B0102040416(1)indriyavaggo(感官品)
(16) 1. Indriyavaggo
-
Indriyasuttaṃ
-
『『Cattārimāni , bhikkhave, indriyāni. Katamāni cattāri? Saddhindriyaṃ, vīriyindriyaṃ, satindriyaṃ, samādhindriyaṃ – imāni kho, bhikkhave, cattāri indriyānī』』ti. Paṭhamaṃ.
-
Saddhābalasuttaṃ
-
『『Cattārimāni, bhikkhave, balāni. Katamāni cattāri? Saddhābalaṃ, vīriyabalaṃ, satibalaṃ, samādhibalaṃ – imāni kho, bhikkhave, cattāri balānī』』ti. Dutiyaṃ.
-
Paññābalasuttaṃ
-
『『Cattārimāni , bhikkhave, balāni. Katamāni cattāri? Paññābalaṃ, vīriyabalaṃ, anavajjabalaṃ, saṅgahabalaṃ [saṅgāhabalaṃ (sī. syā. kaṃ. pī.)] – imāni kho, bhikkhave, cattāri balānī』』ti. Tatiyaṃ.
-
Satibalasuttaṃ
-
『『Cattārimāni, bhikkhave, balāni. Katamāni cattāri? Satibalaṃ, samādhibalaṃ, anavajjabalaṃ, saṅgahabalaṃ – imāni kho, bhikkhave, cattāri balānī』』ti. Catutthaṃ.
-
Paṭisaṅkhānabalasuttaṃ
-
『『Cattārimāni , bhikkhave, balāni. Katamāni cattāri? Paṭisaṅkhānabalaṃ, bhāvanābalaṃ, anavajjabalaṃ, saṅgahabalaṃ – imāni kho, bhikkhave, cattāri balānī』』ti. Pañcamaṃ.
-
Kappasuttaṃ
-
『『Cattārimāni , bhikkhave, kappassa asaṅkhyeyyāni. Katamāni cattāri? Yadā, bhikkhave, kappo saṃvaṭṭati, taṃ na sukaraṃ saṅkhātuṃ – ettakāni vassānīti vā, ettakāni vassasatānīti vā, ettakāni vassasahassānīti vā, ettakāni vassasatasahassānīti vā.
『『Yadā, bhikkhave, kappo saṃvaṭṭo tiṭṭhati, taṃ na sukaraṃ saṅkhātuṃ – ettakāni vassānīti vā, ettakāni vassasatānīti vā, ettakāni vassasahassānīti vā, ettakāni vassasatasahassānīti vā.
『『Yadā, bhikkhave, kappo vivaṭṭati, taṃ na sukaraṃ saṅkhātuṃ – ettakāni vassānīti vā, ettakāni vassasatānīti vā, ettakāni vassasahassānīti vā, ettakāni vassasatasahassānīti vā.
『『Yadā, bhikkhave, kappo vivaṭṭo tiṭṭhati, taṃ na sukaraṃ saṅkhātuṃ – ettakāni vassānīti vā, ettakāni vassasatānīti vā, ettakāni vassasahassānīti vā, ettakāni vassasatasahassānīti vā. Imāni kho, bhikkhave, cattāri kappassa asaṅkhyeyyānī』』ti. Chaṭṭhaṃ.
- Rogasuttaṃ
(16) 1. 根品 1. 根經 151. "諸比丘,有四種根。哪四種?信根、精進根、念根、定根——諸比丘,這就是四種根。"第一 2. 信力經 152. "諸比丘,有四種力。哪四種?信力、精進力、念力、定力——諸比丘,這就是四種力。"第二 3. 慧力經 153. "諸比丘,有四種力。哪四種?慧力、精進力、無過失力、攝受力——諸比丘,這就是四種力。"第三 4. 念力經 154. "諸比丘,有四種力。哪四種?念力、定力、無過失力、攝受力——諸比丘,這就是四種力。"第四 5. 思惟力經 155. "諸比丘,有四種力。哪四種?思惟力、修習力、無過失力、攝受力——諸比丘,這就是四種力。"第五 6. 劫經 156. "諸比丘,有四種不可計數的劫。哪四種?諸比丘,當劫壞滅時,不易計算有多少年、多少百年、多少千年、多少十萬年。 "諸比丘,當劫壞滅后停留時,不易計算有多少年、多少百年、多少千年、多少十萬年。 "諸比丘,當劫形成時,不易計算有多少年、多少百年、多少千年、多少十萬年。 "諸比丘,當劫形成后停留時,不易計算有多少年、多少百年、多少千年、多少十萬年。諸比丘,這就是四種不可計數的劫。"第六 7. 疾病經
- 『『Dveme, bhikkhave, rogā. Katame dve? Kāyiko ca rogo cetasiko ca rogo. Dissanti, bhikkhave, sattā kāyikena rogena ekampi vassaṃ ārogyaṃ paṭijānamānā, dvepi vassāni ārogyaṃ paṭijānamānā, tīṇipi vassāni ārogyaṃ paṭijānamānā, cattāripi vassāni ārogyaṃ paṭijānamānā, pañcapi vassāni ārogyaṃ paṭijānamānā, dasapi vassāni ārogyaṃ paṭijānamānā, vīsatipi vassāni ārogyaṃ paṭijānamānā, tiṃsampi vassāni ārogyaṃ paṭijānamānā, cattārīsampi vassāni ārogyaṃ paṭijānamānā, paññāsampi vassāni ārogyaṃ paṭijānamānā, vassasatampi, bhiyyopi ārogyaṃ paṭijānamānā . Te, bhikkhave, sattā sudullabhā [dullabhā (sī. syā. kaṃ. pī.)] lokasmiṃ ye cetasikena rogena muhuttampi ārogyaṃ paṭijānanti, aññatra khīṇāsavehi.
『『Cattārome , bhikkhave, pabbajitassa rogā. Katame cattāro? Idha, bhikkhave, bhikkhu mahiccho hoti vighātavā asantuṭṭho itarītaracīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārena. So mahiccho samāno vighātavā asantuṭṭho itarītaracīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārena pāpikaṃ icchaṃ paṇidahati anavaññappaṭilābhāya lābhasakkārasilokappaṭilābhāya. So uṭṭhahati ghaṭati vāyamati anavaññappaṭilābhāya lābhasakkārasilokappaṭilābhāya. So saṅkhāya kulāni upasaṅkamati, saṅkhāya nisīdati, saṅkhāya dhammaṃ bhāsati, saṅkhāya uccārapassāvaṃ sandhāreti. Ime kho, bhikkhave, cattāro pabbajitassa rogā.
『『Tasmātiha, bhikkhave, evaṃ sikkhitabbaṃ – 『na mahicchā bhavissāma vighātavanto asantuṭṭhā itarītaracīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārena, na pāpikaṃ icchaṃ paṇidahissāma anavaññappaṭilābhāya lābhasakkārasilokappaṭilābhāya, na uṭṭhahissāma na ghaṭessāma na vāyamissāma anavaññappaṭilābhāya lābhasakkārasilokappaṭilābhāya, khamā bhavissāma sītassa uṇhassa jighacchāya pipāsāya ḍaṃsamakasavātātapasarīsapasamphassānaṃ duruttānaṃ durāgatānaṃ vacanapathānaṃ, uppannānaṃ sārīrikānaṃ vedanānaṃ dukkhānaṃ tibbānaṃ kharānaṃ kaṭukānaṃ asātānaṃ amanāpānaṃ pāṇaharānaṃ adhivāsakajātikā bhavissāmā』ti. Evañhi vo, bhikkhave , sikkhitabba』』nti. Sattamaṃ.
-
Parihānisuttaṃ
-
Tatra kho āyasmā sāriputto bhikkhū āmantesi – 『『āvuso bhikkhave』』ti . 『『Āvuso』』ti kho te bhikkhū āyasmato sāriputtassa paccassosuṃ. Āyasmā sāriputto etadavoca –
『『Yo hi koci, āvuso, bhikkhu vā bhikkhunī vā cattāro dhamme attani samanupassati, niṭṭhamettha gantabbaṃ – 『parihāyāmi kusalehi dhammehi』. Parihānametaṃ vuttaṃ bhagavatā. Katame cattāro? Rāgavepullattaṃ [rāgavepullataṃ (sī. syā. kaṃ. pī.)], dosavepullattaṃ, mohavepullattaṃ, gambhīresu kho panassa ṭhānāṭhānesu paññācakkhu na kamati. Yo hi koci, āvuso, bhikkhu vā bhikkhunī vā ime cattāro dhamme attani samanupassati, niṭṭhamettha gantabbaṃ – 『parihāyāmi kusalehi dhammehi』. Parihānametaṃ vuttaṃ bhagavatā.
『『Yo hi koci, āvuso, bhikkhu vā bhikkhunī vā cattāro dhamme attani samanupassati, niṭṭhamettha gantabbaṃ – 『na parihāyāmi kusalehi dhammehi』. Aparihānametaṃ vuttaṃ bhagavatā. Katame cattāro? Rāgatanuttaṃ [rāgatanuttanaṃ (ka.)], dosatanuttaṃ, mohatanuttaṃ, gambhīresu kho panassa ṭhānāṭhānesu paññācakkhu kamati. Yo hi koci, āvuso, bhikkhu vā bhikkhunī vā ime cattāro dhamme attani samanupassati, niṭṭhamettha gantabbaṃ – 『na parihāyāmi kusalehi dhammehi』. Aparihānametaṃ vuttaṃ bhagavatā』』ti. Aṭṭhamaṃ.
-
Bhikkhunīsuttaṃ
-
"諸比丘,有兩種疾病。哪兩種?身體的疾病和心理的疾病。諸比丘,可以看到有眾生宣稱身體健康一年、兩年、三年、四年、五年、十年、二十年、三十年、四十年、五十年,甚至一百年或更長時間。諸比丘,在這個世界上,那些能宣稱心理健康哪怕一剎那的眾生是極其罕見的,除了那些已斷盡煩惱的人。 諸比丘,出家人有四種疾病。哪四種?在此,諸比丘,有比丘大欲不滿足,對衣服、食物、住處、醫藥等生活必需品不知足。他大欲不滿足,對衣服、食物、住處、醫藥等生活必需品不知足,便生起邪惡的慾望,希望獲得尊敬、利養、名聲。他為獲得尊敬、利養、名聲而努力、奮鬥、精進。他有計劃地接近俗家,有計劃地就座,有計劃地說法,有計劃地忍耐大小便。諸比丘,這就是出家人的四種疾病。 因此,諸比丘,你們應當如此學習:'我們不會大欲不滿足,不會對衣服、食物、住處、醫藥等生活必需品不知足,不會生起邪惡的慾望以獲得尊敬、利養、名聲,不會為獲得尊敬、利養、名聲而努力、奮鬥、精進。我們將忍受寒冷、炎熱、飢餓、口渴、蟲蚊、風吹、日曬、爬蟲的接觸,惡語相向,不悅耳的言語;我們將忍受已生起的劇烈的、猛烈的、尖銳的、刺痛的、不悅意的、不愉快的、致命的身體感受。'諸比丘,你們應當如此學習。"第七
- 退失經
- 在那裡,尊者舍利弗對比丘們說:"朋友們,諸比丘。"那些比丘回答說:"朋友。"尊者舍利弗說道: "朋友們,任何比丘或比丘尼,若在自身中看到四種法,就應當得出結論:'我正在從善法中退失。'這被世尊稱為退失。哪四種?貪慾增盛、嗔恚增盛、愚癡增盛,以及在深奧的是非之處智慧之眼不能運作。朋友們,任何比丘或比丘尼,若在自身中看到這四種法,就應當得出結論:'我正在從善法中退失。'這被世尊稱為退失。 朋友們,任何比丘或比丘尼,若在自身中看到四種法,就應當得出結論:'我沒有從善法中退失。'這被世尊稱為不退失。哪四種?貪慾減少、嗔恚減少、愚癡減少,以及在深奧的是非之處智慧之眼能夠運作。朋友們,任何比丘或比丘尼,若在自身中看到這四種法,就應當得出結論:'我沒有從善法中退失。'這被世尊稱為不退失。"第八
-
比丘尼經
-
Evaṃ me sutaṃ – ekaṃ samayaṃ āyasmā ānando kosambiyaṃ viharati ghositārāme . Atha kho aññatarā bhikkhunī aññataraṃ purisaṃ āmantesi – 『『ehi tvaṃ, ambho purisa, yenayyo ānando tenupasaṅkama; upasaṅkamitvā mama vacanena ayyassa ānandassa pāde sirasā vanda – 『itthannāmā, bhante, bhikkhunī ābādhikinī dukkhitā bāḷhagilānā. Sā ayyassa ānandassa pāde sirasā vandatī』ti. Evañca vadehi – 『sādhu kira, bhante, ayyo ānando yena bhikkhunupassayo yena sā bhikkhunī tenupasaṅkamatu anukampaṃ upādāyā』』』ti . 『『Evaṃ, ayye』』ti kho so puriso tassā bhikkhuniyā paṭissutvā yenāyasmā ānando tenupasaṅkami; upasaṅkamitvā āyasmantaṃ ānandaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho so puriso āyasmantaṃ ānandaṃ etadavoca –
『『Itthannāmā, bhante, bhikkhunī ābādhikinī dukkhitā bāḷhagilānā. Sā āyasmato ānandassa pāde sirasā vandati, evañca vadeti – 『sādhu kira, bhante, āyasmā ānando yena bhikkhunupassayo yena sā bhikkhunī tenupasaṅkamatu anukampaṃ upādāyā』』』ti. Adhivāsesi kho āyasmā ānando tuṇhībhāvena.
Atha kho āyasmā ānando nivāsetvā pattacīvaramādāya yena bhikkhunupassayo yena sā bhikkhunī tenupasaṅkami. Addasā kho sā bhikkhunī āyasmantaṃ ānandaṃ dūratova āgacchantaṃ. Disvā sasīsaṃ pārupitvā mañcake nipajji. Atha kho āyasmā ānando yena sā bhikkhunī tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi. Nisajja kho āyasmā ānando taṃ bhikkhuniṃ etadavoca –
『『Āhārasambhūto ayaṃ, bhagini, kāyo āhāraṃ nissāya. Āhāro pahātabbo. Taṇhāsambhūto ayaṃ, bhagini, kāyo taṇhaṃ nissāya. Taṇhā pahātabbā. Mānasambhūto ayaṃ, bhagini, kāyo mānaṃ nissāya. Māno pahātabbo. Methunasambhūto ayaṃ, bhagini, kāyo. Methune ca setughāto vutto bhagavatā.
『『『Āhārasambhūto ayaṃ, bhagini, kāyo āhāraṃ nissāya. Āhāro pahātabbo』ti, iti kho panetaṃ vuttaṃ. Kiñcetaṃ paṭicca vuttaṃ? Idha, bhagini, bhikkhu paṭisaṅkhā yoniso āhāraṃ āhāreti – 『neva davāya na madāya na maṇḍanāya na vibhūsanāya, yāvadeva imassa kāyassa ṭhitiyā yāpanāya vihiṃsūparatiyā brahmacariyānuggahāya. Iti purāṇañca vedanaṃ paṭihaṅkhāmi, navañca vedanaṃ na uppādessāmi. Yātrā ca me bhavissati anavajjatā ca phāsuvihāro cā』ti. So aparena samayena āhāraṃ nissāya āhāraṃ pajahati. 『Āhārasambhūto ayaṃ, bhagini, kāyo āhāraṃ nissāya. Āhāro pahātabbo』ti, iti yaṃ taṃ vuttaṃ idametaṃ paṭicca vuttaṃ.
『『『Taṇhāsambhūto ayaṃ, bhagini, kāyo taṇhaṃ nissāya. Taṇhā pahātabbā』ti, iti kho panetaṃ vuttaṃ. Kiñcetaṃ paṭicca vuttaṃ? Idha, bhagini, bhikkhu suṇāti – 『itthannāmo kira bhikkhu āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharatī』ti. Tassa evaṃ hoti – 『kudāssu nāma ahampi āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissāmī』ti! So aparena samayena taṇhaṃ nissāya taṇhaṃ pajahati. 『Taṇhāsambhūto ayaṃ, bhagini, kāyo taṇhaṃ nissāya. Taṇhā pahātabbā』ti, iti yaṃ taṃ vuttaṃ idametaṃ paṭicca vuttaṃ.
『『『Mānasambhūto ayaṃ, bhagini, kāyo mānaṃ nissāya. Māno pahātabbo』ti, iti kho panetaṃ vuttaṃ. Kiñcetaṃ paṭicca vuttaṃ? Idha, bhagini, bhikkhu suṇāti – 『itthannāmo kira bhikkhu āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharatī』ti. Tassa evaṃ hoti – 『so hi nāma āyasmā āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissati; kimaṅgaṃ [kimaṅga (sī. pī.) a. ni. 5.180; cūḷava. 331; saṃ. ni.
- 如是我聞。一時,尊者阿難住在拘睒彌(Kosambi)的瞿師多園。 那時,有一位比丘尼對一個男子說:"來吧,善男子,去見尊者阿難。到了那裡,以我的名義頂禮尊者阿難的雙足,說:'尊者,某某比丘尼生病了,痛苦,重病。她頂禮尊者阿難的雙足。'然後這樣說:'尊者,請尊者阿難慈悲,到比丘尼住處來看望這位比丘尼。'" 那個男子回答說:"是的,尊者。"他聽從那位比丘尼的話,去見尊者阿難。到了那裡,向尊者阿難致敬,然後坐在一旁。坐下後,他對尊者阿難說: "尊者,某某比丘尼生病了,痛苦,重病。她頂禮尊者阿難的雙足,並這樣說:'尊者,請尊者阿難慈悲,到比丘尼住處來看望這位比丘尼。'" 尊者阿難以沉默表示同意。 然後尊者阿難穿好衣服,拿著缽和袈裟,前往比丘尼住處。那位比丘尼遠遠地看見尊者阿難來了。看見后,她用衣服矇住頭,躺在床上。尊者阿難來到那位比丘尼那裡,坐在準備好的座位上。坐下後,尊者阿難對那位比丘尼說: "姐妹,這個身體是由食物而生,依賴食物。應當捨棄食物。姐妹,這個身體是由渴愛而生,依賴渴愛。應當捨棄渴愛。姐妹,這個身體是由我慢而生,依賴我慢。應當捨棄我慢。姐妹,這個身體是由淫慾而生。世尊說,應當斷絕淫慾之橋。 '姐妹,這個身體是由食物而生,依賴食物。應當捨棄食物。'為什麼這樣說呢?在此,姐妹,比丘如理思維後進食——'不為嬉戲,不為驕慢,不為裝飾,不為莊嚴,只為維持這個身體的存續,爲了停止傷害,爲了支援梵行。如此我將消除舊的苦受,不生起新的苦受。我將得以生存,無過失,安樂而住。'他後來依賴食物而捨棄食物。'姐妹,這個身體是由食物而生,依賴食物。應當捨棄食物。'這就是為什麼這樣說。 '姐妹,這個身體是由渴愛而生,依賴渴愛。應當捨棄渴愛。'為什麼這樣說呢?在此,姐妹,比丘聽說:'某某比丘已經通過自己的智慧,在現法中證得、實現、成就並安住于無漏的心解脫、慧解脫。'他想:'什麼時候我也能通過自己的智慧,在現法中證得、實現、成就並安住于無漏的心解脫、慧解脫呢?'他後來依賴渴愛而捨棄渴愛。'姐妹,這個身體是由渴愛而生,依賴渴愛。應當捨棄渴愛。'這就是為什麼這樣說。 '姐妹,這個身體是由我慢而生,依賴我慢。應當捨棄我慢。'為什麼這樣說呢?在此,姐妹,比丘聽說:'某某比丘已經通過自己的智慧,在現法中證得、實現、成就並安住于無漏的心解脫、慧解脫。'他想:'那位尊者已經通過自己的智慧,在現法中證得、實現、成就並安住于無漏的心解脫、慧解脫,何況是我呢?'
5.1020] panāha』nti! So aparena samayena mānaṃ nissāya mānaṃ pajahati. 『Mānasambhūto ayaṃ, bhagini, kāyo mānaṃ nissāya. Māno pahātabbo』ti, iti yaṃ taṃ vuttaṃ idametaṃ paṭicca vuttaṃ.
『『Methunasambhūto ayaṃ, bhagini, kāyo. Methune ca setughāto vutto bhagavatā』』ti.
Atha kho sā bhikkhunī mañcakā vuṭṭhahitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā āyasmato ānandassa pādesu sirasā nipatitvā āyasmantaṃ ānandaṃ etadavoca – 『『accayo maṃ, bhante, accagamā, yathābālaṃ yathāmūḷhaṃ yathāakusalaṃ, yāhaṃ evamakāsiṃ. Tassā me, bhante, ayyo ānando accayaṃ accayato paṭiggaṇhātu, āyatiṃ saṃvarāyā』』ti. 『『Taggha taṃ [taggha tvaṃ (sī. pī. ka.)], bhagini, accayo accagamā, yathābālaṃ yathāmūḷhaṃ yathāakusalaṃ, yā tvaṃ evamakāsi. Yato ca kho tvaṃ, bhagini, accayaṃ accayato disvā yathādhammaṃ paṭikarosi, taṃ te mayaṃ paṭiggaṇhāma. Vuddhi hesā, bhagini, ariyassa vinaye yo accayaṃ accayato disvā yathādhammaṃ paṭikaroti āyatiṃ saṃvaraṃ āpajjatī』』ti. Navamaṃ.
- Sugatavinayasuttaṃ
他後來依賴我慢而捨棄我慢。'姐妹,這個身體是由我慢而生,依賴我慢。應當捨棄我慢。'這就是為什麼這樣說。 "姐妹,這個身體是由淫慾而生。世尊說,應當斷絕淫慾之橋。" 然後那位比丘尼從床上起來,整理上衣,以頭頂禮尊者阿難的雙足,對尊者阿難說:"尊者,我犯了過錯,如愚如癡,如不善,我竟然這樣做。尊者,請尊者阿難接受我的懺悔,以便將來能夠約束。" "確實,姐妹,你犯了過錯,如愚如癡,如不善,你竟然這樣做。但是,姐妹,既然你已經看到自己的過錯並如法懺悔,我們接受你的懺悔。姐妹,在聖者的律中,這是一種進步:看到自己的過錯,如法懺悔,並在將來約束自己。"第九 10. 善逝律經
- 『『Sugato vā, bhikkhave, loke tiṭṭhamāno sugatavinayo vā tadassa bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānaṃ.
『『Katamo ca, bhikkhave, sugato? Idha, bhikkhave, tathāgato loke uppajjati arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavā. Ayaṃ, bhikkhave, sugato.
『『Katamo ca, bhikkhave, sugatavinayo? So dhammaṃ deseti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ, kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāseti. Ayaṃ, bhikkhave, sugatavinayo. Evaṃ sugato vā, bhikkhave, loke tiṭṭhamāno sugatavinayo vā tadassa bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānanti.
『『Cattārome, bhikkhave, dhammā saddhammassa sammosāya antaradhānāya saṃvattanti. Katame cattāro? Idha, bhikkhave, bhikkhū duggahitaṃ suttantaṃ pariyāpuṇanti dunnikkhittehi padabyañjanehi. Dunnikkhittassa, bhikkhave, padabyañjanassa atthopi dunnayo hoti. Ayaṃ, bhikkhave, paṭhamo dhammo saddhammassa sammosāya antaradhānāya saṃvattati.
『『Puna caparaṃ, bhikkhave, bhikkhū dubbacā honti dovacassakaraṇehi dhammehi samannāgatā akkhamā appadakkhiṇaggāhino anusāsaniṃ. Ayaṃ, bhikkhave, dutiyo dhammo saddhammassa sammosāya antaradhānāya saṃvattati.
『『Puna caparaṃ, bhikkhave, ye te bhikkhū bahussutā āgatāgamā dhammadharā vinayadharā mātikādharā, te na sakkaccaṃ suttantaṃ paraṃ vācenti. Tesaṃ accayena chinnamūlako suttanto hoti appaṭisaraṇo. Ayaṃ, bhikkhave, tatiyo dhammo saddhammassa sammosāya antaradhānāya saṃvattati.
『『Puna caparaṃ, bhikkhave, therā bhikkhū bāhulikā honti sāthalikā, okkamane pubbaṅgamā, paviveke nikkhittadhurā, na vīriyaṃ ārabhanti appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya. Tesaṃ pacchimā janatā diṭṭhānugatiṃ āpajjati. Sāpi hoti bāhulikā sāthalikā, okkamane pubbaṅgamā, paviveke nikkhittadhurā, na vīriyaṃ ārabhati appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya. Ayaṃ, bhikkhave, catuttho dhammo saddhammassa sammosāya antaradhānāya saṃvattati. Ime kho, bhikkhave, cattāro dhammā saddhammassa sammosāya antaradhānāya saṃvattantī』』ti.
『『Cattārome , bhikkhave, dhammā saddhammassa ṭhitiyā asammosāya anantaradhānāya saṃvattanti. Katame cattāro? Idha, bhikkhave, bhikkhū suggahitaṃ suttantaṃ pariyāpuṇanti sunikkhittehi padabyañjanehi. Sunikkhittassa, bhikkhave, padabyañjanassa atthopi sunayo hoti. Ayaṃ, bhikkhave, paṭhamo dhammo saddhammassa ṭhitiyā asammosāya anantaradhānāya saṃvattati.
『『Puna caparaṃ, bhikkhave, bhikkhū suvacā honti sovacassakaraṇehi dhammehi samannāgatā khamā padakkhiṇaggāhino anusāsaniṃ. Ayaṃ, bhikkhave, dutiyo dhammo saddhammassa ṭhitiyā asammosāya anantaradhānāya saṃvattati.
『『Puna caparaṃ, bhikkhave, ye te bhikkhū bahussutā āgatāgamā dhammadharā vinayadharā mātikādharā, te sakkaccaṃ suttantaṃ paraṃ vācenti. Tesaṃ accayena nacchinnamūlako [acchinnamūlako (syā. kaṃ.) a. ni.
- "諸比丘,如果善逝或善逝的教法住世,那將有利於眾多人,帶來眾多人的快樂,出於對世間的悲憫,爲了天人的利益、福祉和快樂。 諸比丘,什麼是善逝?在此,諸比丘,如來出現於世間,是阿羅漢、正等正覺、明行足、善逝、世間解、無上士、調御丈夫、天人師、佛、世尊。諸比丘,這就是善逝。 諸比丘,什麼是善逝的教法?他宣說法,初善、中善、后善,具足義理和文句,宣示完全圓滿清凈的梵行。諸比丘,這就是善逝的教法。如此,諸比丘,如果善逝或善逝的教法住世,那將有利於眾多人,帶來眾多人的快樂,出於對世間的悲憫,爲了天人的利益、福祉和快樂。 諸比丘,有四種法會導致正法的混亂和消失。哪四種?在此,諸比丘,比丘們錯誤地學習經典,用錯誤的詞句。諸比丘,詞句錯誤,意義也就難以理解。諸比丘,這是第一種導致正法混亂和消失的法。 再者,諸比丘,比丘們難以教導,具有使人難以教導的性質,不耐煩,不恭敬地接受教導。諸比丘,這是第二種導致正法混亂和消失的法。 再者,諸比丘,那些多聞、通曉傳統、持法、持律、持綱要的比丘們,不認真地教導別人經典。他們去世后,經典就失去了根基,沒有依靠。諸比丘,這是第三種導致正法混亂和消失的法。 再者,諸比丘,長老比丘們奢侈、懈怠,在放逸中帶頭,放棄獨處,不為證得未證得、未獲得、未實現的而精進。後來的人效仿他們的行為。他們也變得奢侈、懈怠,在放逸中帶頭,放棄獨處,不為證得未證得、未獲得、未實現的而精進。諸比丘,這是第四種導致正法混亂和消失的法。諸比丘,這四種法會導致正法的混亂和消失。 諸比丘,有四種法會導致正法的存續、不混亂和不消失。哪四種?在此,諸比丘,比丘們正確地學習經典,用正確的詞句。諸比丘,詞句正確,意義也就容易理解。諸比丘,這是第一種導致正法存續、不混亂和不消失的法。 再者,諸比丘,比丘們容易教導,具有使人容易教導的性質,有耐心,恭敬地接受教導。諸比丘,這是第二種導致正法存續、不混亂和不消失的法。 再者,諸比丘,那些多聞、通曉傳統、持法、持律、持綱要的比丘們,認真地教導別人經典。他們去世后,經典不會失去根基,
5.156] suttanto hoti sappaṭisaraṇo. Ayaṃ, bhikkhave, tatiyo dhammo saddhammassa ṭhitiyā asammosāya anantaradhānāya saṃvattati.
『『Puna caparaṃ, bhikkhave, therā bhikkhū na bāhulikā honti na sāthalikā, okkamane nikkhittadhurā, paviveke pubbaṅgamā, vīriyaṃ ārabhanti appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya. Tesaṃ pacchimā janatā diṭṭhānugatiṃ āpajjati. Sāpi hoti na bāhulikā na sāthalikā, okkamane nikkhittadhurā, paviveke pubbaṅgamā, vīriyaṃ ārabhati appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya . Ayaṃ, bhikkhave, catuttho dhammo saddhammassa ṭhitiyā asammosāya anantaradhānāya saṃvattati. Ime kho, bhikkhave, cattāro dhammā saddhammassa ṭhitiyā asammosāya anantaradhānāya saṃvattantī』』ti. Dasamaṃ.
Indriyavaggo paṭhamo.
有依靠。諸比丘,這是第三種導致正法存續、不混亂和不消失的法。 再者,諸比丘,長老比丘們不奢侈、不懈怠,放棄放逸,在獨處中帶頭,為證得未證得、未獲得、未實現的而精進。後來的人效仿他們的行為。他們也不奢侈、不懈怠,放棄放逸,在獨處中帶頭,為證得未證得、未獲得、未實現的而精進。諸比丘,這是第四種導致正法存續、不混亂和不消失的法。諸比丘,這四種**導致正法的存續、不混亂和不消失。"第十 根品第一
Tassuddānaṃ –
Indriyāni saddhā paññā, sati saṅkhānapañcamaṃ;
Kappo rogo parihāni, bhikkhunī sugatena cāti.
其攝頌: 根、信、慧、 念、思惟為第五; 劫、疾病、退失、 比丘尼與善逝。