B0102051017supāricariyavaggo(善護品)

  1. Supāricariyavaggo

  2. Supāricariyattheraapadānaṃ

1.

『『Padumo nāma nāmena, dvipadindo narāsabho;

Pavanā abhinikkhamma, dhammaṃ deseti cakkhumā.

2.

『『Yakkhānaṃ samayo āsi, avidūre mahesino;

Yena kiccena sampattā, ajjhāpekkhiṃsu tāvade.

3.

『『Buddhassa giramaññāya, amatassa ca desanaṃ;

Pasannacitto sumano, apphoṭetvā upaṭṭhahiṃ.

4.

『『Suciṇṇassa phalaṃ passa, upaṭṭhānassa satthuno;

Tiṃsakappasahassesu, duggatiṃ nupapajjahaṃ.

5.

『『Ūnatiṃse kappasate, samalaṅkatanāmako;

Sattaratanasampanno, cakkavattī mahabbalo.

6.

『『Paṭisambhidā catasso, vimokkhāpi ca aṭṭhime;

Chaḷabhiññā sacchikatā, kataṃ buddhassa sāsanaṃ』』.

Itthaṃ sudaṃ āyasmā supāricariyo thero imā gāthāyo abhāsitthāti.

Supāricariyattherassāpadānaṃ paṭhamaṃ.

  1. Kaṇaverapupphiyattheraapadānaṃ

7.

『『Siddhattho nāma bhagavā, lokajeṭṭho narāsabho;

Purakkhato sāvakehi, nagaraṃ paṭipajjatha.

8.

『『Rañño antepure āsiṃ, gopako abhisammato;

Pāsāde upaviṭṭhohaṃ, addasaṃ lokanāyakaṃ.

9.

『『Kaṇaveraṃ [karavīraṃ (sakkatānulomaṃ), kaṇavīraṃ (pākata)] gahetvāna, bhikkhusaṅghe samokiriṃ;

Buddhassa visuṃ katvāna, tato bhiyyo samokiriṃ.

10.

『『Catunnavutito kappe, yaṃ pupphamabhipūjayiṃ [ropayiṃ (syā.)];

Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.

11.

『『Sattāsītimhito kappe, caturāsuṃ mahiddhikā;

Sattaratanasampannā, cakkavattī mahabbalā.

12.

『『Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ』』.

Itthaṃ sudaṃ āyasmā kaṇaverapupphiyo thero imā gāthāyo abhāsitthāti.

Kaṇaverapupphiyattherassāpadānaṃ dutiyaṃ.

  1. Khajjakadāyakattheraapadānaṃ

13.

『『Tissassa kho bhagavato, pubbe phalamadāsahaṃ;

Nāḷikerañca pādāsiṃ, khajjakaṃ abhisammataṃ.

14.

『『Buddhassa tamahaṃ datvā, tissassa tu mahesino;

Modāmahaṃ kāmakāmī, upapajjiṃ [kāmakārī, upapajjaṃ (sī.)] yamicchakaṃ [sabbatthapi evameva dissati].

15.

『『Dvenavute ito kappe, yaṃ dānamadadiṃ tadā;

Duggatiṃ nābhijānāmi, phaladānassidaṃ phalaṃ.

16.

『『Ito terasakappamhi, rājā indasamo ahu;

Sattaratanasampanno, cakkavattī mahabbalo.

17.

『『Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ』』.

Itthaṃ sudaṃ āyasmā khajjakadāyako thero imā gāthāyo abhāsitthāti.

Khajjakadāyakattherassāpadānaṃ tatiyaṃ.

  1. Desapūjakattheraapadānaṃ

18.

『『Atthadassī tu bhagavā, lokajeṭṭho narāsabho;

Abbhuggantvāna vehāsaṃ, gacchate anilañjase.

19.

『『Yamhi dese ṭhito satthā, abbhuggacchi mahāmuni;

Tāhaṃ desaṃ apūjesiṃ, pasanno sehi pāṇibhi.

20.

『『Aṭṭhārase kappasate, addasaṃ yaṃ mahāmuniṃ;

Duggatiṃ nābhijānāmi, desapūjāyidaṃ phalaṃ.

21.

『『Ekādase kappasate, gosujātasanāmako;

Sattaratanasampanno, cakkavattī mahabbalo.

22.

『『Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ』』.

Itthaṃ sudaṃ āyasmā desapūjako thero imā gāthāyo abhāsitthāti.

Desapūjakattherassāpadānaṃ catutthaṃ.

  1. Kaṇikārachattiyattheraapadānaṃ

23.

『『Vessabhū nāma sambuddho, lokajeṭṭho narāsabho;

Divāvihārāya muni, ogāhayi mahāvanaṃ.

24.

『『Kaṇikāraṃ ocinitvā, chattaṃ katvānahaṃ tadā;

Pupphacchadanaṃ katvāna, buddhassa abhiropayiṃ.

我會將這段巴利文完整直譯成簡體中文。 17. 善行品 1. 善侍者的傳記 1. "他名為蓮華,是兩足尊,人中牛王, 從林中出來,具眼者為說法。 2. "在大仙不遠處,是夜叉們的集會, 他們因某事到來,當時在一旁觀看。 3. "聽聞佛陀之語,以及不死之教, 我心生歡喜,鼓掌而侍奉。 4. "請看善行之果,侍奉導師所得, 三萬劫期間,我不曾墮惡趣。 5. "在二萬九千劫前,有名為莊嚴者, 具足七寶,為大力轉輪王。 6. "四無礙解,以及八解脫, 六神通已證得,佛陀教法已完成。" 如是具壽善侍者長老宣說了這些偈頌。 善侍者長老的傳記第一 2. 夾竹桃花者的傳記 7. "世尊名悉達多,世間最上人中牛, 由眾弟子環繞,步入城中。 8. "我在王宮內,被認可為守門人, 我坐在宮殿中,得見世間導師。 9. "我取夾竹桃花,撒向比丘僧團, 特別為佛陀,又多撒了一些。 10. "自九十四劫前,我供養鮮花以來, 不知惡趣為何,此乃供佛之果。 11. "自八十七劫前,有四位大神力者, 具足七寶,為大力轉輪王。 12. "四無礙解......已完成佛陀教法。" 如是具壽夾竹桃花者長老宣說了這些偈頌。 夾竹桃花者長老的傳記第二 3. 硬食施者的傳記 13. "我曾在過去,向世尊提舍, 供養椰子,以及受歡迎的硬食。 14. "我將此供養佛,大仙提舍后, 我歡喜隨欲行,投生隨所愿。 15. "自九十二劫前,我作彼佈施, 不知惡趣為何,此乃施果之果。 16. "自此十三劫前,有王名因陀相等, 具足七寶,為大力轉輪王。 17. "四無礙解......已完成佛陀教法。" 如是具壽硬食施者長老宣說了這些偈頌。 硬食施者長老的傳記第三 4. 處所供養者的傳記 18. "世尊義現,世間最上人中牛, 升上虛空,行於風道。 19. "導師所住之處,大牟尼升上處, 我以自己雙手,恭敬供養彼處。 20. "在一千八百劫前,我見彼大牟尼, 不知惡趣為何,此乃處所供養之果。 21. "在一千一百劫前,有名為牛生者, 具足七寶,為大力轉輪王。 22. "四無礙解......已完成佛陀教法。" 如是具壽處所供養者長老宣說了這些偈頌。 處所供養者長老的傳記第四 5. 黃花樹傘者的傳記 23. "名為毗舍浮之正覺,世間最上人中牛, 牟尼為晝住,進入大林。 24. "我採黃花樹花,當時做成傘蓋, 製成花蓋后,供奉給佛陀。"

25.

『『Ekattiṃse ito kappe, yaṃ pupphamabhiropayiṃ;

Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.

26.

『『Ito vīsatikappamhi, soṇṇābhā aṭṭha khattiyā;

Sattaratanasampannā, cakkavattī mahabbalā.

27.

『『Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ』』.

Itthaṃ sudaṃ āyasmā kaṇikārachattiyo thero imā gāthāyo abhāsitthāti.

Kaṇikārachattiyattherassāpadānaṃ pañcamaṃ.

  1. Sappidāyakattheraapadānaṃ

28.

『『Phusso nāmāsi [nāmātha (sī.)] bhagavā, āhutīnaṃ paṭiggaho;

Gacchate vīthiyaṃ vīro, nibbāpento mahājanaṃ.

29.

『『Anupubbena bhagavā, āgacchi mama santikaṃ;

Tato taṃ [tatohaṃ (sī. syā.)] pattaṃ paggayha, sappitelamadāsahaṃ.

30.

『『Dvenavute ito kappe, yaṃ sappimadadiṃ tadā;

Duggatiṃ nābhijānāmi, sappidānassidaṃ phalaṃ.

31.

『『Chappaññāse ito kappe, eko āsi samodako;

Sattaratanasampanno, cakkavattī mahabbalo.

32.

『『Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ』』.

Itthaṃ sudaṃ āyasmā sappidāyako thero imā gāthāyo abhāsitthāti.

Sappidāyakattherassāpadānaṃ chaṭṭhaṃ.

  1. Yūthikapupphiyattheraapadānaṃ

33.

『『Candabhāgānadītīre , anusotaṃ vajāmahaṃ;

Sayambhuṃ addasaṃ tattha, sālarājaṃva phullitaṃ.

34.

『『Pupphaṃ yūthikamādāya, upagacchiṃ mahāmuniṃ;

Pasannacitto sumano, buddhassa abhiropayiṃ.

35.

『『Catunnavutito kappe, yaṃ pupphamabhiropayiṃ;

Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.

36.

『『Sattasaṭṭhimhito kappe, eko sāmuddharo ahu;

Sattaratanasampanno, cakkavattī mahabbalo.

37.

『『Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ』』.

Itthaṃ sudaṃ āyasmā yūthikapupphiyo thero imā gāthāyo abhāsitthāti.

Yūthikapupphiyattherassāpadānaṃ sattamaṃ.

  1. Dussadāyakattheraapadānaṃ

38.

『『Tivarāyaṃ pure ramme, rājaputtosahaṃ [rājaputto ahaṃ (sī. syā.)] tadā;

Paṇṇākāraṃ labhitvāna, upasantassadāsahaṃ.

39.

『『Adhivāsesi bhagavā, vatthaṃ [navaṃ (ka.)] hatthena āmasi;

Siddhattho adhivāsetvā, vehāsaṃ nabhamuggami.

40.

『『Buddhassa gacchamānassa, dussā dhāvanti pacchato;

Tattha cittaṃ pasādesiṃ, buddho no aggapuggalo.

41.

『『Catunnavutito kappe, yaṃ dussamadadiṃ tadā;

Duggatiṃ nābhijānāmi, dussadānassidaṃ phalaṃ.

42.

『『Sattasaṭṭhimhito kappe, cakkavattī tadā ahu;

Parisuddhoti nāmena, manujindo mahabbalo.

43.

『『Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ』』.

Itthaṃ sudaṃ āyasmā dussadāyako thero imā gāthāyo abhāsitthāti.

Dussadāyakattherassāpadānaṃ aṭṭhamaṃ.

  1. Samādapakattheraapadānaṃ

44.

『『Nagare bandhumatiyā, mahāpūgagaṇo ahu;

Tesāhaṃ pavaro āsiṃ, mama baddhacarā [paṭṭhacarā (syā.)] ca te.

45.

『『Sabbe te sannipātetvā, puññakamme samādayiṃ;

Māḷaṃ kassāma saṅghassa, puññakkhettaṃ anuttaraṃ.

46.

『『Sādhūti te paṭissutvā, mama chandavasānugā;

Niṭṭhāpetvā ca taṃ māḷaṃ, vipassissa adamhase.

47.

『『Ekanavutito kappe, yaṃ māḷamadadiṃ tadā;

Duggatiṃ nābhijānāmi, māḷadānassidaṃ phalaṃ.

48.

『『Ekūnasattatikappe [ekūnasaṭṭhikappamhi (sī. syā.)],

Eko āsi janādhipo.

Ādeyyo nāma nāmena, cakkavattī mahabbalo.

25. "自此三十一劫前,我供養彼花, 不知惡趣為何,此乃供佛之果。 26. "自此二十劫前,有八位金光剎帝利, 具足七寶,為大力轉輪王。 27. "四無礙解......已完成佛陀教法。" 如是具壽黃花樹傘者長老宣說了這些偈頌。 黃花樹傘者長老的傳記第五 6. 酥油施者的傳記 28. "世尊名弗沙,供物之接受者, 勇者行於街道,使眾生得涅槃。 29. "世尊漸次地,來到我面前, 我即舉缽施,供養酥油。 30. "自九十二劫前,我施彼酥油, 不知惡趣為何,此乃施酥之果。 31. "自此五十六劫前,有一位名水相者, 具足七寶,為大力轉輪王。 32. "四無礙解......已完成佛陀教法。" 如是具壽酥油施者長老宣說了這些偈頌。 酥油施者長老的傳記第六 7. 茉莉花者的傳記 33. "在月分河岸邊,我順流而行, 在那裡見自覺者,如盛開的娑羅王。 34. "我取茉莉花,走近大牟尼, 心生歡喜,供養給佛陀。 35. "自九十四劫前,我供養彼花, 不知惡趣為何,此乃供佛之果。 36. "自六十七劫前,有一位名海舉者, 具足七寶,為大力轉輪王。 37. "四無礙解......已完成佛陀教法。" 如是具壽茉莉花者長老宣說了這些偈頌。 茉莉花者長老的傳記第七 8. 衣施者的傳記 38. "在可愛的帝婆羅城,我當時為王子, 獲得獻禮后,供養給寂靜者。 39. "世尊以手接受,悉達多應允后, 升上虛空。 40. "當佛陀離去時,衣飄于其後, 我於此生凈信,佛為最上人。 41. "自九十四劫前,我施彼衣服, 不知惡趣為何,此乃施衣之果。 42. "自六十七劫前,當時成為轉輪王, 名為清凈者,為大力人王。 43. "四無礙解......已完成佛陀教法。" 如是具壽衣施者長老宣說了這些偈頌。 衣施者長老的傳記第八 9. 勸導者的傳記 44. "在槃堤摩底城,有大眾團體, 我是他們中最勝者,他們都追隨我。 45. "我集合他們所有人,勸導行善業, '我們為僧團建造殿堂,此為無上福田。' 46. "他們聽從我言,隨順我意, 建成彼殿堂后,我們獻給毗婆尸。 47. "自九十一劫前,我施彼殿堂, 不知惡趣為何,此乃施堂之果。 48. "在六十九劫前, 有一位人主, 名為可親者,為大力轉輪王。"

49.

『『Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ』』.

Itthaṃ sudaṃ āyasmā samādapako thero imā gāthāyo abhāsitthāti.

Samādapakattherassāpadānaṃ navamaṃ.

  1. Pañcaṅguliyattheraapadānaṃ

50.

『『Tisso nāmāsi bhagavā, lokajeṭṭho narāsabho;

Pavisati gandhakuṭiṃ, vihārakusalo muni.

51.

『『Sugandhamālamādāya, agamāsiṃ jinantikaṃ;

Apasaddo ca sambuddhe, pañcaṅgulimadāsahaṃ.

52.

『『Dvenavute ito kappe, yaṃ gandhamabhiropayiṃ;

Duggatiṃ nābhijānāmi, pañcaṅgulissidaṃ [pañcaṅguliyidaṃ (sī.)] phalaṃ.

53.

『『Dvesattatimhito kappe, rājā āsiṃ sayampabho;

Sattaratanasampanno, cakkavattī mahabbalo.

49. "四無礙解......已完成佛陀教法。" 如是具壽勸導者長老宣說了這些偈頌。 勸導者長老的傳記第九 10. 五指印者的傳記 50. "世尊名提舍,世間最上人中牛, 進入香室,牟尼善知精舍。 51. "我取香花鬘,走近勝者身旁, 在正覺者前默然,獻上五指印。 52. "自九十二劫前,我供養彼香, 不知惡趣為何,此乃五指印之果。 53. "自七十二劫前,我為自光王, 具足七寶,為大力轉輪王。"

54.

『『Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ』』.

Itthaṃ sudaṃ āyasmā pañcaṅguliyo thero imā gāthāyo abhāsitthāti;

Pañcaṅguliyattherassāpadānaṃ dasamaṃ.

Supāricariyavaggo sattarasamo.

Tassuddānaṃ –

Supāricari kaṇaverī, khajjako desapūjako;

Kaṇikāro sappidado, yūthiko dussadāyako;

Māḷo ca pañcaṅguliko, catupaññāsa gāthakāti.

54. "四無礙解......已完成佛陀教法。" 如是具壽五指印者長老宣說了這些偈頌。 五指印者長老的傳記第十 善行品第十七 其攝頌: 善侍與夾竹桃,硬食與處所供, 黃花樹與酥油施,茉莉與衣佈施, 殿堂與五指印,共五十四偈頌。