B0102051206sumanabuddhavaṃso(善曼佛系譜)

  1. Sumanabuddhavaṃso

1.

Maṅgalassa aparena, sumano nāma nāyako;

Sabbadhammehi asamo, sabbasattānamuttamo.

2.

Tadā amatabheriṃ so, āhanī mekhale pure;

Dhammasaṅkhasamāyuttaṃ, navaṅgaṃ jinasāsanaṃ.

3.

Nijjinitvā kilese so, patvā sambodhimuttamaṃ;

Māpesi nagaraṃ satthā, saddhammapuravaruttamaṃ.

4.

Nirantaraṃ akuṭilaṃ, ujuṃ vipulavitthataṃ;

Māpesi so mahāvīthiṃ, satipaṭṭhānavaruttamaṃ.

5.

Phale cattāri sāmaññe, catasso paṭisambhidā;

Chaḷabhiññāṭṭhasamāpattī, pasāresi tattha vīthiyaṃ.

6.

Ye appamattā akhilā, hirivīriyehupāgatā;

Te te ime guṇavare, ādiyanti yathā sukhaṃ.

7.

Evametena yogena, uddharanto mahājanaṃ;

Bodhesi paṭhamaṃ satthā, koṭisatasahassiyo.

8.

Yamhi kāle mahāvīro, ovadī titthiye gaṇe;

Koṭisahassābhisamiṃsu [koṭisatasahassāni (syā. kaṃ.), koṭisatasahassānaṃ (ka.)], dutiye dhammadesane.

9.

Yadā devā manussā ca, samaggā ekamānasā;

Nirodhapañhaṃ pucchiṃsu, saṃsayañcāpi mānasaṃ.

10.

Tadāpi dhammadesane, nirodhaparidīpane;

Navutikoṭisahassānaṃ, tatiyābhisamayo ahu.

11.

Sannipātā tayo āsuṃ, sumanassa mahesino;

Khīṇāsavānaṃ vimalānaṃ, santacittāna tādinaṃ.

12.

Vassaṃvutthassa bhagavato, abhighuṭṭhe pavāraṇe;

Koṭisatasahassehi, pavāresi tathāgato.

13.

Tatoparaṃ sannipāte, vimale kañcanapabbate;

Navutikoṭisahassānaṃ, dutiyo āsi samāgamo.

14.

Yadā sakko devarājā, buddhadassanupāgami;

Asītikoṭisahassānaṃ, tatiyo āsi samāgamo.

15.

Ahaṃ tena samayena, nāgarājā mahiddhiko;

Atulo nāma nāmena, ussannakusalasañcayo.

16.

Tadāhaṃ nāgabhāvanā, nikkhamitvā sañātibhi;

Nāgānaṃ dibbaturiyehi, sasaṅghaṃ jinamupaṭṭhahiṃ.

17.

Koṭisatasahassānaṃ, annapānena tappayiṃ;

Paccekadussayugaṃ datvā, saraṇaṃ tamupāgamiṃ.

18.

Sopi maṃ buddho byākāsi, sumano lokanāyako;

『『Aparimeyyito kappe, ayaṃ buddho bhavissati.

19.

『『Padhānaṃ padahitvāna…pe… hessāma sammukhā imaṃ』』.

20.

Tassāpi vacanaṃ sutvā, bhiyyo cittaṃ pasādayiṃ;

Uttariṃ vatamadhiṭṭhāsiṃ, dasapāramipūriyā.

21.

Nagaraṃ mekhalaṃ nāma [mekhalaṃ nāma nagaraṃ (sī. syā.)], sudatto nāma khattiyo;

Sirimā nāma janikā, sumanassa mahesino.

22.

Navavassasahassāni , agāraṃ ajjha so vasi;

Cando sucando vaṭaṃso ca, tayo pāsādamuttamā.

23.

Tesaṭṭhisatasahassāni, nāriyo samalaṅkatā;

Vaṭaṃsikā nāma nārī, anūpamo nāma atrajo.

24.

Nimitte caturo disvā, hatthiyānena nikkhami;

Anūnadasamāsāni, padhānaṃ padahī jino.

25.

Brahmunā yācito santo, sumano lokanāyako;

Vatti cakkaṃ mahāvīro, mekhale puramuttame.

26.

Saraṇo bhāvitatto ca, ahesuṃ aggasāvakā;

Udeno nāmupaṭṭhāko, sumanassa mahesino.

27.

Soṇā ca upasoṇā ca, ahesuṃ aggasāvikā;

Sopi buddho amitayaso, nāgamūle abujjhatha.

28.

Varuṇo ceva saraṇo ca, ahesuṃ aggupaṭṭhakā;

Cālā ca upacālā ca, ahesuṃ aggupaṭṭhikā.

29.

Uccattanena [uccatarena (ka.)] so buddho, navutihatthamuggato;

Kañcanagghiyasaṅkāso, dasasahassī virocati.

30.

Navutivassasahassāni, āyu vijjati tāvade;

Tāvatā tiṭṭhamāno so, tāresi janataṃ bahuṃ.

31.

Tāraṇīye tārayitvā, bodhanīye ca bodhayi;

Parinibbāyi sambuddho, uḷurājāva atthami.

  1. 須摩那佛史 1. 曼格拉佛之後,有位導師名須摩那; 於一切法無與倫比,是眾生中至高無上。 2. 當時他在美卡拉城(Mekhala),擊響不死之鼓; 法螺相應,九分佛教。 3. 他戰勝煩惱,證得無上菩提; 導師建立城市,名為殊勝正法城。 4. 連續不斷、不曲不彎,正直且寬廣; 他建造大道,殊勝四念處。 5. 四沙門果,四無礙解; 六神通與八等至,都在此道上開展。 6. 那些不放逸無缺失,具足慚愧精進者; 他們隨意獲得這些殊勝功德。 7. 如此以此法門,提拔眾生; 導師首次教化,十億眾生。 8. 當大雄對外道團眾教誡時; 第二次說法,使十億眾悟道。 9. 當天人與人類,同心同意; 詢問涅槃之問,以及心中疑惑。 10. 那時說法,闡明涅槃; 九十億眾,第三次證悟。 11. 大聖須摩那,有三次集會; 漏盡無垢者,寂靜心如如者。 12. 世尊雨安居畢,自恣盛會時; 與十億阿羅漢,共作自恣。 13. 其後集會,在清凈金山; 九十億眾,第二次集會。 14. 當帝釋天王,前來見佛時; 八十億眾,第三次集會。 15. 我在那時,是大神通龍王; 名叫阿圖拉,積累眾善業。 16. 那時我從龍宮,與眷屬出來; 以天龍音樂,供養佛及僧。 17. 以飲食供養,十億眾; 獻上雙份袈裟,皈依于彼。 18. 那位世間導師須摩那佛,也為我授記說: "從無量劫后,此人將成佛。 19. 精進修行后......我將親見他。" 20. 聽聞彼之言,我更生凈信; 立下更高誓願,圓滿十波羅蜜。 21. 城名美卡拉,剎帝利名善施; 母親名西麗瑪,大聖須摩那。 22. 他住在家時,九千年; 月、善月、花冠,三座殊勝宮。 23. 六萬三千位,裝飾華美的女人; 妻子名花冠女,兒子名無比。 24. 見四種瑞相,乘象離城; 整整十個月,勝者修苦行。 25. 應梵天請求,世間導師須摩那; 大雄轉法輪,在最勝美卡拉城。 26. 舍羅那和巴維達多,是上首弟子; 優陀那是侍者,侍奉大聖須摩那。 27. 索那和優波索那,是上首女弟子; 那位具無量名聲佛,在龍樹下證悟。 28. 瓦盧那和舍羅那,是上首在家男信徒; 遮羅和優波遮羅,是上首在家女信徒。 29. 那位佛身高,九十肘; 如純金價值,照耀萬方。 30. 壽命當時,九萬歲; 住世如此久,度化眾多人。 31. 應度者已度,應覺者已覺; 正覺入涅槃,如滿月西沉。

32.

Te ca khīṇāsavā bhikkhū, so ca buddho asādiso;

Atulappabhaṃ dassayitvā, nibbutā ye mahāyasā.

33.

Tañca ñāṇaṃ atuliyaṃ, tāni ca atulāni ratanāni;

Sabbaṃ tamantarahitaṃ, nanu rittā sabbasaṅkhārā.

我來為您直譯這些巴利語偈頌: 32 那些漏盡的比丘們,以及那位無與倫比的佛陀; 展現了無可比擬的光明后,那些具大名聲者已入涅槃。 33 那無可比擬的智慧,以及那些無可比擬的寶物; 這一切都已消失,諸行確實皆空啊。 這是對原文的直譯,我儘量保持了對仗的格式。這些偈頌描述了佛陀和漏盡比丘們的涅槃,以及一切有為法的無常性。

34.

Sumano yasadharo buddho, aṅgārāmamhi nibbuto;

Tattheva tassa jinathūpo, catuyojanamuggatoti.

Sumanassa bhagavato vaṃso catuttho.

我來為您直譯這些巴利語偈頌: 34 具有名聲和光輝的佛陀蘇摩那,在安伽拉園中證入涅槃; 就在那裡建有勝者的塔婆,高達四由旬。 蘇摩那世尊的傳承,第四。 這是對原文的直譯。"安伽拉園"是一處地名,但我無法確定其現代位置,故未作現代地名註解。"由旬"是古代印度的長度單位。這段文字記載了蘇摩那佛的涅槃地點以及紀念他的佛塔的高度。