B0102040103akammaniyavaggo(非善業品)

  1. Akammaniyavaggo

  2. 『『Nāhaṃ , bhikkhave, aññaṃ ekadhammampi samanupassāmi yaṃ evaṃ abhāvitaṃ akammaniyaṃ hoti yathayidaṃ, bhikkhave, cittaṃ [yathayidaṃ cittaṃ (sī. pī.) evamuparipi]. Cittaṃ, bhikkhave, abhāvitaṃ akammaniyaṃ hotī』』ti. Paṭhamaṃ.

  3. 『『Nāhaṃ, bhikkhave, aññaṃ ekadhammampi samanupassāmi yaṃ evaṃ bhāvitaṃ kammaniyaṃ hoti yathayidaṃ, bhikkhave, cittaṃ. Cittaṃ, bhikkhave, bhāvitaṃ kammaniyaṃ hotī』』ti. Dutiyaṃ.

  4. 『『Nāhaṃ , bhikkhave, aññaṃ ekadhammampi samanupassāmi yaṃ evaṃ abhāvitaṃ mahato anatthāya saṃvattati yathayidaṃ, bhikkhave, cittaṃ. Cittaṃ, bhikkhave, abhāvitaṃ mahato anatthāya saṃvattatī』』ti. Tatiyaṃ.

  5. 『『Nāhaṃ, bhikkhave, aññaṃ ekadhammampi samanupassāmi yaṃ evaṃ bhāvitaṃ mahato atthāya saṃvattati yathayidaṃ, bhikkhave, cittaṃ. Cittaṃ, bhikkhave, bhāvitaṃ mahato atthāya saṃvattatī』』ti. Catutthaṃ.

  6. 『『Nāhaṃ, bhikkhave, aññaṃ ekadhammampi samanupassāmi yaṃ evaṃ abhāvitaṃ apātubhūtaṃ mahato anatthāya saṃvattati yathayidaṃ, bhikkhave, cittaṃ. Cittaṃ, bhikkhave, abhāvitaṃ apātubhūtaṃ mahato anatthāya saṃvattatī』』ti. Pañcamaṃ.

  7. 『『Nāhaṃ, bhikkhave, aññaṃ ekadhammampi samanupassāmi yaṃ evaṃ bhāvitaṃ pātubhūtaṃ mahato atthāya saṃvattati yathayidaṃ, bhikkhave, cittaṃ. Cittaṃ, bhikkhave, bhāvitaṃ pātubhūtaṃ mahato atthāya saṃvattatī』』ti. Chaṭṭhaṃ.

  8. 『『Nāhaṃ, bhikkhave, aññaṃ ekadhammampi samanupassāmi yaṃ evaṃ abhāvitaṃ abahulīkataṃ mahato anatthāya saṃvattati yathayidaṃ, bhikkhave, cittaṃ. Cittaṃ, bhikkhave, abhāvitaṃ abahulīkataṃ mahato anatthāya saṃvattatī』』ti. Sattamaṃ.

  9. 『『Nāhaṃ , bhikkhave, aññaṃ ekadhammampi samanupassāmi yaṃ evaṃ bhāvitaṃ bahulīkataṃ mahato atthāya saṃvattati yathayidaṃ, bhikkhave, cittaṃ. Cittaṃ, bhikkhave, bhāvitaṃ bahulīkataṃ mahato atthāya saṃvattatī』』ti. Aṭṭhamaṃ.

  10. 『『Nāhaṃ, bhikkhave, aññaṃ ekadhammampi samanupassāmi yaṃ evaṃ abhāvitaṃ abahulīkataṃ dukkhādhivahaṃ hoti yathayidaṃ, bhikkhave, cittaṃ. Cittaṃ, bhikkhave, abhāvitaṃ abahulīkataṃ dukkhādhivahaṃ hotī』』ti. Navamaṃ.

  11. 不適業品

  12. "諸比丘,我不見有任何其他單一法,若未修習則如此不適業,諸比丘,就像這個心。諸比丘,心若未修習則不適業。"第一。
  13. "諸比丘,我不見有任何其他單一法,若已修習則如此適業,諸比丘,就像這個心。諸比丘,心若已修習則適業。"第二。
  14. "諸比丘,我不見有任何其他單一法,若未修習則導致如此大的不利,諸比丘,就像這個心。諸比丘,心若未修習則導致大的不利。"第三。
  15. "諸比丘,我不見有任何其他單一法,若已修習則導致如此大的利益,諸比丘,就像這個心。諸比丘,心若已修習則導致大的利益。"第四。
  16. "諸比丘,我不見有任何其他單一法,若未修習、未顯現則導致如此大的不利,諸比丘,就像這個心。諸比丘,心若未修習、未顯現則導致大的不利。"第五。
  17. "諸比丘,我不見有任何其他單一法,若已修習、已顯現則導致如此大的利益,諸比丘,就像這個心。諸比丘,心若已修習、已顯現則導致大的利益。"第六。
  18. "諸比丘,我不見有任何其他單一法,若未修習、未多修則導致如此大的不利,諸比丘,就像這個心。諸比丘,心若未修習、未多修則導致大的不利。"第七。
  19. "諸比丘,我不見有任何其他單一法,若已修習、已多修則導致如此大的利益,諸比丘,就像這個心。諸比丘,心若已修習、已多修則導致大的利益。"第八。
  20. "諸比丘,我不見有任何其他單一法,若未修習、未多修則如此帶來痛苦,諸比丘,就像這個心。諸比丘,心若未修習、未多修則帶來痛苦。"第九。

  21. 『『Nāhaṃ, bhikkhave, aññaṃ ekadhammampi samanupassāmi yaṃ evaṃ bhāvitaṃ bahulīkataṃ sukhādhivahaṃ hoti yathayidaṃ, bhikkhave, cittaṃ. Cittaṃ, bhikkhave, bhāvitaṃ bahulīkataṃ sukhādhivahaṃ hotī』』ti. Dasamaṃ.

Akammaniyavaggo tatiyo.

  1. "諸比丘,我不見有任何其他單一法,若已修習、已多修則如此帶來快樂,諸比丘,就像這個心。諸比丘,心若已修習、已多修則帶來快樂。"第十。 不適業品第三。