṇanā
646.Na upādiyatevāti na nissayati eva, kintu nissayati ca nissīyati cāti attho.
以下是巴利文的完整直譯: 641. 最初的積集是積集,即最初生起。向上的積集是增長。相續是相續。其中,雖然在總說中沒有說到積集,但由增長這個詞就可以瞭解,所以說"處的積集是再再生起的,那就是色的增長"。但在經文中,字首"upa-"有最初和向上的意思,所以可以理解"最初積集是增長,向上積集是相續"這個意思。否則,就會導致沒有說明稱為積集的最初生起。 "怎樣",以"處的積集"等的解釋說了什麼?以處說明了積集。因為積集、增長、相續以生起的狀態就是積集,由於以處顯示了積集等,所以由它們說明了積集。由處的積集等說明,就說明了具有積集自性的生起法的處,由積集說明了以它為自性的處。因為生起是特相,不是色的色。正是基於這個意思而說"只說明瞭處"。因為說明積集特相的,就是說明了具有那個特相的處。這樣還說明了什麼?意思是說明處的積集、積集的處、只說明積集、只說明處,在總說和別說中不只說這個積集,而是列舉增長和相續,通過它們的分別,以處說明積集等說明了什麼?積集是說增長,增長是說相續。解釋這兩者的次序而說"說明了生起和增長"。因為增長和相續在意義上是一致的就是積集,所以通過那個總說的分別,以處說明積集等,說明了生起增長等形態的積集的意思。爲了顯示這個意思而說"在意義上"等。因為這兩者都是生色的同義語,所以應當理解在生色的特相等差別中,積集等是在運作等中,增長有積集等特相等,相續有運作等特相等。 643. "自性的說明"是說明果報成熟的自性,或者說老是所要達到的果就是自性。老不只是白髮等,因為從羯羅羅時開始,在前色到達老的剎那生起的后色,依照成熟色而生起成熟變化的色,所以在逐漸完全成熟色的成熟時生起白髮等的自性。它們像在水路等中的草木收穫等一樣,在稱為成熟道路的成熟色中生起,只說是老的道路,不是老。不可知間隔的老是無間老。作用是導向死亡。 644. "達到它"是色達到它自己的稱為壞滅的自性而壞滅消失破壞。被打擊倒下的有虛弱性、依賴他人性和傾向於臥床,同樣被老所征服的也是如此,所以老像打擊者。 645. "可做性"是從可做的自性。因為像被熊唾液浸泡的石頭一樣沒有堅硬性,像蛇蝎一樣沒有有毒性,所以說柔軟性。"以滋養為特相",這裡滋養是依界而存在的一種特質,是遍及各肢體的味的精華,能產生支援力。 所依品釋義完成 非所依品釋義 646. "不執取"正是不依止,而是依止和被依止的意思。
647.Purimā panāti pañcavidhasaṅgahe pathavīdhātuāpodhātutejodhātuvāyodhātūnaṃ purimuddesavasena vuttaṃ. Phoṭṭhabbāyatananiddese vā vuttānaṃ pathavīdhātuādīnaṃ purimā uddese vuttā āpodhātūti adhippāyo, vuttassa vā phoṭṭhabbāyatanassa atītatāya pacchimatā, anāgatatāya ca āpodhātuyā purimatā vuttāti daṭṭhabbā. Āyūti jīvitindriyaṃ. Kammajatejaṃ usmā. Yaṃ kiñci dhātuṃ…pe… ekappahārena nuppajjatīti ekasmiṃ khaṇe anekāsu pathavīsu āpāthagatāsu tāsu tāsu saha nuppajjati, tathā tejavāyūsu cāti attho. Anekesu ārammaṇesu sannipatitesu ābhujitavasena ārammaṇapasādādhimattatāvasena ca paṭhamaṃ katthaci uppatti dassitā, aññattha ca pana uppatti atthi eva. Sāyaṃ ārammaṇato ārammaṇantarasaṅkanti yena upāyena hoti, tassa vijānanatthaṃ pucchati 『『kathaṃ pana cittassa ārammaṇato saṅkanti hotī』』ti.
- Ayapiṇḍiādīsu pathavīdhātu tādisāya āpodhātuyā anābaddhā santī visareyya, tasmā 『『tāni āpodhātu ābandhitvā baddhāni karotī』』ti vuttaṃ. Yathā hi yuttappamāṇaṃ udakaṃ paṃsucuṇṇāni ābandhitvā mattikāpiṇḍaṃ katvā ṭhapeti, evaṃ ayopiṇḍiādīsupi tadanurūpapaccayehi tattheva uppannā āpodhātu tathā ābandhitvā ṭhapetīti daṭṭhabbā.
Aphusitvā patiṭṭhā hotīti āpodhātuyā aphoṭṭhabbabhāvato vuttaṃ, tathā 『『aphusitvāva ābandhatī』』ti. Na hi yathā phoṭṭhabbadhātūnaṃ phoṭṭhabbabhāvena aññamaññanissayatā, evaṃ phoṭṭhabbāphoṭṭhabbadhātūnaṃ hotīti adhippāyo veditabbo. Avinibbhogavuttīsu hi bhūtesu aññamaññanissayatā aññamaññapaccayabhūtesu na sakkā nivāretuṃ, nāpi sahajātesu avinibbhogatāya ekībhūtesu phusanāphusanāni vicāretuṃ yuttānīti. Na uṇhā hutvā jhāyatīti tejosabhāvataṃyeva paṭikkhipati, na sītattaṃ anujānāti, tejosabhāvapaṭikkhepeneva ca sītattañca paṭikkhittaṃ hoti. Tejo eva hi sītaṃ himapātasamayādīsu sītassa paripācakatādassanato, sītuṇhānañca aññamaññapaṭipakkhabhāvato uṇhena saha na sītaṃ bhūtantaraṃ pavattatīti yujjati. Uṇhakalāpe pana sītassa appavatti sītakalāpe ca uṇhassa dvinnaṃ aññamaññapaṭipakkhattā tejovisesabhāve yujjatīti. Bhāvaññathattanti kharānaṃ guḷādīnaṃ davatā mudutā rasādīnañca davānaṃ kharatā paccayavisesehi omattādhimattapathavīdhātuādikānaṃ uppatti. Lakkhaṇaññathattaṃ kakkhaḷādilakkhaṇavijahanaṃ, taṃ etesaṃ na hoti, omattādhimattatāsaṅkhātaṃ bhāvaññathattaṃyeva hotīti attho.
652.Anupādinnādīnaṃyevāti ekantaanupādinnaekantanacittasamuṭṭhānādīnaṃ niddesesu gahaṇesu gahitāti attho. Yaṃ vā panaññampīti pana vacanena purimānampi nakammassakatattābhāvādikaṃ dīpeti. Tā hi anupādinnādinakammassakatattādivacanānaṃ samānatthattā ekena avattabbatte itarenapi avattabbā siyuṃ, vattabbatte vā vattabbā. Tasmā ekantākammajādīsveva gahetabbattā tā anekantesu na gahitāti daṭṭhabbā.
666.Ekanta…pe… paññāyati tesaṃ vikārattā, anipphannattā pana tassa uppādo na kenaci sakkā vattunti adhippāyo.
Dukaniddesavaṇṇanā niṭṭhitā.
Catukkaniddesavaṇṇanā
以下是巴利文的完整直譯: 647. "前者"是在五種集合中依照地界、水界、火界、風界的前面列舉而說的。或者在觸處的說明中說的地界等的前者,意思是在列舉中說的水界。或者應當理解說,由於已說的觸處是過去的所以是后,由於水界是未來的所以是前。"壽"是命根。業生火是溫暖。"任何界...等...不同時生起"意思是在一個剎那中,在多個地界進入範圍時,不會在那些地方同時生起,同樣在火界和風界中也是如此。在多個所緣集合時,顯示首先在某處由於轉向和所緣凈色的增上性而生起,但在其他處也確實有生起。那個從一個所緣到另一個所緣的轉移以什麼方式發生,爲了了知它而問"心如何從所緣轉移"。 651. 在鐵團等中的地界,如果不被那樣的水界約束,就會散開,所以說"水界約束它們使之結合"。就像適量的水約束塵粉而成為泥團一樣,在鐵團等中也應當理解,由相應的緣在那裡生起的水界也同樣約束而保持。 "不接觸而住立"是因為水界不可觸而說的,同樣"不接觸而約束"也是如此。因為不像可觸界以可觸性互相依止,可觸界和不可觸界不是這樣,這個意思應當瞭解。因為在不相離運作的界中,互相依止、互為緣的關係不能避免,也不應當在俱生而由於不相離而成為一體的情況下考慮接觸不接觸。"不變熱而燃燒"是否定火的自性,不承認冷性,由於否定火的自性,冷性也被否定。因為只有火在下雪時等能夠看到冷的成熟性,而且由於冷熱互相對立,冷與熱不會作為另一界同時運作是合理的。但在熱聚中沒有冷的運作,在冷聚中沒有熱的運作,這在兩者互相對立而為火的特殊性是合理的。"狀態的變異"是堅硬的糖果等變成液體柔軟,液體等的味變成堅硬,是由於特殊緣而生起少量多量的地界等。特相的變異是捨棄堅硬等特相,它們沒有這個,只有稱為少量多量的狀態變異的意思。 652. "只在非執取等"意思是隻在完全非執取、完全非心所生等的說明中被把握。"或者其他的"中的"或者"字表示前面的也不是業所作等。因為它們與非執取等、非業所作等語的意思相同,如果一個不可說,另一個也應當不可說,如果可說則應當可說。所以應當理解它們只應在完全非業生等中把握,而不在非完全中把握。 666. "完全...等...顯現"是因為它們是變化,但由於非完成,所以它的生起不能由任何人說,這是意思。 二法釋義完成 四法釋義
966.Pacchimapadassāti viññātapadassa. Sabbameva hi rūpaṃ viññātanti tassa abhinditabbattā viññātato aññaṃ diṭṭhaṃ sutaṃ mutañca na hotīti pucchaṃ akatvāva vissajjitaṃ. Na hi sakkā viññātato aññaṃ 『『katamaṃ rūpaṃ diṭṭha』』nti pucchitunti adhippāyo. Yathā hi dvīsu uddiṭṭhesu nopādato aññattaṃ sandhāya 『『katamaṃ taṃ rūpaṃ upādā』』ti pucchitaṃ, evaṃ diṭṭhādīsu catūsu uddiṭṭhesu sutādīhi tīhipi aññattaṃ sandhāya 『『katamaṃ taṃ rūpaṃ diṭṭha』』nti pucchitabbaṃ siyā, tadabhāvo na pucchitaṃ, evaṃ sutādīsupīti. Dassanādiggahaṇavisesato pana diṭṭhādīhi aññassa viññātassa sabbhāvato ca catukko vutto.
Pañcakaniddesavaṇṇanā
969.Tejobhāvaṃ gatanti sabhāveneva tejobhāvaṃ pattanti attho. Vuttassapi aññena pakārena saṅgahārahassa saṅgaṇhanaṃ nayakaraṇaṃ idha daṭṭhabbaṃ, tayidaṃ 『『viññāta』』nti catukkapadepi yojetabbaṃ. Phoṭṭhabbassa bhedasabbhāvo aṭṭhake nayo.
Pakiṇṇakakathāvaṇṇanā
975.Natthi nīvaraṇāti vacanena middhassapi nīvaraṇassa pahānaṃ vuttaṃ, na ca rūpaṃ pahātabbaṃ, na ca rūpakāyagelaññaṃ munino natthīti sakkā vattuṃ 『『piṭṭhi me āgilāyati, tamahaṃ āyamissāmī』』ti (ma. ni.
以下是巴利文的完整直譯: 966. "最後詞"是已了知的詞。因為一切色都是已了知的,由於它不應被分割,所以沒有除了已了知以外的所見、所聞、所覺,因此不問就回答了。因為不能問"什麼色是所見",除了已了知以外,這是意思。因為就像在兩個列舉中,關於除了所依以外的差異而問"什麼色是所依"一樣,在所見等四個列舉中,關於與所聞等三者的差異,應當問"什麼色是所見",因為沒有那個所以不問,在所聞等中也是如此。但由於見等把握的差別,和除了所見等以外的已了知的存在,所以說四法。 五法釋義 969. "到達火的狀態"意思是依自性而達到火的狀態。這裡應當理解已說的以其他方式歸納值得歸納的是作法,這也應當適用於"已了知"的四法句中。觸的差別存在是八法的方法。 雜項釋義 975. 以"沒有障礙"這句話說明昏沉這個障礙的斷除,但色法不是應斷的,也不能說牟尼沒有身體的病苦,因為"我背痛了,我要伸展它"。;
2.22) vacanato. Saviññāṇakasaddoti viññāṇena pavattito vacīghosādisaddo. Na hi etāni jāyantīti paripaccamānassa rūpassa paripaccanaṃ jarā , khīyamānassa khayo aniccatāti rūpabhāvamattāni etāni, na sayaṃ sabhāvavantānīti sandhāya vuttaṃ. Tathā jāyamānassa jananaṃ jāti, sā ca rūpabhāvova, na sayaṃ sabhāvavatīti 『『na pana paramatthato jāti jāyatī』』ti vuttaṃ.
Tesaṃ paccayo etissāti tappaccayā, tappaccayāya bhāvo tappaccayabhāvo, tappaccayabhāvena pavatto vohāro tappaccayabhāvavohāro, taṃ labhati. Abhinibbattitadhammakkhaṇasminti abhinibbattiyamānadhammakkhaṇasminti adhippāyo. Na hi tadā te dhammā na jāyantīti jāyamānabhāvova jātīti yuttā tassā kammādisamuṭṭhānatā taṃnibbattatā ca, na pana tadā te dhammā jīyanti khīyanti ca, tasmā na tesaṃ te jīraṇabhijjanabhāvā cittādisamuṭṭhānā taṃnibbattā cāti vacanaṃ arahanti. Evamapi upādinna-saddo upetena kammunā ādinnataṃ vadati, na nibbattinti upādinnapākabhedānaṃ upādinnatā tesaṃ vattabbāti ce? Na, ādinna-saddassa nibbattivācakattā. Upetena nibbattañhi upādinnanti paccayānubhāvakkhaṇañca nibbattiñca gahetvāva pavatto ayaṃ vohāro tadā abhāvā jarāmaraṇe na pavattatīti. Paṭiccasamuppannānaṃ dhammānaṃ jarāmaraṇattā tesaṃ uppāde sati jarāmaraṇaṃ hoti, asati na hoti. Na hi ajātaṃ paripaccati bhijjati vā, tasmā jātipaccayataṃ sandhāya 『『jarāmaraṇaṃ paṭiccasamuppanna』』nti vuttaṃ.
Nissayapaṭibaddhavuttitoti jāyamānaparipaccamānabhijjamānānaṃ jāyamānādibhāvamattattā jāyamānādinissayapaṭibaddhavuttikā jātiādayoti vuttaṃ hoti. Yadi evaṃ upādāyarūpānañca cakkhāyatanādīnaṃ uppādādisabhāvabhūtā jātiādayo taṃnissitā hontīti bhūtanissitānaṃ tesaṃ lakkhaṇānaṃ upādāyabhāvo viya upādāyarūpanissitānaṃ upādāyupādāyabhāvo āpajjatīti ce? Na, bhūtapaṭibaddhaupādāyarūpalakkhaṇānañca bhūtapaṭibaddhabhāvassa avinivattanato. Apica ekakalāpapariyāpannānaṃ rūpānaṃ saheva uppādādippavattito ekassa kalāpassa uppādādayo ekekāva hontīti yathā ekekassa kalāpassa jīvitindriyaṃ kalāpānupālakaṃ 『『upādāyarūpa』』nti vuccati, evaṃ kalāpuppādādisabhāvā jātiādayo 『『upādāyarūpāni』』cceva vuccanti. Evaṃ vikāraparicchedarūpāni ca yojetabbāni.
以下是巴利文的完整直譯: 2.22. 因為有"有識之聲",即被識發出的語音等聲音。說"這些不生"是指對於正在成熟的色的成熟是老,正在消失的消失是無常,這些只是色的狀態,不是自身有自性。同樣,對於正在生的生起是生,而且那只是色的狀態,不是自身有自性,所以說"但從勝義諦來說生不生"。 "它們的緣是這個"所以是那個緣,那個緣的狀態是那個緣的狀態,以那個緣的狀態執行的言說是那個緣狀態的言說,獲得那個。"在生起法的剎那"意思是在正在生起法的剎那。因為那時這些法不是不生,所以生的狀態正是生,它適合有業等生起性和被那個生起性,但那時這些法不老不滅,所以不適合說它們的老化破壞狀態是心等所生和被那個生起。即便如此,如果說執取詞說明被已到的業所執取,不是生起,所以應當說執取和異熟的差別的執取性?不是的,因為執取詞表示生起。因為執取是由已到而生起,這個言說包含了緣的力量的剎那和生起而執行,由於那時不存在,所以不執行于老死。因為是緣生法的老死,在它們生起時有老死,不生起時沒有。因為未生的不會成熟也不會破壞,所以關於以生為緣而說"老死是緣生"。 "依止相關的運作"是說,因為正在生、正在成熟、正在破壞的只是正在生等的狀態,所以生等是依止正在生等相關的運作。如果這樣,那麼所依色即眼處等的生等,作為生起等自性的是依止它們,所以依止界的那些特相是所依性,同樣依止所依色的應成為所依的所依性?不是的,因為依界的所依色特相和依界性是不能轉變的。而且,因為屬於一個聚的色同時有生起等的執行,所以一個聚的生起等只有一個,就像一個聚的命根維持聚而稱為"所依色"一樣,聚的生起等自性的生等也只稱為"所依色"。變化色和限定色也應當這樣理解。
Kammasamuṭṭhānasambandhaṃ utusamuṭṭhānaṃ kammavisesena suvaṇṇadubbaṇṇasusaṇṭhitadussaṇṭhitādivisesaṃ hotīti 『『kammapaccaya』』nti vuttaṃ. Kammavipākānubhavanassa kāraṇabhūtaṃ bāhirautusamuṭṭhānaṃ kammapaccayautusamuṭṭhānaṃ. Kammasahāyo paccayo, kammassa vā sahāyabhūto paccayo kammapaccayo, sova utu kammapaccayautu, so samuṭṭhānaṃ etassāti kammapaccayautusamuṭṭhānanti vacanattho. Sīte uṇhe vā kismiñci utumhi samāgate tato suddhaṭṭhakaṃ uppajjati, tassa so utu samuṭṭhānaṃ. Dutiyassa suddhaṭṭhakassa utusamuṭṭhānikapaṭibandhakassa so eva purimo utu paccayo. Tatiyaṃ pana suddhaṭṭhakaṃ purimautusahāyena utunā nibbattattā pubbe vuttanayeneva 『『utupaccayautusamuṭṭhāna』』nti vuttaṃ. Evamayaṃ purimo utu tisso santatiyo ghaṭṭeti, tato paraṃ aññautusamāgame aññasantatittayaṃ, tato ca aññena aññanti evaṃ pavatti daṭṭhabbā. Tadetaṃ sītuṇhānaṃ appabahubhāve taṃsamphassassa acirappavattiyā cirappavattiyā ca veditabbaṃ, anupādinnena dīpanā na santatittayavasena, atha kho meghasamuṭṭhāpakamūlautuvasena pakārantarena daṭṭhabbā, taṃ dassetuṃ 『『utusamuṭṭhāno nāma valāhako』』tiādimāha. Rūparūpānaṃ vikārādimattabhāvato aparinipphannatā vuttā. Tesañhi rūpavikārādibhāvato rūpatāti adhippāyo. Rūpavikārādibhāvato eva pana rūpe sati santi, asati na santīti asaṅkhatabhāvanivāraṇatthaṃ parinipphannatā vuttāti.
Rūpakaṇḍavaṇṇanā niṭṭhitā.
- Nikkhepakaṇḍaṃ
Tikanikkhepakathāvaṇṇanā
985.Sabbesanti cittuppādavasena rūpāsaṅkhatavasena ca bhinnānaṃ sabbesaṃ phassādicakkhādipadabhājananayena vitthārito. Tattha pana asaṅkhatassa bhedābhāvato asaṅkhatā dhātūtveva padabhājanaṃ daṭṭhabbaṃ. Yevāpanakānaṃ pana sukhumupādāyarūpassa ca indriyavikāraparicchedalakkhaṇarūpupatthambhakabhāvarahitassa hadayavatthussa paduddhārena idha niddesānarahattā niddeso na katoti daṭṭhabbo. Na hi tathāgatassa dhammesu ācariyamuṭṭhi atthīti. Nikkhipitvāti vitthāradesanaṃ ṭhapetvā, apanetvāti attho, vitthāradesanaṃ antogadhaṃ katvāti vā. Gāthāttho nidāne vutto eva.
Mūlavasena paccayabhāvo hetupaccayattho. Pabhavati etasmāti pabhavo, so eva 『『janako』』ti visesito. Samuṭṭhāti etenāti samuṭṭhānaṃ, tassa visesanaṃ nibbattakanti. Sabbāni vā etāni pariyāyavacanāni. Atthavasenāti kasmā vuttaṃ, nanu kusalamūlānaṃ hetubhāvato dhammavasenāti yuttanti? Saccametaṃ, alobhādīnaṃ pana tiṇṇaṃ samānassa mūlaṭṭhassa vasena dassitataṃ sandhāya 『『atthavasenā』』ti vuttaṃ. Iminā dhammoti bhāvo, atthoti dhammakiccaṃ adhippetanti viññāyati. 『『Alobho nidānaṃ kammānaṃ samudayāyā』』tiādivacanato (a. ni.
以下是巴利文的完整直譯: 由業生起相關的時節生起,因為特殊的業而有美色、丑色、形狀好、形狀差等的差別,所以說"業緣"。作為感受業異熟的原因的外在時節生起是業緣時節生起。業的伴隨緣,或者是作為業的伴隨的緣是業緣,那個時節就是業緣時節,它是這個的生起,所以稱為業緣時節生起,這是詞義。當任何冷或熱的時節到來時,從那裡生起純八法,那個時節是它的生起。對於第二個純八法,與時節生起相關的,那個前面的時節是緣。但第三個純八法,因為是由前面時節的伴隨時節所生,所以按照前面說的方式稱為"時節緣時節生起"。這樣這個前面的時節引發三個相續,此後在其他時節到來時有其他三個相續,從那裡又由其他有其他,應當這樣理解執行。這在冷熱的少多情況下,應當依其觸的短時執行和長時執行而了知,以非執取來說明不是依三相續,而是應當依能生云的根本時節以另一種方式來理解,爲了顯示這點而說"時節生起即是云"等。說色的色等是變化等的狀態所以是非完成。因為它們是色的變化等的狀態所以是色性,這是意思。但正是因為是色的變化等的狀態,所以在色存在時存在,在不存在時不存在,爲了避免無為法的狀態而說完成性。 色品釋義完畢。 攝品 三法攝義釋 985. "一切"是依心生起和色無為而有差別的一切,以觸等眼等的詞義分析的方式詳說。但其中因為無為沒有差別,所以應當看到只有無為界的詞義分析。但是應當理解沒有作隨得的、微細所依色的、沒有根、變化、限定、特相色支援性的心所依處的詞的列舉,因為這裡不適合說明。因為如來的法中沒有師拳。"捨棄"是放置詳細說明,意思是除去,或者是包含詳細說明。偈頌的意思在序言中已經說過。 以根本的方式作為緣是因緣的意思。從這裡生起所以是生起,那個就被特別說明為"能生"。由此生起所以是等起,它的特徵是能生。或者這些都是同義語。為什麼說"依意義",難道不是因為善根是因所以應該說"依法"嗎?這是真的,但是關於無貪等三個相同的根本地位的顯示,所以說"依意義"。由此可知,法是狀態,意義是指法的作用。從"無貪是諸業生起的因"等語;
3.34) tāni kusalamūlāni samuṭṭhānaṃ etassātipi taṃsamuṭṭhānaṃ. Taṃ pana tehi samuṭṭhitaṃ hotīti 『『alobhādīhi samuṭṭhita』』nti āha. Te kusalamūlataṃsampayuttā samuṭṭhānaṃ etassātipi attho sambhavati. Ettha pana cetanaṃ ṭhapetvā aññe 『『taṃsampayuttā』』ti samuṭṭhānabhāve vattabbā. Tattha mūlehi attano paccayato kusale pariyādiyati, khandhehi sabhāvato , kammehi aññassa nibbattanakiccato. Mūlehi ca kusalānaṃ anavajjatāya hetuṃ dasseti, khandhehi taṃsampayogakataṃ anavajjasabhāvaṃ, kammehi sukhavipākataṃ. Mūlehi vā nidānasampattiyā ādikalyāṇataṃ, khandhehi sabhāvasampattiyā majjhekalyāṇataṃ, kammehi nibbattisampattiyā pariyosānakalyāṇataṃ.
986.Taṃ…pe… uddhaṃ akusalaṃ nāma natthīti kasmā vuttaṃ, nanu vicikicchuddhaccasahagatamoho atthīti? Saccametaṃ, tena pana vinā taṃsampayuttatā natthīti taṃsampayuttesu gahitesu moho gahito evāti katvā 『『tato uddhaṃ natthī』』ti vuttaṃ aññattha abhāvā. Ekasmiṃ ṭhitaṃ ekaṭṭhaṃ, sahajabhāvena ekaṭṭhaṃ sahajekaṭṭhaṃ. Pahātabbanti pahānaṃ, pahānabhāvena ekaṭṭhaṃ pahānekaṭṭhaṃ. Yena hi yaṃ saha pahātabbaṃ, tena taṃ ekasmiṃ puggale ṭhitaṃ hoti, ekasmiṃ samucchinne asamucchinne ca itarassa samucchinnatāya asamucchinnatāya ca vasena aññamaññāvirahitato.
987.Tīṇi lakkhaṇānīti aniccadukkhaanattatā. Nāmakasiṇasattapaññattiyo tisso paññattiyo. Paramatthe amuñcitvā vohariyamānā vihāramañcādikā upādāpaññatti sattapaññattiggahaṇena gahitāti veditabbā, etāni ca lakkhaṇādīni heṭṭhā dvīsu kaṇḍesu viññattiādīni viya na vuttāni, na ca sabhāvadhammāti katvā na labbhantīti vuttāni. Na hi koci sabhāvo kusalattikāsaṅgahitoti vattuṃ yuttanti.
988.Sukhabhūmīti kāmāvacarādayopi yujjanti. Sukhasahagatā hi kāmāvacarādibhūmi sukhabhūmi. Kāmāvacarādibhūmīti ca kāmāvacarāditāya dhammā eva vuccantīti kāmāvacarādicittuppādesūti atthato viññāyati. Evañca katvā 『『sukhabhūmiya』』nti vatvā tassā eva vibhāgadassanatthaṃ 『『kāmāvacare』』tiādi vuttaṃ. Bhūmi-saddo ca abhidhamme kāmāvacarādīsu niruḷhoti 『『catūsu bhūmīsu kusala』』ntiādīsu (dha. sa. 1384) aññabhūmiggahaṇaṃ na hotīti. Pāḷito cāti 『『visiṭṭhānaṃ pākāti vipākā』』tiādivacanatthavibhāvanena pāḷito. 『『Vipakkabhāvamāpannānaṃ arūpadhammānametaṃ adhivacana』』ntiādinā bhāsitatthavibhāvanena atthato ca. Nāmaparicchedādīhi tikadukānaṃ vavatthānadassanena vā pāḷito, tadatthaviññāpanena atthato.
991.Sāliphalanti sālipākamāha.
994.Amhākaṃ mātulattheroti puggalārammaṇassapi upādānassa upādānakkhandhā eva paccayo, na lokuttarā, ko pana vādo khandhārammaṇassa. Tenāha 『『aggahitānī』』ti.
- Yathā upādānehi aggahetabbā anupādāniyā, evaṃ saṃkilesehi aggahetabbā asaṃkilesikāti katvā 『『asaṃ…pe… eseva nayo』』ti āha.
以下是巴利文的完整直譯: 3.34. 這些善根是它的等起,所以是那等起。但那是由它們等起,所以說"由無貪等等起"。它們是善根及其相應法是它的等起,這個意思也可以成立。這裡除了思以外,其他的"那些相應法"應當說是等起性。其中由根顯示自己的緣而在善中完全,由蘊顯示自性,由業顯示生起他法的作用。由根顯示善法無過失的因,由蘊顯示與它相應所作的無過失自性,由業顯示樂報。或者由根因圓滿而顯示初善,由蘊自性圓滿而顯示中善,由業生起圓滿而顯示后善。 986. 為什麼說"此…等…上無不善"?難道沒有疑和掉舉相應的癡嗎?這是真的,但是沒有那個就沒有相應性,所以在把握相應法時就已經把握了癡,因此說"此上無有",因為在其他處沒有。住在一處是一處,以俱生性一處是俱生一處。應斷是斷,以斷的狀態一處是斷一處。因為凡是與什麼一起應斷的,那就與它在一個人中住,在一個斷或未斷時,由於另一個的斷或未斷的狀態而互不分離。 987. "三個特相"是無常、苦、無我。名遍處、有情施設是三種施設。應當理解,不離勝義而言說的精舍、床等所依施設是以有情施設的把握而把握。這些特相等如同前面兩品中的表等一樣沒有說明,也不是因為是實法而說不得到。因為沒有任何實法適合說是包含在善三法中。 988. "樂地"包括欲界等也合適。因為與樂俱的欲界等地是樂地。欲界等地即是說欲界等性的法,所以從意義上理解為欲界等心生起。這樣說了"樂地"后,爲了顯示它的分類而說"在欲界"等。地這個詞在論中固定用於欲界等,所以在"四地中的善"等處不把握其他地。"從經文和"是從"殊勝的成熟是異熟"等語詞義的解釋,從經文。由"這是達到成熟狀態的無色法的代名詞"等所說義的解釋,從意義。或者由名的確定等顯示三法二法的區分,從經文,由理解那個意義,從意義。 991. "稻穀果"說的是稻穀的成熟。 994. "我們的舅舅長老"說有情所緣的執取也只是執取蘊的緣,不是出世間法,何況蘊所緣。所以說"不執取"。 998. 就像不應被執取而是非執取,同樣不應被煩惱所執而是非煩惱,所以說"非煩惱...等...就是這個方法"。
- Diṭṭhiyā gahito attā na vijjati. Yesu pana vipallatthagāho, te upādānakkhandhāva vijjanti. Tasmā yasmiṃ avijjamānaniccādivipariyāsākāragahaṇaṃ atthi, sova upādānakkhandhapañcakasaṅkhāto kāyo. Tattha niccādiākārassa avijjamānatādassanatthaṃ ruppanādisabhāvasseva ca vijjamānatādassanatthaṃ vijjamāno kāyoti visesetvā vutto, lokuttarā pana na kadāci avijjamānākārena gayhantīti na idaṃ visesanaṃ arahanti. Sakkāye diṭṭhi, satī vā kāye diṭṭhi sakkāyadiṭṭhi. Attanā gahitākārassa avijjamānatāya sayameva satī, na tāya gahito attā attaniyaṃ vāti attho. Ayaṃ panattho sambhavatīti katvā vutto, purimo eva pana padhāno. Dutiye hi diṭṭhiyā vatthu avisesitaṃ hoti. Kāyoti hi khandhapañcake vuccamāne lokuttarāpanayanaṃ natthi. Na hi lokuttaresu kāya-saddo na vattati. Kāyapassaddhiādīsu hi lokuttaresu kāya-saddopi lokuttarakkhandhavācakoti. Sīlenāti suddhiyā ahetubhūtena sīlena. Gahitasamādānanti uppāditaparāmāsova. So hi samādiyanti etena kukkurasīlavatādīnīti 『『samādāna』』nti vutto. Tattha avītikkamanīyatāya sīlaṃ, bhattivasena satataṃ caritabbatāya vataṃ daṭṭhabbaṃ.
以下是巴利文的完整直譯: 1006. 被見所執取的我是不存在的。但是在那些顛倒執取中,只有執取蘊是存在的。因此,在哪裡有不存在的常等顛倒行相的執取,那個就是稱為五執取蘊的身。在那裡,爲了顯示常等行相的不存在性,和只有變壞等自性的存在性,特別說是存在的身,但是出世間法從來不以不存在的行相被執取,所以不適合這個特徵。有身見,或者在身中的見是有身見。因為所執取的我的行相不存在,所以是自己存在,不是被它所執取的我或我所,這是意思。這個意思是可能的所以這樣說,但是前面的才是主要的。因為在第二種解釋中,見的所緣沒有特別說明。因為當說五蘊為身時,沒有除去出世間法。因為在出世間法中身這個詞也運用。因為在身輕安等出世間法中,身這個詞也表示出世間蘊。"以戒"是以不是清凈因的戒。"所受持"正是所生起的執著。因為由此受持狗戒等,所以說是"受持"。其中,因為不能違犯所以是戒,因為依信仰而應當經常實行所以應當理解是禁。
1007.Idheva tiṭṭhamānassāti imissāyeva indasālaguhāyaṃ tiṭṭhamānassa. Vācuggatakaraṇaṃ uggaho. Atthaparipucchanaṃ paripucchā. Kusalehi saha codanāpariharaṇavasena vinicchayakaraṇaṃ vinicchayo. Bahūnaṃ nānappakārānaṃ sakkāyadiṭṭhīnaṃ avihatattā tā janenti, tāhi janitāti vā puthujjanā. Avighātameva vā jana-saddo vadati. Puthu satthārānaṃ mukhullokikāti ettha puthū janā etesanti puthujjanāti vacanattho. Puthu…pe… avuṭṭhitāti ettha janetabbā, jāyanti vā etthāti janā, gatiyo. Puthū janā etesanti puthujjanā. Ito pare jāyanti etehīti janā, abhisaṅkhārādayo. Te etesaṃ puthū vijjantīti puthujjanā. Abhisaṅkharaṇādiattho eva vā jana-saddo daṭṭhabbo. Rāgaggiādayo santāpā. Te eva sabbepi vā kilesā pariḷāhā. Puthu pañcasukāmaguṇesūti ettha jāyatīti jano, 『『rāgo gedho』』ti evamādiko. Puthu jano etesanti puthujjanā. Puthūsu vā janā jātā rattāti evaṃ rāgādiattho eva jana-saddo daṭṭhabbo. Palibuddhāti sambaddhā upaddutā vā. Assutavāti etena andhatā vuttāti 『『andhaputhujjano vutto』』ti āha.
Anayeti avaḍḍhiyaṃ. Sabbattha niruttilakkhaṇena padasiddhi veditabbā. Anekesu ca kappasatasahassesu kataṃ jānanti, pākaṭañca karonti upakāraṃ satijananaāmisapaṭiggahaṇādinā paccekasambuddhā, tatheva dukkhitassa sakkaccaṃ kātabbaṃ karonti. Sammāsambuddho pana asaṅkhyeyyaappameyyesupi kataṃ upakāraṃ maggaphalānaṃ upanissayañca jānāti, pākaṭañca karoti, sīho viya ca javaṃ sabbattha sakkaccameva dhammadesanaṃ karoti. Ariyabhāvoti yehi yogato ariyā vuccanti, te maggaphaladhammā daṭṭhabbā. Ariyakaradhammā aniccadassanādayo, vipassiyamānā vā aniccādayo.
Sotānīti taṇhādiṭṭhikilesaduccaritaavijjāsotāni. 『『Sotānaṃ saṃvaraṃ brūmī』』ti vatvā 『『paññāyete pidhīyare』』ti vacanena sotānaṃ saṃvaro pidahanaṃ samucchedañāṇanti viññāyati. Khantīti adhivāsanā, sā ca tathāpavattā khandhā. Paññāti eke, adoso eva vā. Kāyaduccaritādīnanti dussīlyasaṅkhātānaṃ kāyavacīduccaritānaṃ muṭṭhassaccasaṅkhātassa pamādassa abhijjhādomanassānaṃ pāpakānaṃ akkhantiaññāṇakosajjānañca. Anupekkhā saṅkhārehi avivaṭṭanaṃ, sālayatāti attho. Dhammaṭṭhitiyaṃ paṭiccasamuppāde paṭilomabhāvo sassatucchedagāho, tappaṭicchādakamoho vā. Nibbāne paṭilomabhāvo saṅkhāresu rati, nibbānapaṭicchādako moho vā. Saṅkhāranimittaggāhoti yādisassa kilesassa appahīnattā vipassanā saṅkhāranimittaṃ na muñcati, so kileso daṭṭhabbo. Saṅkhāranimittaggahaṇassa atikkamanaṃ vā pahānaṃ.
以下是巴利文的完整直譯: 1007. "站在這裡的"是站在這個因陀羅娑羅洞中的。背誦是記誦。詢問意義是遍問。與善人一起依勸誡和答辯的方式作決定是決定。因為沒有斷除許多種類的有身見而生起它們,或者被它們所生,所以是凡夫。或者生字只說不斷。"仰視諸多師"中,這些有諸多人所以是凡夫,這是詞義。"諸多...等...未出離"中,應當被生,或者在這裡生起所以是生,即諸趣。這些有諸多人所以是凡夫。從這之後,由這些生起所以是生,即行等。這些有諸多的它們所以是凡夫。或者生字應當理解就是造作等的意思。貪火等是熱惱。它們一切或者一切煩惱是燃燒。"諸多五欲樂"中,生起所以是人,即"貪、染著"等。這些有諸多人所以是凡夫。或者在諸多中生起、染著的人,這樣生字應當理解就是貪等的意思。"被纏縛"是被束縛或被惱害。以"未聞"說明盲目性,所以說"說盲目凡夫"。 "非道"是非利。應當瞭解在一切處依語法特徵而成就詞。辟支佛在許多百千劫中了知所作,也以生起念和接受財物等使所作明顯,同樣對苦人認真地作應作。但是正等覺者了知在無數無量劫中所作的幫助和道果的近依,也使之明顯,而且像獅子的速度一樣在一切處都認真地作法的開示。"聖性"應當理解是由於瑜伽而稱為聖者的那些道果法。成聖之法是無常觀等,或者是被觀察的無常等。 "暴流"是貪、見、煩惱、惡行、無明暴流。說了"我說暴流的防護"后,由"以慧被覆蓋"的語句,可知暴流的防護、覆蓋是斷除智。"忍"是容忍,它也是如此執行的諸蘊。有人說是慧,或者就是無瞋。"身惡行等"是稱為惡戒的身語惡行、稱為失唸的放逸、貪憂惡法、不忍、無知、懈怠。不觀察是不從諸行轉離,意思是有愛著。在法住智中,緣起的逆性是常見斷見的執取,或者是覆蓋它的癡。在涅槃中的逆性是對諸行的喜愛,或者是覆蓋涅槃的癡。"行相的執取"應當理解是由於什麼煩惱未斷而觀不捨離行相,那個煩惱。或者是超越、斷除行相的執取。
Catunnaṃ ariyamaggānaṃ bhāvitattā accantaṃ appavattibhāvena yaṃ pahānanti yojanā veditabbā. Kena pana pahānanti? Ariyamaggehevāti viññāyamāno ayamattho tesaṃ bhāvitattā appavattivacanena. Samudayapakkhikassāti ettha cattāropi maggā catusaccābhisamayāti katvā tehi pahātabbena tena tena samudayena saha pahātabbattā samudayasabhāgattā ca saccavibhaṅge ca sabbakilesānaṃ samudayabhāvassa vuttattā 『『samudayapakkhikā』』ti diṭṭhiādayo vuccanti. Kāyavācācittānaṃ virūpappavattiyā nayanaṃ apayāpanaṃ, kāyaduccaritādīnaṃ vināsanayanaṃ vā vinayo, tesaṃ vā jimhappavattiṃ vicchinditvā ujukanayanaṃ vinayanaṃ. Eseseti eso so eva, atthato anaññoti attho. Tajjāteti atthato taṃsabhāvova. Sappuriso ariyasabhāvo, ariyo ca sappurisabhāvoti attho.
Advayanti dvayatārahitaṃ, vaṇṇameva 『『accī』』ti gahetvā acciṃ vā 『『vaṇṇo evā』』ti tesaṃ ekattaṃ passanto viya yathātakkitaṃ attānaṃ 『『rūpa』』nti, yathādiṭṭhaṃ vā rūpaṃ 『『attā』』ti gahetvā tesaṃ ekattaṃ passanto daṭṭhabbo. Ettha ca 『『rūpaṃ attā』』ti imissā pavattiyā abhāvepi rūpe attaggahaṇaṃ pavattamānaṃ acciyaṃ vaṇṇaggahaṇaṃ viya. Upamāyo ca anaññattādiggahaṇanidassanavaseneva vuttā, na vaṇṇādīnaṃ viya attano vijjamānattassa, attano viya vā vaṇṇādīnaṃ avijjamānattassa dassanatthaṃ.
1008.Sarīranipphattiyāti sarīrapāripūriyā. Nicchetuṃ asakkonto vicinanto kicchatīti vicikicchā. Idappaccayānaṃ bhāvoti jātiādisabhāvameva āha, jātiādīnaṃ vā jarāmaraṇādiuppādanasamatthataṃ. Sā pana jātiādivinimuttā natthīti tesaṃyevādhivacanaṃ hoti 『『idappaccayatā』』ti.
- Idha anāgatakilesā 『『tadekaṭṭhā kilesā』』ti vuccantīti te dassetuṃ 『『imissā ca pāḷiyā』』tiādi āraddhaṃ. Sahajekaṭṭhavasenāti tattha uppannadiṭṭhiyā sahajekaṭṭhavasenāti atthato viññāyati. Taṃsampayuttoti tehi saṃyojanakilesehi sampayuttotipi attho yujjati. Tathā te saṃyojanakilesā samuṭṭhānaṃ etassāti taṃsamuṭṭhānanti vā. Saṃyojanarahitehi ca pana kilesehi sampayuttānaṃ samuṭṭhitānañca sabbhāvato kileseheva yojanā katā.
1011.Saṃyojanādīnaṃ viyāti saṃyojanatadekaṭṭhakilesādīnaṃ yathāvuttānaṃ viya. Tehīti dassanabhāvanāmaggehi. Abhisaṅkhāraviññāṇaṃ kusalākusalaṃ, nāmarūpañca vipākanti katvā 『『kusalādīnampi pahānaṃ anuññāta』』nti āha.
1013.Hetūcevāti 『『pahātabbahetukā』』ti etasmiṃ samāsapade ekadesena samāsapadatthaṃ vadati. Ettha ca purimanayena 『『ime dhammā dassanenapahātabbahetukā』』ti imeyeva dassanenapahātabbahetukā, na ito aññeti ayaṃ niyamo paññāyati, na ime dassanenapahātabbahetukāyevāti. Tasmā imesaṃ dassanenapahātabbahetukabhāvo aniyato vicikicchāsahagatamohassa ahetukattāti purimanayo vivaraṇīyatthavā hoti. Tasmā purimanayena dhammato dassanenapahātabbahetuke nikkhipitvā atthato nikkhipituṃ dutiyanayo vutto.
1029.Mahaggatā vā iddhividhādayo. Appamāṇārammaṇā mahaggatā cetopariyapubbenivāsānāgataṃsañāṇasampayuttā.
以下是巴利文的完整直譯: 應當理解這樣的關係:因為修習四聖道,由於究竟不生起而成為斷除。但是由什麼斷除呢?僅由聖道,這個意思由"它們的修習"和"不生起"這句話而了知。"屬於集諦"中,因為四道都是現觀四諦,所以由於應與它們所斷的各種集而一起斷除,以及與集同性質,而且在諦分別中說明一切煩惱是集性,所以說見等是"屬於集諦"。引導身語心的不正確執行,或者引導身惡行等的毀滅是律,或者切斷它們的邪曲執行而引導正直是調伏。"這個是"即是這個就是那個,意思是實質上無異。"同類"在意義上就是那個性質。善人是聖者性質,聖者也是善人性質,這是意思。 "無二"是沒有二性,就像取色就是"光",或者取光就是"色"而看見它們為一樣,應當理解為取所想像的我為"色",或者取所見的色為"我"而看見它們為一。這裡雖然沒有"色是我"這樣的執行,但在色上生起我執,就像在光上生起色執一樣。譬喻只是爲了顯示無異性等的執取而說,不是爲了顯示像色等一樣我的存在性,或者像我一樣色等的不存在性。 1008. "身體完成"是身體圓滿。不能決定而尋求而苦惱是疑。"此緣的狀態"只是說生等的自性,或者生等產生老死等的能力。但那個離開生等是不存在的,所以"此緣性"是它們的代名詞。 1009. 這裡未來煩惱稱為"與彼一處的煩惱",爲了顯示它們而開始說"此經文"等。"以俱生一處的方式"從意義上理解為以那裡生起的見的俱生一處的方式。"與彼相應"意思也適合為與那些結縛煩惱相應。同樣,那些結縛煩惱是它的等起,所以是"彼等起"。因為有與無結縛的煩惱相應和由它們等起的,所以只用煩惱來解釋。 1011. "如結等"是如前所說的結和與彼一處的煩惱等。"由它們"是由見道和修道。因為行識是善不善,名色是異熟,所以說"允許斷除善等"。 1013. "是因"在"見所斷因"這個複合詞中說明複合詞一部分的意思。這裡按照前面的方法,"這些法是見所斷因"只是這些是見所斷因,不是除此之外的其他,這個限定是明顯的,不是這些只是見所斷因。因此這些的見所斷因性是不確定的,因為疑相應的癡是無因,所以前面的方法成為需要解釋的意思。因此說第二方法是在依法列舉見所斷因后,依義來列舉。 1029. "廣大"是神通等。"無量所緣的廣大"是與他心智、宿住隨念、未來分智相應的。
- Anantare niyuttāni, anantaraphalappayojanāni, anantaraphalakaraṇasīlāni vā ānantarikāni. Tāni pana paṭipakkhena anivāraṇīyaphalattā antarāyarahitānīti 『『anantarāyena phaladāyakānī』』ti vuttaṃ. Anantarāyāni vā ānantarikānīti niruttivasena padasiddhi veditabbā. Ekasmimpīti pi-saddena anekasmimpi āyūhite vattabbamevanatthīti dasseti. Na ca tesaṃ aññamaññapaṭibāhakattaṃ atthi appaṭipakkhattā, appaṭipakkhatā ca samānaphalattā anubalappadānato ca. 『『Natthi hetu natthi paccayo sattānaṃ saṃkilesāyā』』ti (dī. ni. 1.168) evamādiko ahetukavādo. 『『Karoto kho kārayato chindato chedāpayato…pe… karoto na karīyati pāpa』』nti (dī. ni. 1.166) evamādiko akiriyavādo. 『『Natthi dinna』』nti (dī. ni. 1.171; ma. ni. 2.94; 3.91) evamādiko natthikavādo. Etesu purimavādo bandhamokkhānaṃ hetuṃ paṭisedheti, dutiyo kammaṃ, tatiyo vipākanti ayametesaṃ viseso. Tañhīti ahetukādiniyatamicchādiṭṭhiṃ, na pana niyatabhāvaṃ appattaṃ.
這是巴利文的直譯: 1035、相續而生的,相續而結果的目的,或者相續而產生結果的本性為相續性。這些由於對立面不能阻礙其結果,所以是無障礙的,因此說"以無障礙方式結果"。或者無障礙即是相續性,應當理解這是依據詞源學而形成的詞。"即使在一個"中的"即"字表明即使在多個努力中也無須多說。並且它們之間沒有相互排斥,因為沒有對立,沒有對立是因為有相同的果報,也因為有輔助之力。"沒有因,沒有緣導致眾生污染"等這樣的無因論。"作為能作者,能使他作者,能切割者,能使他切割者……作惡時不造作惡業"等這樣的無作論。"沒有佈施"等這樣的虛無論。在這些中,前說否定束縛和解脫的因,第二否定業,第三否定果報,這是它們的區別。"那個"指無因等決定邪見,而不是指尚未達到決定性的。 (註:本段文字中未出現可明確對應現代地名的古代地名)
1039.Paccayaṭṭhenāti maggapaccayasaṅkhātena sampayogavisiṭṭhena paccayabhāvenāti veditabbaṃ. Ettha ca maggaṅgānaṃ ṭhapanaṃ maggapaccayabhāvarahite maggahetuke dassetuṃ, tena maggahetuke asaṅkarato vavatthapeti. Sace pana koci vadeyya 『『ekekaṃ aṅgaṃ ṭhapetvā taṃtaṃsampayuttānaṃ maggahetukabhāvepi 『maggaṅgāni ṭhapetvā』ti idaṃ vacanaṃ yujjatī』』ti. Evañhi sati tatiyanaye viya idhāpi 『『ṭhapetvā』』ti na vattabbaṃ siyā, vuttañcetaṃ, tasmā vuttanayenevattho veditabbo. Maggaṅgāmaggaṅgānañhi sampayuttānaṃ visesadassanattho ayaṃ nayoti. Sesamaggaṅgānaṃ pubbe ṭhapitānanti adhippāyo. Phassādīnañhi purimanayepi maggahetukatā siddhāti.
Sammādiṭṭhiyā dutiyanayepi ṭhapitāya tatiyanaye sahetukabhāvo dassito. Kathaṃ dassito, nanu ariyamaggasamaṅgissa 『『alobho adoso ime dhammā maggahetū』』ti (dha. sa. 1039) avatvā 『『alobho adoso amoho ime dhammā maggahetū』』ti visuṃ sammādiṭṭhiādike maggahetū dassetvā 『『taṃsampayutto…pe… viññāṇakkhandho』』ti (dha. sa. 1039) visuṃ maggahetukānaṃ dassitattā 『『maggahetūsu amoho』』ti (dha. sa. 1039) vuttāya sammādiṭṭhiyā maggahetukatā na dassitā siyā? No na dassitā. Yathā hi tīṇi saṃyojanāni dassetvā 『『tadekaṭṭho lobho doso moho, ime dhammā dassanena pahātabbahetū』』ti (dha. sa. 1017) visuṃ pahātabbahetū niyametvā 『『tadekaṭṭhā ca kilesā』』tiādivacanena (dha. sa. 1017) lobhadosamohā ca aññamaññasahajekaṭṭhā aññamaññasampayuttā saṅkhārakkhandhabhūtā ca dassanenapahātabbahetukāti dassitā honti, evamidhāpi 『『alobhādayo ime dhammā maggahetū』』ti nigamitāpi aññamaññasampayuttasaṅkhārakkhandhabhāvato taṃsampayuttasaṅkhārakkhandhavacanena 『『maggahetukā』』ti dassitā evāti siddhaṃ hoti, sammādiṭṭhiyāpi amohoti vuttāya maggahetukabhāvadassanaṃ. Sace pana yo dutiyanaye maggo ceva hetu cāti vutto, tato aññasseva aññena asādhāraṇena pariyāyena maggahetubhāvaṃ dassetvā taṃsampayogato sammādiṭṭhiyā maggahetukabhāvadassanattho tatiyanayo siyā. 『『Ariyamaggasamaṅgissa alobho adoso ime dhammā maggahetū』』tiādi vattabbaṃ siyā. Yasmā pana 『『maggahetū』』ti iminā aññena sādhāraṇena pariyāyena yesaṃ maggahetubhāvo sambhavati, te sabbe 『『maggahetū』』ti dassetvā taṃsampayuttānaṃ tesaṃ aññesañca maggahetukabhāvadassanattho tatiyanayo, tasmā tattha 『『amoho』』tipi vuttaṃ. Na hi so maggahetu na hotīti. Ime pana tayopi nayā atthavisesavasena nikkhittattā atthato nikkhepā daṭṭhabbā. Atha vā sarūpena vacanaṃ dhammato nikkhepo, atthena atthatoti evampi yojanā sambhavati. Tattha dutiyatatiyanayā sarūpato hetuhetumantudassanavasena dhammato nikkhepo. Paṭhamanayo tathāadassanato atthena ca maggaṅgataṃsampayuttānaṃ hetuhetumantubhāvāvagamanato atthato nikkhepoti.
這是巴利文的直譯: 1039. 所謂"緣的意義",應當理解為以道緣所稱的相應殊勝的緣性。這裡,設立道支是爲了顯示在離開道緣性的道因,由此明確區分道因而不混淆。如果有人說:"捨去每一支,對於與其相應的諸法成為道因時,'捨去道支'這樣的說法是恰當的。"若是這樣,如同第三法,這裡也不應該說"捨去",而這已經說了,因此應當依照所說的方式來理解意義。這個方法是爲了顯示與道支和非道支相應諸法的區別。意思是其他道支在前已設立。因為觸等在前一方法中道因性已成立。 在第二方法中正見已設立,在第三方法中顯示有因性。如何顯示呢?難道對於具足聖道者,沒有說"無貪、無嗔,這些法是道因",而是說"無貪、無嗔、無癡,這些法是道因",分別顯示正見等為道因,說"與其相應的識蘊等",由於分別顯示道因,說"在道因中的無癡",正見的道因性就沒有顯示嗎?不是沒有顯示。就像顯示三結后,說"與此同處的貪、嗔、癡,這些法是見所斷因",分別確定所斷因,通過"與此同處的煩惱"等說法,顯示貪嗔癡互為俱生同處、互相相應,以及作為行蘊而為見所斷因。同樣在這裡,雖然總結說"無貪等這些法是道因",由於是互相相應的行蘊,通過與其相應的行蘊之說而顯示為"道因",因此成立了正見被說為無癡時顯示道因性。如果在第二方法中說是道也是因,顯示與此不同的、不共通的其他方式的道因性,由於與此相應而顯示正見的道因性,這就是第三方法的意義。應當說"對於具足聖道者,無貪、無嗔,這些法是道因"等。然而由於"道因"這個共通的方式,凡是可能成為道因的,都顯示為"道因",爲了顯示與其相應的這些及其他諸法的道因性,這就是第三方法,因此在那裡也說"無癡"。因為它確實不是不成為道因。這三種方法由於依據意義差別而安立,應當視為從意義上安立。或者,依照自相而說是從法上安立,依照意義是從意義上安立,這樣的安排也是可能的。其中,第二、第三方法依據自相顯示因與有因,是從法上安立。第一方法由於不如此顯示,且由於通過意義理解道支與其相應諸法的因與有因性,是從意義上安立。 (註:本段文字中未出現可明確對應現代地名的古代地名)
-
Yasmiṃ sabhāvadhamme ninnapoṇapabbhārabhāvena cittaṃ pavattati, so tassa ārammaṇādhipati veditabbo. Cetopariyañāṇena jānitvā paccavekkhamāno tena paccavekkhamānoti vutto. Etthāpīti etasmimpi aṭṭhakathāvacane, ettha vā paṭṭhāne maggādīni ṭhapetvā aññesaṃ adhipatipaccayabhāvassa avacaneneva paṭikkhepapāḷiyaṃ. Ayamevatthoti attano maggaphalaṃ ṭhapetvāti attho. Vīmaṃsādhipateyyanti padhānena adhipatinā sahajātādhipati nidassito, tayidaṃ nayadassanamattameva hotīti aññopi evaṃpakāro sahajāto maggādhipati nidassito hoti, tasmā vīriyādhipateyyanti ca yojetabbaṃ. Idampi hi atthato vuttamevāti.
-
Attano sabhāvo attabhāvo. Laddhokāsassa kammassa vipāko kappasahassātikkame uppajjati anekakappasahassāyukānaṃ sattānaṃ, kappasahassātikkamepi vā laddhokāsaṃ yaṃ bhavissati, tadapi laddhokāsamevāti attano vipākaṃ sandhāya vuccati. Natthi nāma na hotīti anuppanno nāma na hotīti adhippāyo. Uppādīsu antogadhattā 『『uppādino dhammā』』ti etena vacanena vuccatīti katvā āha 『『uppādino dhammā nāma jāto』』ti. Arūpasaṅkhāto attāti arūpabhavaṅgaṃ āha. Tattha ākāsānañcāyatanasaññādimayo attāti hi atthato vohāro pavattoti.
Yadi pana āyū…pe… sabbaṃ vipākaṃ dadeyya, aladdhokāsañca vipākaṃ detīti katvā vipakkavipākañca dadeyya, tato ekasseva kammassa sabbavipākena bhavitabbanti aññassa kammassa okāso na bhaveyya niratthakattā , uppattiyāyeva okāso na bhaveyya, uppannassa vā phaladāne. Atha vā aladdhokāsassa vipākadāne paccayantararahitassapi vipākadānaṃ āpannanti avijjātaṇhādipaccayantarakhepakassa aññassa apacayagāmikammassa kammakkhayakarassa okāso na bhaveyya. Bhāvitepi magge avijjādipaccayantararahitassa ca kammassa vipaccanato samatthatā na siyāti attho. Sabbadā vā vipākappavattiyā eva bhavitabbattā vipākato aññassa pavattiokāso na bhaveyya. Taṃ panāti āyūhitaṃ kammaṃ. Idaṃ pana dhuvavipākassa vipākena adhuvavipākassapi laddhokāsassa vipākaṃ uppādīti dassetuṃ āraddhanti daṭṭhabbaṃ. Aṭṭha samāpattiyo ca balavavirahe aggamaggabhāvanāvirahe ca appahīnasabhāvato dhuvaṃ vipaccantīti dhuvavipākāti vuttā. Āyūhitakamme vuccamāne anuppannaṃ kasmā vuttanti? Yaṃ āyūhitaṃ bhavissati, tatthāpi āyūhita-saddappavattisabbhāvā.
1050.Upādinnāti ettha na upetena ādinnāti ayamattho, upasaddo pana upasaggamattameva, tasmā upādānārammaṇā upādānehi, aññe ca anabhinivesena 『『ahaṃ maggaṃ bhāvayiṃ, mama maggo uppanno』』tiādikena gahaṇena ādinnā icceva upādinnā. Upādinna-saddena vā amaggaphaladhammāyeva vuttā, itarehi maggaphaladhammā cāti veditabbaṃ.
Tikanikkhepakathāvaṇṇanā niṭṭhitā.
Dukanikkhepakathāvaṇṇanā
這是巴利文的直譯: 1040. 心以傾向、倚重、趨向的方式在某一實法中運作時,應當理解那個是它的所緣增上。"通過他心智而知,正在觀察時"被說為"由他觀察"。"在這裡也"指在這部註釋語中,或者在這部發趣論中,通過不說道等以外的其他法是增上緣,而在遮遣聖典中。"這就是意義"指除了自己的道果。"觀增上"以主要的增上顯示俱生增上,這只是方法的顯示而已,因此其他同類的俱生道增上也被顯示,所以也應當配合"精進增上"。因為這從意義上也已經說了。 1041. 自己的本性是自體。得到機會的業,其果報在經過一千劫後生起,對於壽命長達數千劫的有情,或者即使經過一千劫得到機會的將會存在,那也是得到機會,這是就著自己的果報而說的。"沒有名稱"即"不是未生起"的意思。由於包含在生起等中,以"有生起的諸法"這個說法而說,因此說"有生起的諸法即是已生"。"無色所稱的我"說的是無色有分。因為在那裡"以空無邊處想等為性的我"這樣的說法從意義上運作。 如果壽命......一切果報都給與,且給與未得機會的果報,以及已成熟的果報,那麼一個業就應當有一切果報,其他業就沒有機會,因為無意義,在生起時就沒有機會,或者在已生起的給與果報時。或者在給與未得機會的果報時,不需要其他緣而給與果報,這樣就沒有機會給其他能斷除無明愛等其他緣的出離業和能滅盡業。即使修習了道,也沒有能力成熟無明等其他緣的業,這是其意義。或者由於任何時候都應當只有果報運作,除了果報之外的其他運作就沒有機會。"那個"指已造作的業。這應當視為開始顯示確定果報的果報和不確定果報的得到機會的果報生起。八等至在沒有強力[對治]和沒有修習最上道時,因為本性未斷而確定成熟,所以說是確定果報。在說已造作的業時,為什麼說未生起?因為將要造作的,在那裡也有造作這個詞的運作。 1050. 這裡"執取"不是"被接近而取"的意義,"up"音節只是字首而已,因此"執取所緣"是被執取所執取,其他的是被"我修習了道,我的道生起了"等這樣無執著的執取所取,就是執取。或者應當理解執取這個詞說的只是非道果法,其他的是道果法。 三法安立論釋完。 二法安立論釋 (註:本段文字中未出現可明確對應現代地名的古代地名)
1062.Mettāyanavasenāti mettāpharaṇavasena. 『『Mettayanavasenā』』ti vattabbe dīghaṃ katvā vuttanti daṭṭhabbaṃ. Mettā, medanaṃ vā mettāyanaṃ, tañca sinehavasena. Anudayatīti anudāti vattabbe 『『anuddā』』ti da-kārāgamanaṃ katvā vuttaṃ. Anuddāyanākāroti anurakkhaṇākāro. Rakkhaṇañhi dāyanā. Anuddāyitassāti anuddāya ayitassa. 『『Jātipi dukkhā』』tiādiṃ suṇantassa savane, aniccādito sammasantassa sammasane, maggenettha sammohaṃ viddhaṃsentassa paṭivedhe, paṭivijjhitvā paccavekkhantassa paccavekkhaṇeti catūsu kālesu dukkhe ñāṇaṃ vattati.
- Cittassa saṃrañjanaṃ cittassa sārāgo. Gijjhantīti abhikaṅkhanti. Sañjaṃntīti bandhanti. Lagganaṭṭhenāti saṃvaraṇaṭṭhena, olambanaṭṭhena vā. Tassa tasseva bhavassāti kāmabhavādisaṅkhātassa vipākakaṭattārūpassa abhinibbattiatthaṃ paṭisandhiyā paccayabhāvavasena parikaḍḍhati. Cittamassa bhavantare vidhāvati nibbattati. Taṇhāvipphanditaniveso aṭṭhasatataṇhāvicaritādibhāvena taṇhāpavattiyeva.
Saritānīti rāgavasena allāni. Taṃsampayuttapītivasena siniddhāni sinehitāni. Visatāti vitthatā. Rūpādīsu tebhūmakadhammesu byāpanavasena visaṭā. Purimavacanameva ta-kārassa ṭa-kāraṃ katvā vuttaṃ. Visālāti vipulā. Visakkatīti parisappati, sahati vā. Ratto hi rāgavatthunā pādena tāliyamānopi sahatīti. Osakkanaṃ, vipphandanaṃ vā visakkananti vadanti . Aniccādiṃ niccādito gaṇhantī visaṃvādikā hoti. Visaṃharatīti tathā tathā kāmesu ānisaṃsaṃ passantī vividhehākārehi nekkhammābhimukhappavattito cittaṃ saṃharati saṅkhipati. Visaṃ vā dukkhaṃ, taṃ harati vahatīti attho. Dukkhanibbattakassa kammassa hetubhāvato visamūlā, visaṃ vā dukkhavedanāmūlaṃ etissāti visamūlā. Dukkhasamudayattā visaṃ phalaṃ etissāti visaphalā. Taṇhāya rūpādikassa dukkhasseva paribhogo hoti, na amatassāti sā 『『visaparibhogā』』ti vuttā. Sabbattha niruttivasena padasiddhi veditabbā. Yo panettha padhāno attho, taṃ dassetuṃ puna 『『visatā vā panā』』tiādi vuttaṃ. Itthabhāvaññathābhāvanti manussabhāvadevādibhāvabhūtaṃ.
Paṇidhānakavasenāti cittassa rūpādīsu ṭhapanakavasena. Aññopi bandhu taṇhāya eva hoti, so pana abandhupi hoti. Taṇhā pana niccasannissitāti 『『pāṭiyekko bandhū』』ti vuttā. Asanatoti byāpanato bhuñjanato ca. Tadubhayaṃ dasseti 『『ajjhottharaṇato』』tiādinā. Āsīsanavasenāti icchanavasena. Aññenākārenāti jappanājappitattānaṃ jappāya anaññattadassanākārena. Cittaṃ pariyuṭṭhātīti cittaṃ mūsati. Mārapāsoti mārena gahitatāya rāgo mārapāso.
這是巴利文的直譯: 1062. "以慈愛方式"是以慈愛遍滿方式。應當理解"以慈愛方式"這個說法是通過延長[音]而說的。慈愛,或者慈愛化是慈愛,這是以愛的方式。"同情"應當說"anudāti",而說"anuddā"是加入了'd'音。同情的形態是保護的形態。因為保護是給予。"已同情"是已經同情。對苦的智在四個時候運作:當聽到"生也是苦"等時的聽聞,以無常等觀察時的觀察,以道在這裡破除迷惑時的通達,通達后反省時的反省。 1065. 心的染著是心的貪著。"貪求"是希望。"執著"是束縛。"以執著義"是以遮蔽義,或以懸掛義。"對於那那個有"是爲了產生稱為欲有等的業異熟色,以作為結生緣的方式牽引。他的心在其他有中奔馳生起。渴愛的躁動執著就是以一百零八愛行等方式的渴愛活動。 "流動"是以貪的方式潤濕。以與其相應的喜的方式滋潤而潤澤。"遍佈"是擴充套件。以遍及三地諸法中的色等而遍佈。前面的說法通過把't'音變成'ṭ'音而說。"廣大"是豐富。"徘徊"是遊走,或忍受。因為有貪者即使被腳踢打也忍受所貪的對象。他們說徘徊是退卻,或是躁動。把無常等執取為常等而成為欺詐者。"退縮"是這樣那樣看到欲樂中的功德而以種種方式使心從出離的方向退縮收斂。或者"毒"是苦,帶來它的意思。因為是產生苦的業的因,所以是毒根,或者它以苦受為根所以是毒根。因為是苦集,所以它有毒果。渴愛只享用色等之苦,不享用不死,所以說是"毒受用"。應當理解在一切處依據詞源而形成詞。爲了顯示這裡的主要意義,又說"或者遍佈"等。"此生彼生"是人身、天身等的存在。 "以希求方式"是以心安置於色等的方式。其他親屬也是渴愛的,但那也可能是非親屬。然而渴愛是永遠依附的,所以說是"特別的親屬"。"從食"是從遍滿和受用。顯示這兩者是以"淹沒"等。"以期望方式"是以希求方式。"以其他方式"是以渴望與渴求的渴望不異的方式。"心纏縛"是心迷惑。"魔網"是貪因被魔所執而為魔網。 (註:本段文字中未出現可明確對應現代地名的古代地名)
1066.Saṅkhāresu uppanno kammapathabhedaṃ na karotīti etena sattesu uppanno aṭṭhānakopo karotīti viññāyati. 『『Atthaṃ me nācari , na carati, na carissati, piyassa me manāpassa atthaṃ nācari, na carati, na carissati, appiyassa me amanāpassa anatthaṃ nācari, na carati, na carissatī』』ti uppajjamānopi hi kopo avatthusmiṃ uppannattā aṭṭhānakopo eva bhavituṃ yutto. Āghātentoti hananto. Punaruttidoso paṭisedhitoti dosa-padassa paṭivirodha-padassa ca dvikkhattuṃ āgatattā vuttaṃ. Paṭighassa vā visesanatthaṃ pubbe 『『paṭivirodho』』ti, padosādivisesanatthaṃ 『『doso』』ti ca vuttaṃ, dussanādivisesanatthaṃ pacchā 『『doso』』ti, virodhavisesanatthañca 『『paṭivirodho』』ti vuttanti natthi punaruttidoso.
-
Aniddhāritaparicchede dhammānaṃ atthitāmattadīpake mātikuddese aparicchedena bahuvacanena uddeso katoti bahuvacaneneva pucchati – 『『katame dhammā appaccayā』』ti. Sabhāvasaṅkhāparicchedādivasena hi dhamme ajānantassa vasena uddeso pucchā ca karīyatīti. Tasmā paricchedaṃ akatvā uddiṭṭhā pucchitā ca. Imeti asaṅkhatadhātuto uddhaṃ natthīti dīpanatthaṃ ekampi taṃ niddisitvā bahuvacaneneva nigamanaṃ kataṃ niddesato pubbe bodhaneyyassa ajānanakālaṃ upādāya.
-
Kiṃ pana natthi, kiṃ tena na vuttāti yojanā kātabbā. Idameva manoviññeyyanti niyamābhāvo vavatthānābhāvo. Cakkhuviññāṇādiviññeyyameva cakkhādiviññeyyanti pāḷiyaṃ vuttanti manoviññāṇaviññeyyenapi manoviññeyyena bhavitabbanti katvā aṭṭhakathāya 『『kiṃ pana manoviññāṇenā』』tiādi vuttaṃ. Kehici viññeyyā kehici aviññeyyāti idaṃ kāmāvacaraṃ manoviññāṇaṃ ārammaṇādivasena bhinditvā yojetabbaṃ. Rūpāvacarādiārammaṇena hi kāmāvacaramanoviññāṇena rūparāgādisampayuttena ca kāmāvacaradhammā na viññeyyā, itarena ca viññeyyā. Evaṃ kāmāvacarānameva ārammaṇānaṃ kesañci saddādīnaṃ rūpārammaṇādīhi aviññeyyatā viññeyyatā ca yojetabbā, tathā dvārabhedavasena. Atha vā somanassasahagatasantīraṇaṃ iṭṭhārammaṇamevāti itaraṃ tena na viññeyyaṃ. Evaṃ upekkhāsahagate kusalavipāke akusalavipāke cāti sabbattha yathāyogaṃ yojetabbaṃ. Rūpāvacarādayo kāmāvacaravipākādīhi aviññeyyā, kecideva viññeyyā arūpāvacarehīti yojetabbaṃ anuvattamānattā. Nibbānena aviññeyyattāti 『『kehici aviññeyyā』』ti imassa padassa atthasambhavamattaṃ sandhāya vuttaṃ, na nibbānassa anuvattamānamanoviññāṇabhāvato.
1102.Pañcakāmaguṇikarāgoti ukkaṭṭhavasena vuttaṃ. Bhavāsavaṃ ṭhapetvā sabbo lobho kāmāsavoti yuttaṃ siyā. Sassatadiṭṭhisahagato rāgo bhavadiṭṭhisampayuttattā 『『bhavāsavo』』ti aṭṭhakathāyaṃ vutto. Bhavāsavo pana 『『diṭṭhigatavippayuttesu eva uppajjatī』』ti pāḷiyaṃ vutto. Sopi rāgo kāmāsavo bhavituṃ yutto. Diṭṭhadhammikasamparāyikadukkhānaṃ kāraṇabhūtā kāmāsavādayopi dvidhā vuttā.
- Kāmāsavaniddese ca kāmesūti kāmarāgadiṭṭhirāgādiārammaṇabhūtesu tebhūmakesu vatthukāmesūti attho sambhavati. Tattha hi uppajjamānā sā taṇhā sabbāpi na kāmacchandādināmaṃ na labhatīti. Kattukamyatāchando akusalepi uppajjati, na pana dhammacchando.
這是巴利文的直譯: 1066. "在諸行中生起不造成業道的破壞",由此可知在眾生中生起無理的嗔怒會造成[破壞]。因為"他沒有為我謀利,不謀利,將不謀利;他沒有為我所愛所喜者謀利,不謀利,將不謀利;他沒有對我不愛不喜者造成損害,不造成損害,將不造成損害"這樣生起的嗔怒,因為在無事處生起,所以適合成為無理的嗔怒。"使怨恨"是殺害。說"重複過失已被遮止"是因為"嗔"字和"對抗"字出現兩次。或者爲了形容嗔恨而先說"對抗",爲了形容損惱等而說"嗔",爲了形容憎恨等而後說"嗔",爲了形容敵對而說"對抗",因此沒有重複過失。 1091. 在未確定界限、只表示法的存在性的標目提出中,以無界限的複數形式提出,所以也以複數形式詢問"什麼法是無緣"。因為是依據不知道法的自性、名稱、界限等的人而作提出和詢問。因此不作界限而提出和詢問。說"這些"是爲了表明在無為界之上沒有,雖然指出一個卻以複數形式作結論,是由於在解說之前考慮到所教導者的不知時。 1101. 應當配合"什麼不存在,什麼不被他說"。"只是這個意識所知"是沒有限定、沒有確立。在聖典中說"眼識等所知就是眼等所知",因為認為意識所知也應當是意所知,所以在註釋中說"什麼是意識"等。"被某些識知,不被某些識知",這應當區分欲界意識依所緣等而配合。因為以色界等為所緣的欲界意識,以及與色貪等相應的[意識]不能識知欲界法,而其他的能識知。如此應當配合欲界所緣中某些聲等不能被色所緣等識知和能被識知,同樣依門的區別。或者悅俱推度只緣可意所緣,所以其他的不能被它識知。如此在舍俱善異熟、不善異熟中,應當在一切處依相應而配合。色界等不能被欲界異熟等識知,只有某些能被無色界[識]識知,應當如此配合,因為是隨順的。說"因為不能被涅槃識知"只是就"不被某些識知"這句話的意義可能性而說,不是因為涅槃是隨順的意識。 1102. "五欲貪"是依最強烈而說。除了有漏,一切貪應當是欲漏。與常見相應的貪因為與有見相應,在註釋中說是"有漏"。但是在聖典中說有漏"只在離見中生起"。那個貪也適合成為欲漏。作為現法和來世諸苦的因的欲漏等也說為兩種。 1103. 在欲漏的解釋中,"在諸欲中"意思是在作為欲貪、見貪等所緣的三界諸欲事中。因為在那裡生起的一切渴愛都不得到欲欲等的名稱。欲作欲也在不善中生起,但法欲不[在不善中生起]。 (註:本段文字中未出現可明確對應現代地名的古代地名)
- Aññaṃ jīvanti gahaṇaṃ yadipi upādānakkhandhesveva pavattati, rūpe…pe… viññāṇe vā pana na patiṭṭhāti. Tato aññaṃ katvā jīvaṃ gaṇhātīti sassatadiṭṭhi hotīti. Brahmādiṃ ekaccaṃ attānaṃ 『『hotī』』ti niccato aññañca 『『na hotī』』ti aniccato gaṇhantassa 『『hoti ca na ca hotī』』ti ekaccasassatadiṭṭhi. 『『Hotī』』ti ca puṭṭhe 『『nevā』』ti, 『『na hotī』』ti ca puṭṭhe 『『na』』iti sabbattha paṭikkhipantassa amarāvikkhepadiṭṭhi, amarā anupacchedā, amaramacchasadisī vā vikkhepadiṭṭhīti attho.
Pañcakāmaguṇiko rāgo kāmāsavoti vuttoti katvā brahmānaṃ vimānādīsu rāgassa diṭṭhirāgassa ca kāmāsavabhāvaṃ paṭikkhipati. Yadi pana lobho kāmāsavabhavāsavavinimutto atthi, so yadā diṭṭhigatavippayuttesu uppajjati, tadā tena sampayutto avijjāsavo āsavavippayuttoti domanassavicikicchuddhaccasampayuttassa viya tassapi āsavavippayuttatā vattabbā siyā 『『catūsu diṭṭhigatavippayuttesu lobhasahagatesu cittuppādesu uppanno moho siyā āsavasampayutto siyā āsavavippayutto』』ti. 『『Kāmāsavo aṭṭhasu lobhasahagatesu cittuppādesu uppajjatī』』ti, 『『kāmāsavaṃ paṭicca diṭṭhāsavo avijjāsavo』』ti (paṭṭhā. 3.3.1) ca vacanato diṭṭhisahagato rāgo kāmāsavo na hotīti na sakkā vattuṃ. Kilesapaṭipāṭiyāpi āharituṃ vaṭṭatīti āsavānaṃ vacanaṃ pahātabbadassanatthanti katvā te pahāne āhariyamānā pahātabbānampi tesaṃ kilesānaṃ uddesakkamena āharituṃ vaṭṭanti pajahanakānaṃ maggānampīti attho.
1121.Paṭhamakamānabhājanīyeti 『『seyyohamasmī』』ti mānassa niddese. Tattha hi 『『ekacco jātiyā vā gottena vā kolaputtiyena vā vaṇṇapokkharatāya vā dhanena vā ajjhenena vā kammāyatanena vā sippāyatanena vā vijjāṭṭhānena vā sutena vā paṭibhānena vā aññataraññatarena vā vatthunā mānaṃ jappeti, yo evarūpo māno maññanā…pe… ketukamyatā cittassā』』ti (vibha. 866) seyyassa sadisassa hīnassa ca pavattamāno puggalavisesaṃ anāmasitvā seyyamāno vibhattoti imamatthaṃ sandhāya 『『eko māno tiṇṇaṃ janānaṃ uppajjatīti kathito』』ti āha. Na kevalañcāyaṃ paṭhamakamānabhājanīye eva evaṃ kathito, dutiyakatatiyakamānabhājanīyepi kathito evāti nidassanamatthaṃ etaṃ daṭṭhabbaṃ. Atha vā puggale anissāya vuttānaṃ tiṇṇampi mānānaṃ bhājanīyaṃ 『『paṭhamakamānabhājanīye』』ti āha. Seyyassa 『『seyyohamasmīti māno』』tiādīnañhi puggalaṃ āmasitvā vuttānaṃ navannaṃ mānānaṃ bhājanīyaṃ dutiyakamānabhājanīyaṃ hoti, tassa mānarāsissa puggalaṃ anāmasitvā vuttamānarāsito dutiyatatiyakattāti, athāpi ca yathāvutte dutiyakamānabhājanīye 『『ekekassa tayo tayo mānā uppajjantīti kathita』』nti idha vuttāya atthavaṇṇanāya samānadassanatthaṃ 『『paṭhamakamānabhājanīye』』ti vuttaṃ. So eva māno idhāgatoti tattha kathito eva attho yujjatīti adhippāyo. Mānakaraṇavasenāti 『『seyyo』』tiādikiccakaraṇavasena. Aparāpare upādāyāti idaṃ purimapurimā mānā aparāpare upanissayabhāvena te uppādentā accuggacchantīti imamatthaṃ sandhāya vuttaṃ. Ketukamyatācittaṃ accuggatabhāvaṃ gacchatīti katvā citteneva visesitaṃ.
- Akkhamanabhāvappakāsanaṃ khiyyanaṃ. Manena piyakaraṇanti evaṃpakāraṃ pūjanaṃ mānananti vuccatīti attho. Issākaraṇavasenāti lābhādiakkhamanakiccavasena.
這是巴利文的直譯: 1105. "執取其他命"雖然只在取蘊中運作,但不安住於色...乃至...識中。因此把它作為其他而執取命,就成為常見。把梵天等某些我執取為"有"而是常,其他執取為"無"而是無常的"有且非有"是一分常見。當問"有嗎"時說"不",當問"無嗎"時說"不",在一切處否定的是不死混亂見,不死是不斷絕,或者是像不死魚一樣的混亂見,這是其意思。 說"五欲貪是欲漏",因此否定對梵天宮殿等的貪和見貪是欲漏。如果有離開欲漏和有漏的貪,當它在離見中生起時,那時與它相應的無明漏是離漏的,就像與憂、疑、掉舉相應的[無明]一樣,它也應當說是離漏的,"在四個離見的貪俱心生起中生起的癡,或者是與漏相應,或者是離漏"。因為有"欲漏在八個貪俱心生起中生起","緣欲漏而有見漏、無明漏"等說法,所以不能說與見相應的貪不是欲漏。也適合依煩惱的次第來引述,因為說漏是爲了顯示應斷,所以它們在斷中被引述時,那些應斷的煩惱也適合依列舉的次第來引述,道也是如此,這是其意思。 1121. "在第一慢分別中"是在"我勝"這種慢的解說中。因為在那裡"某人由於生種、姓氏、良家子、膚色美麗、財富、讀誦、工作處、技能處、知識處、聞、辯才或任何其他事物而起慢,這樣的慢、慢性...乃至...心的欲得",對勝、等、劣而生起時不涉及特定的人而分別勝慢,考慮到這個意思而說"說一個慢生起於三種人"。不僅在第一慢分別中這樣說,在第二和第三慢分別中也是這樣說,這應當視為只是舉例。或者說"在第一慢分別中"是指不依人而說的三種慢的分別。因為對勝者說"我勝的慢"等涉及人而說的九種慢的分別是第二慢分別,那個慢蘊是從不涉及人而說的慢蘊之後的第二和第三。即使如此,爲了顯示與這裡所說"說每一個生起三種慢"在前述第二慢分別中的意義解釋相同,所以說"在第一慢分別中"。這裡所說的就是那個慢,意思是那裡所說的意義是恰當的。"依慢的造作"是依"勝"等作用的造作。"依後後"這是就前前諸慢以後后為依緣而使它們生起,[使它們]超越而說。因為欲得心去到超越性,所以只以心來限定。 1126. 顯示不忍耐的狀態是發怒。"以意作可愛"意思是這樣的尊敬叫做尊重。"依嫉妒的造作"是依不忍受利養等的作用。 (註:本段文字中未出現可明確對應現代地名的古代地名)
1127.Ariyasāvakāti vacanaṃ 『『ariyasāvakānaṃyeva paṭivedho atthi, te ca taṃ na maccharāyantī』』ti paṭivedhadhamme macchariyābhāvadassanatthaṃ. Ganthoti pāḷi. Kathāmaggoti aṭṭhakathāpabandho. Dhammantaranti kusalādidhammaṃ bhinditvā akusalādiṃ attano lolatāya tathāgatabhāsitaṃ titthiyabhāsitaṃ vā karonto ālolessati. Attānaṃ āvikatvāti attānaṃ aññathā santaṃ aññathā pavedayitvā. Yo panāti titthiyo gahaṭṭho vā attano samayassa sadosabhāvaṃ daṭṭhuṃ anicchanto aññāṇena abhinivesena vā.
Byāpitumanicchoti viviccho, tassa bhāvo vevicchaṃ. Anādaroti macchariyena dāne ādararahito. Kaṭacchunā gāho bhattassa kaṭacchuggāho, kaṭacchuggāho viya kaṭacchuggāho. Yathā hi kaṭacchuggāho yathāvutte bhatte na saṃpasārayati, evaṃ macchariyampi āvāsādīsūti. Gayhati etenāti vā gāho, kaṭacchu eva gāho kaṭacchuggāho. So yathā saṅkuṭitaggo na saṃpasārayati, evaṃ macchariyampīti. Āvaritvā gahitaṃ aggahitaṃ, tassa bhāvo aggahitattaṃ, macchariyaṃ. 『『Āvāsādi parehi sādhāraṇamasādhāraṇaṃ vā mayheva hotū』』ti pavattivasena attasampattiggahaṇalakkhaṇatā, 『『mā aññassā』』ti pavattivasena attasampattinigūhaṇalakkhaṇatā ca yojetabbā. Yaṃ pana 『『parasantakaṃ gaṇhitukāmo』』ti vuttaṃ, taṃ macchariyassa parasantakalobhassa upanissayabhāvaṃ dassetuṃ vuttanti daṭṭhabbaṃ. Yadi hi taṃ macchariyappavattidassanaṃ, parasampattiggahaṇalakkhaṇatā ca vattabbā siyāti.
-
Abhijjhākāmarāgānaṃ viseso āsavadvayaekāsavabhāvo siyā, naabhijjhāya noāsavabhāvo cāti noāsavalobhassa sabbhāvo vicāretabbo. Na hi atthi 『『āsavo ca noāsavo ca dhammā āsavassa dhammassa āsavassa ca noāsavassa ca dhammassa hetupaccayena paccayo』』ti sattamo ca navamo ca pañho. Gaṇanāya ca 『『hetuyā sattā』』ti vuttaṃ, na 『『navā』』ti. Diṭṭhisampayutte pana lobhe noāsave vijjamāne sattamanavamāpi pañhavissajjanaṃ labheyyuṃ, gaṇanā ca 『『hetuyā navā』』ti vattabbā siyā. Diṭṭhivippayutte ca lobhe noāsave vijjamāne pubbe dassito dosoti.
-
Kāmacchandanīvaraṇaniddese kāmesūti tebhūmakesu sāsavesu sabbesu vatthukāmesu. Sabbo hi lobho kāmacchandanīvaraṇaṃ. Teneva tassa āruppe uppatti vuttā 『『nīvaraṇaṃ dhammaṃ paṭicca nīvaraṇo dhammo uppajjati na purejātapaccayā. Āruppe kāmacchandanīvaraṇaṃ paṭicca uddhaccanīvaraṇaṃ avijjānīvaraṇaṃ. Āruppe kāmacchandanīvaraṇaṃ paṭicca thinamiddhanīvaraṇaṃ uddhaccanīvaraṇaṃ avijjānīvaraṇa』』nti (paṭṭhā. 3.8.1).
1162.Iriyāpathikacittanti iriyāpathūpatthambhakaṃ aṭṭhapaññāsavidhaṃ cittaṃ. Tattha pana balavathinamiddhasahagataṃ cittaṃ 『『iriyāpathaṃ sandhāretuṃ asakkonta』』nti vuttaṃ. Olīyatīti olambati.
這是對巴利文的中文直譯: 1127. "聖弟子"這個詞是爲了顯示在證悟法上沒有吝嗇,"只有聖弟子才能證悟,他們並不吝惜此法"。"經典"指的是巴利語原文。"論道"指的是註釋書的編排。"混淆法"是指將善等法分割成不善等法,由於自己的輕浮而將如來所說或外道所說攪亂。"揭露自己"是指將自己實際的情況歪曲地宣稱。"而那些"指的是不願看到自己教義有過失的外道或在家人,由於無知或執著。 不願意散佈是吝嗇,吝嗇的狀態就是慳吝。"不尊重"是指由於吝嗇而對佈施不尊重。用勺子取食物叫做勺取,吝嗇就像勺取。就像勺取不會在所說的食物中擴散一樣,吝嗇也是在住處等中。或者說,用它來取叫做取,勺子本身就是取,叫做勺取。它就像尖端收縮的勺子不會擴散一樣,吝嗇也是如此。遮蔽而取就是不取,不取的狀態就是不取性,也就是吝嗇。應當理解為以"住處等共有或非共有的只屬於我"的方式運作,具有執取自己財產的特徵;以"不要給別人"的方式運作,具有隱藏自己財產的特徵。而所說的"想要佔有他人財物",應當理解為是爲了顯示吝嗇是貪求他人財物的近因而說的。因為如果這是顯示吝嗇的運作,就應該說具有執取他人財產的特徵。 1140. 應當考察貪慾、欲貪的差別、兩種漏、一漏性,以及貪慾的非漏性和非漏貪的存在。因為沒有"漏法和非漏法是漏法和非漏法的因緣"這樣的第七和第九問。在計數中也說"因緣有七",而不是"九"。但是如果存在與邪見相應的非漏貪,就會得到第七和第九問的答案,計數也應該說"因緣有九"。如果存在與邪見不相應的非漏貪,就會有前面所說的過失。 1159. 在欲貪蓋的解釋中,"在欲中"是指在三界中有漏的一切事欲中。因為一切貪都是欲貪蓋。所以說它在無色界中生起:"緣蓋法而蓋法生起,不是緣前生。在無色界中,緣欲貪蓋而掉舉蓋、無明蓋生起。在無色界中,緣欲貪蓋而昏沉睡眠蓋、掉舉蓋、無明蓋生起。" 1162. "威儀心"是指支撐威儀的五十八種心。其中,伴隨強烈昏沉睡眠的心被說成"無法維持威儀"。"下垂"是指下墜。
1163.Onayhatīti chādeti, avattharati vā. Nānārammaṇesu pavattinivāraṇena, vipphārikatānivāraṇeneva vā antosamorodho. Ekaccānanti sirīsādirukkhānaṃ. Rūpakāyeneva siyuṃ, tena sukhappaṭisaṃvedananibbānasacchikiriyānaṃ rūpatāpatti siyāti adhippāyo. Tasmāti 『『kāyassā』』ti vacanassa rūpattāsādhakattā. Na hi nāmakāyo supatīti idaṃ thinamiddhasamuṭṭhitarūpehi rūpakāyassa garubhāvappattaṃ aṅgapaccaṅgādīnaṃ saṃsīdanaṃ soppanti sandhāya vuttaṃ, na jāgaraṇacittarahitaṃ bhavaṅgasantatinti. Tassa phalattāti phalūpacārena indriyaṃ viya middhaṃ dassetuṃ middhassa phalattā indriyaniddese viya liṅgādīni middhaniddesepi soppādīni vuttānīti attho.
Rūpakāyassa antosamorodho natthīti so nāmakāye vuttoti viññāyati. Tena saha vuttā onāhapariyonāhā ca. Rūpakāyassa vā vipphārikāvipphārikabhāvo nāma attano sabhāvena natthi, nāmakāyassa nāmakāye vipphārike lahuko, avipphārike garukoti avipphārikabhāvena onāhanādi nāmakāyasseva hotīti onāhanādayopi nāmakāye viññāyanti. Tenāha 『『na hi rūpaṃ nāmakāyassa onāho…pe… hotī』』ti. Āvaraṇabhāvo viya hi onāhanādibhāvopi nāmakāyasseva hotīti. Itaro adhippāyaṃ ajānanto meghādīhi rūpehi rūpānaṃ onāhanādiṃ passanto 『『nanu cā』』tiādimāha. Yadi evanti yadi rūpassa onāhanāditā siddhā, arūpassa na siyā , setubandhādīsu rūpassa āvaraṇaṃ diṭṭhanti āvaraṇampi arūpassa na bhaveyyāti attho.
Surāmerayapānaṃ akusalanti katvā yutto tassa upakkilesabhāvo, surā…pe… pamādaṭṭhānānuyogassa ca akusalattā paññāya dubbalīkaraṇabhāvo yutto, tathāpi parassa adhippāyaṃ anujānitvā surāmerayassa upakkilesatā paññāya dubbalīkaraṇatā ca upakkilesānaṃ paññāya dubbalīkaraṇānañca paccayattā phalavohārena vuttāti dassento āha 『『na, paccayaniddesato』』ti. Evameva khoti yathā jātarūpassa ayo lohaṃ tipu sīsaṃ sajjanti pañcupakkilesehi upakkiliṭṭhaṃ jātarūpaṃ na ceva mudu hoti, na ca kammaniyaṃ, na ca pabhassaraṃ pabhaṅgu ca, na ca sammā upeti kammāya, evameva. Paccayaniddesatoti upakkilesapaññādubbalīkaraṇānaṃ paccayabhāvaniddesato, paccaye phalaniddesatoti attho. Sayameva kileso upakkilesaniddesesu niddiṭṭhoti adhippāyo.
Nīvaraṇaṃ hutvāva nīvaraṇasampayutte dassiyamāne na nīvaraṇatādassanattho ārambho, atha kho siddhanīvaraṇabhāvassa nīvaraṇasampayuttatādassanatthoti yathālābhavasena ca asampayuttassa vacanaṃ na yujjati. Yathā hi tiṭṭhantampi carantampīti sippisambukādīsu yathālābhasambhavaṃ taṃ dvayaṃ vuttaṃ, na evaṃ 『『thinamiddhanīvaraṇaṃ sampayuttampi asampayuttampī』』ti vacanaṃ atthi, yaṃ yathālābhaṃ sambhaveyyāti. Cittajassāsambhavavacanatoti 『『cattattā』』tiādivacanassa jhānakkhaṇe cittajassa thinamiddhassa asambhavavacanabhāvatoti attho, 『『cattattā』』tiādivacanena vā asambhavassa vacanato pakāsanatoti attho.
這是對巴利文的中文直譯: 1163. "覆蓋"是指遮蔽或遍覆。由於阻止在不同的所緣中運作,或者由於阻止擴散,所以是內在的抑制。"某些"指的是西里沙等樹。應該只是色身,意思是這樣會導致樂受和證悟涅槃成為色法。"因此"是指"身"這個詞不能證明是指名身。因為"名身睡眠"這句話是指由昏沉睡眠所生起的色法使色身變得沉重,肢體等下沉成為睡眠,而不是指缺乏清醒心識的有分相續。"是它的果"的意思是,爲了以果的假說顯示睡眠如同根,由於睡眠是果,所以在睡眠的解釋中也像在根的解釋中一樣說到性別等和睡眠等。 "色身沒有內在抑制",所以可知這是對名身所說的。與此一起說的覆蓋和遍覆也是。或者說,色身本性上沒有所謂的擴散和不擴散的狀態,名身在名身擴散時輕盈,不擴散時沉重,所以由於不擴散而有覆蓋等只屬於名身,因此覆蓋等也可以理解為屬於名身。所以說"色法不是名身的覆蓋......等"。因為就像障礙性一樣,覆蓋等的性質也只屬於名身。另一人不知其意,看到云等色法對色法的覆蓋等,就說"難道不是......"等。"如果這樣"的意思是,如果色法的覆蓋等性得到證實,無色法就不應有,既然在橋樑等處看到色法的障礙,那麼障礙也不應屬於無色法。 飲用谷酒米酒既然是不善的,它作為染污是合理的,由於飲用谷酒米酒......放逸處是不善的,所以削弱智慧也是合理的,但是認可他人的意思后說,谷酒米酒的染污性和削弱智慧是以果的假說來說明染污和削弱智慧的因性,所以說"不,是從因的說明"。"正如"是說,就像真金被鐵、銅、錫、鉛、鋅這五種雜質染污后,既不柔軟,也不適合作工,不發光而且易碎,不適合製作,就是這樣。"從因的說明"是指從染污和削弱智慧的因性的說明,即在因中說明果的意思。意思是煩惱本身在染污的解釋中被解釋。 在顯示蓋既是蓋又與蓋相應時,開始不是爲了顯示蓋性,而是爲了顯示已成就的蓋性與蓋相應性,所以說不相應是不合理的隨得而說。因為就像"站著的和行走的"在貝類等中是隨可得而說這兩種,但是沒有"昏沉睡眠蓋是相應的和不相應的"這樣的說法可以隨得而有。"說心生的不可能"的意思是,"由於已斷"等說法是說在禪那剎那心生的昏沉睡眠是不可能的,或者說是由於"已斷"等說法而顯示不可能。
Kāmesu kho pana…pe… sudiṭṭhoti iminā kāmādīnave aññāṇassa pahānamāha. Taṃ tatthapahānanti taṃ tattha rūpe pahānanti pahānaṃ apekkhitvā 『『ta』』nti vuttaṃ, taṃ vinayananti vā attho. Tena rūpassa appahātabbattameva dasseti, na pana 『『cha dhamme pahāyā』』tiādīsu middhassa appahātabbatādassanato añño pakāro vutto. Na yathā…pe… vuttanti cha dhammā pañca nīvaraṇāni ca yathā pahātabbāneva hontāni 『『pahātabbānī』』ti vuttāni, na evaṃ rūpaṃ pahātabbameva hontaṃ 『『pahātabba』』nti vuttanti attho.
Aññehi ca suttehīti vuttasuttānaṃ dassanatthaṃ 『『tathā hī』』tiādimāha. Kusalappavattiṃ āvarantīti āvaraṇā. Nīvārentīti nīvaraṇā. Cittaṃ abhibhavantā ārohantīti cetaso ajjhāruhā. Āvaraṇādikiccañca arūpasseva yujjati, tathā andhakaraṇādikiccaṃ. Tattha catūsu padesu purimapurimassa pacchimapacchimo attho. Saṃsāradukkhaṃ vighāto, taṃjanakatāya vighātapakkhikaṃ. Cetaso pariyuṭṭhānaṃ ayonisomanasikārato uppatti akusalarāsibhāvo ca arūpasseva hotīti arūpameva middhaṃ.
-
Gaṇabhojanādiakappiyabhojanaṃ kappiyasaññī bhuñjitvā puna jānitvā koci vippaṭisārī hoti, anavajjañca bhikkhudassanacetiyavandanādiṃ vajjasaññī akatvā katvā ca koci assaddho vippaṭisārī hoti. Vatthunti mūlaṃ. Evarūpanti mūlavasena evaṃpakāranti attho. Kukkuccapadaṃ yevāpanakesu 『『kucchitaṃ kataṃ kukataṃ, tassa bhāvo』』ti vuttatthameva. Kukkuccāyanākāroti kukkuccabhāvanākāro kukkuccakaraṇākāro kukkuccagamanākāro vā. Etena kukkuccaṃ kiriyabhāvena dasseti. 『『Kappati na kappatī』』ti pavattacittuppādova vinayakukkuccaṃ.
-
Cittavikkhipanakiccasāmaññena uddhaccaṃ kukkuccañca saha vuttanti veditabbaṃ. Kāmacchandassa anāgāmimaggena pahānaṃ ukkaṭṭhanīvaraṇavasena vuttanti veditabbaṃ. Yadi hi lobho nonīvaraṇo siyā, 『『nonīvaraṇo dhammo nīvaraṇassa dhammassa hetupaccayena paccayo』』tiādi vattabbaṃ siyā, na cetaṃ vuttaṃ. Gaṇanāya ca 『『hetuyā cattārī』』ti vuttaṃ, na 『『navā』』ti. Tasmā sabbo lobho kāmacchandanīvaraṇanti arahattamaggenassa pahānavacanaṃ yuttaṃ.
1219.Kāmo cāti kilesakāmo ca. Purimadiṭṭhiṃ uttaradiṭṭhi upādiyatīti purimadiṭṭhiṃ 『『sassato』』ti gaṇhantī upādiyati, purimadiṭṭhiākāreneva vā uppajjamānā uttaradiṭṭhi teneva purimadiṭṭhiṃ daḷhaṃ karontī taṃ upādiyatīti vuttaṃ. Gosīlagovatādīnīti tathābhūtaṃ diṭṭhimāha. Abhinivesatoti abhinivesabhāvato, abhinivisanato vā. Attavādamattamevāti attassa abhāvā 『『attā』』ti idaṃ vacanamattameva. Upādiyanti daḷhaṃ gaṇhanti. Kathaṃ? Attāti. Attāti hi abhinivisantā vacanameva daḷhaṃ katvā gaṇhantīti attho. Evaṃ attavādamattameva upādiyantīti vuttaṃ. 『『Attavādamatta』』nti vā vācāvatthumattamāha. Vācāvatthumattameva hi 『『attā』』ti upādiyanti atthassa abhāvāti.
這是對巴利文的中文直譯: "在諸欲中......善見"這句話說明了斷除對欲等過患的無知。"在那裡斷除"是指在色法中斷除,考慮到斷除而說"那個",或者意思是"那個調伏"。這只是顯示色法不應被斷除,而不是說像在"斷除六法"等中顯示睡眠不應被斷除那樣說明另一種方式。"不像......所說"的意思是,六法和五蓋是應當斷除的,所以說"應當斷除",而色法雖然是應當斷除的,但不是這樣說"應當斷除"。 "以及其他經",爲了顯示所說的經而說"正如......"等。障礙善法的運作稱為障礙。阻止稱為蓋。壓倒心而升起稱為心的壓制。障礙等作用只適合於無色法,同樣使盲等作用也是。在這四個詞中,後後是前前的意思。輪迴苦是惱害,由於產生它而屬於惱害一分。心的遍起、從不如理作意生起以及成為不善之聚只屬於無色法,所以睡眠只是無色法。 1166. 有人以為團食等不如法食是如法的而食用,後來知道後生悔,有些無信者以為無過失的見比丘、禮拜佛塔等是有過失的而不做,做了后也生悔。"事"是指根本。"如此"是指依根本而如此類。悔在必定專案中就是說"做了惡事為惡作,它的狀態"的意思。"悔的形態"是指悔的狀態、造作悔的形態或趨向悔的形態。這是以作用顯示悔。"是否如法"這樣生起的心即是律的悔。 1176. 應知掉舉和悔是由於擾亂心的作用相同而一起說的。應知欲貪以不還道斷除是從殊勝蓋的角度說的。因為如果貪是非蓋,就應該說"非蓋法是蓋法的因緣"等,但這沒有說。在計數中也說"因緣有四",而不是"九"。因此一切貪都是欲貪蓋,所以說以阿羅漢道斷除是合理的。 1219. "欲和"是指煩惱欲和。"后見取著前見"是指執取前見為"常"而取著,或者說后見以前見的形態生起,以此而加強前見,所以說取著它。"牛戒牛禁等"是說如此的見。"執著"是指執著性或執著。"只是我說"是指因為沒有我而"我"這個只是說而已。"取著"是堅固地執取。怎樣呢?作為我。意思是執著"我"時只是堅固地執取言說。所以說只取著我說。或者"我說"只是說語言的對象。因為只取著"我"作為語言的對象,因為實體是不存在的。
1221.Dinnanti dānamāha, taṃ aphalattā rūpaṃ viya dānaṃ nāma na hotīti paṭikkhipati. Mahāvijitayaññasadiso yañño mahāyāgo. Āmantetvā havanaṃ dānaṃ āhunaṃ, pāhunānaṃ atithīnaṃ atithikiriyā pāhunaṃ, āvāhādīsu maṅgalatthaṃ dānaṃ maṅgalakiriyā. Paraloke ṭhito imaṃ lokaṃ 『『natthī』』ti gaṇhātīti imaṃ lokaṃ avekkhitvā paraloko, parañca avekkhitvā ayaṃ loko hoti gantabbato āgantabbato cāti paralokato idhāgamanassa abhāvā tattheva ucchijjanato cittena paraloke ṭhito imaṃ lokaṃ 『『natthī』』ti gaṇhātīti attho veditabbo. Na hi ayaṃ diṭṭhi paraloke nibbattasseva hotīti. Idhaloke ṭhitoti etthāpi ayameva nayo. Ayaṃ vā ettha attho 『『saṃsaraṇappadeso idhaloko ca paraloko ca nāma koci natthi saṃsaraṇassa abhāvā tattha tattheva ucchijjanato』』ti. Purimabhavato pacchimabhave upapatanaṃ upapāto, so yesaṃ sīlaṃ, te opapātikā. Te pana cavanakā upapajjanakā hontīti katvā āha 『『cavanakaupapajjanakasattā natthīti gaṇhātī』』ti. Anulomappaṭipadanti nibbānānukūlaṃ sīlādippaṭipadaṃ.
1236.Nippadesatova gahitoti iminā yaṃ āsavagocchake brahmānaṃ kapparukkhādīsu rāgassa ca diṭṭhirāgassa ca asaṅgahaṇena nīvaraṇagocchake ca kāmacchandassa anāgāmimaggena pahātabbatādassanena sappadesattaṃ vuttaṃ, taṃ nivāritaṃ hoti. Arahattamaggenāti vacanena catūhi maggehi pahātabbatā vuttāti daṭṭhabbaṃ. Na hi purimehi atanukatā mohādayo arahattamaggena pahīyantīti.
1287.Niratiatthenāti pītivirahena, balavanikantivirahena vā. Na hi dukkhāya vedanāya rajjantīti. Ava-saddena avagāhattho adhoattho cāti dvidhā ava-saddassa attho vutto.
- Vicikicchāsahagato moharaṇo pahānekaṭṭhena diṭṭhisampayuttena rāgaraṇena saraṇo, uddhaccasahagato rūparāgaarūparāgasaṅkhātena. Araṇavibhaṅgasutte (ma. ni. 3.333) pana 『『yo kāmapaṭisandhisukhino somanassānuyogo hīno gammo pothujjaniko anariyo anatthasaṃhito, sadukkho eso dhammo saupaghāto saupāyāso sapariḷāho micchāpaṭipadā. Tasmā eso dhammo saraṇo』』tiādivacanato phalabhūtadukkhaupaghātaupāyāsapariḷāhasabhāvabhūto micchāpaṭipadābhāvova 『『saraṇo』』ti viññāyatīti tehi sabbākusalānaṃ saraṇatā siddhā hotīti.
Suttantikadukanikkhepakathāvaṇṇanā
1303.Vivecitattāti visuṃ katattā pakāsitattā. Asesetvā khepetīti vajiraṃ attanā patitaṭṭhānaṃ asesetvā khepeti puna apākatikatāāpādanena.
1311.Tappatīti vippaṭisārī hoti, anusocati vā.
這是對巴利文的中文直譯: 1221. "佈施"指的是施捨,因為它沒有果報,所以否定它像色法一樣不能稱為佈施。大勝祭那樣的祭祀叫做大祭。召請后的供養叫做供養,對客人的款待叫做接待,在婚禮等吉祥事中的佈施叫做吉祥儀式。站在來世否定此世,是指觀察此世而有來世,觀察彼世而有此世,因為要去來的緣故,由於從來世來到此處是不存在的,就在那裡斷滅,所以應理解意思是心住于來世而執取"此世不存在"。因為這種見解不只屬於已生於來世的人。"住於此世"在這裡也是同樣的道理。或者這裡的意思是"沒有所謂輪迴處的此世和來世,因為沒有輪迴,在各處都斷滅"。從前世到後世的出生叫做往生,這是他們的戒行,他們是化生。而說"執取沒有死亡和往生的眾生",是因為他們是死亡和往生的。"順道"是指適合涅槃的戒等修行。 1236. "完全地取"這句話否定了在漏品類中不包括對梵天、如意樹等的貪和見貪,以及在蓋品類中顯示欲貪以不還道斷的部分性。應當理解"以阿羅漢道"這句話說明以四道斷除,因為被前道減弱的癡等不是由阿羅漢道斷除的。 1287. "以無樂義"是指缺乏喜,或缺乏強烈的欲求。因為他們不貪著苦受。"ava"音有兩種含義:深入義和向下義。 1301. 與疑相應的癡鬥爭在斷除方面與見相應的貪鬥爭有鬥爭,與掉舉相應的則與色貪、無色貪有鬥爭。但在無諍經中說:"追求欲的結生樂和喜的是低劣的、粗俗的、凡夫的、非聖的、無義的,這個法是有苦的、有損害的、有憂惱的、有熱惱的、邪行。因此這個法是有諍的"等,從這句話可知,具有果報中的苦、損害、憂惱、熱惱性質的邪行性被理解為"有諍",因此證實了一切不善法的有諍性。 經分別雙論釋義 1303. "已分別"是指已分開、已顯示。"不留餘地消滅"是指金剛落在之處不留餘地地消滅,使其不能恢復原狀。 1311. "燒惱"是指後悔,或追悔。
1313.Ahanti iti-saddaparena ahaṃ-saddena hetubhūtena yo attho viññāyati, so saṃkathīyati, udīrīyatīti attho. Aññathā hi vuccamānassa vacanena pakāsiyamānassa padatthassa saṅkhādibhāve sabbesaṃ kusalādidhammānaṃ adhivacanāditā siyāti. Bhāvoti sattavevacananti bhaṇanti, dhātuyā vā etaṃ adhivacanaṃ. Dattoti ettāvatā sattapaññattiṃ dassetvā aññampi upādāpaññattiṃ dassetuṃ 『『mañco』』tiādimāha. Ahanti ca pavattaṃ adhivacanaṃ vadantena suṇantena ca pubbe gahitasaññena atthappakāsanabhāvena viññāyati. Na hi tasmiṃ aviññāte tadatthavijānanaṃ atthīti visesena adhivacanaṃ 『『ñāyatīti samaññā』』ti vuttaṃ. Etassatthassa ahanti idaṃ adhivacananti evaṃ vā saññāgahaṇavasena ñāyati samaññāyati pākaṭā hotīti samaññā. Paññāpīyatīti ahanti idaṃ etassa adhivacananti evaṃ ṭhapīyatīti attho. Voharīyatīti vuccati. Uddheyyanti uddharitabbaṃ. Api nāmasahassatoti anekehipi nāmasahassehīti attho. Sayameva upapatanasīlaṃ nāmaṃ 『『opapātikanāma』』nti vuccati.
Karīyatīti kammaṃ, nāmameva kammaṃ nāmakammaṃ. Tathā nāmadheyyaṃ. Karaṇaṭhapanasaddāpi hi kammatthā hontīti. Atha karaṇatthā, karīyati ca ṭhapīyati ca etena attho evaṃnāmoti paññāpīyatīti karaṇaṃ ṭhapanañca nāma hoti. Atha bhāvatthā, ñāpanamattameva karaṇaṃ ṭhapananti ca vuttaṃ. Nāmanirutti nāmabyañjananti nāmamicceva vuttaṃ hoti. Na hi pathavīsaṅkhātaṃ atthappakāramattaṃ nivadati byañjayati vā pathavīti nāmaṃ nivadati byañjayati vā, tasmā anāmassa niruttibyañjanabhāvanivāraṇatthaṃ 『『nāmanirutti nāmabyañjana』』nti vuttaṃ. Evaṃ nāmābhilāpoti etthāpi nayo. Ettha pana saṅkhā samaññā paññatti vohāroti catūhi padehi paññāpitabbato paññatti vuttā, itarehi paññāpanato.
Tattha ca 『『purimā upādāpaññatti uppādavayakiccarahitā lokasaṅketasiddhā, pacchimā nāmapaññatti, yāya purimā paññatti rūpādayo ca sotadvāraviññāṇasantānānantaramuppannena gahitapubbasaṅketena manodvāraviññāṇasantānena gahitāya paññāpīyantī』』ti ācariyā vadanti. Etasmiṃ pana imissā pāḷiyā aṭṭhakathāya ca atthe sati yaṃ vuttaṃ mātikāyaṃ 『『vacanamattameva adhikāraṃ katvā pavattā adhivacanā nāma, sahetukaṃ katvā vuccamānā abhilāpā nirutti nāma, pakārena ñāpanato paññatti nāmā』』ti (dha. sa. aṭṭha. 101-108), tena virodho siyā. Na hi uppādavayakiccarahitassa vacanamattaṃ adhikāraṃ katvā pavatti atthi uppādādisahitasseva pavattisabbhāvato, na ca vacanavacanatthavimuttassa nāmassa niddhāretvā sahetukaṃ katvā vuccamānatā atthi, nāpi aniddhāritasabhāvassa padatthassa tena tena pakārena ñāpanaṃ atthīti.
這是對巴利文的中文直譯: 1313. "我"是指由作為因的"我"這個詞後面的"iti"音所理解的意義被說出、被表達的意思。因為否則,對於用言語表達、用詞顯示的詞義是數等的情況,一切善等法都會成為名稱等。有人說"存在"是"有情"的同義詞,或者這是"界"的名稱。"達多"這樣顯示了有情施設后,爲了顯示其他的所依施設而說"床"等。說和聽"我"這個名稱時,由先前獲得的認知以顯示義的方式而被理解。因為如果不理解它就沒有理解它的意義,所以特別說名稱是"被了知故為共稱"。或者說,這樣通過獲得認知而了知、共稱、明顯,故為共稱:"這是此義的名稱"。"被施設"的意思是"這是它的名稱"這樣被建立。"被言說"是指被說。"應被提起"是指應被舉出。"乃至千名"的意思是乃至以許多千名。自然生起性質的名稱稱為"化生名"。 "被作"是業,名本身是業叫做名業。同樣名稱也是。因為作和立的詞也是業義。或者是作具義,以此而作和立義,如此名而被施設,所以是作具和立具的名稱。或者是狀態義,只是說知和立的狀態。"名錶示名錶現"只是說名而已。因為名為"地"不是表示或表現被稱為地的義的形態而已,而是表示表現名,所以爲了否定非名的表示和表現性質而說"名錶示名錶現"。"如此名言"在這裡也是同樣的道理。這裡以"名稱、共稱、施設、言說"四詞說明被施設的施設,以其他詞說明能施設的。 關於這些,諸師說"前者是所依施設,離生滅作用,由世間共許而成立;後者是名施設,由此而施設前者的施設和色等,通過耳門識相續之後生起、已取得先前共許的意門識相續而取得"。但是在這部巴利文和註釋書的意義中,如果與所說的論母"只取言語而轉起的叫做名稱,以有因而被說的叫做表示,由種種方式顯示叫做施設"相違,就會有矛盾。因為離生滅作用者沒有隻取言語而轉起,因為只有具有生等才有轉起的存在;也沒有離開言語和言語義的名被確定而以有因說出;也沒有未確定自性的詞義以種種方式被顯示。
Duvidhā cāyaṃ paññatti yathāvuttappakārāti aṭṭhakathāvacanañca na dissati, aṭṭhakathāyaṃ pana vijjamānapaññattiādayo cha paññattiyova vuttā. Tattha 『『rūpaṃ vedanā』』tiādikā vijjamānapaññatti. 『『Itthī puriso』』tiādikā avijjamānapaññatti. 『『Tevijjo chaḷabhiñño』』tiādikā vijjamānena avijjamānapaññatti. 『『Itthisaddo purisasaddo』』tiādikā avijjamānena vijjamānapaññatti. 『『Cakkhuviññāṇaṃ sotaviññāṇa』』ntiādikā vijjamānena vijjamānapaññatti. 『『Khattiyakumāro brāhmaṇakumāro』』tiādikā avijjamānena avijjamānapaññatti. Na cettha yathāvuttappakārā duvidhā paññatti vuttāti sakkā viññātuṃ. Vijjamānassa hi saṅkhā…pe… abhilāpo vijjamānapaññatti. Avijjamānassa ca saṅkhādikā avijjamānapaññatti. Tesaṃyeva visesanavisesitabbabhāvena pavattā saṅkhādayo itarāti.
Avijjamānapaññattivacanena paññāpitabbā upādāpaññatti, tassā paññāpanabhūtā nāmapaññatti ca vuttā, itarehi nāmapaññattiyeva yathāvuttāti ce? Na, asiddhattā. Sati hi ujuke purime pāḷianugate atthe ayamattho imāya aṭṭhakathāya vuttoti asiddhametaṃ. Yadi ca sattarathaghaṭādidisākālakasiṇaajaṭākāsakasiṇugghāṭimākāsaākiñcaññāyatanavisayanirodhasamāpattiādippakārā upādāpaññatti avijjamānapaññatti, eteneva vacanena tassā avijjamānatā vuttāti na sā atthīti vattabbā. Yathā ca paññāpitabbato avijjamānānaṃ sattādīnaṃ avijjamānapaññattibhāvo, evaṃ rūpādīnaṃ vijjamānānaṃ paññapetabbato vijjamānapaññattibhāvo āpajjati. Tato 『『sabbe dhammā paññattī』』ti paññattipathehi avisiṭṭho paññattidhammaniddeso vattabbo siyā. Athāpi paññāpitabbapaññāpanavisesadassanattho saṅkhādiniddeso, tathāpi 『『ekadhammo sabbadhammesu nipatati, sabbadhammā ekadhammasmiṃ nipatantī』』tiādinā paññāpitabbānaṃ paññattipathabhāvassa dassitattā paññāpitabbānaṃ paññattibhāve paññattipathā paññattisaddeneva vuttāti paññattipathapadaṃ na vattabbaṃ siyā, nāpi sakkā paññāpitabbapaññāpanavisesadassanattho saṅkhādiniddesoti vattuṃ saṅkhādisaddānaṃ samānatthattā. Vuttañhi 『『maraṇenapi taṃ pahīyati, yaṃ puriso mamidanti maññatī』』ti (mahāni. 41) ettha 『『purisoti saṅkhā samaññā…pe… abhilāpo』』ti (mahāni. 41). Tathā 『『māgaṇḍiyoti tassa brāhmaṇassa nāmaṃ saṅkhā samaññā』』tiādi (mahāni. 73). Na ca 『『ayaṃ itthannāmo』』ti saṅketaggahaṇaṃ 『『rūpaṃ tisso』』tiādivacanaggahaṇañca muñcitvā aññassa asiddhasabhāvassa atthapaññāpane samatthatā sambhavati, tesañca asamatthatā. Yadi hi tesaṃ vinā paññattiyā atthapaññāpane asamatthatā siyā, paññattipaññāpane ca asamatthatāti tassā aññā paññatti vattabbā siyā, tassā tassāti anavatthānaṃ, tato atthavijānanameva na siyā, nāpi saṅketaggahaṇaṃ saṅketassa paññattibhāve 『『ayaṃ imassa bhāsitassa attho』』ti vā, 『『imassatthassa idaṃ vacanaṃ jotaka』』nti vā. Saññuppādamatte pana saṅketaggahaṇe vacanassa vacanatthavinimuttassa kappane payojanaṃ natthi. 『『Buddhassa bhagavato vohāro lokiye sote paṭihaññati』』 (kathā. 347), 『『abhijānāsi no tvaṃ ānanda ito pubbe evarūpaṃ nāmadheyyaṃ sutaṃ yadidaṃ janavasabho』』ti (dī. ni. 2.280), 『『nāmañca sāveti koṇḍañño ahaṃ bhagavā』』tiādīhi (saṃ. ni.
這是對巴利文的中文直譯: 註釋書中沒有說"這種施設有兩種,如前所述"這樣的話,但在註釋書中只說了實有施設等六種施設。其中,"色、受"等是實有施設。"女人、男人"等是非實有施設。"三明、六通"等是以實有施設非實有。"女聲、男聲"等是以非實有施設實有。"眼識、耳識"等是以實有施設實有。"剎帝利童子、婆羅門童子"等是以非實有施設非實有。這裡不能理解為說了如前所述的兩種施設。因為實有的名稱...言說是實有施設。非實有的名稱等是非實有施設。以這些為限定和被限定而轉起的名稱等是其他施設。 如果說非實有施設一詞說的是被施設的所依施設,以及作為其施設的名施設,其他詞只是如前所說的名施設?不,這是不成立的。因為在有直接的、符合前面經文的意義時,說這個註釋書說了這個意義是不成立的。如果說有情、車、瓶等、方位時節遍、虛空遍、空無邊處、滅盡定等種類的所依施設是非實有施設,那麼由這個詞就說了它的非實有性,就應該說它是不存在的。正如由於被施設而非實有的有情等是非實有施設,同樣由於能被施設而實有的色等也會成為實有施設。因此應該說"一切法都是施設",施設法的解釋就會與施設道無異。即使名稱等的解釋是爲了顯示被施設和能施設的差別,但由於已經以"一法落入一切法中,一切法落入一法中"等顯示了被施設是施設道,所以在被施設是施設的情況下,施設道已經由施設一詞說了,就不應該說施設道一詞,也不能說名稱等的解釋是爲了顯示被施設和能施設的差別,因為名稱等詞是同義的。因為說"人認為'這是我的',死時也捨棄它",這裡說"人是名稱、共稱...言說"。同樣"摩犍提是那個婆羅門的名、名稱、共稱"等。除了"這是某某名"的約定獲得和"色、提舍"等言語獲得之外,不可能有能力施設其他未成立自性的義,而且它們是無能力的。因為如果它們沒有施設就無法施設義,也無法施設施設,那麼就應該說有另一個施設,如此則無窮,因此就不可能理解義,也不可能有約定獲得,在施設是施設的情況下"這是此說的義"或"此言顯示此義"。但是在僅僅生起想的約定獲得中,設立離開言語和言語義的言語是沒有目的的。"佛世尊的言說撞擊世間的耳",
1.217) ca paññattiyā vacanabhāvo siddho. Tasmā pāḷiyā aṭṭhakathāya ca aviruddho attho vicāretvā gahetabbo.
Yadi sattādayo avijjamānapaññatti na honti, kā pana avijjamānapaññatti nāmāti? Pakāsito ayamattho 『『avijjamānānaṃ sattādīnaṃ saṅkhā…pe… abhilāpo avijjamānapaññattī』』ti. Sattādīnañca avijjamānattā atthitā neva vattabbā, ye ca vadeyyuṃ 『『rūpādīni viya avijjamānattā avijjamānatā vuttā, na natthibhāvato』』ti, ayañca vādo hevatthikathāya paṭisiddho, na ca rūpaṃ vedanā na hotīti avijjamānaṃ nāma hoti. Evaṃ sattādayopi yadi atthi, rūpādayo na hontīti avijjamānāti na vattabbā. Yasmā pana yesu rūpādīsu cakkhādīsu ca tathā tathā pavattamānesu 『『satto itthī ratho ghaṭo』』tiādikā vicittasaññā uppajjati, saññānulomāni ca adhivacanāni, tehi rūpacakkhādīhi añño sattarathādisaññāvalambito vacanattho vijjamāno na hoti, tasmā sattarathādiabhilāpā 『『avijjamānapaññattī』』ti vuccanti, na ca te 『『musā』』ti vuccanti lokasamaññāvasena pavattattā. Tato eva te abhilāpā 『『sammutisacca』』nti vuccanti. So ca vacanattho sayaṃ avijjamānopi vijjamānassa vacanasseva vasena paññattivohāraṃ labhati, 『『sammutisacca』』nti ca vuccati yathāgahitasaññāvasena pavattavacanatthabhāvato. 『『Sammutiñāṇaṃ saccārammaṇameva, nāññārammaṇa』』nti (kathā. 434) kathāya ca 『『pathavīkasiṇādi cīvarādi ca sammutisaccamhī』』ti imināva adhippāyena vuttanti viññāyati. Yasmā rūpādīsu santānena pavattamānesu ekattaggahaṇavasena te amuñcitvā pavattaṃ sattādiggahaṇaṃ cakkhuviññāṇādīni viya rūpādīsu tesu khandhesu cakkhādīsu ca asantaṃ avijjamānaṃ sattarathādiṃ gaṇhāti, tasmā taṃ parittārammaṇādibhāvena na vattabbanti vuttaṃ. Tathā yaṃ khandhasamūhasantānaṃ ekattena gahitaṃ upādāya 『『kalyāṇamitto pāpamitto puggalo』』ti gahaṇaṃ paññatti ca pavattati, taṃ tadupādānabhūtaṃ puggalasaññāya sevamānassa kusalākusalānaṃ uppatti hotīti 『『puggalopi upanissayapaccayena paccayo』』ti (paṭṭhā. 1.1.9) vuttaṃ. Yasmā pana puggalo nāma koci bhāvo natthi, tasmā yathā āpodhātuādīni cittena vivecetvā pathavīdhātu upalabbhati, na evaṃ rūpādayo khandhe vivecetvā puggalo upalabbhati. Paṭisedhitā ca puggalakathāya puggaladiṭṭhi. Vajirāya ca bhikkhuniyā vuttaṃ –
『『Kaṃ nu sattoti paccesi, māra diṭṭhigataṃ nu te;
Suddhasaṅkhārapuñjoyaṃ, nayidha sattupalabbhatī』』ti. (saṃ. ni. 1.171; mahāni. 186; kathā. 233);
Sattoti pana vacanassa paññattiyā pavattiṃ dassetuṃ sā evamāha –
『『Yathāpi aṅgasambhārā, hoti saddo ratho iti;
Evaṃ khandhesu santesu, hoti sattoti sammutī』』ti. (saṃ. ni. 1.171; mahāni. 186; kathā. 233);
Yadi puggalo na vijjati, kathaṃ puggalaggahaṇassa sārammaṇatā siyāti? Avijjamānassapi ārammaṇassa gahaṇato. Avijjamānampi hi parikappitaṃ lokasaññātaṃ vā vijjamānaṃ vā sabhāvabhūtaṃ ārammaṇaṃ gahetvāva uppajjanato sārammaṇatā vuttā. Sārammaṇāti hi vacanaṃ cittacetasikānaṃ ārammaṇena vinā appavattiññeva dīpeti, na tehi gahitassa ārammaṇassa vijjamānataṃ avijjamānataṃ vāti. Ayaṃ saṅkhatāsaṅkhatavinimuttassa atthitāpaṭisedhaṃ sabbathā anuvattantānaṃ vinicchayo.
這是對巴利文的中文直譯: "阿難,你以前是否聽過這樣的名字叫做阇那瓦薩巴","說出名字:'我是憍陳如,世尊'"等,都證實了施設是言說。因此應當考察而取不違背巴利文和註釋書的意義。 如果有情等不是非實有施設,那麼什麼是非實有施設呢?這個意義已經說明:"對非實有的有情等的名稱...言說是非實有施設"。由於有情等是非實有,就完全不應該說它們的存在,如果有人說"像色等一樣,說是非實有是由於非實有性,不是由於不存在",這種說法在《諍論》中已被否定,而且色不是受這樣的不是就叫做非實有。同樣,如果有情等存在,就不應該說因為它們不是色等而是非實有。但是因為當色等和眼等如此這般運作時,生起"有情、女人、車、瓶"等種種想,而名稱是隨順想的,除了那些色、眼等之外,沒有以有情、車等想為所緣的實有言語義,所以有情、車等言說被稱為"非實有施設",而且它們不被稱為"虛妄",因為是依世間共稱而運作。正因為如此,這些言說被稱為"世俗諦"。這個言語義雖然自身非實有,但依實有言語的力量而得到施設言說,而且由於是依所取想而運作的言語義,所以稱為"世俗諦"。從"世俗智只以諦為所緣,不以其他為所緣"的討論中可以理解,說"地遍等和衣等是世俗諦"就是這個意思。因為當色等以相續而運作時,依一性執取而不捨離它們而運作的有情等執取,像眼識等一樣,在那些蘊和眼等中執取不存在、非實有的有情、車等,所以說它不能說是有限所緣等。同樣,依蘊的聚集相續以一性執取而有"善知識、惡知識、補特伽羅"的執取和施設運作,由於修習補特伽羅想而生起善不善,所以說"補特伽羅也以親依止緣為緣"。但是因為沒有所謂補特伽羅這樣的存在,所以不像用心分開水界等而了知地界那樣,分開色等蘊而了知補特伽羅。在補特伽羅論中也否定了補特伽羅見。比丘尼金剛也說: "魔羅你執著什麼為有情?這是你的邪見嗎? 這只是純粹的諸行聚,這裡找不到有情。" 爲了顯示有情這個詞的施設運作,她這樣說: "如同諸部分集合,稱之為車; 同樣在諸蘊存在時,有'有情'的世俗說。" 如果補特伽羅不存在,那麼補特伽羅執取如何有所緣性呢?因為執取非實有的所緣。因為即使是非實有的、被想像的、世間共知的或實有的、自性存在的所緣,由於只有在執取后才生起,所以說有所緣性。因為"有所緣"這個詞只是表明心和心所離開所緣就不運作,而不是說它們所執取的所緣是實有或非實有。這是完全隨順否定離開有為無為的存在者的決定。
1316.Nāmakaraṇaṭṭhenāti aññaṃ anapekkhitvā sayameva attano nāmakaraṇasabhāvatoti attho. Yañhi parassa nāmaṃ karoti, tassa ca tadapekkhattā aññāpekkhaṃ nāmakaraṇanti nāmakaraṇasabhāvatā na hoti. Tasmā mahājanassa ñātīnaṃ guṇānañca sāmaññanāmādikārakānaṃ nāmabhāvo nāpajjati. Yassa ca aññehi nāmaṃ karīyati, tassa ca nāmakaraṇasabhāvatā natthīti natthiyeva nāmabhāvo, vedanādīnaṃ pana sabhāvasiddhattā vedanādināmassa nāmakaraṇasabhāvato nāmatā vuttā. Pathavīādinidassanena nāmassa sabhāvasiddhataṃyeva nidasseti, na nāmabhāvasāmaññaṃ, niruḷhattā pana nāmasaddo arūpadhammesu eva vutto, na pathavīādīsūti na tesaṃ nāmabhāvo. Mātikāya ca pathavīādīnaṃ nāmatānāpatti vuttāva. Na hi pathavīādināmaṃ vijahitvā kesādināmehi rūpadhammānaṃ viya vedanādināmaṃ vijahitvā aññena nāmena arūpadhammānaṃ voharitabbena piṇḍākārena pavatti atthīti.
Atha vā rūpadhammā cakkhādayo rūpādayo ca tesaṃ pakāsakapakāsitabbabhāvato vinā nāmena pākaṭā honti, na evaṃ arūpadhammāti adhivacanasamphasso viya nāmāyattagahaṇīyabhāvena 『『nāma』』nti vuttā, paṭighasamphassopi na cakkhādīni viya nāmena vinā pākaṭoti 『『nāma』』nti vutto. Arūpatāya vā aññanāmasabhāgattā saṅgahitoyaṃ, aññaphassasabhāgattā vā. Vacanatthopi hi 『『rūpayatīti rūpaṃ, nāmayatīti nāma』』nti idha pacchimapurimānaṃ sambhavati. Rūpayatīti vināpi nāmena attānaṃ pakāsayatīti attho, nāmayatīti nāmena vinā apākaṭabhāvato attano pakāsakaṃ nāmaṃ karotīti attho. Ārammaṇādhipatipaccayatāyāti satipi rūpassa ārammaṇādhipatipaccayabhāve na paramassāsabhūtaṃ nibbānaṃ viya sātisayaṃ taṃnāmanasabhāvena paccayoti nibbānameva 『『nāma』』nti vuttaṃ.
1318.Vaṭṭamūlasamudācāradassanatthanti sattānaṃ vaṭṭamūlasamudācāro nāma avijjā ca bhavataṇhā ca, taṃdassanatthanti attho. Tattha samudācaratīti samudācāro, vaṭṭamūlameva samudācāro vaṭṭamūlasamudācāro, vaṭṭamūladassanena vaṭṭamūlānaṃ pavatti dassitā hotīti vaṭṭamūlānaṃ samudācārassa dassanatthantipi attho.
-
Ekekasmiñca attāti ca lokoti ca gahaṇavisesaṃ upādāya 『『attā ca loko cā』』ti vuttaṃ. Ekaṃ vā khandhaṃ attato gahetvā aññaṃ attano upabhogabhūto lokoti gaṇhantassa attano attānaṃ 『『attā』』ti gahetvā parassa attānaṃ 『『loko』』ti gaṇhantassa vā vasena 『『attā ca loko cā』』ti vuttaṃ. Taṃ bhavissatīti taṃ dvidhāpi gahitaṃ khandhapañcakaṃ bhavissatīti niviṭṭhā parāmasantīti attho.
-
Saha sikkhitabbo dhammo sahadhammo, tattha bhavaṃ sahadhammikaṃ. Kammatthe vattamānato dovacassasaddato āya-saddaṃ anaññatthaṃ katvā 『『dovacassāya』』nti vuttanti adhippāyena 『『dubbacassa kamma』』nti āha. Dovacassassa vā ayanaṃ pavatti dovacassāyaṃ. Vacanassa paṭiviruddhavacanaṃ paṭāṇikagahaṇaṃ. Guṇehi garūsu gāravena vasanaṃ garuvāso. Jātiādīhi jeṭṭhakesu paṭissuṇitabbesu vasanaṃ sajeṭṭhakavāso. Ottappitabbā vā garuno. Hiriyitabbā jeṭṭhakā. Yāya cetanāya dubbaco hoti, sā dovacassatā bhavituṃ arahatīti 『『saṅkhārakkhandhoyevā』』ti āha.
-
Du-saddena yuttaṃ nāmaṃ dunnāmaṃ. Anupasaṅkamantassapi anusikkhanaṃ sevanāti adhippāyena 『『bhajanāti upasaṅkamanā』』ti āha. Sabbatobhāgenāti kāyavācācittehi āvi ceva raho ca.
這是對巴利文的中文直譯: 1316. "以起名義"的意思是不依賴其他而自己本身有起名的自性。因為給他人起名,由於依賴他而成為依賴他人的起名,所以不是起名的自性。因此大眾、親屬和功德等的共同名字等的造作者不成為名。而且被他人起名的,也沒有起名的自性,所以完全不成為名。但是受等由於自性成就,所以說受等名由於有起名的自性而成為名。以地等為例只是說明名的自性成就,不是名性的共同,但由於固定,"名"字只用于無色法,不用於地等,所以它們不成為名。在論母中也說了地等不成為名。因為沒有像色法捨棄地等名而用發等名那樣,無色法捨棄受等名而用其他名稱以總體形式運作。 或者說色法如眼等和色等由於它們是能顯和所顯,不用名就明顯,無色法不是這樣,所以像名觸一樣由於以名為依而可取而說為"名",而對觸雖然不像眼等不用名就明顯,也說為"名"。或者由於無色性而與其他名同類而攝,或者由於與其他觸同類。因為字義"顯現故為色,歸名故為名"在這裡后前都可能。"顯現"的意思是即使不用名也顯示自己,"歸名"的意思是因為離開名就不明顯而使自己的顯示者成為名。"以所緣增上緣性"是說雖然色也有所緣增上緣性,但不像涅槃是最勝的安穩那樣以殊勝的導向名的自性為緣,所以只有涅槃說為"名"。 1318. "爲了顯示輪迴根本的現行"的意思是,眾生的輪迴根本現行即是無明和有愛,爲了顯示它的意思。其中"現行"是指運作,輪迴根本的現行就是輪迴根本現行,由於顯示輪迴根本就顯示了輪迴根本的運作,所以也是爲了顯示輪迴根本的現行運作的意思。 1320. 依每一個"我"和"世間"的執取差別而說"我和世間"。或者執取一蘊為我,其他為我受用的世間;或者執取自己的我為"我",執取他人的我為"世間",依此而說"我和世間"。"那將是"的意思是,執著認為那兩種方式執取的五蘊將會存在。 1332. 應當一起學習的法叫做同法,在其中的叫做同法的。由於"難教"一詞表達業而"-āya"音沒有其他意思,所以說"難教性",依此意思說"難教的業"。或者難教的進行運作是難教性。言語的對立言語是執取抗拒。以功德而對師長恭敬而住是師長住。對於以出生等為長上而應該聽從的人而住是長上住。或者應該畏懼師長。應該慚愧長上。由於那個使人難教的思是難教性,所以說"就是行蘊"。 1333. 與"惡"音結合的名叫做惡名。即使不親近也有隨學跟隨的意思,所以說"親近即是親近"。"以一切方面"是指以身語意在顯和隱中。
1336.Vinayoti vibhaṅgakhandhakā vuttā. Vatthuvītikkamato pubbe parato ca āpattiṃ āpajjanto nāma na hotīti saha vatthunā āpattiṃ paricchindati. Tenāha 『『saha vatthunā…pe… āpattikusalatā nāmā』』ti. Saha kammavācāyāti abbhānatiṇavatthārakakammavācāya 『『ahaṃ, bhante, itthannāmaṃ āpattiṃ āpajji』』ntiādikāya ca. Saheva hi kammavācāya āpattivuṭṭhānañca paricchindatīti. Āpattiyā vā kāraṇaṃ vatthu, vuṭṭhānassa kāraṇaṃ kammavācāti kāraṇena saha phalassa jānanavasena 『『saha vatthunā saha kammavācāyā』』ti vuttaṃ.
-
Ayamevattho saha parikammenāti ettha vutto. Vuṭṭhānakapaññāyāti vuṭṭhānassa kāraṇabhūtāya parikammapaññāya.
-
Dhātuvisayā sabbāpi paññā dhātukusalatā, tadekadesā manasikārakusalatāti adhippāyena purimapadepi uggahamanasikārajānanapaññā vuttā. Purimapade vā vācuggatāya dhātupāḷiyā manasikaraṇaṃ 『『manasikāro』』ti vuttaṃ. Tattha uggaṇhantī manasikarontī dhātupāḷiyā atthaṃ suṇantī ganthato ca atthato ca dhārentī 『『ayaṃ cakkhudhātu nāmā』』tiādinā sabhāvato aṭṭhārasevāti gaṇanato ca paricchedaṃ jānantī ca paññā uggahapaññādikā vuttā. Pacchimapade pañcavidhāpi sā paññā uggahoti tato ca pavatto aniccādimanasikāro 『『uggahamanasikāro』』ti vutto, tassa jānanaṃ pavattanameva, yathā pavattaṃ vā uggahaṃ, evameva pavatto uggahoti jānanaṃ uggahajānanaṃ. Manasikāropi 『『evaṃ pavattetabbo evañca pavatto』』ti jānanaṃ manasikārajānanaṃ. Tadubhayampi manasikārakosallanti vuttaṃ. Uggahopi hi manasikārasampayogato manasikāraniruttiṃ laddhuṃ yuttoti yo ca manasi kātabbo, yo ca manasikaraṇupāyo, sabbo so manasikāroti vattuṃ vaṭṭatīti. Tattha ca kosallaṃ manasikārakusalatāti.
1342.Tīsupi vā…pe… vaṭṭatīti tassā ca uggahādibhāvo vutto. Sammasanaṃ paññā , sā maggasampayuttā aniccādisammasanakiccaṃ sādheti niccasaññādipajahanato. Manasikāro sammasanasampayutto tatheva aniccādimanasikārakiccaṃ maggasampayutto sādheti. Tenāha 『『sammasanamanasikārā lokiyalokuttaramissakā』』ti. Iminā pana paccayena idaṃ hotīti evaṃ avijjādīnaṃ saṅkhārādipaccayuppannassa paccayabhāvajānanaṃ paṭiccasamuppādakusalatāti dasseti.
1344.Ambabījādīni anupādinnakadassanatthaṃ vuttāni. Sotaviññāṇādīnaṃ visabhāgā ananurūpā anuppādakāyeva cakkhādayo 『『visabhāgapaccayā』』ti vuttā, tehi anuppajjamānāneva ca sotaviññāṇādīni 『『visabhāgapaccayasamuppannadhammā』』ti. Sotaviññāṇena vā visabhāgassa cakkhuviññāṇassa paccayoti visabhāgapaccayo, cakkhāyatanassa visabhāgena sotāyatanena paccayena samuppanno visabhāgapaccayasamuppanno.
- Ajjavaniddese ajjavo ajjavatāti ujutā ujukatā icceva vuttaṃ hotīti ajjavamaddavaniddesesu ujukatāmudutāniddesehi visesaṃ maddavaniddese vuttaṃ 『『nīcacittatā』』tipadamāha. Tattha 『『nīcacittatā mudutā』』ti puna mudutāvacanaṃ nīcacittatāya visesanatthaṃ. Omānopi hi nīcacittatā hoti, na pana mudutāti.
這是對巴利文的中文直譯: 1336. "律"指的是分別和犍度。因為在犯事之前和之後都不能稱為犯罪,所以連同犯事而限定罪。因此說"連同犯事...稱為善巧于罪"。"連同羯磨文"是指出罪和覆草等羯磨文,以及"大德,我犯了某某罪"等。因為連同羯磨文而限定罪的出離。或者說犯事是罪的因,羯磨文是出離的因,依因與果的了知而說"連同犯事連同羯磨文"。 1338. 這個意思在"連同準備"中也說了。"出離慧"是指作為出離因的準備慧。 1340. 一切關於界的慧是善巧于界,其中一部分是善巧于作意,依此意趣在前項也說了受持和作意了知慧。或者在前項說受持界句的作意為"作意"。其中受持、作意、聽聞界句的意義、從文和義上持守、"這是眼界"等從自性上了知十八界,以及從數目上了知限定的慧說為受持慧等。在後項中那五種慧是受持,從此而生的無常等作意說為"受持作意",它的了知就是運作,或者如受持運作,如此運作的受持,這樣了知叫做受持了知。作意也是了知"應該如此運作和如此運作"叫做作意了知。這兩者都說為作意善巧。因為受持也由於與作意相應而應得作意的名稱,所以應當說凡是應作意的和作意的方法,都是作意。其中的善巧就是善巧于作意。 1342. "在三者中...應當"說明了它的受持等性質。思維是慧,它與道相應而成就無常等思維的作用,因為斷除常想等。作意與思維相應,同樣與道相應而成就無常等作意的作用。因此說"思維和作意是世間和出世間的混合"。顯示"以此緣而有此",如此了知無明等是行等所緣生的緣性是善巧于緣起。 1344. 說芒果種子等是爲了顯示非執受。耳識等的異類、不相應、不能生起的眼等說為"異類緣",由它們不生起的耳識等說為"異類緣所生法"。或者對耳識來說異類的眼識的緣是異類緣,由眼處的異類耳處緣所生的是異類緣所生。 1346. 在正直解釋中"正直性"就是說正直、端直而已。在正直和柔和的解釋中,爲了區別于端直和柔軟的解釋,在柔和解釋中說"低心性"一詞。其中"低心性是柔軟"再說柔軟是爲了限定低心性。因為慢也是低心性,但不是柔軟。
-
Paresaṃ dukkaṭaṃ duruttañca paṭivirodhākaraṇena attano upari āropetvā vāsenti. Cittassa sakamanatāti cittassa abyāpanno sako manobhāvoti attho. Cittanti vā cittappabandhaṃ ekattena gahetvā tassa antarā uppannena pītisahagatamanena sakamanattaṃ āha. Attamano vā puggalo, tassa bhāvo attamanatā. Sā na sattassāti puggaladiṭṭhinivāraṇattaṃ 『『cittassā』』ti vuttaṃ.
-
Kāyavācāhi kattabbassa akaraṇena asādiyitabbassa sādiyanena ca manasāpi ācarati eva, indriyasaṃvarādibhedanavasena vā etaṃ vuttanti veditabbaṃ.
-
Sadosavaṇe rukkhe niyyāsapiṇḍiyo, ahicchattakāni vā uṭṭhitāni 『『aṇḍakānī』』ti vadanti. Pheggurukkhassa pana kuthitassa aṇḍāni viya uṭṭhitā cuṇṇapiṇḍiyo gaṇṭhiyo vā 『『aṇḍakānī』』ti veditabbā. Padumanāḷaṃ viya sotaṃ ghaṃsayamānā viya pavisantī kakkasā daṭṭhabbā. Kodhena nibbattā tassa parivārabhūtā kodhasāmantā. Pure saṃvaḍḍhanārī porī, sā viya sukumārā mudukā vācā porī viyāti porī. Tatthāti 『『bhāsitā hotī』』ti vuttāya kiriyāyātipi yojanā sambhavati, tattha vācāyāti vā. Saṇhavācatātiādinā taṃ vācaṃ pavattayamānaṃ cetanaṃ dasseti.
-
Āmisālābhena yaṃ chiddaṃ hoti, taṃ āmisālābhena 『『chidda』』nti vuttaṃ. Dveyeva hīti yathāvuttāni āmisadhammālābhehi pavattamānāni chiddāni āha. Gamanasabhāgenāti gamanamaggassa anucchavikadisābhāgena. Saṅgahapakkhe ṭhatvāti saṅgahaṃ karomicceva kathetabbaṃ, na lābhasakkārakāmatādīhīti attho. Avassaṃ kātabbaṃ kiccaṃ, itaraṃ karaṇīyaṃ. Abbhānato aññaṃ āpattivuṭṭhānaṃ 『『vuṭṭhāna』』nti vuttaṃ.
1352.Sasambhārakathāti dassanassa kāraṇasahitāti attho, sasambhārassa vā dassanassa kathā sasambhārakathā. Yassa cakkhundriyāsaṃvarassa hetūti vatvā puna 『『tassa cakkhundriyassa satikavāṭena pidahanatthāyā』』ti vuttaṃ, na asaṃvarassāti. Tadidaṃ yaṃ cakkhundriyāsaṃvarassa hetu abhijjhādianvāssavanaṃ dassitaṃ, taṃ asaṃvutacakkhundriyasseva hetupavattaṃ dassitanti katvā vuttanti veditabbaṃ, yatvādhikaraṇanti hi yassa cakkhundriyassa kāraṇāti attho. Kassa ca kāraṇāti? Asaṃvutassa. Kiñca asaṃvutaṃ? Yassa cakkhundriyāsaṃvarassa hetu anvāssavanti tadupalakkhitaṃ, tassa saṃvarāyāti ayamatthayojanā.
Javanakkhaṇe pana dussīlyaṃ vātiādi puna avacanatthaṃ idheva sabbaṃ vuttanti chasu dvāresu yathāsambhavaṃ yojetabbaṃ. Na hi pañcadvāre kāyavacīduccaritasaṅkhātaṃ dussīlyaṃ atthīti. Yathā kintiādinā nagaradvāre asaṃvare sati taṃsambandhānaṃ gharādīnaṃ asaṃvutatā viya javane asaṃvare sati taṃsambandhānaṃ dvārādīnaṃ asaṃvutatāti evaṃ aññesaṃ saṃvare, aññesaṃ saṃvutatāsāmaññameva nidasseti, na pubbāparasāmaññaṃ anto bahi sāmaññaṃ vā. Sati vā dvārabhavaṅgādike puna uppajjamānaṃ javanaṃ bāhiraṃ viya katvā nagaradvārasamānaṃ vuttaṃ, itarañca antonagaradvārasamānaṃ. Javane vā asaṃvare uppanne tato paraṃ dvārabhavaṅgādīnaṃ asaṃvarahetubhāvāpattito nagaradvārasadisena javanena pavisitvā dussīlyādicorānaṃ dvārabhavaṅgādimūsanaṃ kusalabhaṇḍavināsanaṃ kathitanti daṭṭhabbaṃ.
這是對巴利文的中文直譯: 1348. 他們以不對抗的方式把他人的惡行和惡語加在自己身上而住。"心的自意性"的意思是心無瞋恚的自意狀態。或者說把心相續以一性執取,說它由中間生起的喜俱心而有自意性。或者說有意的是補特伽羅,它的狀態是有意性。這不屬於有情,爲了避免補特伽羅見而說"屬於心"。 1349. 由於不做應該用身語做的,接受不應接受的,所以在意上也確實行動,或者應當知道這是依破壞根律儀等而說的。 1350. 有病的樹上的樹脂團或生起的蘑菇稱為"瘤"。但應當知道像腐爛的軟木樹上生起的像瘤一樣的粉團或結節稱為"瘤"。應當看到像蓮莖一樣摩擦著耳道而進入的粗糙。由忿怒產生的,作為它的眷屬的是忿怒相近。城市中長大的女人是城女,像她一樣柔軟細膩的語言像城女所以是城女語。"在那裡"可以連線到所說的"已說"這個動作,或者在那個語言中。以"軟語性"等顯示發起那個語言的思。 1351. 由於利養而有的漏洞,說為"利養的漏洞"。"只有兩種"是說如前所說由利養和法利而運作的漏洞。"以行處部分"是指適合行道的方向部分。"住于攝受分"的意思是應該只說我做攝受,不是由於欲得利養恭敬等。必須做的是責任,其他的是應做事。除了出罪以外的其他罪的出離說為"出離"。 1352. "有資具說"的意思是具有見的因,或者是具資具的見的說法是有資具說。說了"以眼根不律儀為因"后,又說"爲了以念門關閉那個眼根",而不是不律儀。應當知道這是說,所說的貪等隨流是眼根不律儀的因,那是顯示只對不防護的眼根的因的運作而說的,因為"依于什麼"的意思是因為什麼眼根。是因為什麼?是因為不防護的。什麼是不防護的?被"以眼根不律儀為因而隨流"所標示的,爲了它的防護,這是意義的連線。 但是在速行剎那"惡戒等"等再次不說的目的是在這裡已經說了一切,應當在六門中隨適宜而配合。因為在五門中沒有稱為身語惡行的惡戒。以"如何"等顯示如城門不防護時,與之相關的房屋等不防護一樣,速行不防護時,與之相關的門等不防護,如此只顯示其他的防護與其他的防護性的共同,不是前後共同或內外共同。或者說在有門、有分等之後再生起的速行像外部一樣而說為如城門,其他的如內城門。或者應當看到,當速行中生起不防護時,從此之後門、有分等成為不防護因,以如城門的速行進入后,說惡戒等賊破壞門、有分等,毀壞善品。
-
Iminā āhārena nittharaṇatthena atthikabhāvo idamatthikatā. Āhāraparibhoge asantussanāti āhāraparibhogakkhaṇe pavattā asantussanā, davatthādiabhilāsoti attho. Ettha ca asantuṭṭhitā lobho, amattaññutā appaṭisaṅkhā ca mohoti ime dve dhammā 『『bhojane amattaññutā』』ti veditabbā.
-
『『Seyyohamasmī』』tiādinā pavattamānova mānamado. Asaddhammasevanāsamatthataṃ nissāya pavatto māno, rāgo eva vā purisamado. Sakkarasappikhīrādīni yojetvā bahalapakkaṃ bhojanaṃ piṇḍarasabhojanaṃ, bahalapakkaṃ vā maṃsarasādibhojanaṃ. Mandanti appaṃ. Ṭhitiyāti ṭhitatthaṃ. Tadatthañca bhuñjanto yasmā 『『kāyaṃ ṭhapessāmī』』ti bhuñjati, tasmā 『『ṭhapanatthāyā』』ti vuttaṃ. Abhuttapaccayā uppajjanakāti idaṃ khudāya visesanaṃ yassā appavatti bhojanena kātabbā, tassā dassanatthaṃ. Sakalaṃ sāsananti pāḷidhammampi sabbakusalepi saṅgaṇhāti. Abhuttapaccayā uppajjanakavedanā, bhuttapaccayā na uppajjanakavedanāti etāsaṃ ko viseso? Purimā yathāpavattā jighacchānimittā vedanā. Sā hi abhuñjantassa bhiyyo pavattanavasena uppajjatīti. Pacchimāpi khudānimittāva aṅgadāhasūlādivedanā appavattā. Sā hi bhuttapaccayā pubbe anuppannāva na uppajjissati. Vihiṃsānimittatā cetāsaṃ vihiṃsāya viseso.
Yātrāti yāpanā vuttā, pubbepi 『『yāpanāyā』』ti vuttaṃ, ko ettha viseso? Pubbe 『『yāpanāyāti jīvitindriyayāpanatthāyā』』ti vuttaṃ, idha pana catunnaṃ iriyāpathānaṃ avicchedasaṅkhātā yāpanā yātrāti ayamettha viseso . Dāyakadeyyadhammānaṃ attano ca pamāṇaṃ ajānitvā paṭiggahaṇaṃ, saddhādeyyavinipātanatthaṃ vā paṭiggahaṇaṃ adhammikapaṭiggahaṇaṃ, yena vā āpattiṃ āpajjeyya. Apaccavekkhitaparibhogo adhammena paribhogo. Anavajje aninditabbe paccaye sāvajjaṃ sanindaṃ paribhogena attānaṃ karoti. Anavajjatā ca bhavissatīti attano pakatiaggibalādiṃ jānitvā 『『evaṃ me agarahitabbatā ca bhavissatī』』ti pamāṇayuttaṃ āhāretīti attho.
Sukho iriyāpathavihāro phāsuvihāro. Ettakañhi bhuñjitvā…pe… pavattantīti iriyāpathānaṃ sukhappavattiyā kāraṇabhūtaṃ bhuñjanaṃ pivanañca iriyāpathehi kāraṇabhāvena gahitattā tehi sādhitaṃ viya vuttaṃ. 『『Abhutvā udakaṃ pive』』ti likhanti, 『『bhutvānā』』ti pana pāṭho. Punapi hi appasseva anujānanavasena –
『『Kappiyaṃ taṃ ce chādeti, cīvaraṃ idamatthikaṃ;
Alaṃ phāsuvihārāya.
『『Pallaṅkena nisinnassa, jaṇṇuke nābhivassati;
Alaṃ phāsuvihārāyā』』ti. (theragā. 984-985) –
Āha.
Bhojanānisaṃsoti yathāvuttehi aṭṭhahaṅgehi samannāgatassa bhojanassa agarahitabbatā sukhavihāro ca ānisaṃsoti attho. Yuttassa niddosassa bhojanassa parimāṇassa ca vasena jānanaṃ yuttapamāṇajānanaṃ nāma.
- Vināsaṃ pattiyā naṭṭhā, paṭipakkhehi abhibhūtattā muṭṭhā ca sati yassa, so naṭṭhamuṭṭhassati, tassa bhāvo naṭṭhamuṭṭhassatitā.
1368.Visuddhippattanti maggaphalasīlaṃ vuccati. Lokuttaradhammāvāti lokuttarasatiādidhammāva. Sīlasampadā pana rūpārūpāvacarā natthīti sambhavato yojetabbā.
這是對巴利文的中文直譯: 1353. 以此食物為度過意義的需求性是此需求性。"在食物受用中不知足"是在食用食物時生起的不知足,意思是期望更多等。這裡不知足是貪,不知量和不思慮是癡,這兩法應當知道是"飲食不知量"。 1355. 以"我勝"等方式運作的就是慢醉。依靠能行不善法而運作的慢,或者說欲本身就是男子醉。把酥油牛奶等混合而煮得濃厚的食物是團味食,或者說濃煮的肉味等食物。"少"是指少量。"為住"是爲了住立。為此而食用是因為他吃是爲了"我將維持身體",所以說"爲了維持"。"因不食而生起的"這是對飢餓的限定,爲了顯示應該以食物使它不生起。"整個教法"也包括經典法和一切善。因不食而生起的受,因食而不生起的受,這些有什麼區別?前者是如此生起的飢餓之相的受。因為它對不吃的人以更多生起的方式而生起。後者也是因飢餓之相的肢體燃燒、刺痛等受不生起。因為它因食而先前未生起也不會生起。這些以損惱為相是損惱的差別。 說"維持"是維護,前面也說"為維護",這裡有什麼區別?前面說"為維護是爲了維護命根",但這裡維持是指四威儀不斷絕的維護,這是這裡的區別。不知施主、應施物和自己的量而接受,或爲了浪費信施而接受是非法接受,或者由此而犯罪。不觀察而受用是非法受用。對無罪無可呵責的資具以有罪可呵責的受用而使自己成為有罪。"將成為無罪"的意思是知道自己的正常火力等后,"如此我將成為不可呵責"而適量食用。 威儀住的安樂是安住。"食用如此量...運作"說食用和飲用是威儀安樂運作的因,因為被威儀以因的方式執取,所以說像被它們成就一樣。有寫"不食而飲水",但"食已"是正確讀法。因為再次以少許允許的方式說: "若此適宜衣, 有此需求性; 足以安樂住。 結跏趺而坐,膝不受雨淋; 足以安樂住。" "食的功德"的意思是具足如上所說八支的食物的無可呵責性和安樂住是功德。依適宜無過失的食物和量而了知叫做了知適量。 1356. 念達到毀滅而失去,由於被對治所征服而迷失的念,他是失念迷念者,它的狀態是失念迷念性。 1368. "達到清凈"說的是道果戒。"只是出世間法"是隻是出世間念等法。但是戒成就在色無色界是沒有的,應當依可能而配合。
-
Bhogūpakaraṇehi sabhogo. Catunnaṃ saccānaṃ anulomanti catusaccappaṭivedhassa anulomanti attho. 『『Saccāna』』nti hi paṭivijjhitabbehi paṭivedho vutto, catusaccappaṭivedhassa vā upanissayabhūtaṃ paṭivijjhitabbānaṃ catunnaṃ saccānaṃ anulomanti vuttaṃ.
-
『『Mama gharaṃ dhuraṃ katvā bhikkhaṃ pavisathā』』ti diyyamānaṃ dhurabhattanti vadanti. Niccabhattādi vā aññepi āṇāpetvā sayaṃ dhuraṃ hutvā dinnaṃ dhurabhattaṃ.
1379.Paṭivāsetināmāti nivatteti nāma osakketi nāma.
1380.Pubbe nivutthakkhandhāti purimajātīsu santatipariyāpanne khandhe āha. Khandhapaṭibaddhanti vatthābharaṇayānagāmajanapadādi. Khayasamayeti maggakkhaṇaṃ āha.
1381.Adhimuccanaṭṭhenāti aniggahitapakkhandanasaṅkhātena yathāsukhaṃ pavattanaṭṭhena.
- Khīṇānaṃ anto avasānaṃ niṭṭhitabhāvo khīṇanto, khīṇānaṃ vā ādikālo, tasmiṃ khīṇante. Esa nayo niruddhantetiādīsu.
Dukanikkhepakathāvaṇṇanā niṭṭhitā.
Nikkhepakaṇḍavaṇṇanā niṭṭhitā.
- Aṭṭhakathākaṇḍaṃ
Tikaatthuddhāravaṇṇanā
1384.Nayamagganti suttantabhājanīyādinayagamanaṃ anulomādinayagamanañca. Tampi hi ettha atthesu nicchitesu sukhaṃ samānenti. Pañhuddhāranti ekūnapaññāsāya ekūnapaññāsāya navasu navasu ca pañhesu labbhamānassa uddharaṇaṃ, tesuyeva labbhamānānaṃ gaṇanānaṃ ṭhapanaṃ gaṇanācāro. Atthuddhāranti 『『ime nāma cittuppādādayo atthā kusalādikā』』ti uddharaṇaṃ. Kaṇṇikaṃ kaṇṇikanti cittuppādakaṇḍarūpakaṇḍesu vibhatte pasaṭe dhamme 『『catūsu bhūmīsu kusalaṃ dvādasākusalacittuppādā』』tiādinā rāsirāsivasena saha ganthetvāti attho. Ghaṭagocchakā kaṇṇikavevacanāneva. Ettha pana catūsu bhūmīsu kusalanti ekavacananiddeso catubhūmakānaṃ kusalaphassādīnaṃ kusalabhāve ekattūpagamanato. Cittuppādakaṇḍarūpakaṇḍesu catubhūmicittuppādādivasena viññātadhammassa vasenāyaṃ atthuddhāradesanā āraddhāti tattha yaṃ catūsu bhūmīsu kusalaṃ vibhattaṃ yāva viññātaṃ, ime dhammā kusalāti attho.
Yadipi kusalattikavitthāro pubbe viññāto, tathāpi tattha dhammā samayavasena phassādisabhāvavasena ca vibhattā bhinnā viññātā, na pana ekasmiṃ lakkhaṇe samānetvā, tasmā tattha vuttaṃ samayādibhedaṃ vajjetvā sabbabhedabhinnānaṃ ekasmiṃ kusalādilakkhaṇe samānetvā bodhanatthaṃ idha kusalattikaniddeso puna vibhatto. Ettha ca ekavacanena kusalaniddesaṃ katvā bahuvacanena nigamanassa kāraṇaṃ vuttameva. Yadi dhammānaṃ kusalatte ekattūpagamanaṃ, kasmā ekavacanena pucchāpi na katā? Uddese kusala-saddassa dhammavisesanabhāvato tabbisesanānaṃ dhammānaṃ pucchitattā tesañca aniddhāritasaṅkhāvisesattā, niddese pana catūhi bhūmīhi vitthārato viññātāhi kusale visesetvā dassetīti yuttaṃ 『『catūsu bhūmīsu kusala』』nti ekattaṃ netvā vacanaṃ. Kusalapadañhi ettha padhānaṃ, tañca visesitabbānapekkhaṃ kusalākārameva attano sabhāve ṭhitaṃ gahetvā pavattamānaṃ ekattameva upādāya pavattati, na bhedanti.
這是對巴利文的中文直譯: 1373. 具有財物資具的是有財。"隨順四諦"的意思是隨順四諦的通達。因為以"諸諦"說的是以應通達者的通達,或者說是作為四諦通達的近依,隨順應通達的四諦。 1378. 說"以我家為首而入乞食"而給予的叫做首座食。或者恒常食等,也命令其他人,自己作為首而給予的是首座食。 1379. "令等待"是指使退回,使後退的意思。 1380. "先前已住的諸蘊"是說前世相續所攝的諸蘊。"與蘊相系"是指衣服、裝飾品、車乘、村落、國土等。"盡時"是說道的剎那。 1381. "以確信義"是指以不受制約的傾向所說的隨意運作義。 1382. 已盡的終點、完結狀態是盡終,或者已盡的開始時間,在那盡終。這個方法在"滅終"等中也是如此。 二法安立論釋完。 安立品釋完。 4. 註釋品 三法義釋論釋 1384. "道理之道"是指經分別等道理之行和順等道理之行。因為在這裡確定諸義時,它們也容易會合。"問釋"是指在四十九個四十九個和九個九個問題中可得的解釋,在這些中可得的數目的建立即數目運作。"義釋"是指"這些心生等法是善等"的解釋。"以輪為輪"的意思是在心生品和色品中分別、散佈的諸法以"四地中的善、十二不善心生"等方式以一堆一堆結合。罐和束是輪的同義詞。這裡"四地中的善"用單數說明是因為四地的善觸等在善性上歸於一性。這個義釋的教說是依心生品和色品中了知的四地心生等法而開始的,所以其中凡是在四地中分別乃至了知的善,這些法是善的意思。 雖然善三法的詳細先前已了知,但是在那裡諸法依時節和觸等自性而分別、分析、了知,而不是在一個相上會合,所以避開那裡所說的時節等差別,爲了使瞭解一切差別分析的在一個善等相上會合而在這裡再次分別善三法的解說。這裡以單數說善後以複數結論的原因已經說了。如果諸法在善性上歸於一性,為什麼問也不用單數?因為在列舉中善字是法的限定,是問被它限定的諸法,而且它們的數目差別未確定,但在解說中以已由四地詳細了知的而限定善來顯示,所以說"四地中的善"導向一性是合適的。因為這裡善字是主要的,它不期待被限定者,只取住立在自性中的善性而運作,依一性而運作,不是差別。
1385.Dvādasaakusalacittuppādāti etthāpi paṭhamākusalacittuppādo samayaphassādivasena bhedaṃ anāmasitvā somanassasahagatadiṭṭhigatasampayuttacittuppādabhāve ekattaṃ netvā vutto, evaṃ yāva dvādasamoti 『『dvādasa akusalacittuppādā』』ti vuttaṃ. Evaṃ catūsu bhūmīsu vipākotiādīsupi yathāyogaṃ yojetabbaṃ. Cittuppādāti ettha uppajjati etthāti uppādo, kiṃ uppajjati? Cittaṃ, cittassa uppādo cittuppādoti evaṃ avayavena samudāyopalakkhaṇavasena attho sambhavati. Evañhi sati cittacetasikarāsi cittuppādoti siddho hoti. Aṭṭhakathāyaṃ pana 『『cittameva uppādo cittuppādo』』ti aññassuppajjanakassa nivattanatthaṃ cittaggahaṇaṃ kataṃ, cittassa anuppajjanakabhāvanivattanatthaṃ uppādaggahaṇaṃ, cittuppādakaṇḍe vā 『『cittaṃ uppannaṃ hotī』』ti cittassa uppajjanakabhāvo pākaṭoti katvā 『『cittameva uppādo』』ti vuttaṃ, cittassa anuppajjanakassa nivattetabbassa sabbhāvā uppādaggahaṇaṃ katanti veditabbaṃ. Ayañcattho 『『dvepañcaviññāṇānī』』tiādīsu viya cittappadhāno niddesoti katvā vuttoti daṭṭhabbo.
1420.Chasu dvāresūti ettha pañcadvāre vattabbameva natthi, manodvārepi parittārammaṇameva javanaṃ tadārammaṇasaṅkhātaṃ bhavaṅgaṃ anubandhati. Tañhi parittassa kammassa vipāko, vipāko ca iṭṭhāniṭṭhārammaṇānubhavanaṃ, kammānurūpo ca vipāko hotīti parittakammavipāko parittārammaṇasseva anubhavanaṃ hoti. Tasmā sabbaṃ tadārammaṇaṃ 『『parittārammaṇa』』nti vuttaṃ. Yadi evaṃ mahaggatavipākopi mahaggatānubhavanameva āpajjatīti ce? Na, samādhippadhānassa kammassa appanāppattassa saññāvasārammaṇassa tādiseneva vipākena bhavitabbattā. Tasmā samādhi sukhānubhavanabhūto, sopi kammānurūpatoyeva kammārammaṇo hotīti daṭṭhabbo. Kammānurūpato eva ca tadārammaṇaṃ parittārammaṇampi mahaggatajavanaṃ nānubandhati. Tato eva paṭisandhiādibhūto kāmāvacaravipāko kammanimittampi parittameva ārammaṇaṃ karoti, na mahaggataṃ appamāṇaṃ vā. Yasmā pana vuttaṃ 『『mahaggatārammaṇo dhammo parittārammaṇassa dhammassa kammapaccayena paccayo, appamāṇārammaṇo dhammo parittārammaṇassa dhammassa kammapaccayena paccayo』』ti, na ca mahaggatappamāṇavipāko parittārammaṇo atthi, idha ca sabbakāmāvacaravipākānaṃ parittārammaṇatāva vuttā, tasmā kammānurūpato mahaggatappamāṇārammaṇampi parittakammaṃ yadi paṭisandhiṃ deti, kammagatinimittārammaṇameva deti. Pavattivipākampi rūpādiparittārammaṇamevāti veditabbaṃ. Khīṇāsavānaṃ vāsanāvasena sativippayuttahasanaṃ pavattamānaṃ parittesveva pavattati, na itaresu kilesavirahe tādisahasanapaccayabhāvābhāvato. Tasmā tassa parittārammaṇatā vuttā. Khīṇāsavānaṃ asakkaccadānādīni ādarākaraṇavaseneva veditabbāni, na kosajjādiakusalavasena. Paṭippassaddhasabbussukkā hi te uttamapurisāti. Tesaṃ ādarākaraṇañca nirussukkatā evāti veditabbā.
這是對巴利文的中文直譯: 1385. "十二不善心生"中,第一不善心生不觸及依時、觸等的差別,而將喜俱邪見相應心生性導向一性而說,如此乃至第十二,所以說"十二不善心生"。如此在"四地中的異熟"等中也應當按適宜配合。"心生"中,"生"是生起處,什麼生起?心,心的生起是心生,如此依部分標示總體的方式而有意義。因為如此則成就心心所堆為心生。但在註釋中說"心即是生起是心生",爲了遮止其他生起者而取心,爲了遮止心的非生起性而取生起,或者在心生品中"心已生起"心的生起性明顯,所以說"心即是生起",應當知道由於有應遮止的心的非生起而取生起。這個意義應當看作是依"二五識"等一樣以心為主要的解說而說的。 1420. "在六門中"這裡在五門中沒什麼可說的,在意門中也只有有限所緣的速行隨後有稱為有分的彼所緣。因為它是有限業的異熟,異熟是可意不可意所緣的體驗,異熟是隨順業的,所以有限業的異熟是有限所緣的體驗。因此一切彼所緣說為"有限所緣"。如果這樣,廣大異熟也成為廣大的體驗嗎?不是,因為以定為主的業到達安止,具所緣想的應該以如此的異熟。因此定是樂的體驗,它也應當看作是隻由隨順業而成為業所緣。而且只由隨順業,彼所緣即使是有限所緣也不隨後于廣大速行。正因為如此,作為結生等的欲界異熟只以有限的業相為所緣,不以廣大或無量。但是因為說"廣大所緣法以業緣為緣于有限所緣法,無量所緣法以業緣為緣于有限所緣法",而且沒有廣大無量異熟是有限所緣的,這裡說一切欲界異熟只是有限所緣,所以由隨順業,即使是廣大無量所緣的有限業如果給予結生,只給予業趣相所緣。應當知道轉起異熟也只是色等有限所緣。漏盡者依習氣而生起的離念笑只在有限中生起,不在其他中,因為在離煩惱時沒有那樣笑的因性。因此說它是有限所緣。漏盡者的不恭敬佈施等應當只依不作意而知,不是依懈怠等不善。因為那些最上人已息滅一切精勤。應當知道他們的不作意就是無精勤性。
1421.Atipaguṇānanti vacanaṃ nirādarassa ñāṇavippayuttapaccavekkhaṇassa visayadassanaṃ, na tassevāti visayaniyamanaṃ. Ñāṇasampayuttassapi hi atipaguṇānaṃ visayatā suṭṭhutaraṃ hoti eva. Yathā paguṇaṃ ganthaṃ sajjhāyanto dve tayo vācanāmagge gatepi na sallakkheti ñāṇavippayuttasatimantena sajjhāyitattā, evaṃ paguṇajjhānesupi pavatti hotīti āha 『『atipaguṇāna』』ntiādi. Kasiṇanimittādipaññattīti pubbe dassitaṃ sabbaṃ upādāpaññattimāha. Taṃ pana rūpādayo viya avijjamāno vijjamāno ca atthoti ācariyā vadanti. Sammutisacce pana vuccamānānaṃ kasiṇanimittādi vācāvatthumattato vacanavohāreneva paññattīti vuccati. Tassa hi paññāpanaṃ avijjamānapaññattīti tassa avijjamānattaṃ aṭṭhakathāyaṃ vuttanti. Avijjamānampi pana taṃ vijjamānamiva gahetvā pavattamānāya saññāya parittādīsu 『『ayaṃ nāma dhammo ārammaṇa』』nti na sakkā vattuṃ te eva dhamme upādāya pavattamānāyapi dhammesveva aṭṭhānato. Tasmā sā sasampayuttā parittādiārammaṇāti na vattabbāti vuttā. Navattabbārammaṇāti idaṃ pana vacanaṃ yathāgahitākārassa saññāvisayassa navattabbataṃ sandhāya navattabbaṃ ārammaṇaṃ etesanti navattabbārammaṇā, cittuppādāti aññapadatthasamāsaṃ katvā aṭṭhakathāyaṃ vuttaṃ.
Catupaññāsacittuppādānaṃ rūpassa ca vasena pañcapaṇṇāsāya. Kevalanti vinā parāmasanena. Aniṭṭhaṅgatavasenāti anicchayagamanavasena, anicchayaṃ vā dveḷhaṃ gato cittuppādo aniṭṭhaṅgato, tenākārena pavatti 『『aniṭṭhaṅgatavasena pavattī』』ti vuttā. Nānārammaṇesu cittassa vikkhipanaṃ vikkhepo. Anavaṭṭhānaṃ avūpasamo. Gotrabhuvodāne gotrabhūti gahetvā 『『gotrabhukāle』』ti āha.
Sabbatthapādakacatutthanti idha sabbattha-saddo sāmiattho daṭṭhabbo, sabbesu vā vipassanādīsu pādakaṃ kāraṇaṃ sabbatthapādakanti phalassa visayabhāvena niddeso. Ākāsakasiṇacatutthanti paricchedākāsakasiṇacatutthamāha. Tañhi rūpāvacaraṃ, na itaranti. Kusalatopi dvādasavidhaṃ kiriyatopīti catuvīsatividhatā vuttā hoti. Vaṭṭassapi pādakaṃ hotiyevāti kusalaṃ kiriyañca ekato katvā sabbatthapādakaṃ vuttanti kiriyajjhānassa avaṭṭapādakattā sāsaṅkaṃ vadati. Mahaggatacitte samodahatīti idaṃ 『『so evaṃ samāhite citte』』tiādinā nayena vuttaṃ pākaṭaṃ pādakajjhānacittaṃ parikammehi gahetvā citte rūpakāyaṃ adhiṭṭhānacittena samodahatīti katvā vuttaṃ. Pādakajjhānacittaṃ rūpakāye samodahatīti idampi yathāvuttaṃ pādakajjhānacittaṃ ārammaṇaṃ katvā cittasantānaṃ rūpakāye samodahitaṃ tadanugatikaṃ katvā adhiṭṭhātīti katvā vuttaṃ, idaṃ pana adhiṭṭhānadvayaṃ adissamānakāyataṃ dissamānakāyatañca āpādeti. Gantukāmatāparikammavasena taṃsampayuttāya saññāya sukhasaññālahusaññābhāvato gamanampi nipphādetīti daṭṭhabbaṃ.
這是對巴利文的中文直譯: 1421. "極熟練的"這句話是顯示無敬意的離智觀察的境界,不是限定那個境界。因為即使是智相應的也有極熟練的境界更為殊勝。就像誦習熟練的書,即使已經過去兩三遍文句也不覺察,因為以離智念而誦習,如此在熟練的禪那中也有運作,所以說"極熟練的"等。"遍相等概念"說的是先前所示的一切假立概念。阿阇黎們說它像色等是非實有和實有的義。但在俗諦中所說的遍相等,只由言語事和言語習慣而說為概念。因為它的施設是非實有概念,所以在註釋中說它是非實有。但是即使是非實有,執取如實有而運作的想,在有限等中不能說"這是名為某法的所緣",因為即使依那些法而運作也只住立在諸法中。因此說它與相應的不說為有限等所緣。"不可說所緣"這句話是依所執取的相的想的境界不可說而說,不可說所緣是它們的為不可說所緣,心生,在註釋中作異分依士釋而說。 依五十四心生和色的五十五。"僅"是指無遍計。"以非決定行相"是以不確定行相,或者不確定或猶豫而去的心生是非決定,以那個行相的運作說為"以非決定行相運作"。心在種種所緣中散亂是散亂。不安住是不寂靜。執取種姓和清凈為種姓而說"在種姓時"。 "一切處基礎第四"這裡"一切處"字應當看作是屬格義,或者在一切觀等中的基礎因是一切處基礎,是依果的境界性而解說。"空遍第四"說的是限制空遍第四。因為那是色界的,不是其他的。說善有十二種和唯作性,所以說有二十四種。因為也作為輪迴的基礎,所以善和唯作合在一起說為一切處基礎,因為唯作禪那非輪迴基礎而說為可疑。"在廣大心中令和合"這是依"如是心得定時"等方式所說的,執取明顯的基礎禪那心以準備,以決意心令心在色身中和合而說。"令基礎禪那心在色身中和合"這也是依前所說的基礎禪那心作為所緣,令心相續在色身中和合,使隨順於它而決意而說,這個雙重決意令成為不可見身和可見身。應當看到依欲去的準備,由於與它相應的想成為樂想和輕想而成就行走。
Sotāpannassa cittanti sotāpannassa pāṭipuggalikaṃ maggaphalacittanti veditabbaṃ. Mārādīnañhi bhagavato cittajānanaṃ vuttanti cetopariyañāṇalābhī kasmā sāsavacittaṃ na jānissatīti. Chinnavaṭumakā chinnasaṃsāravaṭṭā buddhā. Maggaphalanibbānapaccavekkhaṇatopīti ettha maggaphalapaccavekkhaṇāni tāva pubbenivāsānussatiñāṇena maggaphalesu ñātesu pavattanti, nibbānapaccavekkhaṇañca nibbānārammaṇesu appamāṇadhammesu ñātesūti maggādipaccavekkhaṇāni pubbenivāsānussatiñāṇassa appamāṇārammaṇataṃ sādhentīti veditabbāni. 『『Appamāṇā khandhā pubbenivāsānussatiñāṇassa ārammaṇapaccayena paccayo』』icceva (paṭṭhā. 2.12.58) hi vuttaṃ, na nibbānanti. Tasmā pubbenivāsānussatiñāṇena eva maggaphalapaccavekkhaṇakicce vuccamānepi nibbānapaccavekkhaṇatā na sakkā vattuṃ, aṭṭhakathāyaṃ pana tassapi nibbānārammaṇatā anuññātāti dissati. Kāmāvacarenibbattissatīti nibbattakkhandhajānanamāha. Nibbānadhātuyā parinibbāyissatīti nibbānārammaṇehi maggaphalehi kilesaparinibbānabhūtehi parinibbāyissatīti attho sambhavati.
1429.Asahajātattāti asampayuttattāti attho. Na hi arūpadhammānaṃ arūpadhammehi sahajātatā sampayogato aññā atthīti. 『『Aññadhammārammaṇakāle』』ti vuttaṃ, maggārammaṇakālepi pana garuṃ akaraṇe maggādhipatibhāvena navattabbatā yojetabbā.
1433.Niyogāti niyogatoti imamatthaṃ sandhāya 『『niyamenā』』ti āha, niyogavanto vā niyogā, niyatāti attho. Cittuppādakaṇḍe hi bodhitesu cittuppādesu ekantena anāgatārammaṇo koci natthīti.
這是對巴利文的中文直譯: 1353. 以此食物為度過意義的需求性是此需求性。"在食物受用中不知足"是在食用食物時生起的不知足,意思是期望更多等。這裡不知足是貪,不知量和不思慮是癡,這兩法應當知道是"飲食不知量"。 1355. 以"我是更好的"等方式運作的就是慢醉。依靠能夠從事不善法而運作的慢,或者就是貪,是男子醉。把酥油、生酥、牛奶等混合而煮成濃稠的食物是團味食,或者是濃稠煮成的肉汁等食物。"少許"是少量。"爲了住"是爲了安住。為此而進食,因為他進食是"我將維持身體",所以說"爲了維持"。"由於不食而生起的"這是對飢餓的限定,爲了顯示應當以食物使之不生起。"整個教法"包括聖典法和一切善法。由於不食而生起的感受,由於食而不生起的感受,這兩者有什麼區別?前者是如實生起的飢餓相關的感受。因為它對不吃的人以更多運作的方式生起。後者也是飢餓相關的四肢灼熱、腹痛等感受不生起。因為它由於食的緣故,以前未生起的就不會生起。這些是以損害為相的緣故,是損害的差別。 "維持"說的是維繫,前面也說了"爲了維繫",這裡有什麼區別?前面說"爲了維繫是爲了維持命根",但這裡維持是指四威儀不間斷的維繫,這是這裡的區別。不知道施主、應施物和自己的量而接受,或者爲了浪費信施而接受是非法接受,或者由此而犯罪。不如理思惟而受用是非法受用。把無過、無可責備的資具變成有過、可責備的。"將成為無過"的意思是知道自己的正常消化力等后,"這樣我將成為無可責備"而食用適量,這是意思。 威儀住舒適是安樂住。"食用這麼多...運作"是說由於威儀舒適運作的因是進食和飲水,因為被威儀以因的方式把握,所以說像被它們成就一樣。有些寫"不食而飲水",但"食已"是正確讀法。因為再次允許少量 - "如果那適當的遮蔽, 這衣服有其用, 足以安樂住。 結跏趺坐時, 膝上不下雨, 足以安樂住。" (長老偈 984-985) - 這樣說。 "食物的利益"的意思是具足如前所說八支的食物的無可責備性和安樂住是利益。依適當的無過食物和量而了知,叫做適量了知。 1356. 念達到毀壞而失去,被對立法征服而迷亂,這樣的人是失念迷亂念者,它的狀態是失念迷亂念性。 1368. "達到清凈"說的是道果戒。"只是出世間法"只是出世間念等法。但是戒完成在色界無色界是沒有的,應當依可能而配合。
1434.Kammaṃ vā kammanimittaṃ vā ārabbha pavattiyaṃ atītārammaṇāvāti vuttaṃ, kammanimittaṃ pana ārabbha pavattiyaṃ paccuppannārammaṇabhāvañca paṭisandhiyā paṭiccasamuppādavibhaṅgavaṇṇanāyaṃ vakkhati. Tasmā idaṃ manodvāracutiyaṃ atītakammanimittaṃ manodvāre āpāthagataṃ sandhāya vuttanti veditabbaṃ. Satadārammaṇāya cutiyā pañcacittakkhaṇāvasiṭṭhāyuke gatinimitte paṭisandhiyā pavattāya cattāri bhavaṅgāni paccuppannārammaṇāni, itarattha ca cha sandhāyāha 『『tato paraṃ bhavaṅgakāle cā』』ti. Yadā hi gatinimittārammaṇe javane pavatte anuppanne eva tadārammaṇe cuti hoti rūpāvacarārūpāvacarasattassa viya kāmadhātuṃ upapajjantassa, tadā paṭisandhito parāni cha bhavaṅgāni paccuppannārammaṇāni hontīti. Diṭṭhisampayuttehi assādanādīni saparāmāsāneva daṭṭhabbāni. Paṇṇattinibbānārammaṇānañca javanānaṃ purecārikakāleti yesaṃ purecārikakāle ekantena āvajjanāya atītādiārammaṇabhāvena navattabbatā, tesaṃ vasena nayaṃ dasseti. Nibbānārammaṇānampi javanānaṃ purecārikakāle sā tathā na vattabbā, na pana ekantena maggaphalavīthīsu tassā anibbānārammaṇattā.
Ime gandhāti nanu paccuppannā gandhā gahitā, kathaṃ ettha anāgatārammaṇatā hotīti? 『『Aṭṭhārasavassādhikāni dve vassasatāni mā sussiṃsū』』ti pavattito, anāgate mā sussiṃ sūti hi anāgataṃ gandhaṃ gahetvā pavattatīti adhippāyo. Cittavasena kāyaṃ pariṇāmento abhimukhībhūtaṃ tadā vijjamānameva kāyaṃ ārammaṇaṃ karotīti paccuppannārammaṇaṃ adhiṭṭhānacittaṃ hoti. Tathā attano kāyassa dīgharassāṇuthūlanīlādibhāvāpādanavasena aññassa ca pāṭihāriyassa karaṇe yojetabbaṃ . Etthantare ekadvesantativārā veditabbāti etthantare pavattā rūpasantatiarūpasantativārā ekadvesantativārā nāmāti veditabbāti attho. Atiparittasabhāvautuādisamuṭṭhānā vā 『『ekadvesantativārā』』ti vuttā. Ubhayametaṃ paccuppannanti addhāpaccuppannaṃ hontaṃ etaṃ ubhayaṃ hotīti attho. Saṃhīratīti taṇhādiṭṭhābhinandanāhi ākaḍḍhīyati.
Kecīti abhayagirivāsinoti vadanti, te pana cittassa ṭhitikkhaṇaṃ na icchantīti 『『ṭhitikkhaṇe vā paṭivijjhatī』』ti na vattabbaṃ siyā. Tathā ye 『『iddhimassa ca parassa ca ekakkhaṇe vattamānaṃ cittaṃ uppajjatī』』ti vadanti, tesaṃ 『『ṭhitikkhaṇe vā bhaṅgakkhaṇe vā paṭivijjhatī』』ti vacanaṃ na sameti. Na hi tasmiṃ khaṇadvaye uppajjamānaṃ paracittena saha ekakkhaṇe uppajjati nāmāti. Ṭhitibhaṅgakkhaṇesu ca uppajjamānaṃ ekadesaṃ paccuppannārammaṇaṃ, ekadesaṃ atītārammaṇaṃ āpajjati. Yañca vuttaṃ 『『parassa cittaṃ jānissāmīti rāsivasena mahājanassa citte āvajjite』』ti, ettha ca mahājano attanā pare aneke puggalāti paresaṃ cittaṃ jānissāmīti āvajjanappavatti vattabbā siyā. Athāpi parassāti mahājanassāti attho sambhaveyya, tathāpi tassa puggalasseva vā cittarāsiṃ āvajjitvā ekassa paṭivijjhanaṃ ayuttaṃ. Na hi rāsiāvajjanaṃ ekadesāvajjanaṃ hotīti. Tasmā tehi 『『mahājanassa citte āvajjite』』tiādi na vattabbaṃ.
這是對巴利文的中文直譯: 1434. 說"緣業或業相而轉起時是過去所緣",但是在緣業相而轉起時是現在所緣,這在緣起分別註釋中對結生將說。因此應當知道這是就意門死亡時,過去業相現起于意門而說的。對於有百剎那所緣的死亡,在餘五心剎那壽命中,趣相生起結生時,四個有分是現在所緣,在其他處是六個,所以說"從此之後在有分時"。因為當趣相所緣的速行生起時,彼所緣尚未生起就死亡,如色界無色界有情投生欲界時,那時從結生之後的六個有分成為現在所緣。應當看到與邪見相應的欣賞等是有遍計的。"在概念涅槃所緣諸速行的前分時"顯示那些在前分時一定是由於轉向的過去等所緣性而不可說的方法。在涅槃所緣諸速行的前分時它也如此不可說,但不是一定在道果心路中它不是涅槃所緣。 "這些香"難道不是取現在的香嗎?如何在這裡有未來所緣性?"愿二百一十八年不要乾枯"而轉起,因為"將來不要乾枯"而取未來的香而轉起,這是意趣。以心令身轉變時,以當時存在的對面的身體為所緣,所以決意心成為現在所緣。如此應當配合在令自身成為長短粗細藍等狀態,和作其他神變時。"應當知道在此間有一二相續輪"的意思是應當知道在此間轉起的色相續無色相續輪叫做一二相續輪。或者說極微小自性的時節等等所生起的叫做"一二相續輪"。"這兩者是現在"的意思是這兩者成為時分現在。"被牽引"是被渴愛見取所牽引。 "某些人"說是無畏山住者,但是他們不承認心的住時,所以不應該說"在住時通達"。同樣,那些說"神通者和他人的心在一剎那中同時生起"的人,他們說"在住時或滅時通達"是不合適的。因為在那兩剎那生起的不叫做與他心一剎那同時生起。而且在住滅剎那生起的一部分成為現在所緣,一部分成為過去所緣。而所說"想要知道他人的心,以總體方式轉向大眾的心",在這裡應當說爲了知道他人的心而轉向多個其他補特伽羅的轉起。即使"他人"的意思可能是大眾,如此也不合適轉向那個補特伽羅的心總體而通達一個。因為總體轉向不成為部分轉向。因此他們不應該說"轉向大眾的心"等。
Yaṃ pana te vadanti 『『yasmā iddhimassa ca parassa ca ekakkhaṇe cittaṃ uppajjatī』』ti, tatthāyaṃ adhippāyo siyā – cetopariyañāṇalābhī parassa cittaṃ ñātukāmo pādakajjhānaṃ samāpajjitvā vuṭṭhāya atītādivibhāgaṃ akatvā cittasāmaññena 『『imassa cittaṃ jānāmī』』ti parikammaṃ katvā puna pādakajjhānaṃ samāpajjitvā vuṭṭhāya sāmaññeneva cittaṃ āvajjitvā tiṇṇaṃ catunnaṃ vā parikammānaṃ anantarā cetopariyañāṇena paracittaṃ paṭivijjhati vibhāveti rūpaṃ viya dibbacakkhunā. Tato paraṃ pana kāmāvacaracittehi sarāgādivavatthānaṃ hoti nīlādivavatthānaṃ viya. Tattha dibbacakkhunā diṭṭhahadayavatthurūpassa sattassa abhimukhībhūtassa cittasāmaññena cittaṃ āvajjayamānaṃ āvajjanaṃ abhimukhībhūtaṃ vijjamānaṃ cittaṃ ārammaṇaṃ katvā cittaṃ āvajjeti. Parikammāni ca taṃ taṃ vijjamānaṃ cittaṃ cittasāmaññeneva ārammaṇaṃ katvā cittajānanaparikammāni hutvā pavattanti. Cetopariyañāṇaṃ pana vijjamānaṃ cittaṃ paṭivijjhantaṃ vibhāventaṃ tena saha ekakkhaṇe eva uppajjati. Tattha yasmā santānassa santānaggahaṇato ekattavasena āvajjanādīni cittantveva pavattāni, tañca cittameva, yaṃ cetopariyañāṇena vibhāvitaṃ, tasmā samānākārappavattito na aniṭṭhe maggaphalavīthito aññasmiṃ ṭhāne nānārammaṇatā āvajjanajavanānaṃ hoti. Paccuppannārammaṇañca parikammaṃ paccuppannārammaṇassa cetopariyañāṇassa āsevanapaccayoti siddhaṃ hoti. Atītattiko ca evaṃ abhinno hoti. Aññathā santatipaccuppanne addhāpaccuppanne ca paccuppannanti idha vuccamāne atītānāgatānañca paccuppannatā āpajjeyya, tathā ca sati 『『paccuppanno dhammo paccuppannassa dhammassa anantarapaccayena paccayo』』tiādi vattabbaṃ siyā, na ca taṃ vuttaṃ. 『『Atīto dhammo paccuppannassa dhammassa anantarapaccayena paccayo, purimā purimā atītā khandhā pacchimānaṃ pacchimānaṃ paccuppannānaṃ khandhānaṃ anantara…pe… anulomaṃ gotrabhussā』』tiādivacanato (paṭṭhā. 2.
這是對巴利文的中文直譯: 他們所說"因為神通者和他人的心在一剎那生起",這裡的意思可能是 - 得他心智者想要知道他人的心,進入基礎禪那后出定,不作過去等區分,以心的共相而作"我知道這個心"的準備,再次進入基礎禪那后出定,只以共相轉向心,在三四個準備之後,以他心智通達、顯現他心,如同以天眼見色一樣。此後以欲界心而有貪等確定,如同藍等確定一樣。其中以天眼見到有情的心所依處色時,以心的共相而轉向心的轉向,以面對的現存的心為所緣而轉向心。準備也以那個現存的心以心共相為所緣,成為知心的準備而轉起。但是他心智通達、顯現現存的心時,與它在一剎那同時生起。其中因為從相續取相續,依一性而轉向等成為心而轉起,而且那個心就是被他心智所顯現的,所以從相同行相轉起,除了道果心路之外的其他處不成為轉向速行的異所緣性。現在所緣的準備是現在所緣的他心智的習行緣,這就成立了。如此過去三時也是不分的。否則當說相續現在、時分現在和現在時,就會導致過去未來也成為現在,如此應該說"現在法以無間緣為緣于現在法"等,但是那樣沒有說。從"過去法以無間緣為緣于現在法,前前過去蘊以無間...乃至...順抉擇于種姓"等的說法...
18.5) pana addhāsantatipaccuppannesveva anantarātītā cattāro khandhā atītāti viññāyanti, na ca abhidhammamātikāya āgatassa paccuppannapadassa addhāsantatipaccuppannapadatthatā katthaci pāḷiyaṃ vuttā. Tasmā tehi iddhimassa ca parassa ca ekakkhaṇe cittuppattiyā cetopariyañāṇassa paccuppannārammaṇatā vuttā. Yadā pana 『『yaṃ imassa cittaṃ pavattaṃ, taṃ jānāmi. Yaṃ bhavissati, taṃ jānissāmī』』ti vā ābhogaṃ katvā pādakajjhānasamāpajjanādīni karoti, tadā āvajjanaparikammāni cetopariyañāṇañca atītānāgatārammaṇāneva honti āvajjaneneva vibhāgassa katattā.
Ye pana 『『iddhimā parassa cittaṃ jānitukāmo āvajjeti, āvajjanaṃ khaṇapaccuppannaṃ ārammaṇaṃ katvā teneva saha nirujjhati, tato cattāri pañca vā javanāni. Yesaṃ pacchimaṃ iddhicittaṃ, sesāni kāmāvacarāni, tesaṃ sabbesampi tadeva niruddhaṃ cittamārammaṇaṃ hoti, na ca tāni nānārammaṇāni honti, addhāvasena paccuppannārammaṇattā』』ti idaṃ vacanaṃ nissāya 『『āvajjanajavanānaṃ paccuppannātītārammaṇabhāvepi nānārammaṇattābhāvo viya ekadviticatupañcacittakkhaṇānāgatesupi cittesu āvajjitesu āvajjanajavanānaṃ yathāsambhavaṃ anāgatapaccuppannātītārammaṇabhāvepi nānārammaṇatā na siyā, tena catupañcacittakkhaṇānāgate āvajjite anāgatārammaṇaparikammānantaraṃ khaṇapaccuppannārammaṇaṃ cetopariyañāṇaṃ siddha』』nti vadanti, tesaṃ vādo 『『anāgatārammaṇo dhammo paccuppannārammaṇassa dhammassa āsevanapaccayena paccayo, paccuppannārammaṇo dhammo atītārammaṇassa dhammassa āsevanapaccayena paccayo』』ti imesaṃ pañhānaṃ anuddhaṭattā gaṇanāya ca 『『āsevane tīṇī』』ti vuttattā na sijjhati. Na hi kusalakiriyamahaggataṃ anāsevanaṃ atthīti.
Etassa ca vādassa nissayabhāvo āvajjanajavanānaṃ khaṇapaccuppannaniruddhārammaṇatāvacanassa na sijjhati, yaṃ pavattaṃ yaṃ pavattissatīti vā visesaṃ akatvā gahaṇe āvajjanassa anāgataggahaṇabhāvaṃ, tadabhāvā javanānampi vattamānaggahaṇābhāvañca sandhāyeva tassa vuttattā. Tadā hi bhavaṅgacalanānantaraṃ abhimukhībhūtameva cittaṃ ārabbha āvajjanā pavattatīti. Jānanacittassapi vattamānārammaṇabhāve āvajjanajānanacittānaṃ sahaṭṭhānadosāpattiyā rāsiekadesāvajjanapaṭivedhe sampattasampattāvajjanajānane ca aniṭṭhe ṭhāne āvajjanajavanānaṃ nānārammaṇabhāvadosāpattiyā ca yaṃ vuttaṃ 『『khaṇapaccuppannaṃ cittaṃ cetopariyañāṇassa ārammaṇaṃ hotī』』ti, taṃ ayuttanti paṭikkhipitvā yathāvuttadosānāpattikālavaseneva addhāsantatipaccuppannārammaṇattā nānārammaṇatābhāvaṃ disvā āvajjanajavanānaṃ vattamānataṃ niruddhārammaṇabhāvo vuttoti, tampi vacanaṃ purimavādino nānujāneyyuṃ. Tasmiñhi sati āvajjanā kusalānantiādīsu viya aññapadasaṅgahitassa anantarapaccayavidhānato 『『paccuppannārammaṇā āvajjanā atītārammaṇānaṃ khandhānaṃ anantarapaccayena paccayo』』ti vattabbaṃ siyā, na ca vuttanti.
Kasmā panevaṃ cetopariyañāṇassa paccuppannārammaṇatā vicāritā, nanu 『『atīto dhammo paccuppannassa dhammassa, anāgato dhammo paccuppannassa dhammassa ārammaṇapaccayena paccayo』』ti etesaṃ vibhaṅgesu 『『atītā khandhā iddhividhañāṇassacetopariyañāṇassa pubbenivāsānussatiñāṇassa yathākammūpagañāṇassa āvajjanāya ārammaṇapaccayena paccayo』』ti (paṭṭhā. 2.
這是對巴利文的中文直譯: 但是從時分、相續現在中,只有四個無間過去蘊被了知為過去,而且在任何聖典中都沒有說阿毗達摩論母中出現的現在詞義是時分相續現在的義。因此他們說由於神通者和他人的心在一剎那生起,他心智是現在所緣。但是當作"我知道這個人現在生起的心,我將知道將來生起的心"的專注而作基礎禪那等入定時,那時轉向和準備以及他心智就只是過去未來所緣,因為已由轉向作了區分。 有些人依據"神通者想知道他人的心而轉向,轉向以剎那現在為所緣而與它一起滅,然後四個或五個速行。其中最後的是神通心,其餘的是欲界心,對它們一切也是那個已滅的心為所緣,而且它們不成為異所緣,因為依時分是現在所緣"這句話而說"雖然轉向速行是現在過去所緣,但沒有異所緣性,就像在一二三四五心剎那未來的諸心轉向時,轉向速行雖然依可能是未來現在過去所緣,也不會有異所緣性,因此在四五心剎那未來轉向時,在未來所緣準備之後成就剎那現在所緣的他心智",他們的說法因為"未來所緣法以習行緣為緣于現在所緣法,現在所緣法以習行緣為緣於過去所緣法"這些問題沒有舉出,而且在計數中說"在習行中有三"而不成立。因為沒有善唯作廣大無習行的。 這個說法作為依據的轉向速行是剎那現在已滅所緣的說法也不成立,因為正是就不作"已生起的"或"將生起的"區別而取時,轉向是取未來性,由於沒有那個,速行也沒有現行取而說的。因為那時在有分波動之後,轉向只緣面對的心而轉起。在知心也是現行所緣時,因為會導致轉向知心同處的過失,在總體部分轉向通達和已得已得轉向知中,以及在不合適處會導致轉向速行異所緣性的過失,所說"剎那現在心是他心智的所緣"是不合適的,所以遮止后,只依前述無過失的時而看到因為是時分相續現在所緣而無異所緣性,說轉向速行是現行的已滅所緣,前面的論師也不會同意這個說法。因為如果那樣,就應該像在"轉向是善"等中一樣,由於對攝在其他詞中的規定無間緣,應該說"現在所緣的轉向以無間緣為緣於過去所緣的諸蘊",但是沒有說。 為什麼這樣考察他心智的現在所緣性?難道不是從"過去法以所緣緣為緣于現在法,未來法以所緣緣為緣于現在法"這些的分別中"過去諸蘊以所緣緣為緣于神通智、他心智、宿住隨念智、隨業趣智、轉向"...;
18.2), 『『anāgatā khandhā iddhividhañāṇassa cetopariyañāṇassa anāgataṃsañāṇassa āvajjanāya ārammaṇapaccayena paccayo』』ti (paṭṭhā. 2.17.3-4), uppannattike ca 『『anuppannākhandhā, uppādino khandhā iddhividhañāṇassa cetopariyañāṇassa anāgataṃsañāṇassa āvajjanāya ārammaṇapaccayena paccayo』』ti cetopariyañāṇaggahaṇaṃ katvā 『『paccuppanno dhammo paccuppannassā』』ti etassa vibhaṅge 『『paccuppannā khandhā iddhividhañāṇassa āvajjanāya ārammaṇapaccayena paccayo』』ti (paṭṭhā. 2.18.3), uppannattike ca 『『uppannā khandhā iddhividhañāṇassa āvajjanāya ārammaṇapaccayena paccayo』』ti (paṭṭhā. 2.17.2) ettakasseva vuttattā 『『paccuppannacitte cetopariyañāṇaṃ nappavattatī』』ti viññāyati. Yadi hi pavatteyya, purimesu viya itaresu ca cetopariyañāṇaggahaṇaṃ kattabbaṃ siyāti? Saccaṃ kattabbaṃ, nayadassanavasena panetaṃ saṃkhittanti aññāya pāḷiyā viññāyati. 『『Atītārammaṇo dhammo paccuppannārammaṇassa dhammassa ārammaṇapaccayena paccayo (paṭṭhā. 2.19.20), anāgatārammaṇo dhammo paccuppannārammaṇassa. Paccuppannārammaṇo dhammo paccuppannārammaṇassā』』ti (paṭṭhā. 2.19.22) etesañhi vibhaṅgesu 『『cetopariyañāṇena atītārammaṇapaccuppannacittasamaṅgissa cittaṃ jānāti. Atītārammaṇā paccuppannā khandhā cetopariyañāṇassa āvajjanāya ārammaṇapaccayena paccayo』』ti (paṭṭhā. 2.19.22), 『『cetopariyañāṇena anāgatārammaṇapaccuppannacittasamaṅgissa cittaṃ…pe… cetopariyañāṇena paccuppannārammaṇapaccuppannacittasamaṅgissa cittaṃ jānāti. Paccuppannārammaṇā paccuppannā khandhā cetopariyañāṇassa āvajjanāya ārammaṇapaccayena paccayo』』ti (paṭṭhā. 2.19.21) cetopariyañāṇassa paccuppannārammaṇe pavatti vuttāti. Tenevāyaṃ vicāraṇā katāti veditabbā.
Tesanti tesu dvīsu ñāṇesūti niddhāraṇe sāmivacanaṃ. Kusalā khandhāti iddhividhapubbenivāsānāgataṃsañāṇāpekkho bahuvacananiddeso, na cetopariyañāṇayathākammūpagañāṇāpekkhoti. Tesaṃ catukkhandhārammaṇabhāvassa asādhakoti ce? Na, aññattha 『『avitakkavicāramattā khandhā ca vicāro ca cetopariyañāṇassa pubbenivāsānussatiñāṇassa anāgataṃsañāṇassa ārammaṇapaccayena paccayo』』ti (paṭṭhā. 2.6.72) 『『savitakkasavicārā khandhā ca vitakko ca cetopariyañāṇassa pubbenivāsānussatiñāṇassa anāgataṃsañāṇassa ārammaṇapaccayena paccayo』』ti (paṭṭhā. 2.
這是對巴利文的中文直譯: "未來諸蘊以所緣緣為緣于神通智、他心智、未來分智、轉向",在生起三法中"未生諸蘊、將生諸蘊以所緣緣為緣于神通智、他心智、未來分智、轉向"取他心智后,在"現在法于現在法"的分別中說"現在諸蘊以所緣緣為緣于神通智、轉向",在生起三法中說"已生諸蘊以所緣緣為緣于神通智、轉向"只說這麼多,所以了知"他心智不轉起于現在心"。因為如果轉起,就應該像前面那樣在其他處也取他心智。真的應該取,但從其他聖典了知這是依顯示方法而略說。因為在"過去所緣法以所緣緣為緣于現在所緣法,未來所緣法以所緣緣為緣于現在所緣法,現在所緣法以所緣緣為緣于現在所緣法"這些的分別中說"以他心智知道具有過去所緣現在心者的心。過去所緣的現在諸蘊以所緣緣為緣於他心智、轉向","以他心智知道具有未來所緣現在心者的心...以他心智知道具有現在所緣現在心者的心。現在所緣的現在諸蘊以所緣緣為緣於他心智、轉向",說他心智轉起于現在所緣。應當知道正是因此而作了這個考察。 "它們"是在那兩種智中的屬格詞表示分詞。"善諸蘊"是依神通、宿住、未來分智而說複數,不是依他心智、隨業趣智而說。如果說這不能證明它們是以四蘊為所緣?不是,因為在其他處說"唯尋無伺諸蘊和伺以所緣緣為緣於他心智、宿住隨念智、未來分智","有尋有伺諸蘊和尋以所緣緣為緣於他心智、宿住隨念智、未來分智"...
6.69) ca vuttattā cetopariyañāṇāpekkhopi bahuvacananiddesoti imassatthassa siddhito. Evamapi yathākammūpagañāṇassa 『『avitakkavicāramattā khandhā ca vicāro cā』』tiādīsu avuttattā catukkhandhārammaṇatā na sijjhatīti? Na, tattha avacanassa aññakāraṇattā. Yathākammūpagañāṇena hi kammasaṃsaṭṭhā cattāro khandhā kammappamukhena gayhanti. Tañhi yathā cetopariyañāṇaṃ purimaparikammavasena savitakkādivibhāgaṃ sarāgādivibhāgañca cittaṃ vibhāveti, na evaṃ savibhāgaṃ vibhāveti, kammavaseneva pana samudāyaṃ vibhāvetīti 『『avitakkavicāramattā khandhā ca vicāro cā』』tiādike vibhāgakaraṇe taṃ na vuttaṃ, na catukkhandhānārammaṇatoti. Idaṃ pana avacanassa kāraṇanti. Keci tatthāpi 『『pubbenivāsānussatiñāṇassa yathākammūpagañāṇassa anāgataṃsañāṇassā』』ti paṭhanti eva. Na hi taṃ kusalākusalavibhāgaṃ viya savitakkādivibhāgaṃ kammaṃ vibhāvetuṃ asamatthaṃ. Duccaritasucaritabhāvavibhāvanampi hi lobhādialobhādisampayogavisesavibhāvanaṃ hotīti.
這是對巴利文的中文直譯: 因為已經這樣說了,所以他心智也是複數說明的對象,這個意義就成立了。就這樣,為什麼對隨業趣智在"唯尋無伺諸蘊和伺"等處沒有說明,就不能成立四蘊為所緣嗎?不是,因為在那裡沒有說的另有原因。隨業趣智確實是以與業相應的四蘊被業為首而被把握。正如他心智以前面的準備依有尋等區分和有貪等區分而顯現心,它並不這樣顯現有區分的,而是以業的勢力顯現總體,所以在"唯尋無伺諸蘊和伺"等處沒有說明區分,也不是四蘊不為所緣。這就是沒有說明的原因。有些人甚至在那裡讀作"宿住隨念智、隨業趣智、未來分智"。業確實不像善不善區分那樣無法顯現有尋等區分。因為惡行善行的顯現也是貪等相應差別的顯現。
1435.Niyakajjhattapariyāyassaabhāvenāti sabhāvadhammattā kenaci pariyāyena niyakajjhattaṃ ahontaṃ sabbathā bahiddhābhāveneva 『『ekantabahiddhā』』ti vuttaṃ, na asabhāvadhammattā bahiddhāpi ahontaṃ kasiṇādi viya niyakajjhattamattassa asambhavato. Asabhāvadhammattā eva hi kasiṇādiajjhattadhammabhūto ca koci bhāvo na hotīti ajjhattattike na vuttanti adhippāyo. Taṃ sabbaṃ ākiñcaññāyatanādi atītārammaṇattike 『『navattabbārammaṇa』』nti vuttanti sambandho. Ettha ca vuttanti anuññātattā vacanatoti etehi kāraṇehi pakāsitanti attho.
Idāni tanti 『『etañhi ākiñcaññāyatana』』nti vuttaṃ ākiñcaññāyatanaṃ taṃ-saddena ākaḍḍhitvā vadati. Yo panāyamettha attho vutto 『『ākiñcaññāyatanaṃ ekampi idha vuccamānaṃ atītārammaṇattike tena sahekārammaṇatampi sandhāya kāmāvacarakusalādīnaṃ navattabbārammaṇatāya vuttattā idhāpi tesaṃ navattabbārammaṇabhāvaṃ dīpetīti katvā tasmiṃ vutte tānipi vuttāneva honti, tasmā visuṃ na vuttānī』』ti, tamaññe nānujānanti. Na hi īdisaṃ lesavacanaṃ aṭṭhakathākaṇḍe atthi. Yadi siyā, parittārammaṇattike yesaṃ samānārammaṇānaṃ parittādiārammaṇatā navattabbatā ca vuttā. Puna atītārammaṇattike tesu ekameva vatvā aññaṃ na vattabbaṃ siyā. Tathā vedanāttike samānavedanānaṃ yesaṃ sukhāya vedanāya sampayuttatā vuttā, tesu ekameva pītittike sukhasahagataniddese vatvā aññaṃ na vattabbaṃ siyā. Evaṃ upekkhāsahagataniddesādīsu yojetabbaṃ. Lesena pana vinā aṭṭhakathākaṇḍe atthuddhārassa katattā ākiñcaññāyatanassa viya kāmāvacarakusalādīnampi ajjhattārammaṇattike navattabbatāya sati tānipi navattabbānīti vattabbāni, na pana vuttāni. Tasmā abhāvanāsāmaññepi yāya abhāvanāniṭṭhappavattiyā ākiñcaññāyatanaṃ pavattamānaṃ navattabbaṃ jātaṃ, tassā pavattiyā abhāvena tāni navattabbānīti na vuttāni. Gahaṇavisesanimmitāneva hi kasiṇādīni sabhāvato avijjamānānīti tadārammaṇānaṃ bahiddhāgahaṇavasena bahiddhārammaṇatā vuttā. Ākiñcaññāyatanaṃ pana na bahiddhāgahaṇabhāvena pavattati, nāpi ajjhattaggahaṇabhāvena pavattatīti navattabbanti vuttaṃ. Yena pana gahaṇākārena ākiñcaññāyatanaṃ pavattati, na tena sabbaññutaññāṇampi pavattati. Yadi pavatteyya, tampi ākiñcaññāyatanameva bhaveyya. Yathā hi kilesānaṃ gocaraṃ pavattivisesañca sabbaṃ jānantaṃ sabbaññutaññāṇaṃ na yathā te gaṇhanti, tathā gaṇhāti tassapi kilesabhāvāpattito, evaṃ ākiñcaññāyatanassa ca pavattanākāraṃ yathāsabhāvato jānantaṃ taṃ ākiñcaññāyatanamiva na gaṇhāti , kimaṅgaṃ pana aññanti. Tena kāmāvacarakusalānaṃ navattabbatā na vuttāti. Ayaṃ 『『ākiñcaññāyatanassa visayabhūto apagamo nāma eko attho atthī』』ti anicchantānaṃ ācariyānaṃ vinicchayo.
我來為您直譯這段巴利文: 1435. "由於沒有專屬內在的方式"是指因為是實有法,以任何方式都不成為專屬內在的,完全是以外在的形式而說"純粹外在",而不是因為非實有法而不成為外在,如同遍處等專屬內在的不可能存在。正是因為非實有法,所以遍處等內在法性的某些存在是不存在的,這就是在內在三法中不說的意趣。這一切空無邊處等在過去所緣三法中說為"不可說所緣",這是其關聯。這裡所說是由於得到允許而說的,以這些原因而顯明其義。 現在,"此即空無邊處"中所說的空無邊處,用"此"字拉引而說。這裡所說的義理是:"空無邊處即使是一個,在這裡於過去所緣三法中說時,因為就其與彼同一所緣性而言,欲界善等是不可說所緣性,所以在這裡也顯示它們是不可說所緣性。因此,當說彼時,它們也都已說了,所以不另外說"。其他人不認同這種說法。因為這樣的微細言說在註釋書段中是沒有的。如果有的話,在有限所緣三法中,對於那些與同樣所緣有限等所緣性和不可說性的(法),在過去所緣三法中只說其中之一而不說其他是不應該的。同樣,在受三法中,對於那些說與樂受相應的同類受的(法),在喜三法中的樂俱說明中只說其中之一而不說其他是不應該的。如是在舍俱說明等處也應當配合。由於在註釋書段中作義理闡發時並無微細言說,所以如同空無邊處,欲界善等在內在所緣三法中若是不可說,它們也應當說為不可說,但實際並未說。因此,即使在非修習的共同性中,由於那種導致空無邊處成為不可說的非修習完成的運作方式的缺乏,所以它們不說為不可說。因為唯有取相所造作的遍處等在實性上是不存在的,所以說彼所緣的外在取相方式為外在所緣。而空無邊處既不以外在取相方式運作,也不以內在取相方式運作,所以說為不可說。但是空無邊處以某種取相行相而運作,一切知智並不以那種方式運作。如果運作的話,它也會成為空無邊處。正如了知一切煩惱的對象和特殊運作的一切知智,並不像它們那樣取(境),因為那樣會導致它也成為煩惱性;同樣,(一切知智)如實了知空無邊處的運作方式,但不像空無邊處那樣取(境),更何況其他呢?因此,不說欲界善等為不可說。這是不接受"空無邊處的境界性的舍離是一種存在的意義"的諸阿阇黎的決定。
Vipākaṃ pana na kassaci ārammaṇaṃ hotīti vipākaṃ ākāsānañcāyatanaṃ vipākādīsu viññāṇañcāyatanesu na kassaci ārammaṇaṃ hotīti attho, tathā ākiñcaññāyatanañca nevasaññānāsaññāyatanassa. Yathā hi vipākattike vipākadhammadhammanevavipākanavipākadhammadhammamūlakesu pañhesu 『『ākāsānañcāyatanakusalaṃ viññāṇañcāyatanakusalassa ārammaṇapaccayena paccayo, ākiñcaññāyatanakusalaṃ nevasaññānāsaññāyatanakusalassa, tathā vipākassa kiriyassa. Ākāsānañcāyatanakiriyaṃ viññāṇañcāyatanakiriyassa. Ākiñcaññāyatanakiriyaṃ nevasaññānāsaññāyatanakiriyassa ārammaṇapaccayena paccayo』』ti (paṭṭhā. 1.1.406, 410) vuttaṃ, na tathā vipākadhammamūlakesu 『『ākāsānañcāyatanaākiñcaññāyatanavipākā viññāṇañcāyatananevasaññānāsaññāyatanavipākakusalakiriyānaṃ ārammaṇapaccayena paccayo』』ti vuttā. Vipākato vuṭṭhahitvā cittassa abhinīhārāsambhavatoti vipākaṃ ārammaṇaṃ katvā abhinīhārāsambhavatoti attho. Vipākassa hi ārammaṇaṃ katvā natthi abhinīhāroti.
Attano khandhādīnīti arūpakkhandhe 『『khandhā』』ti gahetvā ādi-saddena rūpaṃ gaṇhāti. Ajjhattaṃ vā gayhamānaṃ ahanti paññattiṃ ādi-saddena gaṇhāti. Esa nayo paresaṃ khandhādiggahaṇe ca. Puna paññattiggahaṇena kasiṇavihārādianindriyabaddhupādāyapaññattimāha. Ādi-saddena vā ahaṃ paraṃ paṇṇattiggahaṇe sabbaṃ upādāyapaññattiṃ. Kammādīsu kammaṃ ajjhattaṃ, kammanimittaṃ ubhayaṃ, gatinimittaṃ bahiddhāti daṭṭhabbaṃ. Attano sarīre eva kimi hutvā nibbattamānassa gatinimittampi ajjhattaṃ siyā. Mallikāya kummāsaṃ dadamānāya rañño aggamahesiṭṭhānalābhaṃ, santatimahāmattassa hatthikkhandhagatassa arahattappattiṃ, sumanamālākārassa ca pupphamuṭṭhinā pūjentassa paccekabodhisacchikiriyaṃ nissāya bhagavā sitaṃ pātvākāsi.
Imasmiṃ tike okāsaṃ labhantīti parittārammaṇātītārammaṇattikesu aladdhokāsāni navattabbānīti vuttāni, idha pana navattabbāni na honti, ajjhattādīsu ekārammaṇataṃ labhantīti attho. Etāni hi pañca sabbatthapādakākāsālokakasiṇacatutthānaṃ kasiṇārammaṇattā, brahmavihāracatutthassa paññattiārammaṇattā, ānāpānacatutthassa nimittārammaṇattā bahiddhārammaṇānīti. Sakāyacittānanti sakakāyacittānaṃ, tena payojanaṃ natthi, tasmā na taṃ ajjhattārammaṇanti attho. Anindriyabaddhassa vā rūpassāti ettha 『『tissannaṃ vā paññattīna』』nti idampi vā-saddena āharitabbaṃ, nayadassanaṃ vā etaṃ daṭṭhabbaṃ. Īdise hi kāle bahiddhārammaṇanti.
Tikaatthuddhāravaṇṇanā niṭṭhitā.
Dukaatthuddhāravaṇṇanā
1473.Māno…pe… ekadhāvāti idaṃ avuttappakāradassanavasena vuttaṃ, aññathā māno kāmarāgāvijjāsaññojanehi ekato uppajjatīti dvidhāti vattabbo siyā. Esa nayo bhavarāgādīsu. Tathā vicikicchāti ettha tathāti etassa ekadhāvāti attho.
我來為您直譯這段巴利文: 果報卻不成為任何法的所緣,這是指空無邊處果報對於果報等識無邊處諸法不成為任何法的所緣,同樣空無邊處對於非想非非想處也是如此。正如在果報三法中,在以果報法、非果報非果報法為根本的諸問中說:"空無邊處善對於識無邊處善是所緣緣,空無邊處善對於非想非非想處善是所緣緣,對於果報、唯作也是如此。空無邊處唯作對於識無邊處唯作是所緣緣,空無邊處唯作對於非想非非想處唯作是所緣緣。"但在以果報法為根本的問題中,並未說"空無邊處、空無邊處果報對於識無邊處、非想非非想處果報、善、唯作是所緣緣"。因為從果報出起時不可能有心的導向,這是指以果報為所緣時不可能有導向的意思。因為以果報為所緣時是沒有導向的。 "自己的蘊等"是指把無色蘊稱為"蘊",以"等"字攝取色法。或者說,內在所取的"我"概念以"等"字攝取。對於他人的蘊等的攝取也是這個道理。再以概念的攝取說明遍處、住處等非根所繫的假立概念。或以"等"字在"我"、"他"概念的攝取中攝取一切假立概念。在業等中,業是內在的,業相是兩者都有,趣相是外在的,應當如是了知。對於在自身中生為蛆蟲的有情,趣相也可能是內在的。世尊因為末利夫人施粥得王后之位、散帝大臣騎象時證阿羅漢果、須摩那花匠以花束供養而證辟支佛果等事而現微笑。 "在這個三法中獲得機會"是指在有限所緣、過去所緣三法中未得機會而說為不可說,但在這裡不是不可說,而是在內在等中獲得單一所緣性的意思。因為這五種(禪那)由於一切處的基礎、虛空、光明、第四遍處是以遍處為所緣,第四梵住是以概念為所緣,第四安般念是以相為所緣,所以是外在所緣。"自身心"即自己身心,與此無關,所以它不是內在所緣的意思。"或非根所繫的色"中,"或三種概念"也應當以"或"字攝取,或者應當視為示例。因為在這種情況下是外在所緣。 三法義理闡釋註釋已竟。 二法義理闡釋註釋: 1473. "慢......唯一",這是就未說明的方式而說,否則慢與欲貪、無明、結合一起生起,應當說為二種。對於有貪等也是這個道理。"如是疑"中,"如是"的意思是唯一。
1511.Sasaṅkhārikesūti idaṃ kāmacchandanīvaraṇassa tīhi nīvaraṇehi saddhiṃ uppajjanaṭṭhānadassanamattaṃ daṭṭhabbaṃ, na niyamato tattha tassa tehi uppattidassanatthaṃ thinamiddhassa aniyatattā. Heṭṭhimaparicchedenāti uddhaccassa sabbākusale uppajjanato uddhaccasahagate dve, aññesu thinamiddhakukkuccavirahe tīṇi heṭṭhimantato uppajjantīti katvā 『『dve tīṇī』』ti vuttanti attho. Yattakānaṃ pana ekato uppattiyaṃ nīvaraṇā ceva nīvaraṇasampayuttā cāti ayamattho sambhavati, heṭṭhimantena tesaṃ dassanatthaṃ 『『dve』』ti vuttaṃ. Tato uddhampi pavattiyaṃ ayamattho sambhavati evāti dassanatthaṃ 『『tīṇī』』ti vuttaṃ. Dve tīṇīti ca dve vā tīṇi vāti aniyamaniddesoti cattāri vā pañca vātipi viññāyati. Yattha sahuppatti, tattha nīvaraṇā ceva nīvaraṇasampayuttā ca hontīti etassa vā lakkhaṇassa dassanametanti. Yattha cattāri pañca ca uppajjanti, tattha cāyamattho sādhito hoti. Evañca katvā kilesagocchake ca 『『dve tayo』』ti vuttaṃ. Lakkhaṇadassanavasena hi kilesā ceva kilesasampayuttā ca vuttā, na sabbesaṃ sambhavantānaṃ sarūpena dassanavasenāti.
Yadi uddhaccaṃ sabbākusale uppajjati, kasmā vuttaṃ 『『uddhaccanīvaraṇaṃ uddhaccasahagate cittuppāde uppajjatī』』ti? Suttante vuttesu pañcasu nīvaraṇesu aññanīvaraṇarahitassa uddhaccassa visayavisesadassanatthaṃ. Chaṭṭhaṃ pana nīvaraṇaṃ abhidhamme itarehi sahagatanti tassa aññanīvaraṇarahitassa na koci visayaviseso atthi, attanā sahagatehi vinā uppajjanaṭṭhānābhāvā tadupalakkhitassa cittuppādassa abhāvā ca nattheva visayaviseso, tasmā 『『taṃ sabbākusale uppajjatī』』ti vuttaṃ. Uddhaccasahagato pana vuttacittuppādo sesadhammānaṃ uddhaccānuvattanabhāvena tadupalakkhito uddhaccassa visayaviseso, tasmā sabbākusale uppajjamānaṃ uddhaccaṃ sāmaññena 『『uddhaccanīvaraṇa』』nti gahetvāpi taṃ attano visayavisesena pakāsetuṃ 『『uddhaccasahagate cittuppāde uppajjatī』』ti āha. Evañca pakāsanaṃ visayavisesesu lobhadomanassasahagatasasaṅkhārikavicikicchuddhaccasahagatesu pañca nīvaraṇāni vavatthapetvā tesaṃ byāpakabhāvena chaṭṭhaṃ pakāsetuṃ katanti veditabbaṃ.
Keci pana 『『uddhaccasahagateti sāmaññena sabbaṃ uddhaccaṃ 『uddhacca』nti gahetvā tena sahagate cittuppāde』』ti vadanti, ayaṃ panattho na bahumato dvādasamacittuppādassa viya sabbākusalacittuppādānaṃ uddhaccena anupalakkhitattā, sati ca upalakkhitatte 『『aṭṭhasu lobhasahagatesū』』tiādīsu viya aññesaṃ cittuppādānaṃ nivattanatthaṃ 『『dvādasasu uddhaccasahagatesū』』ti vattabbattā. Uddhaccānupalakkhitattā pana sabbākusalānaṃ avijjānīvaraṇaṃ viya idampi 『『sabbākusalesu uppajjatī』』ti vattabbaṃ siyā, na pana vuttaṃ, tasmā vuttanayeneva attho veditabbo. Yasmā ca avijjānīvaraṇaṃ viya uddhaccanīvaraṇañca sabbākusalesu uppajjati, tasmā nikkhepakaṇḍe 『『kāmacchandanīvaraṇaṃ uddhaccanīvaraṇena nīvaraṇañceva nīvaraṇasampayuttañcā』』tiādi vuttaṃ. Tena ekasmiṃyeva cittuppāde uddhaccanīvaraṇaṃ uppajjatīti aggahetvā adhippāyo maggitabboti.
- "在有隨順的"是指僅僅顯示欲貪障礙與其他三種障礙一起生起的場所,而非確定其必定在那裡與它們一起生起,因為昏沉睡眠的不確定性。"以下限定"是指由於散亂在一切不善法中生起,在散亂俱生的情況下有二種,在其他無昏沉睡眠、追悔的情況下有三種,從下限以生起,所以說"二或三"。凡是障礙和障礙相應法一起生起,這種意義是可能的,爲了顯示下限,說"二";爲了顯示超越下限的意義,說"三"。"二或三"是不確定的說明,因此也可以理解為四或五。在共同生起處,障礙和障礙相應法存在,這是爲了顯示這個特徵。在四或五生起處,這個意義就得以成立。在煩惱聚集中也說"二或三"。從特徵顯示的角度說明了煩惱和煩惱相應法,而非以所有存在的本相顯示。 如果散亂在一切不善法中生起,為何說"散亂障礙在散亂俱生的心生起"?這是爲了在經典中說到的五種障礙中,顯示無其他障礙的散亂的特殊境域。在阿毗達磨中,第六障礙與其他障礙俱生,但對於無其他障礙的散亂,沒有特殊境域,因為除了與自身俱生外無生起場所,與之相隨的心生起也不存在,所以說"它在一切不善法中生起"。而散亂俱生的aforementioned心生起,因為其他法隨散亂而轉,所以標記了散亂的特殊境域,因此雖然籠統地攝取"散亂障礙",但爲了顯示其自身的特殊境域,說"在散亂俱生的心生起"。這種顯示是在欲貪、憂苦、有隨順、疑、散亂俱生的五種障礙中確定其範圍,並通過它們的遍佈性顯示第六種,應當這樣了知。 有些人說"散亂俱生是籠統地攝取一切散亂,在與之俱生的心生起",但這種意義並不被廣泛接受,因為不像十二心生起那樣,一切不善心生起都被散亂標記。如果存在標記,就應當像"在八種貪俱生"等處那樣,爲了遣除其他心生起而說"在十二種散亂俱生"。由於一切不善法未被散亂標記,就像無明障礙一樣,這也可以說"在一切不善法中生起",但並未如此說,因此應當遵循已說明的方式理解其義。因為像無明障礙一樣,散亂障礙也在一切不善法中生起,所以在遣除部分說"欲貪障礙被散亂障礙和障礙及障礙相應法"等。這表明意趣不應被理解為在單一心生起中散亂障礙生起。
Kilesagocchake lobhādīni dasa kilesavatthūni iminā anukkamena idheva abhidhamme āgatāni. Tasmā idheva vuttassa uddhaccakilesassa attanā saha vuttehi kilesehi rahitassa visayaviseso natthīti visayavisesena pakāsanaṃ akatvā 『『uddhaccañca ahirikañca anottappañca sabbākusalesu uppajjatī』』ti vuttaṃ. Kilesā ceva saṃkiliṭṭhapadaniddese yasmā saṃkiliṭṭhapadaṃ kilesasampayuttapadena asamānatthaṃ kevalaṃ malena upatāpitataṃ vibādhitatañca dīpeti , tasmā kilesā ceva kilesasampayuttapadaniddesena samānaṃ niddesaṃ akatvā 『『teva kilesā kilesā ceva saṃkiliṭṭhā cā』』ti vuttaṃ.
我來為您直譯這段巴利文: 在煩惱品類中,貪等十種煩惱事以這樣的次第唯在此阿毗達磨中出現。因此,對於此處所說的散亂煩惱,離開與自身一起說的諸煩惱時沒有特殊境域,所以未以特殊境域來顯示,而說"散亂、無慚、無愧在一切不善法中生起"。煩惱和染污詞的解說中,因為染污詞與煩惱相應詞義不同,僅表示被垢染所惱害、壓迫,所以不與煩惱和煩惱相應詞作相同的解說,而說"這些煩惱是煩惱也是染污"。
1577.Dve tayo kilesāti ettha 『『dve tayoti hetugocchakādīsu vuttādhikāravasena ruḷhiyā vutta』』nti keci vadanti. Yadi atthaṃ anapekkhitvā ruḷhiyā vucceyya, ganthagocchake ca 『『yattha dve tayo ganthā ekato uppajjantī』』ti vattabbaṃ siyā. Yañca vadanti 『『yattha dve tayo aññehi ekato uppajjantīti imassatthassa sambhavato ekato-saddo kilesagocchake sātthako, na hetugocchakādīsu tena vināpi adhippāyavijānanato』』ti, tampi na, hetugocchakādīsupi nānāuppattiyaṃ hetū ceva hetusampayuttādiggahaṇanivāraṇatthattā ekato-saddassa, tasmā ruḷhīanvatthakathāropanañca vajjetvā yathāvutteneva nayena attho veditabboti. Lobho chadhātiādinā lobhapaṭighamohānaṃ aññehi ekato uppattidassaneneva tesampi lobhādīhi ekato uppatti dassitāti veditabbā. Sesaṃ uttānatthamevāti.
Aṭṭhakathākaṇḍavaṇṇanā niṭṭhitā.
Cattāri ca sahassāni, puna tīṇi satāni ca;
Aṭṭhasāliniyā ete, padā līnatthajotakā.
Dhammamittoti nāmena, sakkaccaṃ abhiyācito;
Ānandoiti nāmena, katā ganthā subuddhināti.
Iti aṭṭhasāliniyā līnatthapadavaṇṇanā
Dhammasaṅgaṇī-mūlaṭīkā samattā.
我來為您直譯這段巴利文: 1577. "二三煩惱"中,有些人說"二三是依據在因品類等中所說的章節以慣用語而說"。如果不考慮意義而僅依慣用語來說,那麼在系品類中也應當說"在何處二三系一起生起"。他們說"因為'在何處二三與其他一起生起'這個意義是可能的,所以在煩惱品類中'一起'這個詞是有意義的,而在因品類等中即使沒有這個詞也能理解其意",這也不對,因為在因品類等中,'一起'這個詞是爲了防止在不同生起中攝取因及因相應等,因此應當避免慣用語和字面意義的說明,而應按已說的方式理解其義。通過"貪有六種"等顯示貪、嗔、癡與其他一起生起,應當理解也顯示了它們與貪等一起生起。其餘義理明顯。 註釋篇章註釋完畢。 四千又三百, 這些皆明意, 阿咤薩利尼, 文句之闡釋。 應法友之名, 恭敬所祈請, 阿難陀之名, 善慧造此書。 如是阿咤薩利尼隱義文句註釋 法集論根本復注完畢。