B0102051214sujātabuddhavaṃso(善出生佛系譜)
- Sujātabuddhavaṃso
1.
Tattheva maṇḍakappamhi, sujāto nāma nāyako;
Sīhahanusabhakkhandho, appameyyo durāsado.
2.
Candova vimalo suddho, sataraṃsīva patāpavā;
Evaṃ sobhati sambuddho, jalanto siriyā sadā.
3.
Pāpuṇitvāna sambuddho, kevalaṃ bodhimuttamaṃ;
Sumaṅgalamhi nagare, dhammacakkaṃ pavattayi.
4.
Desente [desento (syā. kaṃ.)] pavaraṃ dhammaṃ, sujāte lokanāyake [sujāto lokanāyako (syā. kaṃ.)];
Asītikoṭī abhisamiṃsu, paṭhame dhammadesane.
5.
Yadā sujāto amitayaso, deve vassaṃ upāgami;
Sattatiṃsasatasahassānaṃ, dutiyābhisamayo ahu.
6.
Yadā sujāto asamasamo, upagacchi pitusantikaṃ;
Saṭṭhisatasahassānaṃ [sattatiṃsasahassānaṃ (sī.)], tatiyābhisamayo ahu.
7.
Sannipātā tayo āsuṃ, sujātassa mahesino;
Khīṇāsavānaṃ vimalānaṃ, santacittāna tādinaṃ.
8.
Abhiññābalappattānaṃ , appattānaṃ bhavābhave;
Saṭṭhisatasahassāni, paṭhamaṃ sannipatiṃsu te.
9.
Punāparaṃ sannipāte, tidivorohaṇe jine;
Paññāsasatasahassānaṃ, dutiyo āsi samāgamo.
10.
Upasaṅkamanto narāsabhaṃ, tassa yo aggasāvako;
Catūhi satasahassehi, sambuddhaṃ upasaṅkami.
11.
Ahaṃ tena samayena, catudīpamhi issaro;
Antalikkhacaro āsiṃ, cakkavattī mahabbalo.
12.
Loke acchariyaṃ disvā, abbhutaṃ lomahaṃsanaṃ;
Upagantvāna vandiṃ so, sujātaṃ lokanāyakaṃ.
13.
Catudīpe mahārajjaṃ, ratane satta uttame;
Buddhe niyyādayitvāna, pabbajiṃ tassa santike.
14.
Ārāmikā janapade, uṭṭhānaṃ paṭipiṇḍiya;
Upanenti bhikkhusaṅghassa, paccayaṃ sayanāsanaṃ.
15.
Sopi maṃ buddho [tadā (syā. kaṃ.)] byākāsi, dasasahassimhi issaro;
『『Tiṃsakappasahassamhi, ayaṃ buddho bhavissati.
16.
『『Padhānaṃ padahitvāna…pe… hessāma sammukhā imaṃ』』.
17.
Tassāpi vacanaṃ sutvā, bhiyyo hāsaṃ janesahaṃ;
Adhiṭṭhahiṃ vataṃ uggaṃ, dasapāramipūriyā.
18.
Suttantaṃ vinayañcāpi, navaṅgaṃ satthusāsanaṃ;
Sabbaṃ pariyāpuṇitvāna, sobhayiṃ jinasāsanaṃ.
19.
Tatthappamatto viharanto, brahmaṃ bhāvetva bhāvanaṃ;
Abhiññāpāramiṃ gantvā, brahmalokamagañchahaṃ.
20.
Sumaṅgalaṃ nāma nagaraṃ, uggato nāma khattiyo;
Mātā pabhāvatī nāma, sujātassa mahesino.
21.
Navavassasahassāni , agāraṃ ajjha so vasi;
Sirī upasirī nando, tayo pāsādamuttamā.
22.
Tevīsatisahassāni , nāriyo samalaṅkatā;
Sirinandā nāma nārī, upaseno nāma atrajo.
23.
Nimitte caturo disvā, assayānena nikkhami;
Anūnanavamāsāni, padhānaṃ padahī jino.
24.
Brahmunā yācito santo, sujāto lokanāyako;
Vatti cakkaṃ mahāvīro, sumaṅgaluyyānamuttame.
25.
Sudassano sudevo ca, ahesuṃ aggasāvakā;
Nārado nāmupaṭṭhāko, sujātassa mahesino.
26.
Nāgā ca nāgasamālā ca, ahesuṃ aggasāvikā;
Bodhi tassa bhagavato, mahāveḷūti vuccati.
27.
So ca rukkho ghanakkhandho [ghanaruciro (sī. ka.)], acchiddo hoti pattiko;
Uju vaṃso brahā hoti, dassanīyo manoramo.
28.
Ekakkhandho pavaḍḍhitvā, tato sākhā pabhijjati;
Yathā subaddho morahattho, evaṃ sobhati so dumo.
29.
Na tassa kaṇṭakā honti, nāpi chiddaṃ mahā ahu;
Vitthiṇṇasākho aviralo, sandacchāyo manoramo.
30.
Sudatto ceva citto ca, ahesuṃ aggupaṭṭhakā;
Subhaddā ca padumā ca, ahesuṃ aggupaṭṭhikā.
隨佛種姓 1. 于彼賢劫中,有導師名隨; 其頷如獅子,雙肩似牛王, 難以丈量者,難以接近者。 2. 如月無瑕凈,如日放光芒; 正等覺如是,常放榮耀光。 3. 正等覺證得,無上菩提后; 吉祥城之中,轉動法輪時。 4. 隨佛世導師,說示勝法時; 八億眾悟道,此為第一會。 5. 當具無量譽,隨佛往天界; 三千七百萬,此為第二會。 6. 當無與倫比,隨佛見父時; 六千萬眾生,此為第三會。 7. 大仙隨佛陀,三次大集會; 皆漏盡無垢,寂靜心如如。 8. 神通力具足,不再有輪迴; 六千萬羅漢,首次來集會。 9. 再次大集會,佛從天界降; 五千萬聖者,第二次相逢。 10. 人中牛王佛,其上首弟子; 率領四十萬,前往見佛陀。 11. 我于彼時節,統領四洲主; 具大神通力,轉輪王威武。 12. 見世奇異事,驚歎毛髮豎; 我即往禮敬,隨佛世導師。 13. 四大洲王國,七寶皆殊勝; 盡皆獻佛前,即隨佛出家。 14. 園林諸居民,勸募諸供品; 供養比丘眾,臥具與資具。 15. 彼佛為授記,萬界之君主: "三萬劫之後,此人將成佛。 16. 精進修苦行......面見此佛陀。" 17. 聞彼佛語已,我心更歡喜; 發起殊勝愿,圓滿十波羅。 18. 經藏與律藏,佛語九分教; 我皆已通達,光顯佛教法。 19. 精勤住其中,修習梵天觀; 獲得諸神通,往生梵天界。 20. 其城名吉祥,王族名高貴; 其母名光明,隨佛大仙尊。 21. 在家住九千,年歲作居士; 吉祥上吉祥,喜樂三殿勝。 22. 二萬三千名,裝飾美麗女; 吉祥喜為妃,優軍為王子。 23. 見四種瑞相,乘馬而出走; 不足九個月,勝者修苦行。 24. 應梵天請求,隨佛世導師; 大雄轉法輪,吉祥園最勝。 25. 善見與善天,此二上首弟; 那羅陀侍者,隨佛大仙尊。 26. 龍女龍鬘女,此二上首尼; 彼世尊菩提,名為大竹樹。 27. 此樹茂密干,無孔葉茂盛; 枝幹筆直高,悅目令心喜。 28. 單幹向上長,其後分枝葉; 如孔雀尾開,此樹如是美。 29. 此樹無荊棘,亦無大裂隙; 枝葉展密佈,清涼影怡人。 30. 善施與質多,此二上施主; 善賢與蓮華,此二上女施。
31.
Paññāsaratano āsi, uccattanena so jino;
Sabbākāravarūpeto, sabbaguṇamupāgato.
32.
Tassa pabhā asamasamā, niddhāvati samantato;
Appamāṇo atuliyo, opammehi anūpamo.
33.
Navutivassasahassāni , āyu vijjati tāvade;
Tāvatā tiṭṭhamāno so, tāresi janataṃ bahuṃ.
34.
Yathāpi sāgare ūmī, gagane tārakā yathā;
Evaṃ tadā pāvacanaṃ, arahantehi cittitaṃ [cittakaṃ (syā. kaṃ.)].
35.
So ca buddho asamasamo, guṇāni ca tāni atuliyāni;
Sabbaṃ tamantarahitaṃ, nanu rittā sabbasaṅkhārā.
31. 彼勝者身高,五十拉塔那; 具諸勝妙相,成就諸功德。 32. 其光無可比,普照於四方; 無量難相稱,無可為譬喻。 33. 九萬歲壽命,如是長久住; 在世間度化,眾多諸人民。 34. 如海中波浪,如空中繁星; 如是彼教法,阿羅漢莊嚴。 35. 彼無與倫比,佛陀諸功德; 一切皆消逝,諸行真空寂。
36.
Sujāto jinavaro buddho, silārāmamhi nibbuto;
Tattheva tassa cetiyo [tattheva cetiyo satthu (syā. kaṃ.)], tīṇigāvutamuggatoti.
Sujātassa bhagavato vaṃso dvādasamo.
我來為您翻譯這段巴利文: 第36\章 殊勝的勝利者佛陀須阇多,在悉羅精舍證入涅槃; 就在那裡建立了他的佛塔,高達三伽浮塔。 這是第十二位世尊須阇多佛的傳記。 註:雖然我有專業知識可以翻譯巴利文,但對於古代地名"silārāma"(悉羅精舍)的現代地理位置,我無法確定其具體位置,因此未加註解。"gāvuta"是古代印度長度單位,一伽浮塔約等於4公里。