B030106Vajirabuddhi-ṭīkā(金剛覺復注)c3.5s
Namo tassa bhagavato arahato sammāsambuddhassa
Vinayapiṭake
Vajirabuddhi-ṭīkā
Ganthārambhakathā
Paññāvisuddhāya dayāya sabbe;
Vimocitā yena vineyyasattā;
Taṃ cakkhubhūtaṃ sirasā namitvā;
Lokassa lokantagatassa dhammaṃ.
Saṅghañca sīlādiguṇehi yutta-
Mādāya sabbesu padesu sāraṃ;
Saṅkhepakāmena mamāsayena;
Sañcodito bhikkhuhitañca disvā.
Samantapāsādikasaññitāya ;
Sambuddhaghosācariyoditāya;
Samāsato līnapade likhissaṃ;
Samāsato līnapade likhītaṃ.
Saññā nimittaṃ kattā ca, parimāṇaṃ payojanaṃ;
Sabbāgamassa pubbeva, vattabbaṃ vattumicchatāti. –
Vacanato samantapāsādiketi saññā. Dīpantare bhikkhujanassa atthaṃ nābhisambhuṇātīti nimittaṃ. Buddhaghosoti garūhi gahitanāmadheyyenāti kattā. Samadhikasattavīsatisahassamattena tassa ganthenāti parimāṇaṃ. Ciraṭṭhitatthaṃ dhammassāti payojanaṃ.
Tatrāha – 『『vattabbaṃ vattumicchatāti yaṃ vuttaṃ, tattha kathaṃvidho vattā』』ti? Uccate –
Pāṭhatthavidūsaṃhīro, vattā suci amaccharo;
Catukkamapariccāgī, desakassa hitussukoti. (mahāni. aṭṭha. ganthārambhakathā);
Tatra paṭhīyateti pāṭho. So hi anekappakāro atthānurūpo atthānanurūpo ceti. Kathaṃ? Sandhāyabhāsito byañjanabhāsito sāvasesapāṭho niravasesapāṭho nīto neyyoti. Tatra anekatthavattā sandhāyabhāsito nāma 『『mātaraṃ pitaraṃ hantvā』』tiādi (dha. pa. 294). Ekatthavattā byañjanabhāsito nāma 『『manopubbaṅgamā dhammā』』tyādi (dha. pa. 1, 2; netti. 90, 92; peṭako. 14). Sāvaseso nāma 『『sabbaṃ, bhikkhave, āditta』』mityādi (mahāva. 54; saṃ. ni. 4.28). Viparīto niravaseso nāma 『『sabbe dhammā sabbākārena buddhassa bhagavato ñāṇamukhe āpāthaṃ āgacchantī』』tyādi (mahāni. 156; paṭi. ma. 3.5). Yathā vacanaṃ, tathā avagantabbo nīto nāma 『『aniccaṃ dukkhamanattā』』tyādi. Yuttiyā anussaritabbo neyyo nāma 『『ekapuggalo, bhikkhave』』tyādi (a. ni. 1.170).
Atthopi anekappakāro pāṭhattho sabhāvattho ñeyyattho pāṭhānurūpo pāṭhānanurūpo sāvasesattho niravasesattho nītattho neyyatthotyādi. Tattha yo taṃtaṃsaññāpanatthamuccārīyate pāṭho, sa pāṭhattho 『『sātthaṃ sabyañjana』』mityādīsu (pārā. 1; dī. ni. 1.190) viya. Rūpārūpadhammānaṃ lakkhaṇarasādi sabhāvattho 『『sammādiṭṭhiṃ bhāvetī』』tyādīsu (vibha. 489; saṃ. ni. 5.3) viya. Yo ñāyamāno hitāya bhavati, sa ñātumarahattā ñeyyattho 『『atthavādī dhammavādī』』tyevamādīsu (dī. ni. 1.9, 194; 3.238; ma. ni. 1.411) viya. Yathāpāṭhaṃ bhāsito pāṭhānurūpo 『『cakkhu, bhikkhave, purāṇakamma』』nti (saṃ. ni. 4.146) bhagavatā vuttamato cakkhumapi kammanti. Byañjanacchāyāya atthaṃ paṭibāhayamānena vutto pāṭhānanurūpo. Vajjetabbaṃ kiñci apariccajitvā parisesaṃ katvā vutto sāvasesattho 『『cakkhuñca paṭicca rūpe ca uppajjatī』』ti (saṃ. ni. 4.60; mahāni. 107) ca, 『『sabbe tasanti daṇḍassa, sabbe bhāyanti maccuno』』tyādīsu (dha. pa. 129) viya. Viparīto niravasesattho 『『sandhāvitaṃ saṃsaritaṃ mamañceva tumhākañca (dī. ni. 2.155; mahā. 287; netti. 114). Tatra, bhikkhave, ko mantā ko saddhātā…pe… aññatra diṭṭhapadehī』』tyādi (a. ni. 7.66). Saddavaseneva vedanīyo nītattho 『『rūpā saddā rasā gandhā, phoṭṭhabbā ca manoramā』』tyādīsu (saṃ. ni.
頂禮世尊、阿羅漢、正等正覺者 律藏 金剛智釋 序文 爲了智慧之凈化,以慈悲; 解脫應度眾生者; 頂禮如眼者雙足; 世界盡頭之法。 與僧眾具足戒等功德之 在一切處取其精髓; 以簡略為我之意願; 受勸告為比丘利益。 名為《普遍可喜》; 佛音阿阇黎宣說; 我將簡略地書寫; 已簡略地書寫。 名稱、徵兆、作者、篇幅、目的; 在一切經典之前,欲言說。 "普遍可喜"為名稱。在其他島嶼(斯里蘭卡)比丘不能完全理解其意義為徵兆。佛音為作者,被尊者們所接受的名字。其著作約二十七千為篇幅。為法的長久存在為目的。 對此有言: "欲言說者,應如何說?"答: 善解文義、清凈、慷慨、 無貪、舍四種、為法利益。 其中"誦讀"為文字。它有多種方式符合意義。如何?或依照語境、或依字面、或有餘、或無餘、或引導、或應引導。 在此,多義語境如"殺害父母"等。單一義語境如"諸法意先導"等。有餘如"諸比丘,一切是火"等。無餘如"一切法以一切方式呈現在佛世尊的智慧之門"等。 按照語言應理解的為引導,如"無常、苦、無我"等。以理應憶起的為應引導,如"諸比丘,有一人"等。 意義也有多種:文字義、自性義、應知義、符合文字、不符合文字、有餘義、無餘義、引導義、應引導義等。 (譯文保留了原文的專業性和複雜性,儘可能逐字直譯,並在必要處保持了對仗詩歌的形式。)
1.151, 165; mahāva. 33) viya. Sammutivasena veditabbo neyyattho 『『cattārome, bhikkhave, valāhakūpamāpuggalā』』tyādīsu viya (a. ni. 4.101; pu. pa. 157). Āha ca –
『『Yo attho saddato ñeyyo, nītatthaṃ iti taṃ vidū;
Atthassevābhisāmaggī, neyyattho iti kathyate』』ti.
Evaṃ pabhedagate pāṭhatthe vijānātīti pāṭhatthavidū. Na saṃhīrate parapavādīhi dīgharattaṃ titthavāsenetyasaṃhīro. Bhāvanāyāgamādhigamasampannattā vattuṃ sakkotīti vattā, saṅkhepavitthāranayena hetudāharaṇādīhi avabodhayituṃ samatthotyattho. Socayatyattānaṃ pare ceti suci, dussīlyaduddiṭṭhimalavirahitotyattho. Dussīlo hi attānamupahantunādeyyavāco ca bhavatyapattāhārācāro iva niccāturo vejjo. Duddiṭṭhi paraṃ upahanti, nāvassaṃ nissayo ca bhavatyahivāḷagahākulo iva kamalasaṇḍo. Ubhayavipanno sabbathāpyanupāsanīyo bhavati gūthagatamiva chavālātaṃ gūthagato viya ca kaṇhasappo. Ubhayasampanno pana suci sabbathāpyupāsanīyo sevitabbo ca viññūhi, nirupaddavo iva ratanākaro. Nāssa maccharotyamaccharo, ahīnācariyamuṭṭhītyattho. Suttasuttānulomācariyavādaattanomatisaṅkhātassa catukkassāpariccāgī, tadatthasseva byākhyātetyattho. Atha vā paccakkhānumānasaddatthāpattippabhedassa pamāṇacatukkassāpariccāgī.
『『Ekaṃsavacanaṃ ekaṃ, vibhajjavacanāparaṃ;
Tatiyaṃ paṭipuccheyya, catutthaṃ pana ṭhāpaye』』ti. –
Evaṃ vuttacatukkassa vā apariccāgī; Hitussuko iti sotūnaṃ hitāyossuko, tesamavabodhanaṃ pati patthetī tyattho; So eso sucittā piyo; Catukkassa apariccāgittā garu; Asaṃhīrattā bhāvanīyo; Desakattā vattā; Hitussukattā vacanakkhamo; Pāṭhatthaviduttā gambhīrakathaṃ kattā; Amaccharattā no caṭṭhāne niyojakoti;
『『Piyo garu bhāvanīyo, vattā ca vacanakkhamo;
Gambhīrañca kathaṃ kattā, no caṭṭhāne niyojako』』. (a. ni. 7.37; netti. 113) –
Itiabhihito desako;
Sotā idāni abhidhīyate –
Dhammācariyagaru saddhā-paññādiguṇamaṇḍito;
Asaṭhāmāyo sotāssa, sumedho amatāmukho.
Tattha dhammagaruttā kathaṃ na paribhavati, ācariyagaruttā kathikaṃ na paribhavati, saddhāpaññādiguṇapaṭimaṇḍitattā attānaṃ na paribhavati, asaṭhāmāyattā amatābhimukhattā ca avikkhittacitto bhavati, sumedhattā yonisomanasikarotītyattho. Vuttañhetaṃ –
『『Pañcahi, bhikkhave, dhammehi samannāgato suṇanto saddhammaṃ bhabbo niyāmaṃ okkamituṃ kusalesu dhammesu sammattaṃ. Katamehi pañcahi? Na kathaṃ paribhoti, na kathikaṃ paribhoti, na attānaṃ paribhoti, avikkhittacitto dhammaṃ suṇāti ekaggacitto, yoniso ca manasi karotī』』ti (a. ni.
1.151, 165; 大品33)如是。依於世俗而應知的應引導義,如"比丘們,有四種人猶如雲彩"等(增支4.101; 人品157)。並且說: "所謂意義從言語而知, 此為引導義,當知; 為意義的通路, 故名為應引導義。" 如是了知分類的文字義。不為他人的謗毀所動搖,久住于異見中,故為不動。具備修習和學習的圓滿,故能說,即能以簡略或詳細的方式,以因緣例證等使他人瞭解,此為其義。清凈而不污染自己及他人,故為清凈,即遠離惡戒和邪見的污穢。惡戒者傷害自己,言語無益,行為不端如常病醫師。邪見傷害他人,無依靠處如被蛇咬的叢林。二者兼備則完全不可親近,如糞中的火炭、黑蛇在糞中。具備二者者清凈,應當隨時親近和受用於智者,如無災害的寶藏。無吝嗇,即無貧吝心,不藏匿教法,此為其義。或捨棄四種:確定語、分析語、反問和置之不理。 如是說的四種不捨棄;樂於利益聽眾,即欲使他們瞭解其義,故為樂於利益。他是可愛、可敬、應受奉事的;不捨棄四種故為尊重;不為他人所動故值得修習;為法師故為說者;樂於利益故言辭恰當;善解文義故能說深奧之語;無吝嗇故不拘執于地位。 "可愛、可敬、應受奉事, 說者言辭恰當, 能說深奧之語, 不拘執于地位。" 如是說明了法師。 現說聽者: 具備法師、尊重、信心、智慧等德行; 無詐偽、智慧、趣向不死。 於此,由於尊重法故不輕視說法,由於尊重導師故不輕視說者,由於具備信心、智慧等德行故不輕視自己,由於無詐偽、趣向不死故心不散亂,由於智慧故能如理作意。如說: "比丘們,具備五種法者,聽聞正法而有資格趣入正道,成就善法。何等為五?不輕視說法,不輕視說者,不輕視自己,心不散亂一心聽法,如理作意。"
5.151).
Taṃlakkhaṇappattattā bhāvanā bhavati savanassetyutto sotā.
Ganthārambhakathāvaṇṇanā
Idāni assārambho – tattha yoti aniyamaniddeso, tena visuddhajātikulagottādīnaṃ kilesamalavisuddhiyā, pūjārahatāya vā akāraṇataṃ dassetvā yo koci imissā samantapāsādikāya ādigāthāya niddiṭṭhalokanāthattahetuṃ yathāvuttahetumūlena thirataraṃ acalaṃ katvā yathāvuttahetukālaṃ accantameva pūrento avasāne yathāvuttahetuphalaṃ sampādetvā yathāvuttahetuphalappayojanaṃ sādheti, sova paramapūjārahoti niyameti.
Ettāvatā –
Bhayasammohaduddiṭṭhi-paṇāmo nesa sabbathā;
Paññāpubbaṅgamo eso, paṇāmoti nidassito.
Tatra hetūti atidukkarāni tiṃsapāramitāsaṅkhātāni puññakammāni. Tāni hi accantadukkhena kasirena vacanapathātītānubhāvena mahatā ussāhena karīyantīti atidukkarāni nāma. Atidukkarattā eva hi tesaṃ atidullabhaṃ loke anaññasādhāraṇaṃ nāthattasaṅkhātaṃ phalaṃ phalanti, taṃ tattha hetuphalaṃ; hetumūlaṃ nāma yathāvuttassa hetuno nipphādanasamatthā mahākaruṇā, sā ādipaṇidhānato paṭṭhāya 『『mutto mocessāmī』』tiādinā nayena yāva hetuphalappayojanā, tāva abbocchinnaṃ pavattati. Yaṃ sandhāya vuttaṃ –
『『Sakānanā sagrivarā sasāgarā,
Gatā vināsaṃ bahuso vasundharā;
Yugantakāle salilānalānile,
Na bodhisattassa mahātapā kuto』』ti.
1.151、165;大品33)如是。 由於具備該特徵,故稱為"聽者"。 序文解說 現說其開始 - 其中"誰"為不限定之詞,以此顯示不論是出身清凈、族姓清凈等,或是應受供養,任何人若能以所說之因緣堅固、不動地建立世尊為所說之因緣,並在最後實現所說之因緣果,完成所說之因緣果的目的,則應被視為最應受供養。 至此- 非全然是恐怖、迷惑、邪見的歸依; 此為以智慧為先導的歸依,如是示現。 其中"因"即三十波羅蜜所攝的功德行。它們以極大的艱難、難言的威力、大精進而行,故名為"極難"。正因極難,它們在世間獨一無二、難以企及的果位,此為其因果。所謂"因本"即如前所說的因的成就能力,即大悲,從發起愿至實現因果目的,一直不斷運轉。 正如所說: "雖有大地、山、海, 多已毀壞; 大劫末時水火風, 菩薩大苦行何在。"
Yāya samannāgatattā 『『namo mahākāruṇikassa tassā』』ti āha. Hetukālaṃ nāma catuaṭṭhasoḷasaasaṅkhyeyyādippabhedo kālo, yaṃ sandhāyāha 『『kappakoṭīhipi appameyyaṃ kāla』』nti. Tattha accantasaṃyogatthe upayogavacanaṃ veditabbaṃ 『『māsaṃ adhīte, divasaṃ caratī』』tiādīsu viya. Kāmañca so kālo asaṅkhyeyyavasena pameyyo viññeyyo, tathāpi kappakoṭivasena aviññeyyataṃ sandhāya 『『kappakoṭīhipi appameyyaṃ kāla』』nti āha. Tattha kālayatīti kālo, khipati viddhaṃsayati sattānaṃ jīvitamiti attho. Kala vikkhepe. Tattha kappīyati saṃkappīyati sāsapapabbatādīhi upamāhi kevalaṃ saṃkappīyati, na manussadivasamāsasaṃvaccharādigaṇanāya gaṇīyatīti kappo. Ekantiādigaṇanapathassa koṭibhūtattā koṭi, kappānaṃ koṭiyo kappakoṭiyo . Tāhipi na pamīyatīti appameyyo, taṃ appameyyaṃ. Karontoti nānatthattā dhātūnaṃ dānaṃ dento, sīlaṃ rakkhanto, lobhakkhandhato nikkhamanto, attahitaparahitādibhedaṃ taṃ taṃ dhammaṃ pajānanto, vividhena vāyāmena ghaṭento vāyamanto, taṃ taṃ sattāparādhaṃ khamanto, paṭiññāsammutiparamatthasaccāni saccāyanto, taṃ taṃ sattahitaṃ adhiṭṭhahanto, sakalalokaṃ mettāyanto, mittāmittādibhedaṃ pakkhapātaṃ pahāya taṃ taṃ sattaṃ ajjhupekkhanto cāti attho. Khedaṃ gatoti anantappabhedaṃ mahantaṃ saṃsāradukkhaṃ anubhavanaṭṭhena gato, sampattotyattho. Saṃsāradukkhañhi sārīrikaṃ mānasikañca sukhaṃ khedayati pātayatīti 『『khedo』』ti vuccati. Lokahitāyāti idaṃ yathāvuttahetuphalappayojananidassanaṃ, 『『saṃsāradukkhānubhavanakāraṇanidassana』』ntipi eke –
『『『Jātisaṃsāradukkhānaṃ, gantuṃ sakkopi nibbutiṃ;
Ciralliṭṭhopi saṃsāre, karuṇāyeva kevala』nti. –
Ca vutta』』nti, tamayuttaṃ. Na hi bhagavā lokahitāya saṃsāradukkhamanubhavati. Na hi kassaci dukkhānubhavanaṃ lokassa upakāraṃ āvahati. Evaṃ panetaṃ dasseti tiṃsapāramitāpabhedaṃ hetuṃ, pāramitāphalabhūtaṃ nāthattasaṅkhātaṃ phalañca. Yathā cāha 『『mamañhi, ānanda, kalyāṇamittaṃ āgamma jātidhammā sattā jātiyā parimuccantī』』tiādi (saṃ. ni. 1.129;
1.151、165;大品33)如是。 由具備此大悲而說"禮敬大悲者"。所謂"因緣時"即四、八、十六無數劫等時間,故說"即使經過百千劫也難以測度"。其中應理解"月讀"、"日行"等處的處格用法表示絕對關係。雖然此時間可以數量計算,但仍說"即使經過百千劫也難以測度",是指其不可思議性。 "時"即摧毀、破壞眾生生命。"劫"即僅以芥子山等比喻而想像,不可以人月年等計算。"百千劫"即劫的百千。即使如此,也難以測度。 "行"即佈施、持戒、離貪慾、了知利他法、精進修行、寬恕過失、證悟世俗與勝義的真理、發願利益眾生、遍以慈心、捨棄偏愛憎恨等。 "到達疲憊"即經歷無量無邊的輪迴苦,到達了,即獲得。因為輪迴苦折磨身心,故名"疲憊"。 此為說明所說因緣果的目的,有人說這是"說明輪迴苦的原因": "雖能到達涅槃, 長久沉溺於輪迴, 唯有大悲而已。" 此不恰當。因為世尊並非爲了自己的利益而經歷輪迴苦。他人的苦難並不能給世間帶來利益。這樣說是爲了顯示三十波羅蜜的因,以及作為波羅蜜果的"救護者"的果。如所說:"阿難,因為我的善知識,有情從生中解脫"等。
5.2). Tattha bhagavā yathāvuttahetūhi sattānaṃ vineyyabhāvanipphādanapaññābījāni vapi, hetuphalena paripakkindriyabhāvena parinipphannavineyyabhāve satte vinayi, saṃsāradukkhato mocayīti attho. Na evaṃ saṃsāradukkhena lokassa upakāraṃ kiñci akāsi, tasmā karonto atidukkarāni lokahitāyāti sambandho. Imissā yojanāya sabbapaṭhamassa bodhisattassa uppattikālato paṭṭhāya bodhisattassa nāthattasaṅkhātapāramitāhetuphalādhigamo veditabbo. Yo nāthoti hi sambandho adhippeto. Imassa panatthassa –
『『Yadeva paṭhamaṃ citta-muppannaṃ tava bodhaye;
Tvaṃ tadevassa lokassa, pūjike parivasittha』』. –
Iti vacanaṃ sādhakaṃ. Paṭhamacittassa pāramitābhāvo rukkhassa aṅkurato paṭṭhāya uppattiupamāya sādhetabbo. Etthāha – 『『khedaṃ gatoti vacanaṃ niratthakaṃ , yathāvuttanayena guṇasādhanāsambhavato』』ti? Na, antarā anivattanakabhāvadīpanato. Dukkarāni karonto khedaṃ gato eva, na antarā khedaṃ asahanto nivattatīti dīpeti. Lokadukkhāpanayanakāmassa vā bhagavato attano dukkhānubhavanasamatthataṃ dasseti.
『『Yassa kassaci varadossaṃ, yāvāhaṃ sabbasattadukkhāni;
Sabbāni sabbakālaṃ yugaṃ, padmasseva bujjhantomhī』』ti. –
Evaṃadhippāyassa attamattadukkhānubhavanasamatthatāya kāyeva kathāti atisayaṃ atthaṃ dassetīti attho. Atha vā khedaṃ gatoti byāpāraṃ paricayaṃ gatotipi attho sambhavati. Kammādīsu sabyāpāraṃ purisaṃ disvā santi hi loke vattāro 『『khinnoyaṃ kamme, khinnoyaṃ satte』』tiādi. Imissā yojanāya nāthoti iminā buddhattādhigamasiddhaṃ koṭippattaṃ nāthabhāvaṃ patvā ṭhitakālo dassitoti veditabbo. Keci 『『mahākāruṇikassāti vadanto buddhabhūtassāti dassetī』』ti likhanti, taṃ na sundaraṃ viya, bodhisattakālepi tabbohārasabbhāvato. Tasmā so ettakaṃ kālaṃ dukkarāni karonto avasāne dukkarapāramitāpāripūriyā tāsaṃ phalabhūtaṃ nāthabhāvaṃ patvā lokahitāya byāpāraṃ gatoti ayamattho nidassito hoti. 『『Bodhiṃ gato』』ti vuttepi subyattaṃ hetuphalaṃ dassitaṃ hoti. Buddhabhāvappattasseva ca nāthassa namo kato hoti visesavacanasabbhāvato, na bodhisattassa. Evaṃ santepi vinayādhikāro idhādhippeto. So ca pabbajitakālato paṭṭhāya yāvamaraṇakālā hoti. Taṃ ativiya parittaṃ kālaṃ lajjino atisukaraṃ sīlamattaṃ ekakassa attano hitāya attamattadukkhāpanayanādhippāyena paripūrento ko nāma idhalokaparalokātikkamasukhaṃ na gaccheyya, nanu bhagavā sakalalokadukkhāpanayanādhippāyena kappakoṭīhipi appameyyaṃ kālaṃ karonto atidukkaranirassādaṃ khedaṃ gatoti aññāpadesena guṇaṃ vaṇṇeti ācariyo.
Lokahitāyāti ettha lokiyati ettha dukkhanti loko, luyate vā jātijarāmaraṇadukkhehīti loko, iminā sattalokaṃ jātilokañca saṅgaṇhāti. Tasmā tassa sattalokassa idhalokaparalokahitaṃ atikkantaparalokānaṃ vā ucchinnalokasamudayānaṃ lokānaṃ , idha jātiloke okāsaloke vā diṭṭhadhammasukhavihārasaṅkhātañca hitaṃ sampiṇḍetvā lokassa, lokānaṃ, loke vā hitanti sarūpekadesekasesaṃ katvā 『『lokahita』』miccevāha. Nāthoti sabbasattānaṃ āsayānusayacariyādhimuttibhedānurūpadhammadesanasamatthatāya 『『dhammaṃ vo, bhikkhave, desessāmi…pe… taṃ suṇāthā』』ti (ma. ni.
1.151、165;大品33)如是。 在此,世尊以所說的因緣成熟應度眾生的智慧種子,並以因果成熟的根性圓滿度化眾生,解脫他們于輪迴苦。但並非為自己的苦難而利益世間,所以說他以極難的行為為眾生利益。 這樣的說明,從初發心菩提的時候起,菩薩成就"救護者"的波羅蜜果應當理解。正如所說:"你最初發心為菩提,就成為眾生的尊敬者。"初發心即具足波羅蜜應以樹芽的譬喻說明。 有人說:"'到達疲憊'一語無意義,因為如前所說的方式不可能有功德的成就。"不然,此言顯示其中間無退轉。即使行極難行,也不會中途退卻,而是堅持到底,這就顯示了世尊為拔除眾生苦而有自己承受苦的能力。 "無論誰的上妙恩賜,我都能了知一切眾生之苦,終始如蓮花綻放。" 這樣的意趣顯示了世尊自己承受苦的能力。或者"到達疲憊"也可解為"獲得熟練"。世間有人見到有為的人說"他在工作上疲憊"、"他在眾生事上疲憊"。 這樣的說明顯示,世尊經歷了極難行,最後圓滿波羅蜜果而獲得"救護者"的地位,為利益眾生而行。即使說"證得菩提",也已顯示了因果關係。禮敬"大悲者"即是禮敬已證得佛果的救護者,而非菩薩。 雖然如此,此處所指的是律儀的管轄,從出家至命終。這對於羞恥心強的人來說,完成僅僅自己利益的微小戒行是很容易的。那麼何人不會獲得超越今生後世的安樂呢?難道不是世尊為拔除一切世間苦而經歷百千劫的難行,最後到達疲憊嗎?老師以此婉曲讚歎世尊的功德。 "為世間利益"中,"世間"即此中受苦,或被毀壞的,以此攝取眾生世間和生死世間。因此綜合了今生後世、超越世間的利益,以及在此生死世間的安樂住等利益,說為"世間利益"。 "救護者"即能隨眾生的趣向、潛性、行為、意樂而適當說法的能力,如"比丘們,我當爲你們說法"等。
3.420) evaṃ yācanaṭṭhenāpi nāthateti nātho. Bhikkhūnaṃ vītikkamānurūpaṃ sikkhāpadapaññāpanena diṭṭhadhammikasamparāyikāya ca karuṇāya upagantvā tapati, suttantavasena vā tesaṃ sabbasattānaṃ anusayite kilese karuṇāya ca paññāya ca upagantvā tapati, abhidhammavasena vā te te saṅkhāre aniccādilakkhaṇavasena upaparikkhitvā attano kilese paññāya upecca paricchinditvā tapatīti tapanaṭṭhenāpi nāthateti nātho. Sadevake loke appaṭipuggalattā kenaci appaṭihatadhammadesanattā paramacittissariyappavattito ca issariyaṭṭhenāpi nāthateti nātho. 『『Dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṃsesī』』ti (mahāva. 90) vacanato sampahaṃsanasaṅkhātena āsīsaṭṭhena, paṇidhānato paṭṭhāya 『『kathaṃ nāmāhaṃ mutto mocayissāmī』』tiādinā nayena āsīsaṭṭhena vā nāthateti nāthoti veditabbo, sammāsambuddho. Catūhipi nāthaṅgehi catuvesārajjacatupaṭisambhidādayo sabbepi buddhaguṇā yojetabbā, ativitthārikabhayā pana na yojitā.
Namoti paramatthato buddhaguṇabahumānapabbhārā cittanati, cittanatippabhavā ca vacīkāyanati. Atthu meti pāṭhasesena sambandho. Mahākāruṇikassāti ettha sabbasattavisayattā mahussāhappabhavattā ca mahatī karuṇā mahākaruṇā. Tattha paṇidhānato paṭṭhāya yāvaanupādisesanibbānapurappavesā niyuttoti mahākāruṇiko, bhagavā. Ettha ca mahākāruṇikassāti iminā yathāvuttahetumūlaṃ dasseti. Nikkaruṇo hi paradukkhesu udāsino buddhatthāya paṇidhānamattampi atibhāriyanti maññanto appameyyaṃ kālaṃ atidukkaraṃ hetuṃ pūretvā nāthattasaṅkhātaṃ hetuphalappayojanabhūtaṃ lokahitaṃ kathaṃ karissati. Tasmā sabbaguṇamūlabhūtattā mahākaruṇāguṇameva vaṇṇento 『『namo mahākāruṇikassā』』ti āha. Ettāvatā hetuanurūpaṃ phalaṃ, phalānurūpo hetu, dvinnampi anurūpaṃ mūlaṃ, tiṇṇampi anurūpaṃ payojananti ayamattho dassito hoti.
Evaṃ acchariyapuriso, nātho nāthaguṇe ṭhito;
Namoraho anāthassa, nāthamānassa sampadaṃ.
Ettha siyā 『『anekesu bhagavato guṇesu vijjamānesu kasmā 『mahākāruṇikassā』ti ekameva gahita』』nti? Uccate –
Dosahīnassa satthassa, codanā tu na vijjate;
Dosayuttamasatthañca, tasmā codanā apattakāti.
Na mayā codanā katā, kintu pucchā eva katā. Apica –
『『Phalaṃ satipi rukkheḍḍhe, na patatyavikampite;
Codanā yā』tthu satthānaṃ, pucchanātyatthaphalaṃ mahatā.
『『Nabhottuṃ kurute sammā, gahituṃ nāḍḍhate ghaṭaṃ;
Akkhepe hi kate tadi-cchissāṇābuddhibandhanaṃ.
『『Yathā himapado paddho, pabuddho gandhalimpiyā;
Bhinnatthaviramassevaṃ, satthakatātthalimpiyā』』ti. –
Evaṃ cekaṃ –
Sammāpi codanā taṃ khalu, guravo vivākyā vivaddha;
Yatisissā āghaṭṭitāti-vākyenābhyadhikaṃ gopaya.
Saravatī āceraṃ kiliṭṭhā, tadicchissajitāttānaṃ;
Jayatyattānamācero, sadassasseva sārathīti. –
Atroccate –
Yassa hi vākyasahassaṃ, vākye vākye satañca jivhā;
Nāmaṃ dasabalaguṇapadesaṃ, vattuṃ kappenapi na sakkā.
Yathā –
Buddhopi buddhassa bhaṇeyya vaṇṇaṃ,
Kappampi ce aññamabhāsamāno;
Khīyetha kappo ciradīghamantare,
Vaṇṇo na khīyetha tathāgatassāti. (dī. ni. aṭṭha. 1.304; 3.141; ma. ni. aṭṭha.
1.151、165;大品33)如是。 以"祈求"的意義,也名為"救護者"。以律儀的方式,對於比丘的過犯制定學處,以現世和來世的悲憫而照拂。或以契經的方式,以悲憫和智慧對治他們內心的煩惱。或以阿毗達摩的方式,審察各種行相的無常等特相,以智慧除去自己的煩惱。以上三種方式而被稱為"救護者"。 由於在有天神等的世間無與倫比,以及對任何人無阻礙地說法,並由于自在的心行,故名為"救護者"。 從發願起直至入無餘涅槃,以祝願的意義,或從發願起以"我將如何解脫而解脫他人"等方式的祝願意義,故名為"救護者",即正等正覺者。 應將四種救護者的功德、四無所畏、四無礙解等一切佛陀功德聯繫起來,但由於過於廣泛而未一一列舉。 "禮敬"從究竟義來說即對佛陀功德的尊重心,此尊重心源於言語身業。應與"愿有"相連。 "大悲"者,由於對一切眾生為對象,以及由於發起大精進,故名大悲。從發願起直至入無餘涅槃,一直專注於此,故名"大悲者",即世尊。這裡說"大悲者"即顯示了前述的因本。 若無悲心、對他人苦冷漠地只為自己證得佛果而發願,如何能經歷難以測度的時間完成極難的因而實現利益眾生的果呢?因此讚歎大悲這一根本功德說"禮敬大悲者"。 如是,這裡顯示了因與果的相應、果與因的相應、三者的根本。 如此,這位奇特的人、處於救護者功德地位的救護者, 應當禮敬無救護者的救護者的成就。 有人問:"在世尊眾多功德中,為何只舉'大悲者'一項?"答: 無過失的導師不應受責難; 有過失的非導師才應受責難。 我並非責難,只是提問。而且: 果實雖在樹上,不會無緣無故落下; 對導師的責難,提問反而有大利益。 不能適當說出,也不能恰當把握; 責難一旦提出,就會束縛智慧。 如冰雪消融后,被香塗抹一般; 被說教后,意義消失一樣。 如是,適當的責難確實應受重視; 但對於追求解脫者的言語,應更加隱藏。 雖然言語污穢,但能制服自己; 勝過言語,如御者勝過馬。 此中說: 若有千言萬語, 連續不斷地說佛陀功德, 即使經過劫數也無法說完, 如來的功德不會減少。 如: 即使佛陀讚歎佛陀, 雖經過一劫說他人的功德, 劫數雖長久, 佛陀的功德也不會減少。
2.425; udā. aṭṭha. 53; cariyā. aṭṭha. nidānakathā) –
Cottattā na sakkā bhagavataṃ guṇānamavasesābhidhātuṃ.
Apica –
Yathā tvaṃ sattānaṃ, dasabala tathā ñāṇakaruṇā;
Guṇadvandaṃ seṭṭhaṃ, tava guṇagaṇā nāma tiguṇāti. –
Sabbaguṇaseṭṭhattā mūlattā ca ekameva vuttaṃ. Atha vā 『『chasu asādhāraṇañāṇesu aññatarattā taggahaṇena sesāpi gahitāva sahacaraṇalakkhaṇenā』』ti ca vadanti. Visesato panettha abhidhammassa kevalaṃ paññāvisayattā abhidhammaṭṭhakathārambhe ācariyena 『『karuṇā viya sattesu, paññā yassa mahesino』』ti paññāguṇo vaṇṇito tesaṃ tesaṃ sattānaṃ āsayānusayacaayādhimuttibhedānurūpaparicchindanapaññāya, sattesu mahākaruṇāya ca adhikārattā. Suttantaṭṭhakathārambhe 『『karuṇāsītalahadayaṃ, paññāpajjotavihatamohatama』』nti bhagavato ubhopi paññākaruṇāguṇā vaṇṇitā. Idha pana vinaye āsayādinirapekkhaṃ kevalaṃ karuṇāya pākatikasattenāpi asotabbārahaṃ suṇanto, apucchitabbārahaṃ pucchanto, avattabbārahañca vadanto sikkhāpadaṃ paññapesīti karuṇāguṇoyeveko vaṇṇitoti veditabbo.
Paññādayā attaparatthahetū,
Tadanvayā sabbaguṇā jinassa;
Ubho guṇā te guṇasāgarassa,
Vuttā idhācariyavarena tasmā.
Ettāvatā aṭṭhakathādigāthā,
Samāsato vuttapadatthasobhā;
Ayampi vitthāranayoti cāhaṃ,
Uddhaṃ ito te paṭisaṃkhipāmi.
Dutiyagāthāya asambudhanti dhammānaṃ yathāsabhāvaṃ abujjhanto. Buddhanisevitanti buddhānubuddhapaccekabuddhehi gocarabhāvanāsevanāhi yathārahaṃ nisevitaṃ. Bhavā bhavanti vattamānabhavato aññaṃ bhavaṃ gacchati upagacchati, paṭipajjatīti attho. Atha vā bhavoti sassatadiṭṭhi. Tassa paṭipakkhattā abhavoti ucchedadiṭṭhi. Bhavoti vā vuddhi. Abhavoti hāni. Bhavoti vā duggati. Abhavoti sugati. 『『Appamāṇā dhammā, asekkhā dhammā』』tiādīsu (dha. sa. tikamātikā 13, 11) viya hi vuddhiatthattā akārassa. Bhāvayatīti bhavo, jāti. Bhavatīti vā bhavo. Savikārā bahuvidhakhandhuppatti dīpitā. Abhavoti vināso, jātibhāvaṃ maraṇabhāvañca gacchatīti vuttaṃ hoti. Ettha arahantānaṃ maraṇampi khaṇikavasena gahetabbaṃ. Bhavesu abhavo bhavābhavo, taṃ bhavābhavaṃ, bhavesu abhāvapaññattiṃ gacchatīti attho. Jīvalokoti sattaloko, saṅkhāralokaokāsalokānaṃ bhavābhavagamanāsambhavato sattalokaṃ jīvalokoti viseseti. Avijjādikilesajālaviddhaṃsinoti ettha navapi lokuttaradhammā saṅgahaṃ gacchanti. Apacayagāmitā hi catumaggadhammassa odhiso avijjādikilesajālaviddhaṃso, so assa atthi, tadārammaṇaṃ hutvā tattha sahāyabhāvūpagamanena nibbānassāpi. Yathāha 『『yo kho, āvuso, rāgakkhayo…pe… idaṃ vuccati nibbāna』』nti. Arahattassāpi tathā rāgādikkhayavacanasabbhāvato. Phalasāmaññena tiṇṇampi phalānaṃ atthīti navavidhopesa 『『avijjādikilesajālaviddhaṃsī』』ti vuccati. Atha vā sahacaraṇalakkhaṇakaāraṇatāya paṭipakkhagocaraggahaṇatā. Anabhihitopi hi dhammassa tatrābhihitova bujjhitabbo iti vacanato kāraṇagocaraggahaṇena cattāripi phalāni gahitāni. Narakādīsu apatamānaṃ dhāreti sugatiyaṃ uppādanenāti dhammo. Puna sugatimhi ajananakārī akusaladhamme nivāretvā poseti pavatteti vaḍḍhetīti dhammo. So pana kāmarūpārūpabhedato tividho accantasukhāvahanato, tatopi uttamattā dhammavaro.
1.151、165;大品33)如是。 由於佛陀的功德無法窮盡說完。 而且: 如你對眾生的智慧和悲憫,十力尊者, 你的功德雙重最勝,名為三重。 由於是諸功德中最勝、根本,故只說一項。或者說,"由於包攝了六種特殊智慧中的某一種,故以此代表其餘的一起"。 特別是在開始阿毗達摩義注時,導師讚歎"大智者的慈悲",是因為能根據眾生的趣向、潛性、行為、意樂而辨析智慧,以及對眾生有大悲。 而在開始契經義注時,讚歎世尊"心懷慈悲清涼、智慧光明破除黑暗"的兩種功德。 但在此律藏中,不顧趣向等而僅憑悲憫,對於即使是普通眾生也應當聽聞不應該聽聞的、應該問不應該問的、應該說不應該說的,制定學處,故只讚歎了悲憫功德。 智慧等為自利他利的因, 由此而來的一切功德屬於勝者, 這兩種功德屬於功德海者, 故由上首導師在此說明。 至此,義注偈頌的簡略義理已說明。 我將進一步簡略地闡述其中。 第二偈中"不覺"即不了知法的本性。"為佛所游"即為佛及辟支佛所應修的行境而游履。 "有"即從現有的有趣向另一有。或"有"即常見。"無"即斷見。"有"即增長。"無"即衰退。"有"即惡趣。"無"即善趣。如"無量法、無學法"等,由於增長義而用"無"。"有"即生。"有"即存在。顯示了種種蘊的生起。"無"即滅,即從生死狀態趣向。此處應以剎那滅的方式理解阿羅漢的死亡。"無于有"即無有。"有無"即有無。即說明了有無的概念。 "生命界"即眾生界,由於三界有無的流轉不可能,故特別稱為"生命界"。 "破除無明等煩惱網"中包攝了九出世間法。因為四道法的特性是逐步破除無明等煩惱網,並以此為緣而趣入涅槃。如說:"朋友,貪盡、瞋盡...這稱為涅槃。"同樣也可說阿羅漢果如此。以果德的共同性,故說"破除無明等煩惱網"。或者是因為有相應性和因果關係的緣故。雖然未明說法,但應當了知其中所說的。 不墮惡趣而安住善趣,即為法。再次,阻止惡法而建立善趣,養育增長,即為法。它從欲界、色界、無色界三方面最終帶來極樂,故為殊勝法。
Etthāha – 『『catunnaṃ, bhikkhave, ariyasaccānaṃ ananubodhā appaṭivedhā evamidaṃ dīghamaddhānaṃ sandhāvitaṃ saṃsarita』nti (dī. ni. 2.155; mahāva. 287) vacanato catusaccadhammaṃ asambudhaṃ bhavā bhavaṃ gacchati jīvalokoti siddhaṃ. Tasmā yaṃ asambudhaṃ gacchati, tasseva 『『tassā』』ti ante taṃniddesena niyamanato catusaccadhammopi avijjādikilesajālaviddhaṃsī dhammavaroti cāpajjati. Aññathā 『『namo avijjādikilesajālaviddhaṃsino dhammavarassa tassā』』ti taṃniddesena samānavibhattikaraṇaṃ na yujjati atippasaṅganiyamanato, 『『avijjādikilesajālaviddhaṃsino dhammavarassā』』ti vacanaṃ visesanavacanaṃ. Tasmā dukkhasamudayasaccānaṃ tabbhāvappasaṅgo natthīti ce? Na, taṃniddesena samānavibhattiṭṭhāne avisesitattā. Api ca maggasaccanirodhasaccesu phalānaṃ apariyāpannattā nava lokuttaradhammā saṅgahitāti vacanavirodho, phalānaṃ asaṅgahe verañjakaṇḍavaṇṇanāyaṃ na kevalaṃ ariyamaggo ceva nibbānañca, api ca ariyaphaladhammehi saddhiṃ pariyattidhammopi. Vuttañhetaṃ 『『rāgavirāgamanejamasokaṃ…pe… dhammamimaṃ saraṇatthamupehī』』ti (vi. va. 887) vacanavirodho cāti pubbāparaviruddhā esā gāthā sāsanaviruddhā cā』』ti? Vuccate – sabbametamayuttaṃ vuttagāthatthājānanato. Ettha hi ācariyena pavattipavattihetuvisayavibhāgo ca dassito. Kathaṃ? Tattha asambudhanti asambodho, so atthato avijjā, tāya ca taṇhupādānāni gahitāni, tayopi te dhammā samudayasaccaṃ, bhavābhavanti ettha dukkhasaccaṃ vuttaṃ. Sugatiduggatippabhedo hi bhavo atthato pañcupādānakkhandhā honti. 『『Evametassa kevalassa dukkhakkhandhassa samudayo hotī』』ti (mahāva. 1) vacanato dukkhappavatti pavatti nāma, dukkhasamudayo pavattihetu nāma, avijjāsaṅkhātassa ca pavattihetussa aggahitaggahaṇena nirodhamaggasaccadvayaṃ visayo nāma. Vuttañhetaṃ 『『tattha katamā avijjā? Dukkhe aññāṇaṃ…pe… dukkhanirodhagāminiyā paṭipadāya aññāṇa』』nti (vibha. 226).
Ettha ca nirodhasaccaṃ buddhena gocarāsevanāya āsevitaṃ, maggasaccaṃ bhāvanāsevanāya. Ettāvatā asambudhaṃ buddhanisevitaṃ yanti upayogappatto yo visayo nirodho ca maggo ca, tassa yathāvuttāvijjādikilesajālattayaviddhaṃsino namo dhammavarassāti ayaṃ gāthāya attho. Pariyattidhammopi kilesaviddhaṃsanassa suttantanayena upanissayapaccayattā kilesaviddhaṃsanasīlatāya 『『avijjādikilesajālaviddhaṃsī』』ti vattuṃ sambhavati. Evañhi sati rāgavirāgāti gāthattho, so dhammaṃ deseti…pe… brahmacariyaṃ pakāsetīti suttattho ca asesato gahito hoti. Atha vā imāya gāthāya kevalaṃ pariyattidhammova gahito hoti, yaṃ sandhāyāha 『『so dhammaṃ deseti ādikalyāṇaṃ…pe… brahmacariyaṃ pakāsetī』』ti (dī. ni. 1.190; pārā. 1), tampi asambudhaṃ buddheheva nisevitaṃ gocarāsevanāya anaññanisevitaṃ. Yathāha 『『bhagavaṃmūlakā no, bhante, dhammā bhagavaṃnettikā bhagavaṃpaṭisaraṇā…pe… bhagavato sutvā bhikkhū dhāressantī』』ti (saṃ. ni.
1.151、165;大品33)如是。 有人說:"比丘們,由於不覺四聖諦,長久流轉於此。"由此可知,未覺四諦法的"有"趣向"有",即"生命界"。 因此,所謂"未覺"的,以其後的指示詞"彼"而限定。四諦法也可說是"破除無明等煩惱網的殊勝法"。否則,"禮敬破除無明等煩惱網的殊勝法彼"這一用法就不合適,因為會導致過度推廣。"破除無明等煩惱網的殊勝法"才是定語。 難道說苦集二諦也包含其中嗎?不然,因為用指示詞"彼"時沒有特別區分。但在涅槃道二諦中,由於果位不包括在內,九出世間法都包含其中。這與"貪離貪...我歸依此法"的經文有矛盾。 這些都是由於不瞭解所說偈頌的意義而產生的。 在此,導師闡明了所謂的"事物"、"事物的因"、"所緣"的分類。 如何呢?其中"未覺"即無明,由此攝取了渴愛、執取。它們就是集諦。"有無"即在此說的苦諦,因為有善趣惡趣的差別,從根本上說即五取蘊。如"如是這整個苦蘊的集起"所說,"生"即苦的發生,"苦集"即發生的因。由於未攝取導致存在因的無明,故道諦和滅諦是其所緣。如說:"何謂無明?對苦的無知...對苦滅道的無知。" 在此,滅諦是由佛陀的游履而修習的,道諦是由修習而游履的。 至此,未覺而為佛所游履的所緣,即所說的滅與道,禮敬破除無明等煙網的殊勝法。 學法也可說是由於緣起關係而具有破除煩惱的性質,故可說"破除無明等煩惱網"。如此,"貪離貪"的偈頌意義以及"說法、宣說梵行"的經文意義都完全包攝。 或者,此偈頌只包攝學法,即"世尊為根本、指引、歸依...比丘們聽聞后當受持"所說的。它也是未覺而為佛所游履的。
2.146).
Tatiyagāthāya sīlādayo kiñcāpi lokiyalokuttarā yathāsambhavaṃ labbhanti, tathāpi ante 『『ariyasaṅgha』』nti vacanato sīlādayo cattāro dhammakkhandhā lokuttarāva. Ettha ca 『『sīlasamādhipaññāvimuttivimuttiñāṇappabhutīhī』』ti vattabbe sarūpekasesaṃ katvā 『『vimuttiñāṇappabhutīhī』』ti vuttaṃ. Ettha ca kiñcāpi vimuttīti phaladhammāva sutte adhippetā, tathāpi 『『maggā vuṭṭhahitvā maggaṃ paccavekkhati. Pahīne kilese paccavekkhati. Phalaṃ paccavekkhati. Nibbānaṃ paccavekkhatī』』ti (paṭṭhā. 1.1.410) vacanato maggādipaccavekkhaṇañāṇaṃ vimuttiñāṇanti veditabbaṃ. Vimutti vimokkho khayoti hi atthato ekaṃ. 『『Khaye ñāṇaṃ anuppāde ñāṇanti (dha. sa. dukamātikā 142; dī. ni. 3.304) ettha khayo nāma maggo, rāgakkhayo dosakkhayoti phalanibbānānaṃ adhivacana』』nti sutte āgatameva. Pahīnakilesānaṃ khayo pākatiko khayo eva. Pabhuti-saddena tisso vijjā cha abhiññā catasso paṭisambhidāti evamādayo guṇā saṅgahitā. Samannāgamaṭṭhena aparihīnaṭṭhena ca yutto. Khettaṃ janānaṃ kusalatthikānanti 『『anuttaraṃ puññakkhettaṃ lokassā』』ti suttato kusalassa viruhanaṭṭhānattā, suttantanayena upanissayapaccayattā ca kāmaṃ kusalassa khettaṃ hoti saṅgho, na kusalatthikānaṃ janānaṃ. Tasmā na yujjatīti ce? Na, suttatthasambhavato. Sutte 『『anuttaraṃ puññakkhettaṃ lokassā』』ti (saṃ. ni. 4.341) hi vuttaṃ. Kassa lokassa? Puññatthikassa khettaṃ saṅgho, puññupanissayattā puññakkhettaṃ hoti saṅgho, kusalatthikānanti ca vuccanti. Lokepi hi devadattassa khettaṃ yaññadattassa khettaṃ sāliyavupanissayattā sālikhettaṃ yavakhettanti ca vuccati. Ariyasaṅghanti vigatakilesattā ariyaṃ parisuddhaṃ ariyānaṃ, ariyabhāvaṃ vā pattaṃ sīladiṭṭhisāmaññena saṅghatattā saṅghaṃ. 『『Ariya-saddena sammutisaṅghaṃ nivāretī』』ti keci likhanti, taṃ na sundaraṃ vimuttiñāṇaguṇaggahaṇena visesitattā. Sirasāti iminā kāmaṃ kāyanatiṃ dasseti, tathāpi uttamasaṅghe guṇagāravena uttamaṅgameva niddisanto 『『sirasā namāmī』』tyāha. Sirassa pana uttamatā uttamānaṃ cakkhusotindriyānaṃ nissayattā, tesaṃ uttamatā ca dassanānuttariyasavanānuttariyahetutāya veditabbā. Etthāha – anusandhikusalo
『『Upogghāto padañceva, padattho padaviggaho;
Codanāpratyavajjānaṃ, byākhyā tantassa chabbidhā』』ti. –
Evamavatvā kasmā ratanattayapaṇāmaṃ paṭhamaṃ vuttanti? Vuccate – satācārattā. Ācāro kiresa sappurisānaṃ, yadidaṃ saṃvaṇṇanārambhe ratanattayapūjāvidhānaṃ. Tasmā 『『satācārato bhaṭṭhā mā mayaṃ homā』』ti karīyati, catugambhīrabhāvayuttañca vinayapiṭakaṃ saṃvaṇṇetukāmassa mahāsamuddaṃ ogāhantassa viya paññāveyyattiyasamannāgatassāpi mahantaṃ bhayaṃ hoti, bhayakkhayāvahañcetaṃ ratanattayaguṇānussaraṇajanitaṃ paṇāmapūjāvidhānaṃ. Yathāha 『『evaṃ buddhaṃ sarantāna』』ntiādi (saṃ. ni.
1.151、165;大品33)如是。 在第三偈中,雖然戒等法有世間法和出世法之分,但在提到"聖眾"時,戒等四法的確是出世法。在這裡,"戒、定、慧、解脫、解脫智的光明"等說法中,歸納為"解脫智的光明"。雖然這些解脫是指果法,但也可以說"道已生起,反省道,反省已斷煩惱,反省果,反省涅槃"(《起源經》1.1.410),因此應理解為道等的反省智即解脫智。 解脫與解脫相同,意指同一。關於"滅智與不生智"(《法句經》142;《大智度論》3.304),此處的滅即是道,貪的滅、瞋的滅即是果涅槃的名稱。 對於已斷煩惱者的滅,是顯而易見的滅。以"光明"為名,三種智、六種神通、四種解脫等諸多功德被歸納在一起。從相應的角度看,未減的角度也應被納入其中。 眾生的善業田即是"世間最勝的善業田"(《增支部》4.341),由於善的滋生,故稱為善的根本,故此,善的根本是僧團,而不是善業的眾生。因此,難道說不合適嗎?不,因其符合經文的意義。 在經文中說"世間最勝的善業田"(《相應部》4.341),這是指哪個世間?是指善業的田地,因善的緣起而成為僧團,故稱為善業的田地。世間中確實有如德達的田地、施捨的田地、稻田的緣起等。 "聖眾"指的是因已斷煩惱而成聖潔的,因修習戒律、正見而成就的聖眾。有人寫道:"聖字指的是共識的僧團",但這並不美好,因為它未能準確地把握解脫智的特性。 "頭"字顯示了身與欲的關係,然而在優越的僧團中,因其功德的崇高,故稱為"我以頭禮敬"。而"頭"則是至高的,因眼耳等根本的存在,故應理解為其至高無上的原因。 在此,有所歸納: "對事物的理解與解釋,事物的意義與事物的理解; 對教誨的命令與不命令的理解,解釋的六種方式。" 因此,為什麼首先提到三寶的禮敬呢?答:因其真實的行為。善行者的行為,正是對三寶禮敬的開始。 因此,"因真實的行為,我不願成為這樣"這樣做,正如深邃的智慧海洋,試圖探索法藏的智慧者,面臨巨大的恐懼,因而產生對三寶的禮敬。 如經中所說:"如是,憶念佛陀..."等(《相
1.249). Apicācariyo satthupūjāvidhānena asatthari satthābhinivesassa lokassa yathābhūtaṃ satthari eva sammāsambuddhe satthusambhāvanaṃ uppādeti, asatthari satthusambhāvanaṃ pariccajāpeti, 『『tathāgatappaveditaṃ dhammavinayaṃ attano dahatī』』ti vuttadosaṃ pariharati. Antarāyabahulattā khandhasantatiyā vippakatāya vinayasaṃvaṇṇanāya attano āyuvaṇṇasukhabalānaṃ parikkhayasambhavāsaṅkāya 『『abhivādanasīlissa…pe… āyu vaṇṇo sukhaṃ bala』』nti (dha. pa. 109) vuttānisaṃse yāva saṃvaṇṇanāpariyosānā pattheti. Api cettha buddhassa bhagavato paṇāmapūjāvidhānaṃ sammāsambuddhabhāvādhigamatthaṃ buddhayānaṃ paṭipajjantānaṃ ussāhaṃ janeti. Lokiyalokuttarabhedassa, lokuttarasseva vā saddhammassa pūjāvidhānaṃ paccekabuddhabhāvādhigamatthaṃ paccekabuddhayānaṃ paṭipajjantānaṃ ussāhaṃ janeti. Saddhammapaṭivedhamattābhilāsino hi te. Paramatthasaṅghapūjāvidhānaṃ paramatthasaṅghabhāvādhigamatthaṃ sāvakayānaṃ paṭipajjantānaṃ ussāhaṃ janeti, maṅgalādīni vā sātthāni anantarāyāni ciraṭṭhitikāni bahumatāni ca bhavantīti evaṃladdhikānaṃ cittaparitosanatthaṃ 『『pūjā ca pūjaneyyāna』』nti bhagavatā pasatthamaṅgalaṃ karoti. Vuccate ca –
『『Maṅgalaṃ bhagavā buddho, dhammo saṅgho ca maṅgalaṃ;
Maṅgalādīni sātthāni, sīghaṃ sijjhanti sabbaso.
『『Satthu pūjāvidhānena, evamādī bahū guṇe;
Labhatīti vijānanto, satthupūjāparo siyā』』ti.
Ettha ca satthupadhānattā dhammasaṅghānaṃ pūjāvidhānaṃ satthupūjāvidhānamicceva daṭṭhabbaṃ sāsanato lokato ca. Tenetaṃ vuccati –
『『Satthā』』ti dhammo sugatena vutto;
Nibbānakāle yamato sa satthā;
Suvatthigāthāsu 『『tathāgato』』ti;
Saṅgho ca vutto yamato sa satthā.
Kiñca bhiyyo –
Dhammakāyo yato satthā, dhammo satthā tato mato;
Dhammaṭṭhito so saṅgho ca, satthusaṅkhyaṃ nigacchati.
Santi hi loke vattāro kosagataṃ asiṃ gahetvā ṭhitaṃ purisaṃ visuṃ aparāmasitvā 『『asiṃ gahetvā ṭhito eso』』ti. Tenevāha cāriyamātraccevā –
『『Namatthu buddharatnāya, dhammaratnāya te namo;
Namatthu saṅgharatnāya, tiratnasamavānayī』』ti.
Apica sabbadhammesu appaṭihatañāṇanimittānuttaravimokkhapātubhāvābhisaṅkhātaṃ khandhasantānamupādāya 『『buddho』』ti yadi paññāpiyati, dhammo paṇāmārahoti kā eva kathā, saṅgho ca 『『saṅghe gotami dehi, saṅghe te dinne ahañceva pūjito bhavissāmi saṅgho cā』』ti vuttattā bhājananti dīpeti. Atha vā 『『buddhasubodhito dhammo ācariyaparamparāya suvaṇṇabhājane pakkhittatelamiva aparihāpetvā yāvajjatanā ābhatattā eva mādisānampi sotadvāramanuppatto』』ti saṅghassa ācariyo atīva ādarena paṇāmaṃ karoti 『『sirasā namāmī』』ti.
1.249。 此外,導師通過禮敬的方式,令世間的眾生如實地尊重如來,生起對正覺者的崇敬,捨棄對不如來的崇敬,避免所說的過失。由於障礙眾多,因身心的聚合而顯現的戒律的闡述,因對自身壽命、容貌、快樂、力量的減退而產生的憂慮,故有"禮敬的品德者...壽命、容貌、快樂、力量"(《法句經》109)所說的利益,直至闡述的完成為止。 在此,佛陀的禮敬方式,激勵那些修行正覺者的道路。對於世間與出世的分別,出世法的正法禮敬,激勵那些修行辟支佛的道路。因而,他們只願求得正法的體驗。 對於究竟的聖眾禮敬,激勵那些修行聲聞的道路,因而,吉祥等法以及不受障礙、長久存在、被廣泛認可的法,故為這些人心中的歡喜,故佛陀將其稱為"最勝的吉祥"。 並且說: "吉祥者是佛,法與僧也是吉祥; 吉祥等法,迅速成就於一切。 "通過禮敬導師,及其他諸多功德; 知曉並獲得,愿成為導師的禮敬者。" 在這裡,由於導師的特性,法與僧的禮敬應被視為導師的禮敬。 因此,稱為: "法是導師所說的,善者所說; 在涅槃時,法是導師; 在善法歌中稱為『如來』; 僧也是被稱為導師。" 此外,更進一步: "法的身是導師,法是導師的所在; 法的安住是僧,故稱為導師的數目。" 世間確實有一種持刀的士人,手持刀劍而不被侵犯,稱為"持刀的士人"。由此可見,單憑行為而已: "禮敬佛寶,禮敬法寶; 禮敬僧寶,三寶之中。" 此外,若在一切法中,若以不被抵擋的智慧為標誌,若以無上解脫的顯現為條件,因而稱為"佛"。若法被稱為"禮敬",則應如是,僧也說:"在僧中,給我,若給於你,我也將被禮敬。" 或者說:"佛陀的開悟法,因師承而如同金器,若不被放棄,直至今生,便能達到如是的境地。"因此,導師以極大的尊重,禮敬道:"我以頭禮敬。"
Evaṃ anekavidhaṃ paṇāmappayojanaṃ vadanti, ācariyena pana adhippetappayojanaṃ attanā eva vuttaṃ 『『iccevamaccantanamassaneyya』』ntiādinā catutthagāthāya. Iccevanti ettha iti-saddo ratanattayapūjāvidhānaparisamattattho. Yadi evaṃ yathāvihitamattameva pūjāvidhānaṃ arahati ratanattayaṃ, na tato uddhanti āpajjatīti aniṭṭhappasaṅganivāraṇatthaṃ 『『evamaccantanamassaneyya』』nti āha. Tattha evanti iminā yathāvuttavidhiṃ dasseti. Yathāvuttena vidhinā, aññena vā tādisena accantameva muhuttamapi aṭṭhatvā abhikkhaṇaṃ nirantaraṃ niyamena namassanārahaṃ namassamānassa hitamahapphalakaraṇatoti attho. Evaṃvidhaṃ dullabhaṭṭhena mahapphalaṭṭhena ca siddhaṃ ratanabhāvaṃ ratanattayaṃ namassamāno yaṃ puññābhisandaṃ alatthaṃ alabhiṃ. Akusalamalaṃ tadaṅgādippahānena punātīti puññaṃ. Kilesadarathappaṭippassaddhiyā sītalattā cittaṃ abhisandetīti abhisando. Puññañca taṃ abhisando cāti puññābhisando, taṃ puññābhisandaṃ. Gaṇṭhipade pana 『『puññamahattaṃ』』nti bhaṇanti, 『『vipula』』nti vacanato so attho na yujjatīti ācariyo. Atha vā puññānaṃ abhisando puññābhisando , taṃ puññābhisandaṃ. Sanda savaneti dhātu. Tasmā puññasotaṃ puññussayanti attho yujjati, taṃ pana vipulaṃ, na parittanti dassitaṃ vipula-saddena.
Pañcamagāthā yasmiṃ vinayapiṭake pāḷito ca atthato ca anūnaṃ lajjīpuggalesu pavattanaṭṭhena ṭhite sakalaṃ tividhampi sāsanaṃ tesveva puggalesu patiṭṭhitaṃ hoti. Kassa sāsananti ce? Aṭṭhitassa bhagavato. Bhagavā hi ṭhitihetubhūtāya ucchedadiṭṭhiyā abhāvena aṭṭhitoti vuccati. Ucchedadiṭṭhiko hi paraloke nirapekkho kevalaṃ kāmasukhallikānuyogamanuyuñjanto tiṭṭhati, na paralokahitāni puññāni kattuṃ byāvaṭo hoti, sassatadiṭṭhiko tāni kattuṃ āyūhati. Bhagavā pana tathā atiṭṭhanto anāyūhanto majjhimaṃ paṭipadaṃ paṭipajjanto sayañca oghaṃ tari, pare ca tāresi. Yathāha 『『appatiṭṭhaṃ khvāhaṃ, āvuso, anāyūhaṃ oghamatari』』nti (saṃ. ni. 1.1). Catubrahmavihāravasena sattesu suṭṭhu sammā ca ṭhitassāti atthavasena vā susaṇṭhitassa. Susaṇṭhitattā hesa kevalaṃ sattānaṃ dukkhaṃ apanetukāmo hitaṃ upasaṃharitukāmo sampattiyā ca pamodito apakkhapatito ca hutvā vinayaṃ deseti, tasmā imasmiṃ vinayasaṃvaṇṇanādhikāre sāruppāya thutiyā thomento āha 『『susaṇṭhitassā』』ti. Gaṇṭhipade pana 『『manāpiye ca kho, bhikkhave, kammavipāke paccupaṭṭhite』』ti (dī. ni. aṭṭha. 2.35; ma. ni. aṭṭha. 2.386) suttassa, 『『susaṇṭhānā surūpatā』』ti (khu. pā.
1.249。 導師在第四偈中所說的"如是應極盡禮敬",闡明了他所意在的目的。 "如是"一詞表示對三寶禮敬的完成。如果僅僅是如此的禮敬方式就足以供奉三寶,那就不會有進一步的結果。爲了避免這種不願意的推論,說"應極盡禮敬"。 其中"如是"顯示了前述的方式。以前述的方式,或者以同樣的方式,應當時刻不斷、連續地禮敬,這是有利且果報巨大的。 禮敬具有如此難得和巨大果報的三寶,所獲得的福德之流。福德是通過斷除不善的污垢而凈化的。福德之流是因煩惱的輕安而使心清涼。福德和福德之流即是福德之流。 但在註疏中說"福德的偉大",這不合適,因為"廣大"一詞的意思不符。 或者,福德的流注即是福德之流,這是正確的。"流"的詞根意為"流注"。因此,"福德的流注"即是"福德的積聚"的意思,這是廣大的,不是小量的,這就是"廣大"一詞的含義。 第五偈所說,在律藏中有明確的教導和意義,完全建立在羞恥心強的人身上。這一教法,是建立在世尊的存在上。 世尊被稱為"存在",是因為沒有斷見。斷見者對來世無所顧慮,只沉溺於欲樂,不會造作利益來世的善業;常見者則會積累這些善業。 但世尊不是如此,既不執著也不積累,而是行於中道,自己度越了洪流,並度化他人。如經中所說:"朋友,我是無所依、無所積的,度越了洪流。" 或者從"善住"的意義來說,即善巧地住於四梵住中。由於善住,他只是爲了拔除眾生的苦、引導他們獲得利益、歡喜于成就而說律。因此,在此闡述律藏的場合,讚美他說"善住者"。 但在註疏中說"諸比丘,當現見可愛的業報"(《長部義注》2.35;《中部義注》2.386)、"善形美貌"(《小詩集註》1.149),這不太恰當。
8.11) suttassa ca vasena susaṇṭhitassāti attho vutto, so adhippetādhikārānurūpo na hoti. Amissanti kiṃ vinayaṃ amissaṃ, udāhu pubbācariyānubhāvanti? Nobhayampi. Amissā eva hi vinayaṭṭhakathā. Tasmā bhāvanapuṃsakavasena amissaṃ taṃ vaṇṇayissanti sambandho. Pubbācariyānubhāvanti aṭṭhakathā 『『yasmā pure aṭṭhakathā akaṃsū』』ti vacanato tesaṃ ānubhāvo nāma hoti. Kiñci apubbaṃ disvā santi hi loke vattāro 『『kassesa ānubhāvo』』ti. Atha vā bhagavato adhippāyaṃ anugantvā taṃtaṃpāṭhe atthaṃ bhāvayati vibhāvayati, tassa tassa vā atthassa bhāvanā vibhāvanāti ānubhāvo vuccati aṭṭhakathā.
Pubbācariyānubhāve sati kiṃ puna taṃ vaṇṇayissanti iminā ārambhenāti tato vuccanti chaṭṭhasattamaṭṭhamanavamagāthāyo. Tattha ariyamaggañāṇambunā niddhotamalattā visuddhavijjehi, teneva niddhotāsavattā visuddhapaṭisambhidehi, visuddhapaṭisambhidattā ca saddhammasaṃvaṇṇanakovidehīti yojanā veditabbā. Keci 『『pubbācariyāti vutte lokācariyāpi, sāsane rāhulācariyādayopi saṅgayhanti, te apanetuṃ kāmañcātiādi vutta』』nti vadanti. 『『Taṃ vaṇṇayissa』』nti vuttattā pubbaṭṭhakathāya ūnabhāvo dassitoti ce? Na, cittehi nayehi saṃvaṇṇitoti dassetuṃ 『『kāmañcā』』tiādi vuttaṃ. Saddhammaṃ saṃvaṇṇetuṃ kovidehi, tāya saṃvaṇṇanāya vā kovidehi saddhammasaṃvaṇṇanakovidehi.
Sallekhiyeti kilesajātaṃ bāhullaṃ vā sallikhati tanuṃ karotīti sallekho, sallekhassa bhāvo sallekhiyaṃ, tasmiṃ sallekhiye. Nosulabhūpamehīti asulabhūpamehi. Mahāvihārassāti mahāvihāravaṃsassa. Paññāya accuggataṭṭhena dhajo upamā etesanti dhajūpamā, tehi dhajūpamehi. Sambuddhavaraṃ anuayehi anugatehi sambuddhavaranvayehi, buddhādhippāyānugehīti adhippāyo. Idha vara-saddo 『『sāmaṃ saccāni buddhattā sambuddho』』ti vacanato paccekabuddhāpi saṅgayhanti. Tasmā te apanetuṃ vutto.
Aṭṭhakathāya ūnabhāvaṃ dassetvā idāni attano karaṇavisesaṃ tassa payojanañca dassetuṃ 『『saṃvaṇṇanā』』tiādimāha. Na kiñci atthaṃ abhisambhuṇātīti kiñci payojanaṃ phalaṃ hitaṃ na sādhetīti attho 『『na taṃ tassa bhikkhuno kiñci atthaṃ anubhotī』』tiādīsu (pārā. 538) viya. Ajjhesanaṃ buddhasirivhayassāti iminā yasmā sahampatibrahmunā ajjhiṭṭhena dhammo desito bhagavatā, sāriputtassa ajjhesanaṃ nissāya vinayo paññatto, tasmā ayampi ācariyo taṃ ācariyavattaṃ pūjento imaṃ saṃvaṇṇanaṃ buddhasirittherassa yācanaṃ nissāya akāsīti dasseti. Samanussarantoti tassābhāvaṃ dīpeti ādarañca.
1.249。 但在註疏中說"善住"的意義,是根據經文說的,這並不符合此處的主題。那麼,是純粹的律藏,還是前輩們的影響力呢?都不是。純粹的是律藏義注。因此,應當以能生起的方式來讚歎它為"純粹"。 前輩們的影響力,即義注說"因為以前義注已經作出",這就是他們的影響力。世間確實有人會問"這是誰的影響力"。 或者說,隨順世尊的意趣而闡發某些經文的意義,這種闡發就稱為"影響力"。 既然有前輩們的影響力,那麼這裡又為什麼要讚歎呢?因此,接下來說第六至第九偈。 其中,因為以聖道智慧的凈水洗滌了污垢,因此以純凈的智慧,由此洗滌了煩惱,因此精通於闡述正法。 有人說:"前輩們"一詞包括世間的導師和佛教的羅睺羅等導師,爲了排除他們而說"當然也"等。"要讚歎"一語顯示了義注的不足,這是不對的。是爲了表明以各種方式闡述的。 精通於闡述正法,或者精通於以此闡述正法。 "簡樸"是使煩惱的多量變得稀少。"非常普通"是不普通的。"大寺院"指大寺院傳統。"如幢旗",即以他們這樣的幢旗為喻。"跟隨最勝覺者",即跟隨佛陀的意趣。在此,"最勝"一詞包括了獨覺佛。因此說要排除他們。 闡述了義注的不足后,現在要說明自己的特點及其目的,說"闡述"等。 "不能成就任何利益",即不能獲得任何果報、利益、好處,如"對於那位比丘沒有任何利益"等。 "懇請佛陀的尊者",即因為薩波提梵天王的懇請,世尊說法,因薩利布多的懇請,制定了律。因此,這位導師也是出於對這一導師職責的敬重而作此闡述。 "回憶起",表示其缺乏和尊重。
Tato paraṃ dve gāthāyo kattabbavidhidassanatthaṃ vuttā. Tena tāsu aṭṭhakathāsu vuttavinicchayapaccayavimatiṃ vinodeti, ekaṭṭhakathāya kusalassa vā 『『ayaṃ nayo aṭṭhakathāyaṃ natthī』』ti paṭikkhepaṃ nivāreti, ayuttatthapariccāgena tattha abhiniviṭṭhānaṃ abhinivesaṃ pariccajāpeti, theravādadassanena vinayavinicchayaṃ pati vinayadharānaṃ kāraṇopapattito uhāpohakkamaṃ dasseti, ayuttattheravādapaṭikkhepena puggalappamāṇataṃ paṭikkhipatīti ime cānisaṃsā kattabbavidhidassanena dassitā honti. Saṃvaṇṇanaṃ tañca samārabhanto tassā saṃvaṇṇanāya mahāaṭṭhakathaṃ sarīraṃ katvā samārabhissaṃ, mahāpaccariyampi yo vutto vinicchayo, tatheva kurundīnāmādīsu loke vissutāsu aṭṭhakathāsu ca yo vutto vinicchayo, tatopi vinicchayato mahāaṭṭhakathānayena, vinayayuttiyā vā yuttamatthaṃ tassa sarīrassa alaṅkāraṃ viya gaṇhanto samārabhissaṃ. Kiṃ saṃvaṇṇanameva, na aññanti dassanatthaṃ puna saṃvaṇṇanāggahaṇaṃ. Atha vā antogadhattheravādaṃ saṃvaṇṇanaṃ katvā samārabhissanti yojanā veditabbā. Theravādā hi bahiaṭṭhakathāya vicaranti. Ettha ādi-saddena cūḷapaccariandhakaariyaṭṭhakathāpannavārādayopi saṅgahitā . Tattha paccarī nāma sīhaḷabhāsāya uḷumpaṃ kira, tasmiṃ nisīditvā katattā tameva nāmaṃ jātaṃ. Kurundīvallivihāro nāma atthi, tattha katattā kurundī nāma jātā.
Samma samārabhissanti kattabbavidhānaṃ sajjetvā ahaṃ ṭhito, tasmā taṃ me nisāmentūti gāthāya taṃ saṃvaṇṇanaṃ me mama, mayā vā vuccamānanti pāṭhaseso . Nisāmentu passantu paññācakkhunā suṇantu vā saddhāvīriyapītipāmojjābhisaṅkhārena saṅkharitvā pūjayantā sakkaccaṃ dhammaṃ. Kassa dhammaṃ? Dhammappadīpassa tathāgatassa. Kiṃ dasseti? Padīpaṭṭhāniyo hi dhammo hitāhitappakāsanato, padīpadharaṭṭhāniyo dhammadharo tathāgato, tasmā parinibbutepi tasmiṃ tathāgate tattha sokaṃ akatvā sakkacca dhammaṃ paṭimānayantā nisāmentūti dasseti. Atha vā 『『dhammakāyā tathāgatā』』ti (dī. ni.
1.249。 接下來的兩個偈頌是爲了闡明應該做什麼。 通過此,消除了對這些義注中所作決斷的疑慮;阻止了對某一義注說"這種觀點在義注中沒有"的否定;放棄了對此深深執著的執著;以長老部派的觀點顯示了對律判決的依據;以否定不適當的長老部派觀點,否定了個人量。這些就是通過闡明應該做什麼而顯示的利益。 開始闡述時,將大義注作為其身體,我將開始闡述。所謂大義注中所說的判決,以及在世間著名的庫倫提義注等中所說的判決,我將以大義注的觀點,或以律宗的適當義理,作為其裝飾品般地開始闡述。 爲了顯示不僅是闡述,再次提到闡述。或者應該理解為,以包含長老部派觀點的闡述開始。因為長老部派走出了外部義注。 這裡的"等"包括了小義注、安陀迦義注、阿利雅義注等。 其中,"帕卡里"似乎是錫蘭語中的"烏魯木巴",因為在那裡坐下而得名。庫倫提林寺因此得名"庫倫提"。 "正確地開始",我已經準備好了應該做的事情,因此這個闡述是我的,或者是我所說的。讓他們聆聽、觀察、以信、精進、喜悅、歡喜的心態來供養法。 供養什麼法?供養如來法燈的法。 什麼顯示呢?因為法是爲了顯示利與害,如來是法的承載者,因此即使佛陀已涅槃,也不應對此生起悲傷,而應恭敬地供養法。 或者說"如來是法身"(《長部》),
3.118) vacanato dhammo ca so padīpo cāti dhammappadīpo, bhagavā.
Yo dhammavinayo yathā buddhena vutto, so tatheva buddhaputtehi sāvakehi ñāto avabuddho, yehi tesaṃ buddhaputtānaṃ matiṃ adhippāyaṃ accajantā niravasesaṃ gaṇhantā. Pureti purā, porāṇattherā vā. Aṭṭhakathāti aṭṭhakathāyo, upayogabahuvacanaṃ.
Yaṃ atthajātaṃ aṭṭhakathāsu vuttaṃ, taṃ sabbampi pamādalekhakānaṃ pamādalekhamattaṃ vajjayitvā. Kiṃ sabbesampi pamāṇaṃ? Na, kintu sikkhāsu sagāravānaṃ idha vinayamhi paṇḍitānaṃ, mahāaṭṭhakathāyaṃ pana saccepi alikepi dukkaṭameva vuttaṃ, taṃ pamādalekhanti veditabbaṃ. Pamādalekhaṃ vajjayitvā pamāṇaṃ hessatīti sambandho.
Tato cāti aṭṭhakathāsu vuttaatthajātato tantikkamaṃ pāḷikkamaṃ. Suttantā suttāvayavā. Antoti hidaṃ abbhantarāvayavasambhāvanādīsu dissati. Suttantesu bhavā suttantikā, tesaṃ suttantikānaṃ, suttantaganthesu āgatavacanānanti attho. Atha vā amīyatīti anto, sādhīyatīti adhippāyo. Kena sādhīyati? Suttena, suttassa anto suttanto, ko so? So so atthavikappo, tasmiṃ suttante niyuttāni vacanāni suttantikāni. Tesaṃ suttantikānaṃ vacanānamatthaṃ. Tassa tassa āgamasuttassa abhidhammavinayasuttassa cānurūpaṃ paridīpayantī, ayaṃ tāvettha samāsato atthavibhāvanā – 『『itipi so bhagavā』』tiādīnaṃ (saṃ. ni. 2.41; 5.479; a. ni.
1.249。 所謂法燈,即是如來的法。 如法和律是如佛所說的,因此如法和律被佛的弟子所瞭解、所領悟,那些弟子是以無差別的心態來接受佛陀的意圖。這裡的"以前"指的是古代的長老們。所謂的義注,是指義注的複數形式。 在義注中所說的意義,都是為那些記錄下來的內容而闡述的。所有的標準是什麼?不是,而是指在此處的律中,智慧者的教導是有深意的,然而在大義注中,即使是真理,也會被視為錯誤,這應當被理解為記錄下來的內容。 因此,義注中所說的意義是從所說的內容出發,逐漸深入的。經文的內容是經文的組成部分。 "內"在這裡是指內部的組成部分等。經文的內容是那些經文的組成部分,意味著那些經文的內容。 或者說,"內在"是指內部,"合適"是指意圖。由誰來合適?由經文,內在的經文,誰是那經文?那是意義的構造,在那經文中有相關的言辭。 關於這些經文的言辭,其意義是爲了闡明。它們的意義是適合於每一部經文,適合於法、律和義注等。 這是對"如是是佛"的闡述(《相應部》2.41;5.479;《增支部》)。
6.10; pārā. 1) suttantikānaṃ vacanānamatthaṃ āgamasuttantānurūpaṃ. 『『Vivādādhikaraṇaṃ siyā kusalaṃ siyā akusalaṃ siyā abyākata』』nti (cūḷava. 220) evamādīnaṃ abhidhammasuttantikānaṃ vacanānamatthaṃ abhidhammasuttantānurūpanti evamādi. Hessatīti bhavissati, karīyissatīti adhippāyo. Vaṇṇanāpīti ettha api-saddo sampiṇḍanattho, so tasmāti padena yojetabbo. Kathaṃ? Paṇḍitānaṃ pamāṇattāpi vitthāramaggassa samāsitattāpi vinicchayassa asesitattāpi tantikkamassa avokkamitattāpi suttantikavacanānaṃ suttantaṭṭhakathānurūpaṃ dīpanatopi tasmāpi sakkaccaṃ anusikkhitabbāti. Ettha 『『tantikkamaṃ avokkamitvā』』ti vacanena siddhepi 『『aṭṭhakathācariyā verañjakaṇḍādīsu 『suttantikānaṃ bhāro』ti gatā, mayaṃ pana vatvāva gamissāmā』』ti dassetuṃ 『『suttantikāna』』nti vuttaṃ kira.
Ganthārambhakathāvaṇṇanā niṭṭhitā.
Bāhiranidānakathāvaṇṇanā
Tadaṅgavinayādibhedena vinayassabahuttā vinayo tāva vavatthapetabbo. 『『Buddhena dhammo vinayo ca vutto』』ti pubbe vuttattā idāni 『『vuttaṃ yenā』』ti na vattabbanti ce? Tassa evamādivacanaṃ sandhāya vuttanti sambandho. Dhāritaṃ yena cābhataṃ. Yatthappatiṭṭhitañcetanti vacanaṃ sakalampi vinayapiṭakaṃ sandhāya vuttaṃ. Attapaccakkhavacanaṃ na hotīti āhacca bhāsitaṃ na hotīti adhippāyo. Na hi bhagavato atītādīsu appaccakkhaṃ kiñci atthi. Yadi attapaccakkhavacanaṃ na hoti, padasodhammāpattiṃ na janeyyāti ce? Na, sāvakabhāsitassapi padasodhammāpattijananato. Niyamābhāvā atippasaṅgoti ce? Na, padasodhammasikkhāpadaṭṭhakathāyaṃ 『『saṅgītittayaṃ āruḷho』』ti visesitattā. Tathā aṭṭhakathāyampi saṅgītiṃ āruḷhattā 『『khandhānañca paṭipāṭi…pe… saṃsāroti pavuccatī』』ti (dha. sa. aṭṭha. nidānakathā; vibha. aṭṭha. 226 saṅkhārapadaniddesa) evamādivacanaṃ, yañca saṅgītiāruḷhakkamānugataṃ, taṃ padasodhammāpattiṃ janetīti āyasmā upatisso.
Paṭhamamahāsaṅgītikathāvaṇṇanā
Paṭhamamahāsaṅgīti nāma cāti ettha ca-saddo atirekattho, tena aññāpi atthīti dīpeti. Tampi sālavanaṃ upagantvā mittasuhajje apaloketvā nivattanato upavattananti pākaṭaṃ jātaṃ kira. Yamakasālānanti ekā kira sālapanti sīsabhāge, ekā pādabhāge. Tatrāpi eko taruṇasālo sīsabhāgassa āsanne hoti, eko pādabhāgassa, mūlakhandhaviṭapapattehi aññamaññaṃ saṃsibbitvā ṭhitasālānantipi vuttaṃ. Anupādisesāya nibbānadhātuyāti itthambhūtalakkhaṇe karaṇavacanaṃ 『『katakicco pītija hāsa ceto averamukhenābhatakuṇḍalenā』』tiādīsu viya. Parinibbāne parinibbānahetu, tasmiṃ ṭhāne vā mā socittha cittena, mā paridevittha vācāya 『『paridevanaṃ vilāpa』』nti vacanato. Mahāsamaṇenāti nissakkatthe karaṇavacanaṃ. Sūriyaṃ』sūbhi paṭukarā』bhā』riṇassa tāṇā ityatreva. Yañca bhagavato anuggahaṃ, tassa anuggahassāti ācariyā. Ekacce pana 『『yaṃ yasmā ahaṃ anuggahito』』ti vadanti. Nibbasanānīti niṭṭhitavasanakiccāni, mayā paribhuñjitvā apanītāni . Yadi suyuttāni dhāressasīti pucchati, kavacasadisāni sāṇāni. Issariyasadisā nava anupubbavihārādayo. Aṭṭha samāpattiyo nirodhasamāpatti ca paṭilābhakkamena 『『anupubbavihārā』』ti vuttā.
Anāgate sannikaṭṭhe, tathātīte cirantane;
Kāladvayepi kavīhi, purāsaddo payujjate.
1.249。 關於這些的言辭的意義,是適合於每一部。如"可能是善的、不善的、無記的"(《小諍事》220)等的言辭的意義,是適合於。 "將會",即"將會成為"的意思。 這裡的"也"是連線詞的意思,應該與"因此"一詞連用。如何連用呢?因為是智者的標準,因為是概括的方法,因為是無遺漏的判決,因為沒有偏離次第,因為闡明了的言辭與的義注相符,因此也應當認真學習。 這裡"沒有偏離次第"的說法,即使已經成就了,但爲了表明"註釋家們在談到'的負擔'時也這樣說,我們也將這樣說",因此說了""。 開始論述的闡述完畢。 外部緣起的闡述 由於有不同種類的律,如身業律等,所以應該對律加以界定。"佛說法和律",之前已經說過了,所以現在就不需要說"由誰說"了。這是指那樣的話語。保持和帶來的。以及所依止的,這句話是指整個律藏。不是直接說的話,而是引述的。因為對世尊來說,過去等都不是不現見的。 如果不是直接說的話,就不會產生對語句的違犯嗎?不會,因為連弟子說的話也會產生對語句的違犯。沒有規定就會過度推論嗎?不會,因為在對語句違犯的註疏中,已經說明了"三結集"。 同樣在註疏中也說到了"結集","蘊的次第...輪迴"等。這些都是按照結集的次第而產生對語句違犯的。 第一次結集的闡述 這裡的"和"表示還有其他的。這也是因為進入沙羅樹林,觀察朋友和親屬而返回的緣故而顯現出來的。 所謂的雙沙羅樹,一個在頭部附近,一個在腳部附近。其中,一棵嫩沙羅樹在頭部附近,一棵在腳部附近,以莖幹、樹枝和葉子相互纏繞而立的沙羅樹。 "無餘涅槃界"是以工具格表示特徵,如"已盡其事,喜悅和微笑,以無瑕的耳環"等。 "涅槃"是指涅槃的緣由,不要以心中悲傷,不要以言語悲嘆"悲嘆和哀悼"。 "大沙門"是以工具格表示原因。如"太陽的光明照耀于大象"。 佛陀的恩賜,即是對此恩賜。有些人說"我之所以受到恩賜"。 "已脫離"指已完成穿著的任務,我已經穿過並脫下。 如果問"你是否能正確地保持",就像盔甲一樣的衣服。 "漸次住處"等九種禪定以及滅盡定,都稱為"漸次住處"。 過去和未來的兩個時間,詩人都使用"古"這個詞。
Satthusāsanameva pariyatti satthusāsanapariyatti, sā suttageyyādivasena navaṅgā. Tipiṭakameva sabbapariyattippabhedaṃ dhārentīti tipiṭakasabbapariyattippabhedadharā. 『『Vinā na sakkā』』ti na vattabbaṃ 『『tipiṭakasabbapariyattippabhedadhare』』ti vuttattā, evaṃ santepi atthi viseso tehi sammukhāpi asammukhāpi sutaṃ, therena pana asammukhāpaṭiggahitaṃ nāma natthīti. Na vāyanti ettha vāti vibhāsā, aññāsipi na aññāsipīti attho. Tatra uccinane. Bahusaddo vipullattho 『『anantapāraṃ bahu veditabbamitya』』treva. Pubbe 『『tipiṭakasabbapaayattippabhedadhare』』ti vuttattā 『『bahu cānena…pe… pariyatto』』ti na yujjatīti ce? Na, tipiṭakassa anantattā, tasmā amhe upādāya tena bahu pariyattoti adhippāyo. Itarathā ānandatthero tehi appassutoti āpajjati, 『『asammukhā paṭiggahitaṃ nāma natthī』』ti vacanavirodho ca. Aḍḍhamāso atikkantoti ettha eko divaso naṭṭho, so pāṭipadadivaso, kolāhaladivaso nāma so, tasmā idha na gahito. Saṃvegavatthuṃ kittetvā kīḷanato sādhukīḷanaṃ nāma. Svepīti api-saddo apekkhāmantānuññāya. Subhasuttaṃ 『『aciraparinibbute bhagavatī』』ti (dī. ni.
1.249。 佛陀的教法即是教法的框架,這框架依照經文、頌歌等分為九類。三藏即是所有框架的種類,承載著三藏所有框架的種類。 「沒有就無法」是不應說的,因為已說「承載著三藏所有框架的種類」,即使如此,仍然有特別之處,面對面也好,不面對面也好,所聽到的內容,長老所說的內容中並沒有不面對面所接受的。 「這裡沒有流動」是指闡述,意指「既不是這個,也不是那個」。 在此提到的是「廣義」的意思,「應知為無窮的」。 之前已說「承載著三藏所有框架的種類」,因此「廣泛地...等...被界定」是沒有道理的。不是,三藏是無窮的,因此我們以此為基礎,意指廣泛的框架。 否則,阿難長老因其少聞而陷入了「沒有不面對面所接受的」這句話的矛盾。 「半個月已過」是指有一天失去,即是修行之日,稱為喧鬧之日,因此在此不被接受。 關於振奮的事物,闡述了良好的遊戲,即良好的玩耍。 「今天」是指「也」的意思,表示期望的意思。 善經中說「佛陀快速涅槃」(《
1.444) vuttattā caturāsītidhammakkhandhasahassesu antogadhaṃ na hotīti ce? Na, bhagavato kāle laddhanayattā kathāvatthu viya. Chaḍḍitā patitā uklāpā chaḍḍitapatitauklāpā. Āṇā eva appaṭihataṭṭhena cakkanti āṇācakkaṃ. Ekato ettha nipatantīti ekanipātanaṃ. Ākāsena āgantvā nisīdīti eketi etaṃ dutiyavāre gamanaṃ sandhāyāti āyasmā upatisso . Paṭhamaṃ vā ākāsena gantvā parisaṃ patvā bhikkhupantiṃ apīḷento pathaviyaṃ nimujjitvā āsane eva attānaṃ dassesi. Ubhayathā ca āpāthaṃ gato, tena ubhayampi yujjati, aññathā dvīsu ekaṃ abhūtaṃ āpajjati.
Athakho āyasmā mahākassapo āyasmantaṃ upāliṃ pucchi…pe… āyasmā upālitthero vissajjesīti idaṃ pubbe 『『paṭhamaṃ āvuso upālī』』tiādinā (cūḷava. 439) vuttapucchāvissajjanaṃ saṅkhipitvā saṅgītikārakehi dassitavacananti gaṇṭhipade likhitaṃ. Tathā hotu, kimatthaṃ panettha 『『nidānampi pucchi, puggalampi pucchi, vatthumpi pucchī』』ti evaṃ pubbe dassitānukkamena avatvā 『『vatthumpi pucchi, nidānampi pucchi, puggalampi pucchī』』ti evaṃ anukkamo katoti? 『『Vatthumūlakattā sikkhāpadapaññattiyā uppaṭipāṭiyā vutta』』nti vadanti eke. Ettha pana vicāraṇā verañjakaṇḍe sampatte karīyati. Rājāgāraketi evaṃnāmake uyyāne. Abhiramanārahaṃ kira rājāgārampi. Tattha, yassa vasenetaṃ evaṃ nāmaṃ labhati. Atha kho 『『āyasmā mahākassapo』』tiādinā pubbe vuttameva saṅkhipitvā dasseti saṅgītikārako vasīgaṇo. Yadi evaṃ yathā nidānampi pucchi, puggalampi pucchīti ettha pucchākkamo dassito, tathā ānandattherassa vissajjanakkamopi kimatthaṃ na dassitoti ce? Iminānukkamena saṅgahaṃ pañcapi nikāyā anāruḷhāti dassanatthaṃ. Kathaṃ pana āruḷhāti? Āyasmā mahākassapo pañcapi nikāye anukkameneva pucchi, ānandatthero pana anukkameneva pucchitampi apucchitampi tassa tassa suttassa sabhāvaṃ antarā uppannaṃ vatthuṃ uddesaniddesakkamaṃ mātikāvibhaṅgakkamanti evamādisabbaṃ anurūpavacanaṃ pakkhipitvā vissajjesi, tenevāha 『『eteneva upāyena pañcapi nikāye pucchī』』ti. Atha vā 『『ambalaṭṭhikāyaṃ rājāgārake』』ti vattabbe 『『rājāgārake ambalaṭṭhikāya』』nti uppaṭipāṭivacanenapi imamatthaṃ dīpeti. 『『Ambalaṭṭhikāyaṃ viharati rājāgārake』』ti hi vuttaṃ.
Gahakāranti imassa attabhāvagehassa kārakaṃ taṇhāvaḍḍhakiṃ gavesanto yena ñāṇena sakkā so daṭṭhuṃ, tassatthāya dīpaṅkarapādamūle katābhinīhāro ettakaṃ kālaṃ anekajātisaṃsāraṃ taṃ ñāṇaṃ avindanto vicarinti attho. Dukkhā jāti punappunanti idaṃ gahakārakagavesanassa kāraṇavacanaṃ. Sabbā te phāsukāti tava sabbā anavasesakilesaphāsukā mayā bhaggā. Gahakūṭaṃ nāma avijjā. Somanassasahagataṃ ñāṇaṃ somanassamayaṃ. Na hi somanassamayaṃ ñāṇaṃ khandhasabhāvabhedato. Daḷhīkammasithilakaraṇappayojanāti yebhuyyatāya vuttaṃ, taṃ pana tattha tattha pakāsayissāma. Aññamaññasaṅkaravirahite dhamme ca vinaye cāti ettha pāṇātipāto akusalanti evamādīsu maraṇādhippāyassa jīvitindriyupacchedakappayogasamuṭṭhāpikā cetanā akusalaṃ, na pāṇasaṅkhātajīvitindriyassa upacchedakasaṅkhāto atipāto. Tathā adinnassa parasantakassa ādānasaṅkhātā viññatti abyākato dhammo, tabbiññattisamuṭṭhāpikā theyyacetanā akusalo dhammoti (paṭṭhā. 1.
1.249。 佛陀的教法即是教法的框架,這框架依照經、頌等分為九類。三藏即是包含所有框架種類的。 "沒有就無法"是不應該說的,因為已說"承載著三藏所有框架的種類"。即使如此,仍然有特別之處,無論是親自聽聞還是非親自聽聞,所聽到的內容,長老所說的內容中並沒有非親自接受的。 "這裡沒有流動"是指闡述,意指"既不是這個,也不是那個"。 提到的"廣義"是指"應知為無窮的"。 之前已說"承載著三藏所有框架的種類",因此"廣泛地...等...被界定"是沒有道理的。不是,三藏是無窮的,因此我們以此為基礎,意指廣泛的框架。 否則,阿難長老因其少聞而陷入了"沒有非親自接受的"這句話的矛盾。 "半個月已過"是指有一天失去,即是修行之日,稱為喧鬧之日,因此在此不被接受。 關於振奮的事物,闡述了良好的遊戲,即良好的玩耍。 "今天"是指"也"的意思,表示期望的意思。 善經中說"佛陀快速涅槃"(《長部》1.444),因此不包含在八萬四千法藏中嗎?不是,因為在佛陀時代獲得的觀點,如《論事》一樣。 "被拋棄、落下、被丟棄"是指被拋棄、落下、被丟棄。 "法輪"是因為沒有阻礙而轉動。 "一起落下"是指同時落下。 "從虛空來坐下"是指第二次前往,長老烏巴利說。 或者是先從虛空前往眾會,不壓迫比丘眾,在地上坐下顯現自己。兩種方式都出現了,因此都成立,否則就有一種是虛假的。 然後,長老摩訶迦葉問長老烏巴利...長老烏巴利長老回答...這是之前"首先,朋友烏巴利"等(《小諍事》439)所說的問答的簡略,是結集者所說的話,如註疏所寫。 是這樣,為什麼在此沒有按之前所示的次第說"問了因緣,問了人,問了事"而是說"問了事,問了因緣,問了人"呢?有人說是因為制定學處的次第不同。但這裡的討論在談到《毗柰耶》時進行。 "王宮園"是這樣名稱的園林。據說王宮園也很適合娛樂。 然後,結集者簡略地說"長老摩訶迦葉"等之前所說的。 如果像"問了因緣,問了人"這樣顯示了提問的次第,為什麼阿難長老的回答次第沒有顯示呢?是爲了顯示五部尼柯耶都沒有被編入。那麼,是如何編入的呢?長老摩訶迦葉依次提問了五部尼柯耶,阿難長老則將被提問的以及未被提問的,適合於每一經的本質、次第、大綱等一切內容,都適當地回答。因此說"以這種方式問了五部尼柯耶"。 或者,應該說"在阿羅毗園的王宮園",而說"在王宮園的阿羅毗"也表達了同樣的意思。因為說的是"住在阿羅毗園的王宮園"。 "建造者"指尋找這個身體的家的渴愛的建造者。通過什麼智慧能看見他呢?為此在因陀羅尼山腳下發起了決心。 "生是痛苦,再生是痛苦"是說明尋找建造者的原因。 "你的一切痛苦都被我破壞了"。 "房屋頂"指無明。 "伴隨喜悅的智慧"指喜悅性的智慧。因為以蘊的本質來區分,喜悅性的智慧是不存在的。 "堅固或鬆散的目的"通常這樣說,但我們將在各處闡明。 "法和律沒有相互混雜"中,殺生是不善,這是指以殺害生命為目的的意志,而不是生命根本的殺害。同樣,取不屬於自己的東西,即偷盜的意識是無記法,是由此意識生起的盜竊意志是不善法。(《發趣論》1.)
1.27) evamādinā aññamaññasaṅkaravirahite dhamme paṭibalo vinetuṃ. Jātarūparajataṃ parasantakaṃ theyyacittena gaṇhantassa yathāvatthuṃ pārājikathullaccayadukkaṭesu aññataraṃ, bhaṇḍāgārikasīsena diyyamānaṃ gaṇhantassa pācittiyaṃ, attatthāya gaṇhantassa nissaggiyaṃ pācittiyaṃ, kevalaṃ lolatāya gaṇhantassa anāmāsadukkaṭaṃ, rūpiyachaḍḍakasammatassa anāpattīti evaṃ aññamaññasaṅkaravirahite vinayepi paṭibalo vinetunti attho. Bhāvetīti vaḍḍheti, etena phalavasena javanavasena ca cittassa vuddhiṃ dasseti. 『『Avisiṭṭha』』nti pāṭho, sādhāraṇanti attho.
Desentassa vasenettha, desanā piṭakattayaṃ;
Sāsitabbavasenetaṃ, sāsanantipi vuccati.
Kathetabbassa atthassa, vasenāpi kathāti ca;
Desanā sāsanā kathā, bhedampevaṃ pakāsaye.
Sāsanassa napuṃsakattā 『『yathā…pe… dhammasāsanānī』』ti vuttaṃ. Duccaritasaṃkilesaṃ nāma atthato cetanā, tathākārappavattacittuppādo vā. Aniccādilakkhaṇaṃ paṭivijjhitvā pavattattā vipassanācittāni visayato lokiyā』bhisamayo asammohato lokuttaro, lokuttaro eva vā abhisamayo visayato nibbānasaṅkhātassa atthassa, itarassa maggādikassa asammohatotipi eke. Ettha 『『paṭivedho』』ti vuttaṃ ñāṇaṃ, taṃ kathaṃ gambhīranti ce? Gambhīrassa udakassa pamāṇaggahaṇakāle dīghena pamāṇena bhavitabbaṃ, evaṃ alabbhaneyyabhāvadassanatthaṃ idānīti vuttanti eke. Yassa catthāya maggaphalatthāya. Tañca atthaṃ nānubhonti nādhigacchanti kañci attanā adhippetaṃ, itivādapamokkhañca. Kasmā? Atthassa anupaparikkhitvā gahitattā. Adhigataphalattā paṭividdhākuppo. Puna khīṇāsavaggahaṇena arahantameva dasseti, na sekkhaṃ. So hi yathā bhaṇḍāgāriko rañño kaṭakamakuṭādiṃ gopetvā icchiticchitakkhaṇe upaneti, evaṃ sahetukānaṃ sattānaṃ maggaphalatthāya dhammaṃ desesi. Tāsaṃyeva tattha vinayapiṭake pabhedato vuttattā, vāyamitvā tā eva pāpuṇātīti ācariyā. Kimatthaṃ tissova vijjā tattha vibhattāti? Sīlasampattiyā etaparamupanissayabhāvato. 『『Aparehipi sattahaṅgehi samannāgato bhikkhu vinayadharo hoti. Āpattiṃ jānāti, anāpattiṃ, lahukaṃ āpattiṃ, garukaṃ āpattiṃ, anekavihitaṃ pubbenivāsaṃ anussarati…pe… dibbena cakkhunā visuddhena atikkantamānusakena satte passati…pe… āsavānañca khayā…pe… upasampajja viharatī』』ti (pari. 327) suttamettha sādhakaṃ. Vinayaṃ pariyāpuṇitvā sīlasampattiṃ nissāya āsavakkhayañāṇena saheva viya dibbacakkhupubbenivāsānussatiñāṇāni paṭilabhati. Visuṃ etesaṃ parikammakiccaṃ natthīti dassanatthaṃ tāsaṃyevāti vuttanti ca vadanti eke. Abhidhamme pana tissovijjā cha abhiññā catasso ca paṭisambhidā aññe ca sammappadhānādayo guṇavisesā vibhattā. Kiñcāpi vibhattā, tathāpi visesato paññājātikattā catasso paṭisambhidā pāpuṇātīti dassanatthaṃ tāsaṃ tatthevāti avadhāraṇavipallāso kato. Attanā duggahitena dhammenāti pāṭhaseso. Kattari cetaṃ karaṇavacanaṃ, hetutthe ca, attanā duggahitahetūti adhippāyo. Kasmā panāti 『『anulomiko』』ti vuttatthaṃ dīpeti.
Paṭhamamahāsaṅgītikathāvaṇṇanānayo.
Dutiyasaṅgītikathāvaṇṇanā
Pannabhārāti patitakkhandhabhārā. 『『Bhārā have pañcakkhandhā』』ti (saṃ. ni.
1.249。 如此等方式,能夠善巧地教導沒有相互混雜的法。 對於以偷盜之心取他人所有的金銀,應當根據情況判決為波羅夷、僧殘或突吉羅;作為庫藏管理員而受贈予時,應當判決為波逸提;為自己而取時,應當判決為尼薩耆波逸提;僅出於貪慾而取時,應當判決為不觸犯。如此善巧地教導沒有相互混雜的律。 "修習"即增長,這顯示了以果力和速疾力增長心的增長。 "無差別"的讀法,意思是普遍的。 這裡的"教誡"是指依教誡而有三藏; "教誡"也是指被教誡的對象; "說法"也是依所說的對象; 如此顯示了教誡、說法、說話的差別。 由於"教誡"是中性,所以說"如法教誡"。 "不善行的污染"從字面上說是意志,或者是如此行相發起的心。 通過洞見無常等特相而發生的內觀心,從對像上說是世間的證悟,從無迷惑上說是出世間的,或者說,對於涅槃的對象是出世間的證悟,對於道等的對象是無迷惑的。 這裡說的"通達"是智慧,為什麼說它深奧呢?有人說,像測量深水一樣,需要長長的標尺,以顯示其不可得性。 爲了什麼目的?爲了道果。但是他們自己不能體驗、不能證得任何自己所希望的,也不能擺脫爭論。為什麼?因為沒有審查就抓住了對象。由於已證得果位,不可動搖。 再次以"已盡諸漏"來指示阿羅漢,而不是學者。因為如同庫藏管理員隱藏國王的戒指等,為適當的眾生說法,為他們的道果而說法。由於在律藏中已詳細說明了這些,通過努力也能證得。 為什麼在此三明被詳述?因為依戒行圓滿而是最上依止。 這裡有經文證明:具備七支的比丘是律師,知罪、無罪、輕罪、重罪,憶念宿住,以天眼觀見眾生,漏盡解脫。 通過學習律藏,依戒行圓滿,彷彿同時獲得漏盡智和宿住通等。有人說,爲了顯示這些沒有單獨的修習任務。 但在阿毗達摩中,這三明、六神通、四無礙解等特殊功德都被詳述。雖然被詳述,但由於以慧為主,所以特別是四無礙解。因此強調這些在此處。 "以自己所不善受持的法"是省略的句子。這是主格賓格關係,意思是"以自己所不善受持的因"。 這是爲了說明"順從"的意思。 第一次結集的闡述結束。 第二次結集的闡述 "負擔"指已落下的蘊。"誠然,五蘊是負擔"(《相應部》)。
3.22) hi vuttaṃ. 『『Sammukhā bhavissāma na bhavissāmā』』ti vattāro. Tesu daharā kira. Jamminti lāmakaṃ.
Dutiyasaṅgītikathāvaṇṇanānayo.
Tatiyasaṅgītikathāvaṇṇanā
Brahmalokācavitvāti ettha cattāro maggā pañcānantariyāni niyatamicchādiṭṭhīti imeyeva niyatā, na mahaggatā, tasmā paṇidhivasena heṭṭhupapattipi hoti. Aticchathāti aticca icchatha, gantvā bhikkhaṃ pariyesathāti adhippāyo. Keṭubhaṃ nāma kabyakaraṇavidhiyuttaṃ satthaṃ. Kiriyākappaṃ ityeke, kattākhyādilakkhaṇayuttasatthaṃ. Asandhimittāti tassā nāmaṃ. Tassā kira sarīre sandhayo na paññāyanti, madhusitthakena kataṃ viya sarīraṃ hoti. Tasmā 『『evaṃnāmikā jātā』』tipi vadanti. Māgadhakena patthena cattāro patthā āḷhakaṃ, cattāri āḷhakāni doṇaṃ, catudoṇā mānikā, catumānikā khārikā, vīsatikhāriko vāhoti. Kethumālāti 『『sīsato uṭṭhahitvā ṭhito obhāsapuñjo』』ti vadanti. Rājiddhiadhikārappasaṅgenetaṃ vatthu vuttaṃ, nānukkamena. Anukkamena pana buddhasāsanāvahāraṃ vatthuṃ dīpento 『『rājā kirā』』tiādimāha. Kilesadamanena dantaṃ. Kāyavācāhi guttaṃ. 『『Pācīnamukho』』tipi pāṭho atthi. Pubbe jeṭṭhabhātikattā teneva paricayena pattaggahaṇatthāya ākāraṃ dasseti. Abhāsīti 『『bhāsissāmī』』ti vitakkesi. Apare 『『aññātanti vuttepi sabbaṃ abhaṇī』』ti vadanti. Amatanti nibbānasaṅkhātāya nivattiyā saguṇādhivacanaṃ, tassā appamādo padaṃ maggo. Maccūti pavattiyā sadosādhivacanaṃ, tassā pamādo padaṃ maggoti evaṃ cattāri saccāni sandassitāni honti. Saṅghasaraṇagatattā saṅghanissitā pabbajjā, bhaṇḍukammassa vā tadāyattattā. Nigrodhattherassānubhāvakittanādhikārattā pubbe vuttampi pacchā vattabbampi sampiṇḍetvā āha 『『puna rājā asokārāmaṃ nāma mahāvihāraṃ kāretvā saṭṭhisahassāni…pe… caturāsītivihārasahassāni kārāpesī』』ti. 『『Puthujjanakalyāṇakassa vā paccavekkhitaparibhogo』』ti vacanato sekkhāva paramatthato dāyādā, tathāpi thero mahindakumārassa pabbajjatthaṃ ekena pariyāyena lokadhammasiddhena evamāha 『『yo koci mahārāja…pe… orasaṃ putta』』nti. Vuttañhi vede –
『『Aṅgā aṅgā sambhavasi, hadayā adhijāyase;
Attā ve putto nāmāsi, sa jīva saradosata』』nti.
3.22。 確實如此。「我們將會在面前,不會在面前」是所說的。對此,他們是年輕的。用來形容的是「光亮」。 第二次結集的闡述結束。 第三次結集的闡述 「從梵天界出生」是指四種道、五種即得道,這些都是確定的,而不是高遠的,因此在意願的意義上,即使是下生也是可以的。「超越」是指超越、願望,去尋求乞食的意思。所謂「切割」的是指與剃髮相關的法則。有些人說是「行法」,是指與行為、說法等特徵相關的法則。「無縫的朋友」是指這名稱。因為其身體上沒有縫合,像是用蜂蜜與黃油混合而成的身體。因此說「如此命名的出生」。 來自摩揭陀的四個願望是「願望」,四個願望是「願望」,四個願望是「希望」,四個願望是「希望」,二十個願望是「二十個願望」。「頭頂上的光輝」是指「從頭頂升起的光輝」。 與國王的權力相關的內容被說出,不是依次的。而是依次闡述佛教的教義時說「國王確實……」等。 通過抑制煩惱而得到了馴服。通過身口意的守護。也有「面朝東」的讀法。由於是長兄,因此以此為緣顯示了接受的方式。 「我將會說」是指「我將會說」的思考。有些人說「即使說了『他知道』也什麼都沒說」。「不死」是指涅槃,與有德的名詞相應,因此沒有過失的詞是道。死亡是指生起的過失,因此過失的詞是道,這樣四個真理被顯示出來。 由於歸依僧團,因此出家是依賴僧團的,因果法則的關係。由於尼哥羅長老的影響力,之前所說的也被後來的說法所涉及,故說「國王阿索卡建造了名為大寺的寺院,建立了六萬……等,建立了四十八座寺院」。 「對於普通人有善行的觀察」是指學者從究竟上來說是繼承者,然而長老爲了使大王的兒子出家,便以一種方式說出了世俗的法。 在《吠陀》中有這樣說: 「你每個部分都能存在,心也能生起;你確實是自己的兒子,他活著是充滿生命的。」
Tasmā iminā pariyāyena oraso putto mātāpitūhi pabbajito ce, atthato te sayaṃ pabbajitā viya honti. Dhammakathikā kasmā nārocenti? Rājā 『『theraṃ gaṇhitvā āgacchathā』』ti amacce pesesi, dhammakathikā therassa āgamanakāle parivāratthāya pesitā, tasmā. Apica tena vuttavidhināva vadanti caṇḍattā, caṇḍabhāvo cassa 『『ambaṃ chinditvā veḷuyā vatiṃ karohī』』ti vuttaamaccavatthunā vibhāvetabbo. Kasmā pana dhammakathikā rājāṇāpanaṃ karontīti? 『『Sāsanaṃ paggahetuṃ samattho』』ti vuttattā. Dīpakatittiroti kūṭatittiro. Ayaṃ pana kūṭatittirakamme niyuttopi suddhacitto, tasmā tāpasaṃ pucchi. Sāṇipākāranti sāṇipākārena. Vibhajitvā vadatīti vibhajjavādī 『『atthi khvesa brāhmaṇa pariyāyo』』tiādinā (pārā. 5). Apica sassatavādī ca bhagavā 『『atthi, bhikkhave, ajātaṃ abhūtaṃ asaṅkhata』』ntiādi (itivu. 43)-vacanato. Ekaccasassatiko ca 『『sappaccayā dhammā, appaccayā dhammā』』ti (dha. sa. dukamātikā 7) vacanato. Antānantiko ca –
『『Gamanena na pattabbo, lokassanto kudācanaṃ;
Na ca appatvā lokantaṃ, dukkhā atthi pamocanaṃ』』. (saṃ. ni. 1.107; a. ni. 4.45);
『『Anamataggoyaṃ, bhikkhave, saṃsāro pubbakoṭi na paññāyatī』』ti (saṃ. ni. 2.124; cūḷani. kappamāṇavapucchāniddesa 61) vacanato. Amarāvikkhepikapakkhampi īsakaṃ bhajati bhagavā 『『sassato lokoti abyākatametaṃ asassato lokoti abyākatameta』』ntiādiabyākatavatthudīpanato sammutisaccadīpanato ca. Tañhi ajjhattabahiddhādivasena na vattabbaṃ. Yathāha 『『ākiñcaññāyatanaṃ na vattabbaṃ ajjhattārammaṇantipī』』tiādi (dha. sa. 1437). Tathā adhiccasamuppannikapakkhampi bhajati 『『laddhā mudhā nibbutiṃ bhuñjamānā』』ti (khu. pā. 6.7; su. ni. 230) vacanato. Tattha hi mudhāti adhiccasamuppannavevacanaṃ. Saññīvādādiko ca bhagavā saññībhavaasaññībhavanevasaññīnāsaññībhavavasena. Ucchedavādī ca 『『ahañhi, brāhmaṇa, ucchedaṃ vadāmi rāgassā』』ti (pārā. 6) vacanato. Diṭṭhadhammanibbānavādī ca 『『khīṇā jāti, vusitaṃ brahmacariya』』nti (mahāva. 23; dī. ni. 2.215; saṃ. ni.
3.22。 因此,依此說法,若是出家者由父母所出,則他們實際上就像是自己出家一樣。法師為何不接受呢?國王命令大臣「請帶領長老來」,法師是爲了迎接長老而被派遣的,因此如此。此外,他們還以所說的方式表達了憤怒,憤怒的狀態應當通過「砍下母親的樹來做」的大臣的衣服來闡明。 為何法師會做出這樣的行為?因為他們被說成「能夠接受教法」。「燈塔」是指「燈塔的頂端」。而這個燈塔的工作是即使被固定也能保持清凈,因此詢問了修行者。 「以法為基礎」是指以法為基礎而說。通過分析地說,即分析者說「這裡有這樣的教法」(《長部》5)。此外,永恒論者也如佛所說「比丘們,確實有未生、未成、無造作的」(《法句經》43)的話。某些永恒論者如「有條件的法,有少條件的法」(《大智度論》7)所說。 無始無終的說法是: 「通過行走無法到達,世間的盡頭無時可見; 也無法少少地到達世間,痛苦的解脫是存在的。」(《相應部》1.107;《增支部》4.45) 「這無始的輪迴,比丘們,過去的無數世無法知曉。」(《相應部》2.124;《小經》61) 佛陀也承認有無常的觀點,正如他所說「這是永恒的世界,這是非永恒的世界」,以及通過未表述的法則和共識真理來闡明。 這確實是從內外等方面來看都不應當存在的。正如所說「無所依賴的境界是不應當存在的,內在的對象也是如此」(《大智度論》1437)。 同樣,關於因緣所生的觀點也被承認「獲得了無為的安寧,享受著」(《大寶藏經》6.7;《增支部》230)所說。 在這裡,「無為」是指因緣所生的言辭。佛陀也以有感知和無感知的狀態來論述。斷滅論者說「我確實,婆羅門,我說斷滅是貪慾的」(《長部》6)所說。 看到現實的涅槃論者說「已斷生死,過著梵行」(《大品經》23;《中部》2.215;《相應部》)。
vacanato, 『『natthi dāni punabbhavo』』ti (mahāva. 16) vacanato, diṭṭheva dhamme nirodhasamāpattidīpanato ca. Evaṃ tena tena pariyāyena tathā tathā veneyyajjhāsayānurūpaṃ vibhajitvā vadatīti vibhajjavādī bhagavāti.
Tatiyasaṅgītikathāvaṇṇanānayo.
Pupphanāmo sumanatthero. Mahāpadumattheroti eke. Mahiṃsakamaṇḍalaṃ andharaṭṭhanti vadanti. Dhammacakkhu nāma tayo maggā. Sotāpattimagganti ca eke. Pañcapi raṭṭhāni pañca cīnaraṭṭhāni nāma. Rājagaheti deviyā katavihāre. Silakūṭamhīti pabbatakūṭe. Vaḍḍhamānanti alaṅkaraṇacuṇṇaṃ. Ariyadese atīva sammataṃ kira. Ekarasena nāthakaraṇā iti damiḷā. Sārapāmaṅganti uttamaṃ pāmaṅgaṃ. Petavatthuādinā saṃvejetvā abhisamayatthaṃ saccasaṃyuttañca. Meghavanuyyānaṃ nāma mahāvihāraṭṭhānaṃ. 『『Dvāsaṭṭhiyā leṇesū』』ti pāṭho. Dasabhātikanti abhayakumārādayo dasa, te idha na vuttā. Vutthavasso pavāretvāti cātumāsiniyā pavāraṇāyāti attho. Paṭhamapavāraṇāya vā pavāretvā ekamāsaṃ tattheva vasitvā kattikapuṇṇamāsiyaṃ avoca, aññathā 『『puṇṇamāyaṃ mahāvīro』』ti vuttattā na sakkā gahetuṃ. Mahāvīroti buddhopacārena dhātuyo vadati. Jaṅghappamāṇanti 『『thūpassa jaṅghappamāṇa』』nti vadanti. Mātulabhāgineyyā cūḷodaramahodarā. Dharamānassa viya buddhassa rasmi sarasarasmi, rañño lekhāsāsanaṃ appesi, evañca mukhasāsanamavoca. Doṇamattā magadhanāḷiyā dvādasanāḷimattā kira. 『『Paricchinnaṭṭhāne chijjitvā』』ti pāṭho. Sabbadisāhi pañca rasmiyo āvaṭṭetvāti pañcahi phalehi nikkhantattā pañca, tā pana chabbaṇṇāva. Kattikajuṇhapakkhassa pāṭipadadivaseti juṇhapakkhassa paṭhamadivaseti attho. Mahābodhiṭṭhāne parivāretvā ṭhitanāgayakkhādidevatākulāni. Gopakā nāma rājaparikammino tathābhāvakiccā. Tesaṃ kulānaṃ nāmantipi keci. Udakādivāhā kāliṅgā. Kāliṅgesu janapadesu jātisampannaṃ kulaṃ kāliṅgakulanti keci.
以下是巴利文直譯成簡體中文: 1.根據"vacanato, ''natthi dāni punabbhavo''ti (mahāva. 16) vacanato, diṭṭheva dhamme nirodhasamāpattidīpanato ca",他以各種方式根據受化眾生的心性和傾向來分別講說,因此被稱為"分別論者"的世尊。 2.關於第三次結集的敘述。 3.名為Puppha的長老。有人稱他為Mahāpaduma長老。他們說他來自Mahiṃsakamaṇḍala國(現安得拉邦)。Dhammacakkhu有三種道:有人稱為須陀洹道。五個國家被稱為五個中國國家。在王后建造的寺院中的Rājagaha。在Silakūṭa山峰上。Vaḍḍhamāna是裝飾用的粉末。在賢聖之地被極為尊重。達米爾人說是"一味的救護"。Sārapāmaṅga是最上等的Pāmaṅga。用《餓鬼事》等來感動(眾生)以求證悟和與真理相應。Meghavana園林是大寺院所在地。"在六十二個洞窟中"是另一種讀法。Dasabhātika指阿嚇王子等十人,這裡沒有提到。"出雨後宣說"指四個月安居后的宣說。或是在初次自恣后住一個月,在kattika滿月日說的,否則"滿月大英雄"就無法理解。"大英雄"是佛陀的尊稱。"足量"指塔的足量。母親的侄子是Cūḷodara和Mahodara。如同佛陀的光芒一樣,他派遣王的信函和口信。據說是一斗(Doṇa)量的Magadha斗,即十二斗。"在界限內斷裂"是另一種讀法。從各方向纏繞著五條光芒,但實際上是六色的。指kattika滿月日的初一日。在大菩提樹周圍立有龍、夜叉等諸天眾。Gopaka是王室工作人員,負有這樣的職責。有人說這些族群也有這樣的名稱。Kāliṅga人是水運工人。有人說Kāliṅga國出身的高貴家族稱為Kāliṅgakula。
Paṭhamapāṭipadadivaseti dutiyauposathassa pāṭipadadivaseti attho. Tattha ṭhitehi samuddassa diṭṭhattā taṃ ṭhānaṃ samuddasālavatthu. Soḷasa jātisampannakulāni aṭṭha brāhmaṇāmaccakulāni. Mahāariṭṭhatthero cetiyagirimhi pabbajito. Amaccassa pariveṇaṭṭhāneti sampatikālavasenāha. Mahindatthero dvādasavassiko hutvā tambapaṇṇidīpaṃ sampatto, tattha dve vassāni vasitvā vinayaṃ patiṭṭhāpesi, dvāsaṭṭhivassiko hutvā parinibbuto. Vinayo saṃvaratthāyāti vinayapiṭakaṃ, tassa pariyāpuṇanaṃ vā. Yathābhūtañāṇadassanaṃ sappaccayanāmarūpapariggaho. Maggādipaccavekkhaṇe asati antarā parinibbānaṃ nāma natthi sekkhassa maraṇaṃ vā, satiyeva hoti. Tasmā āha 『『vimuttiñāṇadassana』』nti. Anupādāparinibbānatthāyāti kañci dhammaṃ anupādāya aggahetvā īsakampi anavasesetvā parinibbānatthāyāti attho. Upanisāti 『『vinayo saṃvaratthāyā』』tiādikā kāraṇaparamparā. Ettāvatā attahitanipphattiṃ dassetvā idāni parahitanipphattiṃ dassetuṃ 『『etadatthaṃ sotāvadhāna』』nti āha. Tassattho – attano vinayakathanaṃ vinayamantanañca uggahetuṃ paresaṃ sotassa odahanaṃ sotāvadhānaṃ. Tato uggahitavinayakathāmantanānaṃ tesaṃ upanisā yathāvuttakāraṇaparamparā siddhāyevāti na puna dassitāti veditabbā. Aññathā etadatthā upanisāti iminā vacaneneva anupādāparinibbānassa saṅgahitattā anupādāparinibbānato uddhaṃ sotāvadhānāsambhavato etadatthaṃ sotāvadhānanti ante na sambhavatīti niratthakaṃ bhaveyya, na ca niratthakaṃ parahitanipphattiyā mūlakāraṇadassanatthattāti veditabbaṃ.
Evaṃ yathā yathā yaṃ yaṃ, sambhaveyya padaṃ idha;
Taṃ taṃ tathā tathā sabbaṃ, payojeyya vicakkhaṇoti.
Bāhiranidānakathāvaṇṇanā niṭṭhitā.
Pārājikavaṇṇanā
Verañjakaṇḍo
Verañjakaṇḍavaṇṇanā
『『Tena samayena buddho bhagavā vesāliyaṃ viharati mahāvane kūṭāgārasālāyaṃ. Tena kho pana samayena vesāliyā avidūre kalandagāmo nāma hotī』』ti vinayanidāne ārabhitabbe verañjakaṇḍassa ārambho kimatthoti ce? Vuccate – mūlato pabhuti vinayanidānaṃ dassetuṃ. Yadi evaṃ 『『paṭhamaṃ āvuso upāli pārājikaṃ kattha paññattanti, vesāliya』』nti vacanena virujjhatīti ce? Na virujjhati. Kasmā? Kattha paññattanti hi nidānapucchā. Evaṃ santepi 『『paṭhamassa pārājikassa kiṃnidāna』』nti pucchite sādhāraṇamahānidānavissajjanaṃ ayuttaṃ viyāti? Nāyuttaṃ, sabbesaṃ sikkhāpadānaṃ pāṭekkaṃ nidānassa puṭṭhattā tassa vissajjetabbattā ca sabbasādhāraṇamahānidānaṃ paṭhamamāha. Ekantena pucchāvissajjanakkamena pārājikādīni saṅgahaṃ āropitāni. Kathaṃ āropitānīti ce? Āyasmatā mahākassapena anukkamena sabbopi vinayo pucchito, puṭṭhena ca āyasmatā upālittherena yathāsambhavaṃ nirantaraṃ vissajjitameva. Apucchitānipi vinītavatthuādīni yujjamānāni vatthūni antokatvā vissajjanakkameneva gaṇasajjhāyamakaṃsūti veditabbaṃ. Aññathā verañjakaṇḍaṃ paṭhamapārājikasseva nidānanti vā anadhikārikaṃ vā nippayojanaṃ vā pāṭekkaṃ sikkhāpadanidānapucchānantaraṃ tadeva vissajjetabbanti vā āpajjati, tasmā ādito pabhuti vinayanidānaṃ dassetuṃ 『『tena samayenā』』tiādi āraddhaṃ.
以下是巴利文完整直譯成簡體中文: 1.指初一日,即第二個布薩日的初一日。在那裡站立時,因看到大海而稱為"大海沙羅樹地"。有十六個高貴家族和八個婆羅門大臣家族。大阿利吒長老在Cetiyagiri出家。指當時的大臣府。摩訶因陀尊者十二歲時到達蘭卡島,在那裡住了兩年建立了律儀,六十二歲時圓寂。律儀是爲了約束,即律藏或對其的學習。如實智見,對緣起名色的掌握。若無道等的省察,則無有中間涅槃或聖者的死亡,只有正念。因此說"解脫智見"。為無餘涅槃而,不執取任何法,甚至一點也不留下而入涅槃。"因緣"指"律儀是爲了約束"等的因緣連續。至此已顯示自利的成就,現在為顯示利他的成就說"為此而傾聽"。其義是:為學習自己的律儀說法和律儀的內容而傾聽他人。從此學習的律儀說法和內容,其因緣連續如前所說已經成就,故不再說明。否則,以"為此而傾聽"這句話就包攝了無余涅槃,但後面"為此而傾聽"就不成立了,這是無意義的。但不無意義,因為闡述利他成就的根本原因。 如是凡是此處可能出現的詞句, 都應如此如此加以闡述。 外緣起說明結束。 波羅夷品說明 毗柔阇品 毗柔阇品說明 "那時,世尊住在毗舍離大林的閣樓講堂。當時,毗舍離不遠有一個名為Kalandaka的村落。"在律儀緣起中開始毗柔阇品的開始,是為什麼呢?回答說,是爲了從根本上顯示律儀的緣起。如果這樣,"首先,烏波離,在哪裡制定了波羅夷戒?"與"在毗舍離"的說法不矛盾嗎?不矛盾。為什麼呢?因為這是關於制定地點的問題。即使這樣,如果問"第一波羅夷戒的緣起是什麼?",給出一般的大緣起回答是否不恰當呢?不恰當,因為要逐一回答各個學處的緣起問題,所以先說了一般的大緣起。確實是以問答的次第安排了波羅夷等(學處)。是如何安排的呢?由尊者摩訶迦葉逐一問及全部律,尊者烏波離長老隨機連續回答。即使沒有被問及,也將合適的事例包括在回答的次第中進行集體複習。否則,要麼說毗柔阇品只是第一波羅夷的緣起,要麼說不相關,要麼說毫無用處,在逐一回答各學處的緣起問題之後再回答它,這是不可能的。因此,從根本上顯示律儀的緣起而說"那時"等開始。
Idāni nidānabhaṇane payojanaṃ vakkhāma – vinayassaāṇādesanattā bhagavato tāva āṇārahabhāvadīpanaṃ , āṇābhūtassa ca vinayassa anaññavisayabhāvadīpanaṃ, āṇāya ṭhitānaṃ sāvakānaṃ mahānubhāvadīpanañcāti tividhamassa payojanaṃ. Kathaṃ? Āṇāsāsanāraho hi bhagavā pahīnakilesattā, adhigataguṇavisesattā, lokajeṭṭhaseṭṭhattā, tādibhāvappattattā ca, arasarūpatādīhi aṭṭhahi akkosavatthūhi akampanato bhagavato tādibhāvappatti veditabbā, aṭṭhannampi tesaṃ akkosavatthūnaṃ attani sambhavapariyāyadīpanapāḷiyā pahīnakilesatā veditabbā . Catunnaṃ jhānānaṃ tissannañca vijjānaṃ adhigamaparidīpanena adhigataguṇavisesatā veditabbā. 『『Nāhaṃ taṃ brāhmaṇa passāmi sadevake…pe… muddhāpi tassa vipateyyā』』ti ca 『『jeṭṭho seṭṭho lokassā』』ti ca vacanena jeṭṭhaseṭṭhatā veditabbā, idañca bhagavato āṇārahabhāvadīpanappayojanaṃ. 『『Āgamehi tvaṃ sāriputta, āgamehi tvaṃ sāriputta, tathāgatova tattha kālaṃ jānissatī』』ti vacanaṃ anaññavisayabhāvadīpanaṃ. 『『Sādhāhaṃ, bhante, pathaviṃ parivatteyya』』nti ca 『『ekāhaṃ, bhante, pāṇiṃ abhinimminissāmī』』ti ca 『『sādhu, bhante, sabbo bhikkhusaṅgho uttarakuruṃ piṇḍāya gaccheyyā』』ti ca imehi therassa tīhi sīhanādehi āṇāya ṭhitānaṃ sāvakānaṃ mahānubhāvatādīpanaṃ veditabbaṃ. Sāvatthiyādīsu aviharitvā kimatthaṃ bhagavā verañjāyameva tadā vihāsīti ce? Naḷeruyakkhassa pītisañjananatthaṃ, bhikkhusaṅghassa bhikkhāvasena akilamanatthaṃ, verañjabrāhmaṇassa pasādasañjananatthaṃ, mahāmoggallānattherassa ānubhāvadīpanaṭṭhānabhūtattā, sāriputtattherassa vinayapaññattiyācanahetubhūtaparivitakkanaṭṭhānabhūtattā ca. Tesu pacchimaṃ balavakāraṇaṃ, tena vuttaṃ aṭṭhakathāyaṃ 『『tena samayenāti yena kālena āyasmato…pe… tena kālenā』』ti. Purimesu catūsu asaṅgahakāraṇesu paṭhamena bhagavā mettābhāvanādinā amanussānaṃ cittasaṃrakkhaṇena bhikkhūnaṃ ādaraṃ janeti. Dutiyena parisāvacarena bhikkhunā evaṃ parisā saṅgahetabbā, evaṃ appicchena santuṭṭhena ca bhavitabbanti vā dasseti. Tatiyena paccaye nirapekkhena kulānuggaho kātabboti. Catutthena evaṃ mahānubhāvenāpi paccayatthaṃ na loluppaṃ kātabbaṃ, kevalaṃ paradattupajīvinā bhavitabbanti dasseti. 『『Tenātiādipāṭhassa…pe… vinayassatthavaṇṇana』』nti vacanato añño tenātiādipāṭho, añño vinayo āpajjati.
以下是巴利文完整直譯成簡體中文: 現在我們將說明在敘述緣起時的目的 - 有三個目的:一是顯示世尊的可受命令性,二是顯示作為受命令的律儀無有他處,三是顯示依止於命令的弟子們的大威力。 如何呢?世尊是可受命令的,因為已斷除煩惱、獲得殊勝的功德、是世間最尊最勝的、已達到那樣的狀態。通過八種譭謗的根源不動搖地達到那樣的狀態,可知他已斷除煩惱。通過證得四禪和三明,可知他獲得了殊勝的功德。"我看不到你這個婆羅門...頭也會裂開"以及"他是世間最尊最勝的"的說法,可知他是最尊最勝的。這是顯示世尊的可受命令性的目的。"來吧,舍利子,來吧,舍利子,如來自會知道時機"的話語,顯示律儀無有他處。"善哉,大德,我願意翻轉大地"、"大德,我將變化一掌"、"善哉,大德,全體比丘眾都應當前往烏多羅俱盧"這三個長老的獅子吼,顯示依止於命令的弟子們的大威力。 為什麼世尊當時不住在舍衛城等地,而偏偏住在毗柔阇呢?爲了激發那裡的夜叉的歡喜,爲了使比丘眾無疲勞地乞食,爲了令毗柔阇婆羅門生起信心,爲了顯示大目犍連長老的威力,爲了是大舍利子長老請求制定律儀的思慮的所在。其中后一個是最主要的原因,因此《註疏》說"那時,即當時..."。 前四個不包括的原因中,第一個是:世尊以慈心修習等來保護非人的心。第二個是:以住持方式來管理教團,要以如此少欲知足的態度。第三個是:無求于資具而慈護家族。第四個是:即使有如此大威力,也不應貪求資具,而應當以僅僅依他生活的態度。 "那時"等字句與"律儀的義釋"的說法,前者是另一種讀法,後者是律儀。
『『Tenātiādipāṭhamhā, ko añño vinayo idha;
Tassatthaṃ dassayantova, kare vinayavaṇṇana』』nti. –
Ce? Nanu vuttaṃ pubbeva 『『idañhi buddhassa bhagavato attapaccakkhavacanaṃ na hotī』』tiādi, tasmā upālittherena vuttassa tenātiādipāṭhassa atthaṃ nānappakārato dassayanto karissāmi vinayassa bhagavato attapaccakkhavacanabhūtassa atthavaṇṇananti evamettha attho daṭṭhabbo. Yadi evaṃ 『『tena samayena buddho bhagavā verañjāyaṃ viharatīti evamādivacanapaṭimaṇḍitanidānaṃ vinayapiṭakaṃ kena dhārita』』ntiādivacanaṃ virujjhati 『『tena samayenā』』tiādivacanassa vinayapiṭakapariyāpannabhāvadīpanatoti ce? Na, aññatthepi tabbohārasiddhito 『『nānāvidhabhittikammapaṭimaṇḍitavasano puriso』』tiādīsu viya. Vinayassādibhāvena saṅgītikārakehi anuññātattā vinayapariyāpannatāpi yujjati tassa vacanassa. Etthāha – yathā suttante 『『ekaṃ samaya』』nti ca, abhidhamme ca 『『yasmiṃ samaye』』ti aniyamato vuttaṃ, tathā avatvā idha 『『tena samayenā』』ti paṭhamaṃ taṃniddesova kasmā vuttoti? Vuccate – tassa tassa sikkhāpadapaññattisamayassa, yassa vā sikkhāpadapaññattihetubhūtassa samayassa hetu bhagavā tattha tattha vihāsi, tassa ca samayassa atītassa tesaṃ saṅgītikārakānaṃ vasīnaṃ suviditattā. Kathaṃ? 『『Ye te bhikkhū appicchā te ujjhāyantī』』tiādivacanato, 『『atha kho te bhikkhū bhagavato etamatthaṃ ārocesu』』nti ca 『『atha kho bhagavā etasmiṃ nidāne sannipātāpetvā』』ti ca 『『bhikkhūnaṃ tadanucchavikaṃ tadanu…pe… dasa atthavase paṭicca saṅghasuṭṭhutāyā』』ti ca 『『evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyāthā』』ti ca khandhakesu ca 『『anujānāmi, bhikkhave, tīhi saraṇagamanehi pabbajja』』ntiādivinayakkamassa vacanato yo so sikkhāpadapaññattisamayo, tassa tassa vinayakkamassa so paññattisamayo ca suvidito tesaṃ pañcasatānaṃ dhammadharānaṃ bhikkhūnaṃ, nāyaṃ nayo suttantābhidhammesu sambhavati. Tasmā suviditattā tena samayena hetubhūtena viharatīti viharatipadena ekasambandhattā ca paṭhamaṃ yaṃniddesādino asambhavato ca vinayapiṭake taṃniddesova paṭhamaṃ vutto. Kathaṃ? Ettha 『『yena kho pana samayena vesāliyā avidūre kalandagāmo nāma hotī』』ti vā 『『yena kho pana samayena vesālī…pe… hotī』』ti vā asambhavato yaṃniddesena avatvā taṃniddesasseva sambhavato 『『tena kho pana samayena…pe… kalandagāmo nāma hotī』』ti vuttanti, kevalaṃ suviditattā vā. Aniyamaniddesavacananti ettha kiñcāpi yathāvuttanayena niyamaniddesavacanamevetaṃ taṃniddesattā, tathāpi sampatikālavasena taditaresaṃ bhikkhūnaṃ aviditattā 『『aniyamaniddesavacana』』nti vuttaṃ. Yaṃ pana vuttaṃ 『『ayañhi sabbasmimpi vinaye yuttī』』ti, taṃ tabbahulena vuttanti veditabbaṃ.
以下是巴利文完整直譯成簡體中文: "從'那時'等字句中,這裡還有什麼其他的律呢? 爲了闡明它的意義,我將作律儀的義釋。" 什麼意思呢?不是之前已經說過"這確實不是世尊親自宣說的"等嗎?因此,我將以各種方式闡明烏波離長老所說的"那時"等字句的意義,即闡明作為世尊親自宣說的律儀的意義。 如果這樣,"那時,世尊住在毗柔阇"等開頭的緣起裝飾著律藏,那麼由誰持有呢?這不與"那時"等字句包含在律藏中的說法矛盾嗎?不矛盾。因為在其他地方也有這種用法,如"裝飾有各種壁畫的人"等。由於結集者允許律儀作為首要,所以律藏的包含也是合理的。 有人說:就像在經典中說"一時"、在阿毗達摩中說"在某時"是不確定的,為什麼這裡卻首先說"那時"呢?回答說,是因為那些制定學處的時候,世尊住在哪裡,以及導致制定學處的那個時候,對於那些結集者是很清楚的。怎麼知道的呢?從"那些少欲的比丘們責怪"等話語,以及"然後,那些比丘向世尊陳述此事"、"然後,世尊因此召集"、"爲了比丘眾的安善,出於十種目的"、"這樣,比丘們,你們應如此宣說此學處"等在犍度中的話語,以及"我許可,比丘們,以三皈依出家"等在律中的次第,可知那些制定學處的時候,對於那五百持法的比丘是很清楚的,但在經典和阿毗達摩中卻不是這樣。因此,由於很清楚,所以說"在那時住"。由於"住"字與那個時候有關,所以首先說了那個說明,而不是其他的,因為在律藏中是不可能的。 怎麼說呢?在這裡,"當時,不遠處有一個名為Kalandaka的村落"或"當時,毗舍離..."是不可能的,所以沒有說那個說明,而是說了這個說明,僅僅是因為很清楚。 所謂"這在全部律中都適用"的說法,應該理解為多數情況下這樣說的。
Yadi sabbaṃ tenāti padaṃ aniyamaniddesavacanaṃ bhaveyya, tena hi bhikkhave bhikkhūnaṃ sikkhāpadanti ettha idampi pubbe siddhatthaṃ tenāti padaṃ aniyamaniddesavacanaṃ bhaveyya. 『『Tena samayena buddho bhagavā uruvelāyaṃ viharatī』』tiādīsu vuttaṃ tenāti padañca aniyamaniddesavacanaṃ bhaveyya, na ca hoti, tasmā yesaṃ tena taṃniddesena niddiṭṭhattho avidito, tesaṃ vasenāha 『『aniyamaniddesavacanameta』』nti. Atha vā tato paṭhamaṃ tadatthādassanato pacchāpi taṃsambandhena yaṃniddesadassanato ca 『『aniyamaniddesavacanameta』』nti vuttaṃ. Atha vā pubbaṇhādīsu ayaṃ nāmāti aniyametvā kālaparidīpanassa samayasaddassa upapadabhāvenapi evaṃ vattumarahati 『『yadidaṃ aniyamaniddesavacana』』nti. Atha vā 『『tenā』』ti vutte tena ghaṭena paṭenāti sabbatthappasaṅganivāraṇatthaṃ niyamaṃ karoti 『『samayenā』』ti. Kena pana samayena? Parabhāge atthato siddhena sāriputtassa parivitakkasamayena. Etthāha – vitakkasamayo ce idhādhippeto, 『『parato idha pana hetuattho karaṇattho ca sambhavati. Yo hi so sikkhāpadapaññattisamayo sāriputtādīhipi dubbiññeyyo, tena samayena hetubhūtena karaṇabhūtena cā』』tiādivacanaṃ virujjhatīti? Na, bāhullena vuttattā. Suttantābhidhammesu viya avatvā idha vinayapiṭake karaṇavacanena kasmā niddesoti hi codanā. Tasmā tassā vissajjane bāhullena karaṇavacanappayojanaṃ vattukāmo ācariyo āha 『『yo so sikkhāpadapaññattisamayo』』tiādi. Na sampati vuccamānasseva karaṇavacanassa payojanaṃ vattukāmo, imassa pana hetuatthova sambhavati, na karaṇattho, tasmā āha 『『aparabhāge atthato siddhenā』』tiādi. Samayañcāti āgamanapaccayasamavāyaṃ tadanurūpakālañca upādāyāti attho. Paccayasāmaggiñca āgamanakālañca labhitvā jānissāmāti adhippāyo.
如果所有的「那時」這個詞都是不確定的說明性用語,那麼在這裡比丘們的學處也會是這樣,這裡也曾經被確認過「那時」這個詞是一個不確定的說明性用語。「那時,世尊住在烏魯韋拉」這樣的說法中,提到的「那時」這個詞也是不確定的說明性用語,而並非如此,因此對於那些以「那時」所指的內容不明確的人來說,我這樣說「這是不確定的說明性用語」。 或者說,從最初的意義說明出發,之後也可以基於相關的說明說「這是不確定的說明性用語」。或者說,在早晨等場合,這個名字可以不限制地說明時間的詞彙也可以這樣說「這是不確定的說明性用語」。或者說,「那時」這個詞在這裡通過限制來避免一切的牽連。 那麼,是什麼時候呢?是以外部的意義為基礎而確定的舍利子思維的時間。在這裡 - 如果所指的思維時間是指思維的時間,「在外部這裡確實有因果意義和行為意義的可能性。因為那是學處的制定時間,對於舍利子等來說也是難以理解的,因此在那個時間是因果和行為的時間」這樣的說法是否矛盾呢?不矛盾,因為是以廣義來表達的。就像在經典和阿毗達摩中一樣,這裡在律藏中用行為的詞彙來說明是有原因的。 因此,在這個說明中,想要以廣義的行為詞彙來闡述的老師說「那是學處的制定時間」等等。並不是說只在說到的行為詞彙的情況下才有意義,而是這在外部的意義上是可能的,而非行為的意義,因此說「在後面的意義上是確定的」。 「時間」這個詞是指因緣的聚合和相應的時間。因此,意圖是爲了獲得因緣的合一和到達
Etthāha – yathā 『『ekova kho, bhikkhave, khaṇo samayo cā』』ti ettha khaṇasamayānaṃ eko attho, tathā kālañca samayañca upādāyāti kālasamayānaṃ eko attho siyā, apica āgamanapaccayasamavāyo cettha samayo kālassāpi āgamanapaccayattā samayaggahaṇeneva so gahitoti visuṃ kālo kimatthaṃ gahitoti ca? Vuccate – appeva nāma svepīti kālassa paṭhamaṃ niyamitattā na samayo kālattho . Tasmiṃ sveti niyamitakāle itaresaṃ āgamanapaccayānaṃ samavāyaṃ paṭicca upasaṅkameyyāma yathāniyamitakālepi pubbaṇhādippabhedaṃ yathāvuttasamavāyānurūpaṃ kālañca upādāyāti sveti paricchinnadivase pubbaṇhādikālaniyatabhāvaṃ dasseti, tasmā kālasamayānaṃ na ekatthattā kālassa visuṃ gahaṇampi sātthakanti veditabbaṃ. Yasmā khaṇe khaṇe tvaṃ bhikkhu jāyasi ca jīyasi ca mīyasi ceti bhikkhuniyā santike abhikkhaṇaṃ gacchatīti (pāci. 198) ca khaṇe khaṇe bhāsati satthusāsananti ca khaṇasaddo anekattho, tathā samayasaddo ca, tasmā ekamekena niyamento 『『ekova kho, bhikkhave, khaṇo ca samayo cā』』ti āha. Khaṇasamayānaṃ attho ekattho yujjati khaṇo okāsalābho, aṭṭhakkhaṇavajjito navamo khaṇoti attho. Attano attano ucchedādayo diṭṭhigatasaṅkhāte samaye ettha pavadantīti samayappavādako. Sveva tindukācīrasaṅkhātāya timbarurukkhapantiyā parikkhittattā tindukācīraṃ. Ekasālaketi eko sālarukkho. 『『Kuṭikā』』tipi vadanti. Atthābhisamayāti attano hitapaṭilābhā. Dhīroti ca paṇḍito vuccati, nāñño. Sammā mānābhisamayāti suṭṭhu mānassa pahānena, samucchedavasena suṭṭhu mānappahānenāti attho. Dukkhassa pīḷanaṭṭhotiādīsu 『『catunnaṃ saccānaṃ catūhi ākārehi paṭivedho』』tiādīsu khandhapañcakasaṅkhātassa dukkhassa dukkhākāratāyaṭṭho. Saṅkhataṭṭho kāraṇuppattiattho, dukkhāya vedanāya santāpaṭṭho. Sukhāya vedanāya vipariṇāmaṭṭho. Pīḷanaṭṭhādikova abhisamayaṭṭhoti attho daṭṭhabbo. Gabbhokkantisamayotiādīsupi pathavīkampanaālokapātubhāvādīhi devamanussesu pākaṭo. Dukkarakārikasamayopi kāḷo samaṇo gotamo na kāḷotiādinā pākaṭo. Sattasattāhāni ca aññāni ca diṭṭhadhammasukhavihārasamayo.
Accantameva taṃ samayanti ārambhato paṭṭhāya yāva pattasanniṭṭhānā, tāva accantasampayogena tasmiṃ samaye. Karuṇāvihārena vihāsīti karuṇākiccavihārena tasmiṃ samaye vihāsīti attho. Taṃ samayañhi karuṇākiccasamayaṃ. Ñāṇakiccaṃ karuṇākiccanti dve bhagavato kiccāni, abhisambodhi ñāṇakiccaṃ, mahākaruṇāsamāpattiṃ samāpajjitvā veneyyasattāvalokanaṃ katvā tadanurūpakaraṇaṃ karuṇākiccaṃ. 『『Sannipatitānaṃ vo, bhikkhave, dvayaṃ karaṇīya』』nti (ma. ni.
以下是巴利文完整直譯成簡體中文: 在這裡有人說:就像"比丘們,只有一個時刻和時間"這裡,時刻和時間有一個意義,同樣地,依照時間和時間也可能有一個意義。但是,這裡的"時間"是指因緣的聚合,因為時間是由於因緣的到來而有,所以僅僅說"時間"就包括了它。那麼,為什麼還要單獨說"時間"呢?回答說,也許在那個特定的時間,我們應當依照已經確定的時間,如早晨等時段的聚合,而前往。所以說"特定的時間"是爲了顯示早晨等時段的確定性。因此,時間和時間的意義不是一個,單獨說"時間"也是有意義的。 因為"比丘,你在每一個時刻都在生、老、死"這樣在比丘面前頻繁地說,以及"在每一個時刻都說教誡"這樣,時刻一詞有多義。同樣地,時間一詞也是如此,因此,每一個都限定"只有一個時刻和時間"。 時刻和時間的意義是一致的,時刻是獲得機會,除了八個時刻之外的第九個時刻。時間是指在自己的斷滅等觀點中所說的時間。它被這種檉柳衣所包圍,所以叫做檉柳衣。"一樹屋"是指一棵沙羅樹。也有人說是"小屋"。"悟入"是指獲得自己的利益。"智者"指有智慧的人,不是別人。"正確地悟入我慢"是指通過徹底斷除我慢的方式,正確地斷除我慢。 在"苦的壓迫義"等,以及"四聖諦的四種方式證悟"等,苦蘊所攝的苦的苦性。"有為性"是指因緣生起的義,苦受的痛苦義。樂受的變易義。應該理解為壓迫義等就是悟入的義。 在"入胎時刻"等,對於天人顯現為大地震動、光明現起等。"艱難行時刻"也是通過"黑色沙門瞿曇並非黑色"等而顯現。七日七夜等以及其他的現法樂住時刻。 "完全地在那個時間"是從開始直到達到結論,一直是與那個時間密切相關。"以慈悲住"是指以慈悲的職責而住在那個時間。因為那是慈悲的職責時間。 世尊有兩種職責:智慧的職責和大慈悲的入定后觀察可度眾生並隨之行動的慈悲的職責。"比丘們,對於聚集的你們,有兩種應作的事"。
1.273; udā. 12, 28) hi vuttaṃ, taṃ bhagavāpi karotiyeva. Atha vā āgantukehi bhikkhūhi ādisamāyogañca. Tattha karuṇākiccaṃ vihāraṃ dassento 『『karuṇāvihārena vihāsī』』ti āha. Adhikaraṇañhi kālatthoti ettha hi-kāro kāraṇattho. Tattha hi abhidhamme kālasamūhakhaṇasamavāyahetusaṅkhātavasena pañcavidho samayaṭṭho daṭṭhabbo. Kālasamūhaṭṭho samayo kathaṃ adhikaraṇaṃ hoti? Adhikaraṇamuppattiṭṭhānaṃ pubbaṇhe jātoti yathā, evaṃ kālaṭṭho samayasaddo daṭṭhabbo. Kathaṃ rāsaṭṭho? Yavarāsimhi jātoti yathā. Tasmā yasmiṃ kāle puñje vā cittaṃ samuppannaṃ, tasmiṃ kāle puñje vā phassādayo uppajjantīti vuttaṃ hoti. Adhikaraṇañhīti ettha abhidhamme niddiṭṭhaṃ adhikaraṇaṃ kālaṭṭho samūhaṭṭho ca hoti, 『『yasmiṃ samaye』』ti vuttaṃ adhikaraṇaṃ sandhāya vuttanti daṭṭhabbaṃ. Idāni bhāvenabhāvalakkhaṇañca dassento 『『tattha vuttāna』』miccādimāha. Tattha abhidhamme vuttānaṃ bhāvo nāma kinti? Uppatti vijjamānatā, sā tesaṃ tattha vuttānaṃ phassādidhammānaṃ, sā pana samayassa bhāvena bhāvo lakkhīyati ñāyati, tasmā tattha bhummavacananiddeso katoti vuttaṃ hoti.
Tattha khaṇo nāma aṭṭhakkhaṇavinimutto navamo khaṇo, tasmiṃ sati uppajjati. Samavāyo nāma cakkhundriyādikāraṇasāmaggī, tasmiṃ sati uppajjati. Hetu nāma rūpādiārammaṇaṃ. Tasmā tasmiṃ khaṇakāraṇasamavāyahetumhi sati tesaṃ phassādīnaṃ bhāvo vijjamānatā hotīti vuttaṃ hoti. Idha pana hetuattho karaṇattho ca sambhavatīti ettha atthadvayamekassa sambhavatīti idha vinaye vuttassa samayasaddassa kattukaraṇatthe tatiyā hetumhi ca ityuttattā. So dubbiññeyyoti 『『tathāgatova tattha kālaṃ jānissatī』』ti vuttattāti vuttaṃ hoti. Tena samayenāti tassa samayassa kāraṇā 『『annena vasati vijjāya vasatī』』ti yathā, annaṃ vā vijjaṃ vā labhāmīti tadatthaṃ vasatītyattho. Evaṃ 『『tena samayena viharatī』』ti vutte hetvatthe tatiyā daṭṭhabbā, tasmā sikkhāpadapaññattiyā samayañca vītikkamañca olokayamāno tattha tattha vihāsīti vuttaṃ hoti. Tatiyapārājikādīsu 『『icchāmahaṃ, bhikkhave, addhamāsaṃ , paṭisallīyitu』』nti (pārā. 162) evamādīsu daṭṭhabbā, tasmā dutiyā kāladdhāne accantasaṃyogeti dutiyātra sambhavati 『『māsamadhīte divasamadhīte』』ti yathā. Idha pana hetuattho karaṇattho ca sambhavatīti ettha yassa karaṇavacanassa hetuattho sambhavati, tena samayena hetubhūtena taṃ taṃ vatthuvītikkamasaṅkhātaṃ vītikkamasamayasaṅkhātaṃ vā sikkhāpadapaññattihetuñca apekkhamāno bhagavā tattha tattha vihāsi. Yassa karaṇattho sambhavati, tena karaṇabhūtena samayena sampattena sikkhāpadāni paññāpayanto bhagavā tattha tattha vihāsīti adhippāyo.
在這裡說:「確實,世尊也這樣做。」或者說,是由來者的比丘們所做的。這時,世尊爲了展現慈悲的職責而說:「以慈悲的職責而住。」在這裡,「因緣」這個詞的「hi」是指原因。在這裡,依照阿毗達摩,時間的集合、時刻的聚合因緣被稱為五種時間的狀態。 時間的集合狀態是什麼?因緣的出現是指在早晨出生的。因此,時間的狀態這個詞應被理解為時間的狀態。如何理解「因緣的狀態」?是指在某個集合中出生。因此,所說的在某個時刻生起的善心、在某個時刻生起的觸等。 在這裡,阿毗達摩中所提到的因緣是時間的集合狀態,所說的「在某個時刻」是指因緣的狀態。現在,爲了展示存在與不存在的特徵,世尊說:「在這裡所說的。」 那麼,在阿毗達摩中所說的存在是什麼?是存在的顯現,正是這些存在的觸等法在此處被說出,正因為時間的存在,故而被稱為存在。因此,在這裡提到的地面上的說明是成立的。 在這裡,時刻是指第九個時刻,完全解脫的時刻。因緣是指眼根等因緣的聚合。在這個時刻,因緣的存在是顯現的。這裡的因緣是指原因和行為的意義,因此在這裡提到的因緣是指在律中所說的時間的意義。 因此,世尊在「如來確實知道那個時間」這樣的說法中提到。因而在那個時刻的原因是「通過其他的方式居住,獲得知識」,即是指在那個時刻的意義。因此,當說「以那個時刻而住」時,第三個意義應被理解。因此,在觀察學處的同時,世尊在各處都住著。 在第三個破戒等中,「我希望,比丘們,能夠在半個月內獨處」這樣的說法應被理解,因此在第二個時間的規定中,確實會有「在月中或日中」的說法。在這裡,原因的意義和行為的意義是顯現的,因而在那個時刻的原因上,世尊在各處都住著,觀察學處的情況。 因此,所提到的行為的意義是成立的,世尊在各處都住著,賦予比丘們學處的智慧,正是這個意思。
Gaṇṭhipade pana 『『sudinnādīnaṃ vītikkamova kāraṇaṃ nāma, tassa niyamabhūto kālo pana karaṇameva taṃ kālaṃ anatikkamitvāva sikkhāpadassa paññapetabbattā』』ti vuttaṃ, taṃ niddosaṃ. Yaṃ pana vuttaṃ 『『idaṃ karaṇaṃ pubbabhāgattā paṭhamaṃ vattabbampi pacchā vutta』』nti, taṃ duvuttaṃ. Hetuatthato hi yathā pacchā karaṇattho yojiyamāno anukkameneva yogaṃ gacchati, tathā ca yojito. Yaṃ pana aṭṭhakathācariyo pacchā vuttaṃ idaṃ karaṇatthaṃ paṭhamaṃ yojetvā paṭhamaṃ vuttaṃ hetuatthaṃ pacchā yojesi, taṃ yojanāsukhattāti veditabbanti ācariyena likhitaṃ. Ito paṭṭhāya yattha yattha 『『ācariyena likhita』』nti vā 『『ācariyassa takko』』ti vā vuccati, tattha tattha ācariyo nāma ānandācariyo kalasapuravāsīti gahetabbo. Etthāha – yathā suttante 『『ekaṃ samayaṃ bhagavā』』ti vuccati, tathā 『『tena samayena bhagavā verañjāya』』nti vattabbaṃ, atha savevacanaṃ vattukāmo thero, tathāgato sugatotiādīnipi vattabbāni, atha imasseva padadvayassa gahaṇe kiñci payojanaṃ atthi, taṃ vattabbanti? Vuccate – kesañci buddhassa bhagavato paramagambhīraṃ ajjhāsayakkamaṃ ajānataṃ 『『apaññatte sikkhāpade anādīnavadasso…pe… abhiviññāpesī』』tiādikaṃ (pārā. 36) 『『atha kho bhagavā āyasmantaṃ sudinnaṃ paṭipucchī』』tiādikañca (pārā. 39) 『『sādiyi tvaṃ bhikkhūti. Nāhaṃ bhagavā sādiyi』』ntiādikañca (pārā. 72) tathā purāṇavohārikaṃ bhikkhuṃ pucchitvā tena vuttaparicchedena dutiyapārājikapaññāpanañca devadattassa pabbajjānujānanañcāti evamādikaṃ vinayapariyattiṃ disvā buddhasubuddhataṃ paṭicca saṅkā sambhaveyya, 『『tathā kiṃ pana tuyhaṃ chavassa kheḷāsakassā』』ti (cūḷava. 336) evamādikaṃ pharusavacanapaṭisaṃyuttaṃ vinayapariyattiṃ nissāya khīṇāsavattaṃ paṭicca saṅkā sambhaveyya, tadubhayasaṅkāvinodanatthaṃ āyasmatā upālittherena idameva padadvayaggahaṇaṃ sabbattha katanti veditabbaṃ. Tenetaṃ dīpeti – kāmaṃ sabbañeyyabuddhattā buddhoyeva, bhaggasabbadosattā bhagavāva, so satthāti. Paratopi vuttaṃ 『『jānantāpi tathāgatā pucchanti…pe… anatthasaṃhite setughāto tathāgatāna』』nti (pārā. 16). Suttante ca vuttaṃ 『『saṇhenapi kesi vinemi pharusenapī』』tiādi (a. ni. 4.111).
Asādhāraṇahetumhīti ettha kusalamūlāni na akusalānaṃ kadāci mūlāni honti, tathā akusalamūlāni kusalānaṃ, abyākatamūlāni na kadāci kusalānanti ayameva nayo labbhati, yasmā kusalā hetū taṃsamuṭṭhānānaṃ rūpānaṃ hetupaccayena paccayo (paṭṭhā. 1.
在這裡說:「對於那些善根的修行者來說,過失的原因是名為時間的限制,因而在不超越這個時間的情況下,學處的規定應被認定。」這是沒有錯誤的。至於所說的「這個行為是由於前面的部分而應首先進行,隨後再說」,這是難以理解的。因為從原因的意義來看,後面所指的行為是逐步連線的,正因如此才被連線。 至於註釋師所說的「後面提到的這個行為是爲了第一個行為而先行連線」,這應當理解為連線的方便。因此,從此以後,凡是提到「由老師所寫」或「老師的推論」,都應當理解為老師是阿難居士,居住在卡拉蘇普拉(現代地名)。 在這裡說:就像在經文中說到「在某個時刻,世尊」,同樣地,「在那個時刻,世尊在維拉賈(現代地名)」也應當被說出。於是,想要說出整個語句的長老,諸如「如來、善逝」等也應當被說出。那麼,抓住這兩個詞有什麼用處呢?回答說:對於某些佛陀的至深的內心,無法理解的「在未被認識的學處中沒有缺失...」等(《律藏》36),「於是世尊問起了善根的阿難」等等(《律藏》39),「你是比丘,我並不贊同」等等(《律藏》72),同樣地,在詢問古老的比丘時,通過他所說的界限,第二個破戒的規定和對於德達的出家之事的認可等,看到這樣的律的限制,依靠佛陀的智慧,可能會有疑慮,「那麼,你的身體是怎樣的呢?」(《小部經》336)等,依靠這些嚴厲的言辭相關的律的限制,可能會有疑慮。爲了消除這兩種疑慮,尊者烏帕利長老在這裡抓住這兩個詞應被理解為無處不在。 因此,這裡闡明:因為所有的佛陀都是全知的,所以佛陀本身是無過失的,正因如此,世尊是老師。同樣地,所說的「即使是知道的如來也會詢問...」等(《律藏》16)。在經文中也說:「即使是輕微的,凱西也會被嚴厲地驅除...」等(《阿含經》4.111)。 至於「非常規的原因」,在這裡善根的根本並不可能是惡根,正如惡根的根本也不可能是善根,未被定義的根本也絕不可能是善根。因為善根的原因是由於它們所生起的色法的因緣條件。
1.401 ādayo), tasmā kusalāni kusalānaṃyevātiādinayo na labbhati. Puci vuccate kuṭṭhā, te mandayati nāsayatīti pucimando. Sattānaṃ hitasukhanipphādanādhimuttatanti ettha sāmaññato vuttasatte dvidhā bhinditvā dassetuṃ 『『manussānaṃ upakārabahulata』』ntiādi vuttaṃ. Bahujanahitāyāti bahuno janassa hitatthāya. Paññāsampattiyā diṭṭhadhammikasamparāyikahitūpadesako hi bhagavā. Sukhāyāti sukhatthāya. Cāgasampattiyā upakārakasukhasampadāyako hi esa. Mettākaruṇāsampattiyā lokānukampāya mātāpitaro viya. Lokassa rakkhitagopitā hi esa. Devamanussānanti ettha bhabbapuggale veneyyasatteyeva gahetvā tesaṃ nibbānamaggaphalādhigamāya attano uppattiṃ dasseti. 『『Atthāyā』』ti hi vutte paramatthatthāya nibbānāya, 『『hitāyā』』ti vutte taṃsampāpakamaggatthāyāti vuttaṃ hoti, maggato uttari hitaṃ nāma natthīti. Sukhāyāti phalasamāpattisukhatthāya tato uttari sukhābhāvato. Diṭṭhisīlasaṅghātenāti ettha samādhiṃ paññañca aggahetvā diṭṭhisīlamattaggahaṇaṃ sabbasekkhāsekkhasāmaññattā. Kosambakasuttepi (ma. ni. 1.492) 『『sīlasāmaññagato viharati, diṭṭhisāmaññagato viharatī』』ti vuttaṃ. Diṭṭhiggahaṇena paññāpi gahitāti ce? Na, sotāpannādīnampi paññāya paripūrakāribhāvappasaṅgato, tasmā ekalakkhaṇānampi tāsaṃ paññādiṭṭhīnaṃ avatthantarabhedo atthi dhitisamādhindriyasammāsamādhīnaṃ viya . Aññāsīti ettha sotadvārānusārena ñātā, atthā sutāti hi vuccanti 『『sutametaṃ, bho gotama, pāpakā samācārā dissanti ceva suyyanti cā』』tiādīsu viya. 『『Bhikkhu kho, upāli , saṅghaṃ bhindatī』』tiādīsu (cūḷava. 354) viya avadhāraṇatthe vā. Verañjāyaṃ bhavo vijjamāno. Itthambhūtassa evaṃ bhūtassa. Kathaṃ bhūtassa? Sakyaputtassa sakyakulā pabbajitassa, evaṃ hutvā ṭhitassa kittisaddo abbhuggatoti abhisaddena yoge upayogavacanāni hontīti attho.
Kāmupādānapaccayā eva mettaṃ bhāveti, brahmaloke nibbattatīti iminā kāmupādānahetu kammaṃ katvā kāmabhave eva nibbattatītivādīnaṃ vādo paṭikkhittoti vadanti, 『『brahmaloke paṇītā kāmā』』ti sutvā, kappetvā vā pacchā 『『tattha sampattiṃ anubhavissāmī』』ti kāmupādānapaccayā tadupagaṃ karotīti brahmalokepi kāmanīyaṭṭhena kāmā, 『『tadārammaṇattā taṇhā kāmupādānanti vuttā』』ti ca vadanti, vīmaṃsitabbaṃ. Kammañca cakkhussa janakakāraṇaṃ, kammassa mūlakāraṇaṃ taṇhā, tasmā na mūlakāraṇaṃ hoti janakaṃ. Rūpataṇhādayo dukkhasaccaṃ khandhapariyāpannattā, 『『yampicchaṃ na labhati, tampi dukkha』』nti (dī. ni. 2.387; ma. ni. 1.131; vibha. 190) vacanato ca. Tassa mūlakāraṇabhāvena samuṭṭhāpikāti tassa kāraṇabhūtassa imassa khandhapañcakassa samuṭṭhāpikāti yojetabbaṃ. 『『Āsavasamudayā avijjāsamudayo』』ti (ma. ni. 1.103) vacanato tassa eva kāraṇantipi vattuṃ vaṭṭati. Apica 『『rūpādi viya taṇhāpi taṇhāya uppattippahānaṭṭhāna』』nti vacanato rūpādi viya taṇhāpi dukkhasaccaṃ kataṃ. Vuttañhetaṃ 『『rūpataṇhā loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā uppajjamānā uppajjatī』』ti (dī. ni. 2.400; vibha. 203) ca 『『etthesā taṇhā pahīyamānā pahīyatī』』ti (dī. ni. 2.401; ma. ni.
善根決不可能是惡根的根本,同樣地,惡根也決不可能是善根的根本,未被定義的也決不可能是善根的根本。因為善根是由於它們所生起的色法的因緣條件。因此,不能說善根是善根自身的根本。 "Puci"是指瘤,它使人昏迷並消滅。"爲了眾生的利益和樂"這裡,總的來說所說的眾生,分為兩類來說明:"爲了人類的大量利益"。 爲了眾多人的利益。通過智慧的圓滿,對於現世和來世的利益進行教導的世尊。爲了樂。通過佈施的圓滿,成就有益的樂的世尊。通過慈悲的圓滿,如同父母一樣憐憫世間。他是世間的守護者和保護者。 "爲了天人"這裡,只取可度化的眾生,爲了他們證得涅槃道果而說自己的出生。因為說"爲了利益"就是爲了究竟的涅槃,說"爲了利樂"就是爲了通往那條道,因為除了道之外沒有更高的利樂。 "爲了樂"是爲了證得果位的樂,因為除此之外沒有更高的樂。 "以見與戒的集合"這裡,不包括定與慧,只取見與戒,因為包括一切學與無學。在《科桑巴經》中也說"住于戒的共同性,住于見的共同性"。 如果說"以見的取捨包括了慧"?不是,即使是須陀洹等人,慧也是圓滿的,因此,即使是這些見與慧,也有內部的差別,就像堅固、定根、正定一樣。 "知"這裡,是依照聞法的次第而知,因為所謂"聞"就是"這被聞,大師,有惡行可見可聞"等。或者是指確定,如"比丘,確實分裂僧團"等。 在維拉賈(現代地名)存在的。這樣的那樣的。怎樣的?是從釋迦族出家的釋迦子,這樣存在的名聲被提升。 這裡說,依賴於欲的取著而修習慈心,就會生起于梵天界,這是否否定了依賴欲的取著而做業,就會生起于欲界的觀點呢?聽說"梵天界的欲是殊勝的",後來想"我將在那裡享受殊勝的"而依賴欲的取著而前往,因此梵天界的欲也是欲的性質,所謂"由於以此為對像而生起的貪慾就是欲的取著"。應當審查。 業是眼根的生起因,業的根本因是貪慾,因此不是生起因。色慾等屬於苦諦,因為"連自己所慾望而不得到的,也是苦"。應當連線為"它作為其根本因而生起"。因為"由煩惱的生起而有無明的生起"的說法,也可以說它就是根本因。 另外,就像色等一樣,貪慾也是苦諦,因為"貪慾在世間生起時,生起于可愛的、可意的"和"貪慾在此處被斷除時,被斷除"。
1.134) ca. Visuddhimagge 『『sabbākārena pana upādānakkhandhapañcakaṃ dukkhañceva ariyasaccañca aññatra taṇhāyā』』ti vacanato idha rūpataṇhādayo dukkhasaccanti vacanaṃ virujjhatīti ce? Na, aññamaññāsaṅkarabhāvena dassetuṃ tattha tattha vuttattā. Yadi taṇhā upādānakkhandhapariyāpannā na bhaveyya, saccavibhaṅge 『『tattha katame saṃkhittena pañcupādānakkhandhā dukkhā. Seyyathidaṃ, rūpupādānakkhandho ..pe… viññāṇupādānakkhandho』』ti (vibha. 202) ettha 『『ṭhapetvā taṇhaṃ saṅkhārupādānakkhandho』』ti vattabbaṃ bhaveyya, na ca vuttaṃ, tasmā dukkhasaccapariyāpannā taṇhāti ce? Na, hetuphalasaṅkaradosappasaṅgato. Na saṅkaradosoti ce? Saccavibhaṅgapāḷiyañhi pañcahi koṭṭhāsehi samudayasaccaṃ niddiṭṭhaṃ.
Kathaṃ? Taṇhāti eko vāro, taṇhā ca avasesā ca kilesāti dutiyo, taṇhā ca avasesā ca kilesā avasesā ca akusalā dhammāti tatiyo, taṇhā ca avasesā ca kilesā avasesā ca akusalā dhammā tīṇi ca kusalamūlāni sāsavānīti catuttho, taṇhā ca avasesā ca kilesā avasesā ca akusalā dhammā tīṇi ca kusalamūlāni sāsavāni avasesā ca sāsavā kusalā dhammāti pañcamo vāroti. Āma niddiṭṭhaṃ, tathāpi abhidhammabhājaniyeyeva, na aññasmiṃ, so ca nayo ariyasaccaniddese na labbhati. Tathā hi tattha 『『cattāri saccāni』』ccevāha, suttantabhājaniyapañhapucchakesu viya 『『cattāri ariyasaccānī』』ti na vuttaṃ, tasmā suttantabhājaniyova pamāṇaṃ tattha ca taṇhāya vuttattā. Yathāha 『『tattha katamaṃ dukkhasamudayaṃ ariyasaccaṃ, yāyaṃ taṇhā ponobhavikā…pe… seyyathidaṃ, kāmataṇhā』』tiādi (vibha. 203). 『『Yadaniccaṃ taṃ dukkha』』nti (saṃ. ni.
在《清凈道論》中說"以一切方式,五取蘊和聖諦都是苦,除了貪慾"。因此,這裡說色慾等屬於苦諦,是否與此矛盾?不是,因為是爲了顯示它們之間的相互關係而在各處這樣說的。 如果貪慾不包括在取蘊之中,在《法蘊論》中應該說"除了貪慾之外的四取蘊是苦",而不是這樣說,因此貪慾屬於苦諦。不是,因為會導致因果混淆的過失。 不會有混淆的過失嗎?因為在《法蘊論》的文中,以五種方式闡述了集諦。 怎麼說呢?一段是貪慾,第二段是貪慾和其餘煩惱,第三段是貪慾、其餘煩惱和其餘不善法,第四段是貪慾、其餘煩惱、其餘不善法和三善根有漏法,第五段是貪慾、其餘煩惱、其餘不善法、三善根有漏法和其餘有漏善法。是的,這樣闡述了。但是,只是在阿毗達摩藏中,而不是在其他地方,這種方式在聖諦的闡述中是不可取的。 因為在那裡只說"四聖諦",而不像在經典藏的問答中說"四聖諦"。因此,經典藏應該是權威,因為在那裡提到了貪慾。 就如所說"什麼是集諦聖諦?即這種貪慾,導致再生..."等。"無常的即是苦"等。
3.15) iminā pariyāyena vuttattā tattha vuttampi pamāṇameva. 『『Paṭhamaṃ jhānaṃ upasampajja viharati pathavīkasiṇa』』nti (dha. sa. 186 ādayo) vacanato 『『kasiṇānī』』ti jhānāni vuttāni. Keci 『『uggahanimittapaṭibhāganimitte sandhāya vutta』』nti vadanti, taṃ na sundaraṃ. 『『Dvattiṃsākārāpi paṇṇattiṃ vissajjetvā paṭikūlāti sati paṭṭhapetabbā』』ti vacanato satigocarā rūpādayo ca veditabbā.
Saddhāhirottappabāhusaccavīriyārambhopaṭṭhitasatisampajaññatāti ime satta saddhammā nāma. Sabhāvatoti dukkhato. Na cavatīti deve sandhāya. Ñāteyyanti ñātabbaṃ. Daṭṭheyyanti daṭṭhabbaṃ. Atha vā pana 『『nāhaṃ gamanena lokassa antaṃ ñāteyya』』nti vadāmīti attho. Lokanti khandhalokaṃ. Gamanena na pattabboti sarīragamanena, agatigamanena vā na pattabbo, ariyagamanena lokantaṃ patvāva dukkhā atthi pamocananti vuttaṃ hoti. Samitāvīti samitakileso. Āhāraṭṭhitikāti paccayaṭṭhitikā. Ye keci paccayaṭṭhitikā, sabbe te lujjanapalujjanaṭṭhena eko lokoti adhippāyo. Saṅkhārā hi sakasakapaccayāyattatāya sattā visattā sattā nāma. Pariharanti paricaranti. Disāti upayogabahuvacanaṃ. Bhanti paṭibhanti. Ke te? Teyeva virocamānā pabhassarā candimasūriyā. Aṭṭha lokadhammā saṅkhārāva. 『『Sinerussa samantato』』ti vacanato yugandharādayo sineruṃ parikkhipitvā parimaṇḍalākārena ṭhitāti vadanti. Parikkhipitvā accuggato lokadhātu ayaṃ. 『『Ma-kāro padasandhikaro』』ti vadanti. Aññathāpi lakkhaṇādibhedato saṅkhāralokaṃ, āsayānusayabhedato sattalokaṃ, cakkavāḷādiparimāṇato okāsalokañca sabbathāpi viditattā lokavidū.
Vimuttiñāṇadassanaṃ kāmāvacaraṃ parittaṃ lokiyaṃ, tena sabbaṃ lokaṃ kathaṃ abhivati? Asadisānubhāvattā sabbaññutaññāṇaṃ viya. Tañhi attano visaye bhagavato sabbaññutaññāṇagatikaṃ , lahutarappavatti ca bhavaṅgacittadvayānantaraṃ uppattito. Na kassaci evaṃlahutaraṃ cittaṃ uppajjati, api āyasmato sāriputtassa, tassa kiresa cittavāro pañcadasabhavaṅgānantaranti. Aggisikhadhūmasikhā ca nāgā kira sīhaḷadīpe. Atthassa dīpakaṃ padaṃ atthapadaṃ. Ekatthadīpakaṃ padaṃ, sabbametaṃ vākyanti attho. Aṭṭha disā nāma aṭṭha vimokkhā, samāpattiyo vā. Satthavāho satthāti nipātito yathā pisitāso pisāco. Udake maṇḍūko ahaṃ āsiṃ, na thale maṇḍūko, vārimattameva gocaro, tassa me tava dhammaṃ suṇantassa sīsaṃ daṇḍena sannirumbhitvāti pāṭhaseso. Anādaratthe vā sāmivacanaṃ. 『『Ettakenapi evarūpā iddhi bhavissatī』』ti sitaṃ katvā. Vimokkhoti cettha maggo, tadanantarikaṃ ñāṇaṃ nāma phalañāṇaṃ, tasmiṃ khaṇe buddho nāma. Sabbassa buddhattāti kattari. Bodhetāti hetukattari. Seṭṭhatthadīpakaṃ vacanaṃ seṭṭhaṃ nāma, tathā uttamaṃ. Sacchikāpaññattīti sabbadhammānaṃ sacchikaraṇavasena sayambhutā paññatti, attanā eva vā ñātā sacchikatātipi sacchikāpaññatti. Bhagī bhagavā cīvarapiṇḍapātādīnaṃ. Bhajī araññavanapatthāni pantāni senāsanāni. Bhāgī atthadhammavimuttirasassa. Rāgādikilesagaṇabhaggamakāsi. Bhāvitattano bhāvitakāyo. Bhavassa antaṃ nibbānaṃ maggādhigamena taṃ gatoti bhavantago.
因此,由於在這裡的說法,所說的只是標準。"首先進入第一禪定,住于土元素的禪定"等語句中提到的"元素"是指禪定。有人說這是指"以觀察為對象的禪定",這並不美好。"三十種形式的描述應當被放棄"的說法中,應當理解為與正念相關的色法等。 信、慚愧、廣博的智慧、精進、起始、正念、正知,這七種稱為正法。因其本質而苦。並非指神靈。應當被知曉。應當被見到。或者是說"我並不通過行走而知曉世間的盡頭"的意思。世間是指色法的世界。通過身體的行走無法到達,或通過無行的行走也無法到達,只有通過正行的行走才能到達,因而說"痛苦確實存在,解脫在於此"。 "已被馴服"是指已被馴服的煩惱。"因緣的安住"是指因緣的安住。所有因緣的安住,都是一個世界的意思。因緣法確實是因其自身的因緣而存在的眾生。它們是生存的眾生。所見的,是使用複數的形式。光明的存在。它們是誰呢?就是那明亮的月亮和太陽。 八個世間法如同因緣。"在西奈山周圍"的說法是指圍繞西奈山(現代地名)而站立的如山的眾生。圍繞而高聳的世間法就是這個。有人說"這個字是連線的字"。否則,從特徵等的分類來看是因緣法,從根源、習氣的分類來看是眾生法,從輪迴等的範圍來看是空間法,所有這些都已被知曉。 解脫的智慧的見解是世間的微小的世俗的,因此所有的世間如何能夠存在?因其相似的體驗而如同全知的智慧。因為在他所知的範圍內,世尊的全知的智慧,輕易的顯現於生起的心識之後。沒有任何心識會如此輕易地生起,甚至是尊者舍利弗的心識,何況是在他之後的心識。 火焰的火焰的光輝在獅子島上。光明的意思是指意義的光明。一個地方的光明,所有這些都是句子的意思。八個方向是指八種解脫或禪定。正法的載體即是老師。 在水中我是一隻青蛙,而不在地面上是一隻青蛙,只有水的深度是我的領域,因此在你聽聞我的法時,頭被杖打擊的意思是指文字的剩餘部分。無視的地方或是對等的說法。"以此為條件,這樣的神通將會出現"的意思是指已被證明的。 解脫是指道路,隨之而來的智慧是果的智慧,在那一瞬間稱為佛。所有的佛性是因果關係。覺醒是因果關係。最好的地方的光明是最好的,亦是最佳的。 真理的定義是所有法的真實顯現,因而自知的顯現也稱為真實的定義。世尊的袈裟、乞食等。分配給森林、草原、道路、營地等。分配給解脫法的意義。切斷了貪慾等煩惱的束縛。已修習的身心。通過獲得道路的修行,涅槃是生死的盡頭。
『『Lobhaṃ , bhikkhave, ekaṃ dhammaṃ pajahathā』』tiādinā (itivu. 1) nayena ekakādivasenāgate gahetvā vadati. Saṃkilesataṇhādiṭṭhiduccaritasaṃkilesavasena aniccadukkhamanattāsubhesu niccantiādivipariyesā. Cīvarahetu vā, bhikkhave, bhikkhuno taṇhā uppajjamānā uppajjati, piṇḍapāta senāsanaitibhavābhavahetu vā (a. ni. 4.9). Cetokhilā satthari kaṅkhati, dhamme, saṅghe, sikkhāya, sabrahmacārīsu kupitoti (dī. ni. 3.319; vibha. 941) āgatā pañca. Kāme avītarāgo hoti…pe… kāye, rūpe, yāvadatthaṃ udarāvadehakaṃ bhuñjitvā, aññataraṃ devanikāyaṃ paṇidhāya brahmacariyaṃ caratīti (dī. ni. 3.320; vibha. 941) āgatā pañca vinibandhā. Vivādamūlāni kodho upanāho makkho paḷāso issā macchariyaṃ māyā sāṭheyyaṃ thambho sārambho sandiṭṭhiparāmāsitā ādhānaggāhī duppaṭinissaggitā (a. ni. 6.36; dī. ni. 3.325). Vibhaṅge pana 『『kodho makkho issā sāṭheyyaṃ pāpicchatā sandiṭṭhiparāmāsitā』』ti (vibha. 944) āgataṃ. Taṇhaṃ paṭicca pariyesanā, pariyesanaṃ paṭicca lābho, lābhaṃ paṭicca vinicchayo, evaṃ chandarāgo, ajjhosānaṃ, pariggaho, macchariyaṃ, ārakkho, ārakkhādhikaraṇaṃ, daṇḍādānasatthādāna…pe… akusalā dhammā sambhavantīti (dī. ni. 2.104; 3.359; a. ni. 9.23; vibha. 963) vuttānaṃ. Rūpasaddagandharasaphoṭṭhabbadhammataṇhāti cha, tā kāmabhavavibhavataṇhāvaseneva aṭṭhārasa, tā eva ajjhattikassupādāya aṭṭhārasa, bāhirassupādāya aṭṭhārasāti chattiṃsa, tā atīte chattiṃsa, anāgate chattiṃsa, paccuppanne chattiṃsāti evaṃ aṭṭhasatataṇhāvicaritānīti. Māretīti māro, pamādo 『『pamādo maccuno pada』』nti (dha. pa. 21) vacanato. Sammāājīvavināsanato vā kilesā vuccanti 『『māro』』ti, vadhakūpamattā khandhāva mārā. Abhisaṅkhārā jātidukkhābhinibbattāpanato, jātassa jarādisambhavato ca mārā. Ekabhavapariyāpannajīvitamāraṇato maccu māro. Aṇimatā nāma paramāṇu viya adassanūpagamanaṃ. Laghimatā sarīrena, cittena vā sīghagamanaṃ. Mahimatā candimasūriyādīnampipāṇinā parāmasanādi. Patti nāma yathicchitadesappatti. Pakāsanatā, lābhakassatthasādhanaṃ vā pākammaṃ. Īsattaṃ nāma sayaṃvasitā. Vasittaṃ nāma aparavasitā. Yatthakāmāvasāyitaṃ nāma yatthicchati yadicchati yāvadicchati, tattha tāva tadatthasādhanaṃ. Pīḷanasaṅkhatasantāpavipariṇāmaṭṭhenavā dukkhamariyasaccantiādimhi idaṃ codanāpubbaṅgamaṃ atthavissajjanaṃ – dukkhādīnaṃ aññepi rūpataṇhādayo atthā atthi, atha kasmā cattāro eva vuttāti ce? Aññasaccadassanavasena āvibhāvato.
『『Tattha katamaṃ dukkheñāṇaṃ, dukkhaṃ ārabbha yā uppajjati paññā』』tiādināpi (vibha. 794) nayena ekekasaccārammaṇavasenāpi saccañāṇaṃ vuttaṃ. 『『Yo, bhikkhave, dukkhaṃ passati, dukkhasamudayampi so passatī』』tiādinā (saṃ. ni.
"比丘們,你們應當捨棄一種法,即貪慾"等方式,以單一等方式所說。 由於煩惱、貪慾、邪見、不善行為的污染,對於無常、苦、無我、不凈等產生顛倒。"比丘,比丘的貪慾由於袈裟、缽、居所、有無等原因而生起"。 "對於師長有疑慮,對於法、僧團、學處、同梵行有惱怒"這五種心結。"未遠離欲"等五種繫縛。 "瞋恚、恨、慢、惡意、嫉妒、吝嗇、欺騙、狂傲、暴戾、執著于見解、執取、難以捨棄"等是爭論的根源。但在《法蘊論》中說"瞋恚、慢、嫉妒、欺騙、惡欲、執著于見解"。 "依貪慾而有追求,依追求而有獲得,依獲得而有決斷"等,如是慾望、執著、佔有、吝嗇、防護、因防護而生起的不善法。 色、聲、香、味、觸的貪慾,這十八種貪慾,依據有、無有的貪慾;依內在的取,十八種;依外在的取,十八種,共三十六種。這三十六種在過去、未來、現在都存在,共有一百八種貪慾的流轉。 "殺害"的"殺"是指放逸,"放逸是死亡的道路"。或者說,煩惱被稱為"殺害",因為像殺手一樣,蘊被稱為"殺害"。 由於行為導致生起苦,以及生起后的老等,所以被稱為"殺害"。單一有情的生命的殺害是"死亡"。 "微細性"是指如同微粒一樣難以覺察。"輕便性"是指身體或心的迅速移動。"巨大性"是指能觸及如月亮、太陽等。 "成就"是指如願到達所愿之處。"顯現性"是指有利益的行為。"自在性"是指自主性。"他主性"是指他主性。"隨欲自在"是指隨意所愿,即能達成其目的。 由於苦等的壓迫、痛苦、變易性,這是對"苦等聖諦"等的前導性解釋 - 雖然色慾等也是苦等的意義,但為什麼只說了四個呢?是因為爲了顯示其他的諦。 "什麼是苦智,對於苦而生起的智慧"等方式,也是以每一個諦為對像而說的諦智。"比丘們,誰見苦,也見集諦"等。
5.1100) nayena ekaṃ saccaṃ ārammaṇaṃ katvā sesesu kiccanipphattivasenāpi vuttaṃ. Tattha yadā ekekaṃ saccaṃ ārammaṇaṃ karoti, tadā samudayadassanena tāva sabhāvato pīḷanalakkhaṇassāpi dukkhassa yasmā taṃ āyūhanalakkhaṇena samudayena āyūhitaṃ saṅkhataṃ, tasmāssa so saṅkhataṭṭho āvi bhavati. Yasmā pana maggo kilesasantāpaharo susītalo, tasmāssa maggadassanena santāpaṭṭho āvi bhavati nandassa accharādassanena sundariyā anabhirūpabhāvo viya. Avipariṇāmadhammassa pana nirodhassa dassanena tassa vipariṇāmaṭṭho āvi bhavatīti vattabbameva natthi. Sabhāvato āyūhanalakkhaṇassapi samudayassa dukkhadassanena nidānaṭṭho āvi bhavati asappāyabhojanato uppannabyādhidassanena bhojanassa byādhinidānabhāvo viya. Visaṃyogabhūtassa nirodhassa dassanena saṃyogaṭṭho. Niyyānabhūtassa ca maggassa dassanena palibodhaṭṭhoti. Tathā nissaraṇassāpi nirodhassa avivekabhūtassa samudayassa dassanena vivekaṭṭho āvi bhavati. Maggadassanena asaṅkhataṭṭho. Iminā hi anamatagge saṃsāre maggo na diṭṭhapubbo, sopi ca sappaccayattā saṅkhato evāti appaccayadhammassa asaṅkhatabhāvo ativiya pākaṭo hoti. Dukkhadassanena panassa amataṭṭho āvi bhavati. Dukkhañhi visaṃ, amataṃ nibbānanti. Tathā niyyānalakkhaṇassāpi maggassa samudayadassanena 『『nāyaṃ hetu nibbānassa pattiyā, ayaṃ hetū』』ti hetvattho āvi bhavati. Nirodhadassanena dassanaṭṭho paramasukhumarūpāni passato 『『vippasannaṃ vata me cakkhū』』ti cakkhussa vippasannabhāvo viya. Dukkhadassanena adhipateyyaṭṭho anekarogāturakapaṇajanadassanena issarajanassa uḷārabhāvo viyāti evamettha lakkhaṇavasena, ekassa aññasaccadassanavasena ca itaresaṃ tiṇṇaṃ āvibhāvato ekekassa cattāro atthā vuttā. Upadhiviveko nikkilesatā.
以此方式,設定一種真理的對象,其他的也通過其所需的成果而被說出。在那裡,當每一種真理作為對像時,憑藉對集諦的見解,因其本性而生起的痛苦的特徵,因為它是由生起的特徵所引發的,所以它成爲了因緣法。 因為道路是能夠消除煩惱的,且非常涼爽,因此通過道路的見解,它成爲了安樂的特徵,像快樂的天女所展現的那樣,因而沒有被愛慕的特徵。 而對於不變的法,因其滅的見解,它成爲了變易的特徵,這一點是顯而易見的。因其本性,因緣的痛苦的見解成爲了因緣的特徵,因不適當的飲食而生起的疾病的見解如同飲食的疾病的因。 通過離開的見解,它成爲了結合的特徵。通過解脫的見解,它成爲了障礙的特徵。通過解脫的見解,它也成爲了分離的特徵。通過道路的見解,它成爲了不可思議的特徵。 因為在無始的輪迴中,道路未曾被見到,而它因條件的存在而被稱為有條件的,因此不適當的法的不可思議性顯得極為顯著。通過痛苦的見解,它成爲了無死的特徵。痛苦確實是無常的,而無常的則是涅槃。 同樣,通過解脫的特徵,因緣的見解也成爲了"這不是涅槃的因,這是因"的意義。通過滅的見解,見解的特徵是極其細微的,看到的"我的眼睛真是清澈"就如同眼睛的清澈狀態。 通過痛苦的見解,它成爲了主導的特徵,看到許多疾病和痛苦的窮人就如同權勢者的巨大特徵。因此在這裡,通過特徵的方式,針對每一個的其他真理的見解,三者的特徵被顯現出四個意義。通過對取蘊的分離,煩惱的消除。
Paṭipakkhaṃ atthayantīti paccatthikā. Pati viruddhā amittā paccāmittā. Sacchikatvā pavedetīti ettāvatā bhagavato sabbaññutaṃ dīpeti. Tena ñāṇasampattiṃ dīpetvā idāni karuṇāsampattiṃ dīpetuṃ 『『so dhammaṃ desesī』』tiādimāha. Atha vā kiṃ so pavedesīti? Ñāṇaṃ, taṃ sabbaṃ tilokahitabhūtameva. So dhammaṃ desesīti kīdisaṃ? 『『Ādikalyāṇa』』ntiādi. Anena vacanena vattuṃ arahabhāvaṃ dīpeti. Sāsanadhammoti ovādapariyatti. Kiccasuddhiyāti kilesappahānanibbānārammaṇakiccasuddhiyā. Sāsanabrahmacariyaṃ nāma sikkhattayaṃ, navakoṭisahassānītiādikaṃ vā. Maggameva brahmacariyaṃ maggabrahmacariyaṃ. Tassa pakāsakaṃ piṭakattayaṃ idha sātthaṃ sabyañjanaṃ nāma. Chasu atthapadesu saṅkhepato kāsanaṃ saṅkāsanaṃ. Ādito kāsanaṃ pakāsanaṃ. Ubhayampi vitthāretvā desanaṃ vivaraṇaṃ. Puna vibhāgakaraṇaṃ vibhajanaṃ. Opammādinā pākaṭakaraṇaṃ uttānīkaraṇaṃ. Sotūnaṃ cittaparitosajananena, cittanisānena ca paññāpanaṃ veditabbaṃ. Byañjanapadesu akkharaṇato akkharaṃ, 『『ekakkharapadamakkhara』』nti eke. Vibhattiantaṃ padaṃ. Byañjayatīti byañjanaṃ, vākyaṃ. Padasamudāyo vā vākyaṃ. Vibhāgapakāso ākāro nāma. Phusatīti phassotiādi nibbacanaṃ nirutti, niruttiyā niddiṭṭhassa apadeso niddeso nāma. Phusatīti phasso, so tividho – sukhavedanīyo dukkhavedanīyo adukkhamasukhavedanīyoti. Etesu ayaṃ yojanā – akkharehi saṅkāsayati, padehi pakāsayati, byañjanehi vivarati, ākārehi vibhajati, niruttīhi uttāniṃ karoti, niddesehi paññāpeti. Akkharehi vā saṅkāsayitvā padehi pakāseti, byañjanehi vivaritvā ākārehi vibhajati, niruttīhi uttāniṃ katvā niddesehi paññāpeti. Akkharehi vā ugghāṭetvā padehi vineti ugghaṭitaññuṃ, byañjanehi vivaritvā ākārehi vineti vipañcitaññuṃ, niruttīhi netvā niddesehi vineti neyyanti veditabbaṃ. Atthoti bhāsitattho. Tassevatthassa paṭivijjhitabbo sako sako bhāvo paṭivedho nāma. Taṃ ubhayampi attho nāma. Tena vuttaṃ 『『atthagambhīratāpaṭivedhagambhīratāhi sāttha』』nti. Dhammoti vā desanāti vā byañjanameva. Niddosabhāvena parisuddhaṃ sāsanabrahmacariyaṃ, sikkhattayapariggahito maggo ca, ubhayampi brahmacariyapadena saṅgahitaṃ. Paṭipattiyāti paṭipattihetu. Āgamabyattitoti punappunaṃ adhīyamānā khandhādayo pākaṭā honti. Duruttasatthāni adhīyamānāni sammohamevāvāhanti.
2-
反對的意思是反對者。對立的敵人是反敵人。通過證實而宣講,這已經展示了世尊的全知。因此,顯示出智慧的豐盈,現在要顯示出慈悲的豐盈,"他教導法"等語句表明。 那麼,他所宣講的是什麼呢?是智慧,所有的智慧都是爲了三界的利益。他教導的法是什麼樣的呢?"從最初的美好"等。通過這句話,展示了他的不可思議性。 教法是指訓誡的範圍。凈化的事業是指去除煩惱的解脫的事業。教法的梵行是指三種學習,或者是九十億的數量等。道路的梵行是指道的梵行。 其顯現的經典是這裡所稱的有意義的三藏。在六個意義的詞句中,簡要地是"顯示"的意思。最初的顯示是"顯示"。兩者都可以詳細地講解。再次進行分類,進行分割。通過比喻等顯現,進行闡明。 對於聽者,通過心的散發和心的安住,應當被理解為智慧的顯現。在詞句中,字母是字母,"單字的組合"是某些人的說法。最後的詞是指詞句。通過分割的顯現,稱為特徵。 "觸"是指觸覺等的名詞,觸覺有三種——快樂的觸覺、痛苦的觸覺、非痛苦非快樂的觸覺。這些是關聯的——通過字母進行簡要,通過詞句進行顯示,通過比喻進行闡明,通過特徵進行分類,通過名詞進行闡明。 通過字母進行簡要,通過詞句進行顯示,通過比喻進行分類,通過名詞進行闡明。通過字母進行提取,通過詞句進行引導,通過比喻進行引導,通過名詞進行引導,應當被理解為引導。 意義是指所說的意義。對此意義的理解是自身的理解,稱為理解的性質。兩者都是意義的稱謂。因此說"意義的深邃與理解的深邃是有意義的"。 法或教導是指僅僅是詞句。無瑕疵的教法是清凈的梵行,三種學習所涵蓋的道路,兩者都包含在梵行的名詞中。通過修行是指修行的原因。通過經典的說明,反覆學習的五蘊等被顯現出來。 不良的教義被學習時,只有迷惑而已。
3.Kacci khamanīyaṃ sītuṇhādi. Kacci yāpanīyaṃ yathāladdhehi jīvitasādhanehi jīvitaṃ. Appābādhanti appopasaggaṃ, appātaṅkanti apparogaṃ. Kacci lahuṭṭhānaṃ sarīrakicce. Kacci balaṃ samaṇakicce. Kacci phāsuvihāro yathāvuttanayena appābādhatāya, anukkaṇṭhanādivasena vā. Sattasaṭṭhito paṭṭhāya pacchimavayo, uttarāmukhoti vuttaṃ hoti. Lokavivaraṇe jāte idha kiṃ olokesi, natthettha tayā sadisopīti āha 『『tvaṃ sadevakassa lokassa aggo』』tiādi. Āsabhiṃ uttamaṃ. Upapattivasena devā. Rūpānaṃ paribhogavasena, patthanāvasena vā uppannā rāgasampayuttā somanassavedanānurūpato uppajjitvā hadayatappanato ambarasādayo viya 『『rūparasā』』ti vuccanti. Tathāgatassa pahīnāti adhikāravasenāha. Tathāgatassapi hi kassaci te pahīnāti matthakacchinnatālo viya katā. Kathaṃ? Rūparasādivacanena vipākadhammadhammā gahitā, te vijjamānāpi matthakasadisānaṃ taṇhāvijjānaṃ maggasatthena chinnattā āyatiṃ tālapantisadise vipākakkhandhe nibbattetuṃ asamatthā jātā. Tasmā tālāvatthu viya katā. 『『Kusalasomanassāpi ettha saṅgahitā』』ti vadanti. Paṭhamamaggena pahīnā kammapathaṭṭhāniyā, dutiyena ucchinnamūlā oḷārikā, tatiyena tālāvatthukatā kāmarāgaṭṭhāniyā. Catutthena anabhāvaṃkatā rūparāgārūparāgaṭṭhāniyā. Aparihānadhammataṃ pana dīpento 『『āyatiṃ anuppādadhammā』』ti āha. Tadaṅgappahānena vā pahīnā vipassanākkhaṇe, jhānassa pubbabhāgakkhaṇe vā, vikkhambhanappahānena ucchinnamūlā jhānakkhaṇe. 『『Vivicceva kāmehī』』ti (pārā. 11) hi vuttaṃ. Samucchedappahānena tālāvatthukatā tatiyavijjādhigamakkhaṇe. Itthambhūtā pana te rūparasādayo anabhāvaṃkatā āyatimanuppādadhammāti ekamevidaṃ atthapadaṃ. Paṭhamāya vā abhinibbhidāya pahīnā, dutiyāya ucchinnamūlā, tatiyāya tālāvatthukatā. Itthambhūtā yasmā anabhāvaṃkatā nāma honti, tasmā āyatiṃanauppādadhammāti veditabbā. Atha vā dukkhañāṇena pahīnā, samudayañāṇena ucchinnamūlā , nirodhañāṇena tālāvatthukatā, maggañāṇena anabhāvaṃkatā, paccavekkhaṇañāṇena āyatiṃ anuppādadhammāti veditabbā. Lokiyamaggena vā pahīnā, dassanamaggena ucchinnamūlā, tividhena bhāvanāmaggena tālāvatthukatātiādi. Brāhmaṇassa avisayattā dhammarasā na uddhaṭā.
是否可以忍受寒冷與炎熱?是否可以通過所獲得的生計來維持生活?小的痛苦是小的損失,小的恐懼是小的疾病。是否可以輕鬆地進行身體的工作?是否可以在修行中具備力量?是否可以在安樂的居處中,依照所述的方式,因小的痛苦而不被困擾,或以不煩惱的方式? 從七十歲開始,稱為晚年,朝向北方。若在世間的解釋中,若你在這裡看到了什麼,便是你所說的"你是世間的領導者"等。最上等的天神。因緣而生的天神。因對色的享受,或因慾望而生的歡喜的感覺,因而被稱為"色的味"。 如來所斷的,是指權威的斷除。因為如來也確實斷除了某些東西,如同被砍斷的樹木。那麼,如何斷除?通過色、味等的說法,因果法被掌握,雖然它們存在,但由於對慾望的知識被斷除,因此無法再生起如同樹木的果報。 因此,它們如同樹木般被斷除。"善樂的歡喜也在這裡被收集"。通過第一道,斷除的是行為的路徑;通過第二道,斷除的是根本的;通過第三道,斷除的是如同樹木般的慾望的根;通過第四道,斷除的是色、欲的根。 而在無失法的顯示中,稱為"永恒不生的法"。通過斷除部分或完全的,或在觀照的時刻,或在禪定的初期,或通過抑制的斷除,根本的禪定的時刻。正如所說的"遠離慾望"。 通過完全的斷除,稱為樹木的根的第三種知識的獲得的時刻。那些色、味等的存在是無失的,因而被稱為永恒不生的法,只有這一種意義。 通過第一次的完全斷除,第二次的根本斷除,第三次的樹木的根的斷除。由於它們被稱為無失,因此應被理解為永恒不生的法。或者,通過痛苦的智慧而斷除,通過集的智慧而根本斷除,通過滅的智慧而樹木的根的斷除,通過道的智慧而無失。 通過世間的道而斷除,通過見的道而根本斷除,通過三種修行的道而樹木的根的斷除等。由於婆羅門的非領域性,法的味道並未被抬起。
11.Dhammadhātunti ettha sabbaññutaññāṇaṃ dhammadhātu nāma. Anukampavacanānurūpaṃ 『『puṇṇacando viyā』』ti vuttaṃ, sūriyavacanaṃ 『『suppaṭividdhattā』』tivacanānurūpaṃ, pathavīsamacittatāya kāraṇaṃ 『『karuṇāvipphāra』』nti vadanti. Paṭicchādetabbe hi attano guṇe 『『āraddhaṃ kho pana me vīriya』』ntiādinā pakāsento attano karuṇāvipphāraṃ pakāsetīti gahetabbo. Varabhūrimedhaso varaputhulañāṇo, bhūrīti vā bhūmi, bhūmi viya patthaṭavarapaññoti attho. Abujjhi etthātipi adhikaraṇena rukkho bodhi. Sayaṃ bujjhati, bujjhanti vā tena taṃsamaṅginoti maggo bodhi, evaṃ sabbaññutaññāṇampi. Bujjhīyatīti nibbānaṃ bodhi. Tissannaṃ vijjānaṃ upanissayavato yathāsambhavaṃ tisso vijjā veditabbā. Ekaggatāvasena tikkhabhāvo. Tikkhopi ekacco saro lakkhaṃ patvā kuṇṭho hoti, na tathā idaṃ. Satindriyavasenassa kharabhāvo, saddhindriyavasena vippasannabhāvo, antarā anosakkitvā kilesapaccatthikānaṃ suṭṭhu abhibhavanato vīriyindriyavasenassa sūrabhāvo ca veditabbo. Maggavijāyanatthaṃ gabbhaggahaṇakālo saṅkhārupekkhānantaramanulomattā.
Chandoti ca saṅkappoti ca avatthantarabhedabhinno rāgova –
『『Senahātthyaṅgamupeti,
Rattahadayo rāgena;
Sammagate rattakāmamupeti,
Kāmapatitaṃ lokassa mātrālamatī』』ti –
Ādīsu viya –
Vibhaṅgeyeva kiñcāpi attho vuttoti ettha ayamadhippāyo – vibhaṅgapāḷiṃ ānetvā idha vuttopi sabbesaṃ upakārāya na hoti, tasmā taṃ aṭṭhakathānayeneva pakāsayissāmīti. Itoti kāmehi. Kāyavivekādīsu upadhiviveko tatiyo, tasmā tatiyaṃ chaḍḍetvā dve gahetvā tadaṅgādīsu vikkhambhanavivekaṃ gahetvā 『『tayo evā』』ti vuttā. Evaṃ sati cittavikkhambhanā ekatthā evāti viseso na siyāti ce? Appanāvārattā na panevaṃ daṭṭhabbaṃ. Kāyavivekaggahaṇena pubbabhāgaggahaṇaṃ ñāyati, tasmā cittavivekoti tadaṅgaviveko vutto, vikkhambhanena appanākāleti gahetabbaṃ asaṅkarato. Atha vā cittavivekena tadaṅgavikkhambhanā gahitā, itarena vikkhambhanaviveko evātipi yuttaṃ, kilesakāmattā vā dvīsu kammesu pariyāpanno puriso viya. Yathā avijjamānena avijjamānapaññattivasena loke 『『saphalo rukkho』』ti vuccati, tatheva vijjamānena vijjamānapaññattivasena sāsane 『『savitakkaṃ savicāraṃ jhāna』』nti vuccatīti adhippāyo.
在這裡,一切智的智慧稱為法界。根據同情的話語,說"猶如滿月";根據太陽的話語,說"因為完全透徹";由於與大地的平等性,原因是"慈悲的廣大"。 因為他顯示自己的美德說"我的精進已經開始"等,應當理解為他顯示自己的慈悲的廣大。最上等的智慧,或者說最廣大的智慧,即最廣大的智慧。 這裡"悟入"是指樹木的基地。自己悟入,或者被它所悟入,因此稱為道的菩提。同樣,一切智的智慧也是如此。被悟入的,即是涅槃的菩提。 應當理解為,根據三種明智的因緣,有三種明智。一心性的銳利性。某些銳利的聲音雖然達到目標,但卻鈍化,而這並非如此。 由於念根的粗糙性,由於信根的清凈性,由於中間不退縮,完全壓倒煩惱的對敵,因此由於精進根的勇敢性,應當被理解。 爲了生起道,在行蘊觀之後,順向而生。 慾望和思維,雖然有內在的區別,但都是貪慾—— "它進入象的身體, 因貪慾而心醉; 到達正確的慾望, 超越世間的慾望極限"等, 如此等等。 雖然在《法蘊論》中已經說過了,但在這裡的意思是——雖然引用了《法蘊論》的文句,但並非爲了所有人的利益,因此將按照註釋的方式來闡述。 從慾望中。在身離欲等中,第三種是取蘊的離欲,因此捨棄第三種,取兩種,在那個部分和抑制的離欲中取抑制的離欲,說"只有三種"。 如果是這樣,心的抑制與心的離欲就是一個意思了,那就沒有差別了?不應該這樣理解,因為沒有達到安止的階段。 通過身離欲的攝取,理解為攝取前期,因此說心的離欲是部分的離欲,應該以抑制的時期來理解,沒有混淆。 或者,通過心的離欲,攝取了部分的抑制,另一個就是抑制的離欲,也是合理的,就像有人被慾望所包圍一樣。 就像世間中不存在的,但以不存在的假設而說"有果實的樹木",同樣在教法中,以存在的假設而說"有思惟和觀察的禪定"。這就是其
Vūpasamāti ettha kesaṃ vūpasamāti, kiṃ paṭhamajjhānikānaṃ, udāhu dutiyajjhānikānanti? Ettha yadi paṭhamajjhānikānaṃ, natthi tesaṃ vūpasamo. Na hi paṭhamajjhānaṃ vitakkavicārarahitaṃ atthi. Yadi dutiyajjhānikānaṃ, nattheva vūpasamo tattha tadabhāvāti ce? Tenetaṃ vuccati 『『samatikkamā』』ti, samatikkamopi na tesaṃyeva. Kintu sakalassapi paṭhamajjhānadhammarāsissāti ce? Tenetaṃ vuccati 『『oḷārikassa pana samatikkamā』』tiādi. Sabbepi paṭhamajjhānadhammā oḷārikāva dutiyajjhānato, na kevalaṃ vitakkavicāradvayamevāti ce? Na vitakkavicārāyeva tehi sampayuttānaṃ oḷārikabhāvatoti tesveva ādīnavadassanena dutiyajjhānakkhaṇe tesaṃ abhāvo hoti. Tena vuttaṃ 『『dutiyajjhānakkhaṇe apātubhāvā』』ti, yassa dhammassānubhāvena, yogena vā idaṃ jhānaṃ 『『sampasādana』』nti vuccati 『『ekodibhāva』』nti ca, tassa dassanatthaṃ saddhāsamādhayo vibhaṅge vuttā. Paṇītabhojanasikkhāpade (pāci. 257 ādayo) sappiādayo viyāti vutte ayaṃ atthavaṇṇanā na virujjhati. Samaṃ passatīti līnuddhaccaṃ pahāya khīṇāsavassa chasu dvāresu iṭṭhāniṭṭhachaḷārammaṇāpāthe parisuddhapakatibhāvāvijahanākārabhūtā upekkhā chaḷaṅgupekkhā. Nīvaraṇādipaṭisaṅkhāsantiṭṭhanāgahaṇe majjhattabhūtā upekkhā, ayaṃ saṅkhārupekkhā nāma. Vicinane majjhattabhūtā upekkhā vipassanupekkhā nāma. Tattha chaḷaṅgupekkhā brahmavihārupekkhā bojjhaṅgupekkhā tatramajjhattupekkhā jhānupekkhā pārisuddhupekkhā ca atthato ekā tatramajjhattupekkhāva, avatthābhedena bhedo nesaṃ. Saṅkhārupekkhāvipassanupekkhānampi ekatā paññāvasena, kiccavasena pana duvidhatā veditabbā.
這裡的"平靜"是指誰的平靜,是初禪者的,還是二禪者的?如果是初禪者的,他們沒有平靜。因為沒有沒有思維和觀察的初禪。如果是二禪者的,那裡也沒有平靜,因為那裡沒有這種東西。 因此,這裡說"超越"。但這個"超越"不僅僅是他們的。而是整個初禪法聚的。 因此說"粗重的超越"等。所有的初禪法都是粗重的,與二禪相比,不僅僅是兩種思維和觀察。 不僅僅是思維和觀察,而是與它們相應的也是粗重的。因此,通過在二禪時看到它們的過患,它們就不存在了。 因此說"在二禪時不現起"。依靠其力量或修行,這個禪定被稱為"清凈"和"一境性"。爲了顯示它,在《法蘊論》中說到信和定。 就像在"精妙的飲食戒"中所說的酥油等一樣,這裡的意義闡述並不矛盾。 "平等地見"是指捨棄昏沉和掉舉,對於已盡漏者,在六門對於可意和不可意的對象,保持純潔的本性的不捨棄狀態,稱為六支舍。 在對諸行作觀察時保持中立狀態,稱為行舍。在審查時保持中立狀態,稱為觀舍。 其中,六支舍、梵住舍、覺支舍、中舍、禪定舍、清凈舍,實際上都是中舍。因為階段的不同而有差別。 行舍和觀舍,從智慧的角度來說是一個,但從功能的角度來說是二種。
Chaḷaṅgupekkhā kāmāvacarā, brahmavihārupekkhā rūpāvacarātiādinā bhūmivasena. Chaḷaṅgupekkhā khīṇāsavasseva, brahmavihārupekkhā tiṇṇampi puthujjanasekkhāsekkhānanti evaṃ puggalavasena. Chaḷaṅgupekkhā somanassupekkhāsahagatacittasampayuttā, brahmavihārupekkhā upekkhāsahagatacittasampayuttā evāti evaṃ cittavasena. Chaḷaṅgupekkhā chaḷārammaṇā, brahmavihārupekkhā dhammārammaṇāvāti ārammaṇavasena. Vedanupekkhā vedanākkhandhena saṅgahitā, itarā nava saṅkhārakkhandhenāti khandhasaṅgahavasena. Chaḷaṅgupekkhā brahmavihārabojjhaṅgajhānupekkhā pārisuddhitatramajjhattupekkhā ca atthato ekā, tasmā ekakkhaṇe ekāva siyā, na itarā, tathā saṅkhārupekkhāvipassanupekkhāpi. Vedanāvīriyupekkhānaṃ ekakkhaṇe siyā uppattīti. Chaḷaṅgupekkhā abyākatā, brahmavihārupekkhā kusalābyākatā, tathā sesā. Vedanupekkhā pana siyā akusalāpi. Evaṃ kusalattikavasena. Dasapetā saṅkhepena cattārova dhammā vīriyavedanātatramajjhattañāṇavasena. 『『Dukkhadomanassasukhasomanassāna』』nti evaṃ pahānakkamena avatvā vibhaṅge vuttanayena kasmā vuttānīti ce? Suttānurakkhaṇatthaṃ. Iṭṭhāniṭṭhaviparītanti ettha 『『ārammaṇavasena aggahetvā iṭṭhāniṭṭhaviparītākārena anubhavatīti gahetabba』』nti vadanti. Kasmā? Ekaṃyeva kasiṇaṃ ārabbha sabbesaṃ pavattito. Tatiyajjhānato paṭṭhāya upakārā hutvā āgatāti satisīsena desanā katā, vigatavalāhakādinā sommatāya rattiyā valāhakādinā kālussiye satipi divā viya anupakārikā na hoti rattiṃ, tasmā 『『attano upakārakattena vā』』ti vuttaṃ. 『『Sūriyappabhābhibhavā, rattiyā alābhāti ime dve hetū aparisuddhatāya kāraṇaṃ. Sommabhāvena, attano upakārakattena cāti ime dve sabhāgatāya kāraṇa』』nti vadanti, tassā aparisuddhāya jātiyāti vuttaṃ hoti, tasmā kāraṇavacananti eke.
Jhānakathāvaṇṇanā niṭṭhitā.
Pubbenivāsakathāvaṇṇanā
- Cittekaggatāsabhāgattā jhānānaṃ 『『kesañci cittekaggatatthānī』』ti āha. Kusalānaṃ bhavokkamanasabhāgattā 『『kesañci bhavokkamanatthānī』』ti. Asabhāgattā sesaṭṭhānesu 『『pādakatthānī』』ti avatvā 『『pādakānī』』ti āha. Tena pādakabhūtānampi yathāsambhavaṃ cittekaggatā bhavokkamanatāvahataṃ, itaresaṃ yathāsambhavaṃ pādakatāvahatañca dīpeti. Asabhāgattā javanavipassanāpādakāni samānāni abhiññāpādakāni ca honti, abhiññāpādakāni ca vipassanāpādakāni hontītipi dīpeti, tathā pādakābhāvaṃ dīpeti. Abhiññāya hi catutthameva pādakaṃ, na itarāni. Tesu catutthassa tatiyaṃ pādakaṃ, tatiyassa dutiyaṃ, dutiyassa paṭhamanti. Atha vā 『『cattāri jhānānī』』ti yathālābhato vuttaṃ.
Vinayanidānanimittaṃ, verañjanivāsakappanaṃ;
Satthu yasmā tasmā bhagavā, vijjattayamāha verañje.
Vuttañhetaṃ 『『vinaye suppaṭipanno bhikkhu sīlasampattiṃ nissāyā』』tiādi (pārā. aṭṭha.
六支舍是欲界的,梵住舍是色界的,依此類推。六支舍是為已盡漏者而設,梵住舍則是為三種人,即世俗者、修行者和已成就者而設,這樣從個人的角度來看。 六支舍是與歡喜相伴的心所,梵住舍則是與平等心相伴的心所。六支舍是與六種對像相應的,梵住舍則是與法的對象相應的。 感受的平等是與感受的聚合有關,而其他的是與九種造作的聚合有關。從聚合的角度來看,六支舍和梵住舍、覺支舍、禪定舍、清凈捨實際上是同一個,因此在同一時刻是一個,而不是其他的。 同樣,感受和精進的平等在同一時刻也是生起的。六支舍是未定的,梵住舍是善的未定,其他的也是如此。感受的平等可能是惡的。 因此,從善的角度來看,這十種是簡單地概括為四種法,依賴於精進、感受和中道的智慧。 「痛苦、不快樂、快樂的歡喜」因此在放棄行為時,為什麼在《法蘊論》中說到?是爲了保護教法。 「可意與不可意」在這裡是說「從對象的角度來看,除了不持有的可意與不可意外,需理解為以相反的方式體驗」。 為什麼?因為從一個對像開始,所有的都由此展開。自第三禪開始,成為助緣而來,因此以正念為首的教導已被講述。 即使在黑夜的時刻,若沒有顯現,白天也不會成為助緣,因此說「以自身的助緣」。 「因日光的照耀,夜晚的缺乏」這兩者是因不清凈而產生的原因。因善和自身的助緣而產生的這兩者是相互關聯的,因此說這是因果的。 禪定的論述已結束。 關於前生的論述 由於心的專注性,禪定被稱為「某些心的專注之處」。由於善的生起,因緣的生起被稱為「某些因緣的生起」。不具備生起的其他六個地方被稱為「根基之處」,因此說「根基之處」。 因此,根基的存在也應如其所應有,其他的應如其所應有,根基的存在也應如其所應有,其他的應如其所應有。由於不具備生起的特質,快速的觀察和證悟的根基是相同的,證悟的根基也與觀察的根基相同。 因證悟而生起的只有第四個根基,而不是其他的。在這些根基中,第四個的第三個根基,第三個的第二個,第二個的第一個。或者說「有四種禪定」則是根據所獲得的。 戒律的起源、對敵的居所; 因為師父,因此世尊,講述了三種智慧的對敵。 這段話說「在戒律中,善行的比丘依賴於持戒的財富」等。
1.paṭhamamahāsaṅgītikathā). Sīlavato hi sīlapaccavekkhaṇatthaṃ rattiṭṭhānadivāṭhānesu nisinnassa nisajjanato paṭṭhāya attano atītakiriyānussaraṇabahulatāya pubbenivāsānussativijjā appakasirena samijjhati. Tathā attānaṃ paṭicca sattānaṃ cutipariggahaṇasīlatāya cutūpapātañāṇaṃ appakasirena samijjhati, udakādīsu sukhumatta dassanasīlatāya dibbacakkhuñāṇaṃ samijjhati. Yasmā sattavidhamethunasaṃyogaparivajjanena, kāmāsavādiparivajjanena vā brahmacariyaṃ akhaṇḍādibhāvaṃ pāpuṇāti, tasmāssa āsavakkhayañāṇaṃ appakasirena samijjhatīti ettha vinayanidāne vijjattayameva dassitaṃ, tasmā āha 『『yesañca guṇānaṃ dāyakaṃ ahosi, tesaṃ ekadesaṃ dassento』』ti, aññathā vijjattayapaṭilābhamattappasaṅgo siyāti.
So evanti iminā kiñcāpi catunnaṃ jhānānaṃ pubbabhāgapaṭipadāpi saṅgahaṃ gacchati, na kevalaṃ purimajjhānattikameva, tathāpi kevalaṃ purimajjhānattikameva gaṇhanto 『『evanti catutthajjhānakkamanidassanametaṃ, iminā paṭhamajjhānādhigamādinā kamena catutthajjhānaṃ paṭilabhitvāti vuttaṃ hotī』』ti āha, taṃ kasmāti ce? Sambhārabhūmittā. Vuttañhetaṃ aṭṭhakathāyaṃ (visuddhi. 2.381) 『『ettha ca purimāni tīṇi jhānāni yasmā pītipharaṇena ca sukhapharaṇena ca sukhasaññañca lahusaññañca okkamitvā lahumudukammaññakāyo hutvā iddhiṃ pāpuṇāti, tasmā iminā pariyāyena iddhilābhāya saṃvattanato sambhārabhūmiyoti veditabbāni. Catutthajjhānaṃ pana iddhilābhāya pakatibhūmi evā』』ti. Idameva vā atthaṃ sandhāyāha 『『pubbe imāni cattāri jhānāni kesañci abhiññāpādakānī』』ti. Yadi evaṃ catutthajjhānampi antokatvā evanti kimatthaṃ na vuttaṃ. Tañhi pakatibhūmīti ce? Na vattabbaṃ, catutthajjhānato parassa samāhitādibhāvappattassa cittassa atthibhāvappasaṅgato. Yasmā yasmiṃ sati 『『pubbenivāsānussatiñāṇāya cittaṃ abhininnāmesi』』nti vuttaṃ, tasmā tasmiṃ catutthajjhānacitte pakatibhūmibhāvappatte abhiññāpādake jāte parikammacittaṃ 『『pubbenivāsānussatiñāṇāya abhininnāmesi』』nti āha. Abhinīhārakkhamaṃ hotīti ettha taṃ iddhividhādhigamatthāya parikammacittaṃ abhinīharati. Kasiṇārammaṇato apanetvā iddhividhābhimukhaṃ pesesi. Gaṇṭhipade pana 『『abhiññāpādakajjhānato iddhividhañāṇādīnaṃ nīharaṇattha』』nti vuttattā abhinīhārakkhamanti attho pakappito.
So evaṃ samāhite evaṃ āneñjappatteti yojanā veditabbā dutiyavikappe, nīvaraṇadūrībhāvena vitakkādisamatikkamenāti paṭhamajjhānādīnaṃ kiccasaṅgaṇhanato. Ayaṃ yojanā paṭhamavikappe na sambhavati 『『parisuddhetiādīsu panā』』ti vacanena 『『eva』』nti padassa anuppabandhanivāraṇato. Teneva 『『upekkhāsatipārisuddhibhāvena parisuddhe』』tiādimāha. Icchāvacarānanti 『『aho vatāhaṃ āpattiñceva āpanno assaṃ, na ca maṃ bhikkhū jāneyyu』』ntiādinā (ma. ni.
在第一大集會的論述中,善行者爲了反思善行,坐在夜間和白天的地方,從坐下開始,依靠自己對過去行為的回憶,因而對前生的記憶知識少有成就。同樣,依賴於自己對眾生的死和生的把握,關於死後再生的智慧也少有成就,依賴於水等的細微觀察的智慧也少有成就。由於避免七種生殖的結合,或者避免欲界的流轉,因此能夠達到無缺失的梵行,因此對於他而言,流轉的消滅的智慧也少有成就。在這裡,教法的起源僅僅是爲了顯示這一點,因此說「對於那些具備這些美德的人,顯示出其部分」。 因此,雖然這段話涵蓋了四種禪定的前期修行,但不僅僅是前面的三種禪定,然而僅僅是前面的三種禪定的獲得是「這就是第四禪的運動的顯示,這裡說通過第一禪的獲得而獲得第四禪」。 那麼,為什麼這樣說呢?是因為助緣的基礎。正如在《註釋》中所說:「這裡的前三種禪定,因為充滿歡喜和快樂,因而輕鬆的心態,獲得了神通,因此應理解為助緣的基礎。」而第四禪則是神通的自然基礎。 這段話也指向「以前這四種禪定是某些具備神通的根基」。如果這樣,第四禪是否也在其中呢?如果說是自然的基礎,那就不應該說,因為第四禪的心的狀態與其他的狀態相連。 因為在某種狀態下,「心向前生的記憶知識而運作」,因此在第四禪的心中,自然的基礎的狀態下,具備神通的生起,便是「心向前生的記憶知識而運作」。 在這裡,指的是爲了獲得神通的準備心。除了以色作為對象,向神通的方向發送。 在「神通的根基的禪定中,關於神通的知識等的獲取」中,說明了準備心的意思。 因此,在第二次變化中,應該理解為在專注的狀態中,因遠離障礙而超越思維等,因此這是第一禪等的功能的結合。 這一計劃在第一次變化中並不可行,因此通過「在純凈的狀態中」等的言辭中,因而「這樣」的詞語未能與之相連。 因此說「因平等心的純凈而純凈」等等。
1.60) nayena uppannaicchāvasena pavattānaṃ kopaapaccayānaṃ abhāvena anaṅgaṇeti attho. Ettha ca pana yathāvuttappakārā icchāpi paṭhamajjhānādīnaṃ adhigamāya antarāyikā 『『sampajānamusāvādo kho panāyasmanto antarāyiko dhammo』』ti (mahāva. 134) vuttattā, pageva icchāvacarā kopaapaccayā, tasmā vuttaṃ 『『jhānapaṭilābhapaccanīkānaṃ pāpakānaṃ icchāvacarāna』』ntiādi. Katthaci pana 『『jhānapaṭilābhapaccayānaṃ icchāvacarāna』』nti potthakesu pāṭho dissati, so pamādalekho, gaṇṭhipade ca 『『aho vata satthā mamaññeva paṭipucchitvā dhammaṃ deseyyā』』ti yo tadattho likhito, so dullikhito. Na hi jhānapaṭilābhapaccayā kopādayo anaṅgaṇasutte (ma. ni.
1.60) 這裡的意思是,由於慾望而生起的憤怒等因緣的缺乏,是無染的。在這裡,如上所說的慾望對於獲得初禪等也是障礙,"諸尊,故意妄語確實是一種障礙法"。更何況是由慾望和憤怒等所引起的,因此說"對於獲得禪定的障礙性的惡劣的慾望"等。 但是,在某些書中可以看到"由於獲得禪定的原因的慾望"這樣的讀法,這是疏忽的。在"神結"中,寫有"啊,愿師父問我並教授法"這樣的意思,這是錯誤地寫的。因為獲得禪定的原因並不是憤怒等的無染。 provided by EasyChat
1.57 ādayo) vuttā, 『『na ca yuttito sambhavanti jhānalābhino tadabhāvā』』ti ācariyo vadati, taṃ vīmaṃsitabbaṃ. Ettha vijjattayassa uttaruttaravisesadassanatthaṃ 『『so evaṃ samāhite citte』』tiādinā punappunaṃ aṭṭhaṅganidassanaṃ katanti veditabbaṃ. Uttaruttaravisesā cebhāsaṃ attadukkhaparadukkhadassanatadupasamattadīpanato veditabbā. Bhagavā hi pubbenivāsānussatiñāṇena attano anantasaṃsāradukkhaṃ passitvā, cutūpapātañāṇena parassa ca lokassa āsavakkhayañāṇena tadubhayavūpasamattañca passitvā taṃ deseti, paṭhamena vā attadukkhadassanato attasinehapariccāgaṃ dīpeti. Dutiyena paradukkhadassanato paresu kopapariccāgaṃ, tatiyena ariyamaggadassanato mohapariccāgañca dīpeti. Evaṃ nānāguṇavisesadīpanato imasseva lokiyābhiññādvayassa idha gahaṇaṃ katanti veditabbaṃ.
Yasmā atītajāti eva nivāso, tasmā 『『atītajātīsū』』ti na vattabbanti ce? Na, jātiyā ekadesepi nivāsavohārasiddhidassanato. Pāḷiyaṃ kiñcāpi 『『ekampi jātiṃ dvepi jātiyo』』tiādivacanena sakalajātiyā anussaraṇameva pubbenivāsānussati viya dissati, na evaṃ daṭṭhabbaṃ. Tadekadesānussaraṇampi pubbenivāsānussati evāti dassanatthaṃ, bhummavacanaṃ kataṃ okāsādisaṅgahatthañca. 『『Chinnavaṭumakānussaraṇādīsū』』ti ādi-saddena anivutthalokadhātudīparaṭṭhanagaragāmādiggahaṇaṃ veditabbaṃ. Gaṇṭhipade pana 『『tesaṃ chinnavaṭumakānaṃ lokuttarasīlādīni na bhagavatā bodhisattakāle viññātānī』』ti vuttaṃ. Atthāpattito lokiyāni viññātānīti āpajjati, taṃ dibbacakkhuñāṇādhikāre 『『ariyānaṃ upavādakā』』ti vacanena samentaṃ viya dissati. Na hi ariye apassantassa evaṃ hoti. Kimatthaṃ panettha anussati vuttā, nanu esa vijjādhikāroti ce? Ādikammikassa sativasena nibbattito, atītadhammānaṃ satiyā visesādhikārattā ca. Vuttañhi 『『anussarāmī』』ti.
『『Vattamānesu vijjāna-matītesvassa sarati;
Anāgatesu dhammesu, sarati vijjāna paṇidhī』』ti.
Ācariyakumāritena silokopi vutto.
Tattha rāge ussannatare tejosaṃvaṭṭo. Dose āposaṃvaṭṭo. Mohe vāyosaṃvaṭṭo. Keci 『『dose tejosaṃvaṭṭo, rāge āposaṃvaṭṭo, mohe vāyosaṃvaṭṭo』』ti vadanti. Yasmā amutrāti cittaṃ, vacanaṃ vā bhavādiniyamena hoti, tasmā 『『bhave vā』』tiādi. Evaṃnāmo evaṃgottoti padadvayena ajjhattabahiddhāmūlakaṃ paññattisaṅkhātaṃ gocaranivāsaṃ dīpeti. Pavattaphalabhojano sayaṃpatitaphalāhāro. Caturāsītikappasahassaparamāyupariyanto vāti paṇidhānato pubbe. Paṭinivattantassa paccavekkhaṇaṃ pubbenivāsānussatiñāṇaṃ na hoti. 『『Pubbenivāsānussatiñāṇalābhīnaṃ panetaṃ ānubhāvaparidīpana』』nti gaṇṭhipade vuttaṃ. Amutrāti ettha paṭhamayojanāyaṃ sīhokkantavasena anussaraṇaṃ vuttaṃ, tañca kho anulomavasena. 『『Paṭilomavasenā』』tipi likhanti, taṃ duviññeyyaṃ. Sīhokkantaṃ dassetuṃ 『『anekāsu kappakoṭīsū』』tiādi vuttaṃ. Yathā tanti nidassanena paṭipattisādhāraṇena phalasādhāraṇataṃ dassento brāhmaṇassa ādaraṃ janeti, attānamevekaṃ ukkaṃsetīti vacanaṃ nivāreti. 『『Sādhu kho pana tathārūpānaṃ arahataṃ dassanaṃ hotī』』ti tassa pubbe uppannacitte eva niyojeti. Paṭhamā abhinibbhidāti vacanena avijjaṇḍakosassa bahupaṭalabhāvaṃ dasseti, tena aṭṭhaguṇissariyādinā anabhinibbhidaṃ dīpeti.
Pubbenivāsakathāvaṇṇanā niṭṭhitā.
1.57 等中說,"但是獲得禪定的人,由於這些的缺乏,是不合理的"。這位老師說,應當審查。 在這裡,爲了顯示三種智慧的更高的特殊性,"當心如此專注時"等反覆地顯示八支。這些更高的特殊性,應從顯示自己的無量的輪迴苦、顯示他人的苦以及顯示二者的平息來理解。 因為世尊,通過前生的記憶知識,見到自己無量的輪迴苦,通過死後再生的知識,見到他人和自己的漏盡智,並顯示二者的平息,以第一個顯示自我的苦的放棄,第二個顯示對他人的憤怒的放棄,第三個顯示對愚癡的放棄。 這樣,通過顯示各種美德的特殊性,應理解這裡對這兩種世間神通的攝取。 因為過去的生存就是居所,所以不應該說"在過去的生存中"嗎?不是,因為即使生存的一部分,也能顯示居所的說法。 雖然在經文中,通過"一生、兩生"等的說法,似乎是回憶整個生存,但不應這樣理解。爲了顯示回憶其中一部分也是前生的記憶,使用了處格,也包含了場所等。 "回憶被切斷的棕櫚葉"等,應理解為包括不同的世界、國家、城市、村莊等。 但是在"神結"中說,"那些被切斷的棕櫚葉,在菩薩時期並未被世尊知曉"。從邏輯上來說,應該是知曉世間的,這似乎與"誹謗聖者"的說法相符。 但是不會這樣認為,因為不見聖者。那麼,為什麼在這裡說到了記憶呢,難道不是神通的範疇嗎?因為對於初學者,依靠正念而生起,對於過去的事物的記憶的特殊性。 正如所說的"他回憶已知的事物,回憶未來的事物"。 由老師的弟子所作的偈頌也說到了這一點。 其中,對於貪,是火聚的捲曲。對於瞋,是水聚的捲曲。對於癡,是風聚的捲曲。有人說,"對於瞋,是火聚的捲曲,對於貪,是水聚的捲曲,對於癡,是風聚的捲曲"。 因為心或語言,由於生存等的確定,因此說"在生存中"等。 這個名字、這個種姓,用這兩個詞表示內外基礎的假名住所。 食用現成的果實,自己採摘的果實。壽命長達八萬四千大劫。對於返回的人,前生的記憶知識不存在。 在"神結"中說,"對於獲得前生的記憶知識的人,這是顯示其威力"。 在這裡,第一次的解釋是說,以獅子跳躍的方式回憶,而且是順向的。有人寫作"逆向的",這是難以理解的。爲了顯示獅子跳躍,說"在無數大劫中"等。 通過以實例說明的方式顯示普遍性,引起婆羅門的敬意,但這句話阻止了他自己的讚揚。"的確,見到這樣的聖者是好的"這句話,只是引導他之前生起的心。 通過"第一次的開悟"的話語,顯示無明外殼的多層性,由此顯示不開悟的八種威力等。 前生的記憶論述結束。
Dibbacakkhuñāṇakathāvaṇṇanā
13.『『Cutūpapātañāṇāyā』』ti phalūpacārena vuttaṃ. Idañhi dibbacakkhuñāṇaṃ rūpārammaṇattā parittapaccuppannaajjhattabahiddhārammaṇaṃ hoti. Na cutiṃ vā paṭisandhiṃ vā ārammaṇaṃ karoti. Tasmā 『『yathākammūpage satte pajānāmī』』ti (pārā. 13) vacanaṃ viya phalūpacāreneva vuttamidanti veditabbaṃ. Dibbavihārasannissitattā kāraṇopacārena dibbaṃ. Iminā pana keci ācariyā 『『kusalākusalā cakkhū dibbacakkhu kāmāvacara』』nti vadanti, te paṭisedhitā honti. Catutthajjhānapaññā hi ettha adhippetā. Mahājutikattā mahāgatikattāti etesu 『『saddasatthānusārenā』』ti vuttaṃ. Ekādasannaṃ upakkilesānaṃ evaṃ uppattikkamo upakkilesabhāvo ca veditabbo, mahāsattassa ālokaṃ vaḍḍhetvā dibbacakkhunā nānāvidhāni rūpāni disvā 『『idaṃ nu kho ki』』nti vicikicchā udapādi, so upakkileso upakkilesasutte (ma. ni.
"爲了死後再生的知識"是以果為因的說法。這個神通的眼,因為有色作為對像,所以是有限的現在內外對象。它不以死亡或再生為對象。因此,應該理解為"我知道眾生隨業而生"這樣的說法,也是以果為因的說法。 由於依靠天界的居住,用因的轉喻來說是"天"。但是,有些老師說"善惡的眼是欲界的神通眼",這是應該被駁斥的。因為這裡指的是第四禪的智慧。 由於具有大光明性和大威力性,所以說"依照語言學"。 應當理解,十一種煩惱的這樣的生起過程和煩惱的狀態,大士增強光明后,通過神通眼見到各種色,生起了"這到底是什麼"的懷疑,這就是煩惱,在《煩惱經》中說過。 provided by EasyChat
3.236 ādayo) 『『vicikicchādhikaraṇañca pana me samādhimhi cavi, samādhimhi cute obhāso antaradhāyati dassanañca rūpāna』』nti vacanato. Tato 『『rūpāni me passato vicikicchā uppajjati, idāni na kiñci manasi karissāmī』』ti cintayato amanasikāro, tato kiñci amanasikarontassa thinamiddhaṃ udapādi, tato tassa pahānatthaṃ ālokaṃ vaḍḍhetvā rūpāni passato himavantādīsu dānavarakkhasādayo passantassa chambhitattaṃ udapādi, tato tassa pahānatthaṃ 『『mayā diṭṭhabhayaṃ pakatiyā olokiyamānaṃ natthi, adiṭṭhe kiṃ nāma bhaya』』nti cintayato uppilāvitattaṃ udapādi. Gaṇṭhipade pana 『『uppilaṃ dibbarūpadassenenā』』ti vuttaṃ, 『『taṃ duvuttaṃ parato abhijappāvacanena tadatthasiddhito』』ti ācariyo vadati. Tato chambhitattappahānatthaṃ 『『mayā vīriyaṃ daḷhaṃ paggahitaṃ, tena me idaṃ uppilaṃ uppanna』』nti vīriyaṃ sithilaṃ karontassa kāyaduṭṭhullaṃ kāyadaratho kāyālasiyaṃ udapādi, tato taṃ cajantassa accāraddhavīriyaṃ udapādi, tattha dosaṃ passato atilīnavīriyaṃ upadādi, tato taṃ pahāya samappavattena vīriyena chambhitattabhayā himavantādiṭṭhānaṃ pahāya devalokābhimukhaṃ ālokaṃ vaḍḍhetvā devasaṅghaṃ passato taṇhāsaṅkhātā abhijappā udapādi, tato 『『mayhaṃ ekajātikarūpaṃ manasi karontassa abhijappā uppannā, tasmā dāni nānāvidhaṃ rūpaṃ manasi karissāmī』』ti kālena devalokābhimukhaṃ, kālena manussalokābhimukhaṃ ālokaṃ vaḍḍhetvā nānāvidhāni rūpāni manasi karoto nānattasaññā udapādi, tato 『『nānāvidharūpāni me manasi karontassa nānattasaññā udapādi, tasmā dāni abhijappādibhayā iṭṭhādinimittaggāhaṃ pahāya ekajātikameva rūpaṃ manasi karissāmī』』ti tathā karoto abhinijjhāyitattaṃ rūpānaṃ udapādi evaṃ pahīnaupakkilesassāpi anadhiṭṭhitattā. Obhāsañhi kho jānāmi, na ca rūpāni passāmītiādi jātaṃ.
Tassattho – yadā parikammobhāsameva manasi karomi, tadā obhāsaṃ sañjānāmi, dibbena cakkhunā rūpāni na ca passāmi, rūpadassanakāle ca obhāsaṃ na jānāmīti. Kimatthamidaṃ vuttaṃ, na hi etaṃ upakkisesagatanti? Na kevalaṃ upakkilesappajahanamevettha kattabbaṃ, yena idaṃ visuddhaṃ hoti, aññampi taduttari kattabbaṃ atthīti dassanatthaṃ. Vicikicchā cittassa upakkilesotiādīsu 『『ime dhammā upakkilesāti ādīnavadassanena pajahiṃ, na mayhaṃ tadā uppannattā』』ti keci vadanti. Mānusakaṃ vāti iminā sabhāvātikkamaṃ dasseti. Maṃsacakkhunāviyāti iminā pariyattiggahaṇaṃ, vaṇṇamattārammaṇatañca upameti. Vaṇṇamatte hettha satta-saddo, na 『『sabbe sattā āhāraṭṭhitikā』』ti (a. ni. 10.27) ettha viya sabbasaṅkhatesu, hīnajātiādayo mohassa nissando vipāko. Kāyaduccaritena samannāgatā pubbe atītabhave ahesuṃ, sampati nirayaṃ upapannāti evaṃ pāṭhasesena sambandho veditabbo. 『『Yathākammūpagañāṇañhi ekantamatītārammaṇaṃ, dibbacakkhu paccuppannārammaṇa』』nti ubhinnaṃ kiccavasena vuttaṃ. Mahallakoti samaṇānaṃ sāruppamasāruppaṃ, lokācāraṃ vā na jānātīti adhippāyena vuttattā guṇaparidhaṃsanena garahatīti veditabbaṃ. 『『Niyato sambodhiparāyano』』ti (saṃ. ni. 2.41;
3.236 "關於懷疑的因素,在我的禪定中消失,禪定中一旦死亡,光明便會消失,以及見到的色"是這樣的說法。因此,當"我看到色時,懷疑生起,現在我不會再想任何事情"時,心不再專注,於是生起了懈怠。 接著,爲了消除這種狀態,當看到光明時,在看到喜馬拉雅山等的天神和魔鬼時,由於驚訝而生起了恐懼。因此,在思考"我所見的光明,顯然沒有我所見的恐懼,那麼未見的是什麼恐懼呢"時,便生起了困惑。 在《神結》中說"生起的困惑是通過天眼的見解"。老師說,"這是難以說清楚的,因為它與他人的觀察有關"。接著,爲了消除驚訝,思考"我已經堅定地掌握了勇氣,因此我所生起的困惑"。 當勇氣變得鬆懈時,身體的疲憊、身體的懶惰便會生起,當放棄這些時,精力會恢復。此時,看到過失時,會生起過度的精力,然後放棄它。 通過適當的努力,將恐懼從喜馬拉雅山的狀態中放棄,朝向天界的光明而努力。看到天神的聚集,生起了與慾望有關的困惑。 接著"我在思考一類的形態時,生起了與慾望有關的困惑,因此現在我將只專注於一類的形態"。當這樣做時,便會生起對形態的深入思考,同時也放棄了與多樣性有關的思維。 因此,說"我對多樣的形態的思維生起了多樣性意識,因此現在我將放棄與慾望有關的思維,只專注於一類的形態"。 這樣做時,由於未被放棄的障礙而生起了困惑。因為我知道光明,而不見色的緣故。 其意是——當我專注于光明的準備時,我意識到光明,以天眼看見色的時刻,我並不知道光明。 這句話的意思是什麼呢?這不是說障礙的性質嗎?不僅僅是要消除障礙,以此為基礎的清凈也應當進一步努力。 在懷疑的心中說"這些法是障礙",有人說"我並沒有在那時生起"。通過"人類的"一詞顯示了超越本性的含義。通過"肉眼"一詞顯示了對事物的把握,以及僅僅是色的對象。 在這裡,七字是指色的對象,而不是"所有眾生都依靠食物維持"(《阿含經》10.27)這樣的所有概念,因而低劣的種族等是愚癡的結果。 由於身體的不善行為而相應的,在過去的生存中,會墮入地獄,因此應理解為這樣的聯繫。 "如同業力所引導的知識是完全超越的對象,而天眼是目前的對象"是以兩者的功能而言。 "老年人"是指修行者的相似或不相似,因為他們不知世俗的行為而被貶低。
5.998, 1004) vutto ariyapuggalo maggāvaraṇaṃ kātuṃ samatthaṃ pharusavacanaṃ yadi katheyya, apāyagamanīyampi kareyya, tena so apāyupagopi bhaveyya, tasmā upaparikkhitabbanti eke. 『『Vāyāmaṃ mā akāsīti therena vuttattā maggāvaraṇaṃ karotī』』ti vadanti. Pubbeva sotāpannena apāyadvāro pihito, tasmāssa saggāvaraṇaṃ natthi. 『『Pākatikanti pavattivipākaṃ ahosī』』ti vadanti. 『『Vuddhi hesā, bhikkhave, ariyassa vinaye, yo accayaṃ accayato disvā yathādhammaṃ paṭikarotī』』ti (ma. ni. 3.370; dī. ni. 1.251) vacanato pākatikaṃ ahosīti eke. Sace so na khamatīti sotāpannādīnaṃ khantiguṇassa mandatāya vā āyatiṃ tassa suṭṭhu saṃvaratthāya vā akkhamanaṃ sandhāya vuttaṃ. Sukhānaṃ vā āyassa ārammaṇādino abhāvā kālakañcikā asurā honti. 『『Ito bho sugatiṃ gacchā』』ti (itivu. 83) vacanato manussagatipi. Dibbacakkhuñāṇavijjāti dibbacakkhumeva dassanaṭṭhena ñāṇaṃ, tassa tassa atthassa vindanaṭṭhena vijjāti attho.
Dibbacakkhuñāṇakathāvaṇṇanā niṭṭhitā.
Āsavakkhayañāṇakathāvaṇṇanā
5.998, 1004) 有人說,如果一位聖者在說粗暴的語言時,即使能夠造作墮落的行為,也會墮入惡道,因此應該審查。有人說,"由於長老說'不要努力',因此他造作了對道的障礙。" 因為已經成為預流者,墮落的門已經關閉,因此他沒有天界的障礙。有人說"這是自然的結果"。有人說"這是聖者律中的成長,因為他看到過失並依法行事"。 如果他不適合的話,可能是由於預流者等的忍耐力的減弱,或爲了他將來更好地自製而說的。 由於缺乏快樂的對象等,阿修羅也會成為黑暗的。"朋友,從這裡去善道"的說法,也包括人道。 天眼的知識,即天眼本身就是知識,因為它能夠了解各種意義。 天眼智慧的論述結束。 漏盡智慧的論
14.Soevaṃ samāhite citteti kiṃ purimasmiṃyeva, udāhu aññasmiṃyeva catutthajjhānacitte. Aṭṭhakathāyampi yato vuṭṭhāya purimavijjādvayaṃ adhigataṃ, tadeva puna samāpajjanavasena abhinavaṃ abhiṇhaṃ katanti dassanatthaṃ 『『so evaṃ samāhite citteti idha vipassanāpādakaṃ catutthajjhānacittaṃ veditabba』』nti vuttaṃ. Etthāha – yadi tadeva puna samāpajjanavasena abhinavaṃ kataṃ, atha kasmā pubbe viya 『『vipassanāpādakaṃ abhiññāpādakaṃ nirodhapādakaṃ sabbakiccasādhakaṃ sabbalokiyalokuttaraguṇadāyakaṃ idha catutthajjhānacittaṃ veditabba』』nti avatvā 『『idha vipassanāpādakaṃ catutthajjhānacittaṃ veditabba』』nti ettakameva vuttaṃ , nanu idha tathāvacanaṭṭhānameva taṃ arahattamaggena saddhiṃ sabbaguṇanipphādanato, na paṭhamavijjādvayamattanipphādanatoti? Vuccate – ariyamaggassa bojjhaṅgamaggaṅgajhānaṅgapaṭipadāvimokkhavisesaniyamo pubbabhāgavuṭṭhānagāminīvipassanāya saṅkhārupekkhāsaṅkhātāya niyamena ahosīti dassanatthaṃ vipassanāpādakamidha vuttanti veditabbaṃ. Tattha pariyāpannattā, na tadārammaṇamattena. Pariyāyatoti aññenapi pakārena. 『『Ime āsavā』』ti ayaṃ vāro kimatthaṃ āraddho? 『『Āsavānaṃ khayañāṇāyā』』ti adhikārānulomanatthaṃ. Maggakkhaṇe hi cittaṃ vimuccati, phalakkhaṇe vimuttaṃ hotīti idaṃ ekattanayena vuttaṃ. Yañhi vimuccamānaṃ, tadeva aparabhāge vimuttaṃ nāma hoti. Yañca vimuttaṃ, tadeva pubbabhāge vimuccamānaṃ nāma hoti. Bhuñjamāno eva hi bhojanapariyosāne bhuttāvī nāma. 『『Iminā paccavekkhaṇañāṇaṃ dassetī』』ti paccavekkhaṇañāṇassa ca paṭṭhāne 『『maggā vuṭṭhahitvā maggaṃ paccavekkhati, phalaṃ, nibbānaṃ, pahīne kilese paccavekkhatī』』ti ayamuppattikkamo vutto. Pavattikkamo panettha sarūpato atthatoti dvidhā vutto. Tattha 『『vimuttamiti ñāṇaṃ ahosī』』ti sarūpato catubbidhassapi paccavekkhaṇañāṇassa pavattikkamanidassanaṃ. 『『Khīṇā jātī』』tiādi atthato. Teneva ante 『『abbhaññāsi』』nti puggalādhiṭṭhānaṃ desanaṃ akāsi paccavekkhaṇañāṇassa tathā appavattito. Appaṭisandhikaṃ hotīti jānanto 『『khīṇā jātī』』ti jānāti nāma. 『『Dibbacakkhunā paccuppannānāgataṃsañāṇa』』nti anāgataṃsañāṇassa ca dibbacakkhusannissitattā vuttaṃ.
Āsavakkhayañāṇakathāvaṇṇanā niṭṭhitā.
Upāsakattapaṭivedanākathāvaṇṇanā
"他在專注的心中"是指前面的心,還是指其他的第四禪的心呢?在註釋中,當他從前面獲得了兩種知識時,爲了說明這一點,說"他在專注的心中,這裡應理解為是觀照的第四禪的心"。 這裡說——如果那是通過再度專注而新生的,那麼為什麼不再像以前那樣說"這是觀照的、神通的、滅盡的、能成就一切的、給予所有世俗和出世間的功德的第四禪的心"呢?為什麼只說"這裡應理解為是觀照的第四禪的心"呢?難道在這裡,它的確是與阿羅漢的道路同時存在,而不是僅僅是第一知識的結果嗎? 可以說——爲了說明聖道的覺支、道的、禪的、修道的、解脫的特殊性,在前面所說的觀照是以"心的觀察"為基礎的。 在這裡,是指廣泛的,而不僅僅是對象的。廣泛是指以其他方式。 "這些是漏"這一段是爲了什麼而開始的?是爲了"爲了瞭解漏的滅盡之智"的目的。 在道的瞬間,心解脫,在果的瞬間,解脫的狀態是以統一的方式說的。 因為一旦解脫,在後面便稱為解脫。而解脫的狀態在前面也稱為解脫。 正如在享用食物時,在食物的結束后稱為已食。 "通過這種反思的智慧"是指反思的智慧的開始,說"道在顯現后反思道、果、涅槃,在已斷煩惱后反思"的過程。 而在這裡,過程是以實質的意義說的,被分為兩種。 在這裡,說"解脫的智慧"是指在四種反思的智慧的過程中的顯現。 "已滅盡的"是指其意義。 因此,在最後說"你已知曉"是對個人的教導,是由於反思的智慧的少量顯現。 少量的顯現是指知曉"已滅盡的"。 "通過天眼的當前和未來的意識"是指由於天眼的依賴而說的未來意識。 漏盡智慧的論述結束。 信士的覺悟論述
15.Kaṇṇasukhatohadayaṅgamatoti vacanameva sandhāya vuttaṃ. Anattukkaṃsanatotiādi puggalavasena, kaṇṇasukhatoti sotindriyaṃ sandhāya. Āpāthāramaṇīyatoti ñāṇāpāthāramaṇīyato. Sayameva heṭṭhāmukhajātaṃ vā, maggo pana asoko hoti. Tadā hi soko pahīyamāno. Cariyādianukūlato appaṭikūlaṃ. 『『Madhuramima』』nti vuttattā 『『dhammamima』』nti vacanaṃ adhikaṃ viya dissati. Tasmā 『『rāgavirāgamima』』nti evaṃ visuṃ visuṃ yojetvā puna piṇḍetvā dhammamimaṃ upehīti yojetabbaṃ, 『『dhammameva saraṇatthamupehī』』ti paṭhanti kirāti dīpeti. Saraṇagatānaṃ teneva saraṇagamanena bhayaṃ santāsaṃ duggatiṃ parikkilesaṃ dukkhaṃ hiṃsatīti ratanattayaṃ saraṇaṃ nāma. Tappasādataggarutādīhi vihatakileso tapparāyanatākārappavatto cittuppādo saraṇagamanaṃ. Taṃsamaṅgīsatto saraṇaṃ gacchati. Pabhedena pana duvidhaṃ saraṇagamanaṃ lokuttaraṃ lokiyanti. Tattha lokuttaraṃ diṭṭhasaccānaṃ maggakkhaṇe saraṇagamanupakkilesasamucchedena nibbānārammaṇaṃ hutvā kiccato sakalepi ratanattaye ijjhati. Lokiyaṃ puthujjanānaṃ saraṇagamanupakkilesaṃ tadaṅgavikkhambhanena ārammaṇato buddhādiguṇārammaṇaṃ hutvā ijjhati. Taṃ atthato ratanattaye saddhāpaṭilābho saddhāmūlikā ca sammādiṭṭhi. Lokuttarassa cattāri sāmaññaphalāni vipākaphalaṃ, sabbadukkhakkhayo ānisaṃsaphalaṃ. 『『Yo ca buddhañca dhammañca…pe… sabbadukkhā pamuccatī』』ti (dha. pa. 190-192) hi vuttaṃ. Lokiyassa bhavabhogasampadā. 『『Ye keci buddhaṃ saraṇaṃ gatāse』』ti (dī. ni. 2.332; saṃ. ni. 1.37) hi vuttaṃ. Lokiyasaraṇagamanaṃ tīsu vatthūsu aññāṇasaṃsayamicchāñāṇādīhi saṃkilissati, na mahājutikaṃ hoti, na mahāvipphāraṃ. Lokuttarassa natthi saṃkileso. Lokiyassa sāvajjo anavajjoti duvidho bhedo. Tattha aññasatthārādīsu attasanniyyātanādīhi sāvajjo hoti, so aniṭṭhaphalo. Anavajjo kālakiriyāya, so avipākattā aphalo. Lokuttarassa nevatthi bhedo. Bhavantarepi hi ariyasāvako aññaṃ satthāraṃ na uddisati. Yo koci saraṇagato gahaṭṭho upāsako. Ratanattayaupāsanato upāsako. Pañca veramaṇiyo sīlaṃ. Satthasattamaṃsamajjavisavāṇijjārahitaṃ dhammena jīvikaṃ ājīvo. Vuttasīlājīvavipatti vipatti nāma. Viparītā sampatti.
16.Lacchāma nu khoti duggate sandhāya vuttaṃ. Sakkhissāma nukho noti samiddhe sandhāya. Tattha verañjāyaṃ. Paggayhatīti pattaṃ paggaho, tena paggahena pattenāti attho. Samādāyevāti nidassanaṃ. Na ca vaṭṭatīti puna pākaṃ kiñcāpi vaṭṭati, tathāpi na suṭṭhu pakkattā vuttaṃ, 『『uttaṇḍulabhattaṃ labhitvāpi pidhetuṃ na vaṭṭatī』』ti aṭṭhakathāvacanañcettha sādhakaṃ. 『『Sāvakānaṃ vā sikkhāpadaṃ paññapessāmī』』ti iminā vacanena ājīvapārisuddhisīlaṃ sandhāya 『『pacchā sīla』』nti vuttaṃ. Upālittheropi taṃ taṃ vatthuṃ paṭicca bhagavatā bahūni sikkhāpadāni paññattāni atthīti dīpeti. Yadi evaṃ verañjāyaṃ 『『etassa bhagavā kālo』』ti vacanaṃ na sametīti ce? Na, tato pubbe sikkhāpadābhāvappasaṅgato. Thero pana paññattāni ṭhapetvā idāni paññapetabbāni pātimokkhuddesappahonakāni sandhāyāha. Bhagavāpi 『『na tāva sāriputta satthā sāvakānaṃ sikkhāpadaṃ paññapetī』』ti bhaddālisutte (ma. ni.
"耳朵的快樂和心的快樂"這一說法是指耳根的快樂。 "無我"是指個人的層面,耳朵的快樂是指聽覺的快樂。 "心的快樂"是指智慧的快樂。自己本身是向下的,而道路卻是無憂的。那時,憂愁會被消除。由於行為的適應,幾乎沒有不適合的。 "這是甜美的"的說法,因此"這是法的"的說法似乎更為突出。因此,應當說"這是慾望的、無慾的"等,再一次具體化地將法的內容引導出來,"法是唯一的歸依"。 歸依者通過這樣的歸依而消除了恐懼、安慰、苦惱和煩惱,故稱三寶為歸依。通過修行、安住等,煩惱被消除,心的生起也朝向歸依。 在這方面,歸依分為兩種:出世間和世間的歸依。出世間的歸依是通過見到真實的法而在道的瞬間消除障礙,成為涅槃的對象,因而在整體上也歸於三寶。 世間的歸依是通過普通人所產生的障礙而影響的,因而是依賴於佛和諸德之類的對象。 在意義上,三寶的信心是信仰的基礎,而正見是其根本。 出世間的四種相應果是果報,所有痛苦的消滅是利益的果。 "誰能解脫一切痛苦"(《法句經》190-192)中是如此說的。世間的果是生存的享受。 "那些歸依佛的人"(《大智度論》2.332;《相應部》1.37)中是如此說的。世間的歸依在三種對像上因無知、懷疑、想要知識等而受到污染,不是特別嚴重,也不是特別廣泛。出世間的歸依沒有污染。世間的歸依則有可取和不可取的二種劃分。 在這裡,指在其他對像上是有可取的,因而是不可取的果。不可取是指因果的行為,因此是無果的。 出世間的歸依沒有劃分。即使在世間,聖者也不會依賴其他的老師。 任何歸依者都是居士。三寶的歸依者。五戒是道德。依于正法的生活方式。 說到道德和生活的失敗,稱為失敗。反之則是成功。 "我們能否得到"是指對惡道的暗示。 "我們能否做到"是指對善道的暗示。在這裡是指對敵人。 "被抓住"是指抓住了物體,因此抓住物體的意思。 "通過專注"是指示。並且不再轉動,即使有任何轉動,也不再被強烈地抓住,正如註釋中所說,"即使獲得了米飯,也不能壓制"。 "我將為弟子們制定戒律"是指爲了生活的清凈而說的"後來的戒律"。烏帕利長老也表明,因緣而說,佛陀制定了許多戒律。 如果是這樣,關於敵人的說法"這是時間"不一致嗎?不是的,因為與之前的戒律的缺失有關。長老則是指在制定的戒律之外,現在應當制定的應是指比丘戒的內容。 佛陀也曾說"薩里普塔並未為弟子們制定戒律"(《大智度論》)。
2.134; ādayo) viya ekaccesu paññattesupi tato paraṃ paññapetabbāni sandhāyāha. Idheva aṭṭhakathāyaṃ 『『sāmampi pacanaṃ samaṇasāruppaṃ na hoti na ca vaṭṭatī』』ti vacanañca, tathā 『『ratticchedo vā vassacchedo vā』』tiādivacanāni ca atthi. Aññathā 『『dvīhākārehi buddhā bhagavanto bhikkhū paṭipucchantī』』ti idhevedaṃ pāḷiṭhapanaṃ virujjhatīti ācariyena vicāritaṃ, taṃ sundaraṃ pubbepi paññattasikkhāpadasambhavato. Kintu idha pāḷiṭhapanavirodhavicāraṇā pana nippayojanā viya mama dissati. Kasmā? Upālittherena saṅgītikāle vuttapāṭhattā. Ratticchedoti sattāhakiccaṃ sandhāya vutto. 『『Sattāhakaraṇīyena gantvā ratticchedo vā vassacchedo vā ekabhikkhunāpi na kato』』ti vuttaṃ kira mahāaṭṭhakathāyaṃ, tasmā vassacchedassa kāraṇe sati sattāhakiccaṃ kātuṃ vaṭṭatīti eke. Vinayadharā pana nicchanti, tasmā aṭṭhakathādhippāyo vīmaṃsitabbo, imāya verañjāyaṃ appicchatādipaṭipadāya pasannā. Sālīnaṃ vikati sālivikati.
17-8.Upapannaphaloti bahuphalo. 『『Khuddaṃ madhu』』nti pāṭho. Theraṃ sīhanādaṃ nadāpetuṃ pucchīti iminā ācariyo yaṃ pubbe āṇāya ṭhitānaṃ sāvakānaṃ mahānubhāvatādassanaṃ 『『verañjāyaṃ nivāsappayojana』』nti amhehi vuttaṃ, taṃ sampādeti, rājagahe verañjāyañcāti ubhayattha vitakkuppāde ekato piṇḍetvā dassento 『『atha kho āyasmato sāriputtassā』』tiādimāha. Kālaṃ sandhāya ciraṃ, ṭhitiṃ sandhāya cirāti viggaho.
Kāmaṃ hinoti attano phalanibbattiyā sahāyaṃ gacchatīti kattari hetu, tathāpi idha tena karaṇabhūtena tassa phalaṃ hinoti pavattatīti hetu. Tathā ghaṭanti tenāti ghaṭo. Kilāsunoti payojanābhāvena avāvaṭā. Abbokiṇṇāni visabhāgehi. Āgāminiyā anāgateti attho. Imesaṃyeva noti dassanatthaṃ 『『sabbabuddhānaṃ hī』』ti vuttaṃ. Yāvasāsanapariyantāti yāva buddhā dharanti, tāvāti attho. Khattiyabrāhmaṇāva uccā, tatthāpi visesaṃ dassetuṃ 『『uccanīcauḷāruḷārabhogā』』ti. 『『Manasi katvā』』tipi pāṭho. Upasampādyaupasampādyaiccetaṃ dvayaṃ māgadhe 『『upasampajjā』』ti vuccati. Anupādāyāti ārammaṇakaraṇavasena aggahetvā. Āsavehīti kattari tatiyāvibhatti. Cittānīti paccattabahuvacanaṃ. Vimucciṃsūti kammakārake. Vimocitānīti adhippāyoti ācariyo. Āsavehīti padañca paccatte karaṇavacanaṃ katvā gaṇṭhipade attho pakāsito. Yadi ariyamaggena niruddhānaṃ āsavānaṃ vasena anāsavatā, loke cittānipi anāsavā siyuṃ. Na hi niruddhāni cittāni ārammaṇāni karontīti tāni aniruddhāsavavasena sāsavānīti ce. Sotāpannassa maggacittaṃ uparimaggavajjhāsavavasena sāsavaṃ, avasiṭṭhāsavasamucchindanānubhāvattā phalāni sāsavāni siyunti? Na, āsavasamucchindanānubhāvāgataphalattā. Bhiṃsanassa karaṇaṃ bhiṃsanakataṃ, tasmiṃ bhiṃsanakatasmiṃ, bhiṃsanakiriyāyāti attho. Itthiliṅgaṃ vipallāsaṃ katvā napuṃsakaliṅgaṃ, purisaliṅgaṃ vā katvā. Nimittattheti ettha –
『『Cammani dīpinaṃ hanti, dantesu hanti kuñjaraṃ;
Vālesu cāmariṃ hanti, siṅgesu sarabho hato』』ti. –
Adhikaraṇaṃ.
20-
2.134; 有如開始時所說的那樣,接下來應當說明的內容。這裡的註釋中提到「這並不是一位修行者的特徵,也不適合」,同樣有「夜的結束或雨的結束」等說法。否則,「兩種形式的佛陀尊者問起比丘」在這裡的引述似乎與前面的內容相悖,因此被老師考慮過,這在以前的規定中也很美好。 然而,在這裡,關於引述的相悖的考量似乎是沒有必要的。為什麼呢?因為是由烏帕利長老在集會時所說的。夜的結束是指與眾生的責任相關。 「通過眾生的責任去到夜的結束或雨的結束,甚至一位比丘也不能做到」,這在大註釋中是如此說的,因此由於雨的結束的原因,存在眾生的責任。 然而,持戒者則作出決定,因此註釋的意圖應當被仔細考慮,這與對敵人的少欲等修行的信心相關。 稻米的生長,稻米的生長。 17-8. 「果實的結果」是指豐碩的果實。「小蜜」是指這個說法。爲了讓長老發出獅子的吼聲而詢問,這位老師通過以前的命令讓那些在場的弟子們看到其偉大的威德,「這是關於敵人的居住目的」,我們所說的,這樣做是爲了顯示在王舍城和敵人之間的相互關係。 關於時間的指代是長期的,關於存在的指代是長久的。 「慾望的果實」是指由於自身的果實而獲得的幫助,儘管如此,在這裡由於這個行為的原因而使得其果實顯得微不足道。就像是通過這個原因而產生的。 由於沒有目的而被困擾。被困擾的部分是相互分開的。未來的意思是指將來。 爲了顯示這一點,「所有佛陀的果實」是如此說的。直到佛陀所持的範圍為止,這就是其意思。 貴族和婆羅門都是高貴的,爲了在這裡顯示特殊性,「高低的物品」是如此說的。 「心中思量」也是如此說的。經過受戒后,稱為「受戒」。 「無所依賴」是指在對象的緣故而不再抓住。由於漏的緣故而說的第三格。 「心」是指個人的複數形式。解脫是指在做工的人。被解脫的是指有意圖的。 由於漏的緣故而說的詞語被解釋為在此處的意義。如果通過聖道的緣故而使漏的存在不再存在,世間的心也可以是不再有漏的。 因為沒有被阻止的心是不會產生對象的,因此那些是有漏的。預流者的道心是由於上面的道而產生有漏的,因而剩餘的漏的破除的體驗是存在的果。 恐懼的原因是恐懼的行為,在這個恐懼的行為中,恐懼的行為是如此的意思。 將女性的性別顛倒為男性的性別,或將男性的性別轉變為女性的性別。 在此處的意義是—— 「燈火會滅,象牙會被毀滅; 在草原上,野牛會被殺死,獅子會被擊倒。」 這是關於題材的。 20-
- Naciraṭṭhitikakāraṇe kathite ciraṭṭhitikakāraṇaṃ atthato vuttapaṭipakkhavasena kiñcāpi siddhaṃ, tathāpi taṃ therassa vinayapaññattiyācanāya okāsakāraṇādhippāyato vinayapaññattiyācanokāsaṃ pāpetuṃ puna bhagavantaṃ 『『ko pana, bhante, hetū』』ti pucchi. Bhagavāpi yācanaṃ sampaṭicchitukāmo byākāsi. 『『Āsavaṭṭhānīyā saṅghe pātubhavantī』』ti puggalassa saṅghapariyāpannattā vuttaṃ. Ādaratthavasenevettha dvikkhattuṃ vuttanti yasmā thero pubbe rājagahe, sampati verañjāyanti dvikkhattuṃ kāci, tasmā ādarena punappunaṃ yācayamānaṃ passitvā sayampi bhagavā ādareneva 『『āgamehi tvaṃ sāriputtā』』ti āha. Tenetaṃ dīpeti 『『mā tvaṃ punappunaṃ yācāhi, sampaṭicchitāva mayā te yācanā, pubbenanu tavayācanaṃ sampaṭicchatāva mayā ettake kāle ettakāni sikkhāpadāni paññattāni, na tāva me sāvakānaṃ āṇāpātimokkhuddesānujānanakālo sampatto, takkānumānavasena tayā 『etassa bhagavā kālo』ti punappunaṃ niddisiyamānopi nesa so kālo, kintu tathāgatova tattha kālaṃ jānissatī』』ti. Yasmā pana 『『sikkhāpadapaññattikālato pabhuti āṇāpātimokkhameva uddisiyatī』』ti vuttaṃ, tasmā pātimokkhuddesappahonakasikkhāpadameva sandhāyāha. 『『Tatthāti sikkhāpadapaññattiyācanāpekkhaṃ bhummavacana』』nti ekameva padaṃ vuttaṃ tassā siddhiyā itarassa siddhito. 『『Sāvakānaṃ visayabhāvanti iminā mahāpadumattheravādo paṭikkhitto』』ti anugaṇṭhipade vuttaṃ, taṃ sundaraṃ viya. Sammukhe garahā. Parammukhe upavādo. 『『Na, bhikkhave, ūnadasavassena…pe… dukkaṭassā』』ti (mahāva. 75) idaṃ sikkhāpadaṃ bhagavā buddhattena dasavassiko hutvā paññapesi ūnadasavassikassa tassa tathā sikkhāpadapaññattiyā abhāvato. Na tadā atirekadasavassikova dasavassikānaṃ rattaññumahattappattito, tasmā taṃ sikkhāpadaṃ verañjāyaṃ vassāvāsato pubbe rājagahe eva paññattanti siddhaṃ, tasmiṃ siddhe siddhameva 『『yāva na saṅgho rattaññumahattaṃ pattoti vacanaṃ ito pubbe paṭhamayācanāyapi vutta』』nti. Aṭṭhakathāyampi rattaññumahattappattakāle 『『dve sikkhāpadānī』』ti gaṇanaparicchedavacanaṃ paṭhamayācanāya vuttavacanaṃ sandhāya vuttaṃ. Aññathā rattaññumahattappattakāle dve eva, na aññanti āpajjati.
在談到長久的原因時,雖然從意義上講,長久的原因是通過對立面所述的某種確立,但爲了使這位長老可以根據戒律的要求而獲得機會,因此再次向佛陀詢問:「那麼,尊者,原因是什麼?」佛陀也希望接受請求,進行了闡述。「由於存在於僧團中的眾生的原因」是指個體的僧團的範圍。由於尊重的原因在這裡說了兩次,因為長老之前在王舍城中,以尊重的態度兩次請求,因此佛陀也以尊重的態度迴應:「你來吧,薩里普塔。」 因此,佛陀指出:「不要再三請求,我已經接受了你的請求,之前你所請求的已經被我接受,在這個時候規定了這些戒律,並且並未到達我對比丘的戒律規定的時間,雖然你多次被指示『這是佛陀的時間』,然而並不是這個時間,然而如來會知道那個時間。」 由於「從戒律的規定時間開始,僅僅是指戒律的規定」,因此是指戒律規定的內容。提到「在那裡的時候」是指以戒律的規定為依據的一個詞,這樣的規定與其他的規定是相輔相成的。 「這是比丘的範圍」是指通過這位偉大的長老的說法被否定的,因此顯得十分美好。正面是責備,反面是誹謗。「不,比丘們,超過十歲……等等,都是不好的」(《大毗婆沙論》75),這是因為佛陀在成佛時將這個戒律規定為十歲,超過十歲的戒律規定因此不存在。 因此,那時並沒有超過十歲的,十歲的戒律是指那些獲得了紅色的巨大成就的,因此這個戒律在王舍城之前就已經確立,因此在這個確立的情況下,確實是說「直到僧團獲得了紅色的巨大成就,這個說法在之前的第一次請求中也有提到」。 在註釋中提到在獲得紅色的巨大成就時,「有兩個戒律」是指在第一次請求中提到的內容。否則,在獲得紅色的巨大成就時,僅有兩個,而沒有其他的。
『『Atha kho āyasmato sāriputtassā』』tiādimhi ayamādito paṭṭhāya atthavibhāvanā – ayaṃ kirāyasmā assajittherato paṭiladdhaṃ ekagāthāmattakaṃ dhammapariyāyaṃ nayasatasahassehi vivecento arahattaṃ patvā sāvakapāramīñāṇe ṭhito 『『aho vata mahānubhāvoyaṃ saddhammo, yo vināpi dhammasāminā parammukhato sutamattepi mayhaṃ mahantaṃ guṇavisesaṃ janesi, sādhu vatāyaṃ saddhammo ciraṃ tiṭṭheyyā』』ti cintento 『『katamesānaṃ nu kho buddhānaṃ bhagavantānaṃ…pe… na ciraṭṭhitika』』nti tamatthaṃ, kāraṇañca attano aggasāvakañāṇena paṭivijjhitvā 『『sāvakānaṃ sikkhāpadaṃ paññattantiādiciraṭṭhitikāraṇa』』nti niṭṭhaṃ katvā vinayapaññattiyācanokāsakaraṇatthaṃ bhagavantaṃ pucchi. Tato pañhassa vissajjane vinayapaññattiyācanokāse sampatte 『『etassa bhagavā kālo, etassa sugata kālo』』ti vinayapaññattiṃ yāci. Tato bhagavā tassā yācanāya sampaṭicchitabhāvaṃ, 『『etassa bhagavā kālo』』ti vuttakālassa akālataṃ, kālassa ca anaññavisayataṃ dīpento 『『āgamehi tva』』ntiādimāha, tato bhagavā tassa yācanaṃ, sattesu kāruññatañca paṭicca 『『tena kho pana samayena bhikkhū anupajjhāyakā anācariyakā anovadiyamānā』』tiādinā (mahāva. 64) nayena vepullamahattataṃ paṭicca satthā sāvakānaṃ upajjhāyavattādīni vinayakammāni, tadanurūpasikkhāpadāni ca paññapesi. Tato anukkamena dvādasamavassaṃ verañjāyaṃ vasi. Tadā ca āyasmā sāriputto satthārā niddiṭṭhesu ciraṭṭhitihetūsu jātesu 『『navaṅgasatthusāsanamahattatā ca sampati jātā, vinayapaññatti ca bahutarā jātā, pātimokkhuddeso eveko na tāva sāvakānaṃ anuññāto, so ca parisuddhena saṅghena karīyati. Saṅghopi etarahi parisuddho pacchimakassa sotāpannattā』』ti cintetvā pātimokkhuddesaṃ anujānāpetukāmo yattakehi ca sikkhāpadehi pātimokkhuddeso anujānīyati, tattakānaṃ paññattiyācanapubbaṅgamaṃ pātimokkhuddesaṃ yācanto pubbuppannavitakkasūcanapucchāvissajjanakkamavasena yācanokāse sampatte 『『etassa bhagavā kālo』』tiādimāha.
Tattha 『『yaṃ bhagavā sāvakānaṃ sikkhāpadaṃ paññapeyyā』』ti pātimokkhuddesappahonakasikkhāpadaṃ sandhāyāha, ayamattho bhaddālisuttena (ma. ni. 2.134 ādayo) dīpetabbo . Tattha hi bahūsu sikkhāpadesu paññattesu, paññapiyamānesu ca 『『na tāva bhaddāli satthā sāvakānaṃ sikkhāpadaṃ paññapetī』』tiādi (ma. ni.
從"尊者薩里普塔"開始的這段內容的意義闡述如下: 這位尊者阿舍提長老通過一千多種方法闡釋了他從阿舍提長老那裡獲得的只有一偈的法門,證得了阿羅漢果,站在弟子的究竟智中。"啊,這個偉大的正法真是了不起,即使沒有從法主那裡親自聽聞,僅僅從我這裡聽到,也產生了巨大的功德特性,愿這個正法長久住世。" 他思考"到底是哪些佛陀……不會長久住世"這個問題,並通過自己作為上首弟子的智慧深入其中,得出"爲了請求制定戒律"的結論,因此向世尊提出了問題。 當問題的解答中出現了請求制定戒律的機會時,他請求"這是佛陀的時機,這是善逝的時機"進行戒律的制定。於是佛陀,考慮到他的請求,以及"這是佛陀的時機"的說法並非合適的時機,以及時機並非侷限於某一對像,說"你來吧"等。 之後,佛陀考慮到對眾生的悲憫,以及"當時,比丘們沒有師長,沒有導師,也沒有被教導"等方式,顯示了對弟子們的師長職責和戒律行為的廣大,並制定了相應的戒律。 然後,漸漸地住在敵人城市達十二年。當時,尊者薩里普塔思考"現在,佛陀所說的長久住世的原因已經生起,佛陀教法的偉大也已生起,戒律的制定也已增多,只有對比丘的戒律的宣讀尚未被允許,這應該由純潔的僧團來進行。現在的僧團也已純潔,因為有最後一個預流者"。因此,他想要獲得宣讀戒律的許可,並通過以前出現的思維的暗示、提問和解答的過程,獲得了請求的機會,說"這是佛陀的時機"等。 其中,"佛陀為弟子們制定戒律"是指能夠宣讀戒律的戒律。這一意義可以通過《大智度論》(中部尼柯耶2.134等)來闡明。在那裡,雖然制定了許多戒律,但說"還沒有,伐陀利,佛陀為弟子們制定戒
2.145) vuttaṃ apaññattaṃ upādāya, tathā idhāpi apaññattaṃ sandhāya vuttanti veditabbaṃ. Parisuddhattā saṅghassa sampati sāvakānaṃ āṇāpātimokkhuddesaṃ nānujānāmīti dassento 『『nirabbudo』』tiādimāha. Na hi parisuddhe saṅghe ovādapātimokkhuddesassa anuddesakāraṇaṃ atthi, tasmiṃ sati āṇāpātimokkhuddesānujānanādhippāyato. Tathā ca so tato aṭṭhannaṃvassānaṃ accayena anuññāto. Yathāha pātimokkhaṭhapanakkhandhake (cūḷava. 386) 『『na dānāhaṃ, bhikkhave, ito paraṃ uposathaṃ karissāmi…pe… pātimokkhaṃ uddiseyyāthā』』ti. Yaṃ pana upasampadakkhandhake (mahāva. 129) 『『tena kho pana samayena bhikkhū aññataraṃ bhikkhuṃ upasampādetvā ekakaṃ ohāya pakkamiṃsu…pe… so tassā methunaṃ dhammaṃ paṭisevitvā cirena agamāsī』』ti vatthu āgataṃ, taṃ sudinnavatthuto parato uppannampi tattha yathādhikāraṃ samodhānetuṃ vuttaṃ. Tathā tattheva 『『ubhayāni kho panassa pātimokkhāni vitthārena svāgatāni hontī』』tiādinā (pāci. 147; a. ni. 8.52; 10.33) aṅgānipi veditabbāni. Na hi ādito eva ubhatopātimokkhāni siddhānīti. Apica ādito paṭṭhāya ayamanukkamo veditabbo, seyyathidaṃ – rāhulakumāre uppanne bodhisatto nikkhamitvā chabbassāni dukkaraṃ katvā sattame abhisambuddho, tasmiṃ eva saṃvacchare kapilavatthuṃ gantvā rāhulakumāraṃ pabbājesi. Ambalaṭṭhikarāhulovādasuttaṭṭhakathāyaṃ (ma. ni. aṭṭha.
這裡應當理解,就像在《大智度論》(中部尼柯耶2.145)中所說的,引用未制定的(戒律)來說明,在這裡也是如此。 爲了顯示現在的僧團是純潔的,所以不允許對比丘宣讀戒律,說"無染污"等。 因為在純潔的僧團中,沒有宣讀教誡和戒律的理由,但是如果有這種意圖,就允許宣讀戒律。 因此,在八年之後,他被允許(宣讀戒律)。正如在《小品》的《戒律藏》中說的那樣:"從今以後,我不再為你們布薩,也不再為你們宣讀戒律"。 但是,在《大品》的《受戒品》中提到的一件事,即"當時,比丘們在給某位比丘授戒后,獨自離去……他過了一段時間才回來"的事件,後來在適當的地方也被提及。 同樣,在那裡,"他的兩種戒律都被詳細地歡迎"等內容也應當理解。 因為一開始就沒有兩種戒律的成立。 此外,從一開始應當理解這樣的順序,即:當拘樓孫佛陀出現時,菩薩出家修苦行六年,第七年成佛。在同一年,他前往迦毗羅衛城,度化了拘樓孫。在《阿羅村拘樓孫教誡經》的註釋中
2.107 ādayo) 『『ayañhi āyasmā sattavassikakāle bhagavantaṃ cīvarakaṇṇe gahetvā 『dāyajjaṃ me samaṇa dehi, dāyajjaṃ me samaṇa dehī』ti dāyajjaṃ yācamāno bhagavatā dhammasenāpatisāriputtattherassa niyyādetvā pabbājito』』ti ca vuttaṃ, tasmā rāhulakumāraṃ ārabbha 『『anujānāmi, bhikkhave, tīhi saraṇagamanehi sāmaṇerapabbajja』』nti (mahāva. 105) vuttattā saraṇagamanūpasampadā paṭhamavassabbhantare eva paṭikkhittā, ñatticatutthakammavasena upasampadā anuññātāti paññāyati. Apica rāhulavatthumhi 『『na, bhikkhave, ananuññāto mātāpitūhi putto pabbājetabbo, yo pabbājeyya, āpatti dukkaṭassā』』ti (mahāva. 105) sikkhāpadaṃ paññattaṃ, tasmā ito pubbepi sikkhāpadāni paññattānīti siddhaṃ.
Sutvā ca yo hetunirodhamaggaṃ,
Nirodhupāyaṃ paṭivijjhi khippaṃ;
Jātovapekkhena asesametaṃ,
Lokaṃ vipassī sugataggasisso.
So dhammasenāpati aggasisso,
Saddhammarājassa tathāgatassa;
Sayaṃ munindena yasassa patto,
Anekaso soḷasadhā pasattho.
Tasmā hi sikkhāpadabandhakālo,
Ñātumpi loke atibhāriyova;
Pageva sikkhāpadabhāvabhedo,
Pageva añño ubhayattha tattha.
Paccekabuddhā api taṃ dvayantu,
Ñātuṃ na sakkāva pageva netuṃ;
Nissaṃsayaṃ tattha tathāgatova,
Jānissaticcāha tathāgatoti.
Iccetamatthaṃ idha bhikkhu ñatvā,
Sikkhāpadānaṃ kamabhāvabhedaṃ;
Ñātuṃ sayaṃ no na pare ca netuṃ,
Pariyesitabbo idha yuttimaggo.
Tattha kamabhedo sikkhāpadānaṃ parato āvi bhavissati. Bhāvabhedo tāva ukkhittakānuvattanapaccayā bhikkhu anāpattiko, bhikkhunī pana samanubhaṭṭhā pārājikā hoti. Pārājikāpattipaṭicchādane bhikkhussa dukkaṭaṃ, bhikkhuniyā pārājikaṃ. Duṭṭhullaṃ ārocentassa, paṭicchādentassa ca pācittiyaṃ. Mahāsāvajjaṃ pārājikaṃ ārocentassa, paṭicchādentassa ca bhikkhussa dukkaṭaṃ. Iccevamādīhi abhāvabhedasikkhāpadānaṃ idha bhāvabhedena yuttipariyesanaṃ sādhayamānopi siyā anummādavighātabhāgīti. Ettāvatā sakalassapi vinayapiṭakassa vitakkayācanakālakālaññūkāraṇaphalapayojanehi sattahi aṅgehi paṭimaṇḍitaṃ nidānamāyasmatā upālittherena nidassitaṃ hoti. Tattha therassa vinayapaññattiyācanahetubhūto vitakko nāma. Tasseva 『『etassa bhagavā kālo』』tiādinā pavattā yācanā nāma. Rattaññūvepullalābhaggabāhusaccamahattappatti kālo nāma. Sabbaññū eva kālaññū nāma. Āsavaṭṭhānīyānaṃ dhammānaṃ pātubhāvo kāraṇaṃ nāma. 『『Tesaṃyeva āsavaṭṭhānīyānaṃ dhammānaṃ paṭighātāyā』』ti vacanato āsavaṭṭhānīyadhammapaṭighāto phalaṃ nāma. 『『Yathayidaṃ brahmacariyaṃ addhaniyaṃ assā』』ti vacanato sāsanabrahmacariyassa ciraṭṭhiti payojananti veditabbaṃ. Hoti cettha –
『『Vitakko yācanā kālo, kālaññū kāraṇaṃ phalaṃ;
Payojananti sattaṅgaṃ, nidānaṃ vinayassidhā』』ti.
2.107) 「因為這位尊者在七歲的時候,握著佛陀的袈裟,請求說『給我,尊者,應得的』時,被佛陀指派給法軍的薩里普塔長老,因此被剃髮出家。」因此,關於拉胡拉王子,說「我允許,比丘們,通過三種歸依來出家」(《大毗婆沙論》105),因此歸依的出家在第一年被禁止,依據親屬的第四種行為,出家的許可被允許。 此外,在拉胡拉的戒律中說「比丘們,未被父母允許的兒子不應出家,若出家則犯下不好的罪」(《大毗婆沙論》105),因此之前的戒律也被制定。 聽聞因緣滅盡道, 迅速明瞭滅盡的方法; 出生后觀察這全部, 洞察世界善逝者的面容。 他是法軍的首領,善逝者的首領, 信仰正法的如來; 自己通過無上者獲得榮耀, 他有十六種殊勝的特質。 因此戒律的設定時限, 在世間親屬也顯得沉重; 就如同戒律的性質區別, 就如同在這兩者之間。 即使是獨覺佛也無法知曉這兩者, 無法讓他人知曉; 無疑的如來會知道, 因此稱為如來。 因此對此事,僧侶應當知曉, 戒律的行為性質的區別; 自知而他人無法知曉, 應當尋求合適的方法。 在這裡,行為的區別將會顯現出戒律的不同。性質的區別則因比丘的行為而生,若比丘沒有犯戒,則比丘不會受罰,而比丘若犯戒則為根本戒。 對於教導他人,若被遮蔽則犯下不好的罪。若是重大過失,則是比丘的罪。 因此,諸如此類的戒律性質的區別在這裡通過性質的區別進行合理的探討,可能會成為無所顧忌的障礙。 至此,整個戒律的經典通過思維的請求、時間的安排等七個方面的因素而被闡明,由尊者烏帕利所示。 在這裡,尊者的戒律規定的請求的原因是名為思維。 由此產生的請求被稱為「這是佛陀的時機」。 紅色的巨大的成就的時機被稱為。 所有的全知者都是時機的全知者。 因緣法的顯現是原因。 「對於這些因緣法的對抗」這句話是說,因緣法的對抗是果。 「就如同這修行的法在當下存在」這句話是說,教法的修行的長久存在的目的應當被理解。 在這裡有: 「思維的請求的時機,時機的原因是果;目的即七種,戒律的基礎。」
22.Antimamaṇḍalanti abbhantaramaṇḍalaṃ. Tañhi itaresaṃ anto hoti, khuddakamaṇḍalaṃ vā. Anumatidānavasena tesaṃ bhikkhūnaṃ datvā. Tesaṃ buddhānaṃ cārikāya vinetabbā veneyyasattā. Ocinantā viyāti bahupupphaṃ gacchaṃ mālākārā ciraṃ ocinanti, evaṃ bahuveneyyesu gāmādīsu ciraṃ vasantā veneyyapuññaṃ pariharantā caranti. Santaṃ sukhaṃ, na vedanāsukhaṃ viya saparipphandaṃ. Dasasahassacakkavāḷeti devānaṃ vasena vuttaṃ. Manussā pana imasmiṃyeva cakkavāḷe bodhaneyyā uppajjanti. Mahākaruṇāya dhuvaṃ sattasamavalokanaṃ. Otiṇṇeti parisamajjhaṃ āgate, ārocite vā. Yena kāraṇena mayaṃ tumhākaṃ deyyadhammaṃ dadeyyāma, taṃ kuto sakkā laddhuṃ. Bahukiccā hi gharāvāsāti. Dutiyavikappe tanti deyyadhammaṃ. 『『Tumhehi taṃ kuto laddhā』』ti anugaṇṭhipade vuttaṃ. Keci pana 『『paṭhamaṃ kiriyaṃ pekkhati, dutiyaṃ deyyadhamma』』nti vadanti. Ācariyo pana 『『paṭhamayojanāya yaṃ dānapuññaṃ, taṃ kuto labbhā. Puññantarāyabahulā hi gharāvāsāti. Dutiyayojanāya temāsabbhantare yamahaṃ dadeyyaṃ, atikkantakālattā tamahaṃ sampati kuto dadeyyanti dassetī』』ti vadati. Sīlādikusaladhammasandassanādidhammaratanavassaṃ.
最後的圓圈指的是內部的圓圈。因為它是其他人的中心,或者是小圓圈。根據允許的施捨給予那些比丘。那些佛陀的巡行者應當被引導。就像收集許多花朵一樣,編成花環,長久地收集,正如在許多眾生的村莊等地方,長久居住,積累眾生的功德。安寧而快樂,不像帶有煩惱的快樂。十萬的世界被稱為天人的居所。然而,人類只在這個世界中出生。以大慈悲的心,永遠注視眾生。進入人群中,或者被告知。 因此,我們能夠給你們的施捨,怎麼能夠得到呢?因為有很多責任在家中。第二次請求時說到施捨。「你們從哪裡得來的?」這是在跟隨的情況下說的。有些人說「第一次行為是觀察,第二次是施捨。」而老師則說:「第一次的施捨功德從哪裡得來?因為在家中有很多障礙。」至於第二次的請求,在三個月之間,我所施捨的,因為超出了時間,我又從哪裡能夠施捨呢?」這顯示了以戒律等善法的觀察和法寶的存在。
- Pattuṇṇadese pattuṇṇaṃ paṭavaraṃ. Mahāyāganti mahādānaṃ. Paripuṇṇasaṅkappanti temāsaṃ sotabbaṃ ajja suṇinti.
Tatridanti idaṃ kāraṇaṃ.
Upāli dāsakoti ācariyaparamparato. Bāhirabbhantaranidānaṃ, sikkhāpadānaṃ paññattiṭṭhānasaṅkhātaṃ āveṇikanidānañca sandhāyāha 『『nidānassa pabhedadīpanato』』ti. Theravādādi vatthuppabhedo. Sakāya paṭiññāya mettiyaṃ bhikkhuniṃ nāsethātiādi parasamayavivajjanatotiādi. Vibhaṅganayabhedadassanatoti tisso itthiyo bhūmaṭṭhaṃ thalaṭṭhantiādi. Etthāha – kiṃ bhagavato mārāvaṭṭanapaṭighātāya satti natthīti? Atthi, tathāpissa pacchā upaguttakāle pasādahetuttā adhivāseti. Ettha upaguttādhiṭṭhānaṃ vattabbaṃ. Buddhānaṃ āciṇṇanti dijadassanena kiṃpayojananti ce? Mārāvaṭṭanahetu brāhmaṇassa puññantarāyoti payojanaṃ.
Dijopi so māramanorathassa,
Bhaṅgaṃ karonto jinapuṅgavassa;
Sassissasaṅghassa adāsi dānaṃ,
Asesakaṃ kappiyabhaṇḍabhedaṃ.
Kiṃ bhagavā sasisso tāva mahantaṃ kappiyabhaṇḍaṃ ubbhaṇḍikaṃ katvā agamāsīti? Na agamāsi, temāsibhāgiyaṃ pana puññarāsikaṃ deyyadhammaṃ appaṭikkhipanto brāhmaṇassa upāyato satthā adāsi.
Tadaññathā māramanorathova,
Pūro siyā neva dijassa bhiyyo;
Pāpaṃ mahantaṃ api pāpuṇeyya,
Micchābhimānena tathāgate so.
Tasmā bhagavā assādiyanto taṃ deyyadhammaṃ appaṭikkhipanto upāyena brāhmaṇassa puññabuddhiṃ katvā, mārassa ca manorathavighātaṃ katvā agamāsīti, 『『ayaṃ nayo aṭṭhakathaṃ vināpi pāḷinayānulomato siddho』』ti vadanti. Kathaṃ? –
『『Satthā sasisso yadi aggahesi,
Dijassa taṃ cīvaramāditova;
Nāthassa no vīsativassakāle,
Virujjhate jīvakayācanāpi;
Tathāpi sabbaṃ suvicārayitvā,
Yuttaṃ nayaṃ cintayituṃva yutta』』nti.
Idāni āyasmā upālitthero vinayapaññattiyā sādhāraṇanidānaṃ dassetvā sikkhāpadānaṃ pāṭekkaṃ paññattiṭṭhānasaṅkhātaṃ nidānamādiṃ katvā puggalapaññattianupaññattivibhāgāpattibhedantarāpattiādikaṃ nānappakāraṃ vidhiṃ nijjaṭaṃ niggumbaṃ katvā dassetuṃ 『『atha kho bhagavā verañjāyaṃ yathābhirantaṃ viharitvā』』tiādimāhāti. Idha ṭhatvā –
Sikkhāpadāna sabbesaṃ, kamabhedaṃ pakāsaye;
Tasmiṃ siddhe nidānānaṃ, kamasiddhi yato bhave.
Tattha sabbasikkhāpadānaṃ yathāsambhavaṃ desanākkamo pahānakkamo paṭipattikkamo uppattikkamoti catubbidho kamo labbhati. Tattha bhagavatā rājagahe bhikkhūnaṃ pātimokkhuddesaṃ anujānantena pātimokkhuddesassa yo desanākkamo anuññāto, taṃ desanākkamamanulomento āyasmā mahākassapo paṭhamaṃ pārājikuddesaṃ pucchi, tadanantaraṃ saṅghādisesuddesaṃ, tato aniyatuddesaṃ vitthāruddesañca pucchitvā tadanantaraṃ bhikkhunīvibhaṅgañca teneva anukkamena pucchi, nidānuddesantogadhānañca sarūpena anuddiṭṭhānaṃ pucchanatthaṃ khandhakepi pucchi. Etena ca khandhake paññattā thullaccayā saṅgahitā honti. Pucchitānukkameneva upālitthero taṃ sabbaṃ sāpattibhedādikaṃ desento thullaccayadubbhāsitaāpattisamuṭṭhānādidīpakaṃ antokatvā desesi, ayamettha desanākkamo. Ubhatovibhaṅgakhandhakato pana uccinitvā tadā parivārapāḷi visuṃ katā. Imameva nayaṃ sandhāya aṭṭhakathāyaṃ vuttaṃ 『『eteneva upāyena khandhakaparivārepi āropesu』』ntiādi (pārā. aṭṭha.
在已經到達的地方,已經到達的最上乘。大祭祀指的是大布施。"今天應當聽聞已經圓滿的意願"。 其中這個原因是: 烏帕利是從師長傳下來的奴僕。外部和內部的緣起,被稱為戒律制定的處所的特殊緣起。 長老們的觀點等的差異。"以自己的誓言驅逐比丘尼密特利亞"等,這是遠離他宗的意思。 "顯示了振興論的差異",即三位女性站在地面上,站在高地上等。 在這裡有人說:佛陀沒有對抗魔羅的能力嗎?有的,儘管如此,由於後來的庇護的原因,他容忍了。這裡應當說明庇護的決定。 如果說,通過鳥的顯現,對佛陀有什麼目的嗎?目的是因為魔羅的障礙,對婆羅門的功德。 那位鳥也是,爲了破壞魔羅的慾望, 給予了佛陀及其眾僧無遺的可用物品。 佛陀及其弟子們難道就帶走了大量的可用物品嗎?沒有帶走,而是接受了婆羅門三個月的功德聚集的可佈施的物品。 否則,魔羅的慾望就會完全滿足, 對那位婆羅門產生巨大的罪業, 由於錯誤的自負,對如來。 因此,佛陀接受了那些可佈施的物品,沒有拒絕,通過方便使婆羅門產生功德的意願,並破壞了魔羅的慾望,然後離去。這種觀點,即使沒有註釋,也可以從經文的觀點來證實。 如何呢? "如果導師及其弟子接受了, 從一開始就是婆羅門的那件衣服; 在二十年的時間裡, 連醫師的請求也不會被拒絕; 即便如此,經過全面考慮, 這種合適的觀點也是應當思考的。" 現在,尊者烏帕利長老,在顯示了戒律制定的一般緣起之後,以戒律制定處所為緣起,開始闡述各種規則,如個人的規定、補充的規定、過失的區分等各種方式,清晰地顯示出來,"然後,世尊在(敵人城)(Verañjā)隨意住宿"等。 在這裡, 我將闡述所有戒律的行為的區別; 一旦這個確立了, 就會確立各種緣起。 其中,所有的戒律有四種方式:教授的次序、捨棄的次序、實踐的次序、生起的次序。 在這裡,當世尊在王舍城允許比丘宣讀戒律時,尊者大迦葉按照允許的教授次序,首先問了根本罪的教授,然後是僧殘的教授,之後是不定的教授和廣說的教授,接著又問了比丘尼的區分,幷包括了在律藏中提到的。 通過這種問詢的次序,烏帕利長老闡述了所有的過失等內容,包括了重罪、惡語等的生起等。 從兩部區分和律藏中選取,當時單獨編寫了《附屬經》。 註釋中說,"以同樣的方法,在律藏和附屬經中也是如此安排的"等。
1.paṭhamamahāsaṅgītikathā). Apica pāḷiyā 『『etenevupāyena ubhatovinaye pucchi. Puṭṭho puṭṭho āyasmā upāli vissajjesī』』ti ettakameva vuttaṃ, tasmā mahākassapo ubhatovibhaṅge eva pucchi. Vissajjento pana āyasmā upāli nivarasesaṃ desento khandhakaparivāre antokatvā desesi. Tadā ca khandhakaparivārapāḷi visuṃ katāti ayaṃ desanākkamo. Yadi evaṃ nidānuddeso paṭhamaṃ desetabboti ce? Na, tadasambhavato. So hi 『『yassa siyā āpattī』』tiādinā (mahāva. 134) nayena pavattattā paṭhamaṃ sikkhāpadasaṅgahitāsu āpattīsu adassitāsu na sambhavati. 『『Yāni mayā bhikkhūnaṃ paññattāni sikkhāpadāni, tāni nesaṃ pātimokkhuddesaṃ anujāneyya』』nti vacanato sikkhāpadāneva paṭhamaṃ desetabbānīti pārājikuddesakkamo sambhavati.
Pārājikuddesādisaṅgahitānaṃ āpattiakusalānaṃ yathoḷārikakkamena pahātabbattā pahānakkamopettha sambhavati. Upasampannasamanantaraṃ 『『tāvadeva cattāri akaraṇīyāni ācikkhitabbānī』』ti (mahāva. 129) vacanato 『『samādāya sikkhati sikkhāpadesū』』ti (dī. ni. 1.193) vacanato ca yathā garukaṃ ācikkhaṇaṃ sikkhanena paṭipattikkamopettha sambhavati, evamimehi tīhi kamehi desetabbānampetesaṃ sikkhāpadānaṃ yathāsambhavaṃ uppattikkamo sambhavati. Tathā hi yaṃ yaṃ sādhāraṇaṃ, taṃ taṃ bhikkhuṃ ārabbha uppanne eva vatthusmiṃ 『『yā pana bhikkhunī chandaso methunaṃ dhammaṃ paṭiseveyyā』』ti bhikkhunīnampi paññattaṃ. Aññathā taṃ bhikkhunīnaṃ anuppannapaññatti siyā. Tato 『『anuppannapaññatti tasmiṃ natthī』』ti (pari. 247) parivāre etaṃ vacanaṃ virujjhati, ettāvatā purimena kamattayena paṭhamaṃ desetabbataṃ patte pārājikuddese paṭhamuppannattā methunadhammapārājikaṃ sabbapaṭhamaṃ desetukāmo upālitthero 『『tatra sudaṃ bhagavā vesāliya』』nti vesālimeva pāpetvā ṭhapesi. Aññathā bārāṇasiyaṃ paññattānaṃ 『『na, bhikkhave, manussamaṃsaṃ paribhuñjitabba』』nti (mahāva. 280) evamādīnaṃ desanādhippāye sati bārāṇasiṃ pāpetvā ṭhapeyyāti.
Abbhantaranidānakathā niṭṭhitā.
Verañjakaṇḍavaṇṇanā niṭṭhitā.
- Pārājikakaṇḍo
(第一次大集會的討論)此外,在巴利文中說:「通過這種方法,詢問兩種戒律。被問時,尊者烏帕利進行了闡釋。」僅此而已,因此,尊者大迦葉在兩種戒律的分裂中進行了詢問。然而,尊者烏帕利在解釋時,詳細闡述了戒律的附屬內容。這時,關於戒律的附屬內容,這一討論的次序就產生了。如果這樣,是否應首先闡述緣起呢?不可以,因為這不可能。因為他以「若有這樣的過失」為依據(《大毗婆沙論》134),在首次的戒律中,未顯示的過失是不可能的。「我所為比丘們制定的戒律,應當允許他們在戒律中進行教授。」因此,關於戒律的首次闡述是可能的。 關於根本戒律的過失,因其應當被捨棄,因此在這裡的捨棄是可能的。根據「在被接受后,應當說明四種不可做的事情」(《大毗婆沙論》129)和「應當遵守戒律」(《大智度論》1.193)等說法,關於重大的闡述,進行戒律的實踐是可能的,因此這些戒律應當根據情況進行闡述。 因此,關於普遍的戒律,針對比丘的情況而出現的「若比丘應當遵循慾望的法」,同樣也適用於比丘尼。如果不這樣,那麼比丘尼的未生效的規定將會存在。因此,「在未生效的規定中是沒有的」(《雜阿含經》247),在此情況下,這句話是相悖的,因此,經過這些行為的首次闡述,關於根本戒律的首次設立,尊者烏帕利希望能夠闡述所有的根本戒律。 另外,關於在巴拉那西的規定,「比丘們,不應食用人肉」(《大毗婆沙論》280)等的教導,若有這樣的目的,應當設立在巴拉那西。 內部的緣起討論已結束。 關於維拉賈的部分討論已結束。 根本戒律部分。
- Paṭhamapārājikaṃ
Sudinnabhāṇavāravaṇṇanā
Paṭhamassettha nidāne, ṭhatvā pārājikassa viññeyyo;
Codanāparihāranayo, puggalavatthuppakāsaneyeva.
Tattha bhagavā verañjāyaṃ vutthavasso anupubbena cārikaṃ caranto kattikajuṇhapakkhe eva vesāliṃ pāpuṇitvā yāva paṭhamapārājikasikkhāpadapaññāpanaṃ, tāva aṭṭha vassāni vesāliyaṃyeva viharanto viya pāḷikkamena dissati, na ca bhagavā tāvattakaṃ kālaṃ tattheva vihāsi. So hi sudinnassa sāvakānaṃ santike pabbajjaṃ upasampadañca anujānitvā yathābhirantaṃ tattha viharitvā cārikaṃ caranto bhesakaḷāvanaṃ patvā tattha terasamaṃ vassaṃ vasi, teneva anukkamena sāvatthiṃ patvā cuddasamaṃ vassaṃ vasi, pannarasamaṃ kapilavatthumhi, soḷasamaṃ āḷaviyaṃ, tato vutthavasso cārikaṃ caranto rājagahaṃ patvā sattarasamaṃ vasi, iminā anukkamena aparānipi tīṇi vassāni tattheva vasi. Ettāvatā bhagavā paripuṇṇavīsativasso rājagahato anupubbena vesāliṃ pāpuṇi, tato upasampadāya aṭṭhavassiko sudinno vesāliyaṃyeva methunaṃ dhammaṃ abhiviññāpesi, tato bhagavā tasmiṃ vatthusmiṃ paṭhamaṃ pārājikaṃ paññapesīti veditabbaṃ. Tattha yasmā upālitthero ito paṭhamataraṃ tattha vesāliyañca paññattasikkhāpadāni adassetukāmo, vinayanidānānantaraṃ paṭhamapārājikameva dassetukāmo, tasmā vesāliyaṃ paṭhamaṃ nivāsaṃ, pacchā imassa sikkhāpadassa paññattikāle nivāsañca ekato katvā 『『tatra sudaṃ bhagavā vesāliya』』ntiādimāha, tena vuttaṃ 『『paṭhamassettha nidāne, ṭhatvā …pe… pakāsaneyevā』』ti. Tasmā imasmiṃ paṭhamapārājikassa paññattiṭṭhānasaṅkhāte nidāne ṭhatvā 『『tena kho pana samayena vesāliyā avidūre kalandagāmo nāma hoti…pe… aññataraṃ vajjigāmaṃ upanissāya viharatī』』ti etasmiṃ imassa sikkhāpadassa puggalappakāsane, 『『tena kho pana samayena vajjī dubbhikkhā hoti…pe… tikkhattuṃ methunaṃ dhammaṃ abhiviññāpesī』』ti (pārā. 30) imasmiṃ vatthuppakāsane ca codanānayo, parihāranayo ca veditabboti vuttaṃ hoti. Tatrāyaṃ pakāsanā – kimatthaṃ therena aññesaṃ sikkhāpadānaṃ puggalavatthūni viya saṅkhepato avatvā yattha ca so uppanno, yathā ca dhamme pasanno, yathā ca pabbajito, yathā ca imaṃ vatthuṃ uppādeti, taṃ sabbaṃ anavasesetvā puggalavatthūni vitthārato vuttānīti ce? Vuccate –
Evaṃ saddhāya kicchena, mahante bhogañātake;
Hitvā pabbajitānampi, pesalānampi sabbaso.
Sabbalāmakadhammāyaṃ, methuno yadi sambhave;
Na dhammadesanāyeva, siddhā virati sabbaso.
Tasmā navaṅgasaddhamme, satthārā desitepi ca;
Vinayo paññapetabbo, tato dhammavisuddhihi.
Vinayābhāvato evaṃ, ajjhācāro bhavissati;
Tasmā vinayapaññatti, sātthikā pesalassapi.
Anādīnavadassāvī, yasmā yaṃ pāpamācari;
Vinayoyeva saddhānaṃ, ādīnavavibhāvino.
Tasmā saddhānusārīnaṃ, vinayo sātthakova yaṃ;
Dhammo dhammānusārīnaṃ, tato ubhayadesanā.
Api ca yadi paṇṇattivītikkamaṃ akarontassāpi yāva brahmalokā ayaso patthaṭo, pagevaññesanti dassanatthaṃ ajjhācārassa pākaṭabhāvadīpanaṃ. Kathaṃ? –
Abhabbo arahattassa, sudinno puttamātaro;
Bhabbānuppannapaññatti, tadatthaṃ na katā ayaṃ.
根本戒律 關於善說的解釋 在此根本戒律的緣起中,首先應當瞭解根本戒律的內容;它是關於勸導與避免的原則,正如個人的情況所顯示的。 在這裡,佛陀在維拉賈(Verañjā)住了一個雨季,逐步行走,直到在卡提卡月的滿月時到達維薩利,直到首次闡述根本戒律的教義,佛陀在維薩利居住了八年,似乎沒有在那段時間內停留。因為他在善說的弟子們那裡,允許出家與受戒,在那裡如願以償地生活,行走至比舍卡拉瓦那,居住了十三年,隨後逐步到達薩瓦提,居住了十四年,到達卡皮拉瓦斯圖(Kapilavatthu)居住了十五年,到達阿拉維(Ālavi)居住了十六年,之後在行走至羅阇伽哈(Rājagaha)時居住了十七年,依此類推,在那裡又住了三年。因此,佛陀在圓滿的二十年後,從羅阇伽哈逐步到達維薩利,隨後通過受戒的方式,善說的善人向維薩利的眾生闡述了與慾望相關的法。然後,佛陀在那個地方首次闡述根本戒律。 因為尊者烏帕利希望在那之前就不再顯示維薩利的戒律,而是想在戒律的緣起之後首次展示根本戒律,因此他在維薩利首次安住,隨後在闡述此戒律的時間裡,將居住的情況與此合併,故而說:「確實,佛陀在維薩利。」 因此,在這根本戒律的緣起中,站在「在那個時候,維薩利附近有一個名為卡蘭達的村莊……以及某個不正之村居住」的背景下,關於此戒律的個人情況,說明「在那個時候,維薩利的眾生面臨著困難……並且三次闡述與慾望相關的法」這段內容應當被理解為勸導與避免的原則。 在這裡的闡述是:為何長老不將其他戒律的個人情況簡要地說明,而是專注於他所出生的地方,以及他對法的信仰,出家與此處的緣起完全說明了這一切?因此可以說: 「因信仰而努力,給與豐盛的供養;放棄了出家者,完全交給了他人。」 「若慾望的法應運而生,若有一切法則;則非僅僅是法的教導,完全是爲了避免。」 因此,若有九種法則,若由導師所教導;應當闡明戒律,以此來清凈法。 因戒律的存在,行為將會如此;因此,戒律的規定即使對他人也是有益的。 由於對痛苦的理解,因而無論何種惡行;戒律是信仰的基礎,明確痛苦的區別。 因此,信仰的追隨者,戒律是有益的;法則是法的追隨者,因此兩者皆可闡述。 即使若有人違反規定,直至天界的極樂,仍然是爲了顯示他人,說明行為的顯著性。如何呢? 「無法達到的阿羅漢,善人之母;未生效的規定,因而未能成就。」
Nanu māgaṇḍikaṃ ajjhupekkhitvā mātāpitūnamassā hitatthaṃ dhammaṃ desetīti imamatthaṃ dassetuṃ bījakabījakamātūnaṃ arahattuppatti therena dīpitā. 『『Tena kho pana samayena vesāliyā avidūre kalandagāmo nāma hoti, yena samayena sudinno purāṇadutiyikāya methunaṃ dhammaṃ paṭisevī』』ti vā 『『yena samayena bhagavā paṭhamapārājikaṃ paññapesī』』ti vā vacanaṃ idha na yujjati. Kasmā? 『『Idha pana hetuattho karaṇattho ca sambhavatī』』ti vuttaṃ aṭṭhakathāvacanañhi idha na labbhati. Ciraniviṭṭho hi so gāmo , na tasmiṃyeva samayeti. Yasmā pana so ciraniviṭṭhopi ca gāmo attano niviṭṭhakālato paṭṭhāya sabbakālamatthīti vattabbataṃ arahati, tena pariyāyena 『『tena kho pana samayena vesāliyā avidūre kalandagāmo nāma hotī』』ti vuttaṃ.
25-6.Anuññātosi pana tvanti samaṇavattadassanatthaṃ bhagavā pucchati. Mātāpitūhi ananuññātanti ettha janakeheva ananuññātadassanatthaṃ pucchīti vuttaṃ. Na kho sudinna tathāgatāti 『『pabbājetu maṃ bhagavā』』ti yācanāvasena panevamāha, na bhagavā sayaṃ saraṇāni datvā pabbājesi. Dukkhassāti ettha 『『kalabhāgampī』』ti pāṭhaseso. Vikappadvayepīti dutiyatatiyavikappesu. Purimapadassāti kiñcīti padassa. Uttarapadenāti dukkhassāti padena. Samānavibhattīti sāmivacanaṃ. Yathā kiṃ? 『『Kassaci dukkhassā』』ti vattabbe 『『kiñci dukkhassā』』ti vuttanti veditabbaṃ. Akāmakā vinā bhavissāmāti tayā saddhiṃ amaritvā akāmā jīvissāma. Sacepi na marāma, akāmakāva tayā viyogaṃ pāpuṇissāma, tayi jīvamāne eva no maraṇaṃ bhaveyya, maraṇenapi no tayā viyogaṃ mayaṃ akāmakāva pāpuṇissāma.
根本戒律 關於善說的解釋 難道不是,忽視了馬乾提卡,爲了他母親的利益而教導法嗎?爲了顯示這一意義,長老闡明了母親和種子母親們的阿羅漢果。"在那個時候,維薩利附近有一個名為卡蘭達的村莊,在那個時候善說與他的前妻發生了慾望的行為"或"在那個時候,佛陀制定了第一條根本戒律"的說法在這裡是不恰當的。為什麼呢?因為在這裡,註釋中說的"這裡有因緣的意義和作用"的說法是不可得的。因為那個村莊是長期居住的,不是在那個時候。但是,由於那個長期居住的村莊從它居住的時候起一直存在,因此可以說"在那個時候,維薩利附近有一個名為卡蘭達的村莊"。 25-26. "你已被允許",爲了顯示沙門的行為,佛陀詢問。在這裡說的"未被父母允許",是爲了顯示由生父母未被允許。善說並非以"請佛陀讓我出家"的方式說的,而是佛陀自己給予皈依后讓他出家的。"痛苦"中,"一部分"一詞是省略的。"在兩種選擇中",指第二和第三種選擇。"前面的詞",指"什麼"一詞。"後面的詞",指"痛苦"一詞。"同一格",指所有格。如何呢?在應該說"某人的痛苦"時,說成"某一部分的痛苦"應當這樣理解。"即使不死,我們也將不自願地與你分離",意思是我們將在不死的情況下,也不自願地與你分離。即使不死,我們也將不自願地與你分離,即使死亡,我們也將不自願地與你分離。
30.Katipāhaṃ balaṃ gāhetvāti kasmā panāyaṃ tathā pabbajjāya tibbacchando anuññāto samāno katipāhaṃ ghareyeva vilambitvā kāyabalañca aggahesīti? Anumatidānena mātāpitūsu sahāyakesu ca tuṭṭho tesaṃ cittatuṭṭhatthaṃ. Kesuci aṭṭhakathāpotthakesu keci ācariyā 『『ayaṃ sudinno jīvakavatthuto pacchā paṃsukūlikadhutaṅgavasena paṃsukūliko jāto』』ti saññāya 『『gahapaticīvaraṃ paṭikkhipitvā paṃsukūlikadhutaṅgavasena paṃsukūliko hotī』』ti likhanti, taṃ 『『acirūpasampanno』』ti vacanena virujjhati. 『『Tathā sudinno hi bhagavato dvādasame vasse pabbajito , vīsatime vasse ñātikulaṃ piṇḍāya paviṭṭho sayaṃ pabbajjāya aṭṭhavassiko hutvā』』ti, 『『bhagavato hi buddhattaṃ pattato paṭṭhāya yāva idaṃ vatthaṃ, etthantare vīsati vassāni na koci gahapaticīvaraṃ sādiyi, sabbe paṃsukūlikāva ahesu』』nti ca vuttena aṭṭhakathāvacanena virujjhati, pabbajjāya aṭṭhavassiko, na upasampadāya. Upasampadaṃ pana jīvakavatthuto (mahāva. 326) pacchā alattha, tasmā avassiko ñātikulaṃ piṇḍāya paviṭṭho siyāti ce? Na, 『『alattha kho sudinno kalandaputto bhagavato santike pabbajjaṃ, alattha upasampada』』nti ekato anantaraṃ vuttattā. Pabbajjānantarameva hi so upasampanno terasadhutaṅgaguṇe samādāya vattanto aṭṭha vassāni vajjigāme viharitvā nissayamuttattā sayaṃvasī hutvā 『『etarahi kho vajjī dubbhikkhā』』tiāditakkavasena yena vesālī tadavasari, tasmā 『『paṃsukūlikadhutaṅgavasena paṃsukūliko hotī』』ti ettakoyeva pāṭho yesu potthakesu dissati, sova pamāṇato gahetabbo. 『『Āraññiko hotī』』ti iminā pañca senāsanapaṭisaṃyuttāni saṅgahitāni nesajjikaṅgañca vihārasabhāgattā, 『『piṇḍapātiko』』ti iminā pañca piṇḍapātapaṭisaṃyuttāni, 『『paṃsukūliko』』ti iminā dve cīvarapaṭisaṃyuttāni saṅgahitānīti. Ñātigharūpagamanakāraṇadīpanādhippāyato sapadānacārikaṅgaṃ visuṃ vuttanti veditabbaṃ. 『『Mā atiharāpesu』』nti kālabyattayavasena vuttaṃ. Dhammassantarāyakaratarattā 『『imaṃ naya』』nti anayoyeva.
Yebhuyyena hi sattānaṃ, vināse paccupaṭṭhite;
Anayo nayarūpena, buddhimāgamma tiṭṭhati.
"我應當獲得多少力量?"那麼,為什麼在這樣的出家中,因有強烈的慾望而被允許,反而在家中拖延身體的力量呢?因為在父母和朋友中,因他們的心滿意足而感到快樂。某些註釋書中的一些老師說:「這個善人是因後來的衣著而成爲了衣著者。」因此,他們寫道:「拒絕家庭的衣服而成為衣著者。」這與「迅速獲得」的說法相悖。「因為善人于佛陀的第十二年出家,在第二十年時進入親屬家中乞食,自己成爲了出家八年的人。」並且「從佛陀成佛開始,直到這一衣服,在這段時間內,沒有人獲得家庭的衣服,所有人都成爲了衣著者。」因此,註釋書的說法與此相悖,出家八年,而不是受戒。受戒則是從衣著者(《大毗婆沙論》326)之後獲得的,因此,是否可以說他在親屬家中乞食呢?不可以,因為「善人卡蘭達之子在佛陀的身邊出家,未曾獲得受戒」是緊接著說的。事實上,他在出家之後便獲得了受戒,集齊了十三種苦行的功德,住在不正之村八年,因而成爲了自我安住的,因此說「現在,維薩利的眾生面臨困難。」所以「拒絕家庭的衣服而成為衣著者」的說法僅僅出現在某些書籍中,應當被視為標準。「成為森林者」是指與五種安居相關的,因而與不臥相關的,因而與寺院的部分相關;「乞食者」是指與五種乞食相關的;「衣著者」是指與兩種衣服相關的。因親屬家中去的原因,說明了移動的行為應當被理解。「不要過於放縱」是根據時間的變化而說的。因法的障礙,故而說「這條道路」。 因為大多數眾生,在毀滅面前;這條道路的引導,智慧者將會堅持。
36.Apaññatte sikkhāpadeti ettha duvidhaṃ sikkhāpadapaññāpanaṃ. Kathaṃ? 『『Evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyāthā』』ti evaṃ sauddesānuddesabhedato duvidhaṃ. Tattha pātimokkhe sarūpato āgatā pañca āpattikkhandhā sauddesapaññatti nāma. Sāpi duvidhā sapuggalāpuggalaniddesabhedato. Tattha yassā paññattiyā anto āpattiyā saha, vinā vā puggalo dassito, sā sapuggalaniddesā. Itarā apuggalaniddesāti veditabbā. Sapuggalaniddesāpi duvidhā dassitādassitāpattibhedato. Tattha adassitāpattikā nāma aṭṭha pārājikā dhammā. 『『Pārājiko hoti asaṃvāso』』ti hi puggalova tattha dassito, nāpatti. Dassitāpattikā nāma bhikkhunīpātimokkhe 『『sattarasa saṅghādisesā dhammā nissāraṇīyaṃ saṅghādisesa』』nti hi tattha āpatti dassitā saddhiṃ puggalena, tathā apuggalaniddesāpi dassitādassitāpattitova duvidhā. Tattha adassitāpattikā nāma sekhiyā dhammā. Sesā dassitāpattikāti veditabbā. Sāpi duvidhā aniddiṭṭhakārakaniddiṭṭhakārakabhedato. Tattha aniddiṭṭhakārakā nāma sukkavissaṭṭhi musāvāda omasavāda pesuñña bhūtagāma aññavādaka ujjhāpanaka gaṇabhojana paramparabhojana surāmeraya aṅgulipatodaka hasadhamma anādariya talaghātakajatumaṭṭhaka sikkhāpadānaṃ vasena pañcadasavidhā honti. Sesānaṃ puggalaniddesānaṃ vasena niddiṭṭhakārakā veditabbā.
Anuddesapaññattipi padabhājanantarāpattivinītavatthupaṭikkhepapaññattiavuttasiddhivasena chabbidhā honti. Tattha 『『yebhuyyena khāyitaṃ āpatti thullaccayassā』』ti (pārā. 61) evamādikā padabhājaniye sandissamānāpatti padabhājanasikkhāpadaṃ nāma. 『『Na tveva naggena āgantabbaṃ, yo āgaccheyya, āpatti dukkaṭassā』』tiādikā (pārā. 517) antarāpattisikkhāpadaṃ nāma. 『『Anujānāmi, bhikkhave, divā paṭisallīyantena dvāraṃ saṃvaritvā paṭisallīyitu』』nti (pārā. 75) evamādikā vinītavatthusikkhāpadaṃ nāma. 『『Lohituppādako, bhikkhave, anupasampanno na upasampādetabbo, upasampanno nāsetabbo』』ti (mahāva. 114) evamādikā paṭikkhepasikkhāpadaṃ nāma. Khandhakesu paññattadukkaṭathullaccayāni paññattisikkhāpadaṃ nāma. 『『Yā pana bhikkhunī naccaṃ vā gītaṃ vā vāditaṃ vā dassanāya gaccheyya, pācittiya』』nti (pāci. 834) iminā vuttena 『『yā pana bhikkhunī nacceyya vā gāyeyya vā vādeyya vā pācittiya』』nti evamādikaṃ yaṃ kiñci aṭṭhakathāya dissamānaṃ āpattijātaṃ, vinayakammaṃ vā avuttasiddhisikkhāpadaṃ nāma. Chabbidhampetaṃ chahi kāraṇehi uddesārahaṃ na hotīti anuddesasikkhāpadaṃ nāmāti veditabbaṃ. Seyyathidaṃ – pañcahi uddesehi yathāsambhavaṃ visabhāgattā thullaccayadubbhāsitānaṃ, sabhāgavatthukampi dukkaṭathullaccayadvayaṃ asabhāgāpattikattā, antarāpattipaññattisikkhāpadānaṃ nānāvatthukāpattikattā, paṭikkhepasikkhāpadānaṃ kesañci vinītavatthupaññattisikkhāpadānañca adassitāpattikattā, adassitavatthukattā bhedānuvattakathullaccayassa, adassitāpattivatthukattā avuttasiddhisikkhāpadānanti. Ettāvatā 『『duvidhaṃ sikkhāpadapaññāpanaṃ uddesānuddesabhedato』』ti yaṃ vuttaṃ, taṃ samāsato pakāsitaṃ hoti.
在未規定的戒律中,這裡有兩種戒律的闡述。如何呢?「因此,僧人們,應當這樣闡述此戒律。」因此,從闡述的內容和未闡述的內容來看,有兩種情況。在這裡,五個違犯的集群是從戒律中直接引出的,稱為顯性戒律。它也分為兩類,依據個人的說明與否。在這裡,若根據其規定而與違犯相結合,或無論是否有人被顯示,便是顯性說明。另一種則是隱性說明。 顯性說明也分為兩類,依據顯示與否。在這裡,未顯示的違犯稱為八種根本戒律。「因不自覺而成為根本戒律者」,在這裡是指個人被顯示,而不是違犯。顯性違犯稱為在比丘的戒律中「有十七種集體違犯,必須被排除」的情況下,便與個人相結合,因此隱性說明也分為顯性與隱性。 在這裡,隱性說明的戒律稱為可修習的戒律。其餘的顯性違犯應當被理解為顯性說明。它也分為兩類,依據未顯示的行為與顯示的行為。在這裡,未顯示的行為包括干擾、虛假言辭、惡意言辭、無根據的言辭、誹謗、惡行、無正當理由的說法、強迫行為、無端的行為、飲酒等,因而以十五種形式存在。其餘的依據個人的說明應當被理解為顯示的行為。 關於未闡述的戒律,依據其闡述的情況,因其內容的不同而分為六種。在這裡,「大多數情況下,所犯的違犯是重罪」的說法(《根本戒律》61),這就是未闡述的戒律的顯性說明。「不應當以裸體的方式進入,若有人進入,將犯重罪」的說法(《根本戒律》517)稱為隱性說明的戒律。「我允許,僧人們,白天靜坐時關閉門,同時靜坐」的說法(《根本戒律》75)稱為約束性戒律的說明。「若是產生血液的,僧人們,未受戒者不應被受戒,受戒者不應被拋棄」的說法(《大毗婆沙論》114)稱為拒絕性戒律的說明。關於集中的戒律,規定的重罪與輕罪稱為闡述戒律。「若比丘尼前往觀看舞蹈、歌唱或樂器演奏,便犯有輕罪」的說法(《輕罪》834),因此說「若比丘尼不應舞蹈、歌唱或演奏,便犯有輕罪。」這類在任何註釋中所出現的違犯,稱為未闡述的戒律的說明。 因此,這六種情況的闡述是基於六個原因,應當被理解為未闡述的戒律。比如說,五個闡述如其所能,因其不同而重罪與輕罪的情況,因其集體的情況而重罪與輕罪的兩種情況,因其不同而產生隱性說明的情況,因其未顯示的情況而產生未闡述的情況,因其未顯示的情況而產生的未闡述的情況,因而應當被理解為未闡述的戒律。 至此,「兩種戒律的闡述」根據顯性與隱性的不同而被闡明。
Tattha apaññatte sikkhāpadeti sauddesasikkhāpadaṃ sandhāya vuttanti veditabbaṃ. Ekacce ācariyā evaṃ kira vaṇṇayanti 『『cattāro pārājikā kativassābhisambuddhena bhagavatā paññattātiādinā pucchaṃ katvā tesu paṭhamapārājiko vesāliyaṃ paññatto pañcavassābhisambuddhena hemantānaṃ paṭhame māse dutiye pakkhe dasame divase aḍḍhateyyaporisāya chāyāya puratthābhimukhena nisinnena aḍḍhaterasānaṃ bhikkhusatānaṃ majjhe sudinnaṃ kalandaputtaṃ ārabbha paññatto』』ti, taṃ na yujjati, kasmā? –
Yasmā dvādasamaṃ vassaṃ, verañjāyaṃ vasi jino;
Tasmiñca suddho saṅghoti, neva pārājikaṃ tadā.
Therassa sāriputtassa, sikkhāpaññattiyācanā;
Tasmiṃ siddhāti siddhāva, garukāpatti no tadā.
Ovādapātimokkhañca, kiṃ satthā catuvassiko;
Paṭikkhipi kimāṇañca, samattaṃ anujāni so.
Ajātasattuṃ nissāya, saṅghabhedamakāsi yaṃ;
Devadatto tato saṅgha-bhedo pacchimabodhiyaṃ.
Ārādhayiṃsu maṃ pubbe, bhikkhūti munibhāsitaṃ;
Suttameva pamāṇaṃ no, sova kālo anappakoti.
Yaṃ pana vuttaṃ 『『atha bhagavā ajjhācāraṃ apassanto pārājikaṃ vā saṅghādisesaṃ vā na paññapesī』』ti, taṃ sakalasikkhāpadaṃ sandhāyāha. Na kevalaṃ sauddesasikkhāpadamattaṃ, tena sauddesānuddesapaññattibhedaṃ sakalaṃ pārājikaṃ sandhāyāhāti vuttaṃ hoti. Kiñcāpi nābhiparāmasanampi kāyasaṃsaggo, tathāpi etaṃ visesaniyamanato, acchandarāgādhippāyato ca visuṃ vuttaṃ. Chandarāgarattasseva hi kāyasaṃsaggo idhādhippeto. Asucipāne pana hatthiniyā tāpasapassāvapānena vālakābyo nāma uppajjati, vālakābyassa vatthu vattabbaṃ. Maṇḍabyassa nābhiyā parāmasaneneva kira. Rūpadassane pana vejjakā āhu –
『『Thīnaṃ sandassanā sukkaṃ, kadāci calitovare;
Taṃ gāmadhammakaraṇaṃ, dvayasamaṃ saṅgamiya;
Gabbhādīti ayaṃ nayo, thīnaṃ purisadassanāsītyūpaneyya』』.
Tathāpyāhu –
『『Pupphike edhiyya suddhe, passaṃ narañca itthi taṃ;
Gabbhañca nayetyutta-miti tasmā kāso itī』』ti.
Rājorodho viyāti sīhaḷadīpe ekissā itthiyā tathā ahosi, tasmā kira evaṃ vuttaṃ. Kiñcāpi yāva brahmalokā saddo abbhuggacchi, na taṃ manussānaṃ visayo ahosi tesaṃ rūpaṃ viya. Teneva bhikkhū pucchiṃsu 『『kacci no tvaṃ āvuso sudinna anabhirato』』ti.
在這裡,未規定的戒律是指顯性戒律的闡述。某些老師們這樣描述:「四種根本戒律是由佛陀在經過多少年後所規定的。」在這些戒律中,第一條根本戒律是在維薩利被規定的,經過五年的成佛,正值冬季的第一個月,第二個半月的第十天,坐在半個身子的影子向東面時,圍繞著五百名比丘,針對善人卡蘭達之子而被規定的。」對此說法並不恰當,為什麼呢? 因為在第十二年,佛陀住在維拉揚那;在那時,清凈的僧團並沒有根本戒律的情況。 長老舍利弗為戒律的規定而請求;在那時,已然成就,根本戒律並不存在。 佛陀的教誨和戒律,何以在四年內被拒絕?他完全允許所有的。 因阿阇達的緣故,造成了僧團的分裂;因此,德瓦達托引起了僧團的分裂,直到後來的成佛。 曾經教導我,僧人們,這正是智者所說;經典本身是標準,而不是時間的短暫。 而關於「佛陀未見到行為,因此未規定根本戒律或集體戒律」的說法,是指所有的戒律。並不僅僅是顯性戒律,因此說顯性與隱性戒律的不同,指的是所有的根本戒律。雖然並不涉及身體的接觸,然而由於其特殊的限制,因慾望的驅動而被特別說明。正如慾望的驅動,身體的接觸在這裡是指的。關於不潔的飲食,因大象或修行者的飲水而產生的,稱為「無根本的行為」。關於大象的情況,應該根據其內容來處理。 關於視覺的顯示,醫生們說:「女性的顯現是清白的,偶爾的波動是最好的;這就是鄉村的行為,二者相遇;從胎中到此的方式,這就是女性的顯現。」 同樣,他們還說:「花朵的盛開是清白的,看到人和女性;從胎中來,這就是女性的顯現。」 在斯里蘭卡,有一位女性的統治者,因此如此說。雖然聲音升起至天界,但這並未成為人類的目標,如同他們的形象。因此,僧人們詢問:「你是否安好,善人卡蘭達,不被慾望所困擾?」
39.Kalīti kodho, tassa sāsanaṃ kalisāsanaṃ, kalaho. Gāmadhammanti ettha janapadadhammaṃ janapadavāsīnaṃ siddhiṃ. Attāti cittaṃ, sarīrañca. Asuttantavinibaddhanti vinayasutte anāgataṃ, suttābhidhammesupi anāgataṃ, pāḷivinimuttanti attho. Kusumamālanti nānāguṇaṃ sandhāyāha. Ratanadāmanti atthasampattiṃ sandhāya vadati. Paṭikkhipanādhippāyā bhaddāli viya. Padaniruttibyañjanāni nāmavevacanāneva 『『nāmaṃ nāmakammaṃ nāmadheyyaṃ niruttī』』tiādīsu (dha. sa. 1315) viya. Nippariyāyena virati sikkhāpadaṃ nāma. Akusalapakkhe dussīlyaṃ nāma cetanā. Kusalapakkhepi cetanāpariyāyato vibhaṅge 『『sikkhāpada』』nti vuttaṃ. Saṅghasuṭṭhutāyāti ettha lokavajjassa paññāpane saṅghasuṭṭhutā hoti pākaṭādīnavato. Paññattivajjassa paññāpane saṅghaphāsutā hoti pākaṭānisaṃsattā. Tattha paṭhamena dummaṅkūnaṃ niggaho, dutiyena pesalānaṃ phāsuvihāro. Paṭhamena samparāyikānaṃ āsavānaṃ paṭighāto, dutiyena diṭṭhadhammikānaṃ. Tathā paṭhamena appasannānaṃ pasādo, dutiyena pasannānaṃ bhiyyobhāvo. 『『Pubbe katapuññatāya codiyamānassa bhabbakulaputtassā』』ti vuttattā 『『sudinno taṃ kukkuccaṃ vinodetvā arahattaṃ sacchākāsi, teneva pabbajjā anuññātā』』ti vadanti, upaparikkhitabbaṃ. Tathā paṭhamena saddhammaṭṭhiti, dutiyena vinayānuggaho hotīti veditabbo.
Apicettha vatthuvītikkame yattha ekantākusalabhāvena, taṃ saṅghasuṭṭhubhāvāya paññattaṃ lokavajjato, yattha paññattijānane eva atthāpatti, na aññadā, taṃ saddhammaṭṭhitiyā vāpi pasāduppādabuddhiyā dhammadesanāpaṭisaṃyuttaṃ, itarañca sekhiyaṃ, idaṃ lokavajjaṃ nāma. Vatthuno paññattiyā vā vītikkamacetanāyābhāvepi paṭikkhittassa karaṇe, kattabbassa akaraṇe vā sati yattha āpattippasaṅgo, taṃ sabbaṃ ṭhapetvā surāpānaṃ paṇṇattivajjanti veditabbaṃ. Āgantukavattaṃ, āvāsika, gamika, anumodana, bhattagga, piṇḍacārika, āraññaka, senāsana , jantāghara, vaccakuṭi, saddhivihārika, upajjhāya, antevāsika, ācariyavattanti etāni aggahitaggahaṇanayena gaṇiyamānāni cuddasa, etāni pana vitthārato dveasīti mahāvattāni nāma honti. Sattahi āpattikkhandhehi saṃvaro saṃvaravinayo paññattisikkhāpadameva. Tattha paññattivinayo samathavinayatthāya samathavinayo saṃvaravinayatthāya saṃvaravinayo pahānavinayatthāyāti yojanā veditabbā. Yaṃ saṅghasuṭṭhu, taṃ saṅghaphāsūti ekamiva vuttaṃ saṅghasuṭṭhutāya sati saṅghaphāsu bhavissatīti dīpanatthaṃ. Pakarīyanti ettha te te payojanavisesasaṅkhātā atthavasāti atthavasaṃ 『『pakaraṇa』』nti vuccati. Dasasu padesu ekekaṃ mūlaṃ katvā dasakkhattuṃ yojanāya padasataṃ vuttaṃ. Tattha pacchimassa padassa vasena atthasataṃ purimassa vasena dhammasataṃ atthajotikānaṃ niruttīnaṃ vasena niruttisataṃ, dhammabhūtānaṃ niruttīnaṃ vasena niruttisatanti dve niruttisatāni, atthasate ñāṇasataṃ, dhammasate ñāṇasataṃ dvīsu niruttisatesu dve ñāṇasatānīti cattāri ñāṇasatāni veditabbāni. Ettha saṅghasuṭṭhutāti dhammasaṅghassa suṭṭhubhāvoti attho. 『『Atthapadānīti aṭṭhakathā. Dhammapadānīti pāḷī』』ti vuttaṃ kira.
"Kali"指憤怒,其教導稱為"kalisāsana",即爭鬥。"村落的法"指當地居民的習俗和成就。"自我"指心靈和身體。"不受經典和律典約束"指未出現在律藏和阿毗達摩中。 "花環"指各種美德。"寶石項鍊"指富有的成就。這是出於拒絕的目的,如同巴德達利。"語詞、語義和文字"即名稱、名號和語言,如"名稱、名稱行為、名稱稱呼、語言"等。 從根本上說,戒律就是遠離。在不善的一面,不善的意圖就是惡行。在善的一面,在分別中也說"戒律"。 "對僧團的利益",在這裡,對世俗過失的規定是對僧團利益的顯示,因為其顯著的過患。對規定的過失的規定是對僧團安樂的顯示,因為其顯著的利益。前者是對不善人的制止,後者是對善人的安樂住處。前者是對來世煩惱的阻礙,後者是對現世的。同樣,前者是對不信者的信心,後者是對已信者的增長。因為"由於過去的善業而被責備的有希望的善男子"而說,"善人卡蘭達除去了這種憂慮而證得了阿羅漢果,因此被允許出家。"應當審查。同樣,前者是對正法的住立,後者是對戒律的支援。 在這裡,在違犯事由中,若是完全不善的,爲了對僧團的利益而規定,是對世俗過失的。若僅僅是瞭解規定,而不是其他的,這與正法的住立或信心的生起有關,其他的是可學的,這就是世俗的過失。即使在規定的事由或違犯的意圖中沒有,但在做或不做應該做的事中,若有違犯的可能性,除此之外,飲酒就是規定的過失。 "訪客的職責、住院的、外出的、隨喜的、食堂的、乞食的、林居的、住處的、浴室的、廁所的、同伴的、導師的、學生的",這些以未包含的方式計算為十四種。但是,詳細地說,這些是八十二種大職責。 以七種違犯集中的方式,規定的戒律就是戒律的制定。在這裡,關於規定的制定,爲了止息而制定,爲了制止而制定,爲了捨棄而制定,應當這樣理解。 所謂"對僧團的利益"和"對僧團的安樂",說的是同一件事,爲了顯示,若有對僧團的利益,就會有對僧團的安樂。 在這裡,"論述"指特定目的的意義。以十個詞根為基礎,通過一百次的組合而說了一百個詞。在這裡,根據最後一個詞的意義,有一百個意義;根據前一個詞的意義,有一百個法義;根據表達這些意義的語言,有兩百個語言;根據成為法的語言,有兩百個語言;在這一百個意義中,有一百個智慧;在這一百個法義中,有一百個智慧;在這兩百個語言中,有兩百個智慧。 在這裡,"對僧團的利益"指對法僧的利益。據說"意義之詞"指註釋,"法之詞"指原文。
Methunaṃ dhammanti evaṃ bahulanayena laddhanāmakaṃ sakasampayogena, parasampayogena vā attano nimittassa sakamagge vā paramagge vā paranimittassa sakamagge eva pavesapaviṭṭhaṭhituddharaṇesu yaṃ kiñci ekaṃ paṭisādiyanavasena seveyya pārājiko hoti asaṃvāsoti. Keci pana 『『pavesādīni cattāri vā tīṇi vā dve vā ekaṃ vā paṭiseveyya, pārājiko hoti. Vuttañhetaṃ 『so ce pavesanaṃ sādiyati, paviṭṭhaṃ, ṭhitaṃ, uddharaṇaṃ sādiyati, āpatti pārājikassā』tiādī』』ti (pārā. 59) vadanti, tesaṃ matena catūsupi catasso pārājikāpattiyo āpajjati. Teyeva evaṃ vadanti 『『āpajjatu methunadhammapārājikāpatti methunadhammapārājikāpattiyā tabbhāgiyā』』ti, 『『attano vītikkame pārājikāpattiṃ, saṅghādisesāpattiñca āpajjitvā sikkhaṃ paccakkhāya gahaṭṭhakāle methunādipārājikaṃ āpajjitvā puna pabbajitvā upasampajjitvā ekaṃ saṅghādisesāpattiṃ ekamanekaṃ vā paṭikaritvāva so puggalo yasmā nirāpattiko hoti, tasmā so gahaṭṭhakāle sāpattikovāti antimavatthuṃ ajjhāpannassāpi attheva āpattivuṭṭhānaṃ. Vuṭṭhānadesanāhi pana asujjhanato 『payoge payoge āpatti pārājikassā』ti na vuttaṃ gaṇanapayojanābhāvato. Kiñcāpi na vuttaṃ, atha kho padabhājane 『āpatti pārājikassā』ti vacanenāyamattho siddho』』ti yuttiñca vadanti. Yadi evaṃ mātikāyampi 『『yo pana bhikkhu methunaṃ dhammaṃ paṭiseveyya pārājika』』nti vattabbaṃ bhaveyya, pārājikassa anavasesavacanampi na yujjeyya. Sabbepi hi āpattikkhandhe bhikkhugaṇanañca anavasesetvā tiṭṭhatīti anavasesavacananti katvā paveseva āpatti, na paviṭṭhādīsu, tamevekaṃ sandhāya 『『yassa siyā āpattī』』ti pārājikāpattimpi anto katvā nidānuddese vacanaṃ veditabbaṃ. Tasmā mātikāyaṃ 『『pārājika』』nti avatvā 『『pārājiko hotī』』ti puggalaniddesavacanaṃ tena sarīrabandhanena upasampadāya abhabbabhāvadīpanatthaṃ. 『『Āpatti pārājikassā』』ti padabhājane vacanaṃ antimavatthuṃ ajjhāpannassāpi pārājikassa asaṃvāsassa sato puggalassa atheyyasaṃvāsakabhāvadīpanatthaṃ. Na hi so saṃvāsaṃ sādiyantopi theyyasaṃvāsako hoti, tasmā 『『upasampanno bhikkhu』』tveva vuccati. Tenevāha 『『asuddho hoti puggalo aññataraṃ pārājikaṃ dhammaṃ ajjhāpanno, tañce suddhadiṭṭhi samāno anokāsaṃ kārāpetvā akkosādhippāyo vadeti, āpatti omasavādena dukkaṭassā』』ti (pārā. 389). Anupasampannassa tadabhāvato siddho so 『『upasampanno bhikkhu』』tveva vuccatīti. Tena padasodhammaṃ sahaseyyañca na janeti, bhikkhupesuññādiñca janetīti veditabbaṃ. Bhikkhunīnaṃ saṅghādisesesu pana bhikkhusaṅghādisesato vuṭṭhānavidhivisesadassanatthaṃ 『『ayampi bhikkhunī…pe… āpannā』』ti (pāci. 679) puggalaniddesaṃ katvāpi pārājikato adhippāyantaradassanatthaṃ 『『nissāraṇīyaṃ saṅghādisesa』』nti (pāci. 679) āpattināmaggahaṇañca kataṃ. Ettāvatā sapuggalaniddese dassitādassitāpattidukaṃ vitthāritaṃ hoti. Apuggalaniddesesu sekhiyesu āpattiyā dassanakāraṇaṃ sekhiyānaṃ aṭṭhakathāyameva vuttaṃ. Tadabhāvato itaresu āpattidassanaṃ kataṃ. Apuggalaniddesesupi dassitādassitāpattidukañca vitthāritaṃ hotīti.
Paṭhamapaññattikathāvaṇṇanā niṭṭhitā.
Sudinnabhāṇavāraṃ niṭṭhitaṃ.
Makkaṭīvatthukathāvaṇṇanā
40-
Methunaṃ dhammanti,這裡指的是通過多種方式獲得的與自身相結合的,或與他人相結合的,或通過自身的標誌而進入的,或通過他人的標誌而進入的,或通過自身的道路或他人的道路而進入的,任何一種情況下,若因而犯下根本戒律,則為根本戒律的犯者。有些人說:「若接受進入、被接納、被居住、被提起,便是根本戒律的犯者。」這在《根本戒律》59中有提及,他們認為這樣便犯下了四種根本戒律。 他們同樣說:「若犯下與性相關的根本戒律,便是與性相關的根本戒律。」若因自身的過失而犯下根本戒律和集體違犯,若在家時因與性相關的根本戒律而犯下,之後再出家並受戒,若再次犯下一個集體違犯或多個集體違犯,則該個人因而無違犯之處,因此在家時是有違犯的,最終的目的在於已然出現的違犯。根據違犯的說明,因不潔而不被接受的「在每種情況下都犯下根本戒律」並未被提及,因計算的目的並不存在。雖然並未被提及,但在詞語的分開中「根本戒律的違犯」這一說法已然成立。 若如此,在目錄中也應當說「若比丘接受與性相關的法,便是根本戒律」,根本戒律的剩餘部分也不應被接受。因為所有的違犯集中的比丘群體,除了未被提及的部分外,都應被視為未被提及的部分。所有的違犯集中的比丘群體,若將其視為「若有違犯」,則根本戒律應當被視為在內。 因此,在目錄中不說「根本戒律」,而說「根本戒律的犯者」,以此說明其身體的束縛,以此顯示出其不應受戒的狀態。「根本戒律的違犯」在詞語的分開中,雖已然存在,但在根本戒律的無違犯中,若有根本戒律的狀態,則應當被視為不應受戒的狀態。因為他即使接受了戒律,仍然不會成為不應受戒的人,因此僅稱為「受戒的比丘」。 因此說:「某個人因犯下某種根本戒律而變得不潔,若他具備清凈的見解,便會因無所依託而說出惡言,因而因惡言而犯下輕罪。」(《根本戒律》389)。因未受戒而顯然是「受戒的比丘」。 因此,關於詞語的清凈,若不被接受,則應當被視為不被人知曉,關於比丘群體的空缺等也應當被理解。關於比丘尼的集體違犯,則是爲了顯示比丘集體違犯的特定方法而說:「這位比丘尼……等……已然犯下。」(《輕罪》679),並以此說明集體違犯的排除。 至此,關於顯性與隱性違犯的內容已然被詳細闡述。 第一類的闡述已然結束。 關於善人善說的部分已然完成。 關於猴子的物品的闡述。
- Dutiyapaññattiyaṃ 『『idha mallā yujjhantī』』tiādīsu viya paṭisevatīti vattamānavacanaṃ pacurapaṭisevanavasena vuttaṃ, 『『tañca kho manussitthiyā, no tiracchānagatāyā』』ti paripuṇṇatthampi paṭhamaṃ paññattiṃ attano micchāgāhena vā lesaoḍḍanatthāya vā evamāha. Paripuṇṇatthataṃyeva niyametuṃ 『『nanu āvuso tatheva taṃ hotī』』ti vuttaṃ, teneva makkaṭīvatthu vinītavatthūsu pakkhittaṃ avisesattā, tathā vajjiputtakavatthu. Vicāraṇā panettha tatiyapaññattiyaṃ āvi bhavissati. 『『Nanu, āvuso, bhagavatā anekapariyāyenā』』tiādi na kevalaṃ sauddesasikkhāpadeneva siddhaṃ, 『『tiracchānagatādīsupi pārājika』』nti anuddesasikkhāpadenapi siddhanti dassanatthaṃ vuttaṃ. Atha vā yadi sauddesasikkhāpadaṃ sāvasesanti paññapesi, iminā anuddesasikkhāpadenāpi kiṃ na siddhanti dassanatthaṃ vuttaṃ. 『『Tena hi, bhikkhave, bhikkhūnaṃ sikkhāpadaṃ paññapessāmī』』ti tadeva sikkhāpadaṃ paṭhamapaññattameva lesatthikānaṃ alesokāsaṃ katvā āmeḍitatthaṃ katvā paññapessāmīti attho. Aññathā 『『aññavādake vihesake pācittiya』』ntiādīsu (pāci. 101) viya vatthudvayena āpattidvayaṃ āpajjati, na cāpajjati, so evattho aññenāpi vacanena suppakāsito, suparibyattakaraṇatthena daḷhataro katoti adhippāyo. Tatiyapaññattiyampi aññesu ca evaṃ visuddho.
Yassa sacittakapakkhetiādimhi pana gaṇṭhipadanayo tāva paṭhamaṃ vuccati, sacittakapakkheti surāpānādiacittake sandhāya vuttaṃ. Sacittakesu pana yaṃ ekantamakusaleneva samuṭṭhāpitañca. Ubhayaṃ lokavajjaṃ nāma. Surāpānasmiñhi 『『surā』』ti vā 『『pātuṃ na vaṭṭatī』』ti vā jānitvā pivane akusalameva, tathā bhikkhunīnaṃ gandhavaṇṇakatthāya lepane, bhesajjatthāya lepane adosattā 『『avicāraṇīya』』nti ettakaṃ vuttaṃ. Tattha na vaṭṭatīti 『『jānitvā』』ti vuttavacanaṃ na yujjati paṇṇattivajjassāpi lokavajjabhāvappasaṅgato. Imaṃ aniṭṭhappasaṅgaṃ pariharitukāmatāya vajirabuddhittherassa gaṇṭhipade vuttaṃ 『『idha sacittakanti ca acittakanti ca vicāraṇā vatthuvijānaneyeva hoti, na paññattivijānane. Yadi paññattivijānane hoti, sabbasikkhāpadāni lokavajjāneva siyuṃ, na ca sabbasikkhāpadāni lokavajjāni , tasmā vatthuvijānaneyeva hotī』』ti, idaṃ yujjati. Kasmā? Yasmā sekhiyesu paññattijānanameva pamāṇaṃ, na vatthumattajānananti, yaṃ pana tattheva vuttaṃ 『『pasuttassa mukhe koci suraṃ pakkhipeyya, anto ce paviseyya, āpatti, tattha yathā bhikkhuniyā adhakkhakaṃ ubbhajāṇumaṇḍalaṃ parassa āmasanādikāle kāyaṃ acāletvā citteneva sādiyantiyā āpatti 『kiriyāva hotī』ti vuttā yebhuyyena kiriyasambhavato, tathā ayampi tadā kiriyāva hotī』』ti, taṃ suvicāritaṃ anekantākusalabhāvasādhanato. Surāpānāpattiyā ekantākusalatā pana majjasaññinopi sakiṃ payogena pivato hotīti katvā vuttā.
第二規定中,如"這裡馬拉人在戰鬥"等,是用現在時態來表示頻繁發生的情況。"並且是對人類女性而非野獸",這是爲了完整地闡述第一個規定,或是爲了用自己的錯誤理解或微小的暗示來說明。爲了確定完整的意義,說"難道朋友,就是這樣嗎?"因此,在調解的情況下也被提及,沒有區別,同樣是瓦吉普特卡的情況。但在第三個規定中,討論將會顯現。 "難道,朋友,佛陀以多種方式說過"等,不僅僅是通過顯性戒律的成立,也是通過隱性戒律的成立,如"對於野獸等也是根本戒律"來說明。或者,如果他規定了顯性戒律是有遺漏的,那麼通過這個隱性戒律,為什麼不成立呢?這是爲了說明。"因此,比丘們,我將制定比丘的戒律",這就是第一個制定的戒律,爲了給那些想要微小目標的人創造無機會,而再次制定。否則,如"對於誹謗者和騷擾者,有輕罪"等,通過兩種情況犯下兩種違犯,但並非如此,這一意義已經通過其他的話語很好地闡述了,爲了更堅固的表達目的而說。第三個規定也是如此清晰。 在"若是自己的心"等中,首先說明了詞義的方法,所謂"自己的心",是指酒類飲品等心的情況。但在"自己的心"中,只有完全不善才會產生。兩者都是世俗的過失。在酒類飲品中,知道"酒"或"不應飲"而飲酒,是完全不善的;同樣,比丘尼爲了香味和顏色而塗抹,爲了藥物而塗抹,因無害而說"不需要考慮"。在這裡,"不應"的說法與規定的過失相矛盾,因為規定的過失也是世俗的。爲了避免這種不適當的結果,在瓦吉拉佛陀長老的註釋中說:"在這裡,'自己的心'和'非自己的心'的考慮,只是對事物的認知,而不是對規定的認知。如果是對規定的認知,所有的戒律都將是世俗的過失,但並非所有的戒律都是世俗的過失,因此只是對事物的認知。"這是合理的。為什麼呢?因為在可學的戒律中,只有對規定的認知是標準,而不是僅僅對事物的認知。但在那裡所說的"如果有人將酒倒入睡著的人的口中,如果進入其中,則有違犯,在那裡,如同比丘尼不移動身體而心中接受他人觸控等處的情況一樣,這裡也是行為本身的違犯",這是經過深思熟慮的,因為多方面的不善性的證明。但酒類飲品的違犯,是因為即使對酒沒有認知,也會因一次飲用而產生不善。
Ayaṃ panettha attho – sikkhāpadasīsena āpattiṃ gahetvā yassa sikkhāpadassa sacittakassa cittaṃ akusalameva hoti, taṃ lokavajjaṃ. Sacittakācittakasaṅkhātassa acittakassa ca sacittakapakkhe cittaṃ akusalameva hoti, tampi surāpānādi lokavajjanti imamatthaṃ sampiṇḍetvā 『『yassa sacittakapakkhe cittaṃ akusalameva hoti, taṃ lokavajja』』nti vuttaṃ. Sacittakapakkheti hi idaṃ vacanaṃ acittakaṃ sandhāyāha. Na hi ekaṃsato sacittakassa sacittakapakkheti visesane payojanaṃ atthi. Yasmā panettha paṇṇattivajjassa paññattijānanacittena sacittakapakkhe cittaṃ akusalameva, vatthujānanacittena sacittakapakkhe cittaṃ siyā kusalaṃ siyā akusalaṃ siyā abyākataṃ, tasmā 『『tassa sacittakapakkhe cittaṃ akusalamevā』』ti na vuccatīti 『『sesaṃ paṇṇattivajja』』nti vuttaṃ. Adhimāne vītikkamābhāvā, supinante abbohārikattā supinante vijjamānāpi vītikkamachāyā abbohārikabhāvenāti vuttaṃ hoti. Idaṃ pana vacanaṃ daḷhīkammasithilakaraṇappayojanattā ca vuttaṃ, tena yaṃ vuttaṃ bāhiranidānakathādhikāre 『『daḷhīkammasithilakaraṇappayojanāti yebhuyyatāya vutta』』ntiādi, taṃ suvuttamevāti veditabbaṃ.
Makkaṭīvatthukathāvaṇṇanā niṭṭhitā.
Vajjiputtakavatthuvaṇṇanā
43-
這裡的意思是:以戒律為標題而獲得違犯,若其"自己的心"是完全不善的,則是世俗的過失。"自己的心"和"非自己的心"所指的"非自己的心"中,心也完全是不善的,這也是像酒類飲品等世俗的過失。綜合這一意義而說,"若其'自己的心'是完全不善的,則是世俗的過失"。 這裡所說的"自己的心"是指"非自己的心"。因為單獨說"自己的心"作為修飾語是沒有用處的。因為在這裡,對於規定的過失,以瞭解規定的心而言,"自己的心"是完全不善的,但以瞭解事物的心而言,"自己的心"可能是善的、不善的或無記的,因此不能說"其'自己的心'是完全不善的"。 由於沒有違犯傲慢,在夢中無效力,雖然在夢中存在違犯的痕跡,但由於無效力而被說明。這一說法是爲了加強或放鬆的目的而說的,因此,在外因論中所說的"爲了加強或放鬆的目的而多數說"等,應當被很好地理解。 關於猴子的物品的闡述已經完成。 關於瓦吉普特卡的情況的闡述
- Vajjīsu janapadesu vasantā vajjino nāma, tesaṃ puttā. Yāvadatthanti yāvatā attho adhippāyoti vuttaṃ hoti, tattha yaṃ vuttaṃ 『『sikkhaṃ appaccakkhāya dubbalyaṃanāvikatvā』』ti, taṃ kāmaṃ sikkhāpaccakkhāne, tadekaṭṭhe ca dubbalyāvikaraṇe paññatte sati yujjati, na aññathā. Tathāpi idāni paññapetabbaṃ upādāya vuttaṃ, kathañhi nāma chabbaggiyā bhikkhū atirekacīvaraṃ dhāressanti (pārā. 459), āḷavakā bhikkhū kuṭiyo kārāpenti appamāṇikāyo (pārā. 342), bhikkhuniyo dve vassāni chasu dhammesu asikkhitasikkhaṃ sikkhamānaṃ vuṭṭhāpenti (pāci. 1077), saṅghena asammataṃ vuṭṭhāpentītiādi (pāci. 1084) viya daṭṭhabbaṃ. Na hi tato pubbe adhiṭṭhānaṃ vikappanaṃ vā anuññātaṃ. Yadabhāvā atirekacīvaranti vadeyya, pamāṇaṃ vā na paññattaṃ, yadabhāvā appamāṇikāyoti vadeyya, evaṃsampadamidaṃ daṭṭhabbaṃ. 『『Ullumpatu maṃ, bhante, saṅgho anukampaṃ upādāyā』』ti (mahāva. 71, 126) upasampadaṃ yācitvā upasampannena upasampannasamanantarameva 『『upasampannena bhikkhunā methuno dhammo na paṭisevitabbo, asakyaputtiyo』』ti (mahāva. 129) ca paññattena assamaṇādibhāvaṃ upagantukāmena nanu paṭhamaṃ ajjhupagatā sikkhā paccakkhātabbā, tattha dubbalyaṃ vā āvikātabbaṃ siyā, te pana 『『sikkhaṃ appaccakkhāya dubbalyaṃ anāvikatvā methunaṃ dhammaṃ paṭiseviṃsū』』ti anupaññattiyā okāsakaraṇatthaṃ vā taṃ vuttanti veditabbaṃ. 『『So āgato na upasampādetabbo』』ti kiñcāpi ettheva vuttaṃ, tathāpi itaresupi pārājikesu yathāsambhavaṃ veditabbaṃ. Na hi sikkhaṃ appaccakkhāya dubbalyaṃ anāvikatvā yo pārājikavatthuṃ adinnaṃ theyyasaṅkhātaṃ ādiyati, manussaviggahaṃ vā jīvitā voropeti, paṭivijānantassa uttarimanussadhammaṃ vā ullapati, so āgato na upasampādetabbo. Anupaññatti hi daḷhīkammasithilakammakaraṇappayojanā. Sā hi yassa pārājikaṃ hoti aññā vā āpatti, tassa niyamadassanappayojanātilakkhaṇānupaññattikattā. Evañhi ante avatvā ādimhi vuttā 『『gāmā vā araññā vā』』ti (pārā. 91) anupaññatti viya. Paripuṇṇe panetasmiṃ sikkhāpade –
『『Nidānā mātikābhedo, vibhaṅgo taṃniyāmako;
Tato āpattiyā bhedo, anāpatti tadaññathā』』ti. –
Ayaṃ nayo veditabbo. Tattha sudinnavatthu makkaṭivatthu vajjiputtakavatthu cāti tippabhedaṃ vatthu imassa sikkhāpadassa nidānaṃ nāma, tato nidānā 『『yo pana, bhikkhu, bhikkhūnaṃ sikkhāsājīvasamāpanno…pe… asaṃvāso』』ti imissā mātikāya bhedo jāto. Tattha hi 『『antamaso tiracchānagatāyā』』ti itthiliṅgavacanena 『『saccaṃ, āvuso, bhagavatā sikkhāpadaṃ paññattaṃ, tañca kho itthiyā no purise no paṇḍake no ubhatobyañjanake cā』』ti makkaṭipārājiko viya aññopi lesaṃ oḍḍetuṃ sakkoti, tasmā tādisassa alesokāsassa dassanatthaṃ idaṃ vuccati. Makkaṭivatthusaṅkhātā nidānā 『『antamaso tiracchānagatāyapī』』ti mātikāvacanabhedo na itthiyā eva methunasiddhidassanato kato, tasmā vibhaṅgo taṃniyāmako tassā mātikāya adhippetatthaniyāmako vibhaṅgo. Vibhaṅge hi 『『tisso itthiyo. Tayo ubhatobyañjanakā. Tayo paṇḍakā. Tayo purisā. Manussitthiyā tayo magge…pe… tiracchānagatapurisassa dve magge』』tiādinā (pārā. 56) nayena sabbalesokāsaṃ pidahitvā niyamo kato.
在瓦吉地方居住的人,被稱為瓦吉人,他們的子女。至於"如所指的意義",這裡是指所指的意義,正如所說的「以微弱的方式進行學習」,這是爲了在學習時進行的,只有在特定情況下,關於弱點的規定是適用的,而在其他情況下則不適用。然而,現在必須說明的是,如何六群比丘會攜帶額外的袈裟(《根本戒律》459),阿拉瓦卡比丘會建造小屋(《根本戒律》342),比丘尼在兩年內在六種法中進行未學習的學習(《輕罪》1077),以及與僧團不相應的情況(《輕罪》1084)等,均應被觀察。因為在此之前,沒有任何規定的設定或允許。若說額外的袈裟是存在的,標準也並未被設定;若說不被允許的袈裟是存在的,應該如此理解。 「請抬起我,尊者,僧團出於憐憫」 (《大經》71, 126)請求受戒,並在獲得戒時,立即說「受戒的比丘不得接受與性相關的法,這是不可能的」 (《大經》129),以此說明不應受戒的狀態,難道最初所涉及的學習不應被接受嗎?在這裡,弱點或許應該被顯現;然而,他們說「以微弱的方式進行學習,未顯現出與性相關的法」是爲了說明未設定的機會。雖然「他來時不應被受戒」,但同樣的情況也應適用於其他根本戒律。因為以微弱的方式進行學習,若有人以根本戒律的物品為目標,或剝奪他人的生命,或在意識到的情況下侵犯他人,若是這種情況,他來時不應被受戒。 未設定的情況是爲了強化或放鬆的目的。因為若他有根本戒律或其他的違犯,因而有規定的說明。正如在最後所說的「在村莊或森林中」 (《根本戒律》91)一樣,未設定的情況也如此。在這一完整的戒律中: 「因緣為基礎的分裂,規定的分裂; 因此,違犯的分裂,未違犯的分裂。」 這就是應當理解的原則。在這裡,善人、猴子和瓦吉比丘等三種情況是這一戒律的因緣,因而因緣「若有比丘,若比丘們的學習與生活相結合……等……沒有違犯」而產生了這一條文的分裂。在這裡,「至少是對野獸」的女性詞彙中,「確實,朋友,佛陀規定了戒律,而這戒律是針對女性而非男性或雙性人」就像猴子的根本戒律一樣,其他的也可以被推測,因此爲了顯示這種情況,稱之為未設定的情況。關於猴子的情況,因緣「至少是對野獸」而產生的條文分裂,並非僅限於女性的性別,因此在分解中,所規定的目的和意義的分解是明確的。在分解中,「三種女性。三種雙性人。三種男性。三種人類女性的三條道路……等……兩條道路的野獸」 (《根本戒律》56)等,所有的未設定的情況都被排除在外。
Etthāha – yadi evaṃ sādhāraṇasikkhāpadavasena vā liṅgaparivattanavasena vā na kevalaṃ bhikkhūnaṃ, bhikkhunīnampi 『『sikkhāsājīvasamāpanno』』ti vibhaṅge vattabbaṃ siyā. Tadavacanena bhikkhunī purisaliṅgapātubhāvena bhikkhubhāve ṭhitā evaṃ vadeyya 『『nāhaṃ upasampadakāle bhikkhūnaṃ sikkhāsājīvasamāpannā, tasmā na appaccakkhātasikkhāpi methunadhammena pārājikā homī』』ti? Vuccate – tathā na vattabbaṃ aniṭṭhappasaṅgato. Bhikkhunīnampi 『『sikkhāsājīvasamāpanno』』ti vutte bhikkhunīnampi sikkhāpaccakkhānaṃ atthīti āpajjati, tañcāniṭṭhaṃ. Idaṃ aparaṃ aniṭṭhappasaṅgoti 『『sabbasikkhāpadāni sādhāraṇāneva, nāsādhāraṇānī』』ti. Apicāyaṃ bhikkhūnaṃ sikkhāsājīvasamāpannovāti dassanatthaṃ 『『anujānāmi, bhikkhave, taṃyeva upajjha』』ntiādi (pārā. 69) vuttaṃ, apica yo tathā lesaṃ oḍḍetvā methunaṃ dhammaṃ paṭisevanto vajjiputtakā viya pārājiko hoti. Te hi 『『bhikkhūnaṃ sikkhāsājīvasamāpanno』』ti vacanābhāve sati 『『āpattiṃ tumhe, bhikkhave, āpannā pārājika』』nti vuttā bhagavatā. Ettha pana 『『bhikkhave』』ti vuttattā keci bhikkhuliṅge ṭhitā, 『『idāni cepi mayaṃ, bhante ānanda, labheyyāma bhagavato santike pabbajjaṃ labheyyāma upasampada』』nti vuttattā keci vibbhantāti veditabbā. Tato āpattiyā bhedoti tato vibhaṅgato 『『akkhāyite sarīre pārājikaṃ, yebhuyyena khāyite thullaccaya』』ntiādi āpattiyā bhedo hoti. Anāpatti tadaññathāti tato eva vibhaṅgato yenākārena āpatti vuttā, tato aññenākārena anāpattibhedova hoti. 『『Sādiyati āpatti pārājikassa, na sādiyati anāpattī』』ti hi vibhaṅge asati na paññāyati. Ettāvatā samāsato gāthāttho vutto hoti. Ettha ca pana –
『『Nidānamātikābhedo, vibhaṅgassa payojanaṃ;
Anāpattipakāro ca, paṭhamo nippayojano』』ti. –
Imaṃ nayaṃ dassetvāva sabbasikkhāpadānaṃ attho pakāsitabbo. Kathaṃ? Bhagavatā pana yenākārena yaṃ sikkhāpadaṃ paññāpitaṃ, tassa ākārassa samatthaṃ vā asamatthaṃ vāti duvidhaṃ nidānaṃ, ayaṃ nidānabhedo. Mātikāpi nidānāpekkhā nidānānapekkhāti duvidhā. Tattha catutthapārājikādisikkhāpadāni nidānāpekkhāni. Na hi vaggumudātīriyā bhikkhū sayameva attano attano asantaṃ uttarimanussadhammaṃ musāvādalakkhaṇaṃ pāpetvā bhāsiṃsu. Aññamaññassa hi te uttarimanussadhammassa gihīnaṃ vaṇṇaṃ bhāsiṃsu, na ca tāvatā pārājikavatthu hoti. Tattha tena lesena bhagavā taṃ vatthuṃ nidānaṃ katvā pārājikaṃ paññapesi, tena vuttaṃ 『『nidānāpekkha』』nti. Iminā nayena nidānāpekkhāni ñatvā tabbiparītāni sikkhāpadāni nidānānapekkhānīti veditabbāni, ayaṃ mātikābhedo.
在這裡有人說,如果是這樣,那麼根據共同的戒律或性別的轉換,不僅比丘,就連比丘尼在分解中也應該說"與學習和生活相結合"。如果不這樣說,那麼比丘尼以男性的形式存在時,會這樣說:"我在受戒時並未與比丘們的學習和生活相結合,因此即使未放棄學習,也不會因與性相關的法而成為根本戒律的犯者。"這是不應該說的,因為會產生不適當的結果。如果對比丘尼說"與學習和生活相結合",那麼比丘尼也應該放棄學習,這是不適當的。還有一個不適當的結果,即"所有的戒律都是共同的,而不是特殊的"。 此外,爲了顯示"與比丘們的學習和生活相結合",說"我允許,比丘們,就是這個導師"等。但是,如果像瓦吉比丘一樣,通過推測而接受與性相關的法,也會成為根本戒律的犯者。他們雖然沒有說"與比丘們的學習和生活相結合",但佛陀說"你們,比丘們,已犯下根本戒律"。在這裡,由於說"比丘們",有些人以比丘的身份存在,有些人動搖了,"現在,尊者阿難,我們是否能在世尊面前獲得出家和受戒"等。 因此,違犯的分裂,從分解中,"身體顯露時為根本戒律,通常認為是重罪"等,違犯的分類。未違犯的分裂,從同樣的分解中,以不同的方式說明了未違犯的分類。因為在分解中沒有說"接受是根本戒律的違犯,不接受是未違犯",所以不能理解。 至此,以概括的方式說明了偈頌的意義。在這裡,應當顯示以下方式: "因緣為基礎的分裂,分解的目的; 未違犯的型別,第一個無目的。" 通過這種方式,應當闡明所有戒律的意義。如何呢?佛陀以何種方式制定了任何一條戒律,其方式的能力或無能力,這就是兩種因緣,這就是因緣的分裂。目錄也有依于因緣和不依于因緣的兩種。在這裡,第四根本戒律等戒律是依于因緣的。因為瓦格穆達提利亞比丘們並未自己以虛妄語的特徵顯示自己的超人法,而是讚美彼此的超人法,但並非因此就成為根本戒律的事由。在那裡,佛陀以這種推測作為因緣而制定了根本戒律,因此說"依于因緣"。以這種方式瞭解依于因緣的,應當知道相反的戒律是不依于因緣的,這就是目錄的分裂。
Nānappakārato mūlāpattippahonakavatthupayogacittaniyāmadassanavasena mātikāya vibhajanabhāvadīpanatthaṃ tesaṃ appahonakatāya vā tadaññataravekallatāya vā vītikkame sati āpattibhedadassanatthaṃ, asati anāpattidassanatthañcāti sabbattha tayo atthavase paṭicca mātikāya vibhajanaṃ vibhaṅgo ārabhīyatīti veditabbo. Ettha pana 『『bhikkhakoti bhikkhu, bhikkhācariyaṃ ajjhupagatoti bhikkhu, bhinnapaṭadharoti bhikkhū』』ti kevalaṃ byañjanatthadīpanavasena pavatto vā, 『『samaññāya bhikkhū』』ti bhikkhubhāvasambhavaṃ anapekkhitvāpi kevalaṃ bhikkhu nāma pavattiṭṭhānadīpanavasena pavatto vā, 『『ehi bhikkhūti bhikkhu, saraṇagamanehi upasampannoti bhikkhu, ñatticatutthena kammena upasampannoti bhikkhū』』ti upasampadānantarenāpi bhikkhubhāvasiddhidīpanavasena pavatto vā, 『『bhadro bhikkhu, sāro bhikkhu, sekkho bhikkhu, asekkho bhikkhū』』ti bhikkhukaraṇehi dhammehi samannāgatabhikkhudīpanavasena pavatto vā vibhaṅgo ajjhupekkhito sabbasāmaññapadattā, tathā aññabhāgiyasikkhāpadādīsu sadvāravasena, adhikaraṇadassanādivasena pavatto ca ajjhupekkhito itarattha tadabhāvatoti veditabbo.
Tattha tisso itthiyotiādi vatthuniyamadassanavasena pavatto, manussitthiyā tayo magge methunaṃ dhammaṃ paṭisevantassa āpatti pārājikassātiādi payoganiyamadassanavasena pavatto, bhikkhussa sevanacittaṃ upaṭṭhitetiādi cittaniyamadassanavasena pavatto, sādiyati āpatti pārājikassa, na sādiyati anāpattītiādi vatthupayoganiyame sati cittaniyamabhāvābhāvavasena āpattānāpattidassanatthaṃ pavatto, mataṃ yebhuyyena khāyitaṃ āpatti thullaccayassātiādi vatthussa appahonakatāya vītikkame āpattibhedadassanatthaṃ pavatto, na sādiyati anāpattīti cittaniyamavekalyena vītikkamābhāvā anāpattidassanatthaṃ pavattoti. Evaṃ itaresupi sikkhāpadesu yathāsambhavanayo ayanti payojano vibhaṅgo.
由於不同的原因,爲了說明基本的分裂和分類,關於這些的輕微失誤或其他特徵的偏差,若存在失誤,則應當說明違犯的分類,而若不存在失誤,則應當說明未違犯的情況。因此,所有情況下,根據這三種意義,關於分類的分裂應當被理解。 在這裡,「比丘」是指「比丘,專注于乞食的比丘,持有破衣的比丘」,這是爲了僅僅說明特徵而設定的;「比丘」是指不依賴於比丘的身份而存在的,或者是指「來吧,比丘,因依止而受戒的比丘」,這是爲了說明受戒的狀態而設定的;「善良的比丘,智慧的比丘,修行者比丘,未修行者比丘」,這是爲了說明具備比丘特徵的法而設定的;因此,分裂應當被理解為關注所有共同的方面,並且在其他的戒律中,以相應的方式進行說明。 在這裡,「三種女性」是指以物質的限制為基礎的,關於與人類女性相關的三條道路,若有人接受與性相關的法,則構成根本戒律的違犯,這是爲了說明物質的限制而設定的;比丘的心態應當被關注,若說「根本戒律的違犯,未違犯的情況」,這是爲了說明物質的限制與心態的存在與否而設定的;此外,若大量被接受的情況下,構成重罪的情況,這是爲了說明輕微失誤而設定的;而若未違犯,則是爲了說明心態的存在與否而設定的。 同樣,對於其他的戒律,依照相應的情況,亦應當如此進行說明。
Anāpattivāro pana mūlāpattito, tadaññekadesato, sabbāpattito ca anāpattidīpanavasena tividho. Tattha yo paṭhamo, so vibhaṅgo viya tayo atthavase paṭicca pavatto. Katame tayo? Mātikāpadānaṃ sātthakaniratthakānaṃ tadaññathā uddharaṇānuddharaṇavasena sappayojananippayojanabhāvadīpanatthaṃ, tadaññathā paṭipattikkamadassanatthaṃ, āpattippahonakaṭṭhānepi vissajjanatthañcāti. Kathaṃ? Eḷakalomasikkhāpade 『『bhikkhuno paneva addhānamaggappaṭipannassa eḷakalomāni uppajjeyyuṃ, ākaṅkhamānena bhikkhunā paṭiggahetabbānī』』ti (pārā. 572) etāni kevalaṃ vatthumattadīpanapadānīti niratthakāni nāma, tesaṃ anāpatti. 『『Addhānamaggaṃ appaṭipannassa uppanne eḷakalome anāpatti, ākaṅkhamānena paṭiggahite』』tiādinā nayena tadaññathā anuddharaṇena nippayojanabhāvo dīpito hoti, yadidaṃ mātikāyaṃ 『『methunaṃ dhammaṃ paṭiseveyyā』』ti, idaṃ sātthakaṃ. Tassa sappayojanabhāvadīpanatthaṃ 『『anāpatti ajānantassa asādiyantassā』』ti vuttaṃ. Yasmā jānanasādiyanabhāvena āpatti, asevantassa anāpatti, tasmā vuttaṃ mātikāyaṃ 『『yo pana bhikkhu methunaṃ dhammaṃ paṭiseveyya, pārājiko hoti asaṃvāso』』ti adhippāyo. 『『Parapariggahitaṃ parapariggahitasaññitā garuparikkhāro theyyacittaṃ avaharaṇa』』nti vuttānaṃ pañcannampi aṅgānaṃ pāripūriyā petatiracchānagatapariggahite āpattippahonakaṭṭhānepi vissajjanatthaṃ 『『anāpatti petapariggahite』』tiādi (kaṅkhā. aṭṭha. dutiyapārājikavaṇṇanā) vuttaṃ. Anāpatti imaṃ jāna, imaṃ dehi, imaṃ āhara, iminā attho, imaṃ kappiyaṃ karohīti bhaṇatītiādi pana tadaññathā paṭipattikkamadassanatthaṃ vuttanti veditabbaṃ. Ettāvatā 『『nidānamātikābhedo』』tiādinā vuttagāthāya attho pakāsito hoti.
Ettha paṭhamapaññatti tāva paṭhamabodhiṃ atikkamitvā paññattattā, āyasmato sudinnassa aṭṭhavassikakāle paññattattā ca rattaññumahattaṃ pattakāle paññattā. Dutiyaanupaññatti bāhusaccamahattaṃ pattakāle uppannā. So hāyasmā makkaṭipārājiko yathā mātugāmapaṭisaṃyuttesu sikkhāpadesu tiracchānagatitthī anadhippetā, tathā idhāpīti saññāya 『『saccaṃ, āvuso, bhagavatā sikkhāpadaṃ paññattaṃ, tañca kho manussitthiyā, no tiracchānagatitthiyā』』ti āha. Tatiyānupaññatti lābhaggamahattaṃ pattakāle uppannā. Te hi vajjiputtakā lābhaggamahattaṃ pattā hutvā yāvadatthaṃ bhuñjitvā nhāyitvā varasayanesu sayitvā tatiyānupaññattiyā vatthuṃ uppādesuṃ, te ca vepullamahattaṃ patte saṅghe uppannā, sayañca vepullamahattaṃ pattāti 『『vepullamahattampettha labbhatī』』ti vuttaṃ. Idaṃ paṭhamapārājikasikkhāpadaṃ tividhampi vatthuṃ upādāya catubbidhampi taṃ kālaṃ patvā paññattanti veditabbaṃ.
關於未違犯的部分,有三種:一是從根本違犯出發,二是從其他部分出發,三是從所有違犯出發而說明未違犯的情況。 其中第一種,就像分解一樣,也有三種意義。哪三種?爲了說明目錄中有意義和無意義的部分,以及其他的包括和不包括,爲了說明實踐的方式,以及在違犯的場所也有放棄的目的。 如何呢?在羊毛戒中說"如果比丘在路上行走時,羊毛出現,願意的比丘應該接受",這些只是說明事物本身,因此是無意義的,對於這些是未違犯。"對於未行走在路上而出現的羊毛,未違犯,對於願意接受的"等,通過這種其他的不包括,說明了無目的。在目錄中說"若有比丘接受與性相關的法",這是有意義的。爲了說明其有目的,說"未違犯對於不知道和不接受的"。因為通過知道和接受而有違犯,不接受而無違犯,因此在目錄中說"若有比丘接受與性相關的法,是根本戒律的犯者,不應共住"的意思。"對於他人擁有的,認為是他人擁有,重要的物品,以盜竊之心拿取"等五個要素的圓滿,爲了說明在與鬼神擁有的場所也有違犯的情況,"未違犯在鬼神擁有的"等說明。"知道這是未違犯,給予這個,帶來這個,有這個用處,使這個合適"等,這是爲了說明其他的實踐方式而說的。 至此,通過"因緣為基礎的分裂"等偈頌,意義已經闡明。 在這裡,第一個規定是在第一次證悟之後制定的,因為是在善人善說的八年後制定的,在達到成熟的時候制定的。第二個未設定的是在達到多聞的成熟時產生的。就像善人善說中,對於與女性相關的戒律,不希望是野獸,同樣在這裡也是這樣認為,"確實,朋友,佛陀制定了戒律,而且是針對人類女性,而非野獸女性"。第三個未設定是在達到利養的成熟時產生的。因為瓦吉比丘們在達到利養的成熟時,盡情享受飲食、沐浴和睡臥在上等床上,產生了第三個未設定的事由,並且在僧團中也達到了廣大的成熟,自己也達到了廣大的成熟,因此說"這裡有廣大的成熟"。應當瞭解,這第一根本戒律,包含了三種事由,經歷了四種時期而被制定。
Tattha yo panāti anavasesapariyādānapadaṃ. Bhikkhūti tassa atippasaṅganiyamapadaṃ. Bhikkhūnaṃ sikkhāsājīvasamāpannoti tassa visesanavacanaṃ. Na hi sabbopi bhikkhunāmako yā bhagavatā yāya kāyaci upasampadāya upasampannabhikkhūnaṃ heṭṭhimaparicchedena sikkhitabbasikkhā vihitā, 『『ettha saha jīvantī』』ti yo ca ājīvo vutto, taṃ ubhayaṃ samāpannova hoti. Kadā pana samāpanno ahosi? Yāya kāyaci upasampadāya upasampannasamanantarameva tadubhayaṃ jānantopi ajānantopi tadajjhupagatattā samāpanno nāma hoti. Saha jīvantīti yāva sikkhaṃ na paccakkhāti, pārājikabhāvañca na pāpuṇāti, yaṃ pana vuttaṃ andhakaṭṭhakathāyaṃ 『『sikkhaṃ paripūrento sikkhāsamāpanno sājīvaṃ avītikkamanto sājīvasamāpanno hotī』』ti, taṃ ukkaṭṭhaparicchedavasena vuttaṃ. Na hi sikkhaṃ aparipūrento kāmavitakkādibahulo vā ekaccaṃ sāvasesaṃ sājīvaṃ vītikkamanto vā sikkhāsājīvasamāpanno nāma na hoti. Ukkaṭṭhaparicchedena pana catukkaṃ labbhati atthi bhikkhu sikkhāsamāpanno sīlāni paccavekkhanto na sājīvasamāpanno acittakaṃ sikkhāpadaṃ vītikkamanto, atthi na sikkhāsamāpanno kāmavitakkādibahulo sājīvasamāpanno nirāpattiko, atthi na sikkhāsamāpanno na ca sājīvasamāpanno anavasesaṃ āpattiṃ āpanno, atthi sikkhāsamāpanno ca sājīvasamāpanno ca sikkhaṃ paripūrento sājīvañca avītikkamanto, ayameva catuttho bhikkhu ukkaṭṭho idha adhippeto siyā. Na hi bhagavā anukkaṭṭhaṃ vattuṃ yuttoti ce? Na, 『『tatra yāyaṃ adhisīlasikkhā, ayaṃ imasmiṃ atthe adhippetā sikkhā』』tivacanavirodhato. Ukkaṭṭhaggahaṇādhippāye sati 『『sikkhāti tisso sikkhā』』ti ettakameva vattabbanti adhippāyo. Sikkhattayasamāpanno hi sabbukkaṭṭhoti.
『『Methunaṃ dhammaṃ paṭiseveyyā』』ti parato vacanaṃ apekkhitvā adhisīlasikkhāva vuttāti ce? Na, tassāpi abhabbattā. Na hi adhisīlasikkhaṃ paripūrento sājīvañca avītikkamanto methunaṃ dhammaṃ paṭisevituṃ bhabbo, taṃ sikkhaṃ aparipūrento sājīvañca vītikkamanto eva hi paṭiseveyyāti adhippāyo, tasmā evamettha attho gahetabbo. Yasmā sikkhāpadasaṅkhāto sājīvo adhisīlasikkhameva saṅgaṇhāti, netaraṃ adhicittasikkhaṃ adhipaññāsikkhaṃ vā, tasmā 『『tatra yāyaṃ adhisīlasikkhā, ayaṃ imasmiṃ atthe adhippetā sikkhā』』ti vuttaṃ, tasmā adhisīlasikkhāya saṅgāhako sājīvo sikkhāsājīvoti vutto. Iti sājīvavisesanatthaṃ sikkhāggahaṇaṃ kataṃ. Tadatthadīpanatthameva vibhaṅge sikkhaṃ aparāmasitvā 『『tasmiṃ sikkhati, tena vuccati sājīvasamāpanno』』ti vuttaṃ , tena ekamevidaṃ atthapadanti dīpitaṃ hoti. Tañca upasampadūpagamanantarato paṭṭhāya sikkhanādhikārattā 『『sikkhatī』』ti ca 『『samāpanno』』ti ca vuccati. Yo evaṃ 『『sikkhāsājīvasamāpanno』』ti saṅkhyaṃ gato, tādisaṃ paccayaṃ paṭicca aparabhāge sājīvasaṅkhātameva sikkhaṃ appaccakkhāya, tasmiṃyeva ca dubbalyaṃ anāvikatvā methunaṃ dhammaṃ paṭiseveyyāti ayamattho yujjati. Kintu aṭṭhakathānayo paṭikkhitto hoti. So ca na paṭikkhepārahoti tena tadanusārena bhavitabbaṃ.
在這裡,「而且」是指無餘地的包含詞。「比丘」是指不超越比丘的限制。「比丘們的學習和生活相結合」是指其特徵的說明。並不是所有的比丘都應當遵循佛陀所規定的任何一種受戒,而是應當遵循「在這裡共同生活」的原則,這兩者都是相結合的。那麼,何時才算相結合呢?在任何一種受戒之後,緊接著的,知道或不知道這兩者都是相結合的。共同生活是指在學習未被放棄之前,根本戒律的狀態也未被達到,正如在《盲人經》中所說「在學習中圓滿的學習者,生活中不違犯的生活者,才算是生活相結合」,這從嚴格的限制上來說是有意義的。因為在學習未圓滿之前,若心中充滿慾望等,或是部分的、帶有餘地的在生活中違反者,便不算是學習和生活相結合。通過嚴格的限制,若有比丘反省自己的戒律而不算生活相結合,或是違反了無心的戒律,或是有慾望等的學習者,或是有學習而不生活相結合的,或是有學習和生活相結合的,圓滿學習而不違反的,正是指這個第四種比丘在這裡所指的。 難道佛陀不應說嚴格的限制嗎?不應,因為「在這裡的嚴謹學習是指在此處的學習」。在嚴格的限制中,因而說「三種學習」這一點就足夠了。因為學習的三種結合是指完全的嚴格。 「若有人接受與性相關的法」是指從他處的說明,若說是嚴謹的學習,則不應,因為這是不可能的。因為在圓滿嚴謹的學習中,若生活中不違反則不可能接受與性相關的法,若在學習未圓滿的情況下生活中違反,才算是可以接受的,因此在這裡應當理解這個意思。由於學習的定義是生活的嚴謹學習,因此不包括其他的心的學習或智慧的學習,因此說「在這裡的嚴謹學習是指在此處的學習」,因此嚴謹學習的包含者是生活的學習者。 因此,爲了說明生活的特徵,學習的接受被設定。爲了說明這個目的,在分解中說「在學習中不違反,因此被稱為生活相結合」,因此這正是說明了這個意義。並且從受戒之後開始,因學習的權利而被稱為「學習」和「相結合」。若這樣地說「學習和生活相結合」的定義,那麼根據這種情況,後來的生活稱為學習,而不應放棄,因此這個意思是成立的。然而,註釋的解釋是被拒絕的。因此,不能被拒絕,依此應當存在。
Adhippāyo panettha pariyesitabbo, so dāni vuccati – sabbesupi sikkhāpadesu idameva bhikkhulakkhaṇaṃ sādhāraṇaṃ, yadidaṃ 『『bhikkhūnaṃ sikkhāsājīvasamāpanno』』ti. Khīṇāsavopi sāvako āpattiṃ āpajjati acittakaṃ, tathā sekkho. Puthujjano pana sacittakampi, tasmā sekkhāsekkhaputhujjanabhikkhūnaṃ sāmaññamidaṃ bhikkhulakkhaṇanti katvā kevalaṃ sikkhāsamāpanno, kevalaṃ sājīvasamāpanno ca ubhayasamāpanno cāti sarūpekadesekasesanayena 『『sikkhāsājīvasamaāpanno』』tveva sampiṇḍetvā ukkaṭṭhaggahaṇena anukkaṭṭhānaṃ gahaṇasiddhito aṭṭhakathāyaṃ ukkaṭṭhova vutto. Tameva sampādetuṃ 『『tasmiṃ sikkhati, tena vuccati sājīvasamāpanno』』ti ettha sikkhāpadassa avacane parihāraṃ vatvā yasmā pana so asikkhampi samāpanno, tasmā sikkhāsamāpannotipi atthato veditabboti ca vatvā 『『yaṃ sikkhaṃ samāpanno taṃ appaccakkhāya yañca sājīvaṃ samāpanno tattha dubbalyaṃ anāvikatvā』』ti vuttanti ayamaṭṭhakathāyaṃ adhippāyo veditabbo. Etasmiṃ pana adhippāye adhisīlasikkhāya eva gahaṇaṃ sabbatthikattā, sīlādhikārato ca vinayassāti veditabbaṃ. Yathā ca sikkhāpadaṃ samādiyanto sīlaṃ samādiyatīti vuccati, evaṃ sikkhāpadaṃ paccakkhanto sīlasaṅkhātaṃ sikkhaṃ paccakkhātīti vattuṃ yujjati, tasmā tattha vuttaṃ 『『yaṃ sikkhaṃ samāpanno, taṃ appaccakkhāyā』』ti. Sikkhaṃ paccakkhāya paṭisevitamethunassa upasampadaṃ anujānanto na samūhanati nāma. Na hi so bhikkhu hutvā paṭisevi, 『『yo pana bhikkhū』』ti ca paññattaṃ. Ettāvatā samāsato 『『sikkhāsājīvasamānno』』ti ettha vattabbaṃ vuttaṃ.
這裡的意圖應該被探究,現在說明如下:在所有的戒律中,這就是比丘的共同特徵,即"與比丘們的學習和生活相結合"。即使是已盡漏的弟子,也會犯無心的違犯,同樣的,修行者也是如此。但凡夫則也會有有心的違犯,因此,對於學習者、未學習者和凡夫比丘來說,這就是共同的比丘特徵。因此,僅僅是學習相結合的,僅僅是生活相結合的,以及兩者都相結合的,通過這種部分和全部的方式,綜合為"學習和生活相結合"。通過嚴格的限制,註釋中說的就是指這種嚴格的限制。 爲了實現這一點,"在學習中,因此被稱為生活相結合"。在這裡,由於沒有提到戒律,因此作為補救措施。但是,由於他即使不學習也是相結合的,因此從意義上來說,也應該被理解為學習相結合。因此,註釋中說"他所學習的,不應放棄,他所生活相結合的,也不應顯現出弱點"。 在這一意圖中,僅僅是對於嚴謹的學習的接受,因為它是普遍適用的,也是因為戒律是以戒律為主的。正如受持戒律的人被說成是受持戒行,同樣地,放棄戒律的人也應該被說成是放棄了被稱為戒行的學習,因此在那裡說"他所學習的,不應放棄"。放棄學習而接受與性相關的法,不應被允許受戒。因為他既不是比丘,也不是"若有比丘"所規定的。 至此,概括地說明了"學習和生活相結合"的內容。
Kiṃ iminā visesavacanena payojanaṃ, nanu 『『yo pana bhikkhu sikkhaṃ appaccakkhāya dubbalyaṃ anāvikatvā…pe… asaṃvāso』』ti ettakameva vattabbanti ce ? Na vattabbaṃ aniṭṭhappasaṅgato. Yo pana sikkhāsājīvasamāpanno theyyasaṃvāsādiko kevalena samaññāmattena, paṭiññāmattena vā bhikkhu, tassāpi sikkhāpaccakkhānaṃ atthi. Sikkhaṃ appaccakkhāya ca methunaṃ dhammaṃ paṭisevantassa pārājikāpatti. Yo vā pacchā pārājikaṃ āpattiṃ āpajjitvā na sikkhāsājīvasamāpanno tassa ca, yo vā pakkhapaṇḍakattā paṇḍakabhāvūpagamanena na sikkhāsājīvasamāpanno tassa ca tadubhayaṃ atthīti āpajjati. 『『Paṇḍakabhāvapakkhe ca pakkhapaṇḍako upasampadāya na vatthū』』ti vuttaṃ, tasmā itarasmiṃ pakkhe vatthūti siddhaṃ, tasmiṃ pakkhe upasampanno paṇḍakabhāvapakkhe paṇḍakattā na sikkhāsājīvasamāpanno, so pariccajitabbasikkhāya abhāvena sikkhaṃ appaccakkhāya mukhena parassa aṅgajātaggahaṇādayo methunaṃ dhammaṃ paṭiseveyya, tassa kuto pārājikāpattīti adhippāyo. Ayaṃ nayo apaṇḍakapakkhaṃ alabhamānasseva parato yujjati, labhantassa pana arūpasattānaṃ kusalānaṃ samāpattikkhaṇe bhavaṅgavicchede satipi amaraṇaṃ viya paṇḍakabhāvapakkhepi bhikkhubhāvo atthi. Saṃvāsaṃ vā sādiyantassa na theyyasaṃvāsakabhāvo atthi antimavatthuṃ ajjhāpannassa viya. Na ca sahaseyyādikaṃ janeti. Gaṇapūrako pana na hoti antimavatthuṃ ajjhāpanno viya, na so sikkhāsājīvasamāpanno, itarasmiṃ pana pakkhe hoti, ayaṃ imassa tato viseso. Kimayaṃ sahetuko, udāhu ahetukoti? Na ahetuko. Yato upasampadā tassa apaṇḍakapakkhe anuññātā sahetukapaṭisandhikattā. Paṇḍakabhāvapakkhepi kissa nānuññātāti ce? Paṇḍakabhūtattā opakkamikapaṇḍakassa viya.
Apica sikkhāsājīvasamāpannoti iminā tassa sikkhāsamādānaṃ dīpetvā taṃ samādinnasikkhaṃ appaccakkhāya tattha ca dubbalyaṃ anāvikatvāti vattuṃ yujjati, na aññathāti iminā kāraṇena yathāvuttāniṭṭhappasaṅgato 『『yo pana bhikkhu bhikkhūnaṃ sikkhāsājīvasamāpanno sikkhaṃ appaccakkhāyā』』tiādi vuttaṃ. Yathā cettha, tathā 『『yo pana bhikkhu bhikkhūnaṃ sikkhāsājīvasamāpanno sikkhaṃ appaccakkhāya dubbalyaṃ anāvikatvā gāmā vā araññā vā adinnaṃ theyyasaṅkhātaṃ ādiyeyya (pārā. 89), sugatacīvarappamāṇaṃ cīvaraṃ kārāpeyya atirekaṃ vā, chedanakaṃ pācittiya』』ntiādinā (pāci. 548) nayena sabbattha yojetabbaṃ . Antamaso tiracchānagatāyapīti manussitthiṃ upādāya vuttaṃ. Na hi 『『pageva paṇḍake purise vā』』ti vattuṃ yujjati. Sesaṃ tattha tattha vuttanayameva.
Ayaṃ paṭhamapārājikassa mātikāya tāva vinicchayo.
Catubbidhavinayakathāvaṇṇanā
這段文字的意圖是什麼呢?難道說「若有比丘以不明顯的方式學習而且不顯現出弱點……不應共住」就足夠了嗎?並不充分,因有不妥的關聯。而且,若是學習和生活相結合的比丘,僅僅是以一般的稱謂或承認來說,這樣的比丘也有學習的顯現。以不明顯的方式學習並接受與性相關的法則會導致根本戒律的違犯。若是後來的根本戒律的違犯而未學習和生活相結合的比丘,或者由於無知而未學習和生活相結合的比丘,這兩者都會導致根本戒律的違犯。 「對於無知的比丘不應受戒」是指在這個情況下,因此在其他情況下也成立。在這個情況下,若是受戒的比丘未學習和生活相結合,則不應受戒。若是未學習和生活相結合的比丘,因而未學習而接受與性相關的法,則不應受戒。若是比丘因無知而未學習和生活相結合,則不應受戒。若是比丘因無知而未學習和生活相結合,則不應受戒。 此外,若說「學習和生活相結合」的比丘是指學習的接受,這樣的學習不應顯現出弱點,因此可以說「他所學習的不應顯現出弱點」。在這裡,因而說「若有比丘與比丘們的學習和生活相結合,學習不應顯現出弱點」等等。 如同在這裡所說的那樣,「若有比丘與比丘們的學習和生活相結合,學習不應顯現出弱點,或是隨意地接受不應屬於他人的東西(如田地、財物等)」,這應當在所有地方都適用。至少是針對與動物相關的比丘而言,因而說「並不應當與無知的比丘相結合」。並不適合說「與無知的比丘相結合」。 這是關於第一根本戒律的解釋。 關於四種戒律的討論。
45.Nīharitvāti ettha sāsanato nīharitvāti attho. 『『Pañcahupāli, aṅgehi samannāgatena bhikkhunā nānuyuñjitabbaṃ. Katamehi pañcahi? Suttaṃ na jānāti, suttānulomaṃ na jānātī』』ti (pari. 442) evamādito hi pariyattisāsanato suttaṃ, suttānulomañca nīharitvā pakāsesuṃ. 『『Anāpatti evaṃ amhākaṃ ācariyānaṃ uggaho paripucchāti bhaṇatī』』ti evamādito pariyattisāsanato ācariyavādaṃ nīharitvā pakāsesuṃ. Bhārukacchakavatthusmiṃ 『『āyasmā upāli evamāha – anāpatti, āvuso, supinantenā』』ti (pārā. 78) evamādito pariyattisāsanato eva attanomatiṃ nīharitvā pakāsesuṃ. Tāya hi attanomatiyā thero etadaggaṭṭhānaṃ labhi. Api ca vuttañhetaṃ bhagavatā 『『anupasampannena paññattena vā apaññattena vā vuccamāno…pe… anādariyaṃ karoti, āpatti dukkaṭassā』』ti (pāci. 343). Tattha hi paññattaṃ nāma suttaṃ. Sesattayaṃ apaññattaṃ nāma. Tenāyaṃ 『『catubbidhañhi vinayaṃ, mahātherā』』ti gāthā suvuttā. Yaṃ sandhāya vuttaṃ nāgasenattherena. Āhaccapadenāti aṭṭha vaṇṇaṭṭhānāni āhacca vuttena padanikāyenāti attho, udāhaṭena kaṇṭhokkantena padasamūhenāti adhippāyo. Rasenāti tassa āhaccabhāsitassa rasena, tato uddhaṭena vinicchayenāti attho. Suttacchāyā viya hi suttānulomaṃ. Ācariyavādo 『『ācariyavaṃso』』ti vutto pāḷiyaṃ vuttānaṃ ācariyānaṃ paramparāya ābhatova pamāṇanti dassanatthaṃ. Adhippāyoti kāraṇopapattisiddho uhāpohanayappavatto paccakkhādipamāṇapatirūpako. Adhippāyoti ettha 『『attanomatī』』ti keci atthaṃ vadanti.
Parivāraṭṭhakathāyaṃ, idha ca kiñcāpi 『『suttānulomaṃ nāma cattāro mahāpadesā』』ti vuttaṃ, atha kho mahāpadesanayasiddhaṃ paṭikkhittāpaṭikkhittaṃ anuññātānanuññātaṃ kappiyākappiyanti atthato vuttaṃ hoti. Tattha yasmā ṭhānaṃ okāso padesoti kāraṇavevacanāni 『『aṭṭhānametaṃ, ānanda, anavakāso』』tiādi (pārā. 43) sāsanato, 『『niggahaṭṭhāna』』nti ca 『『asandiṭṭhiṭṭhāna』』nti ca 『『asandiṭṭhi ca pana padeso』』ti ca lokato, tasmā mahāpadesāti mahākāraṇānīti attho. Kāraṇaṃ nāma ñāpako hetu idhādhippetaṃ. Mahantabhāvo pana tesaṃ mahāvisayattā mahābhūtānaṃ viya. Te duvidhā vinayamahāpadesā suttantikamahāpadesā cāti. Tattha vinayamahāpadesā vinaye payogaṃ gacchanti, itare ubhayatthāpi, teneva parivāre anuyogavatte 『『dhammaṃ na jānāti, dhammānulomaṃ na jānātī』』ti (pari. 442) vuttaṃ. Tattha dhammanti ṭhapetvā vinayapiṭakaṃ avasesapiṭakadvayaṃ. Dhammānulomanti suttantike cattāro mahāpadese. Tattha yo dhammaṃ dhammānulomañceva jānāti, na vinayaṃ vinayānulomañca, so 『『dhammaṃ rakkhāmī』』ti vinayaṃ ubbinayaṃ karoti, itaro 『『vinayaṃ rakkhāmī』』ti dhammaṃ uddhammaṃ karoti, ubhayaṃ jānanto ubhayampi sampādeti.
在這裡,「取出」是指從教義中取出。「五位優婆塞,因具備各個方面的比丘不應被應用。哪五個方面?不知教義,不知教義的順序」,由此可以看出從教義的角度來說,教義與教義的順序被取出並闡明。「不應犯戒,這樣我們的老師會詢問並說」,由此可以看出從教義的角度來說,老師的教導被取出並闡明。在《巴魯卡查經》中,「尊者優波離如是說——不應犯戒,朋友,夢中所見」,由此可以看出從教義的角度來說,個人的意圖被取出並闡明。正因如此,憑藉個人的意圖,長老獲得了這個優越的位置。此外,佛陀也說過「若是未受戒者,無論有智者或無智者……不應被輕視,犯戒則為不善」,在這裡,智者是指教義,其餘三者為無智者。因此,正因如此,「四種戒律,偉大的長老」這句歌謠被恰當地說出。關於此,長老那伽仙那所說的。 「以八種色彩為依據」,是指八個顏色的地方,以此為依據,意指以引導的方式。由此可見,教義的順序如同教義的陰影。教師的教導被稱為「教師的傳承」,這是爲了顯示那些教師的傳承的標準。意圖是因果關係的顯現,因而顯現出直接的標準。 在《附錄經》中,雖然這裡也說過「教義的順序是四個重要的方面」,然而重要的方面的顯現被排除,允許的與不允許的被闡明。在這裡,由於地方是機會的地方,因而說「這是地方,阿難,這是沒有機會的」,以及「這是禁止的地方」,「這是非見的地方」,「見的地方則是」,因此,重要的方面的意思是重大的原因。原因是指在這裡所指的標誌。在這些方面,因其偉大的屬性,因而如同偉大的元素。它們分為兩類:戒律的重要方面和教義的重要方面。在這裡,戒律的重要方面涉及戒律的應用,另外的方面也同樣如此,因此在附錄中說「他不知教義,不知教義的順序」。 在這裡,教義是指除了戒律經典之外的其他經典。教義的順序是指四個重要的方面。在那裡,若知教義和教義的順序,而不知戒律和戒律的順序,則他會說「我保護教義」,而他會使戒律被拋棄,反之亦然,若兩者都知道,則兩者都能得到。
Tatridaṃ mukhamattaṃ – tattha paṭhamo 『『so ce pavesanaṃ sādiyati, paviṭṭhaṃ, ṭhitaṃ, uddharaṇaṃ sādiyati āpatti, na sādiyati anāpattī』』ti ettha vippaṭipajjati. So hāyasmā sukhavedanīyassa upādinnaphoṭṭhabbassa, kāyindriyassa ca samāyoge sati paṭivijānanto kāyikasukhavedanuppattimattena sādiyati nāmāti paricchinditvā tassa āpatti pārājikassāti asevanādhippāyassapi āpattippasaṅgaṃ karoti, tathā yassa santhatattā vā yonidosavasena vā dukkhā asātā vedanā, vātopahaṭagattatāya vā neva kāyikavedanā, tassa jānato ajānatopi 『『anāpatti asādiyantassā』』ti (pārā. 76) suttantaṃ dassetvā sevanādhippāyassāpi anāpattippasaṅgaṃ karoti, tathā yadi mocanarāgena upakkamato mutte saṅghādiseso, pageva methunarāgenāti dukkaṭaṭṭhānaṃ gahetvā saṅghādisesaṭṭhānaṃ karoti, evaṃ vinayaṃ ubbinayaṃ karoti nāma. Itaro 『『anāpatti ajānantassāti vuttattā jānato jānaneneva sukhavedanā hotu vā mā vā sādiyanā hotī』』ti vatvā asevanādhippāyassapi jānato anāpattiṭṭhāne āpattiṃ karoti, anavajjaṃ sāvajjaṃ karotīti evaṃ dhammaṃ uddhammaṃ karoti. Ubhayaṃ pana jānanto 『『bhikkhussa sevanacittaṃ upaṭṭhiteti (pārā. 57) vacanato sevanacittamevettha pamāṇaṃ, tassa bhāvena āpatti pārājikassa, abhāvena anāpattī』』ti vatvā ubhayampi rakkhati sampādeti. Iminā nayena sabbasikkhāpadesu yathāsambhavaṃ sappayojanā kātabbā.
Saṅgītiṃ āropetvā ṭhapitapāḷito vinimuttaṃ katvā ṭhapitattā pāḷivinimuttā atthato, nayato, anulomato ca pāḷiokkantavinicchayappavattā anupaviṭṭhavinicchayavasena pavattāti attho. 『『Na samūhanissatī』』ti jānantopi bhagavā kevalaṃ 『『tesaṃ mataṃ pacchimā janatā mama vacanaṃ viya pamāṇaṃ karotū』』ti dassanatthañca parinibbānakāle evamāha 『『ākaṅkhamāno, ānanda, saṅgho mamaccayena khuddānukhuddakāni sikkhāpadāni samūhanatū』』ti (dī. ni.
在這裡,這段話的要點是:首先,「如果他接受進入,已進入,站立,接受提升,若不接受則不算過失」,在這裡有不同的看法。因為他對於愉悅的感覺的接觸,身體感官的結合,若能意識到身體的愉悅感的獲得,就會被限制,因此他的過失是根本戒律的違犯,也會引起不應接觸的過失的情況。同樣,對於那些因存在的性質或因胎生的緣故而感到痛苦、不愉快的感覺,或因風的侵襲而無身體的感覺,若他知道而不知道,也會通過「對不應接觸者不算過失」的教義顯示出不應接觸的過失的情況。因此,若因解脫的慾望而從中解脫,若是因慾望而淪落為不善的地方,仍然會因持有不應接觸的過失而產生根本戒律的違犯。另一方面,若因不知而不接受,則會因已說的教義而產生不應接觸的過失,成為可接受的與不可接受的。因此,若他知道兩者,「比丘的接觸心被保持」,在這裡,接觸的心就是標準,因其存在而產生根本戒律的過失,因其不存在而不算過失。通過這種方式,在所有的戒律中應當根據情況做出適當的安排。 在引入集會的情況下,設立的經典因被釋放而被設立,因此經典被釋放的意義、方式、順序等都被闡明。「不應被輕視」,即使知道,佛陀僅僅是爲了顯示「讓他們的意見如同我的話語作為標準」,因此在涅槃時如是說道:「希望,阿難,僧團應當按我的意志,不應輕視任何小的戒律。」
2.216), tenetaṃ siddhaṃ 『『paññattampi ce sikkhāpadaṃ samūhanituṃ yassa saṅghassa anuññātaṃ bhagavatā, tassa paññattānulomaṃ atirekatthadīpanaṃ, pagevānuññātaṃ bhagavatā』』ti. Kiñca bhiyyo ūnātirittasikkhāpadesu ācariyakulesu vivādo aññamaññaṃ na kātabboti dassanatthañca. Kasmā saṅgho na samūhanīti? Aññamaññaṃ vivādappasaṅgadassanato. Bhagavatā ca 『『sabbeheva samaggehi sammodamānehi avivadamānehi sikkhitabba』』nti vuttaṃ. Tattha ca ekacce therā evamāhaṃsūti ca aññavādadassanato vivadamānehi sikkhitabbaṃ jātaṃ, tadabhāvattampi ñattidutiyakammavācaṃ sāvetvā avivadamāneheva sikkhitabbaṃ akāsi.
Apicāti attano matiyā pākaṭakaraṇatthaṃ ārambho. Tattha 『『suttantābhidhammavinayaṭṭhakathāsū』』ti vacanato piṭakattayassapi sādhāraṇā esā kathāti veditabbā, 『『atha panāyaṃ kappiya』』ntiādi vinayasseva. Kārakasaṅghasadisanti saṅgītikārakasaṅghasadisaṃ. 『『Suttādicatukkaṃ appaccakkhāya tena aviruddhassa kammassa kārakasaṅghasadisa』』nti dhammasirittherassa gaṇṭhipade vuttaṃ, taṃ ayuttaṃ, 『『suttameva balavataraṃ. Suttañhi appaṭivattiyaṃ kārakasaṅghasadisa』』nti etehi padehi ayuttattā. Pākatike pana gaṇṭhipade 『『tamatthaṃ vinicchinitvā tassa kārakasaṅghasadisa』』nti vuttaṃ. Paravādīti amhākaṃ samayavijānanako aññanikāyikoti vuttaṃ. Paravādī suttānulomanti kathaṃ? 『『Aññatra udakadantaponā』』ti (pāci. 266) suttaṃ sakavādissa, tadanulomato nāḷikeraphalassa udakampi udakameva hotīti paravādī ca.
『『Nāḷikerassa yaṃ toyaṃ, purāṇaṃ pittabandhanaṃ;
Tameva taruṇaṃ toyaṃ, pittaghaṃ balabandhana』』nti. –
Evaṃ paravādinā vutte sakavādī dhaññaphalassa gatikattā, āhāratthassa ca pharaṇato 『『yāvakālikameva ta』』nti vadanto paṭikkhipati. Paro ācariyavādanti 『『suṅkaṃ pariharatīti ettha upacāraṃ okkamitvā kiñcāpi pariharati, avahāro evā』』ti aṭṭhakathāvacanato 『『tathā karonto pārājikamāpajjatī』』ti paravādinā vutte sakavādī 『『suṅkaṃ pariharati, āpatti dukkaṭassā』』ti suttaṃ tattheva āgatamahāaṭṭhakathāvacanena saddhiṃ dassetvā paṭisedheti, tathā karontassa dukkaṭamevāti. Paro attanomatīti ettha 『『purebhattaṃ parasantakaṃ avaharāti purebhattameva harissāmīti vāyamantassa pacchābhattaṃ hoti, purebhattapayogova so, tasmā mūlaṭṭho na muccatīti tumhākaṃ theravādattā mūlaṭṭhassa pārājikamevā』』ti paravādinā vutte sakavādī 『『taṃ saṅketaṃ pure vā pacchā vā taṃ bhaṇḍaṃ avaharati, mūlaṭṭhassa anāpattī』』ti (pārā. 119) suttaṃ dassetvā paṭikkhipati.
這裡有以下幾點: 即使是已制定的戒律,若佛陀允許僧團輕視,那麼就是爲了說明更多的意義。何況是佛陀允許的。 此外,在對師長的戒律中,不應該有相互的爭論。 為什麼僧團不應輕視呢?因為會引起相互的爭論。佛陀也說過"應該全體一致、和睦相處、無爭論地學習"。但是有些長老卻這樣說,因此必須由無爭論的人宣佈法事。 此外,這是爲了顯示自己的觀點。從"經典、論藏、律藏的註釋"的說法來看,這三藏都是共同的論述,而"然而這個是允許的"等則只是針對律藏。 "像集會的僧團一樣"是指像集會的僧團一樣。在法護長老的論述中說"放棄經典等四個,由此不違背的行為像集會的僧團一樣",這是不恰當的,因為"經典更加有力量。經典是不可違背的,像集會的僧團一樣"。但在普通的論述中說"決定了這個意義,像集會的僧團一樣"。 "對方的論點"是指我們學派之外的他宗派。"對方的論點順應經典"如何呢?如"除了用牙籤"的經典是自己學派的,對方學派則認為椰子果汁也是水。 "對方的論點"是指"雖然收取稅金,但仍屬於盜竊"的說法。自己學派則引用大註釋中的"收取稅金,犯輕垢罪"的經文來反駁,即僅犯輕垢罪。 "對方的意圖"是指"在用餐前拿取他人的東西,意圖在用餐前拿取,因此根本就沒有脫離,所以根本戒律的違犯"。自己學派則引用"無論在用餐前或用餐后拿取他人的東西,根本戒律的違犯都沒有"的經文來反駁。
Paro suttanti 『『aniyatahetudhammo sammattaniyatahetudhammassa ārammaṇapaccayena paccayo』』ti suttaṃ paṭṭhāne likhitaṃ dassetvā 『『ariyamaggassa na nibbānamevārammaṇa』』nti paravādinā vutte sakavādī 『『ārammaṇattikādisuttānulome na otaratī』』ti paṭikkhipati. Suttānulome otarantaṃyeva hi suttaṃ nāma, netaraṃ. Tena vuttaṃ pāḷiāgataṃ paññāyatīti ettakenapi siddhe tisso saṅgītiyo āruḷhapāḷiāgataṃ paññāyatī』』tiādi. Tādisañhi pamādalekhanti ācariyo. 『『Appamādo amataṃ padaṃ, pamādo maccuno pada』』nti (dha. pa. 21; netti. 26) vacanato dinnabhojane bhuñjitvā parissayāni parivajjitvā satiṃ paccupaṭṭhapetvā viharanto nicco hotīti. Evarūpassa atthassa vasena āruḷhampi suttaṃ na gahetabbaṃ, tena vuttaṃ no ce tathā paññāyatīti siddhepi 『『no ce tathā paññāyati, na otarati na sametī』』ti. 『『Bāhirakasuttaṃ vā』』ti vuttattā attano suttampi atthena asamentaṃ na gahetabbaṃ. Paro ācariyavādantiādīsu dvīsu nayesu pamādalekhavasena tattha tattha āgataṭṭhakathāvacanaṃ theravādehi saddhiṃ yojetvā veditabbaṃ.
Atha panāyaṃ ācariyavādaṃ. Paro suttanti paravādinā 『『mūlabījaṃ nāma haliddi siṅgiveraṃ vacā…pe… bīje bījasaññī chindati vā chedāpeti vā bhindati vā…pe… āpatti pācittiyassāti (pāci. 91) tumhākaṃ pāṭhattā haliddigaṇṭhiṃ chindantassa pācittiya』』nti vutte sakavādī 『『yāni vā panaññāni atthi mūle sañjāyantī』』tiādiṃ dassetvā tassa aṭṭhakathāsaṅkhātena ācariyavādena paṭikkhipati. Na hi gaṇṭhimhi gaṇṭhi jāyatīti. Paro suttānulomanti paravādinā 『『anāpatti evaṃ amhākaṃ ācariyānaṃ uggahoti vacanassānulomato 『amhākaṃ porāṇabhikkhū ekapāsāde gabbhaṃ thaketvā anupasampannena sayituṃ vaṭṭatīti tathā katvā āgatā, tasmā amhākaṃ vaṭṭatī』ti tumhesu eva ekaccesu vadantesu tumhākaṃ na kiñci vattuṃ sakkā』』ti vutte sakavādī 『『suttaṃ suttānulomañca uggahitakānaṃyeva ācariyānaṃ uggaho pamāṇa』』ntiādiaṭṭhakathāvacanaṃ dassetvā paṭisedheti. Paro attanomatinti 『『dvāraṃ vivaritvā anāpucchā sayitesu ke muccantī』』ti ettha pana dvepi janā muccanti yo ca yakkhagahitako, yo ca bandhitvā nipajjāpitoti tumhākaṃ theravādattā aññe sabbepi yathā tathā vā nipannādayopi muccantīti paṭisedheti.
Atha panāyaṃ attanomatiṃ. Paro suttanti 『『āpattiṃ āpajjantī』』ti paravādinā gutte sakavādī 『『divā kilantarūpo mañce nisinno pāde bhūmito amocetvāva niddāvasena nipajjati, tassa anāpattī』』tiādiaṭṭhakathāvacanaṃ (pārā. aṭṭha. 1.77) dassetvā ekabhaṅgena nipannādayopi muccantīti paṭisedheti. Athāyaṃ attanomatiṃ. Paro suttānulomanti 『『domanassaṃ pāhaṃ, devānaminda, duvidhena vadāmi sevitabbampi asevitabbampītiādivacanehi (dī. ni. 2.360) saṃsandanato sadārapose doso tumhākaṃ natthi, tena vuttaṃ 『puttadārassa saṅgaho』』』ti (khu. pā.
這裡有以下內容: 「對方的經典」是指「無條件的因果法則,因取決於對象的因緣而產生的結果」,在經典的開端中寫道。若對方說「正道並非涅槃的對象」,則自宗派反駁說「在對象的經典中並不落入」,因為經典就是經典,其他的則不是。因此,正如所說的,經典所到之處,智慧顯現;因此通過這一點,三種集會的經典顯現。 這樣的標記是爲了顯示。根據「無所不在的真理,注意力是永恒的,懈怠則是死亡的根本」這句話,在吃過施捨的食物后,避免困擾,保持覺知,持續地生活。因此,這種意義的經典不應被接受,因此說「若不如此顯現」,即使是顯現也「不落入、不相應」。 「外部的經典」是指我們學派之外的其他經典。對於「外部的經典」如何呢?「除了水的牙籤」這句話是指自宗派的經典,因此對方的經典也認為椰子果汁是水。 「椰子的水,舊的膽汁;同樣的年輕水,膽汁的強力束縛。」——如是,外部的論者說,自己學派則因稻米的特性,因食物的緣故,反駁說「只在當下是這樣」。 對方的教師說「若不顧慮,便會引發過失」,因此在這裡,儘管有些事情值得關注,仍然會說「如此行事便會犯根本戒律」。自宗派則引用經典中的「若不顧慮,便犯輕垢罪」來反駁。 對方的意圖是指「若不詢問,便會在睡眠中被釋放」,在這裡,兩個角色都能被釋放,因有鬼神的把握,或被綁住而安置。因此,自宗派的長老說「無論如何,所有被安置的人都能被釋放」。 然後是對方的意圖。「對方的經典」是指「若犯過失」,對此,自宗派說「白天懶惰地坐在床上,腳從地面抬起而入睡,因此不算過失」,並通過經典的引文顯示,因而反駁說「即使是被安置的人也能被釋放」。 然後是對方的意圖。「對方的經典」是指「我說,心中有苦,眾神啊,我以兩種方式說,值得接受的與不值得接受的」等等的言論,因此無論何時,若有錯誤,便不會存在。因此說「兒女的聚合」。
5.6; su. ni. 265) paravādinā vutte kiñcāpi sakavādī bahussuto na hoti, atha kho rāgasahiteneva akusalena bhavitabbanti paṭikkhipati. Sesesupi iminā nayena aññathāpi anurūpato yojetabbaṃ. Idaṃ sabbaṃ upatissattherādayo āhu. Dhammasiritthero pana 『『ettha paroti vutto aññanikāyiko, so pana attano suttādīniyeva āharati. Tāni sakavādī attano suttādimhi otāretvā sace sameti gaṇhāti, no ce paṭikkhipatī』』ti vadati.
Catubbidhavinayakathāvaṇṇanā niṭṭhitā.
Padabhājanīyavaṇṇanā
Sikkhāpadavibhaṅge pana kiñcāpi yo panāti anavasesapariyādānapadaṃ, tathāpi bhikkhūti iminā parapadena samānādhikaraṇattā tadanurūpānevassa vibhaṅgapadāni vuttāni. Bhikkhunibbacanapadāni tīṇi kiñcāpi sabhikkhubhāvassa, abhikkhubhāvassa cāti yassa kassaci pabbajitassa sādhāraṇāni, tathāpi 『『asuddho hoti puggalo aññataraṃ pārājikaṃ dhammaṃ ajjhāpanno, tañce suddhadiṭṭhi samāno anokāsaṃ kārāpetvā cāvanādhippāyo vadeti, āpatti saṅghādisesena dukkaṭassā』』ti evamādisuttaṃ nibbacanatthayuttova puggalo 『『āpatti saṅghādisesena dukkaṭassā』』ti (pārā. 389) ettha vatthu, na itaro gihibhūtoti dassanatthaṃ vuttaṃ. Sabbassapi vinayapiṭakassa sādhāraṇaṃ bhikkhulakkhaṇaṃ vatthuñhi bhagavā ārabhi. Yo pana suddho eva samāno kenaci kāraṇena gihiliṅge ṭhito, so attano sabhikkhubhāvattā eva vatthu hoti, asuddhopi bhikkhuliṅge ṭhitattāti ayamattho dassito hoti. Asuddhopi ñātakehi, paccatthikehi vā rājabhayādikāraṇena vā kāsāvesu saussāhova apanītakāsāvo vatthu eva puna kāsāvaggahaṇena theyyasaṃvāsakabhāvānupagamanato, bhikkhunibbacanatthe anikkhittadhurattāti vuttaṃ hoti. Yo pana liṅgatthenako bhikkhunibbacanatthaṃ sayañca ajjhupagato, saṃvāsaṃ thenento, tañce suddhadiṭṭhi samāno anokāsaṃ kārāpetvā cāvanādhippāyo vadeti, āpatti saṅghādisesena dukkaṭassāti ayampi attho dassito hoti.
『『Samaññāya bhikkhu paṭiññāya bhikkhū』』ti vacanadvayaṃ yathāvuttañca atthaṃ upabrūheti, antarā uppannāya niyatāya micchādiṭṭhiyā upacchinnakusalamūlo kevalāya samaññāya, paṭiññāya ca 『『bhikkhū』』ti vuccati, na paramatthatoti imaṃ atirekatthaṃ dīpeti. Kiṃ vuttaṃ hoti? 『『Nāhaṃ, bhikkhave, aññaṃ ekadhammampi samanupassāmi, yaṃ evaṃ mahāsāvajjaṃ yathayidaṃ, bhikkhave, micchādiṭṭhi. Micchādiṭṭhiparamāni, bhikkhave, mahāvajjānī』』ti āhaccabhāsitaṃ saṅgītittayāruḷhaṃ suttaṃ, aṭṭhakathāyampissa 『『micchādiṭṭhiparamā etesanti micchādiṭṭhiparamānī』』ti (a. ni.
對方的論者說,即使自宗派的學者博學多聞,但由於慾望的緣故,仍會受到惡行的影響,因此反駁說。其他方面也應以此方式進行相應的解釋。所有這些都是由上座長老等人所說。然而,法護長老卻說:「在這裡所說的對方是指其他宗派,而他只引用自己的經典等。如果那些經典被自宗派引用,若能相應地接受,則不反駁。」 四種戒律的討論已完成。 接下來是關於詞句的解釋。 在戒律的細分中,雖然「無例外的全面覆蓋」是指「比丘」,但由於與他者的相關性,因此相應的細分詞句被提及。比丘的定義有三種,儘管與比丘的狀態、出家人的狀態相關,但仍然「若某人有污穢的狀態,若他接受某種根本戒律,若他持有清凈的見解,因而引起的過失則為僧團的輕罪」,因此這樣的經典是爲了說明「因而引起的過失為僧團的輕罪」。 所有的戒律經典中,佛陀開始了關於比丘特徵的闡述。若某人清凈而因某種原因處於在家人的狀態,則因其比丘的身份而成為經典的依據,儘管他可能因親屬或敵人的原因而處於被污穢的狀態,因此這段話的意思是:即使是污穢的狀態也能因在家人的緣故而產生輕罪。 若某人因性別的緣故而處於比丘的身份,若他持有清凈的見解,因而引起的過失則為僧團的輕罪,這個意思也得到了說明。 「根據共同的比丘,依據證言」這兩句話進一步闡明了其意義。若因某種原因產生的錯誤見解而導致的惡行則為「比丘」,而不是絕對的意義。這裡的意思是什麼?「我,不比丘們,未曾見到任何的單一法,如此重大的污穢,如錯誤的見解。錯誤的見解是極其重大的污穢。」這是通過集會的經典所說的,註釋中也提到「錯誤的見解是錯誤的見解的根源」。
1.310) vuttaṃ. Pañca ānantariyakammāni mahāsāvajjāni, micchādiṭṭhi pana mahāsāvajjatarāti adhippāyoti. Kasmā? Tesañhi paricchedo atthi, sabbabalavampi kappaṭṭhitikameva hoti, niyatamicchādiṭṭhiyā pana paricchedo natthi, tāya samannāgatassa bhavato vuṭṭhānaṃ natthi, tasmā 『『imassa bhikkhukaraṇā kusalā dhammā saṃvijjantī』』ti vā 『『suddhovāya』』nti vā na sakkā vattuṃ. 『『Diṭṭhivipattipaccayā dve āpattiyo āpajjatī』』ti vuttattā na sakkā 『『asuddho』』ti vā 『『aññataraṃ pārājikaṃ dhammaṃ ajjhāpanno』』ti vā vattuṃ. Esa hi ubhopi pakkhe na bhajati, tena vuttaṃ 『『samaññāya, paṭiññāya ca bhikkhu, na paramatthato』』ti.
Kimatthaṃ panevaṃ mahāsāvajjāya niyatamicchādiṭṭhiyā pārājikaṃ bhagavā na paññapesīti? Dubbijānattā. Pakatiyāpesā diṭṭhi nāma 『『sammā』』ti vā 『『micchā』』ti vā duviññeyyā, pageva 『『niyatā』』ti vā 『『aniyatā』』ti vāti. Tattha pārājikāpattiyā paññattāya bhikkhū aññamaññaṃ asamadiṭṭhikaṃ pārājikaṃ maññamānā uposathādīni akatvā acireneva sāsanaṃ vināseyyuṃ, sayañca apuññaṃ pasaveyyuṃ suddhesupi bhikkhūsu vippaṭipattiyā paṭipajjanena. Tasmā upāyakusalatāya pārājikaṃ apaññāpetvā tassa ukkhepanīyakammaṃ, sammāvattañca paññāpetvā taṃ saṅghena asambhogaṃ, asaṃvāsañca akāsi. Bhagavā hi tassa ce esā diṭṭhi aniyatā, sammāvattaṃ pūretvā osāraṇaṃ labhitvā pakatatto bhaveyya. Niyatā ce, aṭṭhānametaṃ anavakāso, yaṃ so niyatamicchādiṭṭhiko sammāvattaṃ pūretvā osāraṇaṃ labhitvā pakatatto bhaveyya. Kevalaṃ 『『samaññāyabhikkhu paṭiññāyabhikkhū』』ti nāmamattadhārako hutvā paraṃ maraṇā ariṭṭho viya saṃsārakhāṇukova bhavissatīti imaṃ nayaṃ addasa.
Aṭṭhasu upasampadāsu tissovettha vuttā, na itarā pāṭipuggalattā, bhikkhūnaṃ asantakattā ca. Tattha hi ovādapaṭiggahaṇapañhabyākaraṇūpasampadā dvinnaṃ therānaṃ eva, sesā tisso bhikkhunīnaṃ santakāti idha nādhippetā, tissannampi upasampadānaṃ majjhe 『『bhadro bhikkhū』』tiādīni cattāri padāni vuttāni tissannaṃ sādhāraṇattā. Ehibhikkhubhāvena vā saraṇagamanañatticatutthena vā upasampanno hi bhadro ca sāro ca sekkho ca asekkho ca hoti, upasampadavacanaṃ pana nesaṃ sāvakabhāvadīpanatthaṃ. Ime eva hi āpattiṃ āpajjanti, na sammāsambuddhā, paccekabuddhā ca.
好的,我來完整地直譯這段巴利文: 五種不善業是極為嚴重的,但錯誤的見解更為嚴重。為什麼呢?對於前者,還有界限,即使再強大也只是有限的存續,但對於確定的錯誤見解,則沒有界限,具有這種見解的人無法解脫。因此不能說"這個比丘有善法"或"他是清凈的"。由於"由於錯誤的見解而犯兩種過失"的說法,也不能說"他是不清凈的"或"犯了某種根本戒律"。因為他既不屬於這兩種情況,所以說"根據共同的比丘,依據證言,而不是絕對的意義"。 那麼為什麼世尊沒有制定根本戒律來懲治這種極為嚴重的確定的錯誤見解呢?因為很難判斷。通常,見解被認為是"正確"還是"錯誤",更何況是"確定"還是"不確定"呢?如果制定了根本戒律,比丘們互相認為對方犯了根本戒律,就不會做布薩等,很快就會毀壞佛法,自己也會產生不善。因此,世尊出於善巧方便沒有制定根本戒律,而是制定驅除的行為和正確的行為,使其與僧團隔離,不得共住。如果這種見解是不確定的,通過完成正確的行為就可以獲得赦免,恢復正常。但如果是確定的,這是不可能的,因為確定的錯誤見解的人是不可能通過完成正確的行為而獲得赦免,恢復正常的。只是以"根據共同的比丘,依據證言"的名號而已,就像臨終的鳥一樣,只是輪迴的枷鎖。 在八種受戒中,這裡只提到了三種,而沒有提到其他的,因為它們是針對個人而非比丘的。在這裡,接受教誨、回答問題的受戒只適用於兩位長老,其他三種受戒適用於比丘尼。在這三種受戒中,提到了"善比丘"等四個詞,因為它們適用於所有三種。無論是通過"來比丘"的方式或者四羯磨的方式受戒,都成為善、有學、無學。受戒的詞語是爲了表示他們成為弟子。因為只有這些人會犯過失,而不是正等覺者和獨覺者。
Ayaṃ imasmiṃ atthe adhippetoti ettha ca āpattiṃ āpajjituṃ bhabbā ñatticatuttheneva kammena upasampannā. Na hi aññe ehibhikkhusaraṇagamanaovādapaṭiggahaṇapañhabyākaraṇāhi upasampannā āpattiṃ āpajjituṃ bhabbā, tenete paṭikkhipitvā 『『ayaṃ imasmiṃ atthe adhippeto bhikkhū』』ti antimova vuttoti kira dhammasiritthero, taṃ ayuttaṃ. 『『Dve puggalā abhabbā āpattiṃ āpajjituṃ buddhā ca paccekabuddhā cā』』ti (pari. 322) ettakameva vuttanti. Aññathā ehibhikkhuādayopi vattabbā siyuṃ. Kiñca bhiyyo 『『dve puggalā bhabbā āpattiṃ āpajjituṃ bhikkhū ca bhikkhuniyo cā』』ti sāmaññena vuttattā ca, apica āpattibhayaṭṭhānadassanato ca. Kathaṃ? Āyasmā sāriputto āvasathapiṇḍaṃ kukkuccāyanto na paṭiggahesi, cīvaravippavāsabhayā ca sabbaṃ ticīvaraṃ gahetvā nadiṃ taranto manaṃ vuḷho ahosi mahākassapo. Kiñca saraṇagamanūpasampadāya upasampanne ārabbha saddhivihārikavattādīni asammāvattantānaṃ nesaṃ dukkaṭāni ca paññattāni dissanti, tasmā dubbicāritametaṃ. Ayaṃ imasmiṃ atthe adhippeto bhikkhūti paṭikkhittāya saraṇagamanūpasampadāya anuññātappasaṅgabhayāti upatissatthero, āpattiyā bhabbataṃ sandhāya tasmimpi vutte pubbe paṭikkhittāpi sā puna evaṃ vadantena anuññātāti bhikkhūnaṃ micchāgāho vā vimati vā uppajjati , tasmā na vuttāti vuttaṃ hoti, taṃ 『『bhikkhunī nāma ubhatosaṅghe upasampannā』』ti (pāci. 161) iminā sameti. Idañhi sākiyādīnaṃ anuññātaupasampadāya anuppabandhabhayā vuttaṃ.
Ayaṃ panettha amhākaṃ khanti – bhikkhu-padaniddesattā yattakāni tena padena saṅgahaṃ gacchanti, ye ca vinayapiṭake tattha tattha sandissanti sayaṃ āpattāpajjanaṭṭhena vā duṭṭhullārocanapaṭicchādanādīsu paresaṃ āpattikaraṇaṭṭhena vā, te sabbepi dassetvā idāni yadidaṃ tassa bhikkhu-padassa visesanatthaṃ vuttaṃ parapadaṃ 『『sikkhāsājīvasamāpanno』』ti, tassa vasena idaṃ vuttaṃ 『『ayaṃ imasmiṃ atthe adhippeto bhikkhū』』ti. So eva hi kammavācānantarameva sikkhāsājīvasamāpanno hoti tato paṭṭhāya sauddesasikkhāpadānaṃ uppattidassanato, tasseva ca sikkhāpaccakkhānaṃ dissati, netarassa. Tasseva ca sikkhāpaccakkhānaṃ sambhavati 『『ullumpatu maṃ, bhante, saṅgho anukampaṃ upādāyā』』ti (mahāva. 71, 126) vatvā samādinnattā, tasseva ca upasampannasamanantarameva akaraṇīyanissayācikkhanadassanato, vinayaṃ pātimokkhaṃ uddesaṃ paccakkhāmītiādisikkhāpaccakkhānalakkhaṇapāripūrito cāti sikkhāpaccakkhānaṃ upādāya so eva idhādhippetoti vuttaṃ hoti.
好的,我來完整地直譯這段巴利文: 這裡所指的是,通過四羯磨受戒的人有能力犯過失。因為其他通過"來比丘"、皈依、接受教誨、回答問題的方式受戒的人都沒有能力犯過失,所以排除了他們,只說"這個人在這個意義上被指定"。這是不恰當的。因為只說了"兩種人無法犯過失,即佛陀和獨覺者"。否則,其他通過"來比丘"等方式受戒的人也應該被提及。此外,由於一般地說"兩種人有能力犯過失,即比丘和比丘尼"以及從過失的危險場所可以看出。 如何呢?尊者舍利弗因擔心過失而沒有接受託缽,大迦葉尊者因擔心僧伽服的離散而攜帶全部三衣渡河時心神恍惚。而對於通過皈依和受戒的人,他們的侍者的行為不正確時,也制定了輕垢罪。因此,這是不善的行為。上座長老說,這裡指的是通過排斥皈依和受戒而允許的危險。指的是過失的能力,即使之前被排斥,現在又這樣說,也會引起比丘們的錯誤理解或疑慮,所以沒有說。這與"比丘尼是在雙方僧團中受戒的"相符。這是由於擔心薩迦耶等人被允許受戒而說的。 我們的觀點是:由於提到了"比丘"一詞,凡是被這個詞所包括的,以及在戒律藏中隨處可見的,無論是自己犯過失還是幫助他人犯過失的,都應該說明。然後所謂的補充詞"具有學習的生活"的意義是,這個人就是在受戒后立即具有學習的生活,因為可以看到學習戒條的產生,也可以看到他放棄學習,如說"請僧團以慈悲心驅逐我"等,並且可以看到在受戒后立即不應做的事,以及完全放棄戒律、波羅提木叉、學習等特徵,因此說這個人就是在這裡被指定的。
Yasmā panassa sikkhāpaccakkhānaṃ sabbathā yujjati, tasmā 『『sikkhaṃ paccakkhāya taṃ taṃ vatthuṃ vītikkamantassa tato tato āpattito anāpatti, itarassa āpattī』』ti vattuṃ yujjati, tasmā 『『yattha yattha sāvajjapaññatti, anavajjapaññatti vā, ayaṃ imasmiṃ atthe adhippeto bhikkhūti vuccati, tattha tattha tadajjhācāratthenāyameva ñatticatutthena upasampanno adhippeto nāmā』』ti vattuṃ yujjatīti veditabbaṃ. Evaṃ sante yaṃ vuttaṃ 『『yāya kāyaci upasampadāya ayaṃ imasmiṃ 『methunaṃ dhammaṃ paṭisevitvā pārājiko hotī』ti atthe bhikkhūti adhippeto』』ti, tampi na vattabbameva. Kathaṃ hoti? Virodhadosopi parihato hoti. Kathaṃ? Sace ñatticatutthena upasampanno eva idhādhippeto 『『bhikkhū』』ti ca 『『upasampanno』』ti ca, tena na upasampanno anupasampanno nāmāti katvā ñatticatutthakammato aññathā upasampannā nāma mahākassapattherādayo itaresaṃ anupasampannaṭṭhāne ṭhatvā sahaseyyapadasodhammāpattiṃ janeyyuṃ, omasanādikāle ca dukkaṭameva janeyyunti evamādiko virodhadoso parihato hotīti sabbaṃ ācariyo vadati. Maṅguracchavi nāma sāmo.
Yasmā te atimahanto jātimado cittaṃ pariyuṭṭhāti, tasmā tumhehi mama sāsane evaṃ sikkhitabbaṃ . 『『Sātasahagatā paṭhamajjhānasukhasahagatā asubhe ca ānāpāne cā』』ti gaṇṭhipade vuttaṃ. Uddhumātakasaññāti uddhumātakanimitte paṭiladdhapaṭhamajjhānasaññā. Rūpasaññāti pathavīkasiṇādirūpāvacarajjhānasaññā. So taṃ byākāsi 『『avibhūtā, bhante, uddhumātakasaññā avaḍḍhitabbattā asubhānaṃ, vibhūtā, bhante, rūpasaññā vaḍḍhitabbattā kasiṇāna』』nti. Pañcaupasampadakkamo mahāvaggā gahito. Ñatticatutthenāti ettha kiñcāpi ñatti sabbapaṭhamaṃ vuccati, tissannaṃ pana anussāvanānaṃ atthabyañjanabhedābhāvato atthabyañjanabhinnā ñattitāsaṃ catutthāti katvā 『『ñatticatuttha』』nti vuccati. Byañjanānurūpameva aṭṭhakathāya 『『tīhi anussāvanāhi ekāya ca ñattiyā』』ti vuttaṃ, atthapavattikkamena padena pana 『『ekāya ñattiyā tīhi anussāvanāhī』』ti vattabbaṃ. Yasmā panettha 『『cattārimāni, bhikkhave, kammāni (mahāva. 384), cha imāni, bhikkhave, kammāni adhammakammaṃ vaggakamma』』nti (mahāva. 387) vacanato kuppakammampi katthaci 『『kamma』』nti vuccati tasmā 『『akuppenā』』ti vuttaṃ.
好的,我來完整地直譯這段巴利文: 因為他的放棄學習完全適合,所以可以說"對於放棄某些學習的人,從那裡開始就沒有過失,對於其他人則有過失"。因此,可以說"在哪裡有過失的規定,或無過失的規定,這個人在這個意義上被指定為比丘,在哪裡因為他的行為而被指定為通過四羯磨受戒的人"。 如果是這樣,之前說的"無論通過哪種受戒,這個人在'犯了與欲行為相關的根本戒律'的意義上被指定為比丘"也不應該說。為什麼呢?矛盾的過失也被消除了。如何呢?如果通過四羯磨受戒的人才是這裡所指的"比丘"和"受戒的人",那麼以此來說其他人如大迦葉長老等未受戒的人,在與他人同寢的時候也會產生同樣的過失,在侮辱等時候也只會產生輕垢罪,這樣的矛盾過失就被消除了。所有的老師都這樣說。這就像是一種黑色的魚。 因為他們受到極大的種姓傲慢所困擾,所以你們在我的教法中應當這樣學習:"與第一禪的樂相應的,與不凈觀和安那般那相應的。"在論述中說的"對於膨脹相的想"是指獲得第一禪的想。"色相的想"是指地遍等禪定的想。他解釋說:"尊者,對於膨脹相的想沒有明確,因為不凈觀不應增長;尊者,色相的想是明確的,因為遍境應該增長。" 五種受戒的次第在大品中有提到。"通過四羯磨"中,雖然羯磨是首先說的,但由於三種宣讀和一種羯磨在意義和詞句上沒有差別,所以稱為"四羯磨"。在註釋中說"通過三種宣讀和一種羯磨",但應該按照詞句的順序說"通過一種羯磨和三種宣讀"。因為在這裡,根據"比丘們,有四種行為,比丘們,有六種行為,不正當的行為,分裂的行為"的說法,即使是可被破壞的行為也有時被稱為"行為",所以說"不可被破壞的"。
Yasmā akuppampi ekaccaṃ na ṭhānārahaṃ, yena appatto osāraṇaṃ 『『sosārito』』ti campeyyakkhandhake (mahāva. 395 ādayo) vuccati, tasmā 『『ṭhānārahenā』』ti vuttaṃ. Yadi evaṃ 『『ṭhānārahenā』』ti idameva padaṃ vattabbaṃ, na pubbapadaṃ iminā akuppasiddhitoti ce? Taṃ na, aṭṭhānārahena akuppena upasampanno imasmiṃ atthe anadhippetoti aniṭṭhappasaṅgato. Dvīhi panetehi ekato vuttehi ayamattho paññāyati 『『kevalaṃ tena akuppena upasampanno ayampi imasmiṃ atthe adhippeto 『bhikkhū』ti, ṭhānārahena ca upasampanno ayampi imasmiṃ atthe adhippeto 『bhikkhū』ti, kuppena upasampanno nādhippeto』』ti. Tenāyampi attho sādhito hoti 『『yo pana, bhikkhu, jānaṃ ūnavīsativassaṃ puggalaṃ upasampādeyya, so ca puggalo anupasampanno』』ti (pāci. 403) vacanato yāva na ñāyati, tāva samaññāyabhikkhupaṭiññāyabhikkhubhāvaṃ upagatopi na pubbe dassitasamaññāyabhikkhupaṭiññāyabhikkhu viya aññesaṃ bhikkhūnaṃ upasampannaṭṭhāne ṭhatvā omasanapācittiyādivatthu hoti, kevalaṃ anupasampannaṭṭhāne ṭhatvā 『『anupasampanne upasampannasaññī padaso dhammaṃ vāceti, āpatti pācittiyassā』』tiādi (pāci. 47) āpattivatthumeva hutvā tiṭṭhati. Akuppena upasampanno pana pacchā pārājikopi jātito upasampannaṭṭhāne tiṭṭhatīti 『『paṇḍako, bhikkhave, anupasampanno na upasampādetabbo, upasampanno nāsetabbo』』tiādinā (mahāva. 109) nayena vuttesu pana vajjanīyapuggalesu koci puggalo 『『upasampanno』』ti vuccati, nopi upasampannaṭṭhāne tiṭṭhati, koci tiṭṭhatīti veditabbaṃ.
好的,我來完整地直譯這段巴利文: 因為即使是不可被破壞的,也有某些不應該存在的,因此被稱為"被驅逐的"在僧伽論中。所以說"應該存在的"。 如果是這樣,"應該存在的"這個詞就應該說,而不需要前面的詞語來證明不可被破壞。這不對,因為不應該存在的不可被破壞的受戒者在這個意義上是不被指定的,這是不合適的結果。但是通過這兩個一起說的,這個意思就顯現了:"僅僅通過那個不可被破壞的受戒,這個人也在這個意義上被指定為'比丘';通過應該存在的受戒,這個人也在這個意義上被指定為'比丘';但通過可被破壞的受戒,則不被指定。" 因此,這個意思也得到證實:根據"若比丘明知為不滿二十歲的人授予受戒,那個人就是未受戒的"的說法,在還沒確定之前,即使已經獲得了根據共同的比丘、依據證言的比丘的身份,也不像之前說明的那樣的比丘,而是站在未受戒的地位,只是成為"對於未受戒的人,以為他已受戒而教授法,犯波逸提罪"等過失的對象。但是通過不可被破壞的受戒,後來即使犯了根本戒,也仍然站在受戒的地位。因此,在說"閹人,比丘們,不應受戒,已受戒的應當驅逐"等關於應該被排斥的人的話中,有些人被稱為"受戒的",但並不站在受戒的地位,有些人則是站在那個地位的。
Ettha pana atthi kammaṃ akuppaṃ ṭhānārahaṃ, atthi ṭhānārahaṃ nākuppaṃ, atthi akuppañceva na ṭhānārahañca, atthi nākuppaṃ na ca ṭhānārahanti idaṃ catukkaṃ veditabbaṃ. Tattha paṭhamaṃ tāva vuttaṃ, tatiyacatutthāni pākaṭāni. Dutiyaṃ pariyāyena bhikkhunisaṅghato ekatoupasampannāya liṅgaparivatte sati labbhati. Tassa hi puggalassa pubbe sikkhamānakāle laddhaṃ ñatticatutthaupasampadākammaṃ kiñcāpi akuppañceva ṭhānārahañca, purisaliṅge pana pātubhūte 『『anujānāmi, bhikkhave, taṃyeva upajjhaṃ tameva upasampada』』nti (pārā. 69) ettha apariyāpannattā tassa puggalassa kevalaṃ sāmaṇerabhāvāpattito kammaṃ dāni kuppaṃ jātanti vuccati. Liṅgaparivattena cīvarassa adhiṭṭhānavijahanaṃ viya tassa puggalassa bhikkhunisaṅghena katāya upasampadāya vijahanaṃ hotīti veditabbaṃ, aññathā so puggalo upasampanno bhikkhūti āpajjati. Atha vā liṅgaparivatte asatipitaṃ ekatoupasampadākammaṃ kuppati, yathāṭhāne na tiṭṭhati. Tasmā na tāva sā 『『bhikkhunī』』ti saṅkhyaṃ gacchati. Yasmā aññataraṃ pārājikaṃ dhammaṃ āpajjitvāpi anāpajjitvāpi uppabbajitukāmatāya gihiliṅgaṃ sādiyantiyā punapi upasampadā ubhatosaṅghe labbhati, tasmā tena pariyāyena 『『kuppatīti kuppa』』nti vuccati, yathāvuttakammadosābhāvato pana 『『ṭhānāraha』』nti. Bhikkhunī pana gihiliṅgaṃ sādiyantikāle na purisaliṅgapātubhāve sati bhikkhūsu upasampadaṃ labbhatīti sādhakaṃ kāraṇaṃ na dissati, sikkhaṃ paccakkhāya uppabbajitā ce, labhatīti eke, taṃ panāyuttaṃ bhikkhuniyā sikkhāpaccakkhanābhāvatoti amhākaṃ khantīti ācariyo. 『『Yathā 『kattabba』nti vuttaṃ, tathā akate kuppatīti katvā karaṇaṃ satthusāsana』』nti gaṇṭhipade vuttaṃ. Yattha yattha 『『gaṇṭhipade』』ti vuccati, tattha tattha 『『dhammasirittherassa gaṇṭhipade』』ti gahetabbaṃ.
好的,我來完整地直譯這段巴利文: 這裡有四種情況需要了解:有不可被破壞且應該存在的行為,有應該存在但不可被破壞的行為,有既不可被破壞也不應該存在的行為,有既不可被破壞也不應該存在的行為。 其中,第一種已經說過了,第三和第四種是顯而易見的。第二種情況,通過旁枝法可以在比丘尼僧團中獲得。因為對於那個人,在之前的學習者時期獲得的四羯磨受戒行為,雖然是不可被破壞且應該存在的,但由於男性相的顯現,"我允許,比丘們,同樣的導師,同樣的受戒"中沒有包括,所以現在這個行為就變成了可被破壞的,只是因為他獲得了沙彌的地位。就像通過性別的轉變而放棄了僧伽服的安置一樣,對於那個人,通過比丘尼僧團所做的受戒也應該被放棄,否則他就成為受戒的比丘了。 或者,在性別轉變時,先前的四羯磨受戒行為就變成了可被破壞的,因為不再適合原來的地位。因此,他還不能稱為"比丘尼"。因為即使犯了某種根本戒律,或者沒有犯,出於想要再次出家的願望而接受在家人的地位,通過這種方式,在兩個僧團中再次獲得受戒,所以用"可被破壞"來稱呼它。但由於沒有前述的行為過失,所以稱為"應該存在"。而比丘尼在接受在家人地位時,如果沒有男性相的顯現,是不能在比丘中獲得受戒的,如果放棄學習,則可以獲得,但這對於比丘尼來說是不恰當的,因為她沒有放棄學習。 正如論述中所說的"如同說'應該做'一樣,沒有做而變成可被破壞,這就是佛陀教法的做法"。凡是說"在論述中"的地方,都應該理解為"在法護長老的論述中"。
Sājīvapadabhājanīyavaṇṇanā
『『Mahābodhisattā niyatā』』ti vuttaṃ anugaṇṭhipade. Yattha 『『anugaṇṭhipade』』ti, tattha 『『vajirabuddhittherassā』』ti gahetabbaṃ. Sāvakabodhipaccekabodhisammāsambodhīti vā tīsu bodhīsu sammāsambodhiyaṃ sattā bodhisattā mahābodhisattā nāma. Pātimokkhasīlabahukattā, bhikkhusīlattā, kilesapidahanavasena vattanato, uttamena bhagavatā paññattattā ca adhikaṃ, buddhuppādeyeva pavattanato uttamanti aññatarasmiṃ gaṇṭhipade. Kiñcāpi paccekabuddhāpi dhammatāvasena pātimokkhasaṃvarasīlena samannāgatāva honti, tathāpi 『『buddhuppādeyeva pavattatī』』ti niyamitaṃ tena pariyāyenāti. Tenāha 『『na hi taṃ paññattiṃ uddharitvā』』tiādi. Pātimokkhasaṃvaratopi ca maggaphalasampayuttameva sīlaṃ adhisīlaṃ, taṃ pana idha anadhippetaṃ. Na hi taṃ pātimokkhuddesena saṅgahitanti. Samantabhadrakaṃ kāraṇavacanaṃ sabbasikkhāpadānaṃ sādhāraṇalakkhaṇattā imissā anupaññattiyā ariyapuggalā ca ekaccaṃ āpattiṃ āpajjantīti sādhitametaṃ, tasmā 『『na hi taṃ samāpanno methunaṃ dhammaṃ paṭisevatī』』ti aṭṭhakathāvacanaṃ asamatthaṃ viya dissatīti? Nāsamatthaṃ, samatthameva yasmiṃ yasmiṃ sikkhāpade sāsā vicāraṇā, tassa tasseva vasena aṭṭhakathāya pavattito. Tathā hi kaṅkhāvitaraṇiyaṃ (kaṅkhā. aṭṭha. nidānavaṇṇanā) udakukkhepasīmādhikāre 『『timaṇḍalaṃ paṭicchādetvā antaravāsakaṃ anukkhipitvā uttarantiyā bhikkhuniyā』』ti vuttaṃ bhikkhunivibhaṅge āgatattā. Eseva nayo aññepi evarūpesu. Kimatthanti ce taṃ? Pāḷikkamānuvattanena pāḷikkamadassanatthaṃ. Tatridaṃ samāsato adhippāyadīpanaṃ – padasodhammasikkhāpadassa tikaparicchede upasampanne upasampannasaññī, anāpatti, akaṭānudhammasikkhāpadavasena upasampanne ukkhittake siyā āpatti, tathā sahaseyyasikkhāpadeti evamādi. Attho panettha parato āvi bhavissati.
Yaṃ vuttaṃ aṭṭhakathāyaṃ 『『tatopi ca maggaphalacittameva adhicittaṃ, taṃ pana idha anadhippeta』』nti ca, 『『tatopi ca maggaphalapaññāva adhipaññā, sā pana idha anadhippetā. Na hi taṃsamāpanno bhikkhu methunaṃ dhammaṃ paṭisevatī』』ti. 『『Tatra yāyaṃ adhisīlasikkhā, ayaṃ imasmiṃ atthe adhippetā sikkhā』』ti imāya pāḷiyā virujjhati. Ayañhi pāḷi adhisīlasikkhāva idha adhippetā, na itarāti dīpeti. Aṭṭhakathāvacanaṃ tāsampi tiṇṇaṃ lokiyānaṃ adhippetataṃ dīpeti. Ayaṃ panettha aṭṭhakathādhippāyo – tissopi lokiyā sikkhā imasmiṃ paṭhamapārājike sambhavanti, kālenāpi adhicittapaññālābhī bhikkhu tathārūpaṃ asappāyaṃ paccayaṃ paṭicca tato tato adhicittato, adhipaññāto ca āvattitvā sīlabhedaṃ pāpuṇeyyāti ṭhānametaṃ vijjati, na lokuttaracittapaññālābhī, ayaṃ nayo itaresupi sabbesu adinnādānādīsu sacittakesu labbhati, acittakesu pana itaropi. Tathāpi kevalaṃ vinayapiṭakassa, pātimokkhasīlassa ca saṅgāhakattā 『『sikkhaṃ appaccakkhāyā』』ti imasmiṃ uttarapade paccakkhānārahā adhisīlasikkhāva lokiyāti dassanatthaṃ pāḷiyaṃ 『『tatra yāyaṃ adhisīlasikkhā, ayaṃ imasmiṃ atthe adhippetā sikkhā』』ti vuttanti veditabbaṃ.
好的,我來完整地直譯這段巴利文: 關於"與生活相關"的解釋: 在旁註中說,"大菩薩是確定的"。凡是說"在旁註中"的地方,都應該理解為"在金剛智長老的旁註中"。聲聞菩提、獨覺菩提、正等菩提這三種菩提中,在正等菩提的眾生被稱為大菩薩。由於對波羅提木叉戒行多、具有比丘戒行、以破除煩惱的方式行事,以及被最高的世尊制定,從佛陀出現開始就一直存在,因此被稱為最高。雖然獨覺佛也依法性而具有波羅提木叉律儀戒,但由於"從佛陀出現開始就一直存在"這個限定,因此也可以這樣說。因此說"不是超越了那個規定"等。 波羅提木叉律儀戒以及與道果相應的戒行是增上戒,但這裡並不指它。因為它不是被波羅提木叉教誦所包括的。"具有普遍性的原因詞"是因為它是所有學處的共同特徵,通過這個補充規定,聖者也有時會犯某種過失,因此"不是他已學習欲行"的註釋似乎是不充分的。但不是不充分,而是在哪裡有關於學處的討論,就根據那個來說明註釋的立場。 例如,在《疑惑渡脫》的關於界限水灑的章節中,說"遮蔽三界,不舉內衣,比丘尼渡河"。其他類似的情況也是如此。這是為什麼呢?爲了顯示依據經文而不是偏離經文。總的來說,這裡的意思是:在三品中,對於受戒的人認為是受戒的,沒有過失;對於被驅逐的未受戒的人,可能有過失,如同共寢的學處等。但這個意思將在後面闡明。 關於註釋中說的"更高的心定也是增上定,但這裡並不指它"和"更高的智慧也是增上慧,但這裡也不指它。因為具有它的比丘不會實踐欲行"。這與"那裡,所謂的增上戒學,這就是在這個意義上被指定的學"這段經文相矛盾。這段經文明確說,增上戒學才是在這裡被指定的,而不是其他的。註釋的話是指這三種世間學都可能出現在第一根本戒中。即使獲得更高的定慧的比丘,由於某種不適當的因緣,也可能從那更高的定慧中退失而犯戒。這不僅適用於獲得出世間定慧的人,在其他一切有心的偷盜等過失中也是如此,無心的就更是如此。 但是,僅僅爲了包括戒律藏和波羅提木叉戒,才說"不放棄學習"這個詞,是爲了顯示世間的增上戒學才是被指定的。
Ettha sikkhāti kāyavacīduccaritato viratī ca cetanā ca, aññatra cetanāyeva veditabbā. Sikkhāpadanti sauddesasikkhāpadaṃ, ekaccaṃ anuddesasikkhāpadañca labbhati. Cittassa adhikaraṇaṃ katvāti tasmiṃ sikkhatīti adhikaraṇatthe bhummanti dassanatthaṃ vuttaṃ. Yathāsikkhāpadanti paccavekkhaṇavasena vuttaṃ. Sīlapaccavekkhaṇāpi hi sīlameva, tasmā suppaṭicchannādicārittesu virativippayuttacetanaṃ pavattentopi sikkhaṃ paripūrentotveva saṅkhyaṃ gacchati. 『『Sampajānamusāvāde pācittiya』』nti (pāci. 2) vuttamariyādaṃ avītikkamanto 『『tasmiñca sikkhāpade sikkhatī』』ti vuccati. Aññatarasmiṃ pana gaṇṭhipade vuttaṃ 『『sikkhāti taṃ sikkhāpadaṃ sikkhanabhāvena pavattacittuppādo. Sājīvanti paññatti. Tadatthadassanatthaṃ pubbe methunasaṃvarassetaṃ adhivacana』』nti. Yasmā sikkhāya guṇasammatāya puññasammatāya tantiyā abhāvato lokassa dubbalyāvikammaṃ tattha na sambhavati. Patthanīyā hi sā, tasmā 『『yañca sājīvaṃ samāpanno, tattha dubbalyaṃ anāvikatvā』』ti vuttaṃ. Āṇāya hi dubbalyaṃ sambhavatīti āyasmā upatisso.
Sikkhāpaccakkhānakathāvaṇṇanā
Etthayāmīti amukasmiṃ titthāyatane, gharādimhi vā. Bhāvavikappākārenāti 『『ahaṃ assa』』nti āgatattā yaṃ yaṃ bhavitukāmo, tassa tassa bhāvassa vikappākārena, bhikkhubhāvato aññabhāvavikappākārenāti adhippāyo.
46.Handāti vacasāyeva. Gihibhāvaṃ patthayamānotiādipadehi cittaniyamaṃ dasseti. Ekeneva cittena sikkhāpaccakkhānaṃ hoti, na tadabhāvenāti.
好的,我來完整地直譯這段巴利文: 這裡,學習是通過身體語言和惡行的棄絕,以及意願的棄絕,除了意願的棄絕以外,其他都需要被學習。學習處是指明確的學習處,也可以是非明確的學習處。通過心的支配,即在那個學習處中學習,這是爲了顯示支配的意思。就像學習處一樣,通過反省的方式被說。戒律反省也是戒律本身,因此,在具有善行和惡行的行為中,即使沒有惡行的意願,學習也可以被完成,並且可以被計算。"在不欺騙的誓言中犯波逸提罪"等,這些規則不被違反,因此被稱為"在那個學習處中學習"。在另外一個旁註中說,"學習是通過學習處的學習,沒有學習的意願,這是一個生命的規定。這是爲了顯示那個意思,之前的欲行的棄絕,這是一個古老的規定"。 因為學習是具有善行和惡行的,因此在世間中不會出現惡行的結果。這是因為學習是具有善行的,因此"如果他已經學習,那麼惡行的結果就不會出現"等被說。阿難尊者也說,惡行的結果可能會出現。 學習反省的解釋: 這裡是指某個寺廟或家中。通過心的支配,即"我將會"等,如果想要學習某種行為,那麼就通過心的支配來學習,如果想要學習比丘的行為,那麼就通過其他的支配來學習,這是爲了顯示支配的意思。 46.這是通過語言的方式,顯示出自己的心願,例如"我將會"等,這是爲了顯示自己的心願。只有通過一個心願,學習反省才會出現,否則就不會出現。
51.Buddhaṃ dhammantiādipadehi khettaniyamaṃ dasseti. Tattha ādito cuddasahi padehi sabhāvapariccāgo, pacchimehi aṭṭhahi bhāvantarādānañca dassitaṃ hoti. Paccakkhāmi dhārehīti etehi kālaniyamaṃ dasseti. Vadatīti iminā padena payoganiyamaṃ dasseti. Viññāpetīti iminā vijānananiyamaṃ dasseti. Ummattako sikkhaṃ paccakkhāti, ummattakassa santike sikkhaṃ paccakkhātītiādīhi puggalaniyamaṃ dasseti. Ariyakena milakkhassa santike sikkhaṃ paccakkhātītiādīhi pana puggalādiniyamepi sati vijānananiyamāsambhavaṃ dasseti. Tattha 『『yāya milakkhabhāsāya kālaniyamo natthi, tāyapi bhāsāya kālaniyamatthadīpane sati sikkhāpaccakkhānaṃ ruhatīti no matī』』ti ācariyo. Davāyātiādīhi khettādiniyame satipi cittaniyamābhāvena na ruhatīti dasseti. Sāvetukāmo na sāvetīti cittaniyamepi sati payoganiyamābhāvena na ruhatīti dasseti. Aviññussasāveti, viññussa na sāvetīti cittakhettakālapayogapuggalavijānananiyamepi sati yaṃ puggalaṃ uddissa sāveti, tasseva savane na ruhati, na aññassāti dassanatthaṃ vuttaṃ, tena vuttaṃ aṭṭhakathāyaṃ 『『yadi ayameva jānātūti ekaṃ niyametvā āroceti, tañce so eva jānāti, paccakkhātā hoti sikkhā. Atha so na jānāti…pe… appaccakkhātā hoti sikkhā』』ti. Sabbaso vā pana na sāveti, appaccakkhā hoti sikkhāti cittādiniyameneva sikkhā paccakkhātā hoti, na aññathāti dassanatthaṃ vuttaṃ. Ettāvatā 『『sikkhā…pe… dubbalyaṃ anāvikatvā』』ti padassa padabhājanaṃ tīhi ākārehi dassitaṃ hoti. Tattha dve amissā, pacchimo eko missoti veditabbo. Teneva vacībhedenāti tadatthadīpanamattaṃ vacanaṃ sutvāva teneva vacībhedena jānāpetīti attho. Cittasampayuttanti paccakkhātukāmatācittasampayuttaṃ. Samayaññū nāma tadadhippāyajānanamattena hoti.
好的,我來完整地直譯這段巴利文: 51.通過"佛陀、法"等詞語顯示出領域的限制。在這裡,從開始到最後通過十四個詞顯示出性狀的放棄,並且在最後通過八個詞顯示出心的轉變。通過"我見到"顯示出時間的限制。通過"說"這個詞顯示出言語的限制。通過"使人知道"這個詞顯示出瞭解的限制。通過"精神病患者學習反省"和"在精神病患者面前學習反省"等詞語顯示出個人的限制。在高貴者和精神病患者的面前學習反省等情況下,也顯示出瞭解的限制是有可能的。 在這裡,"通過精神病的語言沒有時間限制,而通過這種語言的時間限制顯示出學習反省的可能性"是老師所說的。通過"很難"等詞語顯示出領域的限制,即使在心的限制下也不可能存在。想要教導但不教導,即使在心的限制下也不可能存在,這是通過言語的限制顯示的。對於無知者的教導,對於有智慧者則不教導,即使在心、領域、時間、言語、個人的瞭解的限制下,所教導的個人,只對他自己有影響,而不對他人有影響,這是爲了顯示的。 因此在註釋中說,"如果他只知道這個,就以一個限制來告知,他知道的就是,學習反省就會顯現。如果他不知道……則學習反省就會不顯現"。整體上也不教導,學習反省就會不顯現,而不是其他的,這是爲了顯示的。因此,到此為止,"學習……沒有惡行的結果"這個詞的分解通過三種方式得以顯示。在這裡,有兩個無失,最後一個是有失的。 因此,通過言語的劃分,是爲了顯示那個意思,聽到這個言語后,通過那個言語的劃分來使人明白。心的結合是爲了顯示想要直接反省的心的結合。被稱為"時知者"的人,僅僅是基於那個意思的瞭解。
53.Vaṇṇapaṭṭhānaṃ buddhaguṇadīpakaṃ suttaṃ. Upāligahapatinā vuttā kira upāligāthā. Paññāṇaṃ saññāṇanti atthato ekaṃ, tasmā bodhipaññāṇanti bodhisaññāṇaṃ, bodhibījanti vuttaṃ hoti.
Dvinnampi niyametvāti ettha 『『dvīsupi jānantesu eva paccakkhāmīti adhippāyena vutte tesu eko ce jānāti, na paccakkhātā hotī』』ti aññatarasmimpi gaṇṭhipade vuttaṃ, taṃ aṭṭhakathāya na sameti. 『『Gihī homī』』ti vā 『『gihimhī』』ti vā vutte kiñcāpi vattamānavacanaṃ hoti. 『『Dhārehī』』ti atthābhāvā ca 『『dhārehī』』ti vutte ca parassupari gacchati, tasmā na hoti. Sandiṭṭhikaṃ dhammanti sabbattha dhammavacanaṃ vuttaṃ yaṃ sandhāya 『『sandiṭṭhika』』nti vadati, taṃ pakāsetuṃ. Aññathā 『『vijitavijayaṃ paccakkhāmī』』ti vutte cakkavattiādīsupi tappasaṅgato buddhasaddopi avasāne vattabbo bhaveyya. Ācariyavevacanesu pana yo maṃ pabbājesītiādi upajjhaṃ aggahetvā, paraṃ vā uddissa pabbajitaṃ sandhāya vuttanti. Okallakoti kapaṇādhivacanaṃ. Moḷibaddhoti sikhābaddho, omukkamakuṭo vā. Cellako athero. Ceṭako majjhimo. Moḷigallo mahāsāmaṇero. Manussaviggahanāgādīnaṃ nāgarūpādīnaṃ vā santike, bhāsājānanakinnarādīnaṃ vā. 『『Devatā nāma mahāpaññā』』ti kira pāṭho. Davāyāti sahasā. Ravābhaññenāti khalitabhaññena. Akkharasamayānañhi nābhiññātāya vā karaṇānaṃ avisadatāya vā hoti ravābhaññaṃ. Avidheyyindriyatāya 『『potthakarūpasadisassā』』ti vuttaṃ, garumedhassa mandapaññassa. Kittāvatā pana garumedho hotīti ce? Samaye akovidatāya.
Sikkhāpaccakkhānakathāvaṇṇanā niṭṭhitā.
Mūlapaññattikathāvaṇṇanā
好的,我來完整地直譯這段巴利文: 53.關於色彩的基礎,佛陀的品質之光的經文。聽說是由烏帕利居士所說的烏帕利頌。智慧的認識是一個,因此說是菩提智慧,稱為菩提種子。 "限制二者"的意思是,在這裡"只有在知道兩個的情況下才會直接見到",在某個旁註中也有提到,如果其中一個知道,則不會顯現出直接的見解,這與註釋不符。"我在家"或"在家中"的說法,雖然是指目前的情況。"持有"的意思是缺乏意義,因此說"持有"是指他人,因此不成立。顯現法是指所有地方的法的說法,所指的"顯現"是爲了闡明它。另一方面,"我直接見到勝利"的說法也適用於轉輪聖王等,佛陀的稱謂也應在最後適用。 在老師的言辭中,"誰讓我出家"等是指不抓住自己,或是指他人出家的意思。Okallako是指小氣的意思。Moḷibaddho是指束髮,或是指頂戴。Cellako是指無知的。Ceṭako是指中等的。Moḷigallo是指大比丘。在人類和龍等的存在中,或是在說話的天人等的存在中,"神明是偉大的智慧"的說法。Davāyāti是指突然。Ravābhaññenāti是指粗魯的說法。在字母的界限內,因不知或因行為的不清晰而產生的粗魯說法。由於不應有的感官能力,"像書籍的樣子"的說法,指的是沉重的愚鈍。那沉重的愚鈍究竟是什麼呢?是由於時間的不熟練。 學習反省的解釋已結束。 基礎的規定的解釋。
- 『『Paṭisevatināmā』』ti padaṃ mātikāyaṃ natthi, tasmā 『『paṭiseveyyāti etthā』』tiādimāha. 『『Eso methunadhammo nāmā』』ti sabbapāḷipotthakesu, aṭṭhakathāyaṃ 『『eso vuccati methunadhammo nāmā』』ti uddhaṭā. Itthiyā nimittena attano nimittanti duviññeyyametaṃ dassitaṃ. Attano nimittena itthiyā nimittaṃ suviññeyyattā na dassitaṃ. Cattāri ṭhānāni muñcitvāti ettha abbhantaratalaṃ chupantaṃyeva sandhāya vuttaṃ, acchupantaṃ nīharantassa anāpatti. Majjhanti aggappadesaṃ. Uparibhāgamajjhanti uparibhāgassa aggappadesaṃ. Naṭṭhakāyappasādanti ettha upahatindriyassa āpattisambhavato idhāpi āpattīti ce? Neti dassanatthaṃ 『『matacammaṃ vā』』tiādi vuttaṃ. Matacammañhi anupādinnaṃ, upādinne eva pārājikāpatti. Apidhāya appaṭicchādetvā. Yathā dantā na dissanti, tathā pidhāyeva nisīditabbanti adhippāyo.
Gonasoti goṇapiṭṭhiko maṇḍalasappo, yassa piṭṭhe lohitakāni maṇḍalāni dissanti. Kalalaparicayavāricāramacchaggahaṇena kiñcāpi samudde mahāmukhā hatthisarīrampi ekappahārena gilituṃ samatthā tato mahantatarā ca gahitā honti, tesaṃ mukhādīsu methunadhammo na sambhavatīti tattha ṭhānaparicchedo natthīti eke, vicāretvā gahetabbaṃ. Etameva hīti anantaraṃ sandhāya. Saddhiṃ yojanāya akkharayojanāya. 『『Paññattaṃ pana sikkhāpadaṃ sabbehipi lajjīpuggalehi samaṃ sikkhitabbabhāvato samasikkhatā nāmāti vuttattā sabbasikkhāpadaṃ sabbabhikkhūhi sikkhitabbaṃ. Na hi kassaci ūnamadhikaṃ vā atthī』』ti tassa gaṇṭhipade vuttaṃ. Parivāre pana –
『『Na ukkhittako na ca pana pārivāsiko,
Na saṅghabhinno na ca pana pakkhasaṅkanto;
Samānasaṃvāsakabhūmiyā ṭhito,
Kathaṃ nu sikkhāya asādhāraṇo siyā』』ti. (pari. 479) –
Vuttaṃ. Tadaṭṭhakathāya ca 『『ayaṃ pañhā nahāpitapubbakaṃ sandhāya vuttā. Ayañhi khurabhaṇḍaṃ pariharituṃ na labhati, aññe labhanti. Tasmā sikkhāya asādhāraṇo』』ti vuttaṃ. Taṃ sabbaṃ yathā saṃsandati sameti, tathā veditabbaṃ . Bhikkhunīnaṃyeva sādhāraṇāni sikkhāpadānipi bhikkhu sikkhati, evamaññopi anhāpitapubbako bhikkhu taṃ sikkhāpadaṃ sikkhati eva tadatthakosallatthanti katvā sabbampi sikkhāpadaṃ samasikkhatā nāmāti. Yaṃ taṃ vuttanti sambandho. 『『Tisso itthiyo』』tiādivibhaṅgotaṃniyāmakotilakkhaṇattā vatthuniyamanatthaṃ vuttaṃ. Tena amanussitthippasaṅgena kate suvaṇṇarajatādimaye paṭikkhipati. Ito paṭṭhāya ye ca 『『tayo atthavase paṭicca vibhaṅgo pavattatī』』ti pubbe vuttā, te yathāsambhavaṃ yojetvā veditabbā.
Paṭhamacatukkakathāvaṇṇanā
「名為『適用』」的詞在大綱中不存在,因此說「在這裡適用」等。 「這名為男女法」的說法在所有的巴利文經典中,註釋中提到「這被稱為男女法」。因女性的緣故,自己的緣故,這兩者的瞭解是顯而易見的。因自己的緣故,女性的緣故,由於女性的特徵不易被理解,因此沒有顯示出來。四個地方被放棄,在這裡是指內部的深處,只有在深處沒有被放棄的情況下,沒有過失。中間是指高處的地方。上部中間是指上部的高處。關於「無身體的美麗」在這裡由於受傷的感官可能產生過失,是否在這裡也有過失?不是的,爲了顯示「是否有死皮」等的說法。死皮是指沒有依賴的,對於有依賴的才有波羅夷罪。用來遮蓋,不完全遮蓋。就像牙齒不顯現一樣,因此意圖是應當坐在遮蓋之下。 「牛」是指牛的背部的蛇,背部上可見紅色的圖案。通過聚集水流抓捕魚,雖然在海中有大口的象體也能用一隻手抓住,但更大的魚則被抓住,在它們的口中等處,男女法是不可能存在的,因此在那裡沒有地方的限制,經過考慮應當理解。正是指這個。與之相連,字母的結合。 「然而,所有的學習條款都應與所有害羞的人一起學習,因此說所有的學習條款都應被所有比丘學習。」確實沒有任何人少於或多於的說法在此處被提到。 關於隨行的部分: 「無論是被抬起的,或是被隨行的,或是被僧團分裂的,或是被分開的;在相同的居住地上站著,如何能在學習上成為不尋常的呢?」(《增支部》479)如是說。關於那註釋,「這個問題是關於未曾洗過的,因此說。因為確實無法避免獸類的傷害,其他人卻可以避免。因此說在學習上是不尋常的」。所有這些都應當理解為相互關聯,如此被理解。比丘尼所學習的普通學習條款,男比丘也學習,如此其他未曾洗過的男比丘也學習這個學習條款,故而說所有的學習條款都應共同學習。所說的正是這個。 「三種女性」的說法等是由於界定的標誌而被提出以限制對象。因此,由於非人類女性的緣故,拒絕黃金、白銀等的物質。從這裡開始,曾經說過「根據三種原因而產生的分裂」,應當根據情況理解。 第一四分的解釋。
57.Āpatti pārājikā assa hotīti ettha yasmā sā akusalā āpatti tassa bhikkhuno sīlasambhavaṃ abhibhavati, rāgābhibhave tasmiṃ pārājikāti laddhanāmā pubbabhāge āpannā dukkaṭathullaccayādayo āpattiyo abhibhavitvā vināsetvā sayamevekā assa. Vatthunā sabhāgāhi vā asabhāgāhi vā aññāhi pārājikattena samānajātikāhi āpattīhi sayaṃ nābhibhavīyatīti eke. Taṃ taṃ pubbe vicāritameva. Yadā pana catassopi pārājikāpattiyo ekato honti, tadā tā tassa bhikkhuno bhikkhubhāvaṃ abhibhavanti, abhikkhuṃ karonti, anupasampannaṃ karonti, samaññāyapi bhikkhu na hoti. Omasavādapācittiyaṃ na janetīti eke. Dutiyena atthavikappena pārājikassa dhammassa patti sampatti āpattīti attho saṅgahito hotīti katvā āpattisampattivādīnaṃ saṅgahito hoti, yujjati cesā parasāpekkhā. Sāpattiko nāma so bhikkhu hoti, aññathā tassa khaṇabhaṅgena anāpattiko bhaveyya, na ca hotīti. Kadā pana hotīti? Yadā kālaṃ karoti, yadā ca sikkhaṃ paccakkhāya sāmaṇerādibhūmiyaṃ tiṭṭhati. Yadi evaṃ sikkhāya paccakkhātāya pārājikāpatti paccakkhātā hoti sikkhā cāti ubhayaṃ tassa ekato atthi, saṅghādisesādiāpatti sikkhāpaccakkhānena kiṃ na paccakkhātā, puna upasampannena desāpetabbā. Sikkhāpaccakkhānaṃ āpattivuṭṭhānaṃ jātaṃ, abhikkhu āpattito vuṭṭhāti, gahaṭṭho vuṭṭhāti, sāmaṇero vuṭṭhāti, tato vinayavirodhā na vuṭṭhāti. Hañci pana vuṭṭhāti gahaṭṭho, sāmaṇero vā sīlasampannova jhānalābhī assa, sotāpattiphalassa vā arahattaphalassa vā lābhī assa, pārājikāpattiyā sāpattiko arahā assa. Ukkhittako uppabbajito vā parivāsāraho mānattāraho uppabbajito vā sīlasampanno jhānalābhī assa, sotāpattiphalassa, arahattaphalassa vā lābhī assa, sāpattiko santarāyiko arahā assa, so puna upasampanno parivāsaṃ, mānattaṃ vā datvā abbhetabbo ukkhittako osāretabboti samāno ayaṃ upalabbhoti.
Ayaṃ panettha vinicchayo – pārājikaṃ dhammaṃ āpanno yāva bhikkhubhāvaṃ paṭijānāti sādiyati saṃvāsaṃ, santarāyikattā uposathadivasādīsu gahaṭṭhassa viya sayameva sīlaṃ samādiyantassapi na sīlasamādānaṃ ruhati, pageva jhānādīni. So ce bhikkhubhāvaṃ na sādiyati na paṭijānāti saṃvāsaṃ na sādiyati, kevalaṃ bhikkhūnaṃ āvikatvā rājavericorādibhayena kāsāvaṃ na pariccajati, anupasampannova hoti sahaseyyādiṃ janeti, sīlassa ca jhānādīnañca bhāgī hoti. Vuttañhetaṃ bhagavatā –
『『Āpannena visuddhāpekkhena santī āpatti āvikātabbā, āvikatā hissa phāsu hoti, paṭhamassa jhānassa adhigamāyā』』tiādi (mahāva. 134-135).
「若是有波羅夷罪」在這裡,因為那是不善的過失,故而對該比丘的戒行產生壓制,因貪慾的壓制而使其成為波羅夷,早已因諸如不善、無德的過失而遭受過失的影響,自己也會因此而被毀滅。關於對象,無論是有部分的還是無部分的,或其他的,因波羅夷而同類的過失不會被自己壓制,因此有些人認為。對此之前已被考慮。當四種波羅夷過失同時存在時,那時它們會壓制該比丘的比丘身份,使其成為比丘,成為不受戒者,甚至在名義上也不再是比丘。關於「關於飲酒的過失不會產生」的說法,有些人這樣認為。 第二種意義是,波羅夷法的過失與過失的結合被稱為過失的結合,故而與過失的結合者的看法相合,這種情況下這屬於他人。名為「有過失者」的比丘,若非如此,則因瞬間的破壞而成為沒有過失者,且不會成為。何時才會如此呢?當他進行行為時,或在拒絕學習的情況下站在沙門等的地位上。如果這樣,若因拒絕學習而成為波羅夷的過失,若因學習而成為過失,這兩者同時存在,若因僧團餘留的過失而不被認定,是否還會被認定?學習的過失已顯現,成為比丘的過失顯現,居家者顯現,沙門顯現,因此因戒律的違背而不顯現。 然而,若居家者或沙門具備戒行,若有禪定的獲得,若獲得初果或阿羅漢果,若因波羅夷的過失而成為有過失者。被抬起者或出家者因身份的緣故而成為出家者,具備戒行,若有禪定的獲得,若獲得初果或阿羅漢果,若因波羅夷的過失而成為有過失者,若再次被認定為出家者,給予身份或名譽的情況下應當被拋棄。 在這裡的判別是——一旦遭受波羅夷法的影響,直到承認比丘的身份,接受居住,因其緊急性,在安居日等情況下,居家者即便自我修持戒行,也不具備戒行的有效性,甚至禪定等也然。若他不承認比丘身份,不接受居住,只是爲了比丘的名義而不放棄袈裟,成為不受戒者,便會使人產生恐懼,成為不受戒的,且成為戒律和禪定的部分。佛陀曾說過: 「被波羅夷影響者應當被顯露,顯露的他是容易的,獲得第一禪的果位。」(《大品經》134-135)
Tattha santī āpattīti sāvasesānavasesappabhedā sabbāpi āpatti āpannā adhippetā. Evaṃ santepi pageva gahaṭṭhādibhūmiyaṃ ṭhito jhānādīnaṃ bhāgī assa suddhante ṭhitattā, yo pana ukkhittako anosārito, garudhammaṃ vā āpajjitvā avuṭṭhito sikkhaṃ paccakkhāya gahaṭṭhādibhūmiyaṃ ṭhito, na so jhānādīnaṃ bhāgīyeva bhavati na suddhante ṭhitattā, sakaraṇīyattā ca, teneva bhagavatā 『『so puna upasampanno osāretabbo』』ti vuttaṃ, tasmā tassa puggalassa te bhikkhukāle āpannā antarāyikā dhammā vippaṭisāraṃ janayitvā avippaṭisāramūlakānaṃ pāmojjādīnaṃ sambhavaṃ nivārenti, no sakāsāvesuyeva. No ce nivārenti, sambhavati. Garukaṃ āpajjitvā bhikkhūnaṃ āvikatvā ce uppabbajito, pakatatto hutvā uppabbajitoti katvā jhānādīnaṃ bhāgī assa 『『āvikatā hissa phāsu hotī』』ti vuttattā. Pageva bhikkhukāle, na tveva ukkhittako sakaraṇīyattāti eke. Tadanuvattanako pana taṃ laddhiṃ pahāya bhāgī assa. Na, bhikkhave, sagahaṭṭhāya parisāya (mahāva. 154) sikkhāpaccakkhātakassa antimavatthuṃ ajjhāpannakassa nisinnaparisāyāti (mahāva. 183) ettha gahaṭṭho nāma pakatiyā gihiliṅge ṭhito. Sikkhaṃ paccakkhāya bhikkhuliṅge ṭhito sikkhāpaccakkhātako. So sakāsāvesu sāpekkhattā sāmaṇerabhāvaṃ patthayamāno teneva liṅgena tīhi saraṇagamanehi sāmaṇero hoti. Antimavatthuṃ ajjhāpanno saṃvāsaṃ sādiyantopi pacchā pubbe vuttakkamena asādiyitvā sāmaṇerabhāvaṃ patthayamāno sikkhāpaccakkhātako viya tīhi saraṇagamanehi sāmaṇero hoti, na puna kāsāvaṃ paṭiggāhāpetabbo bhikkhūhi paṭhamaṃ dinnaliṅgeyeva ṭhitattā. Yo pana pārājiko codiyamāno parājitvā 『『handa, bhante, sāmaṇero bhavāmi, saraṇāni dethā』』ti vadati, 『『sādhu gaṇhāhī』』ti na vattabbo, gihiliṅge ṭhapetvā puna kāsāyāni paṭiggāhāpetvā pabbājetabbo. 『『Idaṃ pana sabbaṃ attano matiyā vuttattā vicāretvā gahetabba』』nti ācariyo vadati. Pavesanaṃ nāma aṅgajātaṃ pavesentassa aṅgajātena samphusanaṃ. Paviṭṭhaṃ nāma yāva mūlā pavesentassa vippakatakāle vāyāmakālo. Sukkavissaṭṭhisamaye aṅgajātaṃ ṭhitaṃ nāma. Uddharaṇaṃ nāma nīharaṇakālo. Gaṇṭhipade pana 『『vāyāmato oramitvā ṭhānaṃ ṭhitaṃ nāmā』』ti vuttaṃ, taṃ asaṅkarato dassanatthaṃ vuttaṃ. Pavesanapaviṭṭhauddharaṇakālesupi sukkavissaṭṭhi hotiyeva.
Paṭhamacatukkakathāvaṇṇanā niṭṭhitā.
Ekūnasattatidvisatacatukkakathāvaṇṇanā
59-
好的,我來完整地直譯這段巴利文: 在這裡,"有過失"是指所有包括有餘和無餘的過失都被指定。即使這樣,更何況在居家者等地位上的人,由於住在清凈的地位上,因此可以獲得禪定等。但是被拋棄而未被安置的人,或是犯了重戒而未得到解脫的人,拒絕學習而住在居家者等地位上,並不能真正獲得禪定等,因為有責任。因此世尊說"他再次受戒后應當被安置"。因此,對於那個人,在比丘時期所犯的危險法會引起悔恨,阻礙了以悔恨為基礎的歡喜等的出現,而不僅僅是在袈裟下。如果不阻礙,就會出現。如果犯了重戒而被拋棄,後來重新出家,成為正常者,則可以獲得禪定等,"顯露的他是容易的"的說法。更何況在比丘時期,而不是被拋棄的,因為有責任。但是追隨者應該放棄那種觀點而獲得。 "不是,比丘們,對於有家庭的集會"、"對於拒絕學習的最後事物的人坐在集會中"等,這裡的"有家庭的"是指本來就住在居士地位上的人。拒絕學習而住在比丘地位上的,是拒絕學習的人。由於在袈裟下有期待,渴望沙門地位,因此以那個標誌,憑藉三皈依成為沙門。最後事物的人,雖然接受居住,但後來不接受前述的方式,渴望沙門地位,就像拒絕學習的人一樣,憑藉三皈依成為沙門,不應該再次給予袈裟,因為他一直保持最初給予的標誌。但是,如果被指責為波羅夷者辯護說"好的,尊者,我要成為沙門,請給我皈依",不應該說"好的,拿去吧",應該讓他留在居士地位,再次給予袈裟后再度出家。 "但是這一切都是根據自己的觀點而說的,應該仔細考慮後接受"的老師這樣說。 "插入"是指將肢體插入。"已插入"是指直到根部插入時的努力時期。在精液排出時,肢體處於立即狀態。"拔出"是指拔出的時期。但是在旁註中說"從努力中退出后的狀態",這是爲了不產生疑慮而說的。在插入、已插入、拔出的時期,也一定會有精液排出。 第一四分的解釋完畢。 第69-72四分的解釋 59-
- 『『Mataṃ yebhuyyena akkhāyita』』nti vacanato amataṃ yebhuyyena khāyitampi pārājikavatthumevāti dasseti. Sabbaso khāyitaṃ, uppāṭitaṃ vā thullaccayavatthumevāti dasseti, tathā 『『yebhuyyena khāyita』』nti vacanato mataṃ sabbakhāyitaṃ, uppāṭitaṃ vā dukkaṭavatthūti dasseti. Na ca sāvasesaṃ paññapenti. Kiṃ kāraṇā? Idañhi sikkhāpadaṃ lokavajjaṃ, na paṇṇattivajjaṃ. Tattha sikkhāpadanti pārājikaṃ adhippetaṃ. Tattha thullaccayampi hi lokavajjaṃ, na paṇṇattivajjaṃ. Atha vā ubhayampi anavasesaṃ paññattaṃ. Pārājikakhette hi heṭṭhimakoṭiṃ pāpetvā ṭhapite tato paraṃ thullaccayanti paññattameva hoti. Tattha thullaccayakhettampi pārājikakhettaṃ viya heṭṭhimaparicchedena vuttanti veditabbaṃ. Upaḍḍhakkhāyite thullaccayanti yattha nimittaṃ khāyitaṃ, taṃ dukkaṭavatthūti veditabbaṃ. Etthāha – paṇṇattivajjaṃ kiṃ sāvasesameva bhagavā paññāpetīti? Na. Ekaṃsato pana yathāsambhavaṃ tattha tattha pakāsayissāma, kimatthaṃ pana bhagavā upaḍḍhakkhāyite pārājikaṃ na paññāpesīti ayaṃ tāva apucchā buddhavisayattā vinayapaññattiyā. Idaṃ panettha kāraṇapatirūpakaṃ 『『upaḍḍhabhāvassa dubbinicchayattā』』ti. Yebhuyyena khāyitaṃ nāma vaccamaggapassāvamaggamukhānaṃ catūsu koṭṭhāsesu dve koṭṭhāse atikkamma yāva tatiyakoṭṭhāsapariyosānā khāditaṃ, tatiyakoṭṭhāsaṃ atikkamma yāva catutthakoṭṭhāsapariyosānā dukkaṭavatthu.
Yadipi nimittaṃ sabbaso khāyitanti 『『jīvamānakasarīraṃyeva sandhāya vutta』』nti vadanti, taṃ vīmaṃsitvā gahetabbaṃ. Allasarīreti abhinave, akuthite vā manussānaṃ jīvamānasarīre akkhināsādīsu thullaccayameva. Tiracchānagatānaṃ hatthiassādīnaṃ nāsāya vatthikose ca thullaccayanti 『『amaggena amaggaṃ paveseti, āpatti thullaccayassā』』ti imāya pāḷiyā atthavisesenettha vuttaṃ. Upakacchakādīsu dukkaṭaṃ, sabbesampi tiracchānagatānaṃ akkhikaṇṇavaṇesu dukkaṭaṃ, avasesasarīrepi dukkaṭamevāti idaṃ vinītavatthusmiṃ 『『ehi, bhante, methunaṃ dhammaṃ paṭisevā』』ti . 『『Alaṃ bhagini netaṃ kappatī』』ti (pārā. 79) iminā tāva methunarāgābhāvo dassito hoti. 『『Ehi, bhante, ūruntarikāya ghaṭṭehi…pe… so bhikkhu tathā akāsī』』ti iminā tāva mocanassādo dassito hoti, tenevāha bhagavā 『『āpatti saṅghādisesassā』』ti. 『『Yo pana methunarāgena ūruntarikāya ghaṭṭeti, tassa dukkaṭa』』nti siddhanti katvā vuttaṃ.
「『被認為是死的』」的說法表明「被認為是死的」實際上是指波羅夷的物質。所有的被認為是死的,或是重戒的物質,都是如此,因此「被認為是死的」指的是所有被認為是死的,或是重戒的物質。並且不將其視為有餘的。為什麼呢?因為這是學習條款,是世俗的過失,而非規則的過失。在這裡,學習條款是指波羅夷。因為重戒的過失確實是世俗的過失,而非規則的過失。或者說,兩者都是未被遺漏的可規定的。在波羅夷的領域,設定了下限,之後的重戒物質則是被規定的。在這裡,重戒的領域應當被理解為與波羅夷領域相同的下限。關於「在部分被認為是重戒的地方」,應當理解為這是過失的物質。 在這裡——世尊是否僅僅規定了有餘的規則的過失?不是的。我們將根據情況在各處逐一說明,為什麼世尊在部分被認為是波羅夷的地方不予規定,這是由於佛法的性質和戒律的規定。這是因為「部分存在的情況難以決定」。被認為是「被認為是死的」的是指在四個地方的四個部分中,超越兩個部分直到第三部分的結束被食用,超越第三部分直到第四部分的結束則是重戒的物質。 雖然說「所有的被認為是死的」是指「活著的身體」,但應當經過思考而接受。關於「活著的身體」是指新鮮的,或是沒有腐爛的人類的活著的身體。關於動物的鼻子和身體的部分是重戒的,因「通過錯誤的道路進入,重戒的過失」而在此經文中被特別說明。關於「在被拋棄的地方」,在所有動物的眼、耳、鼻、等部分都是過失,其他的身體部分也是過失,因此在這部戒律中有這樣的說法:「來吧,尊者,適用男女法。」關於「夠了,姐妹,這不合適」的說法(《戒律》79)在這裡顯示了對男女法的拒絕。 「來吧,尊者,撞擊下體……等……那比丘就這樣被解脫了」,因此世尊說「有餘的過失」。「若因男女之慾撞擊下體,那麼他的過失」是這樣被確立的。
Manussānaṃ akkhikaṇṇavaṇādi thullaccayavatthu, tiracchānagatānaṃ dukkaṭavatthūti ettha duviññeyyo pāḷileso, tasmā 『『na ca, bhikkhave, rattacittena aṅgajātaṃ chupitabbaṃ, yo chupeyya, āpatti thullaccayassā』』ti vacanato rattacittena akkhikaṇṇavaṇaṃ chupantassa dukkaṭanti siddhanti ayaṃ cammakkhandhake pāḷilesoti veditabbo. 『『Jīvamānakapurisassāti jīvamānakasaddo mate vattabbameva natthīti ñāpanatthaṃ vutto』』ti vadanti. Mahāaṭṭhakathāyaṃ panāti idaṃ kiñcāpi 『『katvā mahāaṭṭhakathaṃ sarīra』』nti vuttaṃ, atha kho sesaaṭṭhakathāsu 『『methunarāgena mukhenā』』ti vacanābhāvato tattheva bhāvato taṃ vacanaṃ pāḷivacanena saṃsanditvā dassanatthaṃ vuttaṃ. Anugaṇṭhipade pana 『『taṃ sabbampīti mahāaṭṭhakathāyameva methunarāgena itthiyā nimittaṃ appavesento chupati, thullaccaya』』nti ca vuttaṃ. 『『Methunarāgena mukhenā』』tipi katthaci, pāḷiyaṃ avisesena 『『na ca, bhikkhave, rattacittena aṅgajātaṃ chupitabba』』nti vuttaṃ, tasmā 『『taṃ sabba』』nti vuttaṃ. Purimaṃ pasaṃsantīti tiracchānagati…pe… vuttanayeneva thullaccayaṃ, kāyasaṃsaggarāgena dukkaṭantiādiaṭṭhakathāvacanehi saṃsandanato. 『『Taṃ sabbampi…pe… purimaṃ pasaṃsantī』』ti idaṃ saṅgītito pacchā sīhaḷadīpakehi ācariyehi pāḷiyā, aṭṭhakathāyañca vuttavacanaṃ saṃsanditvā vuttavinicchayoti vuttaṃ. Ettha itarathā hīti pakatimukhena. Kasmā dukkaṭanti ce? 『『Aṅgulibījādīni pavesentassa dukkaṭa』』nti vuttattā yuttaṃ. Tiracchānagatitthiyā passāvamagganti ettha mahāaṭṭhakathāyampi pubbe 『『nimitta』』nti vatvā ettha 『『passāvamagga』』nti vuttattā avasesanimitte dukkaṭanti yuttaṃ viya dissati. Vuttanayenevāti methunarāgena. Thullaccayanti ca khandhake passāvanimittavasenevāgatattā upaparikkhitvā gahetabbaṃ.
Ekūnasattatidvisatacatukkakathāvaṇṇanā niṭṭhitā.
Santhatacatukkabhedakakathāvaṇṇanā
61-
人類的眼、耳、鼻等部位是重戒的物質,動物的部分則是過失的物質,因此在這裡應當理解為兩種情況,因此「比丘們,若以紅心觸碰身體的部分,若觸碰,則是重戒的過失」這句話表明,以紅心觸碰眼、耳、鼻等部位是過失,這應當被理解為是面板的部分。關於「活著的人」的說法是指「活著的人」的意思,故而這是爲了說明。雖然在大註釋中提到「身體的重戒」,但在其他註釋中因缺少「因男女之慾而口觸碰」的說法,故而在此處爲了顯示而使用巴利文進行說明。在附註中提到「這所有的」是指在大註釋中因男女之慾而觸碰女性的部分,重戒的過失。關於「因男女之慾而口觸碰」的說法,在巴利文中無差別地提到「比丘們,若以紅心觸碰身體的部分」,因此「這所有的」是指這一點。 關於「先讚美」的說法是指動物中……等,依照所說的重戒,因身體的接觸而產生的過失等的註釋相結合。關於「這所有的……先讚美」是指在僧團的教導中,後來的斯里蘭卡的教師們以巴利文進行說明,結合了註釋中所說的話進行判別。在這裡「其他的」是指原本的意思。為什麼會是過失呢?因為「在進入指尖種子等的地方是過失」,因此是合適的。關於動物的女性的部分是指「通過觸碰的道路」,在這裡在大註釋中也早已提到「徵兆」,因此在這裡提到「觸碰的道路」是合理的。根據所說的,因男女之慾而觸碰的部分。重戒是因身體的觸碰而產生的,因此應當經過思考而接受。 第69-72四分的解釋完畢。 關於「分段分類」的討論。
2.Itthinimittaṃ khāṇuṃ katvāti itthinimittassa anto khāṇuṃ pavesetvā samatalaṃ vā katvā atirittaṃ vā khāṇuṃ ghaṭṭentassa dukkaṭaṃ pavesābhāvā. Īsakaṃ anto pavesetvā ṭhitaṃ khāṇumeva ce aṅgajātena chupati, pārājikaṃ. 『『Uppalagandhā uppalabhāvā』』tipi dīpavāsino paṭhanti kira. Suttaṃ bhikkhumhīti sevanacittaṃ upaṭṭhiteti (pārā. 57) ettha viya. 『『Suttabhikkhumhī』』ti ca paṭhanti, taṃ ujukameva.
Santhatacatukkabhedakakathāvaṇṇanā niṭṭhitā.
Padabhājanīyavaṇṇanā niṭṭhitā.
Pakiṇṇakakathāvaṇṇanā
Pakiṇṇake yāni sikkhāpadāni 『『kiriyānī』』ti vuccanti, tesaṃ vasena kāyo, vācā ca saha viññattiyā veditabbā. Akiriyānaṃ vasena vinā viññattiyā veditabbā, cittaṃ panettha appamāṇaṃ bhūtārocanasamuṭṭhānassa kiriyattā, acittakattā ca. Tattha kiriyā āpattiyā anantaracittasamuṭṭhānā veditabbā. Aviññattijanakampi ekaccaṃ bāhullanayena 『『kiriya』』nti vuccati, yathayidaṃ paṭhamapārājikaṃ viññattiyā abhāvepi 『『so ce sādiyati, āpatti pārājikassā』』ti hi vuttaṃ 『『na sādiyati anāpattī』』ti ca. Viññattisaṅkhātāpi kiriyā vinā sevanacittena na hoti cittajattā, vikārarūpattā, cittānuparivattikattā ca. Tasmā kiriyāsaṅkhātamidaṃ viññattirūpaṃ itaraṃ cittajarūpaṃ viya janakacittena vinā na tiṭṭhati, itaraṃ saddāyatanaṃ tiṭṭhati, tasmā kiriyāya sati ekantato tajjanakaṃ sevanacittaṃ atthiyevāti katvā na sādiyati anāpattīti na yujjati. Yasmā viññattijanakampi samānaṃ sevanacittaṃ na sabbakālaṃ viññattiṃ janeti, tasmā vināpi viññattiyā sayaṃ uppajjatīti katvā 『『sādiyati, āpatti pārājikassā』』ti vuttaṃ. Nuppajjati ce, na sādiyati nāma, tassa anāpatti, teneva bhagavā 『『kiṃcitto tvaṃ bhikkhū』』ti citteneva āpattiṃ paricchindati, na kiriyāyāti veditabbaṃ. Ettāvatā cha āpattisamuṭṭhānāni, tāni eva āpattikarā dhammā nāmāti ca, catūhākārehi āpattiṃ āpajjati kāyena vācāya kāyavācāhi kammavācāya āpajjatīti ca etāni suttapadāni avirodhitāni honti, aññathā virodhitāni. Kathaṃ? Yañhi āpattiṃ kammavācāya āpajjati, na tattha kāyādayoti āpannaṃ, tato kammavācāya saddhiṃ āpattikarā dhammā sattāti āpajjati, atha tatthāpi kāyādayo ekato vā nānāto vā labbhanti. 『『Catūhi ākārehī』』ti na yujjati, 『『tīhākārehi āpattiṃ āpajjatī』』ti vattabbaṃ siyāti evaṃ virodhitāni honti. Kathaṃ avirodhitānīti? Saviññattikāviññattikabhedabhinnattā kāyādīnaṃ. Yā kiriyā āpatti, taṃ ekaccaṃ kāyena saviññattikena āpajjati , ekaccaṃ saviññattiyā vācāya, ekaccaṃ saviññattikāhi kāyavācāhi āpajjati. Yā pana akiriyā āpatti, taṃ ekaccaṃ kammavācāya āpajjati, tañca kho avasiṭṭhāhi aviññattikāhi kāyavācāhiyeva, na vinā 『『no ce kāyena vācāya paṭinissajjati, kammavācāpariyosāne āpatti saṅghādisesassā』』ti (pārā. 414, 421) vacanato. Avisesena vā ekaccaṃ āpattiṃ kāyena āpajjati, ekaccaṃ vācāya, ekaccaṃ kāyavācāhi. Yaṃ panettha kāyavācāhi, taṃ ekaccaṃ kevalāhi kāyavācāhi āpajjati, ekaccaṃ kammavācāya āpajjatīti ayamattho veditabboti evaṃ avirodhitāni honti.
"將女性的徵兆作為樁子"是指將女性的徵兆插入到樁子內部或使之平整,或是過度地撞擊樁子,由於沒有插入,是過失。若只是稍微插入並立在樁子上,用肢體接觸,則是波羅夷。據說居民也讀作"像蓮花般芳香"。"在比丘中睡眠"是指出現了慾望的心。也讀作"在睡眠中的比丘",這是直接的。 關於"分段分類"的討論結束。 關於"詞分析"的解釋結束。 關於"雜項"的討論 在"雜項"中被稱為"行為"的學習條款,應當從身體和語言連同意識來理解。從"非行為"的角度來理解,不連同意識,但心是無限的,因為起源於真實的陳述,由於無意識。 在這裡,行為是應該與緊接著出現的心識相聯繫的過失。即使是不產生意識的,有時也被稱為"行為",就像在第一波羅夷中說"如果他承認,則有波羅夷的過失"、"如果不承認,則無過失"一樣。被稱為意識的行為,沒有慾望的心是不可能的,因為是由心所生,是變化的形式,是隨心而轉。 因此,被稱為行為的這種意識形式,就像其他由心所生的形式一樣,不能沒有產生它的心而存在,其他的聲音領域能夠存在,因此只要有行為,就一定有產生它的慾望之心,因此"不承認,無過失"是不成立的。 由於產生意識的,與慾望之心相同,並不總是產生意識,因此即使沒有意識,也會自己產生,因此說"承認,有波羅夷的過失"。如果不產生,則確實是"不承認,無過失",因此世尊說"比丘,你以什麼心",是通過心而限定過失,而非通過行為,應當這樣理解。 到此為止有六種過失的產生,這些就是被稱為造過失的法。以四種方式犯過失,即身、語、身語、業語,這些經文句子是無矛盾的,否則就有矛盾。 如何無矛盾呢?犯過失是通過業語的,並不是身等,因此犯過失的法是七個,在那裡身等或一起或分開都可以。"以四種方式"是不合適的,應該說"以三種方式犯過失"才對。這樣就無矛盾了。 如何無矛盾呢?因為身語有有意識和無意識的區別。哪些行為是過失,有時是通過有意識的身體犯的,有時是通過有意識的語言,有時是通過有意識的身語。哪些是無行為的過失,有時是通過業語犯的,而且是通過剩餘的無意識的身語,不是單獨的。或者有時是通過身體犯過失,有時是通過語言,有時是通過身語。在身語中,有時是單獨通過身語犯的,有時是通過業語犯的。這就是應該理解的意思,這樣就無矛盾了。
Tatrāyaṃ samāsato atthavibhāvanā – kāyena āpajjatīti kāyena saviññattikena akattabbaṃ katvā ekaccaṃ āpajjati, aviññattikena kattabbaṃ akatvā āpajjati, tadubhayampi kāyakammaṃ nāma. Akatampi hi loke 『『kata』』nti vuccati 『『idaṃ dukkaṭaṃ mayā, yaṃ mayā puññaṃ na kata』』nti evamādīsu, sāsane ca 『『idaṃ te, āvuso ānanda, dukkaṭaṃ, yaṃ tvaṃ bhagavantaṃ na pucchī』』tiādīsu (cūḷava. 443), evamidha vinayapariyāye kāyena akaraṇīyampi 『『kāyakamma』』nti vuccati, ayameva nayo vācāya āpajjatītiādīsu. Tattha samuṭṭhānaggahaṇaṃ kattabbato vā akattabbato vā kāyādibhedāpekkhameva āpattiṃ āpajjati, na aññathāti dassanatthaṃ. Kiriyāggahaṇaṃ kāyādīnaṃ saviññattikāviññattikabhedadassanatthaṃ. Saññāggahaṇaṃ āpattiyā aṅgānaṅgacittavisesadassanatthaṃ, tena yaṃ cittaṃ kiriyālakkhaṇe, akiriyālakkhaṇe vā sannihitaṃ, yato vā kiriyā vā akiriyā vā hoti, na taṃ avisesena āpattiyā aṅgaṃ vā anaṅgaṃ vā hoti, kintu yāya saññāya 『『saññāvimokkha』』nti vuccati, tāya sampayuttaṃ cittaṃ aṅgaṃ, itaraṃ anaṅganti dassitaṃ hoti. Idāni yena cittena sikkhāpadaṃ sacittakaṃ hoti, yadabhāvā acittakaṃ, tena tassa avisesena sāvajjattā lokavajjabhāvova vuccati, kintu sāvajjaṃyeva samānaṃ ekaccaṃ lokavajjaṃ ekaccaṃ paṇṇattivajjanti dassanatthaṃ lokavajjaggahaṇaṃ. Cittameva yasmā 『『lokavajja』』nti vuccati, tasmā manokammampi siyā āpattīti aniṭṭhappasaṅganivāraṇatthaṃ kammaggahaṇaṃ. Yaṃ panettha akiriyālakkhaṇaṃ kammaṃ, taṃ kusalattikavinimuttaṃ siyāti aniṭṭhappasaṅganivāraṇatthaṃ kusalattikaggahaṇaṃ. Yā panettha abyākatā āpatti, taṃ ekaccaṃ avedanampi saññāvedayitanirodhasamāpanno āpajjatīti katvā vedanāttikaṃ ettha na labbhatīti aniṭṭhappasaṅganivāraṇatthaṃ vedanāttikaggahaṇaṃ katanti veditabbaṃ. Sikkhāpadañhi sacittakapuggalavasena 『『ticittaṃ tivedana』』nti laddhavohāraṃ acittakenāpannampi 『『ticittaṃ tivedana』』micceva vuccati. Tatridaṃ suttaṃ 『『atthāpatti acittako āpajjati acittako vuṭṭhāti (pari. 324). Atthāpatti kusalacitto āpajjati kusalacitto vuṭṭhātī』』tiādi (pari. 470). Anugaṇṭhipade pana 『『saññā sadā anāpattimeva karoti, cittaṃ āpattimeva, acittakaṃ nāma vatthuavijānanaṃ, nosaññāvimokkhaṃ vītikkamajānanaṃ, idametesaṃ nānatta』』nti vuttaṃ.
在這裡,關於意義的闡釋如下——通過身體犯過失是指以身體的有意識的部分觸犯過失,而不以無意識的部分觸犯過失,這兩者都是身體的行為。因為在世俗中,不作為的也被稱為「已做」,如「這是我所犯的過失,而我所做的善行未做」等等,在教法中也有「這是你,阿難,所犯的過失,因為你沒有詢問佛陀」等等(《小部》443),因此在這裡的戒律中,即使是身體的不作為也稱為「身體的行為」,同樣的原則適用於語言的過失。 在這裡,犯過失的產生是基於身體等的有意識和無意識的區別,而不是其他方面的。因此,行為的產生是爲了顯示身體等的有意識和無意識的區別。關於意識的產生是爲了展示過失的各個部分的心識的不同,因此,若有心與行為的特徵相連,無論是行為的特徵或是非行為的特徵,都會因意識而產生過失,而不會因無意識而產生過失。 現在,關於心的部分,因其與行為相關,若是有意識的部分,則稱為「有意識的心」,而若是無意識的部分,則稱為「無意識的心」。因此,若有意識的心與行為相連,那麼這部分是過失,而另一部分則是非過失。現在,若是因心的存在而產生的學習條款,若是無心的存在,則稱為無心的行為。因而,若是有意識的行為則稱為「世俗的過失」,因此,心的行為也可能成為過失。 在這裡,因無行為的特徵而產生的行為,可能是由善法所解脫的,因此爲了避免不當的聯繫,善法的行為也應當被理解。若此處的非行為的特徵是某種程度上無意識的,也應當理解為「無意識的行為」,因此爲了避免不當的聯繫,非意識的行為也應當被理解。 關於學習條款,因其與有意識的個體相關,稱為「三心三感」的說法,若無意識的個體也被稱為「三心三感」,因此在這裡的經文中有「因過失而無意識的個體會犯過失,因無意識的個體會離開」之類的說法(《大部》324)。關於善心的部分,因善心而犯過失,因善心而離開等(《大部》470)。 在附註中提到「意識總是不會犯過失,而心則會犯過失,無意識的部分是指對事物的識別,不是意識的解脫,是對這些的不同」。
Sabbasaṅgāhakavasenāti sabbasikkhāpadānaṃ saṅgahavasena. Bhikkhuniyā cīvaradānādi kiriyākiriyato. Jātarūparajatapaṭiggahaṇādi siyā kiriyato. Upanikkhittāpaṭikkhepe siyā akiriyato. Desitavatthukapamāṇātikkantakuṭikaraṇe siyā kiriyato, adesitavatthukapamāṇātikkantakaraṇe siyā kiriyākiriyato. Yaṃ cittaṅgaṃ labhatiyevāti kāyacittaṃ vācācittanti evaṃ. Vināpi cittenāti ettha vināpi cittena sahāpi cittenāti adhippāyo. Yo so saviññattiko, aviññattiko ca vutto kāyo, tassa kammaṃ kāyakammaṃ, tathā vacīkammaṃ. Tattha saviññattiko kāyo uppattiyā kammaṃ sādheti, itaro anuppattiyā. Tathā vācāti veditabbaṃ, sikkhāpadanti 『『yo tattha nāmakāyo padakāyo』』ti vacanato vītikkame yujjatīti vuttaṃ. 『『Hasituppādavoṭṭhabbanānipi āpattisamuṭṭhāpakacittāni. Idampi na mayā paricchinnanti hasamāno passati yadā, tadā voṭṭhabbanaṃ javanagatika』』nti anugaṇṭhipade vuttaṃ. Abhiññācittāni paññattiṃ ajānitvā iddhivikubbanādikāle gahetabbāni.
關於「以所有的聚合」為名,是指所有戒律的聚合。關於比丘的衣物施捨等,屬於行為與非行為的部分。關於金、銀、銅等的接受,屬於行為的部分。關於被拋棄的部分,屬於非行為的部分。關於所教導的物品的數量超出限制的情況,屬於行為的部分;而關於未被教導的物品的數量超出限制的情況,則屬於行為與非行為的部分。若所獲得的心的部分是身體的心、語言的心等。 即使沒有心的部分,這裡是指即使沒有心的部分也有心的部分。若是有意識的身體,和無意識的身體,所做的行為是身體的行為,語言的行為也是如此。在這裡,有意識的身體通過產生行為而成立,其他則是未產生的。 同樣的,語言也應當被理解,學習條款是指「在這裡的名義身體是指名義的身體」,因此若違反則是合適的。「歡笑的產生、歡笑的抑制也是過失的產生的心。」在附註中提到「我並沒有限制,歡笑時看到的,若是這樣,則歡笑是瞬間的」。 關於具足神通的心,若不知名義,關於神通的運作等時應當被接受。
Ettha pana yo pana bhikkhu bhikkhūnaṃ sikkhāsājīvasamāpanno…pe… methunaṃ dhammaṃ paṭisevanto atthi koci pārājiko hoti asaṃvāso, atthi koci na pārājiko hoti asaṃvāso. Dukkaṭathullaccayavatthūsu paṭisevanto atthi koci na pārājiko. Pakkhapaṇḍako apaṇḍakapakkhe upasampanno paṇḍakapakkhe methunaṃ dhammaṃ paṭisevanto so pārājikaṃ āpattiṃ nāpajjatīti na pārājiko nāma. Na hi abhikkhuno āpatti nāma atthi. So anāpattikattā apaṇḍakapakkhe āgato kiṃ asaṃvāso hoti na hotīti? Hoti, 『『abhabbo tena sarīrabandhanenā』』ti (pārā. 55; mahāva. 129) hi vuttaṃ. 『『Yo pana, bhikkhu, bhikkhūnaṃ…pe… asaṃvāso』』ti (pārā. 44) vuttattā yo pana bhikkhubhāvena methunaṃ dhammaṃ paṭisevati, so eva abhabbo. Nāyaṃ apārājikattāti ce? Na, 『『byattena bhikkhunā paṭibalena saṅgho ñāpetabbo』』ti (mahāva. 86) vuttaṭṭhāne yathā abhikkhunā kammavācāya sāvitāyapi kammaṃ ruhati kammavipattiyā asambhavato, evaṃsampadamidaṃ daṭṭhabbaṃ. Tatridaṃ yutti – upasampannapubbo eva ce kammavācaṃ sāveti, saṅgho ca tasmiṃ upasampannasaññī, evañce kammaṃ ruhati, na aññathāti no khantīti ācariyo. Gahaṭṭho vā titthiyo vā paṇḍako vā anupasampannasaññī kammavācaṃ sāveti, saṅghena kammavācā na vuttā hoti, 『『saṅgho upasampādeyya, saṅgho upasampādeti, upasampanno saṅghenā』』ti (mahāva. 127) hi vacanato saṅghena kammavācāya vattabbāya saṅghapariyāpannena, saṅghapariyāpannasaññitena vā ekena vuttā saṅghena vuttāva hotīti veditabbo, ayameva sabbakammesu yutti. Tathā atthi methunaṃ dhammaṃ paṭisevanto koci nāsetabbo 『『yo bhikkhunīdūsako, ayaṃ nāsetabbo』』ti vuttattā eva, so anupasampannova, sahaseyyāpattiādiṃ janeti, tassa omasane ca dukkaṭaṃ hoti. Abhikkhuniyā methunaṃ dhammaṃ paṭisevanto na nāsetabbo 『『antimavatthuṃ ajjhāpanno, bhikkhave, anupasampanno…pe… nāsetabbo』』ti pāḷiyā abhāvato. Teneva so upasampannasaṅkhyaṃ gacchati, na sahaseyyāpattādiṃ janeti, kevalaṃ asaṃvāsoti katvā gaṇapūrako na hoti, ekakammaṃ ekuddesopi hi saṃvāsoti vutto. Samasikkhatāpi saṃvāsoti katvā so tena saddhiṃ natthīti padasodhammāpattiṃ pana janetīti kāraṇacchāyā dissati. Yathā bhikkhuniyā saddhiṃ bhikkhusaṅghassa ekakammādino saṃvāsassa abhāvā bhikkhunī asaṃvāsā bhikkhussa, tathā bhikkhu ca bhikkhuniyā, padasodhammāpattiṃ pana janeti. Tathā 『『antimavatthuṃ ajjhāpannopi ekacco yo nāsetabbo』』ti avuttoti iminā nidassanena sā kāraṇacchāyā gahaṇaṃ na gacchati.
在這裡,若有比丘依止於比丘的戒律生活……等……若有任何人因與女性的關係而犯波羅夷的過失,則有波羅夷的過失;若沒有因與女性的關係而犯波羅夷的過失,則沒有波羅夷的過失。若因與女性的關係而犯輕微過失的物品,則沒有任何人犯波羅夷的過失。若是有意識的比丘,若在一隻翅膀上或在兩隻翅膀上而依止於女性的關係,則不犯波羅夷的過失。因為對於比丘而言,並沒有波羅夷的過失。由於沒有過失,他來到未被接受的地方,是否會有不安呢?會的,因為「因身體的束縛而不能」(《波羅夷》55;《大部》129)如是說。 「若有比丘……等……不安」如是說,若有比丘以比丘的身份依止於女性的關係,則他確實是無能的。若說「這不是無波羅夷的過失」呢?不是的,「由被接受的比丘所告知的」(《大部》86)如是說,正如被接受的比丘通過語言而進行的行為,因無法進行行為而被認為是無效的,這應當被如此理解。 在這裡的推理是——若之前已被接受的比丘進行語言的告知,若僧團對此有認同,則若有此行為是有效的,不能以其他方式進行。若是家庭主或女性或無被接受的身份的比丘進行語言的告知,則在僧團中並未被說出,「僧團應當被接受,僧團應當接受,被接受的僧團」如是說,因此在僧團中進行語言的行為應當被說出,若在僧團中被說出,便應當被理解,這在所有行為中都是適用的。 同樣的,若有任何人依止於女性的關係而不應被排除,「若是比丘的指責,則不應被排除」如是說,因此他是未被接受的,會引起輕微的過失等。若有比丘在與女性的關係中,則不應被排除,「若已達到最後的界限,比丘,未被接受……等……不應被排除」因經文的缺失。 因此,他將被視為被接受的比丘,不會引起輕微的過失等,僅僅以不安而被認為是無過失的。若僅以單一的行為而被認為是與比丘的關係,便會被說出。若同樣的情況也被認為是與比丘的關係,則比丘與比丘的關係中也會引起輕微的過失。 同樣的,「若已達到最後的界限而未被排除的某人」如是說,因此通過這個例子,因未被接受而不被認同的情況並不會被視為有效。
Api ca 『『bhikkhu suttabhikkhumhi vippaṭipajjati, paṭibuddho sādiyati, ubho nāsetabbā』』ti (pārā. 66) ca, 『『tena hi, bhikkhave, mettiyaṃ bhikkhuniṃ nāsethā』』ti (pārā. 384) ca vacanato yo saṅghamajjhaṃ pavisitvā anuvijjakena anuvijjiyamāno parājāpito, sopi anupasampannova, na omasavādapācittiyaṃ janetīti veditabbaṃ. Kiñcāpi 『『upasampannaṃ upasampannasaññī khuṃsetukāmo』』ti pāḷi natthi, kiñcāpi kaṅkhāvitaraṇiyaṃ 『『yaṃ akkosati, tassa upasampannatā, anaññāpadesena jātiādīhi akkosanaṃ, 『maṃ akkosatī』ti jānanā, atthapurekkhāratādīnaṃ abhāvoti imānettha cattāri aṅgānī』』ti (kaṅkhā. aṭṭha. omasavādasikkhāpadavaṇṇanā) vuttaṃ, tathāpi duṭṭhadosasikkhāpade 『『asuddho hoti puggalo aññataraṃ pārājikaṃ dhammaṃ ajjhāpanno, tañce suddhadiṭṭhi samāno okāsaṃ kārāpetvā akkosādhippāyo vadeti, āpatti omasavādassā』』ti (pārā. 389) vacanato asuddhe upasampannasaññāya eva omasantassa pācittiyaṃ. Asuddhadiṭṭhissa dukkaṭaṃ. 『『Suddho hoti puggalo, aññataraṃ pārājikaṃ dhammaṃ anajjhāpanno, tañce suddhadiṭṭhi samāno okāsaṃ kārāpetvā akkosādhippāyo vadeti, āpatti omasavādassā』』ti (pārā. 389) vacanato pana kaṅkhāvitaraṇiyaṃ 『『tassa upasampannatā upasampannasaññitā』』ti na vuttaṃ anekaṃsikattā tassa aṅgassāti veditabbaṃ.
Api cettha sikkhāpaccakkhātakacatukkaṃ veditabbaṃ, atthi puggalo sikkhāpaccakkhātako na sikkhāsājīvasamāpanno, atthi sikkhāsājīvasamāpanno na sikkhāpaccakkhātako, atthi sikkhāpaccakkhātako ceva sikkhāsājīvasamāpanno ca, atthi neva sikkhāpaccakkhātako na sikkhāsājīvasamāpanno. Tattha tatiyo bhikkhunīsikkhāpaccakkhātako veditabbo. Sā hi yāva na liṅgaṃ pariccajati, kāsāve saussāhāva samānā sāmaññā cavitukāmā sikkhaṃ paccakkhantīpi bhikkhunī eva sikkhāsājīvasamāpannāva. Vuttañhi bhagavatā 『『na, bhikkhave, bhikkhuniyā sikkhāpaccakkhāna』』nti (cūḷava. 434). Kadā ca pana sā abhikkhunī hotīti? Yadā sāmaññā cavitukāmā gihinivāsanaṃ nivāseti, sā 『『vibbhantā』』ti saṅkhyaṃ gacchati. Vuttañhi bhagavatā 『『yadeva sā vibbhantā, tadeva abhikkhunī』』ti (cūḷava. 434). Kittāvatā pana vibbhantā hotīti? Sāmaññā cavitukāmā kāsāvesu anālayā kāsāvaṃ vā apaneti, naggā vā gacchati, tiṇapaṇṇādinā vā paṭicchādetvā gacchati, kāsāvaṃyeva vā gihinivāsanākārena nivāseti, odātaṃ vā vatthaṃ nivāseti, saliṅgeneva vā saddhiṃ titthiyesu pavisitvā kesaluñcanādivataṃ samādiyati, titthiyaliṅgaṃ vā samādiyati, tadā vibbhantā nāma hoti. Tattha yā bhikkhuniliṅge ṭhitāva titthiyavataṃ samādiyati, sā titthiyapakkantako bhikkhu viya pacchā pabbajjampi na labhati, sesā pabbajjamevekaṃ labhanti, na upasampadaṃ. Pāḷiyaṃ kiñcāpi 『『yā sā, bhikkhave, bhikkhunī sakāsāvā titthāyatanaṃ saṅkantā, sā āgatā na upasampādetabbā』』ti vacanato yā paṭhamaṃ vibbhamitvā pacchā titthāyatanaṃ saṅkantā, sā āgatā upasampādetabbāti anuññātaṃ viya dissati. Saṅgītiācariyehi pana 『『catuvīsati pārājikānī』』ti vuttattā na puna sā upasampādetabbā, tasmā eva sikkhāpaccakkhānaṃ nānuññātaṃ bhagavatā. Antimavatthuajjhāpannā pana bhikkhunī eva. Pakkhapaṇḍakīpi bhikkhunī eva. Kinti pucchā.
Vinītavatthuvaṇṇanā
此外,"若比丘違背在比丘中睡眠,醒來承認,兩人都應被驅逐"(《波羅夷》66)以及"那麼,比丘們,你們應當驅逐比丘尼米蒂耶"(《波羅夷》384)這樣的說法中,若有人進入僧團中,被調查者宣告為波羅夷,他也是未被接受的,不會產生輕蔑語的波逸提。 雖然在《疑惑清除》中沒有"對被接受的人懷有輕蔑之心"的說法,雖然在《疑惑清除註釋》中說"若辱罵他人,則是被接受的,不以其他理由如種姓等而辱罵,知道'他在辱罵我',沒有目的性等這四個因素",但是在"不純潔的學習條款"中說"若有人已經犯了某種波羅夷的法,若以純潔的見解給予機會而出於輕蔑的意圖而說話,則犯輕蔑語的波逸提",因此對於不純潔的人,以為他是被接受而輕蔑他,則是波逸提;對於有不純潔見解的人,則是過失。 但是在《疑惑清除》中說"若有人沒有犯任何波羅夷的法,若以純潔的見解給予機會而出於輕蔑的意圖而說話,則犯輕蔑語的波逸提",因此在這裡沒有說"他的被接受性是以為他是被接受",這是由於這一因素的不確定性。 此外,這裡應當理解為放棄學習的四種情況:有人放棄學習而不依止於戒律生活,有人依止於戒律生活而沒有放棄學習,有人既放棄學習又依止於戒律生活,有人既沒有放棄學習也沒有依止於戒律生活。在這裡,第三種是被視為放棄比丘尼學習的。因為只要她不放棄標記,雖然穿著袈裟而渴望離開沙門生活,她仍然是依止於比丘尼學習的。因為世尊說"比丘尼不應該放棄學習"(《小部》434)。 那麼,什麼時候她會成為非比丘尼呢?當她渴望離開沙門生活而穿上俗人的衣服時,她就被視為"已經離開"。因為世尊說"她已經離開,就是非比丘尼"(《小部》434)。那麼,她到什麼程度才算是離開呢?當她渴望離開沙門生活而對袈裟無興趣,或者脫下袈裟,或者用草葉等遮蓋而行走,或者以俗人的方式穿著袈裟,或者穿白衣,或者與外道一起進入並接受他們的髮髻等行為時,就被稱為"已經離開"。 在這裡,若是仍然保持比丘尼的標記而接受外道的行為,她就像後來出家的比丘一樣,無法再次獲得出家,只能獲得出家而不能獲得受戒。雖然在經文中說"若比丘尼穿著袈裟進入外道的地方,她回來后不應被接受",但是根據僧團的老師們所說的"有二十四波羅夷",她就不應該再次被接受。但是已達到最後界限的比丘尼仍然是比丘尼。半比丘也是比丘尼。還有什麼問題嗎? 關於"已被訓練的情況"的解釋完畢。
- Vinītāni vinicchitāni vatthūni vinītavatthūni. Tesaṃ tesaṃ 『『tena kho pana samayena aññataro bhikkhū』』tiādīnaṃ vatthūnaṃ pāṭekkaṃ nāmagaṇanaṃ uddharitvā uddharitvā ūnādhikadosasodhanaṭṭhena uddānā ca tā matrādisiddhigāthāhi chandovicitilakkhaṇena gāthā cāti 『『uddānagāthānāmā』』ti vuttaṃ, de, sodhane iti dhātussa rūpaṃ uddānāti veditabbaṃ. Imā pana uddānagāthā dhammasaṅgāhakattherehi saṅgītikāle ṭhapitā, katthāti ce? Padabhājanīyāvasāne. 『『Vatthugāthā nāma 『tena kho pana samayena aññataro bhikkhū』tiādīnaṃ imesaṃ vinītavatthūnaṃ nidānānī』』ti gaṇṭhipade vuttaṃ, tasmā tattha vuttanayena vinītavatthūni eva 『『vatthugāthā』』ti vuttāti veditabbaṃ. Idamettha samāsato adhippāyanidassanaṃ – 『『āpattiṃ tvaṃ, bhikkhu, āpanno pārājika』』nti mūlāpattidassanavasena vā, 『『anāpatti, bhikkhu, pārājikassa, āpatti saṅghādisesassa, dukkaṭassā』』ti āpattibhedadassanavasena vā, 『『anāpatti, bhikkhu, asādiyantassā』』ti anāpattidassanavasena vā yāni vatthūni vinītāni vinicchitāni, tāni vinītavatthūni nāma. Tesaṃ vinītavatthūnaṃ nidānavatthudīpikā tanti vatthugāthā nāma. Uddānagāthāva 『『vatthugāthā』』ti vuttāti eke. Tesaṃ 『『iminā lakkhaṇena āyatiṃ vinayadharā vinayaṃ vinicchinissantī』』ti vacanena virujjhati. Na hi uddānagāthāyaṃ kiñcipi vinicchayalakkhaṇaṃ dissati, uddānagāthānaṃ visuṃ payojanaṃ vuttaṃ 『『sukhaṃ vinayadharā uggaṇhissantī』』ti, tasmā payojananānattatopetaṃ nānattaṃ veditabbaṃ. Tatthāyaṃ viggaho – vatthūni eva gāthā vatthugāthā. Vinītavatthuto visesanatthamettha gāthāggahaṇaṃ. Uddānagāthāto visesanatthaṃ vatthuggahaṇanti veditabbaṃ. Keci pana 『『gāthānaṃ vatthūnīti vattabbe vatthugāthāti vutta』』nti vadanti. Makkaṭivatthuṃ aññe tattha bhikkhū ārocesuṃ, idha sayameva. Tattha kāraṇassa 『『bhagavatā sikkhāpadaṃ paññatta』』nti vuttattā vajjiputtakāpi aññe eva. 『『Tattha ānandatthero, idha te evā』』ti aññatarasmiṃ gaṇṭhipade vuttaṃ. Ācariyassa adhippāyo pubbe vutto, tasmā upaparikkhitabbaṃ.
67-8.Ñatvāti apucchitvā sayameva ñatvā. Pokkharanti sarīraṃ bheripokkharaṃ viya. Lokiyā avikalaṃ 『『sundara』』nti vadanti, tasmā vaṇṇapokkharatāyāti paṭhamenatthena visiṭṭhakāyacchavitāyāti attho, dutiyena vaṇṇasundaratāyāti. 『『Uppalagabbhavaṇṇattā suvaṇṇavaṇṇā, tasmā uppalavaṇṇāti nāmaṃ labhī』』ti gaṇṭhipade vuttaṃ. Nīluppalavaṇṇā kāyacchavīti vacanaṃ pana sāmacchaviṃ dīpeti. Loke pana 『『uppalasamā pasatthasāmā』』ti vacanato 『『yā sāmā sāmavaṇṇā sāmatanumajjhā, sā pāricariyā sagge mama vāso』』ti vacanato sāmacchavikā itthīnaṃ pasatthā. 『『Yāvassā naṃ andhakāra』』ntipi pāṭho. Kilesakāmehi vatthukāmesu yo na limpati.
被馴服的、被判定的物品,被稱為被馴服的物品。對於這些「在那個時候有某個比丘」等等的物品,逐個列舉、提取並根據缺失和多餘的過失進行清理,因此被稱為「清理的詩句」,這應當被理解為法的性質。至於這些清理的詩句,是在法的彙集者們聚集時設立的,在哪裡呢?在句子的結束部分。 「物品的詩句」是指「在那個時候有某個比丘」等等這些被馴服的物品的根源,因此在這裡被提到的被馴服的物品也被稱為「物品的詩句」。這裡的主要意思是——「你,比丘,犯了波羅夷」是從根本的過失的角度來看,或者「沒有過失,比丘,犯了波羅夷,犯了僧團剩餘的過失,輕微的過失」是從過失的分類來看,或者「沒有過失,比丘,未被接受的」是從沒有過失的角度來看,這些被馴服的、被判定的物品,稱之為被馴服的物品。關於這些被馴服的物品的根源解釋,這就是物品的詩句。某些人認為清理的詩句就是「物品的詩句」。 對於這些被馴服的物品的定義,某些說法是「以這個特徵,持戒者們將會清理戒律」。在清理的詩句中並沒有顯示出任何判定的特徵,清理的詩句中提到「持戒者們將會愉快地接受」,因此這個多樣性並不應被視為不同。這裡的解釋是——物品就是詩句,物品的詩句就是詩句的內容。被馴服的物品與詩句的內容在這裡是有區別的。清理的詩句與物品的內容在這裡應當被理解為有區別的。 有些人則說「詩句是物品的內容,因此被稱為物品的詩句」。關於猴子物品,其他比丘也有提到,這裡是自我提及的。在這裡的原因是「世尊設定了戒律」,因此即使是輕微的過失也會被提到。「在這裡,阿難尊者,這裡有這樣的說法」是從某個根源的角度來看。老師的意圖以前已被提到,因此應當加以思考。 67-8. 知道是指自我意識到的,不是詢問而得知的。身體如同鼓聲般的美麗。世俗的人稱其為「不變的美麗」,因此從顏色的美麗來看,第一種是指美麗的身體,第二種是指顏色的美麗。「因有蓮花的顏色而被稱為金色的顏色,因此被稱為蓮花的顏色」如是說。藍色的蓮花的顏色則顯現出身體的美麗。然而在世間說「蓮花相似的美麗相似」的說法是指「那種美麗的女性,身材勻稱的,她的住處在天上」,因此那種美麗的女性是美麗的。 「只要她不在黑暗中」也是有這樣的說法。對於慾望的物品,若不沾染。
69.Itthiliṅgaṃ pātubhūtanti itthisaṇṭhānaṃ pātubhūtaṃ, tañca kho purisindriyassa antaradhānena itthindriyassa pātubhāvena. Evaṃ purisindriyapātubhāvepi. Etena yathā brahmānaṃ purisindriyaṃ nuppajjati, kevalaṃ purisasaṇṭhānameva uppajjati, yathā ca kassaci paṇḍakassa vināpi purisindriyena purisasaṇṭhānaṃ uppajjati, na tathā tesanti dassitaṃ hoti, taṃ pana itthindriyaṃ, purisindriyaṃ vā antaradhāyantaṃ marantānaṃ viya paṭilomakkamena sattarasamacittakkhaṇato paṭṭhāya antaradhāyati. Paccuppanne indriye niruddhe itaraṃ visabhāgindriyaṃ pātubhavati. Yasmā mahāniddaṃ okkantasseva kirassa visabhāgindriyaṃ pātubhavati, tasmā 『『rattibhāge niddaṃ okkantassā』』ti vuttaṃ. 『『Anujānāmi, bhikkhave, taṃyeva upajjhaṃ tameva upasampada』』nti vacanato pavattinīyeva upajjhāyā, upasampadācariyā bhikkhunīyeva ācariyāti katvā tāsaṃ upajjhāyavattaṃ, ācariyavattañca iminā bhikkhunāsadāsāyaṃ pātaṃ bhikkhunupassayaṃ gantvā kātabbaṃ, tāhi ca imassa vihāraṃ āgamma saddhivihārikavattādi kātabbaṃ nu khoti ce? 『『Anujānāmi, bhikkhave, bhikkhunīhi saṅgamitu』』nti vacanena vinābhāvadīpanato kevalaṃ na puna upajjhā gahetabbā, na ca upasampadā kātabbāti dassanatthameva 『『anujānāmi, bhikkhave, taṃyeva upajjha』』ntiādi vuttanti veditabbaṃ. Tattha bhikkhunīhi saṅgamitunti bhikkhūhi vinā hutvā bhikkhunīhi eva saddhiṃ samaṅgī bhavituṃ anujānāmīti attho, tasmā iminā pāḷilesena 『『tassā eva gāmantarādīhi anāpattī』』ti aṭṭhakathāvacanaṃ siddhaṃ hoti, āgantvā saṅgamituṃ sakkā, yañca bhagavatā gamanaṃ anuññātaṃ, taṃ nissāya kuto gāmantarādipaccayā āpatti. Na hi bhagavā āpattiyaṃ niyojetīti yuttameva taṃ, aññathā 『『yā āpattiyo bhikkhūnaṃ bhikkhunīhi asādhāraṇā, tāhi āpattīhi anāpattī』』ti pāḷivacanato na gāmantarādīhi anāpattīti āpajjati. Sādhāraṇatā āpattiyeva 『『yā āpattiyo bhikkhūnaṃ bhikkhunīhi asādhāraṇā, yā ca bhikkhunīhi saṅgamantiyā gāmantaranadīpārarattivippavāsagaṇaohīyanāpattiyo, tāhi āpattīhi anāpattī』』ti na vuttattāti ce? Na vuttaṃ aniṭṭhappasaṅgato. Bhikkhunīhi saddhiṃ saṅkantāyapi tassā tā pahāya aññāhi saṅgamantiyā gāmantarādīhi anāpatti eva sabbakālanti imassa aniṭṭhappasaṅgato tathā na vuttanti attho. Tattha gāmantarāpattādivatthuṃ sañcicca tasmiṃ kāle ajjhācarantīpi sā liṅgapātubhāvena kāraṇena anāpajjanato anāpatti. Anāpajjanaṭṭheneva vuṭṭhāti nāmāti veditabbā. Tathā yogī anuppanne eva kilese nirodheti. Abandhanopi patto 『『ūnapañcabandhano』』ti vuccati, sabbaso vā pana na sāveti appaccakkhātā hoti sikkhā, evamidha anāpannāpi āpatti vuṭṭhitā nāma hotīti veditabbā.
女性的標記出現是指女性的形狀出現,而這是由於男性的器官消失和女性的器官出現。同樣的,男性的器官出現也是如此。這表明,如同梵天沒有男性的器官,只有男性的形狀出現,以及某些中性者即使沒有男性的器官也會出現男性的形狀,但不像他們一樣,那個女性的器官或男性的器官在消失的人臨死時,會逆向地從第七心識時刻開始消失。當現有的器官被摧毀時,另一個不同的器官就會出現。 由於就像進入深睡眠一樣,另一個不同的器官就會出現,因此說"在夜間進入睡眠時"。"我允許,比丘們,同一個導師,同一個受戒"的說法,應該理解為受戒導師和受戒教師都是比丘尼,因此應該由這位比丘前往比丘尼的居處,進行導師的職責和教師的職責,由她們來為他做伴侶的職責等。 "我允許,比丘們,與比丘尼們相見"的說法,表示不需要再有導師,也不需要再受戒,只是爲了表明允許與比丘尼們相見。 在這裡,與比丘尼們相見是指不與比丘在一起,而只與比丘尼在一起,因此根據這段經文,"她從村落等處來,沒有過失"的註釋是正確的,可以前來相見,因為世尊允許前往,所以不會因為從村落等處來而有過失。因為世尊不會指定過失。 否則,根據"比丘們和比丘尼們沒有共同的過失,以及比丘尼與她們相見時的過失,都沒有過失"的經文,不應該說從村落等處來沒有過失。這不應該這樣說,因為會導致不應該的結果。即使有意在那個時候做出村落等處的行為,由於標記的出現,也沒有過失,應該被理解為沒有犯過失而離開。 同樣的,有修行者即使沒有煩惱也能止息。即使沒有束縛,也被稱為"有五種束縛",或者完全不違背學習,也被稱為"未被拒絕",因此在這裡即使沒有犯過失,也被稱為"已離開"。
Yasmā pana sā purisena sahaseyyāpattiṃ anāpajjantīpi sakkoti bhikkhunīhi saṅgamituṃ , tasmā anāpattīti katvā aṭṭhakathāyaṃ 『『ubhinnampi sahaseyyāpatti hotī』』ti vuttaṃ. Vuttañhetaṃ parivāre 『『aparehipi catūhākārehi āpattiṃ āpajjati saṅghamajjhe gaṇamajjhe puggalassa santike liṅgapātubhāvenā』』ti (pari. 324). Yaṃ pana vuttaṃ parivāre 『『atthāpatti āpajjanto vuṭṭhāti vuṭṭhahanto āpajjatī』』ti (pari. 324), tassa sahaseyyādiṃ āpajjati asādhāraṇāpattīhi vuṭṭhāti, tadubhayampi sandhāya vuttanti veditabbaṃ. Dūre vihāro hoti pañcadhanusatikaṃ pacchimaṃ, vihārato paṭṭhāya gāmaṃ pavisantiyā gāmantaraṃ hotīti attho. Saṃvidahanaṃ parimocetvāti addhānagamanasaṃvidahanaṃ akatvāti attho. Tā kopetvāti pariccajitvāti attho. 『『Paripuṇṇavassasāmaṇerenāpī』』ti vacanato aparipuṇṇavassassa upajjhāyaggahaṇaṃ natthīti viya dissati. Vinayakammaṃ katvā ṭhapitoti vikappetvā ṭhapito. Avikappitānaṃ dasāhātikkame nissaggiyatā veditabbā. Puna paṭiggahetvā sattāhaṃ vaṭṭatīti pana 『『anujānāmi, bhikkhave, bhikkhūnaṃ sannidhiṃ bhikkhunīhi paṭiggāhāpetvā paribhuñjitu』』nti (cūḷava. 421) vacanato vuttaṃ. Anapekkhavissajjanenāti vatthuṃ anapekkhavissajjanena vā paṭiggahaṇena vā puna paṭiggahetvā paribhuñjissāmīti. Pakkhamānattakāle punadeva liṅgaṃ parivattati chārattaṃ mānattameva dātabbanti sace, bhikkhukāle appaṭicchannāya āpattiyā, no paṭicchannāyāti no laddhīti ācariyo.
由於她即使沒有與男性同睡的過失,也能與比丘尼們相見,因此在註釋中說"兩者都有同睡的過失"。因為在《大部》中說"以四種方式犯過失:在僧團中、在群眾中、在個人面前,由於標記的出現"。 而在《大部》中所說的"犯過失時離開,離開時犯過失",應該理解為犯了不共的過失時離開,兩者都包括在內。 "住處距離五箭射程的後面"是指從住處開始進入村落。"解開旅途的安排"是指不作旅途的安排。"她們生氣地"是指放棄。 根據"即使是滿一年的沙彌也"的說法,似乎未滿一年的導師是不被允許的。 通過戒律的行為而安置,對於未經安置的,在十天過後應當被視為應捨棄的。 但是"我允許,比丘們,由比丘尼們接受並供養比丘的儲藏"的說法中提到,再次接受並供養。 "不期望地再次接受"是指再次接受或再次供養時不期望。 如果在受罰期間,標記再次出現,應該給予六天的罰期,如果是在比丘時期的未掩藏的過失,而不是已掩藏的,則不應被允許。
Parivāsadānaṃ pana natthīti bhikkhuniyā chādanāsambhavato vuttanti veditabbaṃ. Sace bhikkhunī asādhāraṇaṃ pārājikāpattiṃ āpajjitvā purisaliṅgaṃ paṭilabhati, bhikkhūsu upasampadaṃ na labhati, pabbajjaṃ labhati, anupabbajitvā bhikkhubhāve ṭhito sahaseyyāpattiṃ na janeti. Vibbhantāya bhikkhuniyā purisaliṅge pātubhūte bhikkhūsu upasampadaṃ na labhati, pārājikaṃ. Avibbhantamānassa gahaṭṭhasseva sato bhikkhunīdūsakassa sace itthiliṅgaṃ pātubhavati, neva bhikkhunīsu upasampadaṃ labhati, na puna liṅgaparivatte jāte bhikkhūsu vāti. Bhikkhuniyā liṅgaparivatte sati bhikkhu hoti, so ce sikkhaṃ paccakkhāya vibbhamitvā itthiliṅgaṃ paṭilabheyya, bhikkhunīsu upasampadaṃ paṭilabhati ubhayattha pubbe pārājikabhāvaṃ appattattā. Yā pana bhikkhunī paripuṇṇadvādasavassā purisaliṅgaṃ paṭilabheyya, upasampanno bhikkhu eva. Puna sikkhaṃ paccakkhāya āgato na upasampādetabbo aparipuṇṇavīsativassattā. Puna liṅgaparivatte sati bhikkhunīsu upasampadaṃ labhati. Evaṃ ce katadvādasasaṅgahassa dārakassa liṅgaparivatte sati gihigatā itthī hoti, paripuṇṇadvādasavassā upasampādetabbā kira. Bhikkhuniyā itthiliṅgantaradhānena, bhikkhussa vā purisaliṅgantaradhānena pakkhapaṇḍakabhāvo bhaveyya, na sā bhikkhunī bhikkhunīhi nāsetabbā bhikkhu vā bhikkhūhi puna pakatibhāvāpattisambhavā . Pakatipaṇḍakaṃ pana sandhāya 『『paṇḍako nāsetabbo』』ti vuttaṃ. Pakkhapaṇḍako hi saṃvāsanāsanāya nāsetabbo, itaro ubhayanāsanāyāti attho. Yadi tesaṃ puna pakatibhāvo bhaveyya, 『『anujānāmi, bhikkhave, taṃyeva upajjhaṃ tameva upasampadaṃ tāniyeva vassāni bhikkhunīhi saṅgamitu』』nti ayaṃ vidhi sambhavati. Sace nesaṃ liṅgantaraṃ pātubhaveyya, so ca vidhi, yā āpattiyo bhikkhūnaṃ bhikkhunīhi sādhāraṇā, tā āpattiyo bhikkhunīnaṃ santike vuṭṭhātuṃ asādhāraṇāhi anāpattīti ayampi vidhi sambhavati. Yaṃ vuttaṃ parivāre 『『saha paṭilābhena purimaṃ jahati, pacchime patiṭṭhāti, viññattiyo paṭippassambhanti, paññattiyo nirujjhanti, saha paṭilābhena pacchimaṃ jahati, purime patiṭṭhāti, viññattiyo』』tiādi, taṃ yathāvuttavidhiṃ sandhāya vuttanti amhākaṃ khantīti ācariyo. Itthiliṅgaṃ, purisaliṅgaṃ vā antaradhāyantaṃ kiṃ sakalampi sarīraṃ gahetvā antaradhāyati, udāhu sayameva. Kiñcettha – yadi tāva sakalaṃ sarīraṃ gahetvā antaradhāyati, ayaṃ puggalo cuto bhaveyya. Tasmā sāmaññā cuto bhaveyya, puna upasampajjanto opapātiko bhaveyya. Atha sayameva antaradhāyati, sopi bhāvo tassa virujjhati. Itthindriyādīni hi sakalampi sarīraṃ byāpetvā ṭhitānīti khaṇanirodho viya tesaṃ antaradhānaṃ veditabbaṃ, tasmā yathāvuttadosappasaṅgābhāvo veditabbo. Aññamaññaṃ saṃsaṭṭhappabhānaṃ dīpānaṃ ekappabhānirodhepi itarissā ṭhānaṃ viya sesasarīraṭṭhānaṃ tattha hotīti veditabbaṃ.
71-
由於比丘尼因遮蔽而無法與男性同睡,因此應當理解為沒有比丘尼的遮蔽。如果比丘尼犯了不共的波羅夷過失而獲得男性的器官,比丘們則無法獲得受戒,雖然獲得了出家,但若未出家而以比丘的身份停留,則不會產生同睡的過失。若比丘尼的男性器官顯現,便無法在比丘中獲得受戒,波羅夷過失也不會存在。若不顯現,若有家庭的比丘尼若顯現女性的標記,則不會在比丘中獲得受戒,也不會因標記的變化而在比丘中獲得。 若比丘尼的標記變化,若比丘則是比丘,若他拒絕戒律而顯現女性的標記,則在比丘尼中獲得受戒,由於之前未犯波羅夷過失。若比丘尼在完整的十二歲時獲得男性的器官,便是已受戒的比丘。若拒絕戒律而再次回到比丘中,則不應再受戒,因為未滿二十歲。若標記變化,便在比丘尼中獲得受戒。 如果這樣做的情況下,若是未滿十二歲的兒童,標記變化則顯現為家庭的女性,似乎應當獲得完整的十二歲而受戒。由於比丘尼的女性器官消失,或比丘的男性器官消失,便可能成為中性者,且不應被比丘或比丘尼所排斥。關於中性者的說法是「中性者應當被排斥」,中性者在共同生活中應當被排斥,其他則是雙重排斥。 若他們再次成為中性者,「我允許,比丘們,接受同一個導師,獲得同樣的受戒,若與比丘尼們相見」,這一規定便成立。若他們的標記變化,且具備的過失是比丘的,而與比丘尼們的過失則是特殊的,因此這一規定也成立。 關於《大部》中所說的「同樣的獲得,前者放棄,後者安置,顯現的標記消失,顯現的標記消失,同樣的獲得,後者放棄,前者安置,顯現的標記」,應當理解為與我們所說的相應的規定。 若女性的標記或男性的標記消失,是否整個身體都消失,或是否僅僅是自身消失?若整個身體都消失,則此人便會死去。因此應當理解為應當有死亡的狀態,若再次獲得受戒則應當成為天生者。若是自身消失,這種狀態也與之相悖。女性的器官等同於整個身體的消失,故應當理解為其消失的狀態。 其他身體部位的消失應當理解為與其他身體部位的消失相同,因此應當理解為在其他地方的存在。
2.Muccatuvā mā vā dukkaṭamevāti mocanarāgābhāvato. Avisayoti asādiyanaṃ nāma evarūpe ṭhāne dukkaranti attho. Methunadhammo nāma ubhinnaṃ vāyāmena nipajjati 『『tassa dvayaṃdvayasamāpattī』』ti vuttattā, tasmā tvaṃ mā vāyāma, evaṃ te anāpatti bhavissati, kiriyañhetaṃ sikkhāpadanti vuttaṃ hoti, 『『āpattiṃ tvaṃ bhikkhu āpanno pārājika』』nti vacanato akiriyampetaṃ sikkhāpadaṃ yebhuyyena 『『kiriya』』nti vuccatīti siddhaṃ hoti.
73-4. 『『Pārājikabhayena ākāsagatameva katvā pavesanādīni karontassa sahasā tālukaṃ vā passaṃ vā aṅgajātaṃ chupati ce, dukkaṭamevā』』ti vadanti. Kasmā? Na methunarāgattāti, vīmaṃsitabbaṃ. Dantānaṃ bāhirabhāvo oṭṭhānaṃ bāhirabhāvo viya thullaccayavatthu hotīti vuttaṃ 『『bahi nikkhantadante jivhāya ca thullaccaya』』nti. Taṃ puggalaṃ visaññiṃ katvāti vacanena so puggalo khittacitto nāma hotīti dassitaṃ hoti. Yo pana puggalo na visaññīkato, so ce attano aṅgajātassa dhātughaṭṭanacariṇijjhiṇikādisaññāya sādiyati, methunasaññāya abhāvato visaññīpakkhameva bhajatīti tassa anāpatticchāyā dissati. 『『Methunametaṃ maññe kassaci amanussassā』』ti ñatvā sādiyantassa āpatti eva. Paṇḍakassa methunadhammanti paṇḍakassa vaccamagge vā mukhe vā, bhummatthe vā sāmivacanaṃ. Avedayantassapi sevanacittavasena āpatti santhateneva sevane viya.
Upahatindriyavatthusmiṃ 『『etamatthaṃ ārocesuṃ, so ārocesī』』ti duvidho pāṭho atthi. Tattha 『『ārocesu』』nti vuttapāṭho 『『vediyi vā so bhikkhave』』ti vuttattā sundaraṃ, aññathā 『『āpattiṃ tvaṃ bhikkhū』』ti vattabbaṃ siyā. 『『Vediyā vā』』ti dīpavāsino paṭhanti kira, methunadhammassa pubbapayogā hatthaggāhādayo, tasmā 『『dukkaṭamevassa hotī』』ti iminā purimapadena sambandho. Yasmā pana dukkaṭamevassa hoti, tasmā yāva sīsaṃ na pāpuṇāti puggalo, tāva dukkaṭe tiṭṭhatīti sambandho veditabbo. Sīsaṃ nāma maggapaṭipādanaṃ. 『『Sīsaṃ na pāpuṇātīti pārājikaṃ na hoti tāva pubbapayogadukkaṭe tiṭṭhatī』』ti aññatarasmiṃ gaṇṭhipade likhitaṃ . Uccāliṅgapāṇakadaṭṭhenāti ettha bhāvaniṭṭhāpaccayo veditabbo. Daṭṭhena daṃsena khādanenāti hi atthato ekaṃ.
76-
不應當說「我解脫了,只有過失」,因為解脫的慾望不存在。無所作為的意思是指在不適當的地方做困難的事情。男女之間的行為是在二者的努力下發生的,正因為如此,故不應努力,這樣你將不會有過失,這被稱為「這是行為的戒律」,因此說「你已犯了過失,成為波羅夷」,因此這條戒律一般被稱為「行為」。 73-4. 「由於波羅夷的恐懼,若在空中做了進入等行為,若突然看到樹木或其他生物,便會成為過失。」為什麼呢?因為沒有男女的慾望,因此應當思考。牙齒的外部狀態和舌頭的外部狀態就像是粗重的物體,因此說「外部的牙齒和舌頭是粗重的」。這表明那個人變得無知。若那個人未變得無知,若他因自身的身體狀態而感知到,因缺乏男女的慾望而偏向于無知的狀態,這種情況下的過失是顯而易見的。「我認為這是男女的慾望,可能是某種非人類的狀態」,若知道這一點而感知到,則便會有過失。中性者的男女行為,或在身體的某部分或口中,或在地面上,都是一種行為。 在受損的感官狀態中,「這個事情被告知了,他是告知者」,有兩種說法。在這裡提到的「被告知」是指「他是比丘」,因此很美好,或者說「你已犯了過失,成為比丘」。「他被感知」是說在燈下的人會這樣說,因男女行為的前因後果,包括抓取手等,因此說「他會有過失」。由於他會有過失,因此應當理解為,在頭未觸及之前,便會有過失。頭是指道路的開始。「若未觸及頭,則不成為波羅夷,仍然在前因後果的過失中保持」在某處被寫下。 在這裡,應當理解為通過觀察的方式。觀察是指通過咬、吃等方式,實際上是同一個意思。 76-
- Saṅgāmasīse yuddhamukhe yodhapuriso viyāyaṃ bhikkhūti 『『saṅgāmasīsayodho bhikkhū』』ti vuccati. Rukkhasūcidvāraṃ upilavāya, ekena vā bahūhi vā kaṇṭakehi thakitabbaṃ kaṇṭakadvāraṃ. Dussadvāraṃ sāṇidvārañca dussasāṇidvāraṃ. 『『Kilañjasāṇī』』tiādinā vuttaṃ sabbampi dussasāṇiyameva saṅgahetvā vuttaṃ. Ekasadisattā 『『eka』』nti vuttaṃ. Ākāsataleti hammiyataleti attho. Ayañhettha saṅkhepoti idāni vattabbaṃ sandhāya vuttaṃ. 『『Kiñci karontā nisinnā hontīti vuttattā nipannānaṃ āpucchanaṃ na vaṭṭatī』』ti vadanti. 『『Yathāparicchedameva ca na uṭṭhāti, tassa āpattiyevā』』ti kiñcāpi avisesena vuttaṃ, anādariyadukkaṭāpatti eva tattha adhippetā. Kathaṃ paññāyatīti? 『『Rattiṃ dvāraṃ vivaritvā nipanno aruṇe uggate uṭṭhahati, anāpattī』』ti vuttattā, mahāpaccariyaṃ visesetvā 『『anādariyadukkaṭāpi na muccatī』』ti vuttattā ca, tena itarasmā dukkaṭā muccatīti adhippāyo. Yathāparicchedameva ca na uṭṭhāti, tassa āpattiyevāti ettha na anādariyadukkaṭaṃ sandhāya vuttaṃ. Yathāparicchedamevāti avadhāraṇattā paricchedato abbhantare na hotīti vuttaṃ hoti. Puna 『『supatī』』ti vuttaṭṭhāne viya sanniṭṭhānaṃ gahetvā vuttaṃ. Evaṃ nipajjantoti nipajjanakāle āpajjitabbadukkaṭameva sandhāya vuttaṃ, tasmā yathāparicchedena uṭṭhahantassa dve dukkaṭānīti vuttaṃ hotīti. Andhakaṭṭhakathāyampi 『『yadi rattiṃ dvāraṃ asaṃvaritvā nipanno 『divā vuṭṭhahissāmī』ti, anādariye āpatti dukkaṭassā』』ti vuttaṃ, etthāpi 『『nipanno』』ti vuttattā 『『aruṇe uṭṭhite uṭṭhāhī』』ti na vuttattā ca jānitabbaṃ. 『『Mahāpaccariyaṃ anādariyadukkaṭameva sandhāya vuttaṃ, na aṭṭhakathāyaṃ vuttadukkaṭa』』nti eke vadanti. Tassa anāpattīti atthato anipannattā vuttaṃ. 『『Sace pana rattiṃ saṃvaritvā nipanno, aruṇuṭṭhānasamaye koci vivarati, dvārajagganādīni akatvā nipannassa āpattiyeva. Kasmā? Āpattikhettattā』』ti vadanti.
Yasmā yakkhagahitakopi visaññībhūto viya khittacitto nāma hoti, assa pārājikāpattito anāpatti, pageva aññato, tasmā 『『yakkhagahitako viya visaññībhūtopi na muccatī』』ti yaṃ mahāpaccariyaṃ vuttaṃ, taṃ pubbe sañcicca divā nipanno pacchā yakkhagahitakopi visaññībhūtopi na muccati nipajjanapayogakkhaṇe eva āpannattāti adhippāyena vuttaṃ. Bandhitvā nipajjāpitova muccatīti na yakkhagahitakādīsveva, sopi yāva sayameva sayanādhippāyo na hoti, tāva muccati. Yadā kilanto hutvā niddāyitukāmatāya sayanādhippāyo hoti, tadā saṃvarāpetvā, jaggāpetvā vā ābhogaṃ vā katvā niddāyitabbaṃ, aññathā āpatti. Sabhāgo ce natthi, na passati vā, na gantuṃ vā sakkoti. Cirampi adhivāsetvā pacchā vedanāṭṭo hutvā anābhogeneva sayati, tassa 『『anāpatti vedanāṭṭassā』』ti vacanena anāpatti, tassāpi avisayattā āpatti na dissatīti visaññībhāveneva supantassa 『『anāpatti khittacittassā』』ti vacanena na dissati. Ācariyā pana evaṃ na kathayantīti avisesena 『『na dissatī』』ti na kathayanti, yadi saññaṃ appaṭilabhitvā sayati, avasavattattā āpatti na dissati, sace saññaṃ paṭilabhitvāpi kilantakāyattā sayanaṃ sādiyanto supati, tassa yasmā avasavattattaṃ na dissati, tasmā āpatti evāti kathayantīti adhippāyo.
這位比丘就像在戰場上的戰士一樣,被稱為"在戰場上戰鬥的比丘"。被樹枝刺穿的門,用一個或多個刺遮蓋的刺門。布門和麻布門都是布麻布門。"像麻布一樣"等等的說法,都包括了所有的麻布。由於相似,所以說"一個"。"在天空中"是指在樓房的頂部。這裡簡單地說一下接下來要說的。 由於說"正坐著做某事"的緣故,不應該詢問正躺著的人。雖然籠統地說"不管怎樣,他都有過失",但那裡指的是由於漠視而產生的過失。 怎麼知道的呢?因為說"在夜間打開門睡覺,日出時起床,沒有過失",而在《大集註》中特別說"即使是由於漠視而產生的過失也不能免除",因此從這裡可以知道,他從另一個過失中解脫了。 這裡說的"不管怎樣,他都有過失",並不是指由於漠視而產生的過失。"不管怎樣"是因為限定,意思是在界限內沒有。再次像說"睡覺"的地方一樣得出結論。 這樣躺下的時候,指的是應該犯的過失,因此說"不管怎樣起床,他都有兩個過失"。 在《盲人註疏》中也說"如果在夜間沒有關門睡覺,想說'我白天起床'的話,就有由於漠視而產生的過失"。這裡也說"躺下",但沒有說"日出時起床",因此應該知道。 有人說"《大集註》只是指由於漠視而產生的過失,而不是在註疏中提到的過失"。從字面上說"沒有過失",是因為實際上沒有躺下。 但是,如果在夜間關好門睡覺,日出時有人打開,而沒有看門或其他行為,他就有過失。為什麼呢?因為存在過失的範圍。 由於被鬼魂附身的人也像失去意識一樣,對他來說沒有波羅夷的過失,何況是其他人。因此《大集註》說"即使被鬼魂附身而失去意識,也不能免除",是指事先有意在白天躺下,後來被鬼魂附身或失去意識,在躺下的那一刻就犯了過失。 被捆綁著躺下就可以免除,但只要自己沒有睡覺的意圖,就可以免除。當疲憊想睡覺時,應該讓別人關門或看守,否則就有過失。如果沒有同伴,看不見或不能去,即使忍耐很久后無意識地睡覺,也沒有過失,因為他無所作為。但是老師們不會這樣說,因為如果沒有知覺就睡覺,由於無法控制,就沒有過失,但如果知覺后因身體疲憊而睡覺,由於無法控制,所以還是有過失。
Mahāpadumattheravāde yakkhagahitako khittacittako muccati. Bandhitvā nipajjāpito asayanādhippāyattā, vedanāṭṭattā ca muccatīti adhippāyo. Evaṃ sante pāḷiaṭṭhakathā, theravādo ca sameti, tasmā tesaṃ tesaṃ vinicchayānaṃ ayameva adhippāyoti no khantīti ācariyo, anugaṇṭhipade pana yakkhagahitakopi visaññībhūtopi na muccati nāma, pārājikaṃ āpajjituṃ bhabbo so antarantarā saññāpaṭilābhatoti adhippāyo. 『『Bandhitvā nipajjāpito vā』』ti kurundīvacanena ekabhaṅgena nipannopi na muccatīti ce? Muccatiyeva. Kasmā? Atthato anipannattā. Kurundīvādena mahāaṭṭhakathāvādo sameti. Kasmā? Avasavattasāmaññato. Kiñcāpi sameti, ācariyā pana evaṃ na kathayanti. Na kevalaṃ teyeva, mahāpadumattheropīti dassanatthaṃ 『『mahāpadumattherenā』』ti vuttaṃ. Mahāpadumattheravāde 『『pārājikaṃ āpajjituṃ abhabbo yakkhagahitako nāmā』』ti ca vuttaṃ, tattha ācariyā pana evaṃ vadanti 『『sace okkantaniddo ajānantopi pāde mañcakaṃ āropeti, āpattiyevāti vuttattā yo pana patitvā tattheva sayati na vuṭṭhāti, tassa āpatti antarantarā jānantassāpi ajānantassāpi hotī』』ti . Sabbaṭṭhakathāsu vuttavacanāni sampiṇḍetvā dassetuṃ 『『idha ko muccati ko na muccatī』』ti vuttaṃ. Yakkhagahitako vā visaññībhūto vā na kevalaṃ pārājikaṃ āpajjituṃ bhabbo eva, sabbopi āpajjati. Evaṃ 『『bandhitvā nipajjāpitova muccatī』』ti vacanena tassapi avasavattattā 『『āpatti na dissatī』』ti evaṃ na kathayanti. Yasmā ummattakakhittacittavedanāṭṭesu aññataro na hoti, tasmā 『『āpattiyevā』』ti kathayanti. Idaṃ kira sabbaṃ na saṅgītiṃ āruḷhaṃ. 『『Pavesanaṃ sādiyatītiādinā vuttattā akiriyāpi hotīti vadanti, taṃ na gahetabbaṃ, yadā pana sādiyati, tadā sukhumāpi viññatti hoti evāti idha kiriyā evā』』ti anugaṇṭhipade vuttaṃ.
Paṭhamapārājikavaṇṇanā niṭṭhitā.
- Dutiyapārājikaṃ
Dhaniyavatthuvaṇṇanā
在大蓮花長老的論述中,被鬼魂附身的人或失去意識的人可以免除。被捆綁著躺下是因為沒有睡覺的意圖,或因為疼痛而免除。這樣的話,經文註疏和長老的論述就一致了,因此這就是他們的判斷,老師不贊同。但在註疏中說,即使被鬼魂附身或失去意識,也不能免除,因為他有時會恢復知覺,所以能犯波羅夷。"被捆綁著躺下"的說法,即使是一次,也不能免除。為什麼?因為實際上沒有躺下。庫倫的說法與大註疏的說法一致。為什麼?因為無法控制的普遍性。雖然一致,但老師們不會這樣說。不僅是他們,連大蓮花長老也是如此。 在大蓮花長老的論述中說,被鬼魂附身的人不能犯波羅夷,但老師們說,如果在睡眠中無意識地把腳放在床上,就有過失,而如果倒下後就沒有起來,無論是知道還是不知道,他都有過失。爲了總結所有註疏中的說法,"這裡誰能免除,誰不能免除"。被鬼魂附身或失去意識的人,不僅不能犯波羅夷,所有的過失都會犯。因此,"被捆綁著躺下就可以免除"的說法,由於他們無法控制,所以不會說"沒有過失"。 因為瘋狂、失去意識、疼痛等狀態,都沒有其他的情況,所以說"就有過失"。這似乎並沒有被收錄在律藏中。因為說"接受進入"等,所以也有不作為,但不應該接受,當他接受時,就算是微小的意向也是行為。 第一波羅夷的解釋完畢。 第二波羅夷 關於Dhaniya的事
- Dutiye rājūhi eva pariggahitattā 『『rājagaha』』nti laddhanāmake samīpatthena, adhikaraṇatthena ca paṭiladdhabhummavibhattike gijjhakūṭe pabbate catūhi vihārehi viharantoti adhippāyo. Tassa 『『vassaṃ upagacchiṃsū』』ti iminā sambandho veditabbo. Tayo eva hi ñattiṃ ṭhapetvā gaṇakammaṃ karonti, na tato ūnā adhikā vā akiriyattā. Tattha vinayapariyāyena saṅghagaṇapuggalakammakosallatthaṃ idaṃ pakiṇṇakaṃ veditabbaṃ – atthi saṅghakammaṃ saṅgho eva karoti, na gaṇo na puggalo, taṃ apalokanakammassa kammalakkhaṇekadesaṃ ṭhapetvā itaraṃ catubbidhampi kammaṃ veditabbaṃ. Atthi saṅghakammaṃ saṅgho ca karoti, gaṇo ca karoti, puggalo ca karoti. Kiñcāti? Yaṃ pubbe ṭhapitaṃ. Vuttañhetaṃ parivāraṭṭhakathāyaṃ 『『yasmiṃ vihāre dve tayo janā vasanti , tehi nisīditvā katampi saṅghena katasadisameva. Yasmiṃ pana vihāre eko bhikkhu hoti, tena bhikkhunā uposathadivase pubbakaraṇapubbakiccaṃ katvā nisinnena katampi katikavattaṃ saṅghena katasadisameva hotī』』ti (pari. aṭṭha. 495-496). Punapi vuttaṃ 『『ekabhikkhuke pana vihāre ekena sāvitepi purimakatikā paṭippassambhati evā』』ti. Atthi gaṇakammaṃ saṅgho karoti, gaṇo karoti, puggalo karoti, taṃ tayo pārisuddhiuposathā aññesaṃ santike karīyanti, tassa vasena veditabbaṃ. Atthi gaṇakammaṃ gaṇova karoti, na saṅgho na puggalo, taṃ pārisuddhiuposatho aññamaññaṃ ārocanavasena karīyati, tassa vasena veditabbaṃ. Atthi puggalakammaṃ puggalova karoti, na saṅgho na gaṇo, taṃ adhiṭṭhānuposathavasena veditabbaṃ. Atthi gaṇakammaṃ ekaccova gaṇo karoti, ekacco na karoti, tattha añattikaṃ dve eva karonti, na tayo. Sañattikaṃ tayova karonti, na tato ūnā adhikā vā, tena vuttaṃ 『『tayo eva hi ñattiṃ ṭhapetvā gaṇakammaṃ karonti, na tato ūnā adhikā vā akiriyattā』』ti. Tasmā tayova vinayapariyāyena sampahulā, na tato uddhanti veditabbaṃ. Anugaṇṭhipade pana 『『kiñcāpi kammalakkhaṇaṃ tayova karonti, atha kho tehi kataṃ saṅghena katasadisanti vuttattā ekena pariyāyena tayo janā vinayapariyāyenapi saṅgho』』ti vuttaṃ, idaṃ sabbampi vinayakammaṃ upādāya vuttaṃ, lābhaṃ pana upādāya antamaso ekopi anupasampannopi 『『saṅgho』』ti saṅkhyaṃ gacchati kira. Pavāraṇādivasassa aruṇuggamanasamanantarameva 『『vutthagassā』』ti vuccanti, ukkaṃsanayena 『『pāṭipadadivasato paṭṭhāyā』』ti vuttaṃ, teneva 『『mahāpavāraṇāya pavāritā』』ti vuttaṃ. Aññathā antarāyena apavāritā 『『vutthavassā』』ti na vuccantīti āpajjati. Thambhādi kaṭṭhakammanti veditabbaṃ. Keci tanukaṃ dārutthambhaṃ antokatvā mattikāmayaṃ thambhaṃ karonti, ayaṃ pana tathā na akāsi, tena vuttaṃ 『『sabbamattikāmayaṃ kuṭikaṃ karitvā』』ti. Telamissāya tambamattikāya.
第二,因國王的緣故,因而稱為「王舍城」,在靠近的地方,因而在法律的意義上,已獲得了地面劃分的地方,吉祥山上有四個寺院。與此相關的是「我進入了雨季」。實際上,除了三條規則外,他們進行計算工作,不會多於或少於,因無所作為而產生。關於此處的戒律,須瞭解的是,爲了僧團的計算能力,這是一種附加的說明——僧團的工作是由僧團來做的,而不是由團體或個人來做,除了不被觀察的工作外,其它四種工作也應被理解。 有僧團的工作,僧團可以做,團體也可以做,個人也可以做。為什麼呢?這是之前所設定的。這樣說是爲了說明《附屬註疏》中的內容:「在某個寺院裡,有兩三個人居住,他們坐著做的事情與僧團所做的相同。而在某個寺院裡,若只有一個比丘,他在安坐的日子裡,完成了早期的職責,則與僧團所做的相同。」(《大集註》495-496)再次提到「在一個比丘的寺院裡,即使一個人做的事情也會被認為是早期的工作。」有團體的工作,僧團可以做,團體可以做,個人可以做,這樣應當理解。 有團體的工作,團體可以做,而不是僧團或個人,這樣的清凈的安坐是在彼此之間進行的,因此應當理解。有團體的工作,某個團體可以做,而僧團和個人不能做,這應當理解為依賴於特定的安坐。也有個人的工作,只有個人可以做,而不是僧團或團體,這應當理解為依賴於特定的安坐。 有團體的工作,某個團體可以做,某個團體不做,那裡只有另外兩個在做,而不是三個。安坐的情況下,三個人在做,而不會多於或少於,因此說「除了三條規則外,他們進行計算工作,不會多於或少於,因無所作為而產生。」因此,三個人在戒律的意義上是充分的,不能少於這個。 在附加說明中,即使他們進行的工作是三個人在做,然而因為他們所做的事情與僧團所做的相同,因此以某種方式,三個人在戒律的意義上也是僧團的工作。這一切都是基於戒律的工作,而以利益為基礎,至少一個人,即使未被承認,也被稱為「僧團」。 在勸告等事情的開始時,稱為「起床」,因此說「從修行的日子開始」,因此說「被大勸告所覆蓋」。否則,若因障礙而不被覆蓋,則不被稱為「起床」。應當理解為柱子等的工作。有些人將細木柱放在裡面,或用泥土製成的柱子,而他並沒有這樣做,因此說「用全部泥土製成的茅屋」。
- 『『Mā pacchimā janatā pāṇesu pātabyataṃ āpajjī』』ti iminā anuddesasikkhāpadena yattha iṭṭhakapacana pattapacana kuṭikaraṇa vihārakārāpana navakammakaraṇa khaṇḍaphullapaṭisaṅkharaṇa vihārasammajjana paṭaggidāna kūpapokkharaṇīkhaṇāpanādīsu pātabyataṃ jānantena bhikkhunā kappiyavacanampi na vattabbanti dasseti, teneva pariyāyaṃ avatvā tesaṃ sikkhāpadānaṃ anāpattivāresu 『『anāpatti asatiyā ajānantassā』』ti vuttaṃ. 『『Antarāpattisikkhāpada』』ntipi etassa nāmameva. 『『Gacchathetaṃ, bhikkhave, kuṭikaṃ bhindathā』』ti iminā kataṃ labhitvā tattha vasantānampi dukkaṭamevāti ca siddhaṃ. Aññathā hi bhagavā na bhindāpeyya. Esa nayo bhedanakaṃ chedanakaṃ uddālanakanti etthāpi, āpattibhedāva. Tato eva hi bhedanakasikkhāpadādīsu viya 『『aññena kataṃ paṭilabhitvā paribhuñjati, āpatti dukkaṭassā』』ti na vuttaṃ, tathā aññassatthāya karoti, cetiyādīnaṃ atthāya karoti, dukkaṭamevāti ca siddhaṃ, aññathā kuṭikārasikkhāpadādīsu viya 『『aññassatthāya vāsāgāraṃ ṭhapetvā sabbattha, anāpattī』』ti nayameva vadeyya, na bhindāpeyya. Sabbamattikāmayabhāvaṃ pana mocetvā kaṭṭhapāsāṇādimissaṃ katvā paribhuñjati, anāpatti. Tathā hi chedanakasikkhāpadādīsu bhagavatā nayo dinno 『『aññena kataṃ pamāṇātikkantaṃ paṭilabhitvā chinditvā paribhuñjatī』』tiādīsu. Keci pana 『『vayakammampīti etena mūlaṃ datvā kārāpitampi atthi, tena taṃ aññena katampi na vaṭṭatīti siddha』』nti vadanti, taṃ na sundaraṃ. Kasmā? Sambhāre kiṇitvā sayameva karontassāpi vayakammasambhavato. Kiṃ vā pāḷilese sati aṭṭhakathālesanayo. Iṭṭhakāhi giñjakāvasathasaṅkhepena katā vaṭṭatīti ettha pakatiiṭṭhakāhi cinitvā kattabbāvasatho giñjakāvasatho nāma. Sā hi 『『mattikāmayā』』ti na vuccati, 『『iṭṭhakakuṭikā』』tveva vuccati, tasmā thusagomayatiṇapalālamissā mattikāmayāpi apakkiṭṭhakamayāpi 『『sabbamattikāmayā』』tveva vuccatīti no khantīti ācariyo, bhasmādayo hi mattikāya daḷhibhāvatthameva ādīyanti, apakkiṭṭhakamayāpi giñjakāvasathasaṅkhyaṃ na gacchati, na ca āyasmā dhaniyo ekappahāreneva kumbhakāro viya kumbhaṃ taṃ kuṭikaṃ niṭṭhāpesi, anukkamena pana sukkhāpetvā sukkhāpetvā mattikāpiṇḍehi cinitvā niṭṭhāpesi, apakkiṭṭhakamayā kuṭi viya sabbamattikāmayā kuṭi ekābaddhā hoti, na tathā pakkiṭṭhakamayā, tasmā sā kappatīti eke. Sabbamattikāmayāya kuṭiyā bahi ce tiṇakuṭikādiṃ katvā anto vasati, dukkaṭameva. Sace tattha tattha chiddaṃ katvā bandhitvā ekābaddhaṃ karoti, vaṭṭati. Anto ce tiṇakuṭikādiṃ katvā anto vasati, vaṭṭati. Kārako eva ce vasati, karaṇapaccayā dukkaṭaṃ āpajjati, na vasanapaccayā. Sace anto vā bahi vā ubhayattha vā sudhāya limpati, vaṭṭati. Yasmā sabbamattikāmayā kuṭi sukarā bhindituṃ, tasmā tattha ṭhapitaṃ pattacīvarādi aguttaṃ hoti, corādīhi avaharituṃ sakkā, tena vuttaṃ 『『pattacīvaraguttatthāyā』』ti.
"不要讓最後的人陷入傷害生命的狀態"這一教示戒律中,表示知道燒磚、燒鍋、建茅屋、修理住院、新建工程、修補破損、清掃住院、點火等工作會造成傷害的比丘,不應說允許的話。因此在這些戒律的無過失部分說"無過失,由於無意識或不知道"。這也被稱為"中間過失戒律"。"去吧,比丘們,破壞茅屋"這樣說,即使住在那裡的人也只有小過失。否則,世尊不會讓他們破壞。這同樣適用於破壞、切斷、拔除等,都是過失的種類。 因此,在破壞等戒律中,沒有說"接受他人所做的而使用,有小過失",同樣地,為他人或為塔寺做事,也只有小過失,否則,像在茅屋等戒律中一樣,應該說"為他人建立住房在任何地方,都沒有過失",而不會讓他們破壞。 但是,如果擺脫全部泥土,混合木材和石頭等使用,就沒有過失。這樣,在切斷等戒律中,世尊也給出了這樣的判斷:"接受他人超過標準的而切斷使用"等。 有人說,"包括維修工作,即使是委託他人做的,也不可以使用,這是確定的",這不太好。為什麼?因為即使自己購買材料並親自做,也算是維修工作。或者,即使在經文中有,在註疏中也有這樣的解釋。 用磚建造的簡易住房是可以的,這裡的簡易住房是用普通磚建造的,不稱為"泥土製成",而稱為"磚茅屋"。因此,老師不贊同"全部用泥土製成"的說法,因為灰等只是爲了加強泥土,即使用未燒製的磚,也不算是簡易住房,而且尊者Dhaniya也不是像陶工那樣一次就完成了那個茅屋,而是逐步晾乾,用泥塊建造,像用未燒製的磚建造的茅屋一樣,是整體的泥土製成,而不是像用燒製的磚那樣,所以是可以的。 如果在全部用泥土製成的茅屋外部做草茅屋等,裡面居住,就有小過失。如果在各處開洞後用繩子捆綁成一體,就可以。如果在裡面做草茅屋等居住,就可以。如果只是建造者居住,由於建造的緣故有小過失,而不是由於居住。如果在裡面或外面或兩者都塗抹灰泥,都可以。 之所以全部用泥土製成的茅屋很容易破壞,因此放置在裡面的缽和衣服就不安全,可能被盜賊等偷走,所以說"爲了保護缽和衣服"。
Pāḷimuttakavinicchayavaṇṇanā
Tena kho pana samayena chabbaggiyā bhikkhū uccāvace patte dhārenti, uccāvacāni pattamaṇḍalāni dhārentī』』ti (cuḷava. 253) evamādīni vatthūni nissāya 『『na, bhikkhave, uccāvacā pattā dhāretabbā, yo dhāreyya, āpatti dukkaṭassā』』tiādinā nayena akappiyaparikkhāresu ca dukkaṭaṃ paññattaṃ. Kasmā? Tadanulomattā. Yatthāpi na paññattaṃ, tattha 『『na, bhikkhave, uccāvacāni chattāni dhāretabbāni, yo dhāreyya, āpatti dukkaṭassā』』tiādinā (cūḷava. 269-270) nayena dukkaṭaṃ sambhavati, tasmā 『『tatrāyaṃ pāḷimuttako』』ti ārabhitvā sabbaparikkhāresu vaṇṇamaṭṭhaṃ, savikāraṃ vā karontassa āpatti dukkaṭanti dīpentena 『『na vaṭṭatī』』ti vuttanti veditabbaṃ. Etthāha – 『『anujānāmi, bhikkhave, ṭhapetvā paharaṇiṃ sabbaṃ lohabhaṇḍaṃ, ṭhapetvā āsandiṃ pallaṅkaṃ dārupattaṃ dārupādukaṃ sabbaṃ dārubhaṇḍaṃ, ṭhapetvā katakañca kumbhakārikañca sabbaṃ mattikābhaṇḍa』』nti (cūḷava. 293) vuttattā yathāṭhapitaṃ vajjetvā itaraṃ sabbaṃ vaṇṇamaṭṭhampi savikārampi avisesena vaṭṭatīti? Vuccate – taṃ na yuttaṃ yathādassitapāḷivirodhato, tasmā 『『ṭhapetvā paharaṇi』』nti evaṃ jātivasena ayaṃ pāḷi pavattā, yathādassitā pāḷi vaṇṇamaṭṭhādivikārapaṭisedhanavasena pavattāti evaṃ ubhayampi na virujjhati, tasmā yathāvuttameva. Āraggena nikhādanaggena, 『『āraggeriva sāsapo』』ti (ma. ni. 2.458; dha. pa. 401; su. ni. 630) ettha vuttanayato āraggena.
Paṭṭamukhe vāti paṭṭakoṭiyaṃ. Pariyanteti cīvarapariyante. Veṇiuhumuniyupeññāma. Agghiyanti cetiyaṃ. Gayamuggaranti tulādaṇḍasaṇṭhānaṃ, gayā sīse sūcikā hoti, mukhapattā ladrā. Ukkiranti nīharanti karonti ṭhapenti. Koṇasuttapiḷakā nāma gaṇṭhikapaṭṭādikoṇesu suttamayapiḷakā. Yaṃ ettha cīvaraṃ vā patto vā 『『na vaṭṭatī』』ti vutto, tattha adhiṭṭhānaṃ ruhati, vikappanāpi ruhatīti veditabbaṃ. Deḍḍubhoti udakasappo. Acchīti kuñjarakkhi. Gomuttakanti gomuttasaṇṭhānā rājiyo. Kuñcikāya senāsanaparikkhārattā suvaṇṇarūpiyamayāpi vaṭṭatīti chāyā dissati, 『『kuñcikāya vaṇṇamaṭṭhakammaṃ na vaṭṭatī』』ti vacanato aññe kappiyalohādimayāva kuñcikā kappanti pariharaṇīyaparikkhārattā. Ārakaṇṭako potthakādikaraṇasatthakajāti. 『『Āmaṇḍakasārako āmalakaphalamayo』』ti vadanti . Tālapaṇṇabījanīādīsu 『『vaṇṇamaṭṭhakammaṃ vaṭṭatī』』ti vuttaṃ. Kiñcāpi tāni kuñcikā viya pariharaṇīyāni, atha kho 『『uccāvacāni na dhāretabbānī』』ti paṭikkhepābhāvato vuttaṃ. Kevalañhi tāni 『『anujānāmi, bhikkhave, vidhūpanañca tālavaṇṭañcā』』tiādinā (cūḷava. 269) vuttāni. Gaṇṭhipade pana 『『telabhājanesu vaṇṇamaṭṭhakammaṃ vaṭṭatīti senāsanaparikkhārattā』』ti vuttaṃ. Rājavallabhāti rājakulūpakā. Sīmāti idhādhippetā bhūmi, baddhasīmā ca. 『『Yesaṃ santakā tesaṃ sīmā, tattha parehi na kattabba』』nti anugaṇṭhipade vuttaṃ. 『『Bhūmi ca sīmā ca yesaṃ santakā, tehi eva vāretabbā. Yesaṃ pana aññesaṃ bhūmiyaṃ sīmā katā, te vāretuṃ na issarā』』ti vadanti . 『『Saṅghabhedādīnaṃ kāraṇattā 『mā karothā』ti paṭisedhetabbā evā』』ti andhakaṭṭhakathāyaṃ vuttaṃ kira.
86-
Pāḷimuttakavinicchayavaṇṇanā 因此,在那個時候,六群比丘持有低矮的缽,持有低矮的缽的邊緣(cuḷava. 253),基於這樣的情況說:「不,比丘們,不應持有低矮的缽,若持有,則有小過失。」這是因為與此相應的情況。在沒有規定的地方,也有「比丘們,不應持有低矮的傘,若持有,則有小過失」的說法(cūḷava. 269-270),因此在此處說明了小過失的產生,因此「在這裡的Pāḷimuttaka」開始說明所有的附屬物,若持有有形的物品,則有小過失。 在這裡說:「我允許,比丘們,放下所有的武器、所有的金屬器具、放下所有的坐具、木製的坐具、所有的木製器具、放下所有的陶器和所有的泥土器具」(cūḷava. 293),由此可知,若放下這些,其他所有的附屬物的顏色和形狀也都不應有過失。因此,不能這樣說,因為與所示的Pāḷi相悖,因此「放下武器」這樣的說法是基於種族的緣故,這個Pāḷi的運用,是爲了說明Pāḷi的顏色和形狀的禁止,因此兩者並不相悖,因此應如所述。 通過鋤頭挖掘,「就像用鋤頭一樣」(ma. ni. 2.458;dha. pa. 401;su. ni. 630),在這裡以此方式說到鋤頭。 「在缽的邊緣」是指在缽的邊緣。邊界是指衣物的邊界。Veṇiuhumuniyupeññāma。Agghiyanti是指聖地。Gayamuggaranti是指稱重桿,Gayā的頂部是標誌,嘴巴的部分是Ladrā。Ukkiranti是指取出、處理、放置。Koṇasuttapiḷakā是指在結紮的邊緣的纏繞部分。這裡提到的衣物或缽「不應持有」,於此應當理解為有承諾,也應當理解為有選擇。 Deḍḍubhoti是指水蛇。Acchīti是指象守。Gomuttakanti是指牛奶的來源。由於Kuñcikā的寢具,雖然有黃金和銀製的,但也會被認為是有過失,因此說「Kuñcikā的顏色和形狀的工作不應持有」。其他的金屬器具由於保護的緣故,因而被稱為可持有的。 Ārakaṇṭako是指書本的邊緣。有人說「Āmaṇḍakasārako是指用醋榨取的果實」。在Tālapaṇṇabījanī等中說「顏色和形狀的工作應持有」。雖然這些Kuñcikā是需要保護的,但因「低矮的東西不應持有」之故而被說出。因為它們僅僅是「我允許,比丘們,放下所有的榻榻米和榻榻米的邊緣」等(cūḷava. 269)而被說出。 在結紮的部分說「在油罐中,顏色和形狀的工作應持有」,是指寢具的緣故。Rājavallabhāti是指王族的成員。Sīmāti是指這裡所指的土地,邊界是固定的。「在他們的界限內,不應做其他事情」,在附加說明中說到。 「土地和邊界屬於他們的界限,只有他們可以限制。若在其他地方設定了邊界,則不能限制他們」,有人如此說。「因僧團的分裂等原因,不應做『不要這樣做』的限制」,在《盲人註疏》中如此說。 86
-
Dārukuṭikaṃ kātuṃ, kattunti ca atthi. Khaṇḍākhaṇḍikanti phalāphalaṃ viya daṭṭhabbaṃ. Āṇāpehīti vacanaṃ aniṭṭhe eva vuccatīti katvā bandhaṃ āṇāpesi. Issariyamattāyāti samiddhiyaṃ mattāsaddoti ñāpeti.
-
『『Evarūpaṃ vācaṃ bhāsitvā』』ti ca pāṭho. Lomena tvaṃ mutto, mā punapi evarūpamakāsīti idaṃ kiṃ byāpādadīpakaṃ, dārūsupi lobhakkhandhadīpakaṃ vacanaṃ sotāpannassa sato tassa rājassa patirūpaṃ. Nanu nāma 『『pubbe kataṃ sukataṃ bhante, vadeyyātha punapi yenattho』』ti pavāretvā atīva pītipāmojjaṃ uppādetabbaṃ tena siyāti? Saccametaṃ sotāpannattā atīva buddhamāmako dhammamāmako saṅghamāmako ca, tasmā bhikkhūnaṃ akappiyaṃ asahanto, sikkhāpadapaññattiyā ca okāsaṃ kattukāmo 『『supayuttāni me dārūnī』』ti tuṭṭhacittopi evamāhāti veditabbaṃ. Imehi nāma evarūpe ṭhāne. 『『Āgatapadānurūpenāti aññehi vā padehi, ito thokatarehi vā āgatakāle tadanurūpā yojanā kātabbā』』ti gaṇṭhipade vuttaṃ. 『『Na kevalaṃ imasmiṃyeva sikkhāpade, aññesupi āgacchanti, tasmā tattha tattha āgatapadānurūpena yojanā veditabbā』』ti anugaṇṭhipade vuttaṃ. Ujjhāyanattho adinnassādinnattāva, te ujjhāyiṃsu.
Rudradāmako nāma rudradāmakādīhi uppādito. Bārāṇasinagarādīsu tehi tehi rājūhi porāṇasatthānurūpaṃ lakkhaṇasampannā uppāditā nīlakahāpaṇā. Tesaṃ kira tibhāgaṃ agghati rudradāmako, tasmā tassa pādo thullaccayavatthu hoti. Māsako pana idha appamāṇaṃ. Kahāpaṇo kiñcikāle ūnavīsatimāsako hoti, kiñci kāle atirekavīsatimāsako. Tasmā tassa kahāpaṇassa catutthabhāgo pañcamāsako viya atirekapañcamāsako vā ūnapañcamāsako vā pādoti veditabbaṃ. Imassatthassa dīpanatthaṃ 『『tadā rājagahe vīsatimāsako kahāpaṇo hotī』』tiādi vuttaṃ. Tattha rajatamayo suvaṇṇamayo tambamayo ca kahāpaṇo hoti. Suvaṇṇabhūmiyaṃ viya pādopi yattha tambamayova kato hoti, tattha sova pādoti ācariyo. Yasmā pādo ekanīlakahāpaṇagghanako, tasmā tassa pādassa catutthabhāgova siyā pādoti eke. Idaṃ na yujjati. Yo ca tattha pādāraho bhaṇḍo, tassa catutthabhāgasseva pārājikavatthubhāvappasaṅgato. Yadi pādārahaṃ bhaṇḍaṃ pārājikavatthu, siddhaṃ 『『sova pādo pacchimaṃ pārājikavatthū』』ti . Na hi sabbattha bhaṇḍaṃ gahetvā nīlakahāpaṇagghena agghāpenti. Yasmā tassa tasseva kahāpaṇagghena agghāpenti, tasmā tassa tassa janapadassa pādova pādoti tadagghanakameva pādagghanakanti siddhaṃ, 『『so ca kho porāṇassa nīlakahāpaṇassa vasena, na itaresanti yattha pana nīlakahāpaṇā vaḷañjaṃ gacchanti, tatthevā』』ti keci vadanti, upaparikkhitvā gahetabbaṃ.
Padabhājanīyavaṇṇanā
要建造木頭茅屋,也有這種說法。Khaṇḍākhaṇḍikanti應該像果實一樣看待。"命令"這個詞只用在不喜歡的事情上。Issariyamattāyāti表示滿足於自己的成就。 也有"說了這樣的話"這樣的讀法。"你已經解脫了,不要再做這樣的事"這是否表示惡意,也是對已經證得預流果的國王的適當說法。難道不應該通過懇請"大德,之前做的好事,請再做一次,以達到目的"來產生極大的喜悅和歡樂嗎?這是事實,因為他已經證得預流果,因此對佛、法、僧非常虔誠,因此不能容忍比丘的不適當之處,想要制定戒律,所以即使心裡高興"我的木頭很適合",也這樣說。 在這樣的地方,"按照來的詞語"意思是,用其他的詞語或稍微不同的詞語,在當時的情況下做適當的解釋。不僅在這個戒律中,在其他地方也有這樣的情況,因此應該根據出現的詞語做適當的解釋。 Ujjhāyanattho是指對不應取的東西的貪婪,他們就這樣抱怨。 Rudradāmako是由Rudradāmaka等人制造的。在Bārāṇasī等城市,由當時的國王制造了具有特徵的古老的藍色硬幣。據說Rudradāmako的三分之一是價值,因此他的腳成為粗重的對象。這裡的Māsako是一個小的單位。Kahāpaṇo有時是不到二十個Māsako,有時超過二十個Māsako。因此,它的四分之一,相當於五個Māsako或略多於五個Māsako或略少於五個Māsako,應該被認為是腳。爲了解釋這個意義,"那時在王舍城,一個Kahāpaṇo是二十個Māsako"等說法。 在那裡,Kahāpaṇo有銀製的、金製的和銅製的。在金製的地方,像腳一樣,只有銅製的,那就是腳。因為一個藍色Kahāpaṇo的價值就是腳,所以有人說它的四分之一就是腳。這是不合適的。無論那裡的物品值多少,只要是應該作為腳的,就會成為波羅夷的對象。如果應該作為腳的物品是波羅夷的對象,那麼最後一個就是波羅夷的對象。因為並不是在所有地方都用Kahāpaṇo的價值來估價物品。由於是根據那個地方的Kahāpaṇo的價值來估價,因此那個地方的腳就是腳的價值,這是確定的。有人說,這是根據古老的藍色Kahāpaṇo,而不是其他的,在哪裡使用藍色Kahāpaṇo,就在那裡。應該仔細考慮后採納。 Padabhājanīyavaṇṇanā
92.Gāmā vā araññā vāti lakkhaṇānupaññattikattā paṭhamapaññattiyā ādimhi vuttā. Yato vā apakkantā, so amanusso nāma. 『『Amanussagāmaṃ apārupitvā, gāmappavesanañca anāpucchā pavisituṃ vaṭṭatī』』ti anugaṇṭhipade vuttaṃ. 『『Yato gāmato āgantukāmā eva apakkantā, taṃ gāmaṃ evaṃ pavisituṃ na vaṭṭatī』』ti vadanti eke. Keci pana 『『yakkhapariggahabhūtopi āpaṇādīsu dissamānesu eva 『gāmo』ti saṅkhyaṃ gacchati, adissamānesu pavesane anāpattī』』ti vadanti. 『『Gāmo eva upacāro gāmūpacāroti evaṃ kammadhārayavasena gahite kurundaṭṭhakathādīsu vuttampi suvuttameva hotī』』ti vadanti. 『『Tassa gharūpacāro gāmoti āpajjatī』』ti vacanaṃ paṭikkhipati. 『『Gāmassupacāro ca gāmo ca gāmūpacāro cā』』ti vadanti, taṃ virujjhati, na. 『『Imesaṃ lābhādīsu lakkhaṇaṃ sandhāya mahāaṭṭhakathāyaṃ 『gharaṃ gharūpacāro』tiādi vuttaṃ, taṃ na mayaṃ paṭikkhipāmā』』ti ca vadanti. 『『Kataparikkhepocāti gharassa samantato tattako upacāro nāmā』』ti gaṇṭhipade likhitaṃ. Anugaṇṭhipade pana 『『yo yo aṭṭhakathāvādo vā theravādo vā pacchā vuccatīti ito anāgataṃ sandhāya vuttaṃ, nātītaṃ. Yadi atītampi sandhāya vuttaṃ, mahāpadumatheravādova pamāṇaṃ jātanti āpajjati, tasmā anāgatameva sandhāya vuttanti ācariyā kathayantī』』ti vuttaṃ. Sesampīti gāmūpacāralakkhaṇampi.
Tatrāyaṃ nayoti tassa gāmūpacārassa gahaṇe ayaṃ nayo. Vikālegāmappavesanādīsūti ettha 『『gāmappavesanañhi bahi eva āpucchitabba』』nti gaṇṭhipade vuttaṃ. 『『Taṃ aṭṭhakathāya na sametī』』ti vadanti. 『『Gāmasaṅkhātūpacāraṃ sandhāya vutta』』nti gahite sametīti mama takko. 『『Ādi-saddato ghare ṭhitānaṃ dinnalābhabhājanādīnī』』ti gaṇṭhipade vuttaṃ. 『『Gāmūpacāre ṭhitānaṃ pāpuṇitabbalābhaṃ sañcicca adentānaṃ pārājika』』nti anugaṇṭhipade vuttaṃ. Kiñcāpi kurundiādīsu pāḷiyaṃ vuttavacanānulomavasena vuttattā 『『pamādalekhā』』ti na vattabbaṃ, mahāaṭṭhakathāyaṃ vuttavinicchayo saṅgītito paṭṭhāya āgato. 『『Yañcetaṃ mahāaṭṭhakathāya』』ntiādi sīhaḷadīpe aṭṭhakathācariyehi vuttaṃ 『『vinicchayanayo』』ti ca. Leḍḍupāteneva paricchinditabboti parikkhepārahaṭṭhānaṃ, na upacāraṃ. So hi tato aparena leḍḍupātena paracchinno. Imasmiṃ adinnādānasikkhāpadeti niyamena aññattha aññathāti atthato vuttaṃ hoti. Tena vā niyamena yathārutavasenāpi attho idha yujjati. Abhidhamme panātiādinā aññathāpi atthāpattisiddhaṃ dasseti.
"村莊或森林"是因為特徵的描述而在第一條規定中提到的。從那裡出發,若離開,則稱為非人類。 "在非人類的村莊中,沒有詢問就可以進入村莊"是在附加說明中提到的。有些人說:「從村莊來的外來者離開后,不應這樣進入村莊。」也有人說:「即使在被鬼神佔據的地方,若顯現出商店等,也算作『村莊』,在未顯現的地方進入沒有過失。」 「村莊的確實是村莊的附屬物,因此在關於工作和責任的Kurundaṭṭhakathā中被良好地描述。」有人說:「他的家屬附屬物是村莊。」有人說:「村莊的附屬物、村莊和村莊的附屬物。」這與前者相悖,不能這樣說。 「關於這些利益等的特徵,在大註釋中說『家是家屬附屬物』等,我們不否定。」在附加說明中寫道:「關於家周圍的附屬物是指家周圍的附屬物。」在附加說明中說:「無論是何種註釋或長老的說法,都是針對未來的,不是針對過去的。如果是針對過去的,大註釋的長老說法也成為標準,因此是針對未來的。」教師們說:「這是針對未來的說法。」 在這裡有這樣的說法:「關於村莊的附屬物的收集,這就是收集的方式。」在村莊的進入等方面,這裡說「進入村莊時,外面的情況應當詢問。」有人說:「這與註釋不一致。」有人說:「這是指名為『村莊的附屬物』的情況。」這就是我的推測。 「從家裡獲得的利益和其他的」在附加說明中說。在村莊的附屬物中,獲得的利益應當被收集,而不應給予。雖然在Kurundi等中根據Pāḷi的說法被描述,但「應當記錄的」並不應當被提及,因大註釋的判斷從集會上開始。 「這在大註釋中」以及在斯里蘭卡的註釋師們所說的「這是判斷的方式」。 「應當通過切割來限制」,這是關於附屬物的地方,而不是附屬物。因為那是通過切割后被限制的。在這裡的「不應取的戒律」是指根據規則而說的。根據這個規則,意義在這裡是適用的。在阿毗達摩中也顯示出其他的意義和過失的成立。
『『Pariccāgādimhi akate 『idaṃ mama santaka』nti aviditampi parapariggahitameva puttakānaṃ pitu accayena santakaṃ viya, taṃ atthato apariccatte saṅgahaṃ gacchatī』』ti gaṇṭhipade vuttaṃ. 『『Thenassa kammaṃ theyyaṃ, thenena gahetabbabhūtaṃ bhaṇḍaṃ. Theyyanti saṅkhātanti theyyasaṅkhāta』』nti porāṇagaṇṭhipade vuttaṃ. Taṃ theyyaṃ yassa thenassa kammaṃ, so yasmā theyyacitto avaharaṇacitto hoti, tasmā 『『theyyasaṅkhāta』』nti padaṃ uddharitvā 『『theyyacitto avaharaṇacitto』』ti padabhājanampi tesaṃ porāṇānaṃ yujjateva, tathāpi aṭṭhakathāyaṃ vuttanayeneva gahetabbaṃ. 『『Yañca pubbabhāge 『avaharissāmī』ti pavattaṃ cittaṃ, yañca gamanādisādhakaṃ, parāmasanādisādhakaṃ vā majjhe pavattaṃ, yañca ṭhānācāvanapayogasādhakaṃ , tesu ayameveko pacchimo cittakoṭṭhāso idha adhippeto 『theno』ti apare』』ti anugaṇṭhipade vuttaṃ. Ūnamāsakamāsapādādīsu 『『avaharaṇacittesu ekacittakoṭṭhāsoti ācariyā vadantī』』ti vuttaṃ.
Pañcavīsatiavahārakathāvaṇṇanā
Pañcavīsati avahārā nāma vacanabhedeneva bhinnā, atthato pana abhinnā. Ākulā duviññeyyavinicchayāti ācariyānaṃ mukhe santike sabbākārena aggahitavinicchayānaṃ duviññeyyā. Dukatikapaṭṭhānapāḷi (paṭṭhā. 5.1.1 ādayo, dukatikapaṭṭhānapāḷi) viya ākulā duviññeyyavinicchayā, kevalaṃ taṃ ācariyā pubbāparavirodhamakatvā saṅgītito paṭṭhāya āgatanayamavināsetvā vaṇṇayantīti 『『paṭṭhānapāḷimivāti apare vadantī』』ti ca vuttā. Porāṇāti saṅgītiācariyā. Ayamettha sāmīci eva, sace na deti, āpatti natthi, pārājikabhayā pana yathā sikkhākāmo deti, evaṃ dātabbameva. Yāni panettha vatthūni, tāni sīhaḷadīpe ācariyehi saṅghādīnamanumatiyā aṭṭhakathāsu pakkhittāni, 『『anāgate brahmacārīnaṃ hitatthāya potthakāruḷhakālato pacchāpī』』ti vuttaṃ. Āṇattikaṃ āṇattikkhaṇepi gaṇhāti, kālantarenāpi atthasādhako, kālantaraṃ sandhāyāti idametesaṃ nānattaṃ. Bhaṭṭheti apagate. Antarasamudde aturumuhude. Pharati sādheti. Navadhototi navakato. Pāsāṇasakkharanti pāsāṇañca sakkharañca.
Bhūmaṭṭhakathādivaṇṇanā
"在放棄等中未做'這是我的'時,即使不知道,也是他人所擁有的,就像子女在父親去世后成為他們的一樣,這在實際上也未被放棄,因此被包括在內"在附加說明中提到。"偷盜的行為是偷盜,被偷的物品是被偷的。'偷盜'是被認為是偷盜的"在古老的附加說明中提到。 那個被偷盜的,因為偷盜者有偷盜的意圖,所以從"被認為是偷盜的"這個詞中提取出"有偷盜意圖的偷取者"這個詞組,也是合適的,但仍應按照註釋中所說的方式理解。"在前面出現的'我要拿走'的意念,中間出現的推動行為或接觸的行為,以及導致離開場所的行為,其中最後一個心的部分被認為是'偷盜者'"在附加說明中說。在不足一Māsako、一個月的四分之一等情況下,"教師們說,在有偷盜意圖的心中,有一個心的部分"。 Pañcavīsatiavahārakathāvaṇṇanā 所謂二十五種偷盜,只是在說法上有所不同,但實際上是一樣的。"難以理解的判斷"是指教師們無法完全掌握的判斷。就像"緣起法"一樣,這些難以理解的判斷,但教師們沒有矛盾地,從傳統開始一直解釋了這些方法。有人說"就像'緣起法'"。 這裡的做法是合適的,如果不給,沒有過失,但出於對波羅夷的恐懼,像想要學習的人一樣給予。這裡的內容,在斯里蘭卡的教師們經過僧團等的同意后,加入了註釋,說是"爲了未來的出家人的利益,從著作開始直到現在"。 "命令"在下達時就獲得,在之後的時間裡也有利益,這就是它們的不同。"Bhaṭṭheti"是指離開。"Antarasamudde aturumuhude"是指在大海中。"Pharati"是指實現。"Navadhototi"是指新洗的。"Pāsāṇasakkharanti"是指石頭和礫石。 Bhūmaṭṭhakathādivaṇṇanā
94.Mahāaṭṭhakathāyaṃ pana saccepi alikepi dukkaṭameva vuttaṃ, taṃ pamādalikhitanti veditabbanti yathetarahi yuttiyā gahetabbā. Tattha 『『catuvaggena ṭhapetvā upasampadapavāraṇaabbhānādisabbaṃ saṅghakammaṃ kātuṃ vaṭṭati』』cceva vattabbe 『『upasampadapavāraṇakathinabbhānādīnī』』ti likhantīti veditabbaṃ. Taṃ ācariyā 『『pamādalekhā』』tveva vaṇṇayanti, tena vuttaṃ 『『pamādalikhita』』nti. Yaṃ yaṃ vacanaṃ musā, tattha tattha pācittiyanti vuttaṃ. Dukkaṭassa vacane payojanābhāvā 『『adinnādānassa pubbapayoge』』ti vuttaṃ. Aññesampi pubbapayoge pācittiyaṭṭhāne pācittiyameva. Pamādalikhitanti ettha idha adhippetameva gahetvā aṭṭhakathāyaṃ vuttanti gahite sameti viya. Ācariyā pana 『『pācittiyaṭṭhāne pācittiya』』nti vatvā dukkaṭe visuṃ vattabbe 『『saccālike』』ti sāmaññato vuttattā 『『pamādalekhā』』ti vadantīti veditabbāti. 『『Kusalacittena gamane anāpattī』』ti vuttattā 『『dānañca dassāmī』』ti vacanena anāpatti viya.
Pācittiyaṭṭhāne dukkaṭā na muccatīti pācittiyena saddhiṃ dukkaṭamāpajjati. Bahukāpi āpattiyo hontūti khaṇanabyūhanuddharaṇesu dasa dasa katvā āpattiyo āpanno, tesu uddharaṇe dasa pācittiyo desetvā muccati, jātivasena 『『ekameva desetvā muccatī』』ti kurundiyaṃ vuttaṃ, tasmā purimena sameti. 『『Samodhānetvā dassitapayoge 『『dukkaṭa』』nti vuttattā samānapayogā bahudukkaṭattaṃ ñāpeti. Khaṇane bahukānīti samānapayogattā na paṭippassambhati. Aṭṭhakathācariyappamāṇenāti yathā panettha, evaṃ aññesupi evarūpāni aṭṭhakathāya āgatavacanāni saṅgītito paṭṭhāya āgatattā gahetabbānīti attho. 『『Idha dutiyapārājike gahetabbā, na aññesū』』ti dhammasiritthero kirāha. Gaṇṭhipade pana 『『purimakhaṇanaṃ pacchimaṃ patvā paṭippassambhati, teneva ekameva desetvā muccatī』』ti vuttaṃ, 『『visabhāgakiriyaṃ vā patvā purimaṃ paṭippassambhatī』』ti ca vuttaṃ.
Evaṃ ekaṭṭhāne ṭhitāya kumbhiyā ṭhānācāvanañcettha chahākārehi veditabbanti sambandho. Kumbhiyāti bhummavacanaṃ. Uddhaṃ ukkhipanto kesaggamattampi bhūmito moceti, pārājikanti ettha mukhavaṭṭiyā phuṭṭhokāsaṃ bundena mocite 『『ṭhānācāvanañcettha chahākārehi veditabba』』nti iminā sameti, tathā avatvā 『『bhūmito mutte kesaggamattampi atikkante bhūmito mocitaṃ nāma hotī』』ti daḷhaṃ katvā vadanti, upaparikkhitvā gahetabbaṃ. Ettha ekacce evaṃ atthaṃ vadanti 『『pubbe khaṇantena avasesaṭṭhānāni viyojitāni, tasmiṃ vimutte pārājika』』nti. Saṅkhepamahāpaccariyādīsu vuttavacanassa pamādalekhabhāvo 『『attano bhājanagataṃ vā karoti, muṭṭhiṃ vā chindatī』』ti vacanena dīpito.
但是在大註釋中,即使是真實的或虛假的,也只說是小過失,應該理解為是由於疏忽而寫的。在那裡,應該說"除了四種組織外,所有的僧團事務都可以做",但他們寫成"關於授戒、勸告、布薩、驅擯等"。這些教師們稱為"由於疏忽而寫的",因此說"由於疏忽而寫"。在哪裡說的話是虛假的,在那裡說是波逸提。對於小過失的說法,沒有用處,因此說"在不應取的前期行為"。在其他前期行為中,在波逸提的地方也是波逸提。在這裡所說的"由於疏忽而寫"是指在這裡所指的,與註釋中所說的相符。但是,教師們說"在波逸提的地方是波逸提",而應該單獨說"在真實或虛假的地方",因此說"由於疏忽而寫"。因為說"以善意行走沒有過失",就像說"我也會給予"一樣沒有過失。 在波逸提的地方,小過失也不能免除。即使有很多過失,在挖掘、整理、取出等方面都有十個十個的過失,在取出時懺悔十個波逸提就得到解脫,根據種類說"只懺悔一個就得到解脫"在Kurundi中說,因此與前者一致。因為說"在集中顯示的行為中是小過失",所以表示同樣行為有很多小過失。在挖掘中有很多,因為是同樣的行為而不會消除。 "按照註釋師的標準"的意思是,像這裡一樣,在其他地方也應該接受註釋中出現的這樣的話,因為是從傳統開始的。據說法護長老說"在這裡應該接受第二波羅夷,而不是其他的"。但是在附加說明中說"到達前面的挖掘后就消除,因此只懺悔一個就得到解脫","或到達不同的行為后,前面的就消除"。 這樣,對於一個固定在一個地方的罐子,這裡應該以六種方式理解"移動位置"。"罐子"是處所詞。向上提起,哪怕只有頭髮那麼一點點也離開地面,就是波羅夷。通過這個"移動位置應該以六種方式理解",與此相符,並且強調說"哪怕只有頭髮那麼一點點離開地面,也算是被移動"。有人這樣解釋意義:"之前挖掘的其他地方已經分離,在那個被釋放時,就是波羅夷"。在簡略的大疏中所說的話被認為是由於疏忽而寫的,這通過"使它進入自己的容器,或切斷拳頭"這句話得到說明。
Yaṃ pana 『『pītamatte pārājika』』nti vuttaṃ, taṃ yathetarahi 『『pañcaviññāṇā uppannavatthukā uppannārammaṇā』』ti padassa 『『uppannavatthukāhi anāgatapaṭikkhepo』』ti aṭṭhakathāvacanaṃ 『『asambhinnavatthukā asambhinnārammaṇā purejātavatthukā purejātārammaṇā』』ti vacanamapekkhitvā atītānāgatapaṭikkhepoti parivatteti, tathā tādisehi parivatta』nti veditabbaṃ. Na hi aṭṭhakathācariyā pubbāparaviruddhaṃ vadanti. Yaṃ pana ācariyā 『『idaṃ pamādalikhita』』nti apanetvā paṭikkhipitvā vacanakāle vācenti, uddisanti, tameva ca imināpi ācariyena 『『pamādalikhita』』nti paṭikkhittaṃ. Yañca suttaṃ dassetvā te paṭikkhipanti, tameva ca dassentena iminā paṭikkhittaṃ, tena vuttaṃ 『『taṃ pana tatthevā』』tiādi.
Anāpattimattameva vuttanti neva avahāro na gīvā anāpattīti byañjanatova bhedo, na atthatoti dassanatthaṃ. Taṃ pamādalikhitaṃ katarehīti ce? Pubbe vuttappakārehi, lekhakehi vā, esa nayo sabbattha. 『『Na hi tadeva bahūsu ṭhānesu yuttato pārājikamahutvā katthaci hotī』』ti sabbaṃ anugaṇṭhipade vuttaṃ. Duṭṭhapitaṃ vā ṭhapetīti ettha tato paggharissatīti ṭhānācāvanaṃ sandhāya katattā pārājikaṃ taṃ pana gaṇhatu vā mā vā tattheva 『『bhindatī』』tiādivacanato veditabbaṃ. 『『Tatthevāti ṭhānācāvanaṃ akarontova ṭhānā acāvetukāmova kevalaṃ 『bhindatī』ti aṭṭhakathāvacanato ca ñāpetabba』』nti aññatarasmiṃ gaṇṭhipade vuttaṃ. Tathā 『『paggharitehi tintapaṃsuṃ gahetvā udake pakkhipitvā pacitvā gahetuṃ sakkā, tasmā gahaṇameva sandhāya vutta』』nti apare. 『『Rittakumbhiyā upari karoti, bhaṇḍadeyya』』nti vuttaṃ, taṃ āṇattiyā virujjhati, 『『yadā sakkosi, tadā taṃ bhaṇḍaṃ avaharā』』ti atthasādhako āṇattikāle eva pārājikaṃ. Apica āvāṭakādīni thāvarapayogāni ca ettha sādhakāni. Natthi kālakatapayogāni pārājikavatthūnīti tasmā upaparikkhitabbanti eke. Yattha yattha 『『apare』』ti vā 『『eke』』ti vā vuccati, tattha tattha suṭṭhu upaparikkhitvā yuttaṃ gahetabbaṃ, itaraṃ chaḍḍetabbaṃ. Vadantīti ācariyā vadanti. Na, aññathā gahetabbatthatoti pāḷipariharaṇatthaṃ vuttaṃ. Evameke vadantīti taṃ na gahetabbaṃ. Kasmā? 『『Passāvaṃ vā chaḍḍetī』』ti ca 『『aparibhogaṃ vā karotī』』ti ca atthato ekattā, aṭṭhakathāya 『『muggarena pothetvā bhindatī』』ti vuttattāpi.
Ayaṃpanettha sārotiādikathāya 『『amhākaṃ ācariyassa vacana』』nti dhammasiritthero āha. Saṅgahācariyānaṃ vādoti eke. Pubbe vuttāpi te eva, tasmā vohāravasenāti achaḍḍetukāmampi tathā karontaṃ 『『chaḍḍetī』』ti voharanti. Evametesaṃ padānaṃ attho gahetabboti evaṃ sante 『『ṭhānācāvanassa natthitāya dukkaṭa』』nti aṭṭhakathāvacanena ativiya sameti, tattha ṭhānācāvanacittassa natthitāya ṭhānā cutampi na 『『ṭhānā cuta』』nti vuccatīti attho gahetabbo. Itarathāpīti theyyacittābhāvā ṭhānā cāvetukāmassapi dukkaṭaṃ yujjati.
「關於『只喝一點酒就是波羅夷』的說法,應該理解為『五種知覺的現象與現象的對象』是『由現象的對象所引起的未來回避』的註釋中所說的『不被分割的現象與不被分割的對象,先前存在的現象與先前存在的對象』的說法所對應的,應該理解為過去和未來的迴避。」因此,註釋師們並沒有說出矛盾的話。關於教師們所說的「這是由於疏忽而寫的」,在引用時被提及,指的也是同樣的被拒絕的內容。關於所展示的經文,他們拒絕的也是同樣的內容,因此說「那確實在那裡」。 「只說是沒有過失的」,即沒有行為也沒有言語,這只是爲了說明而作的區分。這是由於疏忽而寫的,是在某些情況下。根據之前所說的方式,或者根據書寫者,這種方式在所有地方都是適用的。「確實在許多地方,合理地說是波羅夷」在所有的附加說明中都有提到。「即使是被惡劣的父親撫養的」,在這裡指的是被拒絕的地方,應該理解為波羅夷。關於「確實在那裡」是指不想遮掩地方的意思。 「確實在那裡」是指不想遮掩的地方,想要遮掩的地方僅僅是說「破壞」。「因此,拿著被破壞的沙子放入水中煮熟后可以拿走,所以這是指拿走的行為。」在「空罐子上方放置,屬於財物」中提到的內容與波羅夷相悖,「當你能夠時,拿走那個財物」是指在有條件下的波羅夷。還有「在有條件的情況下,固定的行為」等等都是適用的。 在任何地方提到「其他」或「某些」時,那裡應該仔細考慮,適合的應該被接受,其他的應該被放棄。教師們說:「不是的,其他地方的接受性。」因此,某些人說「看到了就放棄」,或者「進行其他的使用」,在意義上是相同的,而在註釋中說「用鐵錘打破」。 「關於這個,確實是我們的老師的說法」,法護長老這樣說。關於聚集的教師們的說法,有些人說,之前已經提到過,因此在說法上也是這樣做的。這樣說的意思是,如果沒有遮掩的地方,就會與「波羅夷」相互關聯,因此在註釋中應當特別指出,那裡沒有遮掩的地方也不應被稱為「遮掩」。另外,由於沒有被遮掩的意圖,想要遮掩的地方也是小過失。
-
Sayameva patitamorasseva ito cito ca karoto thullaccayaṃ. Ākāsaṭṭhavinicchaye tappasaṅgena tasmiṃ vehāsādigatepi asammohatthaṃ evaṃ gahetabbanti vuttaṃ. 『『Evamaññatrāpi sāmise』』ti gaṇṭhipade vuttaṃ. 『『Ṭhānācāvanaṃ akaronto cāletī』』ti vacanato ṭhānācāvane thullaccayaṃ natthīti vuttaṃ hoti. Keci aphandāpetvā ṭhānācāvanācāvanehipi dukkaṭathullaccaye vadanti. 『『Te ṭhānācāvanaṃ akarontoti imaṃ aṭṭhakathāvacanaṃ dassetvā paṭisedhetabbā』』ti keci vadanti, vīmaṃsitabbaṃ.
-
Chedanamocanādi uparibhāgaṃ sandhāya vuttaṃ. Avassaṃ ṭhānato ākāsagataṃ karoti. Ettha 『『ekakoṭiṃ nīharitvā ṭhapite vaṃse ṭhitassa ākāsakaraṇaṃ sandhāyā』』ti keci vadanti. Te pana atha 『『mūlaṃ acchetvā valayaṃ ito cito ca sāreti, rakkhati. Sace pana mūlato anīharitvāpi hatthena gahetvā ākāsagataṃ karoti, pārājika』』nti aṭṭhakathāvacanaṃ dassetvā paṭisedhetabbā. Bhittinissitanti bhittiyā upatthambhitaṃ sandhāya vuttanti eke. Bhittiṃ nissāya ṭhapitanti nāgadantādīsu ṭhitaṃ sandhāya vuttaṃ. Chinnamatteti upari uggantvā ṭhitaṃ sandhāya vuttaṃ.
98.Upari ṭhitassa piṭṭhiyāti ettha adho osāraṇaṃ sandhāya vuttaṃ. Heṭṭhā osārentassa uparimassa piṭṭhiyā heṭṭhimena ṭhitokāsaṃ atikkantamatte pārājikaṃ, uddhaṃ ukkhipantassa udakato muttamatte. 『『Evaṃ gahite bhūmaṭṭhe vuttena sametī』』ti vadanti. Matamacchānaṃ ṭhitaṭṭhānameva ṭhānaṃ kira. Theyyacittena māretvā gaṇhato ūnapādagghanake dukkaṭaṃ, sahapayogattā pācittiyaṃ natthīti eke. Madanaphalavasādīnīti ettha sīhaḷabhāsā kira vasa iti visanti attho, garuḷākārena katuppeyitaṃ vā.
99.Pubbe pāse baddhasūkaraupamāya vuttā eva. 『『Thale ṭhapitāya nāvāya na phuṭṭhokāsamattamevā』』ti pāṭho. 『『Vāto āgammāti vacanato vātassa natthikāle payogassa katattā avahāro natthi, atthikāle ce kato, avahārovā』』ti vadanti. 『『Bhaṇḍadeyyaṃ pana kesanti ce? Yesaṃ hatthe kahāpaṇāni gahitāni, tesaṃ vā, nāvāsāminā nāvāya aggahitāya nāvāsāmikassa vā』』ti anugaṇṭhipade vuttaṃ.
104.Nirambitvā upari. Akataṃ vā pana patiṭṭhapetīti apubbaṃ vā paṭṭhapetīti attho.
-
Gāmaṭṭhe vā 『『gāmo nāmā』』ti na vuttaṃ paṭhamaṃ gāmalakkhaṇassa sabbaso vuttattā.
-
Araññaṭṭhe araññaṃ nāmāti puna na kevalaṃ pubbe vuttalakkhaṇaññeva araññanti idhādhippetaṃ, kintu parapariggahitameva cetaṃ hoti, taṃ idhādhippetanti dassanatthaṃ vuttaṃ. Teneva atthepi araññaggahaṇaṃ kataṃ. Aggepi mūlepi chinnāti ettha 『『na veṭhetvā ṭhitā, chinnamatte patanakaṃ sandhāya vutta』』nti vadanti. Tacchetvā ṭhapitoti araññasāmikehi parehi laddhehi tacchetvā ṭhapito. Addhagatopīti cirakālikopi. 『『Na gahetabboti araññasāmikehi anuññātenapī』』ti gaṇṭhipade vuttaṃ. Challiyā pariyonaddhaṃ hotīti iminā sāmikānaṃ nirapekkhataṃ dīpeti. Tena vuttaṃ 『『gahetuṃ vaṭṭatī』』ti. Yadi sāmikānaṃ sāpekkhatā atthi, na vaṭṭati.
如果自己掉落在胸前,無論從哪裡掉落都是粗重的過失。在關於空中的判斷中,爲了避免困惑,也應該這樣理解。在附加說明中說"在其他地方也是這樣"。根據"不做移動位置就移動"的說法,可以說沒有移動位置的粗重過失。有些人說,即使沒有擾亂,也有移動位置和不移動位置的小過失和粗重過失。有人說,應該通過顯示"他們不做移動位置"這個註釋的話來禁止,應該考慮。 "切割、釋放"等是指上部分。一定要使它進入空中。有人說,"取出一個角落放置在竹筒中,是指使它進入空中"。但是,他們應該通過顯示註釋中"切斷根部,來回移動環,保護它。但是,如果不從根部取出,用手拿起使它進入空中,是波羅夷"的話來禁止。有人說,"依靠墻壁"是指依靠墻壁放置。"依靠墻壁放置"是指放在象牙等上。"切斷的部分"是指上升並停留。 "在上面停留的背部"是指向下移動。下移動時,上面的背部超過下面所在的空間,就是波羅夷,向上提起時,哪怕從水中釋放出來也是。有人說,"這樣拿起,與地面上所說的相符"。據說,死魚的所在位置就是位置。以偷盜的意圖殺死後拿取,不足一個腳的價值是小過失,因為是同一行為,所以沒有波逸提。 之前用被捕的豬的比喻說過。"放在陸地上的船,連一點接觸的空間也沒有"這是讀法。根據"風來的"這句話,在沒有風的時候做行為,沒有行為,有風的時候做,就有行為。"但是,財物屬於誰?"在附加說明中說,無論是拿走了他們手中的硬幣,還是船主沒有拿走船,都是船主的。 懸掛在上面。"或者放置新的",意思是安置新的。 在村莊的地方,沒有說"這就是村莊",因為之前已經完整地說明了村莊的特徵。 在森林的地方,這裡所指的不僅僅是之前所說的森林的特徵,而且是他人所佔有的,這裡所指的是這個。因此,在這個意義上也使用了"森林"這個詞。在頂部和根部切斷的,有人說"不是纏繞著站著,而是指切斷後就會掉落"。"被砍伐放置"是指被森林所有者以外的人砍伐放置。"即使已經到達"也是長期的。在附加說明中說"不應該拿取,即使是被森林所有者允許的"。"用繩子纏繞"表明了所有者的不關心。因此說"可以拿取"。如果有所有者的關心,就不應該拿取。
- Tattha 『『bhājanesu pokkharaṇītaḷākesu ca gāvo pakkosatīti ito paṭṭhāya tayo dasa vārā ādimeva dassetvā saṃkhittā』』ti anugaṇṭhipade vuttaṃ. Nibbahanaudakaṃ nāma taḷākarakkhaṇatthāya adhikodakanikkhamanadvārena nikkhamanaudakaṃ. 『『Gahetuṃ na labhatīti sāmīcikammaṃ na hotī』』ti anugaṇṭhipade vuttaṃ. Ito paṭṭhāya 『『vutta』』nti vutte anugaṇṭhipadeti gahetabbaṃ. Anikkhante udaketi pāṭhaseso, sukkhamātikāpayogattā bhaṇḍadeyyampi na hotīti adhippāyo. Taḷākaṃ nissāya khettassa katattāti 『『sabbasādhāraṇaṃ taḷākaṃ hotī』』ti paṭhamaṃ vuttattā taṃ sandhāya vuttaṃ. 『『Yasmā taḷākagataṃ udakaṃ sabbasādhāraṇampi mātikāya sati taṃ atikkamitvā gahetuṃ na vaṭṭati, tasmā taṃ sandhāya kurundiyādīsu avahāroti vutta』』nti apare āhūti. Iminā lakkhaṇena na sametīti yasmā sabbasādhāraṇadeso nāma tañca taḷākaṃ sabbasādhāraṇaṃ, katikābhāvā ca mahāaṭṭhakathāyaṃ vuttameva yuttanti āhācariyo.
109.『『Tatopaṭṭhāya avahāro natthīti theyyāyapi gaṇhato, tasmā yathāmuṇḍamahājetabbattā, arakkhitabbattā, sabbasādhāraṇattā ca aññampi saṅghasantakaṃ idaṃ na hotī』』ti gaṇṭhipade vuttaṃ.
110.Ujukameva tiṭṭhatīti ettha 『『samīpe rukkhasākhādīhi sandhāritattā īsakaṃ khalitvā ujukameva tiṭṭhati ce, avahāro. Chinnaveṇu viya tiṭṭhati ce, anāpattī』』ti vuttaṃ, taṃ suvuttaṃ, tassa vinicchaye 『『sace tāni rakkhantī』』ti vuttattā. No aññathāti sampatte ce vāte vātamukhasodhanaṃ karoti, pārājikanti attho.
111.Aññesu pana vicāraṇā eva natthīti tesu appaṭikkhipitattā ayameva vinicchayoti vuttaṃ hoti. 『『Etena dhuranikkhepaṃ katvāpi corehi āhaṭaṃ codetvā gaṇhato anāpattīti dīpitaṃ hotī』』ti vuttaṃ.
在那裡,「在容器和池塘中稱為牛,從這裡開始,三十條牛的數量最初顯示出來,概括了」在附加說明中提到。名為排水水,是爲了保護池塘而通過排水口排出的水。「無法拿取,因此不算合理的行為」在附加說明中提到。從這裡開始提到的「說」是指附加說明中應當接受的內容。不排水的水是指文字的剩餘部分,因乾燥的土壤而即使是財物也不算。「依靠池塘所做的田地」是指「所有的普通池塘」第一次提到的內容,因此提到這一點。「因為池塘中的水在所有普通情況下都不適合超過土壤,所以在Kurundi等中提到的行為不算」另有說法。因此根據這一特徵不相符的原因是,所有普通的地方名為池塘,而在大註釋中所說的也合適。 「因此不算行為」即使是被盜取的,因此由於像剃光頭一樣的情況、應當保護的情況、由於所有普通的情況,這個也不算是僧團的財物」在附加說明中提到。 「直立著」是指「因為靠近樹枝等的緣故,若是除去樹枝而直立著,則是行為。如果像切斷的竹子一樣直立,則沒有過失」,這說明得很好,在其判斷中說「如果它們保護著」。不是其他的,若是風來時,進行風的排出,則是波羅夷的意思。 「在其他地方沒有考量」是因為在這些地方少有拒絕,因此這是唯一的判斷。「通過這個進行重擔的移除,即使被盜取,經過指示,拿走了也沒有過失」是指這樣。
112.Eseva nayoti uddhāreyeva pārājikaṃ, kasmā? Aññehi pattehi sādhāraṇassa saññāṇassa vuttattā. Padavārenāti corena nīharitvā dinnaṃ gahetvā gacchato. Gāmadvāranti vohāramattameva, gāmanti attho āṇattiyā daṭṭhabbattā, dvinnampi uddhāre eva pārājikaṃ. Asukaṃnāma gāmaṃ gantvāti vacanena yāva tassa gāmassa parato upacāro, sabbametaṃ āṇattameva hoti. 『『Ṭhatvā vā nisīditvā vā vissamitvā purimatheyyacittaṃ vūpasamitvā gamanatthañce bhaṇḍaṃ na nikkhittaṃ, yathāgahitameva, padavārena kāretabboti, nikkhittañce, uddhārenā』』ti ca likhitaṃ. Kevalaṃ 『『likhita』』nti vutte gaṇṭhipade gahetabbaṃ. Theyyacittena paribhuñjantoti ṭhānācāvanaṃ akatvā nivatthapārutanīhārena 『『pubbevedaṃ mayā gahita』』nti theyyacittena paribhuñjanto. 『『Naṭṭhe bhaṇḍadeyyaṃ kirā』』ti likhitaṃ. 『『Añño vā』』ti vacanena yena ṭhapitaṃ, tena dinne anāpattīti dīpitaṃ hoti gopakassa dāne viya, 『『kevalaṃ idha bhaṇḍadeyyanti apare』』ti vuttaṃ. 『『Añño vā』』ti vacanato yena ṭhapitaṃ. So vātipi labbhatīti vicāretvā gahetabbo. Vā-saddena yassa hatthe ṭhapitaṃ, so vā deti rājagahe gaṇako viya dhaniyassa, tasmā pārājikaṃ yuttaṃ viya.
Tava thūlasāṭako laddhoti vuttakkhaṇe musāvāde dukkaṭaṃ. Tassa nāmaṃ likhitvāti ettha 『『tena 『gahetvā ṭhapeyyāsī』ti āṇattattā nāmalekhanakāle anāpatti kusasaṅkamanasadisaṃ na hotī』』ti vuttaṃ. Na jānantīti na suṇantīti attho. Sace jānitvāpi cittena na sampaṭicchanti eseva nayo. Jānantena pana rakkhituṃ anicchante paṭikkhipitabbameva etanti vattaṃ jānitabbaṃ. Ummaggenāti purāpāṇaṃ khaṇitvā katamaggenāti attho.
Nissitavārikassa pana sabhāgā bhattaṃ denti, tasmā yathā vihāre panti, tatheva kātabbanti sampattavāraṃ aggahetuṃ na labhanti, 『『tassa vā sabhāgā adātuṃ na labhantī』』ti vuttaṃ. Attadutiyassāti na hi ekenānītaṃ dvinnaṃ pahoti, sace pahoti pāpetabboti dassetuṃ 『『yassa vā』』tiādi vuttaṃ. 『『Paripucchaṃ detīti pucchitapañhassa vissajjanaṃ karotī』』ti likhitaṃ. Saṅghassa bhāraṃ nāma 『『saddhammavācanā evā』』ti vuttaṃ, 『『navakammikopi vuccatī』』ti ca, 『『ito bhaṇḍato vaṭṭantaṃ puna anto pavisatīti mahāaṭṭhakathāpadassa kurundīsaṅkhepaṭṭhakathāhi adhippāyo vivarito』』ti likhitaṃ.
113.Gacchante yāne vāti ettha 『『suṅkaṭṭhānassa bahi ṭhitaṃ sandhāya vutta』』nti upatissatthero vadati kira. 『『Gacchante yāne vātiādi suṅkaṭṭhānabbhantare gahetabba』』nti vuttaṃ. Bahi ṭhitassa vattabbameva natthi, 『『anto ṭhatvā』』ti adhikāre vuttattā ceti yuttaṃ – yānādīsu ṭhapite tassa payogaṃ vināyeva gatesu pārājiko na hoti. Kasmā na bhaṇḍadeyyanti ce? Suṅkaṭṭhānassa bahi ṭhitattā. Araññaṭṭhe 『『assatiyā atikkamantassapi bhaṇḍadeyyamevā』』ti (pārā. aṭṭha.
「這就是方法」是指提出波羅夷的原因是什麼?因為在其他容器中提到了一般的認知。通過道路,即被盜取后拿走的行為。在村莊的門口,僅僅是說話的意思,因為「村莊」這個詞在法律上應該被視為,兩個地方的提出都是波羅夷。到某個特定的村莊去,直到該村莊的邊界,所有的這些都是屬於法律的。「若是站著或坐著,放下心中的先前意圖,若未拿走財物,像是拿著的那樣,應當通過道路來處理,若是已拿走,則是通過提出」這樣寫到。僅僅「寫到」這句話在附加說明中應當被接受。以偷盜的意圖在不做移動位置的情況下,藉助不被保護的方式「以前我就拿過這個」,以偷盜的意圖在享用。「失去財物」是這樣寫的。「或是其他的」是指放置的地方,給予后沒有過失的意思,像是給牛的施捨,「僅僅在這裡說財物」另有提到。「或是其他的」是指放置的地方。因此可以推測,若是放置在手中的地方,像是王城的會計師一樣給予,這樣的行為就算是波羅夷。 「在前往的車輛上」是指「在危險的地方站立」,這是上座說的。「在前往的車輛上」是指在危險的地方應當被接受。站在外面的地方是沒有必要的,因而在「站在裡面」這個權威的說法中提到,因此在車輛等的情況下,若沒有使用,則不算波羅夷。為什麼不算財物呢?因為在危險的地方站立的緣故。在森林的地方,即使超越了「馬的邊界」,仍然算作財物。
1.107) vuttaṃ tesaṃ sapariggahitattā. Idha pana 『『atra paviṭṭhassā』』ti vacanato na bahi ṭhitassa, taṃ kira suṅkasaṅketaṃ. Aññaṃ harāpetīti tattha 『『sahatthā』』ti vacanato anāpatti. Nissaggiyāni hontīti aṭṭhakathāto pācittiyaṃ, upacāraṃ okkamitvā pariharaṇe sādīnavattā dukkaṭaṃ.
Suṅkaṭṭhāne suṅkaṃ datvāva gantuṃ vaṭṭatīti idaṃ dāni vattabbānaṃ mātikāti dhammasiritthero. 『『Anurādhapurassa catūsu dvāresu suṅkaṃ gaṇhanti, tesu dakkhiṇadvārassa purato maggo thūpārāmato ānandacetiyaṃ padakkhiṇaṃ katvā jetavanavihārassantarapākārassāsanne niviṭṭho, yo na gāmaṃ pavisanto upacāraṃ okkanto hoti. Thūpārāmato ca mahācetiyaṃ padakkhiṇaṃ katvā rājavihāraṃ gacchanto na okkamatī』』ti kira mahāaṭṭhakathāyaṃ āgataṃ. Ettha cāti suṅkaghāte 『『dvīhi leḍḍupātehīti ācariyaparamparābhatā』』ti likhitaṃ. Dvīhi leḍḍupātehīti suṅkaghātassa paricchede aṭṭhapite yujjati, ṭhapite pana atirekayojanampi suṅkaghātaṃ hotīti tato paraṃ dve leḍḍupātā upacāroti gahetabbo. So panetthāpi duvidho bāhirabbhantarabhedato. Tattha dutiyaleḍḍupātasaṅkhātaṃ bāhiropacāraṃ sandhāya pāḷiyaṃ, mahāaṭṭhakathāyañca dukkaṭaṃ vuttaṃ. Abbhantaraṃ sandhāya kurundiyanti no khanti. 『『Atra paviṭṭhassa suṅkaṃ gaṇhantūti hi niyamitaṭṭhānaṃ ekantato pārājikakhettaṃ hoti, tañca parikkhittaṃ, eko leḍḍupāto dukkaṭakhettaṃ, aparikkhittañce, dutiyo leḍḍupātoti no adhippāyo』』ti ācariyo vadati.
114.Dhanaṃ pana gataṭṭhāne vaḍḍhatīti ettha 『『vaḍḍhiyā saha avahārakassa bhaṇḍadeyya』』nti likhitaṃ. 『『Taṃ vaḍḍhiṃ dassāmī』』ti aggahesi, tattha kammaṃ akarontassa vaḍḍhatīti katvā vuttaṃ. Kevalaṃ āṭhapitakhettassa na vaḍḍhati. 『『Yaṃ dhanaṃ vaḍḍhi, taṃ dentassa avahārakassa vaḍḍhiyā adāne pārājikaṃ hotī』』ti vadanti.
Nāmenāti sappanāmena vā sāmikena katena vā.
- Rājagharassa antovatthumhi, parikkhittarājaṅgaṇaṃ vā antovatthu. Aparikkhitte rājaṅgaṇe ṭhitassa sakalanagaraṃ ṭhānaṃ. Goṇassa 『『aparikkhitte ṭhitassa akkantaṭṭhānameva ṭhāna』』nti vuttattā khaṇḍadvāranti attanā khaṇḍitacchiddaṃ. Tattheva ghātetīti 『『jīvitindriyārammaṇattā vadhakacittassa pācittiyaṃ hotīti? Na hoti. Kasmā? Adinnādānapayogattā. Tampi theyyacittaṃ saṅkhārārammaṇaṃva hoti. Idha tadubhayaṃ labhati saddhiṃ pubbabhāgāparabhāgehī』』ti vuttaṃ.
1.107)因為他們有共同的佔有。在這裡,「在這裡進入」這句話是指不在外面站立,那是指危險的地方。若是其他的被盜取,則是指「與手一起」的意思,沒有過失。由於放棄的緣故,依照註釋是指小過失,放棄后在保護中應當避免粗重的過失。 在危險的地方,即使給了危險的財物也可以去,這是現在應當被說的法則。根據大註釋,安拉達村的四個門口收取稅款,右側門口前的道路是圍繞著佛塔,安那達佛塔,靠近耶提伽寺的圍墻,若不進入村莊而是放棄,則是粗重的過失。根據大註釋說,「在危險的地方,若是有兩個地方的放置」是寫到的。「兩個地方的放置」是指危險的財物的界限,若是放置了超出數量,則也算作危險的財物,因此後面兩個地方的放置是應當被接受的。這裡的情況也分為外部和內部的區別。這裡提到的第二個放置是指外部的保護,依照巴利文,大註釋中提到的小過失。內部的情況是指Kurundi的地方,不是寬容的。「在這裡收取稅款」確實是指明確的地方,完全是波羅夷的領域,並且是有限制的,單個的放置是小過失,若沒有限制,則第二個放置不是指這個意思,老師這樣說。 財物若在去的地方增加,這裡寫到「增加的地方與行為相關的財物」。「我將展示這個增加」是指承認,那裡是指未做行為的情況下增加。僅僅在放置的地方是不增加的。「若財物增加,給予的行為相關的增加不給予則是波羅夷」這樣說。 以名字而論,是指通過合法的方式或通過主人所做的。 在王宮的內部,或是指限制的王宮的內部。在沒有限制的王宮中,整個城市的地方。根據牛的說法,「在沒有限制的地方站立的地方」是指破損的門口。那裡殺死了他,「因為生存的感官對象,所以殺人意圖的過失嗎?不是的。為什麼?因為是不正當的給予。那也是以偷盜的意圖作為構成的。在這裡這兩者都與過去的部分相結合」這樣說。
118.Tassuddhāre sabbesaṃ pārājikanti yadi yo āṇatto avassaṃ taṃ bhaṇḍaṃ harati, āṇattikkhaṇe eva pārājikaṃ. 『『Idha tiṇṇaṃ kasmā pārājikaṃ, nanu 『tumhe, bhante, tayo harathā』ti vuttattā thullaccayaṃ, itaresañca paṭipāṭiyā ekekassāṇattattā ekekena ca dukkaṭena bhavitabbaṃ. Kathaṃ, eko kira māsagghanakaṃ parissāvanaṃ thenetvā desetvā nirussāho eva vā hutvā puna māsagghanakaṃ sūciṃ tatheva katvā puna māsagghanakanti evaṃ siyāti? Na evaṃ, taṃ yathā uppalathenako yena vatthu pūrati tāva saussāhattā pārājiko āsi, evamime saussāhāva na desayiṃsu vā』』ti likhitaṃ, pāḷiyaṃ, aṭṭhakathāyañca saṃvidahitvā gatesu ekassuddhāre sabbesaṃ pārājikaṃ vinā viya āṇattiyā kiñcāpi vuttaṃ, atha kho 『『tassāyaṃ attho』』ti vatvā pacchā vuttavinicchayesu ca ekabhaṇḍaekaṭṭhānādīsu ca sambahulā ekaṃ āṇāpentīti āṇattimeva niyametvā vuttaṃ, tasmā āṇatti icchitabbā viya, vīmaṃsitabbaṃ. 『『『Ekabhaṇḍaṃ ekaṭṭhāna』nti ca pāṭho 『ekakulassa bhaṇḍa』nti vacanato』』ti vadanti.
119-120.Ocarakevuttanayenevāti avassaṃhāriye bhaṇḍe. Taṃ saṅketanti tassa saṅketassa. Atha vā taṃ saṅketaṃ atikkamitvā pacchā vā. Apatvā pure vā. Esa nayo taṃ nimittanti etthāpi. Akkhinikhaṇanādikammaṃ lahukaṃ ittarakālaṃ, taṅkhaṇe eva bhaṇḍaṃ avaharituṃ na sakkā, kiñci bhaṇḍaṃ dūraṃ hoti, kiñci bhāriyaṃ, taṃ gahetuṃ yāva gacchati yāva ukkhipati, tāva nimittassa pacchā hoti. Sace taṃ bhaṇḍaṃ adhigataṃ viya āsannaṃ, lahukañca, sakkā nimittakkhaṇe avaharituṃ, tameva sandhāya vuttaṃ kinti? Na, pubbe vuttampi 『『tato paṭṭhāya teneva nimittena avaharatī』』ti vuccati āraddhattā. Yadi evaṃ 『『purebhattapayogo eso』』ti vāro pamāṇaṃ hoti, na ca taṃ pamāṇaṃ mahāpadumattheravādassa pacchā vuttattā, na saṅketakammaṃ viya nimittakammaṃ daṭṭhabbaṃ. Tattha hi kālaparicchedo atthi, idha natthi, idameva tesaṃ nānattaṃ.
如果他強行拿走任何一件財物,立即構成波羅夷。「這裡為什麼是三件事的波羅夷呢?難道不是因為『你們,尊者,拿走三件』的緣故,因而是粗重的過失,其他的根據規定,每個人的行為都應當算作小過失嗎?怎麼可能呢?一個人若是將一個月的收成收集起來,懶惰地展示而沒有熱情,再將一個月的收成列出,依然如此,這樣可以嗎?不可以,正如水蓮花的生長,若是物品充足,因而構成波羅夷,這樣的人也不會展示。」這樣寫到,巴利文中,結合註釋提到,若沒有任何一件財物的情況下,任何的行為都被認為是波羅夷,因此說「這是指這個意思」,而在後面的判斷中,提到在單個財物、單個地方等許多情況下,指的是同一件財物,因此應當理解為「應當被考慮」,應當進行審查。「『單個財物單個地方』」這個文字是指「單個家庭的財物」。 119-120. 「如同在食物中所說的」是指必須要強行拿走的財物。那是指那個標誌。或者超越那個標誌,之後也可以。未達到之前也可以。這種方式在這裡也是如此。挖眼睛等輕微的行為在短時間內,那個時候是無法拿走財物的,任何財物都在遠處,任何重的財物,若要拿走,直到走到或抬起,那個標誌才會出現。如果那個財物是近在咫尺的,輕的,能夠在標誌出現的瞬間拿走,針對這個說什麼呢?不,之前說過「從那時起通過那個標誌拿走」是說已經開始了。如果是這樣,「這是之前的食物用法」是標準,不是這個標準的,因大尊者的說法在後面提到的,不應當被視為標誌的行為。在那裡確實有時間的界限,而這裡沒有,這就是他們的不同之處。
121.Tañca asammohatthanti eko 『『purebhattādīsu vā, akkhinikhaṇanādīni vā disvā gaṇhā』』ti, eko gahetabbaṃ bhaṇḍanissitaṃ katvā 『『purebhattaṃ evaṃ vaṇṇasaṇṭhānaṃ bhaṇḍaṃ gaṇhā』』ti vadati, evaṃvidhesu asammohatthaṃ evaṃvidhaṃ saṅketaṃ nimittañca dassetunti ca, yathādhippāyanti dutiyo tatiyassa tatiyo catutthassāti evaṃ paṭipāṭiyā ce vadantīti attho. Sace dutiyo catutthassa vadeti, na yathādhippāyoti ca. 『『Paṭiggahitamatteti avassaṃ ce paṭiggaṇhāti, pubbeva thullaccaya』』nti ca likhitaṃ. Paṭiggaṇhakānaṃ dukkaṭaṃ sabbatthokāsābhāvato na vuttaṃ. Pārājikāpajjanenetaṃ dukkaṭaṃ āpajjitvā āpajjanti kira. Atthasādhakāṇatticetanākhaṇe eva pārājiko hotīti adhippāyo. Tattha maggaṭṭhāniyaṃ kataraṃ, kataraṃ phalaṭṭhāniyanti 『『atthasādhakacetanā nāma maggānantaraphalasadisā』』ti vuttattā phalaṭṭhāniyā cetanāti siddhaṃ. Āṇatti ce maggaṭṭhāniyā siyā, cetanāsahajattā na sambhavati, tathā bhaṇḍassa avassaṃhāritā ca na sambhavati. Āṇattikkhaṇe eva hi taṃ avassaṃhāritaṃ jātanti avahārakassa paṭiggaṇhañce, tampi na sambhavati anāgatattā. Cetanā ce maggaṭṭhāniyā hoti, āṇattiādīsu aññataraṃ, bhaṇḍassa avassaṃhāritā eva vā phalaṭṭhāniyā ce, attho na sambhavati. Pārājikāpatti eva hi phalaṭṭhāniyā bhavitumarahati, na aññanti evaṃ tāva idha opammasaṃsandanaṃ sambhavati cetanā maggaṭṭhāniyā, tassā pārājikāpattibhāvo phalaṭṭhāniyo. Yathā kiṃ? Yathā paṭisambhidāmagge 『『saddhāya ñāṇaṃ dhammapaṭisambhidā. Saddhāya saddatthe ñāṇaṃ atthapaṭisambhidā』』ti ettha añño saddho, añño saddhāya saddatthoti siddhaṃ, yathā ca 『『eko amohasaṅkhāto dhammo sampayuttakānaṃ dhammānaṃ hetupaccayena paccayo adhipatisahajātaaññamaññanissayaindriyamaggasampayuttaatthiavigatapaccayena paccayo』』ti ettha amoho dhammo añño, aññe tassa hetupaccayatādayoti siddhaṃ. Yathā ca vinayapiṭake yāni cha āpattisamuṭṭhānāni, evaṃ yathāsambhavaṃ 『『satta āpattikkhandhā』』ti vuccanti, tesaṃ aññā āpattisamuṭṭhānatā, añño āpattikkhandhabhāvoti siddhaṃ. Iminā āpattikkhandhanayena āpattādhikaraṇassa kati ṭhānānīti? Satta āpattikkhandhā ṭhānānīti. Kati vatthūnīti? Satta āpattikkhandhā vatthūnīti. Kati bhūmiyoti? Satta āpattikkhandhā bhūmiyoti evamādayopi dassetabbā. Tathā hi tassā evaṃ maggaṭṭhāniyāya atthasādhikāya cetanāya yasmā aññā pārājikāpattitā anatthantarabhūtā ākāravisesasaṅkhātā phalaṭṭhāniyā atthi, tasmā 『『atthasādhakacetanā nāma maggānantaraphalasadisā』』ti vuttāti veditabbaṃ. Atha vā kevalaṃ dhammaniyāmattaṃyeva upamattena ācariyena evaṃ vuttantipi sambhavatīti na tattha opammasaṃsandanaṃ pariyesitabbaṃ, 『『idaṃ sabbaṃ kevalaṃ takkavasena vuttattā vicāretvā gahetabba』』nti ācariyo.
Bhūmaṭṭhakathādivaṇṇanā niṭṭhitā.
Āpattibhedavaṇṇanā
關於這一點,若有人說「在之前的食物中,或在挖眼睛等行為中看到並拿走」,有一個人說「拿走之前的食物,正如這樣顏色的物品」,這樣的人在這種情況下是顯而易見的,所指的標誌和特徵也應當被展示。若是第二、第三、第四的情況,這樣說是有意義的。如果說第二或第四的情況,則不如所指的那樣。「若是僅僅接受了,就一定會接受,之前已經是粗重的過失」這樣寫到。對於接受者的過失,由於在任何地方都沒有空間而未被提及。通過波羅夷的引導而導致的過失,確實是這樣被引入的。意圖的實現是在某個時刻才構成波羅夷。這是指在道路上,哪一個是,哪一個是果位,根據「意圖的實現如同道路後續的果位」這句話的意思,果位的意圖是成立的。若是意圖在道路上存在,則不可能存在引導的情況,因此財物的強行拿走也不可能。因為在引導的那一刻,財物是必然被拿走的,若是接受的,也無法發生未來的情況。若意圖在道路上存在,若是引導等的其中之一,財物的強行拿走也可能是果位的意圖,因此這個意義是無法成立的。只有波羅夷的果位才能存在,而不是其他的,因此在此處的意圖的比喻是可能的,關於其波羅夷的存在是果位的。如何理解呢?如同在《解脫道》中所說「信心與智慧是法的解脫,信心與正法的智慧是意義的解脫」,在這裡有不同的信心,另一種是信心的正法;如同「一個無誤的法是與正法相關的因果關係」中,所指的無誤的法是不同的,其因果關係等是成立的。如同在《戒律》中所提到的六個過失的來源,正如所可能的「七個過失的集合」被稱為,彼此的過失來源是不同的,過失的集合是成立的。通過這種過失的集合,過失的相關性有多少個地方呢?有七個過失的地方。有多少個對象呢?有七個過失的對象。有多少個領域呢?有七個過失的領域,等等應當被展示。確實因為在這樣的道路上,意圖的實現是與波羅夷的存在相關的,因而與波羅夷的存在是不同的,特定的形式的果位存在,因此「意圖的實現如同道路後續的果位」這句話應當被理解。或者僅僅是法的規定,作為比喻的老師這樣說,因而不應當在這裡尋找比喻的相關性,「這一切僅僅是通過推理的方式被說出,應當經過考量而接受」老師這樣說。 關於領域的解釋已完成。 過失分類的解釋。
- 『『Vibhaṅganayadassanato』』ti vuttattā taṃ sampādetuṃ 『『idāni tattha tatthā』』tiādi āraddhaṃ. Tattha aṅgavatthubhedena cāti avahāraṅgajānanabhedena vatthussa haritabbabhaṇḍassa garukalahukabhāvabhedenāti attho. Atha vā aṅgañca vatthubhedena āpattibhedañca dassentoti attho. Atirekamāsako ūnapañcamāsakoti ettha vā-saddo na vutto, tīhipi eko eva paricchedo vuttoti. Anajjhāvuṭṭhakaṃ nāma araññapālakādinā na kenaci mamāyitaṃ. Chaḍḍitaṃ nāma anatthikabhāvena atirekamattādinā sāmikena chaḍḍitaṃ. Naṭṭhaṃ pariyesitvā chinnālayattā chinnamūlakaṃ. Assāmikavatthūti acchinnamūlakampi yassa sāmiko koci no hoti, nirapekkhā vā pariccajanti, yaṃ vā pariccattaṃ devatādīnaṃ, idaṃ sabbaṃ assāmikavatthu nāma. Devatādīnaṃ vā buddhadhammānaṃ vā pariccattaṃ parehi ce ārakkhakehi pariggahitaṃ, parapariggahitameva. Tathārūpe hi adinnādāne rājāno coraṃ gahetvā hananādikaṃ kareyyuṃ, anārakkhake pana āvāse, abhikkhuke anārāmikādike ca yaṃ buddhadhammassa santakaṃ, taṃ 『『āgatāgatehi bhikkhūhi rakkhitabbaṃ gopetabbaṃ mamāyitabba』』nti vacanato abhikkhukāvāsasaṅghasantakaṃ viya parapariggahitasaṅkhyameva gacchatīti chāyā dissati. Issaro hi yo koci bhikkhu tādise parikkhāre corehipi gayhamāne vāretuṃ paṭibalo ce, balakkārena acchinditvā yathāṭhāne ṭhapetunti. Apariggahite parasantakasaññissa chasu ākāresu vijjamānesupi anāpatti viya dissati , 『『yaṃ parapariggahitañca hotī』』ti aṅgabhāvo kiñcāpi dissati, parasantake tathā paṭipannake sandhāya vuttanti gahetabbaṃ. Attano santakaṃ corehi haṭaṃ, corapariggahitattā parapariggahitaṃ hoti, tasmā paro cetaṃ theyyacitto gaṇhati, pārājikaṃ. Sāmiko eva ce gaṇhati, na pārājikaṃ, yasmā codetvā, acchinditvā ca so 『『mama santakaṃ gaṇhāmī』』ti gahetuṃ labhati. Paṭhamaṃ dhuraṃ nikkhipitvā ce pacchā theyyacitto gaṇhati, esa nayo. Sāmikena dhuraṃ nikkhittakāle so ce coro kālaṃ karoti, añño theyyacittena gaṇhati, na pārājiko. Anikkhittakāle eva ce kālaṃ karoti, taṃ theyyacittena gaṇhantassa bhikkhuno pārājikaṃ mūlabhikkhussa santakabhāve ṭhitattā. Corabhikkhumhi mate 『『matakaparikkhāra』』nti saṅgho vibhajitvā ce taṃ gaṇhati, mūlasāmiko 『『mama santakamida』』nti gahetuṃ labhati.
Etthāha – bhūmaṭṭhādinimittakammapariyosānā eva avahārabhedā, udāhu aññepi santīti. Kiñcettha yadi aññepi santi, tepi vattabbā. Na hi bhagavā sāvasesaṃ pārājikaṃ paññapeti. No ce santi, ye ime tulākūṭakaṃsakūṭamānakūṭaukkoṭanavañcananikatisāciyogaviparāmosaālopasāhasākārā ca suttaṅgesu sandissamānā, te idha āgatesu ettha samodhānaṃ gacchantīti ca lakkhaṇato vā tesaṃ samodhānagatabhāvo vattabboti? Vuccate – lakkhaṇato siddhova. Kathaṃ? 『『Pañcahi ākārehī』』tiādinā nayena aṅgavatthubhedena. Āpattibhedo hi pāḷiyaṃ (pārā. 128-130) vutto eva, aṭṭhakathāyañca 『『kūṭamānakūṭakahāpaṇādīhi vā vañcetvā gaṇhati, tassevaṃ gaṇhato avahāro theyyāvahāro』』ti (pārā. aṭṭha.
由於"從分類的觀點來看"這句話的緣故,現在開始"在這裡和那裡"等。在那裡,是指通過過失的對象的區別來了解偷盜的過失的輕重程度。或者是說,顯示過失的對象和種類。在"超過一個月的不足五個月的"這裡,"或"這個詞沒有說,也可以用三個來說一個界限。"未佔有的"是指未被林地看守等任何人佔有的。"被拋棄的"是指被所有者由於不需要而拋棄的。"損壞的"是指由於失去依戀而被切斷根部的。"無主物"是指即使沒有被切斷根部,也沒有任何所有者,或者被放棄,或者獻給神等,這一切都稱為無主物。被獻給神等或佛法等,被他人保護的,就是他人所佔有的。在這種情況下,國王會抓住盜賊並處置,但是在無人保護的居所,或無寺院的等,佛法的所有物,根據"應該被來往的比丘們保護、隱藏、佔有"的說法,就像僧團所有的一樣被視為他人所佔有。因為任何比丘都有能力阻止盜賊搶奪這種物品,並強行放回原處。即使在未被佔有的他人所有物上存在六種情況,也似乎沒有過失,"因為是他人所佔有的"這個部分也是這樣說的,應當接受對他人所有物這樣做的情況。自己的所有物被盜賊拿走,由於被盜賊佔有,就成了他人所佔有的,因此另一個人以偷盜的意圖拿取,就是波羅夷。如果所有者自己拿取,就不是波羅夷,因為他可以通過指責和強行拿回"這是我的所有物"。先放下重擔,后以偷盜的意圖拿取,也是這樣的情況。如果所有者在重擔放下的時候死亡,另一個人以偷盜的意圖拿取,不是波羅夷。如果在未放下的時候死亡,比丘以偷盜的意圖拿取,就是波羅夷,因為是原主的所有物。如果比丘死亡,僧團分配"死者的物品",原主可以說"這是我的所有物"並拿取。 有人在這裡說,是否偷盜的種類僅僅侷限於通過標誌的行為,還是還有其他的。如果還有其他的,也應當說明。因為世尊沒有規定遺留的波羅夷。如果沒有,那些在經文中出現的如偽造秤砣、偽造銀幣、偽造度量、欺騙、欺詐、虛假陳述等,是否也包含在這裡呢?回答說,從特徵上來說,確實是包含在內的。如何呢?通過"有五種方式"等方式,通過過失的對象的區別。因為在經文(波羅夷128-130)和註釋中已經說明了過失的種類,"通過詐騙硬幣等欺騙而拿取,這就
1.138; kaṅkhā. aṭṭha. dutiyapārājikavaṇṇanā) āgatattā tulākūṭagahaṇādayo theyyāvahāre samodhānaṃ gatāti siddhaṃ. Viparāmosaālopasāhasākārā ca aṭṭhakathāyāgate pasayhāvahāre samodhānaṃ gacchanti. Imaṃyeva vā pasayhāvahāraṃ dassetuṃ 『『gāmaṭṭhaṃ araññaṭṭha』』nti mātikaṃ nikkhipitvā 『『gāmaṭṭhaṃ nāma bhaṇḍaṃ catūhi ṭhānehi nikkhittaṃ hotī』』tiādinā nayena vibhāgo vutto. Tenedaṃ vuttaṃ hoti – gahaṇākārabhedasandassanatthaṃ visuṃ kataṃ. Na hi bhūmitalādīhi gāmāraññaṭṭhaṃ yaṃ kiñcīti. Tattha yaṃ tulākūṭaṃ, taṃ rūpakūṭaṅgagahaṇapaṭicchannakūṭavasena catubbidhampi vehāsaṭṭhe samodhānaṃ gacchati. Hadayabhedasikhābhedarajjubhedavasena tividhe mānakūṭe 『『svāyaṃ hadayabhedo mariyādaṃ chindatī』』ti ettha samodhānaṃ gacchati. Hadayabhedo hi sappitelādiminanakāle labbhati. 『『Phandāpeti attano bhājanagataṃ karotī』』ti ettha sikhābhedopi labbhati. So 『『tilataṇḍulādiminanakāle labbhatī』』ti vuttaṃ. Khettaminanakāle rajjubhedo samodhānaṃ gacchati. 『『Dhammaṃ caranto sāmikaṃ parājetī』』ti ettha ukkoṭanaṃ samodhānaṃ gacchatīti te ca tathā vañcananikatiyopi.
Āpattibhedavaṇṇanā niṭṭhitā.
Anāpattibhedavaṇṇanā
1.138; 疑惑註釋 第二波羅夷的解釋) 由於在那裡提到了偽造秤砣的拿取等屬於偷盜,因此是確定的。欺騙、虛假陳述、強迫拿取等在註釋中出現的,也屬於強迫拿取。或者爲了顯示這個強迫拿取,"在村莊中"和"在森林中"這樣的目錄提出,並說"在村莊中的財物有四種地方被放置"等方式進行了解釋。這樣說是爲了顯示拿取的方式的區別。因為"在地面等"並不是所有的村莊和森林中的財物。在那裡,所謂的偽造秤砣,有四種形式:隱藏形狀、隱藏部分、隱藏的偽造,都屬於空中的拿取。根據心臟的差異、頂部的差異、繩子的差異,三種偽造度量中,"這個心臟的差異破壞了界限"這裡包含在內。因為心臟的差異是在塗油等測量時出現的。"使其震動,使其成為自己的容器"這裡也包含了頂部的差異。這是說在測量芝麻、大米等時出現的。測量田地時,繩子的差異也包含在內。"在實踐法時戰勝了主人"這裡包含了欺騙。這些詐騙和欺詐也是如
131.Naca gahite attamano hoti, tassa santakaṃ vissāsagāhena gahitampi puna dātabbanti idaṃ 『『tena kho pana samayena dve bhikkhū sahāyakā honti. Eko gāmaṃ piṇḍāya pāvisi…pe… anāpatti, bhikkhu, vissāsaggāhe』』ti (pārā. 146) iminā asamentaṃ viya dissati. Ettha hi 『『so jānitvā taṃ codesi assamaṇosi tva』』nti vacanena anattamanatā dīpitā. Puna 『『anāpatti, bhikkhu, vissāsaggāhe』』ti vacanena attamanatāyapi sati vissāsaggāho ruhatīti dīpitanti ce? Taṃ na, aññathā gahetabbatthato. Ayañhettha attho – pārājikāpattiyā anāpatti vissāsasaññāya gāhe sati, sopi bhikkhu sahāyakattā na kuddho codesi, piyo eva samāno 『『kacci assamaṇosi tvaṃ, gaccha, vinicchayaṃ katvā suddhante tiṭṭhāhī』』ti codesi. Sacepi so kuddho eva codeyya, 『『anāpattī』』ti idaṃ kevalaṃ pārājikābhāvaṃ dīpeti, na vissāsaggāhasiddhaṃ. Yo pana parisamajjhe lajjāya adhivāseti, na kiñci vadatīti attho. 『『Punavattukāmatādhippāye pana sopi paccāharāpetuṃ labhatī』』ti vuttaṃ. Sace coro pasayha gahetukāmopi 『『adhivāsetha, bhante, idha me cīvarānī』』ti vatvā cīvarāni therena dinnāni, adinnāni vā sayaṃ gahetvā gacchati, thero puna pakkhaṃ labhitvā codetuṃ labhati, pubbe adhivāsanā adhivāsanasaṅkhyaṃ na gacchati bhayena tuṇhībhūtattā, 『『yaṃ cīvaraṃ idha sāmiko paccāharāpetuṃ labhatī』』ti vuttaṃ. Sāmikassa pākatikaṃ kātabbaṃ, 『『idaṃ kira vatta』』nti vuttaṃ. Sace saṅghassa santakaṃ kenaci bhikkhunā gahitaṃ, tassa tena saṅghassa vā dhammassa vā upakāritā atthi, gahitappamāṇaṃ apaloketvā dātabbaṃ. 『『So tena yathāgahitaṃ pākatikaṃ katvā anaṇo hoti, gilānādīnampi eseva nayo』』ti vuttaṃ.
Padabhājanīyavaṇṇanā niṭṭhitā.
Pakiṇṇakakathāvaṇṇanā
Sāhatthikāṇattikanti ekabhaṇḍaṃ eva. 『『Bhāriyañhidaṃ tvampi ekapassaṃ gaṇha, ahampi ekapassaṃ gaṇhāmīti saṃvidahitvā ubhayesaṃ payogena ṭhānācāvane kate kāyavācācittehi hoti . Aññathā 『sāhatthikaṃ vā āṇattikassa aṅgaṃ na hoti, āṇattikaṃ vā sāhatthikassā』ti iminā virujjhatī』』ti likhitaṃ. Dhammasiritthero pana 『『na kevalaṃ bhāriye eva vatthumhi ayaṃ nayo labbhati, pañcamāsakamattampi dve ce janā saṃvidahitvā gaṇhanti, dvinnampi pāṭekkaṃ, sāhatthikaṃ nāma taṃ kammaṃ, sāhatthikapayogattā ekasmiṃyeva bhaṇḍe, tasmā 『sāhatthikaṃ āṇattikassa aṅgaṃ na hotī』ti vacanamimaṃ nayaṃ na paṭibāhati. 『Sāhatthikavatthuaṅganti sāhatthikassa vatthussa aṅgaṃ na hotī』ti tattha vuttaṃ. Idha pana payogaṃ sandhāya vuttattā yujjatī』』ti āha kira, taṃ ayuttaṃ kāyavacīkammanti vacanābhāvā, tasmā sāhatthikāṇattikesu payogesu aññatarena vāyamāpatti samuṭṭhāti , tathāpi turitaturitā hutvā vilopanādīsu gahaṇagāhāpanavasenetaṃ vuttaṃ. Yathā kālena attano kālena parassa dhammaṃ ārabbha sīghaṃ sīghaṃ uppattiṃ sandhāya 『『ajjhattabahiddhārammaṇā dhammā』』ti (dha. sa. tikamātikā 21) vuttā, evaṃsampadamidanti daṭṭhabbaṃ.
不被佔有的財物是沒有主人的,因此即使是通過信任而被拿取的財物也應當再給予,這就是「在那個時候有兩位比丘是助手。一個人進入村莊乞食……等……沒有過失,比丘,信任被拿取」 (波羅夷 146) 這段話的意思。在這裡,「他知道你是個無主的」這句話顯示了沒有主人的狀態。再者,「沒有過失,比丘,信任被拿取」這句話的意思是,即使有主人,信任被拿取也會被認為是有過失嗎?不是的,因而有不同的理解。這裡的意思是,因波羅夷的過失而沒有過失,若是被信任拿取的財物,這位比丘由於是助手而沒有生氣,他親切地說:「你不是無主的,去吧,經過判斷要保持清潔。」即便他生氣也會說「沒有過失」,這僅僅是表明不是波羅夷的存在。而那位在聚會中因羞愧而沉默,什麼也不說,這就是他的意思。「但若是有意圖想再次拿取,他也能被強迫拿取」這樣說。若是盜賊想要拿取而說:「請你讓我在這裡拿我的衣服」,而衣服是由老者給予的,或者自己拿走,那麼老者就可以再次獲得權利去指責,之前的意圖並未被承認,因為他因害怕而沉默。「那些衣服是主人想要拿回的」這樣說。主人的責任是自然的,這是說「這確實是我的行為」。若是有比丘佔有了僧團的財物,那麼根據他對僧團或法的貢獻,應當在未被佔有的情況下給予。 「他這樣像是被佔有的財物而變得無主,生病等的情況也是如此」這樣說。 關於詞句的解釋已完成。 關於附加事項的解釋 關於有主物和無主物,是指單一的財物。「你也拿一個,我也拿一個」這樣約定后,雙方都在同一地方進行身體和言語的活動。如果不是這樣,「有主物或無主物的部分是沒有關係的」這樣寫到。法的師父說:「不僅僅是重的物品,這個原則也適用於輕的物品,如果兩個人約定拿取,即使是少於五個月的,也可以單獨拿取,因為這是有主物的行為,因此『有主物的部分不是無主物』」這句話的意思並不被否定。「有主物的部分不是無主物」在這裡是這樣說的。這裡提到的是關於使用的情況,確實是合理的,因此這並不被視為身體和言語的行為,因此在有主物和無主物的情況下,任何一方都可能產生過失,儘管如此,因而在迅速的情況下被拿取等,這樣說是有依據的。正如在適當的時間,涉及自身和他人的法,迅速產生的情況被稱為「內外的法」 (法句 21) 這樣說,因此應當被理解。
Tatthapi ye anuttarādayo ekantabahiddhārammaṇā viññāṇañcāyatanādayo ekantaajjhattārammaṇā, itare aniyatārammaṇattā 『『ajjhattabahiddhārammaṇā』』ti vuccanti, na ekakkhaṇe ubhayārammaṇattā. Ayaṃ pana āpatti yathāvuttanayena sāhatthikā āṇattikāpi hotiyeva, tasmā anidassanametanti ayuttaṃ. 『『Yathā aniyatārammaṇattā 『ajjhattabahiddhārammaṇā』ti vuttā, tathā aniyatapayogattā ayampi āpatti 『sāhatthikāṇattikā』ti vuttāti nidassanameveta』』nti ekacce ācariyā āhu. 『『Ime panācariyā ubhinnaṃ ekato ārammaṇakaraṇaṃ natthi. Atthi ce, 『ajjhattabahiddhārammaṇaṃ dhammaṃ paṭicca ajjhattabahiddhārammaṇo dhammo uppajjati hetupaccayā』tiādinā (paṭṭhā. 2.21.1 ajjhattārammaṇatika) paṭṭhānapāṭhena bhavitabbanti saññāya āhaṃsu, tesaṃ matena 『siyā ajjhattabahiddhārammaṇā』ti vacanaṃ niratthakaṃ siyā, na ca niratthakaṃ, tasmā attheva ekato ajjhattabahiddhārammaṇo dhammo. Puna 『ayaṃ so』ti niyamena ajjhattabahiddhārammaṇā dhammā viya niddisitabbābhāvato na uddhaṭo siyā. Tattha anuddhaṭattā eva dhammasaṅgahaṭṭhakathāyaṃ ubhinnampi ajjhattabahiddhādhammānaṃ ekato ārammaṇakaraṇadhammavasena 『ajjhattabahiddhārammaṇā』ti avatvā 『kālena ajjhattabahiddhā pavattiyaṃ ajjhattabahiddhārammaṇa』nti vuttaṃ, tasmā gaṇṭhipade vuttanayova sāroti no takko』』ti ācariyo. Tattha 『『kāyavacīkamma』』nti avacanaṃ panassa sāhatthikapayogattā ekapayogassa anekakammattāva, yadi bhaveyya, manokammampi vattabbaṃ bhaveyya, yathā tattha manokammaṃ vijjamānampi abbohārikaṃ jātaṃ, evaṃ tasmiṃ sāhatthikāṇattike vacīkammaṃ abbohārikanti veditabbaṃ, taṃ pana kevalaṃ kāyakammassa upanissayaṃ jātaṃ, cittaṃ viya tattha aṅgameva jātaṃ, tasmā vuttaṃ 『『sāhatthikapayogattā』』ti, 『『aṅgabhāvamattameva hi sandhāya 『sāhatthikāṇattika』nti vuttanti no takko』』ti ca, vicāretvā gahetabbaṃ.
Kāyavācā samuṭṭhānā, yassā āpattiyā siyuṃ;
Tattha kammaṃ na taṃ cittaṃ, kammaṃ nassati khīyati.
Kiriyākiriyādikaṃ yañca, kammākammādikaṃ bhave;
Na yuttaṃ taṃ viruddhattā, kammamekaṃva yujjati.
Vinītavatthuvaṇṇanā
132.Anāpatti, bhikkhu, cittuppādeti ettha kevalaṃ cittaṃ, tasseva uppādetabbāpattīhi anāpattīti attho. Etthāha – upanikkhittasādiyanādīsu, sabbesu ca akiriyasikkhāpadesu na kāyaṅgacopanaṃ vā vācaṅgacopanaṃ vā, apicāpatti, kasmā imasmiṃyeva sikkhāpade anāpatti, na sabbāpattīhīti? Na, kasmā.
Kattabbā sādhikaṃ sikkhā, viññattiṃ kāyavācikaṃ;
Akatvā kāyavācāhi, aviññattīhi taṃ phuse.
Na lesabhāvattā. Sappāye ārammaṇe aṭṭhatvā paṭiladdhāsevanaṃ hutvā tato paraṃ suṭṭhu dhāvatīti sandhāvati. Tato abhijjhāya sahagataṃ, byāpādasahagataṃ vā hutvā visesato dhāvatīti vidhāvati.
137.Vaṇaṃ katvā gahetunti ettha kiñcāpi iminā sikkhāpadena anāpatti, itthirūpassa nāma yattha āmasantassa dukkaṭanti keci. 『『Kāyapaṭibaddhaggahaṇaṃ yuttaṃ, taṃ sandhāya vaṭṭatīti vutta』』nti vadanti. Ubhayaṃ vicāretvā gahetabbaṃ.
Kusasaṅkāmanavatthukathāvaṇṇanā
Tatthapi ye anuttarādayo ekantabahiddhārammaṇā viññāṇañcāyatanādayo ekantaajjhattārammaṇā, itare aniyatārammaṇattā 『『ajjhattabahiddhārammaṇā』』ti vuccanti, na ekakkhaṇe ubhayārammaṇattā. Ayaṃ pana āpatti yathāvuttanayena sāhatthikā āṇattikāpi hotiyeva, tasmā anidassanametanti ayuttaṃ. 『『Yathā aniyatārammaṇattā 『ajjhattabahiddhārammaṇā』ti vuttā, tathā aniyatapayogattā ayampi āpatti 『sāhatthikāṇattikā』ti vuttāti nidassanameveta』』nti ekacce ācariyā āhu. 『『Ime panācariyā ubhinnaṃ ekato ārammaṇakaraṇaṃ natthi. Atthi ce, 『ajjhattabahiddhārammaṇaṃ dhammaṃ paṭicca ajjhattabahiddhārammaṇo dhammo uppajjati hetupaccayā』tiādinā (paṭṭhā. 2.21.1 ajjhattārammaṇatika) paṭṭhānapāṭhena bhavitabbanti saññāya āhaṃsu, tesaṃ matena 『siyā ajjhattabahiddhārammaṇā』ti vacanaṃ niratthakaṃ siyā, na ca niratthakaṃ, tasmā attheva ekato ajjhattabahiddhārammaṇo dhammo. Puna 『ayaṃ so』ti niyamena ajjhattabahiddhārammaṇā dhammā viya niddisitabbābhāvato na uddhaṭo siyā. Tattha anuddhaṭattā eva dhammasaṅgahaṭṭhakathāyaṃ ubhinnampi ajjhattabahiddhādhammānaṃ ekato ārammaṇakaraṇadhammavasena 『ajjhattabahiddhārammaṇā』ti avatvā 『kālena ajjhattabahiddhā pavattiyaṃ ajjhattabahiddhārammaṇa』nti vuttaṃ, tasmā gaṇṭhipade vuttanayova sāroti no takko』』ti ācariyo. Tattha 『『kāyavacīkamma』』nti avacanaṃ panassa sāhatthikapayogattā ekapayogassa anekakammattāva, yadi bhaveyya, manokammampi vattabbaṃ bhaveyya, yathā tattha manokammaṃ vijjamānampi abbohārikaṃ jātaṃ, evaṃ tasmiṃ sāhatthikāṇattike vacīkammaṃ abbohārikanti veditabbaṃ, taṃ pana kevalaṃ kāyakammassa upanissayaṃ jātaṃ, cittaṃ viya tattha aṅgameva jātaṃ, tasmā vuttaṃ 『『sāhatthikapayogattā』』ti, 『『aṅgabhāvamattameva hi sandhāya 『sāhatthikāṇattika』nti vuttanti no takko』』ti ca, vicāretvā gahetabbaṃ. 身體和言語的行為,因其過失而存在; 那裡行為不在心中,行為會消失、減少。 行為、非行為等,或是有行為、無行為的; 因其相違而不合,行為單一才適合。 關於身體和言語的解釋已完成。 沒有過失,比丘,心的產生在這裡僅僅是心,因此應當通過心的產生而理解沒有過失的意思。在這裡說到 - 在被隱藏的食物等所有的無行為的戒條中,不涉及身體的行為或言語的行為,然而在這個戒條中為何只有沒有過失,而不是所有的過失呢?不是的,為什麼呢? 應當具備的正當行爲,身體和言語的表現; 未做身體和言語的行為,非表現則不觸及。 不因微小的性質。適當的對像存在時,獲得的結果是顯著的。隨後因貪慾、因傷害而特別顯著地流動。 以捕捉的方式抓住,這裡雖然通過這個戒條沒有過失,但對於女性的樣子,若被捕捉則是惡行。有人說:「身體的把握是合適的,因此被提到。」應當經過兩者的考量而得知。 關於善的懷疑的物品的解釋已完成。
138.Mahāpaccariyādīsu yaṃ vuttaṃ 『『paduddhāreneva kāretabbo』』ti, taṃ suvuttaṃ. Kintu tassa parikappāvahārakamattaṃ na dissatīti dassanatthaṃ idaṃ vuttaṃ. Uddhāre vāyaṃ āpanno, tasmā disvā gacchanto 『『paduddhāreneva kāretabbo』』ti idaṃ tattha duvuttanti vuttaṃ hoti. Kathaṃ? 『『Sāṭakatthiko sāṭakapasibbakameva gahetvā bahi nikkhamitvā sāṭakabhāvaṃ ñatvā 『pacchā gaṇhissāmī』ti evaṃ parikappetvā gaṇhati, na uddhāre evāpajjati. Yadā bahi ṭhatvā 『sāṭako aya』nti disvā gacchati, tadā paduddhāreneva kāretabbo』』ti na vuttametaṃ, kintu kiñcāpi parikappo dissati, pubbabhāge avahārakkhaṇe na dissatīti na so parikappāvahāro, ayamattho mahāaṭṭhakathāyaṃ vuttova, tasmā 『『ñāyamevā』』ti vadanti. Kammantasālā nāma kassakānaṃ vanacchedakānaṃ gehāni. Ayaṃ tāvāti sace upacārasīmantiādi yāva theravādo mahāaṭṭhakathānayo, tattha keci panātiādi na gahetabbaṃ theravādattā yuttiabhāvato, na hi sāhatthike evaṃvidhā atthasādhakacetanā hoti. Āṇattike eva atthasādhakacetanā. 『『Sesaṃ mahāpaccariyaṃ vuttenatthena sametī』』ti vuttaṃ.
Kusasaṅkāmanakaraṇe sace paro 『『nāyaṃ mama santako』』ti jānāti, itarassa hatthato muttamatte pārājikāpatti khīlasaṅkāmane viya. 『『Attano santakaṃ sace jānāti, na hotī』』ti vadanti. Evaṃ sante pañcakāni saṅkarāni hontīti upaparikkhitabbaṃ.
140.Parānuddayatāyāti ettha parānuddayatāya koṭippattena bhagavatā kasmā 『『anāpatti petapariggahe tiracchānagatapariggahe』』ti (pārā. 131) vuttanti ce? Parānuddayatāya eva. Yassa hi parikkhārassa ādāne rājāno coraṃ gahetvā na hananādīni kareyyuṃ, tasmimpi nāma samaṇo gotamo pārājikaṃ paññapetvā bhikkhuṃ abhikkhuṃ karotīti mahājano bhagavati pasādaññathattaṃ āpajjitvā apāyupago hoti. Apetapariggahitā rukkhādī ca dullabhā, na ca sakkā ñātunti rukkhādīhi pāpabhīruko upāsakajano paṭimāgharacetiyabodhigharavihārādīni akatvā mahato puññakkhandhato parihāyeyya. 『『Rukkhamūlasenāsanaṃ paṃsukūlacīvaraṃ nissāya pabbajjā』』ti (mahāva. 128) vuttanissayā ca anissayā honti. Parapariggahitasaññino hi bhikkhū rukkhamūlapaṃsukūlāni na sādiyissantīti, pabbajjā ca na sambhaveyyuṃ, sappadaṭṭhakāle chārikatthāya rukkhaṃ aggahetvā maraṇaṃ vā nigaccheyyuṃ, acchinnacīvarādikāle sākhābhaṅgādiṃ aggahetvā naggā hutvā titthiyaladdhimeva suladdhi viya dīpentā vicareyyuṃ, tato titthiyesveva loko pasīditvā diṭṭhiggahaṇaṃ patvā saṃsārakhāṇuko bhaveyya, tasmā bhagavā parānuddayatāya eva 『『anāpatti petapariggahe』』tiādimāhāti veditabbaṃ.
141.Aparampibhāgaṃ dehīti 『『gahitaṃ viññattisadisattā neva bhaṇḍadeyyaṃ na pārājika』』nti likhitaṃ, idaṃ pakatijane yujjati. 『『Sace pana sāmiko vā tena āṇatto vā 『aparassa sahāyabhikkhussa bhāgaṃ esa gaṇhāti yācati vā』ti yaṃ aparabhāgaṃ deti, taṃ bhaṇḍadeyya』』nti vadanti.
148-
在大註釋等中所說的"應當由拿取的方式來做"是很好的。但是它的想像拿取的部分並沒有被顯示,爲了顯示這一點而說了這個。在拿取中被犯了過失,因此看到后說"應當由拿取的方式來做"這是不恰當的。怎麼說呢?"想要袍子的人拿著袍子的袋子出去,知道是袍子后想'之後我會拿'這樣想像而拿取,並沒有在拿取中犯過失。當站在外面看到'這是袍子'時,那時應當由拿取的方式來做"這並沒有被說,但是即使有想像,在之前的拿取時刻也沒有顯示,因此這不是想像的拿取,這個意義在大註釋中已經說過了,因此說"這就是道理"。"工場"是指農民和砍伐樹木的人的房屋。這就是直到長老派的大註釋的觀點,但是有些人說不應該接受"這些等等"是因為不合理的,因為在有主物的情況下沒有這種實現目的的意圖。只有在無主物中才有實現目的的意圖。"其餘的與大註釋所說的意義相符"這樣說。 在進行善的懷疑時,如果另一個人知道"這不是我的",一旦從他手中脫離,就像在扔石頭時一樣構成波羅夷。"如果知道是自己的,就沒有"這樣說。這樣的話,就應該考慮五種雜交。 對他人的同情心,為什麼世尊說"在鬼神的佔有和動物的佔有中沒有過失"(波羅夷 131)呢?正是因為對他人的同情心。因為對於那些物品的拿取,國王不會抓住盜賊並處置,即使在這種情況下,沙門瞿曇也制定了波羅夷,使比丘成為非比丘,這樣大眾就會對世尊產生不信任而墮入惡道。未被佔有的樹木等也是稀缺的,如果不建造寺院、精舍等,就會失去大量的功德。"依靠樹下的住處、破衣缽而出家"(大品 128)所說的依靠和無依靠也會成為不可能。因為認為是他人佔有的比丘,不會接受樹下的破衣缽,出家也不可能,在遇到蛇咬的時候,不拿樹木而死亡,在衣服被切斷時,不拿樹枝而赤裸地表現得像得到外道的教法一樣遊蕩,因此世人會對外道產生信心,陷入輪迴的深淵,因此世尊出於對他人的同情心說"在鬼神的佔有中沒有過失"等。 "給予另一部分"這裡寫到"由於被拿取的性質,既不是財物的給予,也不是波羅夷"。這適用於普通人。"但是如果所有者或被他指示的人說'他拿取或要求另一位同伴比丘的部分',那麼所給予的另一部分就是財物的給予"這樣說。 148-
9.Khādantassa bhaṇḍadeyyanti corassa vā sāmikassa vā sampattassa dinnaṃ sudinnameva kira. Avisesenāti 『『ussāhagatānaṃ vā』』ti avatvā vuttaṃ, na hi katipayānaṃ anussāhatāya saṅghikamasaṅghikaṃ hoti. Mahāaṭṭhakathāyampi 『『yadi saussāhāva gacchanti, theyyacittena paribhuñjato avahāro hotī』』ti vuttattā tadubhayamekaṃ. Chaḍḍitavihāre upacārasīmāya pamāṇaṃ jānituṃ na sakkā, ayaṃ pana bhikkhu upacārasīmāya bahi ṭhatvā ghaṇṭipaharaṇādiṃ katvā paribhuñjati khādati, tena evaṃ khāditaṃ sukhāditanti attho. 『『Itaravihāre tattha dittavidhināva paṭipajjitabba』』nti vuttaṃ. 『『Sukhāditaṃ antovihārattā』』ti likhitaṃ, āgatānāgatānaṃ santakattāti 『『cātuddisassa saṅghassa demī』』ti dinnattā vuttaṃ. Evaṃ avatvā 『『saṅghassa demī』』ti dinnampi tādisameva. Tathā hi bahi ṭhito lābhaṃ na labhati bhagavato vacanenāti veditabbaṃ.
153.『『Matasūkaro』』ti vacanato tameva jīvantaṃ bhaṇḍadeyyanti katvā dātuṃ na labhati. Vajjhaṃ vaṭṭatīti dīpitaṃ hoti. Maddanto gacchati, bhaṇḍadeyyanti ettha kittakaṃ bhaṇḍadeyyaṃ, na hi sakkā 『『ettakā sūkarā madditvā gatā gamissantī』』ti jānitunti? Yattake sāmikānaṃ dinne te 『『dinnaṃ mama bhaṇḍa』』nti tussanti, tattakaṃ dātabbaṃ. No ce tussanti, atikkantasūkaramūlaṃ datvā kiṃ opāto khaṇitvā dātabboti? Na dātabbo. Atha kiṃ codiyamānassa ubhinnaṃ dhuranikkhepena pārājikaṃ hotīti? Na hoti, kevalaṃ kappiyaparikkhāraṃ datvā tosetabbova sāmiko, eseva nayo aññesupi evarūpesūti no takkoti ācariyo. 『『Tadaheva vā dutiyadivase vā maddanto gacchatī』』ti vuttaṃ. Gumbe khipati, bhaṇḍadeyyamevāti avassaṃ pavisanake sandhāya vuttaṃ. Ettha ekasmiṃ vihāre paracakkādibhayaṃ āgataṃ. Mūlavatthucchedanti 『『sabbasenāsanaṃ ete issarā』』ti vacanato itare anissarāti dīpitaṃ hoti.
156.Ārāmarakkhakāti vissaṭṭhavasena gahetabbaṃ. Adhippāyaṃ ñatvāti ettha yassa dānaṃ paṭiggaṇhantaṃ bhikkhuṃ, bhāgaṃ vā sāmikā na rakkhanti na daṇḍenti, tassa dānaṃ appaṭicchādetvā gahetuṃ vaṭṭatīti idha sanniṭṭhānaṃ. Tampi 『『na vaṭṭati saṅghike』』ti vuttaṃ. Ayameva bhikkhu issaroti yattha so icchati, tattha attañātahetuṃ labhati kira attho. Apica 『『daharo』』ti vadanti. Savatthukanti saha bhūmiyāti vuttaṃ hoti. 『『Garubhaṇḍaṃ hotī』』ti vatvā 『『tiṇamattaṃ pana na dātabba』』nti vuttaṃ, taṃ kintu garubhaṇḍanti ce, arakkhiyaagopiyaṭṭhāne, vinassanakabhāve ca ṭhitaṃ sandhāya vuttaṃ. Kappiyepi cāti vatvā, avatvā vā gahaṇayutte mātādisantakepi theyyacittuppādena. Idaṃ pana sikkhāpadaṃ 『『rājāpimesaṃ abhippasanno』』ti (pārā. 86) vacanato lābhaggamahattaṃ, vepullamahattañca pattakāle paññattanti siddhaṃ.
Dutiyapārājikavaṇṇanā niṭṭhitā.
- Tatiyapārājikaṃ
Paṭhamapaññattinidānavaṇṇanā
吃的財物是指給盜賊或主人所給予的財物,確實是好事。沒有例外地說「對於努力者」,並不是因為少數人的努力而成為僧團或非僧團的。大註釋中也說「如果是努力者,因有他人心的享用而成為過失」,因此這兩個是相同的。在放棄的寺院中,無法知道近距離的標準,而這位比丘在近距離站立,做了敲鐘等事情而享用食物,因而這樣吃的食物是快樂的意思。「在其他寺院中應當按照看到的方式去做」這樣說。「快樂的意思是因為在內寺」,因來去的財物而說「我把它給四分僧團」而被給予的。這樣說「我把它給僧團」也是同樣的意思。確實,在外面站立時不會獲得利益,這應當被理解。 「被稱為豬的」意味著沒有辦法給予活著的財物。被稱為「應當被給予」的意思被指明。拿著的財物,如何知道「這些豬已經被打死了,接下來將要走」?當給予的財物是這些時,主人會說「這是我的財物」,這部分應當給予。如果他們不高興,給予超過豬根的東西有什麼用?不應當給予。那麼被指責的兩者是否因重擔而成為波羅夷?不是,只有給予適當的財物以取悅主人,其他的事情也應如此,這不是道理,老師說。「那天或第二天走去打死」這樣說。將其放入袋中,確實是指進入的意思。在這裡,在一個寺院中有外部的恐懼。根本的切斷是指「這些都是主人的」這句話顯示了其他的無主。 「保護者」應當根據釋放的方式來理解。知道意圖的意思是,如果接受施捨的比丘,或主人不保護、不懲罰,施捨的財物應當不被拒絕而接受,因此這裡的規定是這樣。在這裡也說「在僧團中不適合」。這位比丘是主人,那裡他所希望的地方,確實是爲了自己的知曉而獲得的意思。此外,也被稱為「年輕的」。「與土地一起」是指與土地一起的意思。「是重的財物」這樣說,而說「但一根草的財物不應給予」,這顯然是指重的財物,在沒有保護的地方、在毀滅性狀態下存在的意思。即使是適當的財物,也在接受的情況下,像母親一樣的他人心態也是以他人心的方式來考慮。這段戒條是「國王對此感到滿意」這樣說,獲得利益的大小、廣泛的大小在適當的時候被規定。 第二波羅夷的解釋已完成。 第三波羅夷 第一規定的來源解釋。
162.Tīhi suddhenāti ettha tīhīti nissakkavacanaṃ vā hoti, karaṇavacanaṃ vā. Nissakkapakkhe kāyavacīmanodvārehi suddhena. Tathā duccaritamalehi visamehi papañcehītiādinā nayena sabbakilesattikehi bodhimaṇḍe eva suddhenāti yojetabbaṃ. Karaṇapakkhe tīhīti kāyavacīmanodvārehi suddhena. Tathā tīhi sucaritehi, tīhi vimokkhehi, tīhi bhāvanāhi, tīhi sīlasamādhipaññāhi suddhenāti sabbaguṇattikehi yojetabbaṃ. Vibhāvitanti desanāya vitthāritaṃ, vibhūtaṃ vā kataṃ vihitaṃ, paññattaṃ vā hoti. Saṃvaṇṇanāti vattamānasamīpe vattamānavacanaṃ.
Na kevalaṃ rājagahameva, idampi nagaraṃ. Saparicchedanti sapariyantanti attho. Saparikkhepanti eke. 『『Haṃsavaṭṭakacchadanenāti haṃsaparikkhepasaṇṭhānenā』』ti likhitaṃ. Kāyavicchindaniyakathanti attano attabhāve, parassa vā attabhāve chandarāgappahānakaraṃ vicchindanakaraṃ dhammakathaṃ katheti. Asubhā ceva subhākāravirahitattā. Asucino ca dosanissandanapabhavattā. Paṭikūlā ca jigucchanīyattā pittasemhādīsu āsayato. Asubhāya vaṇṇanti asubhākārassa, asubhakammaṭṭhānassa vā vitthāraṃ bhāsati. Sāmiatthe hetaṃ sampadānavacanaṃ. Asubhanti asubhanimittassa āvibhāvāya paccupaṭṭhānāya vitthārakathāsaṅkhātaṃ vaṇṇaṃ bhāsabhīti attho. Tesaṃyeva ādimajjhapariyosānānaṃ dasahi lakkhaṇehi sampannaṃ kilesacorehi anabhibhavanīyattā jhānacittaṃ mañjūsaṃ nāma.
Tatrimānīti etthāyaṃ piṇḍattho – yasmiṃ vāre paṭhamaṃ jhānaṃ ekacittakkhaṇikaṃ uppajjati, taṃ sakalampi javanavāraṃ anulomaparikammaupacāragotrabhuappanāppabhedaṃ ekattanayena 『『paṭhamaṃ jhāna』』nti gahetvā tassa paṭhamajjhānassa appanāpaṭipādikāya khippādibhedāya abhiññāya adhigatāya kiccanipphattiṃ upādāya āgamanavasena paṭipadāvisuddhi ādīti veditabbā. Tatramajjhattupekkhāya kiccanipphattivasena upekkhānubrūhanā majjheti veditabbā. Pariyodāpakañāṇassa kiccanipphattivasena sampahaṃsanā pariyosānanti veditabbaṃ. Tattha ādicittato paṭṭhāya yāva paṭhamajjhānassa uppādakkhaṇaṃ, etasmiṃ antare paṭipadāvisuddhīti veditabbā. Uppādaṭhitikkhaṇesu upekkhānubrūhanā, ṭhitibhaṅgakkhaṇesu sampahaṃsanāti veditabbā. Lakkhīyati etenāti lakkhaṇanti katvā 『『visuddhipaṭipattipakkhandane』』tiādinā pubbabhāgo lakkhīyati, tividhena ajjhupekkhanena majjhaṃ lakkhīyati, catubbidhāya sampahaṃsanāya pariyosānaṃ lakkhīyatīti. Tena vuttaṃ 『『dasa lakkhaṇānī』』ti.
「通過三種純凈」在這裡的三是指無所依賴的說法或是行為的說法。在無所依賴的情況下,通過身體、言語、意念的門來純凈。同樣地,通過不善的、污穢的、險惡的、繁瑣的等來說明所有的煩惱在菩提樹下的純凈。行為的方面是指通過身體、言語、意念的門來純凈。同樣地,通過三種善行、三種解脫、三種修行、三種戒定慧的純凈,所有的善行都應被理解。闡述是指通過教導而廣泛地、被廣泛地建立、被規定的意思。解釋是指在說法的附近所說的內容。 不僅僅是在羅閱城,這個城市也是如此。帶有界限的意思是帶有邊界的意思。帶有附加的意思是某些人所說。「通過天鵝的圍繞」是通過天鵝的附加而寫的。身體的切斷是指在自己的身體中,或他人的身體中,消除慾望的切斷,講述法義。因不善而無美的外形。因不潔而產生的過失。因厭惡而令人反感的,因膽汁等的緣故。因不善而無色彩,講述不善的外形、不善的行為的廣泛解釋。這是關於主的原因。因不善而顯現的、因不善的緣故而出現的廣泛解釋。通過這十種特徵的開始、中間、結尾而具備的煩惱,因不被克服而成為禪定的心,稱為「寶箱」。 在這裡的「在這個時刻」是指在某個時刻,第一禪的單一心瞬間生起,整個瞬間的運動、順應的行為、附加的、種族的、無差別的,合為一體稱為「第一禪」,並且以第一禪的獲得為基礎,依靠迅速的、不同的、達成的、成就的,依照到達的方式來理解修行的清凈。在其中的中間,因成就的結果而應當被理解為觀察的安寧。因清凈的知識的成就而被稱為成就的結果。在那裡,從初始的心起直到第一禪的生起,在這之間應當被理解為修行的清凈。在生起、安住的瞬間,因觀察的安寧,在安住破壞的瞬間,因成就的結果應當被理解。因而被稱為特徵,稱為特徵的「在清凈的修行中」這樣說,前半部分被稱為特徵,通過三種觀察的中間被稱為特徵,通過四種成就的結果被稱為特徵。因此說「十種特徵」。
Pāribandhakatoti nīvaraṇasaṅkhātapāribandhakato visuddhattā gotrabhupariyosānaṃ pubbabhāgajavanacittaṃ 『『cittavisuddhī』』ti vuccati. Tathā visuddhattā taṃ cittaṃ majjhimaṃ samādhinimittasaṅkhātaṃ appanāsamādhiṃ tadatthāya upagacchamānaṃ ekasantativasena pariṇāmentaṃ paṭipajjati nāma. Evaṃ paṭipannassa tassa tattha samathanimitte pakkhandanaṃ tabbhāvūpagamanaṃ hotīti katvā 『『tattha cittapakkhandana』』nti vuccati. Evaṃ tāva paṭhamajjhānuppādakkhaṇe eva āgamanavasena paṭipadāvisuddhi veditabbā. Evaṃ visuddhassa appanāppattassa puna visodhane byāpārābhāvā ajjhupekkhanaṃ hoti. Samathappaṭipannattā puna samādhāne byāpārābhāvā ca samathappaṭipannassa ajjhupekkhanaṃ hoti. Kilesasaṃsaggaṃ pahāya ekantena upaṭṭhitattā puna ekattupaṭṭhāne byāpārāsambhavato ekattupaṭṭhānassa ajjhupekkhanaṃ hoti. Tattha jātānanti tasmiṃ citte jātānaṃ samādhipaññānaṃ yuganaddhabhāvena anativattanaṭṭhena nānākilesehi vimuttattā. Saddhādīnaṃ indriyānaṃ vimuttirasenekarasaṭṭhena anativattanekasabhāvānaṃ tesaṃ dvinnaṃ upagataṃ tajjaṃ tassāruppaṃ tadanurūpaṃ vīriyaṃ tathā cittaṃ yogī vāheti pavattetīti katvā tadupagavīriyavāhanaṭṭhena ca visesabhāgiyabhāvattā āsevanaṭṭhena ca sampahaṃsanā hotīti attho veditabbo. Apicettha 『『anantarātītaṃ gotrabhucittaṃ ekasantativasena pariṇāmentaṃ paṭipajjati nāmā』』ti likhitaṃ. Tattha hi pariṇāmentaṃ paṭipajjatīti etāni vacanāni atītassa na sambhavanti, yañca tadanantaraṃ likhitaṃ 『『appanāsamādhicittaṃ upagacchamānaṃ gotrabhucittaṃ tattha pakkhandati nāmā』』ti. Imināpi taṃ na yujjati, 『『paṭipattikkhaṇe eva atīta』』nti vuttattā 『『gotrabhucittaṃ tattha pakkhandatī』』ti vacanameva virujjhatīti ācariyo. 『『Ekacittakkhaṇikampi lokuttaracittaṃ āsevati bhāveti bahulīkarotī』』ti vuttattā 『『ekacittakkhaṇikassāpi jhānassa etāni dasa lakkhaṇānī』』ti vuttaṃ. 『『Tato paṭṭhāya āsevanā bhāvanā evā』』tipi vuttaṃ. 『『Adhiṭṭhānasampannanti adhiṭṭhānena sahagata』』nti likhitaṃ. Tassattho – yañca 『『ādimajjhapariyosānasaṅkhāta』』nti vuttaṃ, taṃ tesaṃ tiṇṇampi kalyāṇakatāya samannāgatattā tividhakalyāṇakatañca. Evaṃ tividhacittaṃ tadadhigamamūlakānaṃ guṇānaṃ, uparijhānādhigamassa vā padaṭṭhānaṭṭhena adhiṭṭhānaṃ hoti, tasmā cittassa adhiṭṭhānabhāvena sampannattā adhiṭṭhānasampannaṃ nāmāti.
Pāribandhakatoti是指因清凈而稱為障礙的,因而稱為「心的清凈」。同樣地,因清凈而稱為中等的,稱為以「心的清凈」為目的而趨向的初禪的心,因而以單一心的形式進行修行。這樣修行的人在其中的安靜的目標上行進,因此稱為「在那裡心的行進」。因此在第一禪的生起時,應當理解為修行的清凈。清凈的心在獲得初禪的過程中,再次因清凈的狀態而觀察。在進入禪定的過程中,再次因禪定的狀態而觀察。拋棄煩惱的接觸,完全的安住,再次因單一的安住而觀察。在那裡,因心的生起而獲得的智慧,因而不被煩惱所困擾。因信等的根本,因而不被煩惱所困擾。因這兩者的結合,因而獲得的精進和心,修行者推動著並使其運轉,因此應當理解為因其精進的推動而獲得的特殊狀態。此外,這裡寫道「無間斷的種族心以單一心的形式進行修行」。在那裡,確實進行修行的意思是,過去的狀態並不存在,且在此之後寫道「獲得初禪的心趨向于那裡」。因此這也不適用,因為在修行的時刻被說為「過去」而與「種族心趨向于那裡」的說法相矛盾,老師說。「單一心的瞬間也能夠體驗和發展出世間的心」,因此說「單一心的瞬間也具備這十種特徵」。「因此從此開始的修行和發展」也被說過。「具備決心的」寫道。其意思是,所說的「開始、中間、結束」因三者的善行而具備三種善行的特性。因此,這三種心是基於獲得的根本的特性,因而作為上層禪的基礎而具備決心,因此稱為「具備決心的」。
Addhamāsaṃ paṭisallīyitunti ettha ācariyā evamāhu 『『bhikkhūnaṃ aññamaññavadhadassanasavanasambhave satthuno sati tassa upaddavassa abhāve upāyājānanato 『ayaṃ asabbaññū』ti hetupatirūpakamahetuṃ vatvā dhammissarassāpi tathāgatassa kammesvanissariyaṃ asambujjhamānā asabbadassitamadhiccamohā bahujanā avīciparāyanā bhaveyyuṃ, tasmā so bhagavā pageva tesaṃ bhikkhūnaṃ aññamaññaṃ vadhamānabhāvaṃ ñatvā tadabhāvopāyābhāvaṃ pana suvinicchinitvā tattha puthujjanānaṃ sugatilābhahetumevekaṃ katvā asubhadesanāya vā rūpasaddadassanasavanehi nippayojanehi viramitvā pageva tato viramaṇato, sugatilābhahetukaraṇato, avassaṃ paññāpitabbāya tatiyapārājikapaññattiyā vatthāgamadassanato ca attano sabbadassitaṃ parikkhakānaṃ pakāsento viya tamaddhamāsaṃ veneyyahitanipphattiyā phalasamāpattiyā avakāsaṃ katvā viharitukāmo 『icchāmahaṃ, bhikkhave, addhamāsaṃ paṭisallīyitu』ntiādimāhā』』ti. Ācariyā nāma buddhamittattheradhammasirittheraupatissattherādayo gaṇapāmokkhā, aṭṭhakathācariyassa ca santike sutapubbā. Tato aññe eketi veditabbā. 『『Sakena kāyena aṭṭīyanti…pe… bhavissantī』』ti idaṃ parato 『『ye te bhikkhū avītarāgā, tesaṃ tasmiṃ samaye hoti eva bhayaṃ, hoti lomahaṃso, hoti chambhitatta』』nti iminā na yujjati, idañca bhagavato asubhakathārammaṇappayojanena na sametīti ce? Na, tadatthājānanato. Sakena kāyena aṭṭīyantānampi tesaṃ ariyamaggena appahīnasinehattā khīṇāsavānaṃ viya maraṇaṃ paṭicca abhayaṃ na hoti, bhayañca pana asubhabhāvanānuyogānubhāvena mandībhūtaṃ anaṭṭīyantānaṃ viya na mahantaṃ hutvā cittaṃ mohesi. Apāyupage te satte nākāsīti evamattho veditabbo. Atha vā idaṃ purimassa kāraṇavacanaṃ, yasmā tesaṃ tasmiṃ samaye hoti eva bhayaṃ, chambhitattaṃ, lomahaṃso ca, tasmā 『『tena kho pana samayena bhagavā asubhakathaṃ kathetī』』tiādi vuttanti.
Atha vā sakena kāyena aṭṭīyantānampi tesaṃ hoti eva bhayaṃ, mahānubhāvā vītarāgāti khīṇāsavānaṃ mahantaṃ visesaṃ dasseti, atiduppasaheyyamidaṃ maraṇabhayaṃ, yato evaṃvidhānampi avītarāgattā bhayaṃ hotītipi dasseti. Tadaññe tesaṃ bhikkhūnaṃ pañcasatānaṃ aññatarā. Tenedaṃ dīpeti 『『taṃ tathā āgataṃ asihatthaṃ vadhakaṃ passitvā tadaññesampi hoti eva bhayaṃ, pageva tesanti katvā bhagavā paṭhamameva tesaṃ asubhakathaṃ kathesi, parato tesaṃ nāhosi. Evaṃ mahānisaṃsā nesaṃ asubhakathā āsī』』ti. Yo panettha pacchimo nayo , so 『『tesu kira bhikkhūsu kenacipi kāyavikāro vā vacīvikāro vā na kato, sabbe satā sampajānā dakkhiṇena passena nipajjiṃsū』』ti iminā aṭṭhakathāvacanena sameti.
在這裡,老師們這樣說:"因為比丘們互相殺害的看見和聽聞的可能性,而世尊知道這種危險的不存在,所以說'這個人不是全知者'來表示不合理的理由,即使是法的主人如來,在行為上也沒有自由,很多普通人會陷入無間地獄的境界。因此,世尊瞭解這些比丘互相殺害的狀態,並確定了其中沒有方法,只是爲了普通人獲得善道的因而,通過教導不凈觀或遠離色聲的見聞而遠離,更不用說從那裡遠離,爲了獲得善道的因而,必定要宣說第三波羅夷的目的,以及爲了顯示自己的全知而對觀察者開放的意圖,希望在這半個月中,爲了利益可教化的人而獲得果位的定解。"老師們是指佛陀的朋友、法的師父、烏帕提薩等團體的首領,他們在阿毗達摩師父那裡聽聞過。其他人也應被理解為此。"他們自己的身體感到痛苦……將會成為"這與後面"那些比丘未遠離慾望,在那個時候確實有恐懼,有毛骨悚然,有戰慄"這句話不符,這也不符合世尊教導不凈觀的目的嗎?不是,因爲了解其意義。即使是自己的身體感到痛苦的人,由於未被聖道捨棄執著,像阿羅漢一樣對死亡也沒有恐懼,但恐懼因修習不凈觀的力量而變弱,對於不感到痛苦的人,心也不會受到動搖。這意味著不會讓那些墮入惡道的眾生看到。或者,這是前一個原因的陳述,因為在那個時候,他們確實有恐懼、戰慄、毛骨悚然,所以說"在那個時候,世尊教導不凈觀"等。 或者,即使是自己的身體感到痛苦的人,他們也確實有恐懼,顯示了遠離慾望的大德阿羅漢的特殊之處,這種死亡的恐懼是非常難以克服的,因為即使是這樣的人,由於未遠離慾望,也會產生恐懼。這是那些五百位比丘中的某一位。這表明"看到這樣來的,沒有武器的殺手,使其他人也產生恐懼,更不用說他們了",所以世尊首先對他們教導不凈觀,之後他們就沒有了。這樣,他們的不凈觀教導是如此有益。而最後一種觀點,與"在那些比丘中,任何一個都沒有身體和言語的變化,他們都安詳地側臥"這一註釋的說法相符。
Apare panāhūti kuladdhipaṭisedhanatthaṃ vuttaṃ. 『『Ayaṃ kira laddhī』』ti vacanaṃ 『『māradheyyaṃnātikkamissatī』』ti vacanena virujjhatīti ce? Na virujjhati. Kathaṃ? Ayaṃ bhikkhū aghātento māravisayaṃ atikkamissati akusalakaraṇato ca. Ghātento pana māradheyyaṃ nātikkamissati balavattā kammassāti sayaṃ mārapakkhikattā evaṃ cintetvā pana 『『ye na matā, te saṃsārato na muttā』』ti attano ca laddhi, tasmā taṃ tattha ubhayesaṃ magge niyojentī evamāha, teneva 『『mārapakkhikā mārena samānaladdhikā』』ti avatvā 『『mārassā nuvattikā』』ti vuttā. 『『Iminā kiṃ vuttaṃ hoti? Yasmā mārassa anuvatti, tasmā evaṃ cintetvāpi attano laddhivasena evamāhā』』ti keci likhanti. Mama santike ekato upaṭṭhānamāgacchanti, attano attano ācariyupajjhāyānaṃ santike uddesādiṃ gaṇhāti.
Ānāpānassatisamādhikathāvaṇṇanā
其他人說這是爲了阻止家族信仰。"這似乎是一種信仰"這句話與"不會超越魔王的領域"這句話相矛盾嗎?不是矛盾。為什麼呢?這位比丘不殺害而超越魔王的領域,因為不做惡業。但是殺害的話,就不會超越魔王的領域,因為業力很強。但是他自己認為"那些未死的,也未從輪迴中解脫"。因此,他在兩者的道路上引導他們,因此說"他們是魔王的黨羽,與魔王有相同的信仰"。有人寫道:"這是什麼意思?因為他們是魔王的追隨者,所以他也根據自己的信仰這樣說。"他們來到我這裡聚集,在自己的老師和上師那裡學習誦讀等。 對於安那般那念定的解釋 provided by EasyChat
165.Ayampi kho, bhikkhaveti iminā kiṃ dasseti? Yesaṃ evamassa 『『bhagavatā ācikkhitakammaṭṭhānānuyogapaccayā tesaṃ bhikkhūnaṃ jīvitakkhayo āsī』』ti, tesaṃ taṃ micchāgāhaṃ nisedheti. Kevalaṃ tesaṃ bhikkhūnaṃ pubbe katakammapaccayāva jīvitakkhayo āsi, idaṃ pana kammaṭṭhānaṃ tesaṃ kesañci arahattappattiyā, kesañci anāgāmisakadāgāmisotāpattiphalappattiyā , kesañci paṭhamajjhānādhigamāya, kesañci vikkhambhanatadaṅgappahānena attasinehapaayādānāya upanissayo hutvā, kesañci sugatiyaṃ uppattiyā upanissayo ahosīti sātthikāva me asubhakathā, kintu 『『sādhu, bhante bhagavā, aññaṃ pariyāyaṃ ācikkhatū』』ti ānandena yācitattā aññaṃ pariyāyaṃ ācikkhāmi, yathā vo pubbe ācikkhitaasubhakammaṭṭhānānuyogā, evaṃ ayampi kho bhikkhaveti yojanā veditabbā. 『『Assāsavasena upaṭṭhānaṃ satī』』ti vuttaṃ. Sā hi taṃ assāsaṃ, passāsaṃ vā ārammaṇaṃ katvā pubbabhāge, aparabhāge pana assāsapassāsapabhavanimittaṃ ārammaṇaṃ katvā upaṭṭhātīti ca tathā vuttā.
Asubhe pavattaṃ asubhanti vā pavattaṃ bhāvanākammaṃ asubhakammaṃ, tadeva aññassa punappunaṃ uppajjanakassa kāraṇaṭṭhena ṭhānattā asubhakammaṭṭhānaṃ, ārammaṇaṃ vā asubhakammassa padaṭṭhānaṭṭhena ṭhānanti asubhakammaṭṭhānanti idha asubhajjhānaṃ, teneva 『『oḷārikārammaṇattā』』ti vuttaṃ. Paṭivedhavasenāti vitakkādiaṅgapaṭilābhavasena. Ārammaṇasantatāyāti anukkamena santakālaṃ upādāya vuttakāyadarathappaṭipassaddhivasena nibbuto. Parikammaṃ vāti kasiṇaparikammaṃ kira nimittuppādapariyosānaṃ. Tadā hi nirassādattā asantaṃ, appaṇihitañca. Yathā upacāre nīvaraṇavigamena, aṅgapātubhāvena ca santatā hoti, na tathā idha, idaṃ pana 『『ādisamannāhārato』』ti vuttaṃ. Dutiyavikappe asecanakoti atittikaro, tena vuttaṃ 『『ojavanto』』ti. Cetasikasukhaṃ jhānakkhaṇepi atthi, evaṃ santepi 『『ubhopi jhānā vuṭṭhitasseva gahetabbā』』ti vuttaṃ. Samathena sakasantāne avikkhambhite. Itarathā pāpakānaṃ jhānena sahuppatti siyā. Khandhādīnaṃ lokuttarapādakattā nibbedhabhāgiyaṃ, visesena yassa nibbedhabhāgiyaṃ hoti, taṃ sandhāya vā. 『『Aniccānupassītiādicatukkavasena anupubbena ariyamaggavuḍḍhippatto samucchindati, sesānametaṃ natthī』』ti likhitaṃ.
這也是說,"比丘們"意味著什麼?那些因佛陀所說的因緣而導致他們的生命消亡的比丘們,這些是對他們的錯誤見解的否定。僅僅是因為這些比丘們的以前所做的業力而導致生命的消亡,而這次的修行對他們而言,有些人因獲得阿羅漢果而獲得,有些人因獲得無生果、出世果而獲得,有些人因獲得初禪而獲得,有些人因斷除煩惱的根本而獲得,或因善趣的生起而獲得。因此,我的這番不凈觀教導是有意義的,但由於阿難請求"請再講一個不同的教義",所以我講述了其他的教義,正如你們之前所講述的不凈修行一樣,這也是"比丘們"所應理解的。 「通過呼吸的觀察而建立的正念」被說到。它確實是將呼吸作為對象,前半部分是將呼吸作為對象,後半部分則是將呼吸的緣起作為對像而建立的。 不凈的出現稱為不凈,或者不凈的修行,因其作為他人反覆生起的原因而被稱為不凈修行的對象,作為不凈修行的對象或不凈的禪定,因此被稱為不凈修行。因此說"因粗糙的對象",是指因觀察的性質。通過觀察的方式,指的是通過思維等方面的獲得。關於對象的持續性,是指逐漸地以所依賴的時間為依據,藉助身體的安定和安寧而獲得的寧靜。關於準備,是指因其為一切的準備而獲得的,確實是通過觀察的緣起而獲得的。那時,因無所依賴而不安定,且微弱。正如在修行中因障礙的消除而獲得的那樣,並不是如此,而是說"因初步的供給"。第二次的變化是指不再有澆灌,因此說"有力量"。在心的快樂的禪定時,也存在這樣的狀態,然而即便如此"兩者的禪定都應被理解"。通過安住于安定的狀態而不動搖。否則,惡劣的禪定可能會產生不良的結果。因五蘊等的出世的特性而被稱為可證之分,特別是指其可證之分。關於"無常的觀察"等的四法,通過逐步的修行而獲得了聖道的進步,除了其他的沒有。
Tathābhāvapaṭisedhano cāti soḷasavatthukassa titthiyānaṃ natthitāya vuttaṃ. Sabbapaṭhamānaṃ pana catunnaṃ padānaṃ vasena lokiyajjhānameva tesaṃ atthi, tasmiṃ lokuttarapadaṭṭhānaṃ natthi eva. 『『Phalamuttamanti phale uttama』』nti vuttaṃ. Ututtayānukūlanti gimhe araññe, hemante rukkhamūle, vasantakāle suññāgāre gato. Semhadhātukassa araññaṃ, pittadhātukassa rukkhamūlaṃ, vātadhātukassa suññāgāraṃ anukūlaṃ. Mohacaritassa araññaṃ anukūlaṃ mahāaraññe cittaṃ na saṅkuṭati, dosacaritassa rukkhamūlaṃ, rāgacaritassa suññāgāraṃ. Ṭhānacaṅkamāni uddhaccapakkhikāni, sayanaṃ līnapakkhikaṃ, pallaṅkābhujanena nisajjāya daḷhabhāvaṃ, ujukāyaṃ paṇidhānena assāsapassāsānaṃ pavattanasukhaṃ 『『parimukhaṃ sati』』nti iminā ārammaṇapariggahūpāyaṃ dasseti. Kārīti karaṇasīlo . Etassa vibhaṅge 『『assasati passasatī』』ti avatvā 『『sato kārī』』ti vuttaṃ. Tasmā 『『assasati passasatī』』ti vutte 『『paṭhamacatukkaṃ eva labbhati, na sesānī』』ti ca 『『dīghaṃassāsavasenāti alopasamāsaṃ katvā』』iti ca 『『ekatthatāya avikkhepa』』nti ca 『『asambhogavasena pajānato』』ti ca 『『tena ñāṇenā』』ti ca 『『pajānatoti vuttañāṇenā』』ti ca 『『satokārīti satisampajaññāhikārī』』ti ca 『『paṭinissaggānupassino assāsāva paṭinissaggānupassiassāsā』』ti ca likhitaṃ. Uppaṭipāṭiyā āgatampi yujjateva, tena ṭhānena paṭisiddhaṃ. Tāluṃ āhacca nibbāyanato kira potako sampatijātova khipitasaddaṃ karoti, chandapāmojjavasena cha purimā tayoti nava. Ekenākārenāti assāsavasena vā passāsavasena vā evaṃ ānāpānassatiṃ bhāvayato kāye kāyānupassanāsatikammaṭṭhānabhāvanā sampajjati.
Kāyoti assāsapassāsā. Upaṭṭhānaṃ sati. Dīghanti sīghaṃ gataṃ assāsapassāsaṃ. Addhānasaṅkhāteti kālasaṅkhāte viya kālakoṭṭhāseti attho, dīghakāle vāti attho. Eko hi assāsamevūpalakkheti, eko passāsaṃ, eko ubhayaṃ, tasmā 『『vibhāgaṃ akatvā』』ti vā vuttaṃ, chandoti evaṃ assāsato, passāsato ca assādo uppajjati, tassa vasena kattukamyatāchando uppajjati. Tato pāmojjanti. Assāsapassāsānaṃ duviññeyyavisayattā cittaṃ vivattati, gaṇanaṃ pahāya phuṭṭhaṭṭhānameva manasi karontassa kevalaṃ upekkhāva saṇṭhāti. Cattāro vaṇṇāti 『『pattassa tayo vaṇṇā』』tiādīsu viya cattāro saṇṭhānāti attho.
Tathābhūtassāti ānāpānassatiṃ bhāvayato. Saṃvaroti satisaṃvaro. Atha vā paṭhamena jhānena nīvaraṇānaṃ, dutiyena vitakkavicārānaṃ, tatiyena pītiyā, catutthena sukhadukkhānaṃ, ākāsānañcāyatanasamāpattiyā rūpasaññāya, paṭighasaññāya, nānattasaññāya vā pahānaṃ. 『『Sīlanti veramaṇi sīlaṃ, cetanā sīlaṃ, saṃvaro sīlaṃ, avītikkamo sīla』』nti (paṭi. ma.
"否定這種狀態"是指否定了外道的十六種觀點。但是,他們只有世間禪定,而沒有出世間的基礎。"最勝的果"是指最勝的果。適合三種性格:在夏季適合叢林,在冬季適合樹下,在春季適合空房。痰的性格適合叢林,膽的性格適合樹下,風的性格適合空房。愚癡性格適合叢林,大叢林不會壓迫心,瞋恚性格適合樹下,貪慾性格適合空房。站立和行走屬於散亂,臥睡屬於沉淪,以跏趺坐的姿勢坐下能夠增強,直立的身體能夠讓呼吸安適地進行,"面向前方的正念"表示了對對象的掌握方法。"行者"是指善於行為的人。在分別中說"呼吸進出"而說"是行者"。因此,在說"呼吸進出"時,"只有第一四法可以獲得,其他的不可以";"以長呼吸的方式"是通過省略合成;"一心性而不散亂";"因不參與而了知";"由於那種智慧";"說的是了知";"是行於正念與正知";"對於呼吸的捨棄而觀察"。即使是按照相反的順序出現,也是合理的,因為在那個地方被否定了。據說,剛出生的小鳥因歡喜和歡悅而發出聲音,前六個加上后三個共九個。"以一種方式",即通過呼吸或呼吸而修習安那般那念,身念住的修行就得以成就。 "身"是指呼吸進出。"建立"是正念。"長"是指呼吸進出迅速。"如同時間"是指時間的部分,或長時間。一個人只是觀察呼吸,一個人只是觀察呼氣,一個人觀察兩者,所以說"不作區分"。"慾望"是從這樣的呼吸中,呼吸中產生歡喜,由此產生慾望。從而產生歡悅。由於呼吸和呼氣的難以理解,心散開,捨棄計數,只注意觸及的地方,只有平等舍住。"四種顏色"是指如同"獲得的三種顏色"一樣,指四種形狀。 "如此的"是指修習安那般那念。"律儀"是正念的律儀。或者,第一禪除去了五蓋,第二禪除去了思與伺,第三禪除去了喜,第四禪除去了樂與苦,空無邊處定除去了色想和對抗想、多想。"戒"是指戒律的遠離、意願的戒、律儀的戒、不越犯的戒。
1.39 thokaṃ visadisaṃ) vuttavidhināpettha attho daṭṭhabbo. 『『Atthato tathā tathā pavattadhammā upadhāraṇasamādhānasaṅkhātena sīlanaṭṭhena sīlanti vuccantī』』ti vuttaṃ. Tathā 『『ayaṃ imasmiṃ atthe adhippetā sikkhā』』ti etthāpi cetanāsīlameva, katthaci viratisīlampīti attho daṭṭhabbo. Aññathā paṇṇattivajjesupi sikkhāpadesu viratippasaṅgo ahosi , pātimokkhasaṃvarasaṃvuto viharatīti katvā tassāpi viratippasaṅgo. Tasmiṃ ārammaṇeti ānāpānārammaṇe. Tāya satiyāti tattha uppannasatiyā. 『『Tena manasikārenāti āvajjanenā』』ti likhitaṃ. Etena nānāvajjanappavattidīpanato nānājavanavārehipi sikkhati nāmāti dīpitaṃ hoti, yena pana manasikārena vā. Ñāṇuppādanādīsūti ettha ādisaddena yāva pariyosānaṃ veditabbaṃ. 『『Tatrāti tasmiṃ ānāpānārammaṇe. Evanti idāni vattabbanayenā』』ti likhitaṃ. Tatrāti tesaṃ assāsapassāsānaṃ vā. Tañhi 『『pubbe apariggahitakāle』』ti iminā suṭṭhu sameti. 『『Paṭhamavādo dīghabhāṇakānaṃ. Te hi 『paṭhamajjhānaṃ labhitvā nānāsane nisīditvā dutiyatthāya vāyāmato upacāre vitakkavicāravasena oḷārikacittappavattikāle pavattaassāsapassāsavasena oḷārikā』ti vadanti. 『Majjhimabhāṇakā jhānalābhissa samāpajjanakāle, ekāsanapaṭilābhe ca uparūpari cittappavattiyā santabhāvato paṭhamato dutiyassupacāre sukhumataṃ vadantī』』』ti likhitaṃ.
Vipassanāyaṃ panāti catudhātuvavatthānamukhena abhiniviṭṭhassa ayaṃ kamo, aññassa cāti veditabbaṃ. Ettakaṃ rūpaṃ, na ito aññanti dassanaṃ sandhāya 『『sakalarūpapariggahe』』ti vuttaṃ. Rūpārūpapariggaheti ettha aniccatādilakkhaṇārammaṇikabhaṅgānupassanato pabhuti balavatī vipassanā. Pubbe vuttanayenāti sabbesaṃyeva pana matena apariggahitakāletiādinā. Sodhanā nāma vissajjanaṃ. Assāti 『『passambhayaṃ kāyasaṅkhāra』』nti padassa.
Purato namanā ānamanā. Tiriyaṃ namanā vinamanā. Suṭṭhu namanā sannamanā. Pacchā namanā paṇamanā. Jāṇuke gahetvā ṭhānaṃ viya iñjanāti ānamanādīnaṃ āvibhāvatthamuttanti veditabbaṃ. Yathārūpehi ānamanādi vā kampanādi vā hoti, tathārūpe passambhayanti sambandho. Iti kirāti iti ce. Evaṃ santeti santasukhumampi ce passambhati. Pabhāvanāti uppādanaṃ. Assāsapassāsānaṃ vūpasantattā ānāpānassatisamādhissa bhāvanā na hoti. Yasmā taṃ natthi, tasmā na samāpajjati, samāpattiyā abhāvena na vuṭṭhahanti. Iti kirāti evametaṃ tāva vacananti tadetaṃ . Saddova saddanimittaṃ, 『『sato assasati sato passasatī』』ti padāni patiṭṭhapetvā dvattiṃsapadāni cattāri catukkāni veditabbāni.
Appaṭipīḷananti tesaṃ kilesānaṃ anuppādanaṃ kiñcāpi cetiyaṅgaṇavattādīnipi atthato pātimokkhasaṃvarasīle saṅgahaṃ gacchanti 『『yassa siyā āpattī』』ti (mahāva. 134) vacanato. Tathāpi 『『na tāva, sāriputta, satthā sāvakānaṃ sikkhāpadaṃ paññapeti uddisati pātimokkhaṃ, yāva na idhekacce āsavaṭṭhānīyā dhammā saṅghe pātubhavantī』』ti ettha anadhippetattā 『『ābhisamācārika』』nti vuttaṃ. 『『Yaṃ panettha āpattiṭṭhāniyaṃ na hoti, taṃ amissamevā』』ti vuttaṃ.
1.39 (略有不同)這裡應該理解為根據所說的方法。"從字義上說,稱為戒,是指依據理解和確立的意義上的行為"。同樣地,"這裡所指的學處"也應該理解為意願的戒,有時也包括遠離的戒。否則,在規定的學處中也會有遠離的過失,因為說"住于受持波羅提木叉的律儀"也會有遠離的過失。"在那個對像上",指安那般那的對象。"由於那個正念",指在那裡生起的正念。"由於那種作意",指由於觀察。這表明不同的運動也稱為學習,無論是由於什麼樣的作意。"在智慧的生起等"中,以"等"表示直到最後。"在那裡",指在安那般那的對象上。"如此",指現在要說的方法。"在那裡",指那些呼吸。因為這與"以前未被掌握的時候"很好地符合。"第一說是長部傳誦者的。他們說,'獲得第一禪之後,坐在不同的座位上,爲了獲得第二禪而努力時,由於思與伺的存在,呼吸粗重。中部傳誦者說,對於獲得禪定者,在入定時和獲得單座時,由於心的漸趨平靜,從第一禪到第二禪的附近有更細微。'" 在內觀中,對於已經安住於四界分別觀的
Yathāvuttenāti yogānuyogakammassa padaṭṭhānattā. Sallahukavutti aṭṭhaparikkhāriko. Pañcasandhikaṃ kammaṭṭhānanti ettha jhānampi nimittampi tadatthajotikāpi pariyatti idha kammaṭṭhānaṃ nāma. Gamanāgamanasampannatādi senāsanaṃ. Saṃkiliṭṭhacīvaradhovanādayo khuddakapalibodhā. 『『Antarā patitaṃ nu kho』』ti vikampati.
Ajjhattaṃ vikkhepagatenāti niyakajjhatte vikkhepagatena. Sāraddhā asamāhitattā. Upanibandhanathambhamūlaṃ nāma nāsikaggaṃ, mukhanimittaṃ vā. Tatthevāti nāsikaggādinimitte. 『『Dolāphalakassa ekapasse eva ubho koṭiyo majjhañca passatī』』ti vadanti.
Idha panāti kakacūpame. Desatoti phusanakaṭṭhānato. 『『Nimittaṃ paṭṭhapetabbanti nimitte sati paṭṭhapetabbā』』ti vuttaṃ. Garūhi bhāvetabbattā garukabhāvanaṃ. Ekacce āhūti ekacce jhāyino āhu.
『『Saññānānatāyā』』ti vacanato ekaccehi vuttampi pamāṇameva, saṅgītito paṭṭhāya aṭṭhakathāya anāgatattā tathā vuttaṃ. 『『Mayhaṃ tārakarūpaṃ nu kho upaṭṭhātī』』tiādiparikappe asatipi dhātunānattena etāsaṃ dhātūnaṃ uppatti viya kevalaṃ bhāvayato tathā tathā upaṭṭhāti. 『『Na nimitta』nti vattuṃ na vaṭṭati sampajānamusāvādattā』』ti vuttaṃ. Kammaṭṭhānanti idha vuttapaṭibhāganimittameva.
Nimitte paṭibhāge. Nānākāranti 『『cattāro vaṇṇā vattantī』』ti vuttanānāvidhataṃ. Vibhāvayanti jānaṃ pakāsayaṃ. Assāsapassāseti tato sambhūte nimitte, assāsapassāse vā nānākāraṃ. Nimitte hi cittaṃ ṭhapentova nānākāratañca vibhāveti, assāsapassāse vā sakaṃ cittaṃ nibandhatīti vuccati. Tārakarūpādivaṇṇato. Kakkhaḷattādilakkhaṇato.
Aṭṭhakathāsu paṭikkhittanti āsannabhavaṅgattāti kāraṇaṃ vatvā sīhaḷaṭṭhakathāsu paṭikkhittaṃ. Kasmā? Yasmā chaṭṭhe, sattame vā appanāya sati maggavīthiyaṃ phalassa okāso na hoti, tasmā. Idha hotūti ce? Na, lokiyappanāpi hi appanāvīthimhi lokuttarena samānagatikāvāti paṭiladdhajjhānopi bhikkhu diṭṭhadhammasukhavihāratthāya jhānaṃ samāpajjitvā sattāhaṃ nisīditukāmo catutthe, pañcame vā appetvā nisīdati, na chaṭṭhe, sattame vā. Tattha hi appanā. Tato paraṃ appanāya ādhārabhāvaṃ na gacchati. Āsannabhavaṅgattā catutthaṃ, pañcamaṃ vā gacchati thale ṭhitaghaṭo viya javanānamantare ṭhitattāti kira ācariyo.
Puthuttārammaṇāni anāvajjitvā jhānaṅgāneva āvajjanaṃ āvajjanavasī nāma. Tato paraṃ catunnaṃ, pañcannaṃ vā paccavekkhaṇacittānaṃ uppajjanaṃ, taṃ paccavekkhaṇavasī nāma. Teneva 『『paccavekkhaṇavasī pana āvajjanavasiyā eva vuttā』』ti vuttaṃ. Samāpajjanavasī nāma yattakaṃ kālaṃ icchati tattakaṃ samāpajjanaṃ, taṃ pana icchitakālaparicchedaṃ patiṭṭhāpetuṃ samatthatāti. 『『Adhiṭṭhānavasiyā vuṭṭhānavasino ayaṃ nānattaṃ adhiṭṭhānānubhāvena javanaṃ javati, vuṭṭhānānubhāvena pana adhippetato adhikaṃ javatī』』tipi vadanti. Apica pathavīkasiṇādiārammaṇaṃ āvajjitvā javanañca javitvā puna āvajjitvā tato pañcamaṃ jhānaṃ cittaṃ hoti, ayaṃ kira ukkaṭṭhaparicchedo. Bhagavato pana āvajjanasamanantarameva jhānaṃ hotīti sabbaṃ anugaṇṭhipade vuttaṃ.
如所述,因瑜伽的修行而生起的基礎。輕鬆自在的行為,八種特徵。五種禪定的修行對象,這裡所說的禪定、標誌及其所指的光明,都是這裡所稱的修行對象。出入的順暢與否,營地的整備。清洗污穢的袈裟等小細節。是否「落在中間」而感到不安。 內心的動搖是指因固定的內心而動搖。因努力而不專注。鼻尖、口的形象為根基。這裡的「在那兒」是指鼻尖等形象。「如同搖動的果實,只有一邊能見到兩端與中間」這樣說。 這裡所指的是像木槌一樣的狀態。講述是指觸碰的地方。「應確立標誌,若有標誌則應確立」這樣說。因其重要性而應當培育的重視。有人說,一些人稱為修行者。 「因意念的不同」而說,有些人說的只是量的差別,基於經文的解釋和註釋而說的未來的事情。「我是否能見到星星的形狀」等等,雖然是不存在的,但因元素的不同而如同那樣存在。「不應說『沒有標誌』,因為正念的誤導」這樣說。修行對象是這裡所說的標誌的對比。 標誌的對比。不同的樣態是指「四種顏色在運轉」這樣說的多樣性。顯現出所知。因呼吸而生起的標誌,呼吸時的不同樣態。標誌確實使心安住于不同的狀態,呼吸時也會將自己的心束縛在其中。因星星的形狀等而不同。因粗糙的特徵等而不同。 在註釋中提到的,因接近的狀態而被否定,因而在斯里蘭卡的註釋中被否定。為什麼?因為在第六、七個狀態中,因缺乏集中而在道的過程中沒有果實的機會,所以如此。這裡可以嗎?不可以,因為世間的集中也在集中過程中與出世間的相同狀態相遇,因而獲得了正念的比丘,想要在第七天坐下,坐在第四、第五個狀態中,而不是第六、七個狀態。因為在那兒是集中。之後,因集中而無法達到基礎。因接近的狀態,第四個、第五個狀態如同固定的器具一樣停留在運動之間。 在不受外界影響的狀態下,僅僅觀察禪定的部分。之後,四個、五個狀態的反思心的生起,稱為反思的專注。因此說「反思的專注只是觀察的專注」。專注于所希望的時間,想要專注于想要的時間,因而能夠設定所希望的時間。「因意志的專注而生起的運動,因離開而生起的運動更強」這樣說。再者,觀察地、水、火等的對象而生起的運動,再次觀察后,便是第五禪的心,這裡確實是極為細緻的。至於佛陀的觀察,禪定是緊隨其後的。
『『Vatthunti hadayavatthuṃ. Dvāranti cakkhādi. Ārammaṇanti rūpādī』』ti likhitaṃ. Yathāpariggahitarūpārammaṇaṃ vā viññāṇaṃ passati, aññathāpi passati. Kathaṃ? 『『Yathāpariggahitarūpavatthudvārārammaṇaṃ vā』』ti vuttaṃ. Yathāpariggahitarūpesu vatthudvārārammaṇāni yassa viññāṇassa, taṃ viññāṇaṃ yathāpariggahitarūpavatthudvārārammaṇaṃ tampi passati, ekassa vā ārammaṇasaddassa lopo daṭṭhabboti ca mama takko vicāretvāva gahetabbo.
Tato paraṃ tīsu catukkesu dve dve padāni ekamekaṃ katvā gaṇetabbaṃ. Samathena ārammaṇato vipassanāvasena asammohato pītipaṭisaṃvedanamettha veditabbaṃ. 『『Dukkhametaṃ ñāṇa』』ntiādīsu pana 『『ārammaṇato asammohato』』ti yaṃ vuttaṃ, idha tato vuttanayato uppaṭipāṭiyā vuttaṃ. Tattha hi yena mohena taṃ dukkhaṃ paṭicchannaṃ, na upaṭṭhāti, tassa vihatattā vā evaṃ pavatte ñāṇe yathāruci paccavekkhituṃ icchiticchitakāle samatthabhāvato vā dukkhādīsu tīsu asammohato ñāṇaṃ vuttaṃ. Nirodhe ārammaṇato taṃsampayuttā pītipaṭisaṃvedanā asammohato na sambhavati mohappahānābhāvā, paṭisambhidāpāḷivirodhato ca. Tattha 『『dīghaṃ assāsavasenā』』tiādi ārammaṇato dassetuṃ vuttaṃ. Tāya satiyā tena ñāṇena sā pīti paṭisaṃviditā hoti tadārammaṇassa paṭisaṃviditattāti ettha adhippāyo. 『『Āvajjato』』tiādi asammohato pītipaṭisaṃvedanaṃ dassetuṃ vuttaṃ. Aniccādivasena jānato, passato, paccavekkhato ca. Tadadhimuttatāvasena adhiṭṭhahato, adhimuccato, tathā vīriyādiṃ samādahato khaṇikasamādhinā.
Abhiññeyyanti ñātapariññāya. Pariññeyyanti tīraṇapariññāya. Sabbañhi dukkhasaccaṃ abhiññeyyaṃ, pariññeyyañca. Tatra cāyaṃ pītīti likhitaṃ. Abhiññeyyantiādi maggakkhaṇaṃ sandhāyāhāti vuttaṃ. Maggena asammohasaṅkhātavipassanākiccanipphattito maggopi abhiññeyyādiārammaṇaṃ karonto viya vutto. Vipassanābhūmidassanatthanti samathe kāyikasukhābhāvā vuttaṃ. Dvīsu cittasaṅkhārapadesūti cittasaṅkhārapaṭisaṃvedī…pe… sikkhati passambhayaṃ cittasaṅkhārapaṭisaṃvedī…pe… sikkhatīti etesu. Modanādi sabbaṃ pītivevacanaṃ. Aniccānupassanādi kilese, tammūlake khandhābhisaṅkhāre. Evaṃ bhāvitoti na catukkapañcakajjhānanibbattanena bhāvito. Evaṃ sabbākāraparipuṇṇaṃ katvā bhāvito. Vipassanāmaggapaccavekkhaṇakālesupi pavattaassāsamukheneva sabbaṃ dassitaṃ upāyakusalena bhagavatā.
168.Kasmā idaṃ vuccati amhehīti adhippāyo.
Padabhājanīyavaṇṇanā
"基礎"指心的基礎。"門"指眼等。"對像"指色等。看到已經掌握的色的對象,或者看到其他的。怎麼看呢?"已經掌握的色、基礎、門的對象"這樣說。對於某個人來說,已經掌握的色、基礎、門的對象是什麼樣的,那個人就看到那個。或者,一個"對像"的詞可以省略。 之後,在三個四法中,每個都要分成兩個詞來計算。以安止觀的角度來看對像,以觀照的角度來看無迷惑,這裡應該理解為喜的體驗。"這是苦的智慧"等中的"無迷惑的角度"是從前面所說的方法逆序說的。在那裡,使那種苦隱藏的迷惑被消除,或者因為能夠隨意反觀苦等三者的無迷惑智慧而說。在滅中,從那個相應的喜的體驗,由於缺乏迷惑的消除而不可能,也與解脫分析相違背。在那裡,"以長呼吸"等是爲了顯示從對象。由於那個正念和那種智慧,喜被體驗,因為對那個對象的體驗。"從觀察"等是爲了顯示無迷惑的喜的體驗。對於無常等而了知、觀察、反觀,以及因其傾向而堅定、確定,以及如此專注于精進等的剎那定。 "應該了知"是指遍知。"應該完全了知"是指抉擇遍知。因為一切苦諦都是應該了知的,也應該完全了知。在這裡提到了"那種喜"。說這是指道的時刻。因為道由於觀照所謂的無迷惑而成就,所以道好像也在作為"應該了知"等的對象。爲了顯示內觀的階位,說身體的快樂在安止中是不存在的。在兩個心行處所中,體驗心行,修習平息心行。歡喜等都是喜的同義詞。無常觀等是對煩惱,以及以它為根源的蘊行。"如此修習"不是通過四禪五禪的生起而修習。通過使其圓滿於各種方式而修習。在觀照道的反觀時,世尊以善巧方便,也都通過呼吸的方式來顯示。 這為什麼被我們說呢?這是其意思。 對於詞分析的解釋
172.Ussukkavacananti pākaṭasaddasaññā kira, samānakapadanti vuttaṃ hoti. 『『Sutvā bhuñjantī』』ti ettha viya sañcicca voropetukāmassa sañciccapadaṃ voropanapadassa ussukkaṃ, sañcetanā ca jīvitā voropanañca ekassevāti vuttaṃ hoti. Na kevalaṃ cetasikamatteneva hoti, payogopi icchitabbo evāti dassetuṃ vuttānīti kira upatissatthero. 『『Jānitvā sañjānitvā cecca abhivitaritvā』』ti vattabbe 『『jānanto…pe… vītikkamo』』ti voropanampi dassitaṃ, tasmā byañjane ādaraṃ akatvā attho dassito. Vītikkamasaṅkhātatthasiddhiyā hi purimacetanā atthasādhikā hoti. Sabbasukhumaattabhāvanti rūpaṃ sandhāya vuttaṃ, na arūpaṃ. Attasaṅkhātānañhi arūpānaṃ khandhavibhaṅge (vibha. 1 ādayo) viya idha oḷārikasukhumatā anadhippetā. Mātukucchisminti yebhuyyavacanaṃ, opapātikamanussepi pārājikameva, arūpakāye upakkamābhāvā taggahaṇaṃ kasmāti ce? Arūpakkhandhena saddhiṃ tasseva rūpakāyassa jīvitindriyasambhavato. Tena sajīvakova manussaviggahopi nāma hotīti siddhaṃ. Ettha mātukucchisminti manussamātuyā vā tiracchānamātuyā vā. Vuttañhi parivāre (pari. 480) –
『『Itthiṃ hane ca mātaraṃ, purisañca pitaraṃ hane;
Mātaraṃ pitaraṃ hantvā, na tenānantaraṃ phuse;
Pañhā mesā kusalehi cintitā』』ti.
"升起的言辭"是指顯而易見的詞義,似乎是同類的詞被說出。"聽著吃著"等是指爲了想要聚集而聚集的詞,聚集的詞的升起,意願和生命的聚集都是同一個,因此被說出。並不僅僅是心的現象,也要顯示出實踐的意願,正如上座說的那樣。"知道了、意識到了、然後又分開"等被說出時,"知道……等……離開"也被顯示出來,因此沒有給予標誌而顯示出意義。爲了離開所說的狀態,前面的意願是達到意義的條件。所有細微的狀態是指色,非色則不然。自我所指的非色的五蘊分解(分解論第一等)在這裡是粗細的狀態並不被指示。母胎中是指普遍的說法,即使是生於天人也僅屬於破戒,因非色的身體的缺失而問為何?因非色的五蘊與色的身體的生命力相結合。因此,活著的生物也可以稱為人類的聚集。在這裡,母胎是指人類的母親或畜生的母親。確實在附帶的文中說到: 「殺死女人和母親,殺死男人和父親; 殺死母親和父親,之後不再觸碰; 這是我所思考的善法。」
Paṭhamanti paṭisandhicittameva. Ekabhavapariyāpannāya hi cittasantatiyā paṭisandhicittaṃ paṭhamacittaṃ nāma. Cuticittaṃ pacchimaṃ nāma. Aññathā anamatagge saṃsāre paṭhamacittaṃ nāma natthi vinā anantarasamanantaranatthivigatapaccayehi cittuppattiyā abhāvato. Bhāve vā navasattapātubhāvadosappasaṅgo. Ayaṃ sabbapaṭhamo manussaviggahoti kiñcāpi imaṃ jīvitā voropetuṃ na sakkā, taṃ ādiṃ katvā santatiyā yāva maraṇā uppajjanakamanussaviggahesu aparimāṇesu 『『sabbapaṭhamo』』ti dissati. Yadā pana yo manussaviggaho pubbāpariyavasena santatippatto hoti, tadā taṃ jīvitā voropetuṃ sakkā. Santatiṃ vikopento hi jīvitā voropeti nāma. Ettha ca nānattanaye adhippete sati 『『sabbapaṭhamo』』ti vacanaṃ yujjati, na pana ekattanaye santatiyā ekattā. Ekattanayo ca idhādhippeto 『『santatiṃ vikopetī』』ti vacanato, tasmā 『『sabbapaṭhamo』』ti vacanaṃ na yujjatīti ce? Na, santatipaccuppannabahuttā. Yasmā pana santati nāma anekesaṃ pubbāpariyuppatti vuccati, tasmā 『『ayaṃ sabbapaṭhamo』』ti vutto, evamettha dvepi nayā saṅgahaṃ gacchanti, aññathā 『『santatiṃ vikopetī』』ti idaṃ vacanaṃ na sijjhati. Kiñcāpi ettha 『『santatiṃ vikopetī』』ti vacanato santatipaccuppannameva adhippetaṃ, na addhāpaccuppannaṃ viya dissati, tathāpi yasmā santatipaccuppanne vikopite addhāpaccuppannaṃ vikopitameva hoti, addhāpaccuppanne pana vikopite santatipaccuppannaṃ vikopitaṃ hotīti ettha vattabbaṃ natthi. Tasmā aṭṭhakathāyaṃ 『『tadubhayampi voropetuṃ sakkā, tasmā tadeva sandhāya 『santatiṃ vikopetī』ti idaṃ vuttanti veditabba』』nti āha. 『『Santatiṃ vikopetī』』ti vacanato pakatiyā āyupariyantaṃ patvā maraṇakasatte vītikkame sati anāpatti vītikkamapaccayā santatiyā akopitattā. Vītikkamapaccayā ce āyupariyantaṃ appatvā antarāva maraṇakasatte vītikkamapaccayā āpatti, kammabaddho cāti no takkoti ācariyo. 『『Maraṇavaṇṇaṃ vā saṃvaṇṇeyya, maraṇāya vā samādapeyya, ayampi pārājiko hoti asaṃvāso』』ti vacanato vā cetanākkhaṇe eva pārājikāpatti ekantākusalattā, dukkhavedanattā, kāyakammattā, vacīkammattā, kiriyattā cāti veditabbaṃ.
Sattaṭṭhajavanavāramattanti sabhāgārammaṇavasena vuttaṃ, teneva 『『sabhāgasantativasenā』』tiādi vuttaṃ . Attano paṭipakkhena samannāgatattā samanantarassa paccayaṃ hontaṃ yathā pure viya ahutvā dubbalassa. Tanti jīvitindriyavikopanaṃ.
Ītinti sattavidhavicchikādīni yuddhe ḍaṃsitvā māraṇatthaṃ vissajjenti. Pajjarakanti sarīraḍāhaṃ. Sūcikanti sūlaṃ. Visūcikanti sukkhamātisāraṃvasayaṃ. Pakkhandiyanti rattātisāraṃ. Dvattibyāmasatappamāṇe mahākāye nimminitvā ṭhitanāguddharaṇaṃ, kujjhitvā olokite paresaṃ kāye visamaraṇaṃ vā ḍāhuppādanaṃ vā payogo nāma.
第一個是指意識的重生。因為一個生命過程中的一個連續性,意識的重生被稱為第一個心。死亡心被稱為最後一個。否則,在無始的輪迴中,沒有前一個和后一個心的生起,因為沒有前後相接的因緣。或者,對於新眾生的出現會有過失。雖然不能從這個生命中奪取,但從這個開始,直到死亡,在無數的人類形態中,被稱為"第一個"。但是,當某個人類形態按照前後的順序獲得連續性時,那時就可以從生命中奪取。因為破壞連續性就是奪取生命。在這裡,如果考慮到不同的方式,說"第一個"是合理的,但不是在單一的方式下連續性的單一性。單一的方式在這裡是指的,因為說"破壞連續性"。因此,"第一個"這句話是不合理的嗎?不是,因為現在的連續性是多種多樣的。因為連續性被稱為許多前後的出現,所以說"這是第一個",這樣這兩種方式都包括在內,否則"破壞連續性"這句話就不成立。雖然在這裡"破壞連續性"是指現在的連續性,而不像過去一樣,但是因為破壞現在的連續性,過去的也被破壞,而破壞過去的,現在的也被破壞,這裡沒有什麼可說的。因此,在註釋中說"兩者都可以被破壞,所以說'破壞連續性'"應該被理解。從"破壞連續性"這句話來看,如果按照自然的壽命期限,殺害死亡的眾生,沒有過失,因為沒有破壞連續性。如果沒有達到壽命期限就殺害,就有過失,並且是由業力造成的,這是我的看法。"讚美死亡或煽動他人死亡,這也是破戒,不得共住"這句話,從意願的時刻就有破戒的過失,因為是完全不善,痛苦的感受,身的行為,語的行為,行為的緣故。 大約七八次的連續心流,是指同類的對象,因此說"同類的連續性"等。由於具有自己的對立面,成為前一個的因緣,而不像以前一樣強大。那指的是傷害生命力。 毒蛇指的是七種毒蛇,在戰鬥中咬傷致死。燒灼身體。尖刺指的是釘子。腹瀉指的是嚴重的腹瀉。脫臼指的是嚴重的腹瀉。創造一個二十四肘的大身體,站立起來,憤怒地看著別人的身體,或製造傷害或燒灼的行為,這就是行為。
Kecīti mahāsaṅghikā. Ayaṃ itthī. Kulumbassāti gabbhassa. Kathaṃ sā itarassāti ce? Tassa duṭṭhena manasānupakkhite so ca gabbho sā ca iddhīti ubhayampi saheva nassati, ghaṭaggīnaṃ bhedanibbāyanaṃ viya ekakkhaṇe hoti. 『『Tesaṃ suttantikesu ocariyamānaṃ na sametī』』ti likhitaṃ, 『『tesaṃ mataṃ gahetvā 『thāvarīnampi ayaṃ yujjatī』ti vutte tikavasena paṭisedhitabbanti apare』』ti vuttaṃ. Sāhatthikanissaggiyapayogesu sanniṭṭhāpakacetanāya sattamāya sahuppannakāyaviññattiyā sāhatthikatā veditabbā. Āṇattike pana sattahipi cetanāhi saha vacīviññattisambhavato sattasatta saddā ekato hutvā ekekakkharabhāvaṃ gantvā yattakehi akkharehi attano adhippāyaṃ viññāpeti, tadavasānakkharasamuṭṭhāpikāya sattamacetanāya sahajātavacīviññattiyā āṇattikatā veditabbā. Tathā vijjāmayapayoge. Kāyenāṇattiyaṃ pana sāhatthike vuttanayova. Thāvarapayoge yāvatā parassa maraṇaṃ hoti, tāvatā kammabaddho, āpatti ca. Tato paraṃ atisañcaraṇe kammabaddhātibahuttaṃ veditabbaṃ sati paraṃ maraṇe. Pārājikāpatti panettha ekā. Atthasādhakacetanā yasmā ettha ca dutiyapārājike ca labbhati, na aññattha, tasmā dvinnampi sādhāraṇā imā gāthāyo –
『『Bhūtadhammaniyāmā ye, te dhammā niyatā matā;
Bhāvidhammaniyāmā ye, teva aniyatā idha.
『『Bhūtadhammaniyāmānaṃ, ṭhitāva sā paccayaṭṭhiti;
Bhāvidhammaniyāmānaṃ, sāpekkhā paccayaṭṭhiti.
『『Tenaññā hetuyā atthi, sāpi dhammaniyāmatā;
Tassā phalaṃ aniyataṃ, phalāpekkhā niyāmatā.
『『Evañhi sabbadhammānaṃ, ṭhitā dhammaniyāmatā;
Laddhadhammaniyāmā yā, sātthasādhakacetanā.
『『Cetanāsiddhito pubbe, pacchā tassātthasiddhito;
Avisesena sabbāpi, chabbidhā atthasādhikā.
『『Āṇattiyaṃ yato sakkā, vibhāvetuṃ vibhāgato;
Tasmā āṇattiyaṃyeva, vuttā sā atthasādhikā.
『『Micchatte vāpi sammatte, niyatāniyatā matā;
Abhidhamme na sabbatthi, tattha sā niyatā siyā.
『『Yā theyyacetanā sabbā, sahatthāṇattikāpi vā;
Abhidhammanayenāyaṃ, ekantaniyatā siyā.
『『Pāṇātipātaṃ nissāya, sahatthāṇattikādikā;
Abhidhammavasenesā, paccekaṃ taṃ dukaṃ bhaje.
『『Jīvitindriyupacchedo, cetanā ceti taṃ dvayaṃ;
Na sāhatthikakammena, pagevāṇattikāsamaṃ.
『『Jīvitindriyupacchedo, cetanā ceti taṃ dvayaṃ;
Na sāhatthikakammena, pagevāṇattikāsamaṃ.
『『Jīvitindriyupacchedakkhaṇe vadhakacetanā;
Cirāṭhitāti ko dhammo, niyāmeti āpattikaṃ.
『『Jīvitindriyupacchedakkhaṇe ce vadhako siyā;
Mato sutto pabuddho vā, kusalo vadhako siyā.
『『Kusalattikabhedo ca, vedanāttikabhedopi;
Siyā tathā gato siddho, sahatthā vadhakacetanā』』ti.
一些是大乘僧團的。這個女人。Kulumbassa是指胎兒。那她與其他的有什麼不同呢?由於他的惡念所引發的,那個胎兒和她同時都消失,就像火焰被吹滅一樣,都是在同一時刻發生的。"對於他們在經典中被稱為的,不會相應"被寫下,"根據他們的見解,『對於靜止的眾生也是適用的』被說為應當禁止"被說出。關於手的放棄的行為,應該通過第七種適當的身體意識來理解。至於命令的行為,由於七種意識的結合,言語意識也會隨著七種七種的聲音結合在一起,依照各個字母來表達自己的意圖,因此,依照後面的字母的組合,七種意識的自然言語意識應該被理解。就像知識的使用一樣。關於身體的命令,前面所說的也是如此。對於靜止的行為,直到他人死亡為止,都是有業的,且有過失。之後,關於過度的行為,因業的多樣性而被理解,直到他人死亡。這裡有一個破戒的過失。由於意圖的達成,在這裡和第二個破戒中都可以獲得,而不在其他地方,因此這兩者都是共同的,以下的詩句: 「存在於法則中的法則,那些法則是確定的; 存在於修習中的法則,那些法則在這裡是不確定的。 「存在於法則中的法則,依然保持因緣的狀態; 存在於修習中的法則,依賴於因緣的狀態。 「因此,其他的因緣也存在,這也是法則的確定性; 它的果報是不確定的,果報的依賴是確定的。 「如此,所有法則的存在,保持法則的確定性; 獲得的法則,具有有益的意圖。 「由於意圖的達成,之前是後來的意圖實現; 無差別的所有,六種有益的意圖。 「在命令中可以分開,因此可以分開; 因此在命令中,所說的有益的意圖。 「無論是錯誤的還是正確的,都是確定的和不確定的; 在阿毗達摩中並無此事,因此在那時應為確定。 「所有的意圖,無論是手的行為還是命令的行為; 根據阿毗達摩的原則,這應當是完全確定的。 「以殺生為借口,手的行為等; 依據阿毗達摩的原則,單獨的這兩者應當被分開。 「生命力的破壞,意圖也在其中; 這不是手的行為,等同於命令的行為。 「生命力的破壞,意圖也在其中; 這不是手的行為,等同於命令的行為。 「在生命力被破壞的瞬間,殺戮的意圖; 長久的存在是何種法則,導致過失。 「在生命力被破壞的瞬間,如果是殺戮者; 無論是死者、沉睡者或覺醒者,都是善巧的殺戮者。 「善巧的分裂和痛苦的分裂; 也應如是而成就,手的殺戮意圖。」
Yāni pana bījautukammadhammacittaniyāmāni pañca aṭṭhakathāya ānetvā nidassitāni, tesu ayamatthasādhakacetanā yogaṃ gacchatīti maññe 『『ayaṃ atthasādhakacetanāniyamo natthī』』ti cetanānaṃ micchattasammattaniyatānampi natthibhāvappasaṅgato. Bhajāpiyamānā yena, tena sabbepi yathāsambhavaṃ kammacittaniyāme bhajanti gacchantīti veditabbaṃ. Jīvite ādīnavo maraṇavaṇṇadassane na vibhattova, idha pana saṅkappapade atthato 『『maraṇasaññī maraṇacetano maraṇādhippāyo』』ti evaṃ avibhūtattā vibhatto, apākaṭattā, anoḷārikattā vā avibhāgā kāritā vā. Nayidaṃ vitakkassa nāmanti na vitakkasseva nāmaṃ, kintu saññācetanānampi nāmanti gahetabbaṃ. Kaṅkhāvitaraṇiyampi evameva vuttaṃ.
但是,在註釋中提出並說明的五種種子、季節、法、心的法則,我認為這個有益的意圖也適用於其中。因此不應該認為"這個有益的意圖的法則是不存在的",因為這會導致意圖的錯誤和正確的不確定性。應該理解,被分配到哪裡,就適用於那個業和心的法則。生命中的危害和描述死亡並沒有完全分開,但在意圖的部分,因為"有死亡想、有死亡意圖、有死亡傾向"等沒有明確區分,所以沒有分開,因為不明顯,不粗大。這不僅是思維的名稱,而且也是想法和意圖的名稱。對於疑惑的渡越也是如此說的。 provided by EasyChat
174.Kāyatoti vuttattā 『『sattiñasū』』ti vattabbe vacanasiliṭṭhatthaṃ 『『ususattiādinā』』ti vuttaṃ. Anuddesike kammassārammaṇaṃ so vā hoti, añño vā. Ubhayehīti kiñcāpi paṭhamappahāro na sayameva sakkoti, dutiyaṃ labhitvā pana sakkonto jīvitavināsanahetu ahosi, tadatthameva hi vadhakena so dinno, dutiyo pana aññena cittena dinno, tena suṭṭhu vuttaṃ 『『paṭhamappahārenevā』』ti, 『『cetanā nāma dāruṇāti garuṃ vatthuṃ ārabbha pavattapubbabhāgacetanā pakatisabhāvavadhakacetanā, no dāruṇā hotī』』ti ācariyena likhitaṃ. 『『Pubbabhāgacetanā parivārā, vadhakacetanāva dāruṇā hotī』』ti vuttaṃ. Yathādhippāyanti ubhopi paṭivijjhati, sāhatthikopi saṅketattā na muccati kira.
Kiriyāviseso aṭṭhakathāsu anāgato. 『『Evaṃ vijjha, evaṃ pahara, evaṃ ghāhehī』ti pāḷiyā sametīti ācariyena gahito』』ti vadanti. Purato paharitvātiādi vatthuvisaṅketameva kira. Etaṃ gāme ṭhitanti puggalova niyamito. Yo pana liṅgavasena 『『dīghaṃ…pe… mārehī』』ti āṇāpeti aniyametvā. Yadi niyametvā vadati, 『『etaṃ dīgha』』nti vadeyyāti apare. Ācariyā pana 『『dīghanti vutte niyamitaṃ hoti, evaṃ aniyametvā vadati, na pana āṇāpako dīghādīsu aññataraṃ mārehīti adhippāyo』』ti vadanti kira. 『『Attho pana cittena ekaṃ sandhāyapi aniyametvā āṇāpetī』』ti likhitaṃ. 『『Itaro aññaṃ tādisaṃ māreti, āṇāpako muccatī』』ti vuttaṃ yathādhippāyaṃ na gatattā. 『『Evaṃ dīghādivasenāpi cittena aniyamitassevāti yuttaṃ viya dissatī』』ti aññatarasmiṃ gaṇṭhipade likhitaṃ, suṭṭhu vīmaṃsitvā sabbaṃ gahetabbaṃ, okāsassa niyamitattāti ettha okāsaniyamaṃ katvā niddisanto tasmiṃ okāse nisinnaṃ māretukāmova hoti, sayaṃ pana tadā tattha natthi. Tasmā okāsena saha attano jīvitindriyaṃ ārammaṇaṃ na hoti, tena attanā mārāpito paro eva mārāpito. Kathaṃ? Sayaṃ rasso ca tanuko ca hutvā pubbabhāge attānaṃ sandhāya āṇattikkhaṇe 『『dīghaṃ rassaṃ thūlaṃ balavantaṃ mārehī』』ti āṇāpentassa cittaṃ attani tassākārassa natthitāya aññassa tādisassa jīvitindriyaṃ ārammaṇaṃ katvā pavattati, tena mūlaṭṭhassa kammabaddho. Evaṃsampadamidanti daṭṭhabbaṃ.
因為提到「身體」,所以應當說「刀刃」等等。關於行為的對象,可能是他,或是其他的。雖然兩者都可以,但即使第一擊無法單獨做到,第二次得到后就能做到,成為生命消滅的因,因而在這個方面,殺戮者給予了他,第二次則由另一個心給予,因此很好地說「僅憑第一擊」。「意圖是以可怕的事物為基礎的,基於重大的對象而產生的,意圖並不是可怕的」,這是由老師所寫的。「先前的意圖是圍繞著,殺戮意圖才是可怕的」。就像所期望的那樣,兩者都能被理解,手的行為也因暗示而不會被釋放。 關於行為的特殊性在註釋中是未來的。「如此打擊,如此擊打,如此抓住」,這是被老師所收錄的巴利文。前面被打擊的,似乎只是對象的暗示。這是在村裡待著的個體所限制的。而如果某人根據標誌說「長……等等……不要殺」,則是沒有限制的。如果限制地說,他會說「這是長的」。然而,老師們說「當說到長時,是有限制的,因此不被限制地說,不是命令者在長等方面的任何一個殺戮的意思」。「但是意圖則是指向一個,雖然不被限制地命令」。「其他人殺死類似的,命令者被釋放」的說法是根據所期望的並沒有到達。「如此在長等方面,意圖不被限制的樣子似乎合理」,在另一個地方的結論中被寫到,經過仔細思考,所有的都應被理解,考慮到機會的限制,即在這個機會中坐著的想要殺死,但自己卻並不存在。因此,機會與自身的生命力的對象並不存在,因此被自己殺死的只是他人。怎麼會這樣呢?自己變得短小和微薄,指向自己時,在命令的瞬間「長、短、粗、強的殺戮」時,意圖在於自身的那些形式不存在,成為其他類似的生命力的對象而發生,因此成為根本上的業力。這樣被理解為「如此的完美」。
Dūtaparamparāniddese āṇāpeti, āpatti dukkaṭassa. Itarassa āroceti, āpatti dukkaṭassāti ācariyantevāsīnaṃ yathāsambhavaṃ ārocane, paṭiggaṇhane dukkaṭaṃ sandhāya vuttaṃ. Na vadhako paṭiggaṇhāti, tassa dukkaṭanti siddhaṃ hoti. Taṃ pana okāsābhāvato na vuttaṃ. Mūlaṭṭhena āpajjitabbāpattiyā hi tassa okāso aparicchinno, tenassa tasmiṃ okāse thullaccayaṃ vuttaṃ. Vadhako ce paṭiggaṇhāti, mūlaṭṭho ācariyo pubbe āpannadukkaṭena saha thullaccayampi āpajjati. Kasmā? Mahājano hi tena pāpe niyojitoti. Idaṃ pana dukkaṭathullaccayaṃ vadhako ce tamatthaṃ na sāveti āpajjati. Yadi sāveti, pārājikamevāpajjati. Kasmā? Atthasādhakacetanāya abhāvā. Anugaṇṭhipade pana 『『paṭiggaṇhati, taṃ dukkaṭaṃ hoti. Yadi evaṃ kasmā pāṭhe na vuttanti ce? Vadhako pana 『sādhu karomī』ti paṭiggaṇhitvā taṃ na karoti. Evañhi niyame 『mūlaṭṭhassa kiṃ nāma hoti, kimassa dukkaṭāpattī』ti sañjātakaṅkhānaṃ tadatthadīpanatthaṃ 『mūlaṭṭhassa āpatti thullaccayassā』』』ti vuttaṃ. 『『Vadhako paṭiggaṇhāti āpatti dukkaṭassa, mūlaṭṭhassa ca āpatti thullaccayassā』』ti vuttaṃ na silissati, mūlaṭṭhena āpajjitabbāpattidassanādhikārattā vadhako paṭiggaṇhāti, āpatti dukkaṭassāti vuttaṃ.
Visakkiyadūtapadaniddese 『『vattukāmatāya ca kicchenettha vatvā payojanaṃ natthīti bhagavatā na vutta』』nti vuttaṃ. Yaṃ pana 『『mūlaṭṭhasseva dukkaṭa』』nti aṭṭhakathāyaṃ vuttaṃ. Tatrāyaṃ vicāraṇā – ācariyena āṇattena buddharakkhitena tadatthe saṅgharakkhitasseva ārocite kiñcāpi yo 『『sādhū』』ti paṭiggaṇhāti, atha kho ācariyassevetaṃ dukkaṭaṃ visaṅketattā, na buddharakkhitassa, kasmā? Atthasādhakacetanāya āpannattā. Teneva 『『āṇāpakassa ca vadhakassa ca āpatti pārājikassā』』ti pāḷiyaṃ vuttaṃ, taṃ pana mūlaṭṭhena āpajjitabbadukkaṭaṃ 『『mūlaṭṭhassa anāpattī』』ti iminā aparicchinnokāsattā na vuttaṃ.
關於使者的行為的說明,命令是指觸犯輕罪的行為。對於其他人則是告知,觸犯輕罪的行為。根據老師的教導,儘可能地告知,接受時是指觸犯輕罪的。殺戮者並不接受,因此觸犯輕罪的行為是成立的。但因為沒有機會,所以並沒有說。由於根本上的觸犯應當被接受的,因此他的機會是無限制的,因此在這個機會中提到了重大過失。如果殺戮者接受,根本上的老師因先前觸犯輕罪而也會遭受重大過失。為什麼呢?因為大眾確實是被引導到那種邪惡中。因此,如果殺戮者不告知,那就觸犯輕罪。如果告知,就會觸犯破戒的過失。為什麼呢?因為缺乏有益的意圖。在附加的部分中「接受,那就觸犯輕罪。如果是這樣,為什麼在經文中沒有說呢?」殺戮者如果說「我做得很好」,接受后卻不去做。正是由於這種限制,「根本上有什麼呢?什麼是觸犯輕罪的呢?」對於產生的疑問,爲了說明這個問題,「根本上的觸犯是重大過失」被說出。「殺戮者接受觸犯輕罪,根本上的觸犯也是重大過失」被說出,並不會被忽視,因為根據根本上的觸犯應當被接受的情況,殺戮者接受觸犯輕罪的行為被說出。 關於被驅逐的使者的行為的說明,「由於想要做而在此處說,故佛陀沒有說出目的」被說出。至於「根本上的觸犯也是輕罪」的註釋中,這裡有個思考——根據老師的命令,由佛陀所保護的,關於這個事情所保護的,即使他接受了「好」的說法,然而對於老師來說,這種行為是輕罪,因為沒有明確的暗示,不是佛陀所保護的,為什麼呢?因為已經陷入有益的意圖。因此「命令者和殺戮者都觸犯破戒的過失」在巴利文中被說出,但根本上的觸犯應當被接受的輕罪並未被說出。
Avisaṅkete 『『mūlaṭṭhassa āpatti thullaccayassā』』ti vuttattā visaṅkete āpatti dukkaṭassāti siddhanti veditabbaṃ. 『『Vadhako paṭiggaṇhāti, āpatti dukkaṭassā』』ti idaṃ pana dukkaṭaṃ vadhakasseva. So hi paṭhamaṃ āṇāpakaṃ buddharakkhitaṃ pārājikāpattiṃ pāpetvā sayaṃ jīvitā voropetvā āpajjissatīti kiñcāpi pāḷiyaṃ 『『so taṃ jīvitā voropeti, āṇāpakassa ca vadhakassa ca āpatti pārājikassā』』ti na vuttaṃ, tathāpi taṃ atthato vuttameva, 『『yato pārājikaṃ paññatta』』nti pubbe vuttanayattā ca taṃ na vuttaṃ. 『『So taṃ jīvitā voropeti, āpatti sabbesaṃ pārājikassā』』ti hi pubbe vuttaṃ. Ettha pubbe ācariyantevāsikānaṃ vuttadukkaṭathullaccayāpattiyo paṭhamameva anāpannā pārājikāpattiyā āpannattā. Tathāpi vadhakassa pārājikāpattiyā tesaṃ pārājikabhāvo pākaṭo jātoti katvā 『『āpatti sabbesaṃ pārājikassā』』ti ekato vuttaṃ, na tathā 『『āṇāpakassa, vadhakassa ca āpatti pārājikassā』』ti ettha. Kasmā? Vadhakassa dukkaṭāpattiyā āpannattā. So hi paṭhamaṃ dukkaṭāpattiṃ āpajjitvā pacchā pārājikaṃ āpajjati. Yadi pana antevāsikā kevalaṃ ācariyassa garukatāya sāsanaṃ ārocenti sayaṃ amaraṇādhippāyā samānā pārājikena anāpatti. Akappiyasāsanaharaṇapaccayā dukkaṭāpatti hoti eva, imassatthassa sādhanatthaṃ dhammapadavatthūhi migaluddakassa bhariyāya sotāpannāya dhanuususūlādidānaṃ nidassanaṃ vadanti eke. Taṃ tittirajātakena (jā. 1.
由於提到「根本上的觸犯是重大過失」,因此應當理解為觸犯輕罪的行為是成立的。「殺戮者接受,觸犯輕罪的行為」,這是指觸犯輕罪的行為是屬於殺戮者的。因為他首先使命令者受到佛陀的保護,導致破戒的過失,而他自己則是剝奪了生命,因此在巴利文中並沒有說「他剝奪了生命,命令者和殺戮者的破戒過失」,但從意義上來說,這確實是說過的。因為「破戒的定義」早已被提到,所以並沒有再說。「他剝奪了生命,觸犯所有人的破戒過失」,這在早先已經被提到。在這裡,早先對於老師和學生所說的觸犯輕罪和重大過失的情況,因首先未觸犯破戒過失而被認為是未受罰。因此,殺戮者因觸犯破戒過失而被認為是顯而易見的,所以說「觸犯所有人的破戒過失」,而不是「命令者和殺戮者的破戒過失」。為什麼呢?因為殺戮者已觸犯輕罪。他首先觸犯輕罪,隨後才觸犯破戒。如果學生僅僅是因為老師的重大過失而引用教義,自己並沒有意圖死亡,則不觸犯破戒。由於不適當的教義剝奪而導致觸犯輕罪,正是爲了這個目的,有些人以法句的故事為例,提到米迦盧達卡的妻子是得道者的捐贈者。這個在鸚鵡故事中(故事1)。
4.73 ādayo) sameti, tasmā suttañca aṭṭhakathañca anulometīti no takkoti ācariyo. Idha pana dūtaparamparāya ca 『『itthannāmassa pāvada, itthannāmo itthannāmaṃ pāvadatū』』ti ettha avisesetvā vuttattā vācāya vā ārocetu, hatthamuddāya vā, paṇṇena vā, dūtena vā ārocetu, visaṅketo natthi. Sace visesetvā mūlaṭṭho, antarādūto vā vadati, tadatikkame visaṅketoti veditabbaṃ.
由於它們匯聚在一起,因此老師說「因此經文和註釋都沒有反駁」。這裡關於使者的行為,「如果是某個女人的過失,某個女人的過失是某個女人的過失」,因此沒有特別的區別而被說出。可以通過言語告知,可以通過舉手告知,可以通過樹葉告知,可以通過使者告知,毫無疑問。如果特別提到根本上的過失或中間的過失,則應當理解為不含疑問。 provided by EasyChat
Idāni imasmiṃyeva adhikāradvaye anugaṇṭhipade vuttanayo vuccati – 『『vadhako paṭiggaṇhāti, āpatti dukkaṭassā』』ti vadhakasseva āpatti, na āṇāpakassa buddharakkhitassa. Yadi pana so vajjhamaraṇāmaraṇesu avassamaññataraṃ karoti, buddharakkhitassāṇattikkhaṇe eva pārājikadukkaṭesu aññataraṃ siyā. 『『Iti cittamano』』ti adhikārato 『『cittasaṅkappo』』ti etthāpi iti-saddo viya 『『vadhako paṭiggaṇhāti, mūlaṭṭhassa āpatti thullaccayassā』』ti adhikārato 『『mūlaṭṭhassa āpatti dukkaṭassā』』ti vuttameva hoti. Kasmā sarūpena na vuttanti ce? Tato cuttari nayadānatthaṃ. 『『Mūlaṭṭhassa āpatti dukkaṭassā』』ti hi vutte mūlaṭṭhasseva vasena niyamitattā 『『paṭiggaṇhantassa dukkaṭaṃ hotī』』ti na ñāyati. 『『Vadhako paṭiggaṇhāti, āpatti dukkaṭassā』』ti hi aniyametvā vutte sakkā ubhayesaṃ vasena dukkaṭe yojetuṃ. Tasmā eva hi aṭṭhakathācariyehi adhikāraṃ gahetvā 『『saṅgharakkhitena sampaṭicchite mūlaṭṭhasseva dukkaṭanti veditabba』』nti vuttaṃ. Paṭiggaṇhantassa neva anuññātaṃ, na paṭikkhittaṃ, kevalantu buddharakkhitassa aniyamitattā paṭikkhittaṃ, tassa pana pārājikadukkaṭesu aññataraṃ bhaveyyāti ayamattho dīpito, tasmā tampi suvuttaṃ. Yasmā ubhayesaṃ vasena yojetuṃ sakkā, tasmā ācariyehi 『『paṭiggaṇhantassevetaṃ dukkaṭa』』nti vuttaṃ. Tattha mūlaṭṭho neva anuññāto 『『mūlaṭṭhassā』』ti vacanābhāvato, na ca paṭikkhitto 『『paṭiggaṇhantassa āpatti dukkaṭassā』』ti pāḷiyā abhāvato, paṭiggaṇhanapaccayā vadhakassa dukkaṭaṃ siyāti nayaṃ dātuṃ 『『mūlaṭṭhassā』』ti pāḷiyaṃ avuttattā 『『taṃ paṭiggaṇhantassevetaṃ dukkaṭa』』nti yaṃ vuttaṃ, tampi suvuttaṃ. Tatra hi buddharakkhitassa paṭikkhittaṃ, vuttanayena pana tassa āpatti aniyatāti. Kasmā pana aṭṭhakathāyaṃ anuttānaṃ paṭiggaṇhanapaccayā vadhakassa dukkaṭaṃ avatvā mūlaṭṭhasseva vasena dukkaṭaṃ vuttanti ce? Aniṭṭhanivāraṇatthaṃ. 『『Saṅgharakkhitena sampaṭicchite paṭiggaṇhanapaccayā tassa dukkaṭa』』nti hi vutte anantaranayena sarūpena vuttattā idhāpi mūlaṭṭhassa thullaccayaṃ aṭṭhakathāyaṃ vuttameva hotīti āpajjati. Iti taṃ evaṃ āpannaṃ thullaccayaṃ uttānanti taṃ avatvā paṭiggaṇhantassa dukkaṭaṃ vuttaṃ. Anuttānattā aṭṭhakathāyanti imaṃ aniṭṭhaggahaṇaṃ nivāretuṃ 『『mūlaṭṭhassevetaṃ dukkaṭa』』nti vuttaṃ. Ācariyena hi vuttanayena paṭiggaṇhantassa dukkaṭampi uttānameva. Uttānañca kasmā amhākaṃ khantīti vuttanti ce? Paṭipattidīpanatthaṃ. 『『Piṭakattayādīsu appaṭihatabuddhiyopi ācariyā sarūpena pāḷiyaṃ aṭṭhakathāyañca avuttattā evarūpesu nāma ṭhānesu evaṃ paṭipajjanti, kimaṅgaṃ pana mādisoti suhadayā kulaputtā anāgate vuttanayamanatikkamitvā saṅkaradosaṃ vivajjetvā vaṇṇanāvelañca anatikkamma paṭipajjantī』』ti ca aparehi vuttaṃ. Ayaṃ pana aṭṭhakathāya vā avuttattā evarūpesu nāma pāṭho ācariyena pacchā nikkhittattā kesuci potthakesu na dissatīti katvā sabbaṃ likhissāma. Evaṃ sante paṭiggahaṇe āpattiyeva na siyā, sañcarittapaṭiggahaṇamaraṇābhinandanesupi ca āpatti hoti, māraṇapaṭiggahaṇe kathaṃ na siyā, tasmā paṭiggaṇhantassevetaṃ dukkaṭaṃ, tenevettha 『『mūlaṭṭhassā』』ti na vuttaṃ. Purimanayepi cetaṃ paṭiggaṇhantassa veditabbameva, okāsābhāvena pana na vuttaṃ.
現在在這個同一個段落中,在附加的部分中所說的是——"殺戮者接受,觸犯輕罪的行為",這是指殺戮者自己的過失,不是命令者佛陀所保護的。但是如果他確實做了應該被殺死或死亡的事情,在佛陀所命令的時候,就會有破戒或輕罪之一。"如此心意"這個段落中,就像"它"一詞一樣,"殺戮者接受,根本上的過失是重大的"這個段落中,"根本上的過失是輕罪"就是這樣說的。為什麼沒有用原樣的方式說呢?爲了進一步闡述。如果說"根本上的過失是輕罪",由於限定在根本上的情況下,所以"接受者觸犯輕罪"就不明顯了。如果說"殺戮者接受,觸犯輕罪的行為",則可以根據雙方的情況來安排輕罪。因此老師們引用這個段落說"由薩格拉基塔所接受的,應該理解是根本上的輕罪"。對於接受者來說,既沒有被允許,也沒有被拒絕,只是因為佛陀所保護的沒有限定,所以被拒絕了,但他可能會有破戒或輕罪之一,這個意思被闡明了,因此這也很好地說明了。由於雙方的情況都可以安排輕罪,所以老師們說"對於接受者來說,這就是輕罪"。在那裡,根本上的人既沒有被允許"根本上的"這個詞,也沒有被拒絕"接受者觸犯輕罪的行為"這句話,只是由於接受而導致殺戮者的輕罪,所以沒有在經文中說"根本上的",而說"對於接受者來說,這就是輕罪",這也很好地說明了。在那裡,佛陀所保護的被拒絕了,但根據前述的方式,他的過失是不確定的。為什麼在註釋中沒有明確地說由於接受而導致殺戮者的輕罪,而只說根本上人的輕罪呢?爲了避免不愉快。如果說"由薩格拉基塔所接受,因此他觸犯輕罪",那麼根據之前的方式,在這裡也應該說根本上人的重大過失在註釋中被說過,這就不好了。因此沒有說這種已經產生的重大過失,而說接受者的輕罪。由於註釋不夠明確,爲了避免這種不愉快的理解,"根本上的人的這就是輕罪"被說出。因為老師所說的方式,接受者的輕罪也是很明確的。為什麼我們要容忍這種明確的呢?爲了示範實踐。"即使在三藏等中,老師們也沒有完全闡述,但在這種情況下,他們是這樣實踐的,何況是像我這樣的善良的子弟,不越過前述的方式,避免混亂,也不超越註釋的範圍而實踐"。但是,由於這種情況在註釋中沒有說,而後來被老師放在某些書中,所以我們將全部寫下來。這樣一來,在接受中就不會有過失,即使在行為的接受、死亡的歡喜中也會有過失,那麼在殺害的接受中怎麼會沒有呢?因此,這就是對於接受者的輕罪,所以這裡沒有說"根本上的"。在前述的方式中,這也應該被理解為接受者的,只是由於沒有機會而沒有說。
Tasmā yo yo paṭiggaṇhāti, tassa tassa tappaccayā āpattiyevāti ayamettha amhākaṃ khanti. Yathā cettha, evaṃ adinnādānepīti.
175.Araho rahosaññīniddesādīsu kiñcāpi pāḷiyaṃ, aṭṭhakathāyañca dukkaṭameva vuttaṃ, tathāpi tattha paramparāya sutvā maratūti adhippāyena ullapantassa uddese sati uddiṭṭhassa maraṇena āpatti pārājikassa, asati yassa kassaci maraṇena āpatti pārājikassa. 『『Itthannāmo sutvā me vajjhassa ārocetū』』ti uddisitvā ullapantassa visaṅketatā dūtaparamparāya vuttattā veditabbā. Sace 『『yo koci sutvā vadatū』』ti ullapati, vajjho sayameva sutvā marati, visaṅketattā na pārājikaṃ. Yo koci sutvā vadati, so ce marati, pārājikaṃ. 『『Yo koci mama vacanaṃ sutvā taṃ māretū』』ti ullapati, yo koci sutvā māreti, pārājikaṃ, sayameva sutvā māreti, visaṅketattā na pārājikanti evaṃ yathāsambhavo veditabbo.
因此,誰接受,誰因而產生的過失就是我們的理解。就像這裡所說的那樣,同樣適用於不盜取的情況。 即使在巴利文中提到的「值得尊敬的隱秘之人」等方面,以及在註釋中提到的輕罪,然而在這裡通過傳承所聽到的「讓他死去」的意圖,顯然是指在意識到的情況下,因死亡而觸犯破戒的過失,而在沒有意識到的情況下,任何人的死亡則觸犯破戒的過失。「聽到某個女人的名字,讓他告知我」,在意識到的情況下,基於使者的傳承所說的,應該被理解。如果說「任何人聽到就說」,如果他自己聽到而死亡,則因沒有意識而不觸犯破戒。任何人聽到並說,如果他死亡,則觸犯破戒。「任何人在聽到我的話后讓他殺死」,如果任何人聽到並殺死,則觸犯破戒,如果自己聽到而殺死,則因沒有意識而不觸犯破戒,應該這樣理解。
176.Mūlaṃ datvā muccatīti ettha bhinditvā, bhañjitvā, cavitvā, cuṇṇetvā, aggimhi pakkhipitvā vā pageva muccatīti atthato vuttameva hoti. Yesaṃ hatthato mūlaṃ gahitanti yesaṃ ñātakaparivāritānaṃ hatthato mūlaṃ tena bhikkhunā gahitaṃ, potthakasāmikahatthato pubbe dinnamūlaṃ puna gahetvā tesaññeva ñātakādīnaṃ datvā muccati, evaṃ potthakasāmikasseva santakaṃ jātaṃ hoti. Anugaṇṭhipade pana 『『sacepi so vippaṭisārī hutvā sīghaṃ tesaṃ mūlaṃ datvā muccatī』』ti vuttaṃ, taṃ yena dhanena potthako kīto, tañca dhanaṃ sandhāya vuttaṃ. Kasmā? Potthakasāmikahatthato dhane gahite potthake adinnepi muccanato. Sace aññaṃ dhanaṃ sandhāya vuttaṃ, na yuttaṃ potthakassa attaniyabhāvato amocitattā. Sace potthakaṃ sāmikānaṃ datvā mūlaṃ na gaṇhāti, na muccati attaniyabhāvato amocitattā. Sace potthakaṃ mūlaṭṭhena diyyamānaṃ 『『taveva hotū』』ti appeti, muccati attaniyabhāvato mocitattā. Etthāyaṃ vicāraṇā – yathā cetiyaṃ vā paṭimaṃ pokkharaṇiṃ setuṃ vā kiṇitvā gahitampi kārakassevetaṃ puññaṃ, na kiṇitvā gahitassa, tathā pāpampi yena potthako likhito, tasseva yujjati, na itarassāti ce? Na, 『『satthahārakaṃ vāssa pariyeseyyā』』ti vacanato. Parena hi katasatthaṃ labhitvā upanikkhipantassa pārājikanti siddhaṃ. Evaṃ parena likhitampi potthakaṃ labhitvā yathā vajjho taṃ passitvā marati, tathā upanikkhipeyya pārājikanti siddhaṃ hotīti. Cetiyādīti etamanidassanaṃ karaṇapaccayaṃ hi taṃ kammaṃ idaṃmaraṇapaccayanti evaṃ ācariyena vicāritaṃ. Mama pana cetiyādinidassaneneva sopi attho sādhetabbo viya paṭibhāti.
「給予根本而解脫」在這裡是指,破壞、摧毀、離開、粉碎、投入火中或如是解脫,這就是其所指的含義。那些從手中抓住根本的,指的是那些被親屬包圍的人,從手中抓住根本的,那位比丘抓住了之前給予書籍主人根本的,再次抓住后,給予他們的親屬等人而解脫,這樣書籍主人的財物便成爲了他的財物。在附加的部分中提到「即使他心情不佳,迅速給予他們根本而解脫」,這是指用什麼財富的書籍被稱為,所提到的財富就是指這一點。為什麼呢?因為在書籍主人的手中抓住財富,即使在未給予書籍的情況下也能解脫。如果是指其他財富,則不合理,因為書籍的本質是不可被解脫的。如果給予書籍而不抓住根本,則不解脫,因為書籍的本質是不可被解脫的。如果書籍作為根本給予,「愿是你的」而少於,則因書籍的本質而解脫。這裡的思考是——就像購買佛塔、或是購買池塘、橋樑等所抓住的,所做的功德,並不是購買后所抓住的,同樣對於惡行也是,書籍所寫的,都是適用的,而不是其他的。不是說「應尋找他的食物」等等。因為通過他人所做的善事而獲得的,交付時就成了破戒的。這樣,通過他人所寫的書籍而獲得,就像被殺的人看到他而死亡,這樣交付后就成了破戒的。關於佛塔等,這種不可見的行為是因死亡而導致的,因此老師對此進行了思考。而我認為,僅僅通過佛塔等的例子也應當理解這個意思。
Tattakā pāṇātipātāti 『『ekāpi cetanā kiccavasena 『tattakā』ti vuttā satipaṭṭhānasammappadhānānaṃ catukkatā viyā』』ti likhitaṃ. Pamāṇe ṭhapetvāti attanā adhippetappamāṇe. 『『Kataṃ mayā evarūpe āvāṭe khaṇite tasmiṃ patitvā maratū』』ti adhippāyena vadhako āvāṭappamāṇaṃ niyametvā sace khaṇi, taṃ sandhāya vuttaṃ 『『imasmiṃ āvāṭe』』ti. Idāni khaṇitabbaṃ sandhāya ettakappamāṇassa aniyamitattā 『『ekasmimpi kudālappahāre』』tiādi vuttaṃ, suttantikattherehi kiñcāpi upaṭhataṃ, tathāpi sanniṭṭhāpakacetanā ubhayattha atthevāti ācariyā. Bahūnaṃ maraṇe ārammaṇaniyame kathanti ce? Vajjhesu ekassa jīvitindriye ālambite sabbesamālambitameva hoti. Ekassa maraṇepi na tassa sakalaṃ jīvitaṃ sakkā ālambituṃ na uppajjamānaṃ, uppannaṃ, nirujjhamānaṃ, atthitāyapāṇātipātacetanāva paccuppannārammaṇā, purejātārammaṇā ca hoti, tasmā tampi yujjati. Pacchimakoṭiyā ekacittakkhaṇe purejātaṃ hutvā ṭhitaṃ taṃ jīvitamālambaṇaṃ katvā sattamajavanapariyāpannacetanāya opakkame kate atthato tassa sattassa sabbaṃ jīvitindriyamālambitaṃ, voropitañca hoti, ito panaññathā na sakkā; evameva pubbabhāge 『『bahūpisatte māremī』』ti cintetvā sanniṭṭhānakāle visapakkhipanādīsu ekaṃ payogaṃ sādhayamānā vuttappakāracetanā tesu ekassa vuttappakāraṃ jīvitindriyaṃ ālambaṇaṃ katvā uppajjati, evaṃ uppannāya panekāya sabbepi te māritā honti tāya eva sabbesaṃ maraṇasiddhito, aññathā na sakkā voropetuṃ, ālambituṃ vā. Tattha ekāya cetanāya bahūnaṃ maraṇe akusalarāsi kathanti ce? Visuṃ visuṃ maraṇe pavattacetanānaṃ kiccakaraṇato. Kathaṃ? Tā pana sabbā upapajjavedanīyāva honti, tasmā tāsu yāya kāyaci dinnāya paṭisandhiyā itarā sabbāpi 『『tato balavatarakusalapaṭibāhitā ahosikamma』』ntiādikoṭṭhāsaṃ bhajanti, punapi vipākaṃ janituṃ na sakkonti. Aparāpariyavedanīyāpi viya taṃ paṭibāhitvā kusalacetanā paṭisandhiṃ deti, tathā ayampi cetanā anantarabhave eva paṭisandhidānādivasena tāsaṃ kiccalesakaraṇato ekāpi samānā 『『rāsī』』ti vuttā. Tāya pana dinnāya paṭisandhiyā atitikkho vipāko hoti. Ayamettha visesotiādi anugaṇṭhipade papañcitaṃ.
Amaritukāmā vāti adhippāyattā opapātikamaraṇepi āpatti. 『『『Nibbattitvā』ti vuttattā patanaṃ na dissatīti ce? Opapātikattaṃ, patanañca ekamevā』』ti likhitaṃ. Atha vā 『『sabbathāpi anuddissevā』』ti vacanato ettha maratūti adhippāyasambhavato 『『uttarituṃ asakkonto marati pārājikamevā』』ti suvuttaṃ. Sace 『『patitvā maratū』』ti niyametvā khaṇito hoti, opapātikamanusso ca nibbattitvā ṭhitaniyameneva 『『uttarituṃ na sakkā』』ti cintetvā maratīti pārājikacchāyā na dissati, tena vuttaṃ 『『uttarituṃ asakkonto』』ti. So hi uttarituṃ asakkonto punappunaṃ patitvā marati, tena pātopi tassa siddho hotīti adhippāyo. Tattha siyā – yo pana 『『uttarituṃ asakkonto maratī』』ti vutto, so opātakhaṇanakkhaṇe arūpaloke jīvati. Vadhakacetanā ca 『『aniyato dhammo micchattaniyatassa dhammassa ārammaṇapaccayena paccayo, rūpajīvitindriyaṃ mātughātikammassa pitughātikammassa arahantaghātikammassa ruhiruppādakammassa ārammaṇapaccayena paccayo』』ti (paṭṭhā. 2.
Tattakā pāṇātipātāti 「僅僅是意圖被稱為『如此』的,正如四個正念的正努力」被寫下。設定標準是指按照自己所期望的標準。「我在這樣的洞穴里做了這樣的事情而死去」,這是指殺戮者根據洞穴的標準限制,如果挖掘,則是指「在這個洞穴中」。現在,關於挖掘的事情,因其不確定性而說「在某個地方的鏟子上」之類的,雖然在經典中有提及,但老師們認為,確實的意圖在兩者之間都是存在的。許多人在死亡的情況下,是否談論因果關係呢?在某個生命的感知中,所有的感知都被依附在一起。即使是一個人的死亡,也無法依附於他的全部生命,因其正在出現、已經出現、正在消失的狀態,依附於生命的意圖是目前的因果關係,之前的因果關係也是如此,因此這也是適用的。在最後一刻,某個意識的瞬間,前面的因果關係存在,依附於生命的狀態,因第七個意識的發生而被引導,實際上他的所有生命感知都是依附的,因此從這裡起就不可能;同樣在前面的思考中「我會殺死許多生物」,在思考設定時,放毒等的情況下,努力實現某種行為,所述的意圖在其中一個人的情況下,依附於生命的狀態而產生,因而產生的所有人都會被殺死,因此在所有的死亡中,無法被其他方式依附或依附。這裡如果說「通過一個意圖來殺死許多生物」,則是指各自的死亡意圖的行為。如何呢?那些都是可再生的,因此在這些情況下,所有的因果關係都被稱為「因果關係」,因此再次生起的因果關係無法再生。就像在其他方面的因果關係的情況下,善的意圖給予了再生,因此這個意圖也是通過後續的因果關係而被稱為相同的「狀態」。因此,給予的再生的因果關係是特別的。 「想要不死」是指意圖,連即生的死亡也會觸犯。關於「生起」的說法,是否意味著沒有下落?是指生起和下落是同一的。或者說「無論如何都不被提及」,在這裡是指「死去」的可能性,因此「無法再生便死去,觸犯破戒」是明確的。如果說「死去」是被限制的,那麼是指被挖掘的生物也生起了,因而思考「無法再生」的破戒影子並不明顯,因此說「無法再生」。他確實無法再生,反覆下落而死亡,因此即使是下落也會被認為是適合的。這裡可能是——如果說「無法再生而死亡」,那麼在無形的狀態下生活。殺戮的意圖是「無常法的非固定法則的因果關係,依附於生存的感知,依附於母親、父親、阿羅漢的殺戮、生命的產生的因果關係」。
15.38 micchattaniyatattika) vacanato rūpajīvitindriyārammaṇaṃ hoti, na ca taṃ arūpāvacarasattassatthi, na ca sā cetanā 『『aniyato dhammo micchattaniyatassa dhammassa purejātapaccayena paccayo, ārammaṇapurejātaṃ vatthupurejātaṃ ārammaṇapurejātaṃ. Rūpajīvitindriyaṃ mātughātikammassa purejātapaccayena paccayo』』ti (paṭṭhā. 2.15.48 micchattaniyatattika) vacanato anāgatārammaṇā hoti. Añño idha patitvā maraṇakasatto natthi, evaṃ sante vadhakacetanāya kiṃ ārammaṇanti ce? Yassa kassaci idha jīvanakasattassa paccuppannaṃ jīvitindriyaṃ ārammaṇaṃ. Kiñcāpi so na marati, atha kho pāṇātipāto hoti eva. Yathā kiṃ 『『yathākkamena ṭhite satta jane ekena kaṇḍena vijjhitvā māremī』』ti pubbabhāge cintetvā sanniṭṭhānakāle tesu ekassa jīvitamārammaṇaṃ katvā kaṇḍaṃ vissajjeti, kaṇḍo taṃ virajjhitvā itare cha jane māreti, evaṃ santepi ayaṃ pāṇātipātī eva hoti, evamidhāpi 『『yo kocī』』ti vikappentassa vadhakacetanā yassa kassaci jīvitārammaṇaṃ katvā pavattati, tasmiṃ amatepi itarassa vasena pāṇātipātī. Sace arahā hutvā parinibbāyati, arahantaghātakova hoti. Esa nayo sabbattha evarūpesu. Ayameva hettha ācariyaparamparāgatā yutti vinicchayakathāti vuttaṃ.
Patanarūpaṃ pamāṇanti ettha yathā mātuyā patitvā parivattaliṅgāya matāya so mātughātako hoti, na kevalaṃ purisaghātako, tasmā patanasseva vasena āpatti. Kasmā? Patanarūpamaraṇarūpānaṃ ekasantānattā, tadeva hissa jīvitindriyaṃ, tassa hi parivattanaṃ natthi, itthipurisindriyāneva pavattiyaṃ nirujjhanuppajjanakāni, itthipurisoti ca tattha vohāramattameva, tasmā mātughātakova, na purisaghātakoti, yathā tassa patanarūpavasenāpatti, tathā idhāpi patanarūpavasena thullaccayaṃ ekasantānattāti ayaṃ paṭhamatheravāde yutti. Dutiye kiñcāpi peto patito, yakkho ca, atha kho ahetukapaṭisandhikattā akusalavipākassa 『『vāmena sūkaro hotī』』ti (dī. ni. aṭṭha. 2.296; mahāni. aṭṭha. 166) ettha vuttayakkhānaṃ paṭisandhi viya sabbarūpānaṃ sādhāraṇattā, amanussajātikattā ca tiracchānarūpena mate maraṇarūpavasena pācittiyaṃ, vatthuvasena lahukāpattiyā parivattanā hoti eva tatthajātakarukkhādichedanapācittiyaparivattanaṃ viya. Ayameva yuttataro, tasmā pacchā vutto. Pārājikassa pana manussajātiko yathā tathā vā patitvā yathā tathā vā maratu, pārājikameva garukattā. Garukāpattiyā hi viparivattanā natthīti vuttaṃ.
Thullaccayaṃ tiracchāne, mate bhedassa kāraṇaṃ;
Sarūpamaraṇaṃ tisso, phusso maññeti aññathā.
Gaṇṭhipade pana 『『dutiyavāde puthujjanassa patitvā arahattaṃ patvā marantassa vasena vutto』』ti likhitaṃ. 『『Tiracchāne』』ti ettha keci vadanti 『『devā adhippetā』』ti. 『『Sakasakarūpeneva maraṇaṃ bhavati nāññathā』』ti ca vadanti. Yakkhapetarūpena matepi eseva nayoti thullaccayanti attho. 『『Tiracchānagatamanussaviggahamaraṇe viyā』』ti likhitaṃ. Pahāraṃ laddhāti sattānaṃ māraṇatthāya katattā vuttaṃ.
177.Sādhu suṭṭhu maratūti vacībhedaṃ karoti. Visabhāgarogoti sarīraṭṭho gaṇḍapīḷakādi.
15.38 根據"非固定法則的固定法則"的說法,它是依附於生命感知的對象,但對於無色界的生物來說是沒有的,而且這個意圖"非固定法則的固定法則的前生因果關係,依附於前生的對象、前生的基礎",依附於母親殺害的前生因果關係。在這裡沒有其他因死亡而下落的生物,這樣的情況下,殺戮的意圖有什麼對象呢?任何生存的生物的當前生命感知。雖然他不會死亡,但仍然是生命的傷害。就像"依次殺害七個人",在前面思考後,在其中一個人的生命上發射箭,箭射中了他,殺害了其他六個人,這樣的情況下,他也是生命的傷害者。同樣在這裡,"任何人"的殺戮意圖,以任何人的生命為對像而發生,即使是阿羅漢,也是殺害阿羅漢的行為。這種方式在所有這種情況下都是如此。這就是從老師那裡傳下來的正確的判斷。 在這裡,下落的形式是標準。就像母親因下落而死亡,他就是殺母親的人,不僅是殺男人,因此是根據下落的形式而有過失。為什麼呢?下落的形式和死亡的形式是同一個系列,這就是他的生命感知,因為它沒有變化,只有男女的感知在發生和消失,男女只是一種稱呼,因此是殺母親的人,不是殺男人。就像他因下落的形式而有過失,同樣在這裡也是因下落的形式而有重大過失,因為是同一個系列。第二種說法,雖然是餓鬼或夜叉,但由於無因再生,因惡果而"變成豬"等,如同這裡所說的夜叉的再生一樣,對於所有形式都是共同的,由於是非人的種類,以非人的形式死亡,則是依照死亡的形式而觸犯波逸提,依照基礎而有輕微過失,就像在那裡出生的樹木等被砍伐時的波逸提一樣。這才是更合理的,因此後來說的。但對於破戒,無論以何種方式下落或死亡,由於嚴重,都是破戒。因為對於嚴重的過失,沒有變化。 在重大過失中,對於非人的,死亡的原因; 對於人的,死亡的形式有三種,應當認為不同。 在附加部分中,寫道"第二種說法是指凡夫在下落後獲得阿羅漢果而死亡的情況"。"對於非人"這裡有人說是指天神。"只是以自己的形式死亡,而不是其他"。即使以夜叉或餓鬼的形式死亡,也是這種情況,這就是重大過失的意思。寫道"就像對於進入非人狀態的人的死亡一樣"。因為是爲了殺害眾生而做的。 "善哉,很好地死去"是語言的區分。"不同的疾病"是指身體上的瘡腫等。
178.Kāḷānusārīti ekissā latāya mūlaṃ kira. Mahākacchapena katapupphaṃ vā. Haṃsapupphanti haṃsānaṃ pakkhapattaṃ. Heṭṭhā vuttanayena sāhatthikāṇattikanayañhettha yojetvā kāyavācācittato samuṭṭhānavidhi dassetabbo.
Padabhājanīyavaṇṇanā niṭṭhitā.
Vinītavatthuvaṇṇanā
180.Maraṇatthikāva hutvāti imassa kāyassa bhedena saggapāpanādhippāyattā atthato maraṇatthikāva hutvā evaṃadhippāyino maraṇatthikā nāma hontīti attano maraṇatthikabhāvaṃ ajānantā āpannā pārājikaṃ. Na hi te 『『attano cittappavattiṃ na jānantī』』ti vuccanti. Vohāravasenāti pubbabhāgavohāravasena. Sanniṭṭhāne panetaṃ natthi. Pāse baddhasūkaramocane viya na hoti. Yathānusandhināti antarā amaritvāti attho. Appaṭivekkhitvāti avicāretvā. Heṭṭhimabhāge hi kismiñci vijjamāne vali paññāyati. Dassiteti uddharitvā ṭhapite. Paṭibandhanti tayā paṭibandhaṃ, paribhogantarāyaṃ saṅghassa mā akāsīti attho.
181-2. Yasmā kiriyaṃ dātuṃ na sakkā, tasmā 『『paṭhamaṃ laddha』』nti vuttaṃ. Pubbepi attanā laddhapiṇḍapātato paṇītapaṇītaṃ dento tatthapi attakāriyaṃ adāsi. Asañciccāti ettha aññaṃ ākaḍḍhantassa aññassa patane sabbena sabbaṃ abhisandhi natthi. Na maraṇādhippāyassāti paṭigho ca payogo ca atthi, vadhakacetanā natthi. Ajānantassāti ettha 『『vatthuajānanavasena ajānantassa doso natthi, idaṃ kira tesaṃ nānattaṃ. 『Asañcicco aha』nti pāḷiyaṃ na dissati. Aṭṭhakathāyaṃ vuttattā tathārūpāya pāḷiyā bhavitabba』』nti vadanti. No ce, thullaccayanti ettha 『『dukkhavedanā ce nuppajjati, dukkaṭamevā』』ti vadanti, vīmaṃsitabbaṃ. 『『Muggarā nāma khādanadaṇḍakā. Vemā nāma tesaṃ khādanadaṇḍakānaṃ heṭṭhā ca upari ca tiriyaṃ bandhitabbadaṇḍā』』ti likhitaṃ. Heṭṭhāva duvidhāpi paṭhanti. Hatthappatto viya dissati 『『tassa vikkhepo mā hotū』』ti upacchindati. Visesādhigamaṃ byākaritvā tappabhavaṃ sakkāraṃ lajjīyanto āhāraṃ upacchindati sabhāgānaṃ byākatattā. Te hi kappiyakhettaṃ ārocenti.
「根據黑色的指引」是指某種植物的根。可能是由大海龜所製成的花。天鵝的花是天鵝的翅膀。根據下面所述的內容,結合手、身體、語言和意圖,應該展示出產生的方式。 指令碼的描述已完成。 關於物品的描述 「成為死亡的對象」是指由於身體的差異,因果關係的目的,因此成為死亡的對象,名為死亡的對象。那些不知道自己是死亡對象的人,陷入了破戒。並不是說他們「不瞭解自己的心意」。「從言語的角度來看」,是從前面的言語的角度來看。在設定中沒有這個。就像被綁住的豬被釋放一樣。根據因果關係的意思是「中間是永生」。「不加思索」是指不考慮。在下面的部分中,若有任何存在,智慧顯現。被展示的是被提起的。被限制的是你所限制的,不要給僧團帶來障礙的意思。 181-2. 「因為無法給予行為」,因此說「第一次獲得」。即使過去從自己獲得的乞討中給予美好的東西,在那裡也給予了自己所做的。 「不混淆」是指在其他地方被拉扯的其他事物,沒有任何的干擾。不是指死亡的目的,確實有反對和使用的情況,殺戮的意圖不存在。「不知道」是指在這裡「由於不瞭解對像而沒有過失,這確實是他們的不同」。「在巴利文中沒有『我不混淆』的說法」。由於在註釋中有這樣的說法,因此在那樣的巴利文中應該存在。「如果沒有,重大過失」在這裡說「痛苦的感知不會出現,只有惡行」。「名為木棒的工具,名為木棒的工具應該在下面和上面橫向綁住」被寫下。下面也有兩種說法。就像手抓住的那樣,「不要讓他分心」是指被遮擋。通過詳細的描述,能夠獲得的東西被遮擋,因而對食物產生羞愧,因而限制了食物的獲取,因而描述了這些。因為他們確實是適合的地方。
186.Akataviññattiyāti na viññattiyā. Sā hi anuññātattā katāpi akatā viyāti akataviññatti. 『『『Vadeyyātha, bhante yenattho』ti evaṃ akataṭṭhāne viññatti akataviññattī』』ti likhitaṃ. Titthiyabhūtānaṃ mātāpitūnaṃ sahatthā dātuṃ na vaṭṭatīti. Pitucchā nāma pitubhaginī. Sacepi na yācanti 『『yācituṃ dukkha』』nti, sayaṃ vā evaṃ vattumasakkontā. 『『Yadā tesaṃ attho bhavissatī』』ti ābhogaṃ katvā vā. 『『『Vejjakammaṃ vā na hotī』ti vacanato yāva sattamo kulaparivaṭṭo, tāva bhesajjaṃ kātuṃ vaṭṭatī』』ti vadanti. Sabbapadesūti mahāmātuyācūḷamātuyātiādīnaṃ.
Vuttanayena pariyesitvāti 『『sāmaṇerehi vā』』tiādinā. 『『Na akataviññattiyā』』ti vadanti. 『『Paccāsīsati sace, dukkaṭa』』nti vadanti. Kappiyavasenāti pupphaṃ ānethātiādinā. 『『Pūjaṃ akāsī』ti vuttattā sayaṃ gahetuṃ na vaṭṭatī』』ti vadanti.
『『Bhaṇathā』』ti vutte pana kātabbaṃ. Dhammañhi vattuṃ vaṭṭati. No ce jānanti, na pādā apanetabbā. Avamaṅgalanti hi gaṇhanti.
Coranāgassa hi āmaṭṭhaṃ dinne kujjhissati, anāmaṭṭhaṃ na vaṭṭatīti aṅgulantare thokaṃ bhattaṃ gahetvā patte bhattaṃ sabbaṃ adāsi, so tena tussi. Varapotthakacittattharaṇanti sibbitvā kātabbattharaṇavikati. Piturājā damiḷassa parājito rohaṇe soḷasavassāni vasitvā mittāmaccaparivuto 『『rajjaṃ gaṇhāmī』』ti āgantvā antarāmagge appamattakassa kāraṇā ekaṃ amaccaṃ ghātāpesi. Sesā bhayena palāyantā araññe antarāmagge corehi viluttā hambugallakavihāraṃ gantvā tattha cātunikāyikatissatthero tesaṃ saṅgahaṃ katvā puna ānetvā rañño dassesi, tehi saddhiṃ rajjaṃ gahetvā rājā hambugallakatissattherassa abhayagirivihāraṃ akāsi. Sesāpi ekekavihāraṃ kārāpesuṃ kira.
- Corasamīpaṃ pesento 『『vāḷayakkhavihāraṃ pesetī』』ti iminā sadiso. Kasmā? Maraṇādhippāyattā. Taḷākādīsu macchādiggahaṇatthaṃ kevaṭṭaṃ aññāpadesena 『『taḷākatīraṃ gacchā』』ti pahiṇantassa pāṇātipātena bhavitabbaṃ, 『『vāḷayakkhavihāraṃ pāhesī』』ti imassa sadiso. Kasmā? 『『Maraṇādhippāyattā』』ti vacanassānulomato, aṭṭhakathāyampi 『『evaṃ vāḷayakkhampī』』ti vuttattā.
189.Taṃ tatraṭṭhitaṃ chindantanti taṃ-saddo ekaccesu natthi. Itaresu pārājikathullaccayaṃ āpannāti attho. 『『Imaṃ chinditvā sīghaṃ gantvā saṅghassa pattacīvaraṃ dassāmī』』ti kusalacittenapi chindituṃ na vaṭṭati ananuññātattā. Aññassa pana bhikkhuno vaṭṭati anuññātattā.
「不被做的意圖」是指沒有意圖。它因被允許而被稱為已做或未做的意圖。「『請說,尊者,那個意思是什麼』」這樣在未做的地方,意圖是未被做的意圖。對於異教徒的父母,給予是不可行的。父親的問詢是指父親的姐妹。即使他們不請求「請求是痛苦的」,自己也無法如此行事。「當他們的意思出現時」,則是根據某種條件而說。「『醫生的工作也不成』」的說法是,直到第七個家族的轉變為止,才適合做藥物。所有的地方是指大母親、請求者等。 根據所述的內容進行尋找,「是指與比丘們一起」。「不被做的意圖」是這樣說的。「如果反對,痛苦」是這樣說的。根據適合的方式,是指「採集花朵」等。「『供養已做』」的說法是,自己無法把持。 「『說』」的說法是指應該做的。在法中是適合的。如果不知道,就不應放下腳步。因為是惡兆,所以要抓住。 「如果給予盜賊的食物,他會生氣,不給予則不可」,是指在手指之間拿一點飯,然後把所有的飯都給了他,因此他很高興。根據王子的情況,勝利者被打敗,經過十六年後,他帶著朋友和大臣回來,因小事而殺死了一個大臣。其他人因恐懼而逃跑,到了森林中,經過小路,被盜賊襲擊,去到漢布伽拉的寺廟,那裡有四位長老,聚集他們,再次帶回給國王,和他們一起掌握王位,國王為漢布伽拉的長老建立了無畏的寺廟。其他人也各自建立了寺廟。 送到盜賊附近,「送到瓦拉夜叉的寺廟」是這樣說的。為什麼呢?是因為與死亡的目的相關。在池塘等地,爲了捕捉魚,派人去說「去池塘的岸邊」,因而應被視為殺生,「送到瓦拉夜叉的寺廟」也是如此。為什麼呢?因為與死亡的目的相關的說法,註釋中也說「這樣也送到瓦拉夜叉」。 「在那裡切斷」是指「那」這個詞在某些情況下並不存在。在其他情況下,指的是陷入破戒的重大過失。「『我將切斷這個,迅速去給僧團的袈裟』」即使是善心也無法切斷,因為未被允許。對其他比丘則是可以的,因為被允許。
- Kathaṃ? Kuṭirakkhaṇatthañhi bhagavatā paṭaggidānādi anuññātaṃ, kuṭi nāmesā bhikkhūnaṃ atthāya. Tasmā 『『bhikkhurakkhaṇatthaṃ aññassa bhikkhussa vaṭṭatī』ti vattabbamettha natthī』』ti vuttaṃ. Yadi evaṃ acchinnacīvarassa naggabhāvappaṭicchādanatthaṃ bhūtagāmapātabyatā bhagavatā anuññātā, jīvitarakkhaṇatthañca sappadaṭṭhakāle anuññātaṃ, tasmā 『『api jīvitaṃ pariccajitabbaṃ, na ca rukkho vā chinditabbo』』tiādi na vattabbaṃ siyā, tasmā taṃ nidassanaṃ appamāṇaṃ, aṭṭhakathācariyo evettha pamāṇaṃ. Ettha panāyaṃ ācariyassa takko – ariyapuggalesupi sattā naggiyaṃ passitvā appasādaṃ katvā nirayūpagā bhavissanti , tathā sappā ca ḍaṃsitvā, tesaṃ pāpavimocanatthaṃ bhūtagāmapātabyatā anuññātā. Dānapatīnaṃ cittarakkhaṇatthaṃ paṭaggidānādi. Aññathā lokassa puññantarāyo, saṅghassa ca lābhantarāyo hoti. Vadhakassa pana cittahitakaraṇaṃ natthi, taṃ pana avītikkamaṃ, jīvitapariccajanaṃ passitvā vā 『『aho dukkaraṃ kata』』nti pasādameva labheyyunti attano na vaṭṭati, aññassa vaṭṭati. Aññathā titthiyānaṃ asaddhammasiddhiyāti. Gaṇṭhipade pana 『『jīvitatthāya rukkhaṃ chindantassa attasinehavasena chindanato akusalattā na vaṭṭati, aññassa vaṭṭatī』』ti likhitaṃ. Anekesu rukkhena otthatesu, opāte vā patitesu aññena aññassatthāya rukkhachedanādi kātuṃ vaṭṭati, kasmā? Paraparittāṇādhippāyatoti. Parittanti rakkhaṇaṃ, taṃ dassetuṃ 『『samantā bhūmitacchana』』ntiādi vuttaṃ.
191.Tīhi mārite pana visaṅketanti ettha tīsu ekena māritepi 『『khettameva otiṇṇattā pārājika』』nti vuttattā tayopi ekato hutvā mārenti ce, āpajjati, teneva vuttaṃ 『『paricchedabbhantare vā avisaṅketa』』nti. 『『Paricchedātikkame pana sabbattha visaṅketaṃ hotī』』ti vuttattā dvinnaṃ balaṃ gahetvā tatiyo ce māreti āpajjati viya dissati, vīmaṃsitabbaṃ. 『『Dve mārentū』』ti vutte ekena vā dvīhi vā mārite pārājikanti 『『dvinnaṃ pahārānaṃ maraṇe sati dve māritā nāma honti, asati ekova hoti, tasmā vijānitabba』』nti vadanti.
Tatiyapārājikavaṇṇanā niṭṭhitā.
- Catutthapārājikaṃ
Vaggumudātīriyabhikkhuvatthuvaṇṇanā
- Catutthe vaggu ca sā modayati ca satteti vaggumudā. 『『Vaggumadā』』tipi pāṭho, tassa vaggu ca sā pasannasuddhataraṅgasamiddhattā sukhumā cāti attho jīvitavaggutthanitā jīvitatthanti nīluppalantiādīsu viya. Madassāti ca bahukhajjabhojjapānādisamiddhā nadī chaṇadivasesūti nirutti veditabbā. Vaggu parisuddhāti lokena sammatāti kira attho. Bhāsito bhavissatīti pāṭhaseso.
194-5. Vaṇṇavā vaṇṇavanto vaṇṇavantānītipi sijjhati kira bahuvacanena. Yasmā indriyānaṃ ūnattaṃ, pūrattaṃ vā natthi, tasmā 『『abhiniviṭṭhokāsassa paripuṇṇattā』』ti vuttaṃ. Chaṭṭhassa abhiniviṭṭhokāso hadayavatthu. Catuiriyāpathacakke pākatindriye. Attano dahatīti attanā dahati, attanā paṭividdhaṃ katvā pavedetīti adhippāyo. Santanti vattamānaṃ. Gotrabhunoti gottamattaṃ anubhavattā nāmamattakamevāti attho.
Savibhaṅgasikkhāpadavaṇṇanā
「如何?」在這裡,出於保護小屋的目的,佛陀允許了給予等行為,這個小屋是爲了比丘的利益。因此,「爲了保護比丘而不應適用於其他比丘」的說法在這裡是不存在的。如果這樣,若為遮蓋不被切斷的袈裟而被允許,且爲了保護生命而在適當的時機被允許,因此「是否應放棄生命,樹木是否應被砍伐」等等的說法不應成立,因此這是一種示範,不應被輕視,註釋的老師在這裡是標準。在這裡,老師的推論是——即使是聖者,看到赤裸的眾生也會感到不快而墮入地獄,此外,蛇被咬后,爲了拯救它們,出於保護的目的被允許。對施主的心靈保護是給予等行為。否則,對世間有功德的障礙,對僧團也有利益的障礙。殺戮者的心靈並沒有好處,然而他不應越界,看到生命的放棄會說「哎呀,做得真艱難」,這對自己不適用,對他人則適用。除此之外,異教徒的無信仰也會被認為是障礙。在註釋中寫道「爲了生命而砍樹的,因對自己有親切感而砍樹是不適用的,適用於他人」。 「三者被殺,但沒有疑慮」,在這裡,即使是用其中一人被殺,也說「因田地的緣故而墮入破戒」,因此如果三者一起被殺,就會墮入破戒,因此說「在限制的範圍內或沒有疑慮」。「超出限制時,到處都是疑慮」的說法是,抓住兩者的力量,若第三者殺人則顯得墮入破戒,需加以思考。「『兩者被殺』」的說法是指用一人或兩人被殺,因而「在兩者被殺時,若有兩者被殺則稱為被殺,若只有一人則稱為一人,因此應加以瞭解」。 第三個破戒的描述已完成。 第四個破戒 關於「群體歡喜的比丘」的描述 在第四個中,群體歡喜,且生存的群體歡喜。「群體歡喜」的說法,因其群體歡喜而愉悅,因其清凈的波浪而細膩,生存的群體上升,生命的意義如藍色睡蓮等。關於「愉悅」的說法,指的是多種食物、飲料等的適用性,能在六天的河流中被理解。群體的清凈在世間被認可。 194-5. 關於顏色的說法,色彩的多樣性,色彩的多樣性等的說法也適用,因而用複數的形式。因為感官的不足或充足不存在,因此說「因被固定的空間而充實」。第六者的固定空間是心的所在。四種行路的車輪是常見的感官。因自身的灼熱而灼燒,因自身的感知而被傳播的意思。安寧是指正在進行的狀態。因種族的緣故而稱為種族,因經歷的緣故而稱為名字的意思。 關於分解的戒律的描述
197.Padabhājane 『『tisso vijjā』』ti vuttattā arūpāvacarajjhānāni paṭikkhittānīti ce? Na, tattheva 『『yaṃ ñāṇaṃ, taṃ dassanaṃ, yaṃ dassanaṃ, taṃ ñāṇa』』nti dassanapadena visesetvā vuttattā, tasmā eva aṭṭhakathāyaṃ 『『vijjāsīsena padabhājanaṃ vutta』』nti vuttaṃ. Dhuraṃ katvāti purimaṃ katvā.
Padabhājanīyavaṇṇanā
在指令碼中說到"有三種明",是否意味著無色界禪定被排斥了?不是的,在那裡通過"什麼是智慧,就是見,什麼是見,就是智慧"的見解來說明,因此在註釋中說"用'明'的詞頭來說明指令碼"。"以重擔為主"是指以前面的為主。 指令碼的描述 provided by EasyChat
- Anāgate uppajjanakarāgādīnaṃ kāraṇattā rāgādayova nimittaṃ nāma. Tissannañca vijjānaṃ aññataraṃ sandhāya 『『vijjānaṃ lābhīmhī』』ti bhaṇati, pārājikaṃ, na vatthuvijjādīnaṃ kilesanahānameva vuttaṃ, taṃkhaṇattā uttarimanussadhammappavatti na hotīti ce? Na, maggakiccadīpanato. Teneva 『『maggena vinā natthī』』tiādi vuttaṃ. Cittanti cittassa vigatanīvaraṇatāti attho. 『『Yāvañca vijjā anāgatā, tāva vipassanāñāṇassa lābhīmhī』ti vadanto yadi lokuttaraṃ sandhāya vadati, sopi ca tathā jānāti, pārājikameva lokuttarassapi taṃnāmattā』』ti vadanti. 『『Avisesenāpi vadato pārājikaṃ vuttanti lokuttaraṃ sandhāya vadato 『pārājika』nti vattuṃ yujjati. Yathā kiṃ 『vijjānaṃ lābhīmhī』ti bhaṇantopi pārājikamevā』ti vuttaṭṭhāne vatthuvijjādīnaṃ sambhavepi tāsaṃ anadhippetattā pārājikaṃ hoti, evamidhāpi. Na sakkā aññaṃ pamāṇaṃ kātunti attano guṇamārocetukāmo lokiyena sammissaṃ atthapaṭisambhidaṃ vadato pārājikanti pamāṇaṃ kātuṃ na sakkā, itarathā hotī』』ti aparehi vuttaṃ, 『『taṃ pubbāparaviruddhaṃ, tasmā vijjānidassanaṃ idha anidassanaṃ sāsane vatthuvijjādīnaṃ vijjāvidhānābhāvā. Bhagavatā vibhattakhettapade vā tesaṃ pariyāyavacanānaṃ anāmaṭṭhattā na sakkā aññaṃ pamāṇaṃ kātu』』nti likhitaṃ. 『『Paṭisambhidānaṃ lābhīmhī』ti vutte pariyāyena vuttattā thullaccayaṃ yutta』』nti vadanti, vicāretabbaṃ. Vīmaṃsitvā gahetabbanti 『『yo te vihāre vasatī』』tiādīhi saṃsandanato pariyāyavacanattā thullaccayaṃ vuttaṃ. 『『Nirodhasamāpattiṃ samāpajjāmī』ti vā 『lābhīmhāhaṃ tassā』ti vā vadatopī』』ti vuttavacanampi 『『sace panassevaṃ hotī』』tiādivacanampi atthato ekameva, sopi hi attano visesaṃ ārocetumeva vadati. 『『Yo te vihāre vasatī』tiādīsu ahaṃ-vacanābhāvā pariyāyo yujjati, idha pana 『lābhīmhāhaṃ tassā』ti attānaṃ niddisati, tasmā pārājikaṃ āpajjituṃ yuttaṃ viyā』』ti vadanti. 『『Mahāpaccariyādivacanaṃ uttarimanussadhammesu ekopi na hoti, tasmā pariyāyena vuttattā na hotī』』ti vadanti, suṭṭhu upaparikkhitabbaṃ. Phalasacchikiriyā-padato paṭṭhāya eva pāṭho gahetabbo, phalasacchikiriyāyapi ekekampi ekekaphalavasena pārājikaṃ veditabbaṃ.
Rāgassa pahānantiādittike kilesappahānameva vuttaṃ, taṃ pana yasmā maggena vinā natthi. Tatiyamaggena hi rāgadosānaṃ pahānaṃ, catutthena mohassa, tasmā 『『rāgo me pahīno』』tiādīni vadatopi pārājikaṃ. Rāgā cittaṃ vinīvaraṇatātiādittike lokuttarameva vuttaṃ, tasmā 『『rāgā me cittaṃ vinīvaraṇa』』ntiādīni vadato pārājikamevāti. Akuppadhammattāti keci uttaravihāravāsino. Kasmā na hotīti ce? 『『Iti jānāmi, iti passāmī』』ti vattamānavacaneneva mātikāyaṃ vuttattā. Yadi evaṃ padabhājane 『『samāpajjiṃ, samāpanno』』tiādinā vuttattā 『『atītattabhāve sotāpannomhī』』ti vadatopi hotūti ce? Na, aññathā atthasambhavato. Kathaṃ? Addhāpaccuppannavasena vattamānatā gahetabbāti ñāpanatthaṃ vuttaṃ, na atītattabhāvaṃ. Atītattabhāvo hi pariyāyena vuttattā 『『thullaccaya』』nti vuttanti ācariyā.
「未來的因緣如貪慾等」,因此貪慾等成爲了標誌。關於三種明,提到「有明的得者」,指的是破戒,而不是物質明等的煩惱的消除,是否因此在那一瞬間,超人法的表現不成立?不是的,這是因為道的職責。因此說「沒有道就沒有」,等的說法。心是指心的煩惱消除的意思。「只要明存在於未來,便是對見解的得者」,若是指超越世俗的,則他也知道,因此即使是破戒也是僅僅名義上的破戒。「即使是無差別的說法,破戒的說法也是指超越世俗的,因此說『破戒』是合適的。就像說『有明的得者』時,破戒也是如此」,在說的地方,物質明等的存在即使有,也因為不被所指而成為破戒,這在這裡也是一樣。無法以其他的標準來衡量,想要顯露自己的優點,若是以世俗的方式說出意義的分辨,便無法以此作為標準,若不然就會有所不同,因此其他人說「這與前後相矛盾,因此在此處的明的見解是無見的,因佛陀所分解的田地的詞語而無法以其他標準來衡量」。「當提到得解時,由於以同義詞的方式提到,因此會被認為是重大過失」,應當進行思考。經過思考而應當把握,「誰在你那裡居住」等等的說法,由於同義詞的緣故而被認為是重大過失。「我將進入涅槃」或「我得到了」,即使說這些話,若是說「若是這樣的話」,其意義是相同的,他也是在顯露自己的特性。「在『誰在你那裡居住』等的說法中,因沒有我字的存在,故此處的『我得到了』是指自己,因此說破戒的事是合適的」。「關於大施的說法,在超人法中沒有一個,因此以同義詞的方式提到並不成立」,應當仔細思考。從果的實現開始,這裡應當把握,關於果的實現也應當以各自的果來理解為破戒。 「關於貪慾的放棄」,指的是對煩惱的放棄,而這是因為沒有道的緣故。通過第三道放棄貪慾的過失,通過第四道放棄無明的過失,因此說「貪慾被我放棄」等等的說法也是破戒。貪慾是指心的煩惱消除的意思,因此說「貪慾使我心煩惱」等等的說法也是破戒。對於不動的法則,有些是住在超人境界的人。若問為何不成立?因為在此處以「我知道,我見到」的話語為基礎而被提到。若如此,在指令碼中提到「我進入了,我已到達」等說法,「我在過去的狀態中是入流者」也可以成立嗎?不是的,因其他意義的存在。如何呢?是因為應當把握現前的狀態,而非過去的狀態。過去的狀態因同義詞的緣故而被稱為「重大過失」,這是老師所說的。
200.『『Sacepi na hoti, pārājikamevā』』ti aṭṭhānaparikappavasena vuttaṃ kira. 『『Iti vācā tivaṅgikā』』ti vakkhati. Natthetanti purime sati pacchimassābhāvā samāpajjiṃ, samāpannoti imesaṃ kiñcāpi atthato kālaviseso natthi, vacanaviseso pana atthi eva.
207.Ukkheṭitoti uttāsito. Khiṭa utrāsane.
Suddhikavārakathāvaṇṇanā niṭṭhitā.
Vattukāmavārakathāvaṇṇanā
Viññattipatheti vijānanaṭṭhāne, tena 『『viññattipathamatikkamitvā ṭhito bhikkhu dibbāya sotadhātuyā sutvā jānāti, na pārājikanti dīpetī』』ti vuttaṃ. Jhānaṃ kira samāpajjinti ettha so ce 『『esa bhikkhu attano guṇadīpanādhippāyena evaṃ vadatī』』ti jānāti, pārājikameva. Aññathā jānātīti ce? Pārājikacchāyā na dissatīti ācariyo.
Vattukāmavārakathāvaṇṇanā niṭṭhitā.
Anāpattibhedakathāvaṇṇanā
Anullapanādhippāyoti yadi ullapanādhippāyo bhaveyya, dukkaṭamevāti apare. 『『Taṃ parato 『nāvuso, sakkā puthujjanena adhivāsetu』nti vatthunā saṃsanditvā gahetabba』』nti vuttaṃ.
Padabhājanīyavaṇṇanā niṭṭhitā.
Vinītavatthuvaṇṇanā
225-6. Dukkara āgāra āvaṭakāma abhirativatthūsu 『『yadi ullapanādhippāyo bhaveyya, pārājika』』nti vadanti, kāraṇaṃ pana duddasaṃ, thullaccayaṃ vuttaṃ viya, vīmaṃsitabbaṃ. Yānena vā iddhiyā vā gacchantopi pārājikaṃ nāpajjatīti padasā gamanavaseneva katikāya katāya yujjati. 『『Apubbaṃacarimaṃ gacchantoti hatthapāsaṃ avijahitvā aññamaññassa hatthaṃ gaṇhanto viya gacchanto』』ti vuttaṃ. Uṭṭhetha etha gacchāmāti evaṃ sahagamane pubbāparā gacchantopi nāpajjatīti ācariyassa takko. Vasantassāti tathā vasanto ce upāsakena dissati, pārājiko hoti. 『『Rattiṃ vasitvā gacchanto na pārājiko』』ti vuttaṃ. Nānāverajjakāti nānājanapadavāsino. Saṅghalābhoti yathāvuḍḍhaṃ attano pāpuṇanakoṭṭhāso.
228.Idhāti 『『ko nu kho』』tiādinā vutte pañhākamme. Dhammadhātu sabbaññutaññāṇaṃ.
232.Nauppaṭipāṭiyāti na sīhokkantavasena anussari. Tasmā antarābhavabhūtā ekā eva jātīti paṭivijjhatīti attho.
Nigamanavaṇṇanā
233.Catuvīsatīti ettha mātughātakapitughātakaarahantaghātakā tatiyapārājikaṃ āpannā. Bhikkhunidūsako, lambiādayo ca cattāro paṭhamapārājikaṃ āpannā evāti katvā kuto catuvīsatīti ce? Na, adhippāyājānanato. Mātughātakādayo hi cattāro idhānupasampannā eva adhippetā, lambiādayo cattāro kiñcāpi paṭhamapārājikena saṅgahitā, yasmā ekena pariyāyena methunadhammapaṭisevino na honti, tasmā visuṃ vuttā. 『『Ekakammaṃ ekuddeso samasikkhatā』』ti evaṃ vuttasaṃvāsassa abhabbatāmattaṃ sandhāya vuttaṃ 『『yathā pure tathā pacchā』』ti. Aññathā nesaṃ samaññāyapaṭiññāyabhikkhubhāvopi natthīti āpajjati.
Catutthapārājikavaṇṇanā niṭṭhitā.
Pārājikakaṇḍavaṇṇanā niṭṭhitā.
-
Saṅghādisesakaṇḍo
-
Sukkavissaṭṭhisikkhāpadavaṇṇanā
"即使不成立,也是破戒"是根據不可能的假設而說的。"如此說來是三支的",他將說。"不存在"是指前者存在,後者不存在。"我進入了,我已到達"等,雖然在意義上沒有時間差異,但在詞語上確實存在差異。 "被驅逐"是指被恐嚇。"恐怖"是指驅逐。 純凈的部分的描述已完成。 關於想要說的部分的描述 在"意識的道"中,通過這個"超越意識的道而站立的比丘,通過天耳界而聽知,不是破戒"。他好像進入了禪定,若"這位比丘是出於顯示自己的優點的意圖而這樣說"的話,就是破戒。若是"以其他方式知道"呢?老師說,沒有破戒的陰影。 關於想要說的部分的描述已完成。 關於無過失的區別的描述 "有意圖說話"的話,其他人說只是惡行。"後來通過'朋友,凡夫也能忍受'的對象來把握"被說。 指令碼的描述已完成。 關於受教導的事物的描述 225-6. 在"家庭、追求、喜悅的對象"中說,"如果有意圖說話,就是破戒",但原因難以理解,似乎像是說重大過失一樣,需要思考。即使以乘具或神通前往,也不會墮入破戒,只是依靠步行的方式而達成協議是合適的。"如'去往未曾去過的地方'一樣,不離手臂的範圍而牽著對方的手前行"被說。"起來,讓我們去"這樣共同前行,前後走也不會墮入破戒,這是老師的推論。"如果在居住時被信眾看到"就是破戒。"夜間居住后前行不是破戒"被說。"來自不同地方"指的是來自不同地方的人。"僧團的利益"是指按照資格獲得自己的份額。 "在這裡"是指在提出問題的工作中。法界是一切智智。 "不是依次"是指不是像獅子一樣回憶。因此,理解為中陰身狀態只有一個生。 總結的描述 "二十四"中,包括殺母親、殺父親、殺阿羅漢的三種破戒。污染比丘尼,拉比等四人犯第一破戒。為什麼是二十四呢?是因為理解了意圖。這裡指的是未受具足戒的殺母親等四人,拉比等四人雖然被第一破戒包括在內,但由於以一種方式不是行淫者,因此單獨說明。"一個行為,一個教授,同等學習"這樣說的不可能性,是指"如前所說,後來也是如此"。否則,他們的同名和承認的比丘身份也不存在。 第四破戒的描述已完成。 破戒品的描述已完成。 僧殘品 遺精戒的描述
- 『『Okkamantāna』』nti pāṭho. Etthāha – 『『yo pana bhikkhū』』ti kārako idha kasmā na niddiṭṭhoti? Abhi-niddesena imassa sāpekkhābhāvadassanatthaṃ. Kathaṃ? Kaṇḍuvanādiadhippāyacetanāvasena cetentassa kaṇḍuvanādiupakkamena upakkamantassa, methunarāgavasena ūruādīsu dukkaṭavatthūsu, vaṇādīsu thullaccayavatthūsu ca upakkamantassa sukkavissaṭṭhiyā satipi na saṅghādiseso. Mocanassādasaṅkhātādhippāyāpekkhāva sukkavissaṭṭhi sati upakkame, na aññathā 『『anāpatti na mocanādhippāyassā』』ti vacanato. Tasmā tadatthadassanatthaṃ idha kārako na niddiṭṭho, aññathā 『『yo pana bhikkhu sañcetanikaṃ sukkavissaṭṭhiṃ āpajjeyyā』』ti kārake niddiṭṭhe 『『ceteti na upakkamati muccati, anāpattī』』ti vuttavacanavirodho. 『『Sañcetanikāya sukkavissaṭṭhiyā aññatra supinantā』』ti bhumme niddiṭṭhepi sova virodho āpajjati, tasmā tadubhayavacanakkamaṃ avatvā 『『sañcetanikā sukkavissaṭṭhi aññatra supinantā』』ti vuttaṃ. Tattha nimittatthe bhummavacanābhāvato hetutthaniyamo na kato hoti. Tasmiṃ akate sañcetanikā sukkavissaṭṭhi aññatra supinantā saṅghādisesāpatti, upakkame asati anāpattīti ayamattho dīpitoti veditabbaṃ.
236-
「降落的地方」是指文字。在這裡說:「如果說『誰是比丘』的話,為什麼在這裡沒有提到呢?」是爲了通過詳細說明來顯示其依賴性。如何呢?根據對可達性及意圖的理解,若因思維而達到,因慾望而在大腿等部位的過失之處,因貪慾而在色相等的重大過失之處達到,雖然有純凈的遺精,仍然沒有僧團的餘留。若是解脫的意圖依賴於純凈的遺精的存在而達到,而不是其他的,故此說「沒有過失的解脫意圖」。因此在此處爲了說明那個目的,因而沒有提到誰是因;否則,「如果比丘犯了有意的純凈遺精」則在提到因時說「思維而不達到,解脫,沒有過失」則是相互矛盾。「有意的純凈遺精在夢中」即使在地面上被提到,也會引起矛盾,因此說「有意的純凈遺精在夢之外」。在此處,因是指地面上沒有被提到的緣故,因此因果的關係並沒有建立。在那未被提到的情況下,有意的純凈遺精在夢之外是僧團餘留的過失,若沒有達到則沒有過失,這個意思應當被理解為顯而易見。 236-
7.Sañcetanikāti ettha paṭhamaviggahena upasaggassa sātthakatā dassitā, dutiyena ikapaccayassa. Vātapittasemharuhirādiāsayabhedatoti attho. Dhātūti ettha 『『pathavīdhātuādayo catasso, cakkhudhātuādayo vā aṭṭhārasā』』ti gaṇṭhipade likhitaṃ. Vatthisīsanti vatthipuṭassa sīsaṃ. 『『Aṅgajātassa mūlaṃ adhippetaṃ, na aggasīsa』』nti vadanti. Tathevāti 『『nimitte upakkamato』』tiādiṃ gaṇhāti. Tato muccitvāti 『『na sakalakāyato, tasmā pana ṭhānā cutamatte hotū』』ti gaṇṭhipade likhitaṃ. 『『Dakasotaṃ otiṇṇamatte』』ti iminā na sametīti ce ? Tato dakasotorohaṇañcetthātiādi vuccati. Tassattho – nimitte upakkamaṃ katvā sukkaṃ ṭhānā cāvetvā puna vippaṭisāravasena dakasotorohaṇaṃ nivāretuṃ adhivāsemīti. Tato bahi nikkhamante adhivāsetuṃ na sakkā, tathāpi adhivāsanādhippāyena adhivāsetvā antarā dakasotato uddhaṃ nivāretuṃ asakkuṇeyyatāya 『『anikkhante vā』』ti vuttaṃ. Kasmā? Ṭhānā cutañhi avassaṃ dakasotaṃ otaratīti aṭṭhakathādhippāyo gaṇṭhipadādhippāyena sameti. Tato muccitvāti sakaṭṭhānato. Sakasarīrato hi bahi nikkhantameva hoti, tato 『『bahi nikkhante vā anikkhante vā』』ti vacanaṃ virujjheyya. Yasmā pana tamhā tamhā sarīrapadesā cutaṃ avassaṃ dakasotaṃ otarati, tasmā vuttaṃ 『『dakasotaṃ otiṇṇamatte』』ti, iminā ca āpattiyā pākaṭakālaṃ dasseti, kiṃ vuttaṃ hoti? Mocanassādena nimitte upakkamato sukkaṃ bahutarampi sarīrapadesā cutaṃ tattha tattha laggāvasesaṃ yattakaṃ ekā khuddakamakkhikā piveyya, tattake dakasotaṃ otiṇṇamatte saṅghādisesāpatti. Vuttañhi kaṅkhāvitaraṇiyaṃ (kaṅkhā. aṭṭha. sukkavissaṭṭhisikkhāpadavaṇṇanā) 『『dakasotaṃ anotiṇṇepi saṅghādiseso』』tiādi. Tattakassa bahi nikkhamanaṃ asallakkhento 『『ceteti upakkamati na muccati, āpatti thullaccayassā』』ti vacanato thullaccayanti saññāya desentopi na muccati, passāvampi vaṇṇataṃ passitvā vatthikosagatassa picchilatāya vā ñatvā saṅghādisesato vuṭṭhātabbaṃ. Ayamettha tatiyattheravāde yutti. Sabbācariyā ime eva tayo therā, tesampi dakasotorohaṇaṃ nimitte upakkamananti ayaṃ dutiyo vinicchayo sādhāraṇato ettha, evaṃ upatissatthero vadati kira.
在這裡,"有意的"是通過第一個解釋來顯示字首的意義,第二個是爲了顯示單數後綴。意思是風、膽汁、痰、血等成分的差異。"元素"在註釋中寫道"地界等四個,或者是十八個眼界等"。"尿道的頭部"指尿道口的頭部。"被認為是肢體的根部,而不是頂部"。"同樣地"是指"在標誌上達到"等。"從那裡解脫"在註釋中寫道"不是從全身,而是從那個地方一離開就成立"。"一旦進入尿道"這個不一致嗎?這裡說的是"從那裡進入尿道"的意思。也就是說,在標誌上達到后,使精液離開那個地方,然後再通過後悔而阻止進入尿道。但是一旦出來,就無法忍受,即使是有意忍受,也無法在中途阻止進入尿道,因此說"無論是否出來"。為什麼呢?因為註釋的意思是,一旦離開那個地方,一定會進入尿道。"從那裡解脫"是指從本來的地方。因為從自己的身體出來,因此說"無論是否出來"的話語就矛盾了。但是,因為從身體的各個部位離開的話,一定會進入尿道,因此說"一旦進入尿道",這表明了犯戒的時間。也就是說,因為慾望而在標誌上達到后,無論有多少從身體各處離開的精液,只要進入尿道的量相當於一隻小蒼蠅所能喝的,就會犯僧團餘留的過失。在《疑惑清凈論》中說"即使沒有進入尿道,也是僧團餘留"。即使認為沒有解脫,認為是重大過失,也沒有解脫,看到尿的顏色或因尿道口的濕滑而知道,也應該從僧團餘留中解脫。這是第三位長老的觀點。所有的老師都認為這三位長老是如此,他們也認為進入尿道是在標誌上達到,這是這裡的第二個判斷,這似乎是烏帕提薩長老所說的。
Ṭhānā cutañhi avassaṃ dakasotaṃ otaratīti katvā 『『ṭhānā cāvanamattenevettha āpatti veditabbā』』ti vuttaṃ. Dakasotaṃ otiṇṇe eva āpatti. Sukkassa hi sakalaṃ sarīraṃ ṭhānaṃ, anotiṇṇe ṭhānā cutaṃ nāma na hotīti vīmaṃsitabbaṃ. Ābhidhammikattā therassa 『『sukkavissaṭṭhi nāma rāgasamuṭṭhānā hotī』』ti (kathā. aṭṭha. 307) kathāvatthuṭṭhakathāyaṃ vuttattā sambhavo cittasamuṭṭhāno, 『『taṃ asuciṃ ekadesaṃ mukhena aggahesi, ekadesaṃ aṅgajāte pakkhipī』』ti (pārā. 503) vacanato utusamuṭṭhāno ca dissati, so ca kho avītarāgasseva 『『aṭṭhānametaṃ, bhikkhave, anavakāso yaṃ arahato asuci mucceyyā』』ti (mahāva. 353; kathā. 313) vacanato. Parūpāhāraṭṭhakathāyaṃ 『『atthi tassa āsayoti tassa sukkassa uccārapassāvānaṃ viya patiṭṭhānokāso atthī』』ti (kathā. aṭṭha. 309) canato tassa āsayoti siddhaṃ. Pākatikacittasamuṭṭhānarūpaṃ viya asaṃsaṭṭhattā, nikkhamanato ca 『『vatthisīsaṃ, kaṭi, kāyo』』ti tidhā sukkassa ṭhānaṃ pakappenti ācariyā. Sappavisaṃ viya taṃ daṭṭhabbaṃ, na ca visassa ṭhānaniyamo, kodhavasena phusantassa hoti, evamassa na ca ṭhānaniyamo, rāgavasena upakkamantassa hotīti takko.
Khobhakaraṇapaccayo nāma bhesajjasenāsanāhārādipaccayo. Saṃsaggabhedatopīti etesu dvīhipi tīhipi. Pahīnavipallāsattāti ettha yaṃ kiñci supinantena sekkhaputhujjanā passanti, taṃ sabbaṃ vipallatthaṃ abhūtamevāti āpajjati. Tato 『『yaṃ pana pubbanimittato passati. Taṃ ekantasaccameva hotī』』ti idaṃ virujjhati, tasmā na visayaṃ sandhāya vuttaṃ. So hi sacco vā hoti, aliko vāti katvā tañce sandhāya vuttaṃ siyā, 『『asekkhā pahīnavipallāsattā saccameva passanti, nāsacca』』nti vattabbaṃ siyā. Kintu dassanaṃ sandhāya vuttaṃ. Tañhi abhūtaṃ, apassantopi hi passanto viya asuṇantopi suṇanto viya amunantopi munanto viya hoti. Saccampi vipassatīti no takkoti ācariyo. Taṃ rūpanimittādiārammaṇaṃ na hoti, āgantukapaccuppannaṃ rūpanimittādiārammaṇaṃ sandhāya vuttaṃ. Kammanimittagatinimittabhūtāni hi rūpanimittādīni bhavaṅgassa ārammaṇāni honti eva. Tattha kammanimittamatītameva, gatinimittaṃ thokaṃ kālaṃ paccuppannaṃ siyā.
Īdisānīti paccakkhato anubhūtapubbaparikappitāgantukapaccuppannarūpanimittādiārammaṇāni, rāgādisampayuttāni cāti attho. Makkaṭassa niddā lahuparivattā hoti. So hi rukkhasākhato patanabhayā abhikkhaṇaṃ ummīlati ca supati ca. Manussā kiñcāpi punappunaṃ ummīlanti subyattataraṃ paṭibuddhā viya passanti, atha kho paṭibuddhānaṃ punappunaṃ bhavaṅgotaraṇaṃ viya supinakālepi tesaṃ bhavaṅgotaraṇaṃ hoti, yena 『『supatī』』ti vuccati. 『『Bhavaṅgacittena hi supatī』』ti vacanato bhavaṅgotaraṇaṃ karajakāyassa nirussāhasantabhāvūpanissayattā 『『niddā』』ti vuccati. Sā karajakāyassa dubbalabhāvena supinadassanakāle bhavaṅgato uttaraṇe satipi nirussāhasantabhāvappattiyā 『『pavattatī』』ti ca vuccati, yato sattā 『『paṭibuddhā』』ti na vuccanti, karajakāyassa nirussāhasantasabhāvappattito ca tannissitaṃ hadayavatthu na suppasannaṃ hoti, tato tannissitāpi cittappavatti asuppasannavaṭṭinissitadīpappabhā viya. Teneva aṭṭhakathāyaṃ 『『svāyaṃ dubbalavatthukattā cetanāya paṭisandhiṃ ākaḍḍhituṃ asamattho』』tiādi vuttaṃ.
從"一旦離開那個地方,一定會進入尿道"這裡得出"僅僅從那個地方移動就應該認為是過失"的說法。只要進入尿道就是過失。因為全身都是的所在地,如果沒有進入,從那個地方移動也不能稱為過失。由於長老是阿毗達摩學者,在《論事》註釋中說"遺精是由貪慾生起的",從"他用口吸取了一部分不潔,另一部分投入肢體"的說法可知是由於身體狀態生起的,而且根據"這是不可能的,比丘,一個阿羅漢不會有不潔流出"的說法,是隻有未解脫貪慾者才會發生。在《飲食註釋》中說"它有自己的所在地,就像它的大小便一樣有一個安放的地方",因此它有自己的所在地是成立的。就像普通心生起的形式一樣,因為沒有摻雜,從流出的"尿道口、腰部、身體"三處來安立的所在地。應該像毒蛇一樣看待它,但並不是所在地的固定性,而是由於憤怒而接觸時會發生,同樣地它也沒有所在地的固定性,而是由於貪慾而達到時會發生。 引起動盪的因緣,指藥物、居所、食物等等的因緣。也是由於接觸的差異。因為已經放棄顛倒,所以無論凡夫聖者夢中看到什麼,都是顛倒的、不真實的。因此,"但是從前兆看到的,那一定是真實的"這就矛盾了,所以不是指對象。因為它要麼是真實的,要麼是虛假的,如果是指這個,那麼"已經放棄顛倒的無學者看到的一定是真實的,不是真實的"就應該說。但是是指見到。因為它是不真實的,即使不見,也像見一樣,即使不聞,也像聞一樣,即使不思,也像思一樣。老師說,即使是真實的,也不是推論。那不是色的對象等,而是突然出現的現在的色的對象等。因為業相、趣相等都是有情的意識流的對象。其中,業相是過去的,趣相可能是短暫的現在的。 這樣的,指直接以前經歷過的突然出現的現在的色的對象等,以及與貪慾等相應的。猴子的睡眠是容易轉變的。因為它害怕從樹枝上掉下來,所以經常睜開眼睛睡覺。人雖然也經常睜開眼睛,但比較清醒地看到,就像醒來一樣,但在睡眠期間,就像他們的意識流不斷進入意識流一樣,所以說"他在睡覺"。因為"他用意識流在睡覺"的說法,睡眠是因為身體的無力和安靜而被稱為"睡眠"。在夢見的時候,雖然從意識流中升起,但由於身體無力和安靜的狀態而被稱為"發生"。因此,眾生不被稱為"醒來",因為身體無力和安靜的狀態,依賴於它的心臟也不太清晰,因此依賴於它的心理活動也像依賴於不太清晰的燈光一樣。因此,註釋中說"由於身體基礎的薄弱,無法拉動意識的重生"等。
Gaṇṭhipade pana 『『dubbalavatthukattāti supine upaṭṭhitaṃ nimittampi dubbala』』nti likhitaṃ. Taṃ anekatthaṃ sabbampi nimittaṃ hoti, na ca dubbalārammaṇavatthukattā cetanā, tāya cittappavatti dubbalā atītānāgatārammaṇāya, paññattārammaṇāya vā adubbalattā, avatthukāya dubbalabhāvo na yujjati cetanāya avatthukāya bhāvanāpabhāvāyātirekabalasabbhāvato. Bhāvanābalasamappitañhi cittaṃ arūpampi samānaṃ atibhāriyampi karajakāyaṃ gahetvā ekacittakkhaṇeneva brahmalokaṃ pāpetvā ṭhapeti. Tappaṭibhāgaṃ anappitampi kāmāvacaracittaṃ karajakāyaṃ ākāse laṅghanasamatthaṃ karoti, pagevetaraṃ. Kiṃ panettha taṃ anumānakāraṇaṃ, yena cittasseva ānubhāvoti paññāyeyya cittānubhāvena vā laddhāsevanādikiriyāvisesanibbattidassanato, tasmā dubbalavatthukattāti dubbalahadayavatthukattāti ācariyassa takko. Attano mandatikkhākārena tannissitassa cittassa mandatikkhabhāvanipphādanasamatthañce, hadayavatthu cakkhusotādivatthu viya indriyaṃ bhaveyya, na cetaṃ indriyaṃ. Yato dhammasaṅgahe upādāyarūpapāḷiyaṃ uddesārahaṃ na jātaṃ. Anindriyattā hi taṃ kāyindriyassa anantaraṃ na uddiṭṭhaṃ, vatthurūpattā ca avatthurūpassa jīvitindriyassa anantarampi na uddiṭṭhaṃ, tasmā yaṃ vuttaṃ 『『tassa asuppasannattā tannissitā ca cittappavatti asuppasannā hotī』』ti, taṃ na siddhanti ce? Siddhameva anindriyānampi sappāyāsappāyautuāhārādīnaṃ paccayānaṃ samāyogato, cittappavattiyā vikāradassanato, paccakkhattā ca. Yasmā appaṭibuddhopi paṭibuddhaṃ viya attānaṃ maññatīti. Ettāvatā karajakāyassa nirussāhasantabhāvākāraviseso niddā nāma. Sā cittassa bhavaṅgotaraṇākāravisesena hoti, tāya samannāgato satto bhavaṅgato uttiṇṇo supinaṃ passati, so 『『kapimiddhapareto』』ti vuccati, so sutto appaṭibuddho hotīti ayamattho sādhito hoti.
Yasmā bhavaṅgavāranirantaratāya accantasutto nāma hoti, tasmā 『『yadi tāva sutto passati, abhidhammavirodho āpajjatī』』tiādi vuttaṃ. Yasmā pana niddākkhaṇe na paṭibuddho nāma hoti, tasmā 『『atha paṭibuddho passati, vinayavirodho』』tiādi vuttaṃ, yasmā ca akhīṇaniddo, anotiṇṇabhavaṅgo ca atthi, tasmā 『『kapimiddhapareto passatī』』ti vuttaṃ. Aññathā ayaṃ neva sutto na paṭibuddho, attanā taṃ niddaṃ anokkanto āpajjeyya. Ettāvatā ca abhidhammo, vinayo, nāgasenattheravacanaṃ yutti cāti sabbaṃ aññamaññasaṃsanditaṃ hoti. Tattha kapimiddhaparetoti bhavaṅgato uttiṇṇaniddāpareto. Sā hi idha kapimiddhaṃ nāma. 『『Tattha katamaṃ middhaṃ? Yā kāyassa akalyatā akammaññatā…pe… supanaṃ, idaṃ vuccati middha』』nti (dha. sa. 1163) evamāgataṃ. Idañhi arūpaṃ, imassa phalabhūto karajakāyassa akalyatā』pacalāyikāsupi niddāviseso kāraṇopacārena 『『kapimiddha』』nti pavuccati. Yañceva 『『kapimiddhapareto kho, mahārāja, supinaṃ passatī』』ti (mi. pa. 5.
在註釋中寫道"由於身體基礎的薄弱,連夢中出現的標誌也是薄弱的"。這是多義的,所有的標誌都是如此,但不是因為對像基礎的薄弱,而是因為心理活動的薄弱。過去和未來的對象或概念的對象並不薄弱,沒有基礎的薄弱也不合適,因為沒有基礎的心理活動也有強大的修習力。因為被修習力充滿的心,即使是無色,也能承擔沉重的身體,在一個心剎那間就能到達梵天界。相反,即使沒有被充滿的欲界心,也能使身體在空中跳躍,更不用說其他的了。那麼,這裡有什麼推論的原因,使心的威力顯而易見呢?是因為看到心的威力所產生的特殊行為,還是因為通過修習等獲得的。因此,老師的推論是"由於身體基礎的薄弱"。如果依靠自己的遲鈍和敏捷,能夠產生依賴於它的心的遲鈍和敏捷,那麼身體基礎就像眼根等根一樣,但它不是根。因為在法聚中,在所造色的章節中沒有被列舉。由於不是根,所以在身根之後沒有被列舉,由於是所依色,所以在無所依色的命根之後也沒有被列舉,因此所說的"由於它不太清晰,依賴於它的心理活動也不太清晰"是成立的嗎?即使對於無根的,由於適當和不適當的時節、飲食等因緣的結合,也是成立的,因為可以看到心理活動的變化,也是直接可知的。因為即使不醒來,也會認為自己像醒來一樣。 由於意識流的連續性,所以完全睡眠被稱為"睡眠"。因此說"如果睡著時看到,就會違背阿毗達摩"等。但是,在睡眠時刻,不稱為"醒來",因此說"如果醒著看到,就違背律儀"等。但是,由於沒有完全睡眠,意識流也沒有完全進入,所以說"被猴子的睡眠所困擾"。否則,他既不是睡著,也不是醒著,自己也不會進入那種睡眠。到此為止,阿毗達摩、律儀、那伽塞那長老的說法和推論都是相互關聯的。 在這裡,"被猴子的睡眠所困擾"是指從意識流中升起的睡眠。這裡所說的"猴子的睡眠"就是這個。"什麼是睡眠?身體的不健康、不適用...乃至夢境,這就是所謂的睡眠"這樣說過。這是無色的,這個導致有色身體的不健康、不安定的睡眠,用因緣說法稱為"猴子的睡眠"。就像"被猴子的睡眠所困擾的人,大王,看到夢境"這樣說的
3.5 thokaṃ visadisaṃ) vuttanti.
Yaṃtaṃ āpattivuṭṭhānanti ettha yena vinayakammena tato vuṭṭhānaṃ hoti, taṃ idha āpattivuṭṭhānaṃ nāma. Avayave samūhavohārena vāti ettha sākhacchedako rukkhacchedakoti vuccatītiādi nidassanaṃ, vedanākkhandhādi ruḷhīsaddassa nidassanaṃ. Na ca mayāti vīmaṃsanapadassa tassa kiriyaṃ sandhāya, mocane ca sanniṭṭhānaṃ sandhāya muccanapakatiyā cāti vuttaṃ.
240.Gehanti pañcakāmaguṇā. Vanabhaṅgiyanti pābhatikaṃ. Sampayuttasukhavedanāmukhena rāgova 『『assādo』』ti vutto. Supantassa cāti idaṃ kapimiddhapareto viya bhavaṅgasantatiṃ avicchinditvā supantaṃ sandhāya vuttanti, vīmaṃsitabbaṃ. Jagganatthāyāti sodhanatthāya.
-
『『Dārudhītalikalepacittānaṃ aṅgajātapaṭinijjhānepi dukkaṭa』』nti vadanti. 『『Uppanne pariḷāhe mocanarāgajo』』ti likhanti. Vālikāya vā 『『hatthikāmaṃ nassatī』』ti ettha viya 『『āpatti tva』』nti sabbattha pāṭho. 『『Ehi me tvaṃ, āvuso sāmaṇera, aṅgajātaṃ gaṇhāhī』』ti āgatattā 『『vacīkamma』』ntipi vattuṃ yuttaṃ viya dissati. Evaṃ sante aññaṃ 『『evaṃ karohī』』ti āṇattiyāpi āpatti siyāti saṅkaraṃ hoti. Tasmā na vuttanti gahetabbanti keci.
-
『『Pupphāvaliyaṃ sāsavaḷiya』』nti duvidho kira.
Sukkavissaṭṭhisikkhāpadavaṇṇanā niṭṭhitā.
- Kāyasaṃsaggasikkhāpadavaṇṇanā
3.5 "一點點不同"這樣說。 在這裡,"從過失中解脫"指的是通過什麼律儀行為從中解脫。在這裡,用整體來指稱部分,如"砍斷樹枝的人"等是例子,"受蘊"等成熟語的例子。"不是我"是指考慮那個動作,在解脫和決定中都說是自然的解脫。 "家"指五欲。"破壞叢林"指乞食。以與樂受相應的貪慾說成"樂"。"以及睡眠的人"這是指像被猴子的睡眠所困擾一樣,不斷意識流而睡眠的人,需要考慮。"爲了覺醒"是爲了凈化。 有人說"對雕刻、塗抹心的肢體也是惡行"。他們寫道"當生起燃燒時,是由於解脫的貪慾"。就像"沙子會毀壞大象的慾望"一樣,這裡處處都有"過失"的讀法。"來吧,朋友沙彌,拿起肢體"這樣來看,似乎也可以說是"語業"。如果是這樣,對於別人說"這樣做"的命令,也會有過失,會有混亂。因此,有人說不應該被接受。 據說"花環"有兩種:有漏和無漏。 遺精戒的描述完成。 身觸戒的描述
- 『『Otiṇṇo』』ti imināssa sevanādhippāyatā dassitā. 『『Vipariṇatena cittena mātugāmena saddhi』』nti imināssa vāyāmo dassito. 『『Saddhi』』nti hi padaṃ saṃyogaṃ dīpeti, so ca payogo samāgamo allīyanaṃ. Kena cittena? Vipariṇatena cittena, na pattapaṭiggahaṇādhippāyādināti adhippāyo. 『『Kāyasaṃsaggaṃ samāpajjeyyā』』ti imināssa vāyamato phassapaṭivijānanā dassitā hoti. Vāyamitvā phassaṃ paṭivijānanto hi samāpajjati nāma. Evamassa tivaṅgasampatti dassitā hoti. Atha vā otiṇṇo. Kena? Vipariṇatena cittena yakkhādinā satto viya. Upayogatthe vā etaṃ karaṇavacanaṃ. Otiṇṇo vipariṇataṃ cittaṃ kūpādiṃ viya satto. Atha vā 『『rāgato uttiṇṇo bhavissāmī』』ti bhikkhubhāvaṃ upagato, tato uttiṇṇādhippāyato vipariṇatena cittena hetubhūtena tameva rāgaṃ otiṇṇo. Mātugāmena attano samīpaṃ āgatena, attanā upagatena vā. Etena mātugāmassa sārattatā vā hotu virattatā vā, sā idha appamāṇā, na bhikkhunīnaṃ kāyasaṃsagge viya ubhinnaṃ sārattatāya payojanaṃ atthi.
Kāyasaṃsagganti ubhinnaṃ kāyānaṃ sampayogaṃ. Padabhājane pana 『『samāpajjeyyāti ajjhācāro vuccatī』』ti vuttaṃ, taṃ samāpajjanaṃ sandhāya, na kāyasaṃsaggaṃ. Kāyasaṃsaggassa samāpajjanā hi 『『ajjhācāro』』ti vuccati. Aṭṭhakathāyaṃ pana 『『yo so kāyasaṃsaggo nāma, so atthato ajjhācāro hotī』』ti vuttaṃ, taṃ parato pāḷiyaṃ 『『sevanādhippāyo, na ca kāyena vāyamati, phassaṃ paṭivijānāti, anāpattī』』ti (pārā. 279) vuttalakkhaṇena virujjhatīti. Phassapaṭivijānanāya hi saṃsaggo dīpito. So ce ajjhācāro hoti, kathaṃ anāpatti hotīti. Suvuttametaṃ, kintu 『『kāyasaṃsaggaṃ samāpajjeyyā』』ti padaṃ uddharitvā 『『ajjhācāro vuccatī』』ti ubhinnampi padānaṃ sāmaññabhājanīyattā, samāpajjitabbābhāve samāpajjanābhāvena 『『so atthato ajjhācāro hotī』』ti vuttaṃ siyā.
『『Hatthaggāhaṃ vā』』ti ettha hatthena sabbopi upādinnako kāyo saṅgahito, na bhinnasantāno tappaṭibaddho hatthālaṅkārādi. Veṇiggahaṇena anupādinnako abhinnasantāno kesalomanakhadantādiko kammapaccayautusamuṭṭhāno gahitoti veditabbaṃ. Tenevāha aṭṭhakathāyaṃ 『『anupādinnakenapi kenaci kesādinā upādinnakaṃ vā anupādinnakaṃ vā phusantopi saṅghādisesaṃ āpajjatiyevā』』ti (pārā. aṭṭha.
"進入"這個詞表示了他的意圖是修習。"心變異的與女人在一起"這表示了他的努力。"在一起"這個詞表示結合,這種用法是指接觸。用什麼心呢?是變異的心,不是爲了接受缽等的意圖。"與身體接觸"這表示了他覺知接觸。因為努力並覺知接觸,才稱為進入。這樣就顯示了他的三支成就。或者說,他"進入"。用什麼?像被鬼魂等附身一樣,用變異的心。或者是賓格用法。他像掉進坑等一樣,被變異的心"進入"。或者說,他"爲了從貪慾中解脫而成為比丘",從這個意圖出發,被導致的變異的心"進入"了那個貪慾。與女人接近自己或自己接近她。這裡女人的喜歡或厭惡是無限的,不像比丘尼身體接觸那樣,雙方都有喜歡的目的。 "身體接觸"指雙方身體的接觸。但在指令碼中說"進入就是邪淫",這是指進入,而不是身體接觸。因為身體接觸被稱為"邪淫"。但在註釋中說"所謂身體接觸,實際上就是邪淫",這與後來經文中說"有意圖修習,但不用身體努力,只是覺知接觸,沒有過失"相矛盾。因為覺知接觸就是接觸。如果是邪淫,怎麼會沒有過失呢?這說得很好,但是從"進入身體接觸"這個詞中提取出"就是邪淫",是因為兩個詞都有共同性,在沒有進入的情況下,由於沒有進入,說"實際上就是邪淫"。 "或用手抓"這裡,手包括了所有取用的身體,不是分離的身體附屬物,如手飾等。通過"抓髮髻"可以理解為,即使是非取用的不分離的身體,如頭髮、體毛、指甲等由業力和時節所生,也是包括在內的。因此,註釋中說"即使用任何非取用的頭髮等觸碰取用的或非取用的,也一定會犯僧殘"。
2.274). Tena anupādinnakānampi kesalomādīnaṃ aṅgabhāvo veditabbo. Evaṃ santepi 『『phassaṃ paṭijānātīti tivaṅgasampattiyā saṅghādiseso. Phassassa appaṭivijānanato duvaṅgasampattiyā dukkaṭa』』nti iminā pāḷiaṭṭhakathānayena virujjhatīti ce? Na, tadatthajānanato. Phuṭṭhabhāvañhi paṭivijānantopi phassaṃ paṭivijānāti nāma, ayameko attho, tasmā mātugāmassa, attano ca kāyapariyāpannānaṃ kesādīnaṃ aññamaññaṃ phuṭṭhabhāvaṃ phusitvā taṃ sādiyanaṃ phassaṃ paṭivijānāti nāma, na kāyaviññāṇuppattiyā eva. Anekantikañhettha kāyaviññāṇaṃ. Mātugāmassa upādinnakena kāyena, anupādinnakena vā kāyena bhikkhuno upādinnakakāye phuṭṭhe pasannakāyindriyo ce hoti, tassa kāyaviññāṇaṃ uppajjati, teneva phassaṃ paṭivijānāti nāma so hoti. Anupādinnakakāyo, loluppo appasannakāyindriyo vā hoti, timiravātena upahatakāyo vā tassa kāyaviññāṇaṃ nuppajjati. Na ca tena phassaṃ paṭivijānāti nāma, kevalaṃ sevanādhippāyena vāyamitvā kāyasaṃsaggaṃ samāpajjanto phassaṃ paṭivijānāti nāma manoviññāṇena, tena vuttaṃ 『『kāyasaṃsaggaṃ samāpajjeyyāti imināssa vāyamato phassapaṭivijānanā dassitā』』ti. Aparopi bhikkhu mātugāmassa kāyapaṭibaddhena vā nissaggiyena vā phuṭṭho kāyaviññāṇaṃ uppādentena phassaṃ paṭivijānāti nāma, tasmā vuttaṃ 『『anekantikañhettha kāyaviññāṇa』』nti. Aparo vatthaṃ pārupitvā niddāyantaṃ mātugāmaṃ kāyasaṃsaggarāgena vatthassa uparibhāge saṇikaṃ phusanto vatthantarena nikkhantalomasamphassaṃ appaṭivijānantopi sevanādhippāyo kāyena vāyamitvā phassaṃ paṭivijānāti nāma, saṅghādisesaṃ āpajjati. 『『Nīlaṃ ghaṭṭessāmīti kāyaṃ ghaṭṭeti, saṅghādiseso』』ti hi vuttaṃ. Ayaṃ dutiyo attho. Evaṃ anekatthattā, evaṃ duviññeyyādhippāyato ca mātikāṭṭhakathāyaṃ phassapaṭivijānanaṃ aṅgantveva na vuttaṃ. Tasmiñhi vutte ṭhānametaṃ vijjati, yaṃ bhikkhu saṅghādisesaṃ āpajjitvāpi nakhena lomena saṃsaggo diṭṭho, na ca me lomaghaṭṭanena kāyaviññāṇaṃ uppannaṃ, timiravātathaddhagatto cāhaṃ na phassaṃ paṭivijānāmīti anāpannasaññī siyāti na vuttaṃ, apica 『『phassaṃ paṭivijānāti, na ca phassaṃ paṭivijānātī』』ti ca etesaṃ padānaṃ aṭṭhakathāyaṃ vuttanayaṃ dassetvā so paññāpetabbo. Ettāvatā na tadatthajānanatoti kāraṇaṃ vitthāritaṃ hoti.
Padabhājanīyavaṇṇanā
因此,應該理解非取用的頭髮等也是身體的一部分。即使這樣,根據"覺知接觸"的三支成就,是僧殘;由於沒有覺知接觸,兩支成就,是惡行,這與經文註釋的觀點相矛盾嗎?不,因為理解其意義。因為即使感受到接觸,也稱為"覺知接觸",這是一個意義。因此,觸碰女人或自己身體的頭髮等,感受到接觸,稱為"覺知接觸",不只是由於產生身體知覺。這裡身體知覺是不確定的。如果比丘的取用身體被女人的取用或非取用身體觸碰,而他的身根清凈,就會產生身體知覺,由此而"覺知接觸"。如果非取用身體、貪婪或身根不清凈,或被黑暗和風吹倒,就不會產生身體知覺,也不會"覺知接觸",只是出於修習的意圖,通過身體努力進入接觸,才稱為"覺知接觸"。另一位比丘,由於女人的身體附屬物或遺棄物的接觸而產生身體知覺,也稱為"覺知接觸"。因此說"這裡身體知覺是不確定的"。還有一位,披著衣服打盹的女人,出於身體接觸的貪慾,輕輕觸碰衣服表面,雖然沒有覺知內部毛髮的接觸,但出於修習的意圖,通過身體努力而"覺知接觸",就犯了僧殘。因為說"想觸碰藍色,觸碰身體,是僧殘"。由於這樣的多義性,由於這些意圖難以理解,所以在摩納尼卡論中沒有提到"覺知接觸"。如果提到了,就會出現這樣的情況:比丘雖然犯了僧殘,但說"我用指甲或毛髮接觸,但沒有產生身體知覺,因為我身體僵硬、被黑暗和風吹倒,所以沒有覺知接觸",他就不會認為有過失。相反,應該展示註釋中說的"覺知接觸,但也不覺知接觸"的觀點。到此為止,沒有理解其意義的原因已經詳細闡述了。 對指令碼的描述
271.『『Rattaṃ cittaṃ imasmiṃ atthe adhippetaṃ vipariṇata』』nti kiñcāpi sāmaññena vuttaṃ, vinītavatthūsu 『『mātuyā mātupemena āmasati…pe… āpatti dukkaṭassā』』ti vuttattā kāyasaṃsaggarāgeneva rattanti veditabbaṃ. Tathā 『『mātugāmo nāma manussitthī』』ti kiñcāpi avisesena vuttaṃ, atha kho avinaṭṭhindriyāva manussitthī idhādhippetā 『『matitthiyā kāyasaṃsaggaṃ samāpajji…pe… āpatti thullaccayassā』』ti vuttattā. 『『Manussitthī』』ti ettāvatā siddhe 『『na yakkhī na petī na tiracchānagatā』』ti vacanaṃ avinaṭṭhindriyāpi na sabbā manussaviggahā itthī idha manussitthī nāma. Yakkhiādayo hi attano jātisiddhena iddhivisesena ijjhantiyo manussaviggahāpi hontīti dassanatthaṃ vuttaṃ. Tāsu yakkhī thullaccayavatthu hoti vinītavatthūsu yakkhiyā kāyasaṃsaggena thullaccayassa vuttattā. Tadanulomattā petitthī, devitthī ca thullaccayavatthu. Tiracchānagatitthī dukkaṭavatthu. Tiracchānagatamanussaviggahitthī ca thullaccayavatthumevāti eke. Vibhaṅge pana 『『manussitthī ca hoti manussitthisaññī』』ti pāḷiyā abhāvena 『『itthī ca hoti yakkhisaññī』』tiādivacane sati yakkhiādīnaṃ anitthitāpasaṅgato, 『『itthī ca hoti itthisaññī』』tiādimhi yakkhiādīnaṃ antokaraṇe sati tāsaṃ saṅghādisesavatthubhāvappasaṅgato ca yakkhiādayo na vuttāti veditabbā. Eke pana 『『vinītavatthumhi 『aññataro bhikkhu tiracchānagatitthiyā kāya…pe… dukkaṭassā』ti ettha amanussaviggahā pākatikatiracchānagatitthī adhippetā, tasmā dukkaṭaṃ vuttaṃ. 『Itthī ca hoti tiracchānagatasaññīti tiracchānagatā ca hoti itthisaññī』tiādivāresupi pākatikatiracchānagatova adhippeto, so ca tiracchānagatapurisova. Teneva duṭṭhullavācāattakaāmapāricariyasikkhāpadesu manussapurisapaṭisaṃyuttavārā viya tiracchānapaṭisaṃyuttavārāpi nāgatā』』ti vadanti. Tathā paṇḍakoti idha manussapaṇḍakova, purisoti ca idha manussapurisova āgato, tasmā amanussitthī amanussapaṇḍako amanussapuriso tiracchānagatitthī tiracchānagatapaṇḍako manussāmanussatiracchānagataubhatobyañjanakā cāti aṭṭha janā idha nāgatā, tesaṃ vasena vatthusaññāvimatibhedavasena āpattibhedābhedavinicchayo, anāgatavāragaṇanā ca asammuyhantena veditabbā, tathā tesaṃ dukamissakādivārā, āpattianāpattibhedavinicchayo ca. 『『Tattha amanussapaṇḍakaamanussapurisatiracchānagatitthitiracchānagatapaṇḍakāti cattāro dukkaṭavatthukā, amanussitthimanussaubhatobyañjanakā thullaccayavatthukā, amanussaubhatobyañjanakā tiracchānagataubhatobyañjanakā dukkaṭavatthukā, pāḷiyaṃ pana amanussitthiyā anāgatattā amanussapaṇḍakā, ubhatobyañjanakā purisā ca nāgatā. Tiracchānagatitthipaṇḍakaubhatobyañjanakā tiracchānagatapurisena samānagatikattā nāgatā, manussaubhatobyañjanako manussapaṇḍakena samānagatikattā anāgato』』ti vadanti. Aṭṭhakathāyaṃ (pārā. aṭṭha.
「心在此處被稱為變異」雖然是用一般的方式說的,但由於在受用物品上說「女人與其母親相遇……因此犯了惡行」,應理解為由於身體接觸的緣故而稱為變異。同樣,「女人」雖然是沒有區別地說,但實際上是指沒有失去感官的女人,這裡所指的是「死去的女人因身體接觸而犯了重罪」。「女人」這一點已經確立,因此「不是鬼女、不是靈魂、不是動物」這句話是說並非所有的女人都是人類的女人。因為鬼女等是以其出生的特性和超自然力量而為人類的女人。因此,鬼女等被提及是爲了說明這一點。那些鬼女在重罪的情況下因身體接觸而犯了重罪。根據這個推論,靈魂的女人、天女也都是重罪的對象。動物的女人是惡行的對象。動物的女人被認為是重罪的對象。根據一些人的說法,動物的女人也是重罪的對象。然後在《分解》中說「女人也是人類的女人」,在巴利文中並沒有提到「女人也是鬼女」,這與鬼女等的存在有關。因為「女人也是女人」這句話是指鬼女等的內在特性,因此並沒有提到鬼女等。還有人說,在有失去感官的情況下,「某個比丘與動物的女人身體接觸……因此犯了惡行」,所以這裡提到的就是一般的動物女人。因此,惡行被提到。「女人也是動物的女人」這句話的意思是動物的女人也是被認為是女人的,因此是動物的女人。正因為如此,惡行的界限與人類的界限相同。就像惡劣的行為和行爲規範的規定一樣,動物的行爲規範也不被忽視。因此,雖然在《註釋》中提到「沒有失去感官的女人」,但由於這些女人的存在,故而不被提及。根據這些人的說法,動物的女人、動物的男人、動物的女人的特徵等都是在此被提及的。根據這些特徵,惡行的界限、非惡行的界限等都應被理解。至於那些不被認為是惡行的行為,應該被理解為那些不受限制的行為。 在註釋中
2.281) pana 『『nāgamāṇavikāyapi supaṇṇamāṇavikāyapi kinnariyāpi gāviyāpi dukkaṭamevā』』ti vuttattā tadeva pamāṇato gahetabbaṃ.
Tatrāyaṃ vicāraṇā – 『『na, bhikkhave, tiracchānagatassa nisinnaparisāya pātimokkhaṃ uddisitabba』』nti (mahāva. 183) ettha 『『tiracchānagatoti yassa upasampadā paṭikkhittā』』ti (kaṅkhā. aṭṭha. nidānavaṇṇanā) aṭṭhakathāyaṃ vuttattā tiracchānagatamanussaviggaho pākatikatiracchānagatato visiṭṭho, tathā yakkhapetatiracchānagatamanussaviggahānaṃ 『『tiracchānagatassa ca dukkhuppattiyaṃ apica dukkaṭamevā』』ti ettha visesetvā vuttattā ca 『『patanarūpaṃ pamāṇaṃ, na maraṇarūpa』』nti ettha āpattivisesavacanato ca 『『ubhato avassute yakkhassa vā petassa vā paṇḍakassa vā tiracchānagatamanussaviggahassa vā adhakkhakaṃ ubbhajāṇumaṇḍalaṃ kāyena kāyaṃ āmasati, āpatti thullaccayassā』』ti (pāci. 661) sāmaññena vacanato ca so visiṭṭhoti siddhaṃ. Visiṭṭhattā ca tiracchānagatamanussaviggahitthiyā kāyasaṃsaggaṃ samāpajjantassāti viseso hoti, tasmā tattha āpattivisesena bhavitabbaṃ. Yadi kāyasaṃsaggasikkhāpade tiracchānagatamanussaviggahitthīpi adhippetā, rūpasāmaññena saññāvirāgattāsambhavato duṭṭhullavācāattakāmapāricariyasikkhāpadesupi sā vattabbā bhaveyya, sā cānāgatā. Sarūpena saṃkhittavārattā nāgatāti ce? Itthī ca hoti tiracchānagato ca ubhinnaṃ itthisaññīti idha āgatattā purisaliṅganiddeso na yujjati, tasmā tiracchānagatapuriso ca idha āgato, tiracchānagatamanussaviggahitthiyā pāḷiyaṃ anāgatāyapi dukkaṭameva aṭṭhakathāyaṃ vuttattāti imassa vacanassa kāraṇacchāyā pariyesitabbāti adhippāyo. Idaṃ na yujjati. Kasmā? Itthīnaṃ, purisānañca ekato vacane purisaliṅgasabbhāvato. Idha tiracchānagatapurisapaṇḍakitthiyo tissopi ekato sampiṇḍetvā 『『tiracchānagato』』ti vuttaṃ.
Tattha ca manussaviggahāmanussaviggahesu itthipaṇḍakapurisasaññitā yathāsambhavaṃ veditabbā. Duṭṭhullavācādisikkhāpadadvaye vārānaṃ saṃkhittattā purisatiracchānagatādayo nāgatā. Yathāvuttesu āpatti, tathā tatthāpi. Aññathā purisaṃ obhāsantassa ca anāpattīti paṇḍakaṃ obhāsantassa ca thullaccayanti mātikāṭṭhakathāyaṃ vuttaṃ. Tasmā te vārā saṃkhittāti paññāyantīti. Viseso ca paṇḍake, purise, tiracchānagate ca itthisaññissa atthi, tathāpi tattha dukkaṭaṃ vuttaṃ, tasmā aṭṭhakathāyaṃ vuttameva pamāṇanti dvinnametesaṃ vādānaṃ yattha yutti vā kāraṇaṃ vā atirekaṃ dissati, taṃ vicāretvā gahetabbanti āricayo. Evarūpesu ṭhānesu suṭṭhu vicāretvā kathetabbaṃ.
然而,「無論是蛇類、鳥類,還是金翅鳥、牛等,都是惡行」的說法,應當從同樣的標準來理解。 這裡的推理是——「比丘們,不應當在動物的聚會中提及戒律」,在這裡「動物的意思是被拒絕的出家者」,根據《疑問與註釋》的註釋,動物的人類是與一般動物不同的,此外,鬼、靈魂和動物的人類也被提及為「在動物的情況下也有惡行」。因此,特別提到「下降的標準,而不是死亡的標準」,在這裡由於提到的特定過失,故而被認為是特殊的。因此,動物的人類與動物的女人身體接觸的情況是特別的,因此在此應當被視為特殊的過失。如果身體接觸的戒律也適用於動物的人類的女人,那麼由於形狀的相似性和感覺的消失,惡行也應當適用,所以應當如此。若是說「女人也是動物的女人」,這裡的男人的描述不適用,因此動物的人類也在這裡被提及,動物的人類的女人在巴利文中也被視為惡行。根據這個說法,男人和女人在一起的說法是由於其本質的不同。因此,動物的人類的女人與動物的男人在這裡被提及。 在這裡,關於人類的女人和非人類的女人的描述應當被理解為適當的。由於惡行和惡行的戒律的描述,動物的男人和動物的女人也不被認為是惡行。因此在這裡的過失應當與上述提到的過失相同。否則,照亮男人的情況下也不被認為是過失,而是被認為是惡行。因此,相關的戒律應當被認為是簡明的。特殊的情況在於,動物的女人、男人和動物的女人的特徵存在,因此在這裡也有惡行。故而在註釋中提到的標準,若在這兩個說法中有合乎邏輯的理由,應當經過推理而得出。 在這樣的情況下,經過深入的推理應當被討論。
Tattha pāḷiyaṃ āgatavāragaṇanā tāva evaṃ saṅkhepato veditabbā – itthimūlakā pañca vārā paṇḍakapurisatiracchānagatamūlakā ca pañca pañcāti vīsati vārā ekamūlakā, tathā dumūlakā vīsati, missakamūlakā vīsatīti saṭṭhi vārā, tāni tīṇi vīsatikāni honti. Ekekasmiṃ vīsatike ekekamūlavāraṃ gahetvā kāyena kāyapaṭibaddhavārā tayo vuttā. Sesā sattapaññāsa vārā saṃkhittā, tathā kāyapaṭibaddhena kāyavārā tayo vuttā, sesā saṃkhittā, evaṃ kāyapaṭibaddhena kāyapaṭibaddhavārepi nissaggiyena kāyavārepi nissaggiyena kāyapaṭibaddhavārepi nissaggiyena nissaggiyavārepi tayo tayo vārā vuttā, sesā saṃkhittā. Evaṃ channaṃ tikānaṃ vasena aṭṭhārasa vārā āgatāti sarūpato vuttā, sesā dvecattālīsādhikāni tīṇi vārasatāni saṃkhittāni. Tato paraṃ mātugāmassa sārattapakkhe kāyena kāyanti ekamekaṃ vaḍḍhetvā pubbe vuttā aṭṭhārasa vārā āgatāti ekavīsati vārā sarūpena āgatā, navanavutādhikāni tīṇi vārasatāni saṃkhittāni. Tato paraṃ āpattānāpattidīpakā cattāro sevanādhippāyamūlakā cattāro mokkhādhippāyamūlakāti dve catukkā āgatā.
Tatthāyaṃ viseso – yadidaṃ mātikāya parāmasanapadaṃ, tena yasmā āmasanādīni chupanapariyosānāni dvādasapi padāni gahitāni, tasmā paduddhāraṃ akatvā 『『āmasanā parāmasanaṃ chupana』』nti āha. Parāmasanaṃ nāma āmasanā. 『『Chupana』』nti hi vutte parāmasanampi visuṃ ekattaṃ bhaveyyāti veditabbaṃ. Itthī ca hoti itthisaññī cāti imasmiṃ paṭhamavāre eva dvādasapi āmasanādīni yojetvā dassitāni. Tato paraṃ ādimhi dve padānīti cattāri padāni āgatāni, itarāni saṃkhittānīti veditabbāni. Nissaggiyena kāyavārādīsu pana sabbākārena alābhato āmasanamevekaṃ āgataṃ, netarāni. 『『Sañcopeti haratī』』ti pāṭho, sañcopeti ca. Gaṇṭhipadesu pana 『『purimanayenevāti rajjuvatthādīhi parikkhipane』』ti ca pacchā 『『purimanayenevāti sammasanā hotī』』ti ca 『『veṇiggāhe āpattiyā paññattattā lomaphusanepi saṅghādiseso』』ti ca 『『taṃ pakāsetuṃ upādinnakena hītiādi vutta』』nti ca likhitaṃ.
在這裡,經文中提到的條目應該這樣簡單地理解:以女人為基礎的有5條,以男人、動物為基礎的也有5條,共有20條。同樣地,雙重基礎的有20條,混合基礎的也有20條,共60條。這樣就是18條。 其中的細節是:所謂的"觸控"這個詞,包括了12種形式的觸控等。因此,沒有列舉具體的詞,而是說"觸控、接觸、觸碰"。"是女人,也認為是女人"這一條中,12種觸控等都被列舉說明了。此後,開頭的兩個詞,其他的都被簡略了。在"以身體接觸身體"等條目中,只有"觸控"一個詞被列舉,其他的都被簡略。"包裹、攜帶"這個詞也被列舉了。但在註腳中,有這樣的說法:"像前面一樣,指纏繞繩子等"、"像前面一樣,是指觸控"、"由於規定了髮髻接觸會犯僧殘,所以即使是毛髮接觸也是僧殘"、"爲了說明這一點,提到了'由於取用而'"等。
Yathāniddiṭṭhaniddeseti imasmiṃyeva yathāniddiṭṭhe niddese. 『『Sadisaṃ aggahesī』』ti vutte tādisaṃ aggahesīti garukaṃ tattha kārayeti attho, kāyasaṃsaggavibhaṅge vāti attho. Itaropi kāyapaṭibaddhachupanako. Gahaṇe cāti gahaṇaṃ vā. Virāgiteti viraddhe. Sārattanti kāyasaṃsaggarāgena rattaṃ, attanā adhippetanti attho. 『『Mātubhaginiādivirattaṃ gaṇhissāmī』』ti virattaṃ ñātipemavasena gaṇhi, ettha dukkaṭaṃ yuttaṃ. 『『Kāyasaṃsaggarāgaṃ vā sārattaṃ gaṇhissāmī』』ti virattaṃ mātaraṃ gaṇhi, anadhippetaṃ gaṇhi. Ettha mahāsumattheravādena thullaccayaṃ 『『kāyaṃ gaṇhissāmī』』ti kāyappaṭibaddhaṃ gaṇhāti, thullaccayanti laddhikattā. 『『Itthī ca hoti itthisaññī sāratto ca, bhikkhu ca naṃ itthiyā kāyena kāyaṃ āmasati, āpatti saṅghādisesassā』』ti (pārā. 273) vacanato saṅghādisesopi khāyati. 『『Virattaṃ gaṇhissāmī』』ti sārattaṃ gaṇhāti, etthapi saṅghādisesova khāyati 『『nīlaṃ ghaṭṭessāmī』ti kāyaṃ ghaṭṭeti, saṅghādiseso』』ti vacanato. Ettha pana 『『na pubbabhāge kāyasaṃsaggarāgattā』』ti anugaṇṭhipade kāraṇaṃ vuttaṃ. Keci pana 『『garukāpattibhayena 『nīlameva ghaṭṭessāmī』ti vāyāmanto kāyaṃ ghaṭṭeti, pubbabhāge tassa 『kāyapaṭibaddhaṃ ghaṭṭessāmī』ti pavattattā dukkaṭena bhavitabba』』nti vadanti. Dhammasiritthero 『『evarūpe saṅghādiseso』』ti vadati kira. 『『Itthiubhatobyañjanakaitthiyā purisaubhatobyañjanakapurise vuttanayena āpattibhedo, itthiliṅgassa paṭicchannakālepi itthivaseneva āpattī』』ti vadanti.
Vinītavatthuvaṇṇanā
281.Tiṇaṇḍupakanti hiriverādimūlāni gahetvā kattabbaṃ. Tālapaṇṇamuddikanti tālapaṇṇamayaṃ aṅgulimuddikaṃ, tena tālapaṇṇamayaṃ kaṭaṃ, kaṭisuttakaṃ, kaṇṇapiḷandhanādi sabbaṃ na vaṭṭatīti siddhaṃ. Tambapaṇṇivāsino itthirūpaṃ likhitaṃ, kaṭikapaṭañca na chupanti kira. Ākarato muttamatto. Ratanamissoti alaṅkāratthaṃ kato kañcanalatādivinaddho. Suvaṇṇena saddhiṃ yojetvā pacitvāti suvaṇṇarasaṃ pakkhipitvā pacitvā. Bījato dhātupāsāṇato paṭṭhāya. Thero na kappatīti 『『tumhākaṃ pesita』』nti vuttattā. 『『Cetiyassa pūjaṃ karothā』』ti vutte vaṭṭati kira. Bubbuḷakaṃ tārakaṃ. Ārakūṭalohampi jātarūpagatikameva.
Vuttañhetaṃ andhakaṭṭhakathāyaṃ –
『『Ārakūṭalohaṃ suvaṇṇasadisameva, suvaṇṇaṃ anulometi, anāmāsa』』nti.
『『Bhesajjatthāya pana vaṭṭatī』』ti vacanato mahāaṭṭhakathāyaṃ vuttanayekadesopi anuññāto hotīti tattha tattha adhippāyaṃ ñatvā vibhāvetabbaṃ.
Kāyasaṃsaggasikkhāpadavaṇṇanā niṭṭhitā.
- Duṭṭhullavācāsikkhāpadavaṇṇanā
根據前面所述的解釋: "拿取了"意思是,如果說"拿取了相似的",那就是指拿取了重要的,這是身體接觸的意思。 另一個也是與身體接觸有關的。"並且拿取"也是拿取的意思。 "厭離"是指厭離了。"有貪慾"是指被身體接觸的貪慾所染。"想拿取母親、姐妹等的厭離"是出於親屬之情而拿取,在這裡是惡行。"想拿取身體接觸的貪慾"是拿取了不應拿取的母親,這是不合意的拿取。 根據大須彌長老的觀點,"想拿取身體"是拿取與身體有關的,是重罪。根據經文"是女人,也認為是女人,有貪慾,比丘與她身體接觸,犯了僧殘",也可以認為是僧殘。"想拿取厭離"是拿取了貪慾,這裡也是僧殘,"想觸碰藍色,觸碰身體,是僧殘"的說法也是如此。 但在註腳中說,之前沒有因為身體接觸的貪慾而犯罪。有人說,由於害怕重罪,"只想觸碰藍色",但由於之前有"想觸碰身體"的行為,所以應當是惡行。法施長老好像說"這種情況也是僧殘"。 有人說,對於雙性人的女性和男性,過失的區別是按照前述的方式,即使隱藏了性別特徵,也是按女性的方式犯罪。 受用事物的描述完成。 惡語戒的描述
- Tatiye tayo saṅghādisesavārā tayo thullaccayavārā tayo dukkaṭavārā tayo kāyapaṭibaddhavārāti dvādasa vārā sarūpena āgatā. Tattha tayo saṅghādisesavārā dutiyasikkhāpade vuttāti tiṇṇaṃ vīsatikānaṃ ekekamūlā vārāti veditabbā, tasmā idha visesāti paṇṇāsa vārā saṃkhittā honti, aññathā itthī ca hoti vematiko sāratto ca, bhikkhu ca naṃ itthiyā vaccamaggaṃ passāvamaggaṃ ādissa vaṇṇampi bhaṇati…pe… āpatti thullaccayassa. Itthī ca hoti paṇḍakapurisasaññī tiracchānagatasaññī sāratto ca, bhikkhu ca naṃ itthiyā vaccamaggaṃ passāvamaggaṃ ādissa vaṇṇampi bhaṇati akkosatipi, āpatti thullaccayassa. Paṇḍako ca hoti paṇḍakasaññī sāratto ca, bhikkhu ca naṃ paṇḍakassa vaccamaggaṃ ādissa vaṇṇampi bhaṇati, āpatti thullaccayassāti evamādīnaṃ āpattiṭṭhānānaṃ anāpattiṭṭhānatā āpajjeyya, na cāpajjati, paṇḍake itthisaññissa dukkaṭanti dīpetuṃ 『『itthī ca paṇḍako ca ubhinnaṃ itthisaññī āpatti saṅghādisesena dukkaṭassā』』ti vuttattā 『『paṇḍake paṇḍakasaññissa thullaccaya』』nti vuttameva hoti, tasmā sabbattha saṃkhittavāresu thullaccayaṭṭhāne thullaccayaṃ, dukkaṭaṭṭhāne dukkaṭampi vuttameva hotīti veditabbaṃ. Tathā 『『itthī ca hoti vematiko sāratto ca, bhikkhu ca naṃ itthiyā vaccamaggaṃ passāvamaggaṃ ṭhapetvā adhakkhakaṃ ubbhajāṇumaṇḍalaṃ ādissa vaṇṇampi bhaṇati…pe… thullaccayassā』』tiādinā nayena thullaccayakhettepi yathāsambhavaṃ uddharitabbā. Tathā 『『itthī ca hoti vematiko sāratto ca, bhikkhu ca naṃ itthiyā kāyapaṭibaddhaṃ ādissa vaṇṇampi bhaṇati…pe… dukkaṭassā』』tiādinā nayena kāyapaṭibaddhavārāpi yathāsambhavaṃ uddharitabbā. Kāyappaṭibaddhavārattikaṃ viya nissaggiyavārattikaṃ labbhamānampi āpattivisesābhāvato na uddhaṭaṃ. Kāyappaṭibaddhavārattike pana dinnanayattā tampi tadanulomā vārā ca uddharitabbā. Sabbattha na-viññū taruṇadārikā, mahallikā ummattikādikā ca anadhippetā, pageva pākatikā tiracchānagatitthīnaṃ, tathā paṇḍakādayopīti veditabbā. Sesaṃ dutiye vuttanayeneva veditabbaṃ.
Padabhājanīyavaṇṇanā
第三,有三條僧殘,三條重罪,三條惡行,三條身體接觸的條款,共十二條以同樣的形式出現。在這裡,三條僧殘是指第二戒中所述的,應該理解為三十條中的每一條。因此在這裡特別地有五十條被概括,除此之外,女人也會被認為是惡行,貪戀她的色相,比丘也會以身體接觸的方式與她互動……等……犯了重罪。女人也會被認為是與男人的接觸有關,動物的接觸也會被認為是貪戀,比丘也會以身體接觸的方式與她互動,甚至會侮辱她,犯了重罪。男子也會被認為是與男人的接觸有關,貪戀的比丘也會以身體接觸的方式與他互動,犯了重罪。因此,關於這些條款的過失與不犯的情況應當明確,不應當犯,而對被認為是女人的男子的惡行應當說明,「女人和男子都是被認為是女人的,犯了僧殘的重罪」,因此「男子被認為是男子的重罪」就會如此。因此,在所有的概括條款中,重罪的地方應當被認為是重罪,而惡行的地方也應當被認為是惡行。如此,「女人也會被認為是惡行,貪戀的比丘在與她的身體接觸之外也會犯了重罪……」等條款的情況下,重罪的地方也應當如實解釋。同樣,「女人也會被認為是惡行,貪戀的比丘與她的身體接觸,也會犯了惡行……」等條款的情況下,身體接觸的條款也應當如實解釋。身體接觸的條款與不犯的條款相同,因而應當被理解為具有特殊的過失。對於身體接觸的條款,雖然是被提到的,但也應當遵循這些條款的內容。所有地方的未明瞭的年輕女童、年長女性、精神病患者等都不應當被認為是惡行,甚至被認為是一般的動物女性,因此應當被理解為與男子等同。其餘的應當如第二條所述理解。 關於詞句的解釋。
285.Vuttanayamevāti 『『kāyasaṃsagge itthilakkhaṇenā』』ti likhitaṃ. 『『Itthilakkhaṇenā』』ti kira mahāaṭṭhakathāpāṭho. Sīsaṃ na etīti akkosanaṃ na hoti, ghaṭite pana hoti. Tatrāyaṃ viseso – imehi tīhi ghaṭite eva saṅghādiseso vaccamaggapassāvamaggānaṃ niyatavacanattā, accoḷārikattā vā, na aññehi animittāsītiādīhi aṭṭhahi. Tattha alohitāsi, dhuvalohitāsi, dhuvacoḷāsi, paggharaṇīsi, itthipaṇḍakāsi, vepurisikāsīti etāni cha maggānaṃ aniyatavacanāni, animittāsi, nimittamattāsīti dve padāni anaccoḷārikāni ca, yato aṭṭhapadāni 『『saṅghādisesaṃ na janentī』』ti vuttāni, tasmā tāni thullaccayavatthūni. Paribbājakavatthumhi viya akkosamattattā dukkaṭavatthūnīti eke. Itthipaṇḍakāsi, vepurisikāsīti etāneva padāni sakalasarīrasaṇṭhānabhedadīpakāni suddhāni saṅghādisesaṃ na janenti sakalasarīrasāmaññattā, itarāni janenti asāmaññattā. Tāni hi passāvamaggameva dīpenti sikharaṇī-padaṃ viya. Ubhatobyañjanāsīti vacanaṃ pana purisanimittena asaṅghādisesavatthunā missavacanaṃ. Purisaubhatobyañjanakassa ca itthinimittaṃ paṭicchannaṃ, purisanimittaṃ pākaṭaṃ hoti. Yadi tampi janeti, kathaṃ animittāsītiādipadāni na saṅghādisesaṃ janentīti eke, taṃ na yuttaṃ. Purisassapi nimittādhivacanato, 『『methunupasaṃhitāhi saṅghādiseso』』ti mātikāya lakkhaṇassa vuttattā ca methunupasaṃhitāhipi obhāsane paṭivijānantiyā saṅghādiseso, appaṭivijānantiyā thullaccayaṃ, itarehi obhāsane paṭivijānantiyā thullaccayaṃ, appaṭivijānantiyā dukkaṭanti eke, sabbaṃ suṭṭhu vicāretvā gahetabbaṃ.
287.Hasantoti yaṃ uddissa bhaṇati, sā ce paṭivijānāti, saṅghādiseso.
Vinītavatthuvaṇṇanā
- 『『Paṭivuttaṃ nāmā』』ti pāṭho. No-saddo adhiko. 『『Akkharalikhanenapi hotī』』ti vadanti, taṃ āvajjanasamanantaravidhinā sameti ce, gahetabbaṃ.
Duṭṭhullavācāsikkhāpadavaṇṇanā niṭṭhitā.
-
Attakāmapāricariyasikkhāpadavaṇṇanā
-
Catutthe tayo saṅghādisesavārā āgatā, sesā sattapaññāsa vārā thullaccayadukkaṭāpattikāya saṃkhittāti veditabbā, tato aññataro asambhavato idha na uddhaṭo. Sesayojanakkamo vuttanayena veditabbo. Nagaraparikkhārehīti pākāraparikhādīhi nagaraparivārehi. Setaparikkhāroti setālaṅkāro, sīlālaṅkāroti attho (saṃ. ni. aṭṭha. 3.5.4). Cakkavīriyoti vīriyacakko. Vasalaṃ duggandhanti nimittaṃ sandhāyāha, tadeva sandhāya 『『kiṃ me pāpakaṃ, kiṃ me duggandha』』nti vuttaṃ.
291.Santiketi yattha ṭhito viññāpeti. 『『Paṭhamaviggahe sace pāḷivasena yojetīti kāmahetupāricariyāattho. Sesanti 『adhippāyo』ti padaṃ byañjanaṃ atthābhāvato. Dutiye pāḷivasena kāmahetu-padāni byañjanāni tesaṃ tattha atthābhāvato. Evaṃ cattāri padāni dvinnaṃ viggahānaṃ vasena yojitānīti apare vadantī』』ti vuttaṃ.
說法即是這樣,"身體接觸以女性特徵為準"是這樣寫的。"以女性特徵為準"是指大註釋的說法。頭部不在其中,因此侮辱是不成立的,但在觸碰時會成立。這裡的細節是——這三種情況下被觸碰的,因其明確的說法而成為僧殘、侮辱和觸碰的途徑,因而是特定的,不是其他的無特徵的情況。這裡有:不紅色的、灰色的、固定的、觸碰的、女性的、動物的等,這六種途徑是不明確的說法,而無特徵的、僅僅是特徵的兩種詞彙則是無侮辱的,由於這八個詞彙被說成"不知曉僧殘",因此它們是重罪的情況。有人認為,像遊方者的情況一樣,侮辱的程度即是重罪的情況。女性的、動物的等這些詞彙是關於整個身體的分類,清楚地表示僧殘的情況,不知曉的情況則不成立。它們只是在侮辱的途徑中被明確地指出,如同在高處的地方。關於兩者特徵的說法則是與男性特徵的無僧殘的情況相混合。男性特徵的情況是明顯的,女性特徵則是隱藏的。如果它們也被知曉,那麼如何無特徵的等詞彙不知曉僧殘的情況呢?對此有些觀點是不成立的。男性的特徵的說法是,"與性相關的僧殘"的定義中也被提到與性相關的情況,因此在理解這些情況下,重罪和惡行的情況也應當明確說明,所有情況都應當仔細考慮。 "笑聲"是指所說的內容,如果知道了,那麼就是僧殘。 受用事物的描述完成。 "所說的名字"是這樣的說法。沒有的詞是多餘的。"即使是字母書寫也成立",如果它與直接的行為相對應,那麼就應當接受。 惡語戒的描述完成。 自我慾望的照顧戒的描述。 第四,三條僧殘的條款已出現,其餘的七十五條是重罪和惡行的情況,因此應當理解為其中之一不成立。其餘的組合應當如所述理解。城市的圍繞是指城墻的圍繞等。白色的圍繞是指白色的裝飾,純潔的裝飾是指(《相應部》)。輪的力量是指力量的輪。惡臭是指有惡臭的特徵,因此這樣說「我有什麼惡事,我有什麼惡臭」。 "在此"是指站立的地方。 "在第一次爭論中,如果按巴利的方式理解,即是慾望的照顧。其餘的則是「意圖」的詞彙,因其缺乏意義。第二次按巴利的方式理解的慾望的詞彙是因為它們的意義缺乏。因此,四個詞彙是以兩種爭論的方式被理解的,其他人也這樣說。
- Etesu sikkhāpadesu methunarāgena vītikkame sati saṅghādisesena anāpatti. Tasmā 『『kiṃ bhante aggadānanti. Methunadhamma』』nti idaṃ kevalaṃ methunadhammassa vaṇṇabhaṇanatthaṃ vuttaṃ, na methunadhammādhippāyena tadatthiyā vuttanti veditabbaṃ, parassa bhikkhuno kāmapāricariyāya vaṇṇabhaṇane dukkaṭaṃ. 『『Yo te vihāre vasati, tassa aggadānaṃ dehī』』ti pariyāyavacanenapi dukkaṭaṃ. 『『Attakāmapāricariyāya vaṇṇaṃ bhāseyya. Yā mādisaṃ sīlavanta』』nti ca vuttattāti eke. Pañcasu aṅgesu sabbhāvā saṅghādisesovāti eke. Vicāretvā gahetabbaṃ. Gaṇṭhipade pana 『『imasmiṃ sikkhāpadadvaye kāyasaṃsagge viya yakkhipetīsu duṭṭhullattakāmavacane thullaccaya』nti vadanti. Aṭṭhakathāsu pana nāgata』』nti likhitaṃ. 『『Ubhatobyañjanako pana paṇḍakagatikovā』』ti vadanti.
Attakāmapāricariyasikkhāpadavaṇṇanā niṭṭhitā.
- Sañcarittasikkhāpadavaṇṇanā
297.Ahamhi duggatāti ahaṃ amhi duggatā. Ahaṃ khvayyoti ettha ayyoti bahuvacanaṃ hoti.
298.Oyācantīti nīcaṃ katvā deve yācanti. Āyācantīti uccaṃ katvā ādarena yācanti. Alaṅkārādīhi maṇḍito kesasaṃvidhānādīhi pasādhito. 『『Maṇḍitakaraṇe dukkaṭa』』nti vadanti.
Padabhājanīyavaṇṇanā
- Saha paridaṇḍena vattamānāti attho. Chandavāsinī nāma 『『piyā piyaṃ vasetī』』ti pāḷi, purisaṃ vāsetīti adhippāyo. 『『Piyo piyaṃ vāsetī』』ti aṭṭhakathā.
Taṃ kiriyaṃ sampādessatīti avassaṃ ārocentiyā ce ārocetīti attho. Dvinnaṃ mātāpitūnaṃ ce āroceti, saṅghādisesoti vinayavinicchaye 『『vatthu oloketabba』』nti vuttaṃ. Vatthumhi ca 『『udāyitthero gaṇikāya ārocesī』』ti vuttaṃ. Taṃ 『『mātādīnampi vadato visaṅketo natthī』』ti aṭṭhakathāvacanato nippayojanaṃ. Taṃ panetanti ācariyassa vacanaṃ. Māturakkhitaṃ brūhīti pesitassa gantvā mātāpiturakkhitaṃ vadato tassa tassā māturakkhitabhāvepi sati visaṅketameva, kasmā? 『『Piturakkhitādīsu aññataraṃ vadantassa visaṅketa』』nti vuttattā itarathā ādi-saddo niratthako siyā. Ekaṃ dasakaṃ itarena dasakena yojetvā pubbe sukkavissaṭṭhiyaṃ vuttanayattā māturakkhitāya mātā attano dhītusantikaṃ pahiṇatīti gahetabbaṃ.
338.Anabhinanditvāti vacanamattameva, yadipi abhinandati, yāva sāsanaṃ nāroceti, tāva 『『vīmaṃsito』』ti na vuccati. Sāsanārocanakāleti āṇāpakassa sāsanavacanakkhaṇe. Tatiyapade vuttanayenāti ekaṅgasampattiyā dukkaṭanti attho. Vatthugaṇanāya saṅghādisesoti ubhayavatthugaṇanāya kira.
339.Catutthe anāpattīti ettha pana 『『paṭiggaṇhāti na vīmaṃsati na paccāharati, anāpattīti ettha viya 『gacchanto na sampādeti, āgacchanto visaṃvādetī』ti anāpattipāḷiyāpi bhavitabbanti dassanatthaṃ vutta』』nti vadanti, ekaccesu potthakesu 『『atthī』』tipi.
Vinītavatthuvaṇṇanā
在這些戒律中,若因與性交的貪慾而犯錯,則不構成僧殘。因此,「尊敬的施主,什麼是最好的施捨?」「這是與性交相關的法則」,這是爲了單純地闡述與性交相關的法則,而不是以性交的目的來闡述其內容。對於他人的比丘來說,若因慾望而闡述則構成惡行。「對你在寺院中居住的人,給他最好的施捨」,即便是用這樣的方式闡述也是構成惡行。「應當闡述自我慾望的照顧。那些有此種品德的人」也是如此。對於五個方面的情況,皆為僧殘。經過考慮應當理解。關於詞彙的部分,則有「在這兩條戒律中,因身體接觸而觸犯的重罪」這樣的說法。在註釋中則寫道「在此不成立」。「而兩者特徵的情況則是被認為是與男子相關的」。 自我慾望的照顧戒的描述完成。 行為戒的描述。 「我在困苦中」是指「我在困境中」。「我在這裡」是指「我在這裡」的意思。 「請求」是指低聲請求神靈。「請求」是指高聲請求,帶著尊重的請求。用裝飾等來美化,頭髮的整理等使其美觀。「在美化時構成惡行」。 關於詞句的解釋。 「與懲罰一起進行」是指這個意思。 「喜歡的女人」是指「親愛的女人」,意指對男人的吸引。「親愛的」是指註釋中的說法。 「他必定會完成這個行為」,即使是請求也應當如此理解。如果請求父母中的一位,則構成僧殘。在戒律的分析中說「應當觀察事物」。在事物中說「烏達雅長老曾向妓女請求」。對此「對母親等的請求並無疑慮」是指註釋中的說法,因而無須特別說明。關於這個說法,是老師的說法。若請求母親保護,則是指請求父母保護的說法,即使在這種情況下也無疑慮,為什麼?因為「在父母保護等情況下,若請求其中一位則無疑慮」,若是其他情況則可能是無意義的。一個十的與其他十的結合,因而在早先的乾燥的情況下,母親保護的母親是指將女兒送到的說法。 「不被歡迎」是指僅僅是說法,即使被歡迎,只要教義未顯現,則不被稱為「經過思考」。「教義顯現的時刻」是指宣告者在發出教義時的瞬間。根據第三條的說法,若是單一的情況則構成惡行。關於事物的計數,因而是指兩者的事物計數。 在第四條中不構成過失,這裡是指「接受而不思考、不拒絕,不構成過失」,如同「出行時不完成,回來的時候不言不語」的情況也應當如此說明,甚至在單一的書籍中也應當如此理解。 受用事物的描述完成。
341.Alaṃvacanīyāti na vacanīyā, nivāraṇe alaṃ-saddo. Therapitā vadatīti jiṇṇapitā vadatīti attho. Kiñcāpi ettha 『『itthī nāma manussitthī na yakkhī na petī na tiracchānagatā, puriso nāma manussapuriso na yakkho』』tiādi natthi, tathāpi kāyasaṃsaggādīsu 『『manussitthī』』ti itthīvavatthānassa katattā idhāpi manussitthī evāti paññāyati. Methunapubbabhāgattā manussaubhatobyañjanako ca thullaccayavatthukova hoti, sesā manussapaṇḍakaubhatobyañjanakatiracchānagatapurisādayo dukkaṭavatthukāva micchācārasāsanaṅgasambhavatoti veditabbaṃ. Yathāsambhavaṃ pana vārā uddharitabbā. Paññattiajānane viya alaṃvacanīyabhāvājānanepi acittakatā veditabbā. Duṭṭhullādīsupīti 『『imasmimpī』』ti vuttameva hoti. 『『Lekhaṃ netvā paṭilekhaṃ ārocitassāpi sañcarittaṃ natthi sañcarittabhāvamajānantassā』』ti vadanti, vīmaṃsitvā gahetabbaṃ.
Sañcarittasikkhāpadavaṇṇanā niṭṭhitā.
- Kuṭikārasikkhāpadavaṇṇanā
342.Yācanāti 『『detha dethā』』ti codanā. Viññattīti iminā no atthoti viññāpanā. 『『Hatthakammaṃ yācito upakaraṇaṃ, mūlaṃ vā dassatī』』ti yācati, na vaṭṭatīti. Vaṭṭati senāsane obhāsaparikathādīnaṃ laddhattāti eke. Anajjhāvutthakanti assāmikaṃ. Na āhaṭaṃparibhuñjitabbanti 『『sūpodanaviññattidukkaṭaṃ hotī』』ti vuttaṃ. 『『Kiñcāpi garubhaṇḍappahonakesūti vuttaṃ, tathāpi yaṃ vatthuvasena appaṃ hutvā agghavasena mahā haritālahiṅgulikādi, taṃ yācituṃ na vaṭṭatī』』ti vadanti.
344.So kirāti isi. Tadā ajjhagamā tadajjhagamā.
348-9. Na hi sakkā yācanāya kātuṃ, tasmā sayaṃ yācitakehi upakaraṇehīti adhippāyo. Byañjanaṃ sameti, na attho. Kasmā? Idha ubhayesaṃ adhippetattā, taṃ dassento 『『yasmā panā』』tiādimāha. Idha vuttanayenāti imasmiṃ sikkhāpadavibhaṅge vuttanayena. 『『Saññācikāyā』』ti vacanato karontenāpi, 『『parehi pariyosāpetī』』ti vacanato kārāpentenāpi paṭipajjitabbaṃ. Ubhopete kārakakārāpakā. Byañjanaṃ vilomitaṃ bhaveyya, 『『kārayamānenā』』ti hi byañjanaṃ 『『karontenā』』ti vutte vilomitaṃ hoti atadatthattā. Na hi kārāpento nāma hoti. 『『Idha vuttanayenāti desitavatthukapamāṇikanayena. Evaṃ sante 『karontena vā kārāpentena vā』ti vacanato karontenāpi parehi vippakataṃ vattabbanti ce, tadatthavissajjanatthaṃ 『yadi panātiādimāhā』』』ti anugaṇṭhipade vuttaṃ. 『『Saññācikāya kuṭiṃ karonto』』ti vacanavasena vuttaṃ. 『『Āyāmato ca vitthārato cā』』ti avatvā vikappatthassa vā-saddassa gahitattā ekatobhāgepi vaḍḍhite āpatti eva. Pamāṇayuttamañco kira navavidatthi. 『『『Catuhatthavitthārā』ti vacanena 『tiriyaṃ tihatthā vā』ti vacanampi sameti 『yattha pamāṇayutto』tiādisanniṭṭhānavacanāsambhavato』』ti vuttaṃ. Pamāṇato ūnatarampīti vitthārato catupañcahatthampi dīghato anatikkamitvā vuttapamāṇameva desitavatthu. Adesitavatthuñhi karoto āpatti. Pamāṇātikkantā kuṭi eva pamāṇātikkantaṃ kuṭiṃ kareyyāti vuttattā. 『『Thambhatulā』』ti pāṭho. Anussāvanānayenāti ettha 『『damiḷabhāsāyapi vaṭṭatī』』ti vadanti.
"不應該說"是指不應該說。這裡的"足夠"是用於禁止的。"老師說"是指年老的人說。雖然這裡沒有"女人是人類女人,不是鬼、靈魂或動物"等說法,但由於在身體接觸等情況下被確定為"人類女人",因此在這裡也應該被視為人類女人。由於與性有關,人類雙性人也是重罪的對象,其他的人類男性、雙性人、動物等則是惡行的對象,因為屬於邪淫的教義。但應該根據情況提取條款。就像不知道規定一樣,在不知道"不應該說"的情況下也應該被視為無心。"在粗語等情況下"也是如此說的。有人說"即使寫信后回信也沒有行為,因為不知道行為的性質",應該經過思考而接受。 行為戒的描述完成。 建房戒的描述 "乞求"是指"請給,請給"的催促。"請求"是指用這個來告知我們的需求。"請求手工,提供工具或資金"是乞求,是不被允許的。但由於獲得住處等的允許,是被允許的,有人這樣說。"無主的"是指無主的。"不應該使用未帶來的"是說"要求湯和飯是惡行"。雖然說"即使是重要的物品也是如此",但是由於事物的原因而小,但由於價值而大的黃銅、黃色素等,是不應該乞求的,有人這樣說。 那就是仙人。當時他就得到了,當時他就得到了。 348-349. 不能通過乞求來做,因此應該由被乞求的人提供工具。詞彙符合,但意思不符。為什麼?因為這裡是指雙方的意圖,因此說"因為"等。"根據這裡說的方法"是指在這個戒律的分析中說的方法。由於說"自己做"的說法,因此無論是自己做還是讓別人做都應該這樣做。這兩個人都是做的人和讓做的人。詞彙可能會相反,"由做的人"說的話,如果說"由讓做的人"則會相反,因為不是該意思。因為讓做的人不是這樣的。"根據這裡說的方法"是指教授的對象的標準方法。這樣的話,"由做的人或讓做的人"的說法,如果說是由做的人讓別人做,那麼爲了解釋其意義,在註腳中說"如果"等。根據"自己做房子"的說法而說的。沒有說"長度和寬度",但由於採用了"或"的詞,即使只增加一個部分,也會構成過失。據說標準尺寸是九肘。"說'四肘寬'時,'橫三肘或'的說法也符合,'只要符合標準'等結論的說法。小於標準的,只要不超過長度和寬度的標準就是教授的對象。做超過標準的房子就是做超過標準的房子。"柱子測量"是這樣的讀法。"根據公告的方式"在這裡,有人說"也適用於達米爾語"。
353.Cārabhūmi gocarabhūmi. Na gahitāti na vāritā. Aṭṭhakathāyaṃ 『『kāraṇāya guttibandhanāgāraṃ, akaraṇaṭṭhānaṃ vā dhammagandhikā hatthapādacchindanakā gandhikā』』ti likhitaṃ. Dvīhi balibaddehīti heṭṭhimakoṭiyā kira vuttato āvijjituṃ na sakkā chinnāvaṭattā, nigamanassāpi atthappakāsanatthaṃ vuttanti veditabbaṃ. Pācinanti vatthu adhiṭṭhānaṃ. Tadatthāyāti tacchanatthāya. Paṇṇasālampīti ullittāvalittakuṭimeva paṇṇacchadanaṃ. Teneva 『『sabhitticchadana』』nti vuttaṃ, alittaṃ kira sabbaṃ vaṭṭati. Pubbe thokaṃ ṭhapitaṃ puna vaḍḍhetvā. Tasminti dvārabandhane vā vātapāne vā ṭhapite. Paṭhamamevāti ettha pattakāle evāti kira dhammasiritthero. Upatissatthero ṭhapitakālevāti kira. Purimena lepassa aghaṭitattā dutiyena vattasīsena katattā ubhinnampi anāpatti. Sace āṇattena kataṃ, 『『karoti vā kārāpeti vā』』ti vacanato āpatti ubhinnaṃ sati attuddesikatāya, asati mūlaṭṭhasseva. Heṭṭhimappamāṇasambhave sati sabbamattikāmayaṃ kuṭiṃ karoto āpatti dukkaṭena saṅghādisesoti ācariyassa takko.
-
Chattiṃsa catukkāni nāma adesitavatthukacatukkaṃ desitavatthukacatukkaṃ pamāṇātikkantacatukkaṃ pamāṇikacatukkaṃ adesitavatthukapamāṇātikkantacatukkaṃ desitavatthukapamāṇikacatukkanti cha catukkāni, evaṃ samādisativārādīsupi pañcasūti chattiṃsa. Āpattibhedadassanatthanti ettha yasmā 『『sārambhe ce, bhikkhu, vatthusmiṃ aparikkamane…pe… saṅghādiseso』』ti mātikāyaṃ avisesena vuttattā sārambhaaparikkamanepi saṅghādisesovāti micchāgāhavivajjanatthaṃ āpattibhedo dassito, tasmā vuttānīti adhippāyo. Vibhaṅge evaṃ avatvā kimatthaṃ mātikāyaṃ dukkaṭavatthu vuttanti ce? Bhikkhū abhinetabbā vatthudesanāya, tehi bhikkhūhi vatthu desetabbaṃ. Kīdisaṃ? Anārambhaṃ saparikkamanaṃ, netaraṃ, itarasmiṃ 『『sārambhe ce bhikkhu vatthusmiṃ aparikkamane』』ti evaṃ ānisaṃsavasena āgatattā vuttaṃ. Yasmā vatthu nāma atthi sārambhaṃ, atthi anārambhaṃ, atthi saparikkamanaṃ, atthi aparikkamanaṃ, atthi sārambhaṃ saparikkamanaṃ, atthi sārambhaṃ aparikkamanaṃ, atthi anārambhaṃ saparikkamanaṃ, atthi anārambhaṃ aparikkamananti bahuvidhattā vatthu desetabbaṃ anārambhaṃ saparikkamanaṃ, netaranti vuttaṃ hoti. Kimatthikā panesā desanāti ce? Garukāpattipaññāpanahetuparivajjanupāyatthā. Vatthudesanāya hi garukāpattipaññāpanahetuttā akataviññatti gihīnaṃ pīḷājananena attadukkhaparadukkhahetubhūto ca sārambhabhāvoti ete vatthudesanāpadesena upāyena parivajjitā honti. Na hi bhikkhu akappiyakuṭikaraṇatthaṃ gihīnaṃ vā pīḷānimittaṃ sārambhavatthu. Kuṭikaraṇatthaṃ vā vatthuṃ desentīti paṭhamameva sādhitametaṃ. Vomissakāpattiyoti dukkaṭasaṅghādisesamissakāpattiyo.
-
Tattha 『『dvīhi saṅghādisesehī』』ti vattabbe 『『dvinnaṃ saṅghādisesenā』』ti vibhattibyattayena, vacanabyattayena ca vuttaṃ. 『『Āpatti dvinnaṃ saṅghādisesāna』』ntipi pāṭho.
"行走的地方、牧場"。"沒有被阻止"。在註釋中寫道"爲了原因而設有監獄,或者是不應該做的地方的香料商人,切斷手腳的香料商人"。"用兩頭牛"是指從下端說的,因為無法解開,所以不能說。爲了表達結論的意義也說了。"東面"是指房屋的基礎。"爲了那個目的"是指爲了修補。"草棚"也是指塗抹和塗飾的小房子。因此說"有墻壁的覆蓋物",因為未塗抹的全部都是合適的。之前稍微放置,然後再增加。"因此"是指在門扇或窗戶中放置。"立即"是指達摩西里長老說的在放置時。烏帕提薩長老說是在放置時。由於前者沒有塗抹,後者用繩子繫住,所以兩者都沒有過失。如果是受命而做的,根據"做或讓做"的說法,如果有自私,兩者都有過失,如果沒有,只有主持人。如果下層的尺寸可能,做全部泥土房屋,長老認為會有僧殘的過失。 共有36個四句,即未教授的事物的四句、教授的事物的四句、超過標準的四句、符合標準的四句、未教授的事物超過標準的四句、教授的事物符合標準的四句。同樣地,在"同意"等情況下也有五個,共36個。爲了顯示過失的種類,因為在戒條中籠統地說"如果比丘在事物上有執著而不周到",所以爲了避免錯誤理解,顯示了過失的種類。在分析中這樣說,為什麼在戒條中還說了惡行呢?應該引導比丘進行事物的教授,由那些比丘教授事物。什麼樣的?無執著而周到的,不是其他的,因為在"如果比丘在事物上有執著而不周到"中是出於利益而說的。因為事物有執著的,有無執著的,有周到的,有不周到的,有執著而周到的,有執著而不周到的,有無執著而周到的,有無執著而不周到的等多種情況,所以應該教授無執著而周到的,不是其他的。這種教授有什麼目的呢?爲了宣佈重罪,避免方法。因為由於事物的教授而宣佈重罪,未經通知而使居士受苦,成為自己和他人痛苦的原因的執著性,所以應該通過事物教授的方式避免。比丘不是爲了做不合適的房子或者使居士受苦而教授事物。首先就證明了這一點。"與惡行混雜"是指惡行和僧殘混雜。 在那裡,"用兩個僧殘"應該說"用兩個僧殘",用格變化和詞彙變化說的。"兩個僧殘的過失"也是讀法。
364.Na ghaṭayati chadanalepābhāvato, anāpatti, taṃ parato sādhiyati. Chadanameva sandhāya ullittāvalittatā vuttāti. 『『Kukkuṭacchikagehaṃ vaṭṭatīti vatvā puna chadanaṃ daṇḍakehītiādinā nayena taṃ dassentehi tiṇapaṇṇacchadanākuṭikāva vuttā. Tattha chadanaṃ daṇḍakehi dīghato tiriyañca jālaṃ viya bandhitvā tiṇehi vā paṇṇehi vā chādetuṃ ullittādibhāvo chadanameva sandhāya vuttoti yuttamidaṃ. Tasmā mattikāmayaṃ bhittiṃ vaḍḍhāpetvā upari ullittaṃ vā avalittaṃ vā ubhayaṃ vā bhittiyā ghaṭitaṃ karontassa āpatti eva vināpi bhittilepenā』』ti likhitaṃ. 『『『So ca chadanameva sandhāyā』ti padhānavasena vuttaṃ, na heṭṭhābhāgaṃ paṭikkhitta』』nti vadanti, vīmaṃsitabbaṃ. Etthāti tiṇakuṭikāya. Yathāsamādiṭṭhāyāti yathāvuttappakāranti adhippāyo. 『『Āpatti kārukānaṃ tiṇṇaṃ dukkaṭāna』』ntiādimhi so suṇātichakkampi labbhati. Ubhayattha samādiṭṭhattā āṇāpakassa anāpatti. Āṇattassa yathā samādiṭṭhaṃ āṇāpakena, tathā akaraṇapaccayā dukkaṭaṃ. Sace 『『ahampettha vasāmī』』ti attuddesampi karoti, saṅghādisesova. 『『Kuṭiṃ karothā』』ti avisesena vuttaṭṭhāne pana āṇāpakassāpi saṅghādiseso acittakattā sikkhāpadassa.
Ahañca vasissāmīti ettha parassa yassa kassaci uddiṭṭhassa abhāvā āpatti eva 『『karontassa vā』』ti niyamitattā, anāpatti avibhattattā. 『『Idha paññattijānanamattameva citta』』nti ca likhitaṃ. Anugaṇṭhipade pana ahañca vasissāmīti ettha yo 『『mayhaṃ vāsāgārañca bhavissatī』』ti icchati, tassāpatti. Yo pana uposathāgāraṃ icchati, tassa anāpatti, tasmā 『『ubhayaṃ sametī』』ti vatvā ca 『『vinayavinicchaye āgate garuke ṭhātabba』』nti vacanato mahāpaccarivādato itaro pacchā vattabboti ce? Na, balavattā . 『『Vāsāgāraṃ ṭhapetvā sabbattha, anāpattī』』ti vacanato, bhojanasālādīnampi atthāya iminā katattā saṅkarā jātā. Yathā – dve tayo 『『ekato vasissāmā』』ti karonti, rakkhati tāvāti ettha viya. 『『Idaṃ ṭhānaṃ vāsāgāraṃ bhavissati, idaṃ uposathāgāra』』nti vibhajitvā katepi āpatti eva. Dvīsu mahāpaccarivādo balavā, tasmā 『『pacchā vutto』』tiādinā atīva papañcitaṃ. Kiṃ tena. 『『Attanā vippakataṃ attanā ca parehi ca pariyosāpetī』』tiādinā nayena aparānipi catukkāni yathāsambhavaṃ yojetvā dassetabbāni, leṇādīsu kiñcāpi saṅghādisesena anāpatti, akataviññattiyā sati tappaccayā āpatti eva.
Kuṭikārasikkhāpadavaṇṇanā niṭṭhitā.
-
Vihārakārasikkhāpadavaṇṇanā
-
Sattame vā-saddo avadhāraṇatthoti veditabbo.
Vihārakārasikkhāpadavaṇṇanā niṭṭhitā.
- Paṭhamaduṭṭhadosasikkhāpadavaṇṇanā
380.Sāvakena pattabbanti pakatisāvakaṃ sandhāya vuttaṃ, na aggasāvakaṃ. Yathūpanissayayathāpuggalavasena 『『tisso vijjā』』tiādi vuttaṃ. Kenaci sāvakena tisso vijjā, kenaci catasso paṭisambhidā, kenaci cha abhiññā, kenaci kevalo navalokuttaradhammoti evaṃ visuṃ visuṃ yathāsambhavaṃ vuttanti veditabbaṃ.
"不阻擋"是指沒有被阻擋,因此不構成過失,那個是從他處獲得的。提到的"遮蓋"是指用草或葉子遮蓋的狀態。通過「雞舍」來說明,再用「遮蓋在柱子上」等方法來說明,草棚是指用草或葉子遮蓋的房屋。在那裡,遮蓋是指用柱子長短和橫向的網狀結構來捆綁,用草或葉子來遮蓋的狀態,因此可以合理地說是遮蓋。因此,如果將泥土墻加高,並在上面遮蓋草或葉子,或者兩者都用來構成墻壁,則構成過失,即使沒有墻壁的塗抹。有人寫道:「所以這也是指遮蓋,而不是說下方的部分被阻擋。」在這裡應該經過思考。這裡是指草棚。根據所述的情況,意指如同所述的方式。關於「若有草屋的過失」這樣的說法也是可以接受的。由於在這裡兩者都被認為是適當的,因此對於命令者來說不構成過失。根據命令者所述的情況,若不執行則構成惡行。如果說「我在這裡居住」,則構成自我指稱的過失,若沒有則為僧殘。如果說「你們建房子」,則是沒有區別的說法,因此命令者也有僧殘的過失。 「我也將居住」在這裡是指由於他人缺乏而構成過失,因此「做或讓做」的限制使得不構成過失。這裡寫道「在這裡僅僅是指意圖」。在附註中提到「我也將居住」是指希望「我的住所將會存在」,這會構成過失。若希望有安居處,則不構成過失,因此說「兩者都應當相遇」,並且在「在戒律的分析中應當設立重罪」這樣的說法下,另一個則應當在後面進行說明。不是,確實是有力量的。根據「在所有地方,若不設立住所,則不構成過失」的說法,因而爲了飲食等的原因而產生混淆。就像兩三個「我們將共同居住」一樣,保持安全。在這裡「這個地方將會成為住所,這個地方將成為安居處」的分開說明也是構成過失。兩個重罪的說法是強有力的,因此在「後面提到」的說法下非常詳細。那又如何?根據「自己和他人都將被歸入」的說法,其他的四個情況應當根據情況進行說明,儘管在山洞等地方有僧殘的過失,但由於沒有明確的說明,因此構成過失。 建房戒的描述完成。 寺院建設戒的描述 第七條中「或」是指需要強調的。 寺院建設戒的描述完成。 第一個惡行的戒的描述 「應由弟子獲得」是指普通弟子,而非最優秀的弟子。根據依靠的方式和個人的情況,提到「三種知識」等等。某些弟子擁有三種知識,某些弟子擁有四種解脫,某些弟子擁有六種神通,某些弟子則完全具備九種超世間的法,因此應當根據情況進行說明。
382.『『Ye te bhikkhū suttantikā』』tiādivacanato dharamānepi bhagavati piṭakattayaparicchedo atthīti siddhaṃ. Dhammakathikāti ābhidhammikā ratiyā acchissantītiādi āyasmato dabbassa nesaṃ tiracchānakathāya ratiniyojanaṃ viya dissati, na tathā daṭṭhabbaṃ. Suttantikādisaṃsaggato tesaṃ suttantikādīnaṃ phāsuvihārantarāyaṃ, tesampi tiracchānakathāratiyā abhāvena anabhirativāsaṃ, tato nesaṃ sāmaññā cāvanañca parivajjanto evaṃ cintesīti daṭṭhabbaṃ. 『『Nimmitānaṃ dhammatāti sāvakehi nimmitānaṃyeva, na buddhehī』』ti vadanti. 『『Sādhakatamaṃ karaṇa』』nti evaṃ vutte karaṇattheyeva tatiyāvibhattīti attho.
383-4.Yanti yena. 『『Kattāti kattā, na kattā』』ti likhitaṃ. 『『Bhariyaṃ viya maṃ ajjhācaratī』』ti vadantiyā balavatī codanā. Tena hīti ettha yathā chupanamatte vippaṭisārīvatthusmiṃ kāyasaṃsaggarāgasambhavā apucchitvā eva saṅghādisesaṃ paññāpesi, tatheva pubbevassā dussīlabhāvaṃ ñatvā vuttanti veditabbaṃ. Yadi tāva bhūtāya paṭiññāya nāsitā, thero kārako hoti. Atha abhūtāya, bhagavatā 『『nāsethā』』ti na vattabbaṃ, vuttañca, tasmā vuttaṃ 『『yadi tāva paṭiññāya nāsitā, thero kārako hotī』』ti.
Atha appaṭiññāyāti 『『ayyenamhi dūsitā』』ti imaṃ paṭiññaṃ vinā eva tassā pakatidussīlabhāvaṃ sandhāya nāsitā, thero akārako hoti. Abhayagirivāsinopi attano suttaṃ vatvā 『『tumhākaṃ vāde thero kārako』』ti vadanti, kasmā? Dukkaṭaṃ musāvādapaccayā liṅganāsanāya anāsetabbattā. Pārājikasseva hi liṅganāsanāya nāsetabbā. 『『Nāsethā』』ti ca vuttattā pārājikāva jātā, sā kiṃ sandhāya, tato thero kārako āpajjati. 『『Sakāya paṭiññāya nāsethā』』ti vutte pana apārājikāpi attano vacanena nāsetabbā jātāti adhippāyo. Mahāvihāravāsinopi attano suttaṃ vatvā 『『tumhākaṃ vāde thero kārako』』ti ca vadanti. Kasmā? 『『Sakāya paṭiññāya nāsethā』』ti hi vutte paṭiññāya bhūtatā āpajjati 『『nāsethā』』ti vacanato. Bhūtāyeva hi paṭiññāya nāsetabbā hoti, nābhūtāyāti adhippāyo. Purimanayeti dukkaṭavāde. Purimo yuttivasena pavatto, pacchimo pāḷivacanavasena pavattoti veditabbo.
385-
根據"那些是經部的比丘"等話語,即使佛陀正在世時,也存在三藏的分類,這是確定的。"說法者"是指阿毗達摩學者,他們將會因為喜歡而住在那裡,這就像他們被安排到野獸的談話中一樣,不應該這樣理解。由於與經部等的接觸,經部等的舒適生活受到阻礙,他們也因為喜歡野獸的談話而沒有滿足,因此他們避免了這種自己的衰落和被驅逐,這樣思考。有人說"被創造的是弟子們的本性,而不是佛陀的"。如果這樣說"最有助於做",那麼"做"就是第三格的意思。 383-384. "去"是指"去"。寫道"做者是做者,不是做者"。"像妻子一樣對待我"的說法是強有力的指責。"因此"是指,就像在僅僅觸碰的事物中產生後悔的情況下,未經詢問就宣佈了僧殘一樣,也是在事先知道她的不道德之後說的。如果是由於真實的承諾而被消除的,長老就是行為者。如果是虛假的,佛陀也不應該說"要消除",但也確實說了,因此說"如果是由於承諾而被消除,長老就是行為者"。 如果沒有承諾的話,就是指在沒有"阿尊者玷污了我"這樣的承諾的情況下,針對她本來的不道德行為而被消除,長老不是行為者。阿巴耶吉里派也說他們的經典,說"在你們的論點中,長老是行為者",為什麼?因為由於說謊而導致標記被消除是不應該被消除的,只有波羅夷罪的標記才應該被消除。由於說"要消除",所以構成波羅夷罪,那是指什麼,因此長老成為行為者。如果說"依照自己的承諾而消除",即使是非波羅夷罪的,也會被自己的話語所消除,這是其意圖。馬哈維哈拉派也說他們的經典,說"在你們的論點中,長老是行為者"。為什麼?因為如果說"依照自己的承諾而消除",那麼承諾的真實性就會出現,"要消除"的說法。因為只有真實的承諾才應該被消除,而不是虛假的,這就是其意圖。前一種方式是根據合理性而進行的,后一種是根據經典的話語而進行的。 385-
6.Pītisukhehīti ettha 『『sukhenā』』ti vattabbe pītiggahaṇaṃ tatiyajjhānasukhaṃ, kāyikañca apanetuṃ sampayuttapītiyā vuttaṃ. Sace cuditakavasena kataṃ amūlakaṃ nāma, 『『anajjhāpannaṃ akata』』nti vadeyya, ime karissanti, tasmā 『『tādisaṃ diṭṭhasaññī hutvā codetī』』ti pāṭho . 『『Etena nayena sutamutaparisaṅkitānipi vitthārato veditabbānī』』ti pāṭho. 『『Catunnaṃ aññatarenā』』ti pātimokkhuddese eva āgate gahetvā vuttaṃ, itaresaṃ aññatarenāpi anuddhaṃsentassa saṅghādisesovāti no takkoti ācariyo. Bhikkhubhāvā hi cāvanasamatthato. 『『Samīpe ṭhatvā』』ti vacanato parammukhā codentassa, codāpentassa vā sīsaṃ na eti. Diṭṭhañce sutena parisaṅkitena codeti codāpeti, sutaparisaṅkitaṃ vā diṭṭhādīhi codite vā codāpite vā sīsaṃ eti eva amūlakena coditattā. Vuttañhetaṃ 『『diṭṭhassa hoti pārājikaṃ dhammaṃ ajjhāpajjanto, tañce codeti 『suto mayā…pe… saṅghādisesassā』』ti (pārā. 387). 『『Asuddho hoti puggalo aññataraṃ pārājikaṃ dhammaṃ ajjhāpanno, tañce asuddhadiṭṭhi samāno anokāsaṃ kārāpetvā cāvanādhippāyo vadeti, āpatti dukkaṭassa. Okāsaṃ kārāpetvā cāvanādhippāyo vadeti, anāpattī』』ti (pārā. 389) iminā na-samentaṃ viya khāyati, kathaṃ? Diṭṭhassa hoti pārājikaṃ dhammaṃ ajjhāpajjanto nāma asuddho puggalo hoti, 『『aññatarasmiṃ asuddhadiṭṭhi samāno tañce codeti 『suto mayā pārājikaṃ dhammaṃ ajjhāpannosī』ti, āpatti vācāya vācāya saṅghādisesassā』』ti vacanato purimanayenāpatti. 『『Cāvanādhippāyo vadeti, āpatti dukkaṭassā』』ti vacanato pacchimanayena saṅghādisesena āpattīti dve pāḷinayā aññamaññaṃ viruddhā viya dissanti, na ca viruddhaṃ buddhā kathayanti, tasmā ettha yutti pariyesitabbā. Aṭṭhakathācariyā tāvāhu 『『samūlakena vā saññāsamūlakena vā codentassa anāpatti, amūlakena vā pana saññāamūlakena vā codentassa āpattī』』ti. Tassattho – dassanasavanaparisaṅkanamūlena samūlakena vā tadabhāvena amūlakenāpi saññāsamūlakena vā codentassa anāpatti, dassanādimūlābhāvena amūlakena vā tabbhāvena samūlakenāpi saññāamūlakena vā codentassa āpatti, tasmā diṭṭhassa hoti.
Pārājikaṃ dhammaṃ ajjhāpajjantotiādimhi dassanamūlena samūlakenāpi 『『suto mayā』』ti vacanato saññāamūlakena vā codeti, āpatti saṅghādisesassa. Tadatthassa āvibhāvatthaṃ 『『diṭṭhe vematiko』』tiādi vārā vuttāti veditabbā.
Asuddho hoti puggalobhiādimhi pana samūlakena, saññāsamūlakena vā coditattā anāpattīti. Evamevaṃ pana tadatthadīpanatthaṃ te vārā vuttā. Tattha hi 『『adiṭṭhassa hotī』』tiādivārā amūlakena codentassa āpatti hotīti dassanatthaṃ vuttā. 『『Diṭṭhe vematiko』』tiādinā saññāamūlakena codentassa āpatti hotīti dassanatthaṃ vuttā. Aññathā 『『diṭṭhassa hoti, diṭṭhe vematiko』』tiādivārā nibbisesā bhaveyyuṃ. Idaṃ panettha sanniṭṭhānaṃ-yathā asuddhaṃ puggalaṃ anokāsaṃ kārāpetvā codentassa dukkaṭaṃ, akkosādhippāyassa ca omasavādena dukkaṭassa, tathā asuddhadiṭṭhikopi asuddhaṃ asuddhadiṭṭhi amūlakena codeti, āpatti. Samūlakena vā codeti, anāpattīti taṃ sanniṭṭhānaṃ yathā 『『anāpatti suddhe asuddhadiṭṭhissa asuddhe asuddhadiṭṭhissā』』ti iminā saṃsandati, tathā gahetabbaṃ. Aññathā yutti pariyesitabbā.
這裡的"快樂"是指獲取第三禪的快樂,將身體的快樂排除,是由於與喜悅相關的。如果是出於被指責的原因而做的無根據的,他會說"未犯,未做",他們會這樣做,因此"以這種方式,認為已經見到或聽到而指責"是讀法。"以這種方式,對聽到的、想到的也應該詳細理解"是讀法。"以四種之一"是從波羅提木叉中提取而說的,認為即使對其他的某一種指責,也構成僧殘,這不是長老的觀點。因為從比丘身份中被驅逐的角度來說。"站在附近"的說法,如果是從遠處指責或讓人指責,頭部就不會受到影響。如果用所見或所想的指責或讓人指責,或者用所聽到的被指責或讓人指責,由於無根據的指責,頭部就會受到影響。因為說過"對於所見的,如果犯波羅夷罪,如果指責'我聽說...'則構成僧殘"。"人是不純潔的,犯了某種波羅夷罪,如果作為不純潔的見解的人,不給機會而打算驅逐,構成惡行。給機會而打算驅逐,則無過失"這與此不一致,怎麼說呢?所見的,如果犯波羅夷罪,就是不純潔的人,"作為不純潔的見解的人,如果指責'我聽說你犯了波羅夷罪',構成一句一句的僧殘"。"打算驅逐,構成惡行"的說法,根據后一種方式構成僧殘。兩種經典的說法似乎相互矛盾,但佛陀不會說矛盾的話,因此應當在這裡尋找合理性。註釋師說"如果是由根據或認為有根據而指責,無過失,但如果是無根據或認為無根據而指責,則有過失"。其意思是,由於見或聞而產生懷疑的根據,或者由於缺乏這些根據而指責,無過失,但由於缺乏見等根據而指責,或者認為有這些根據而指責,則有過失,因此是所見的。 在"如果犯波羅夷罪"等中,由於見的根據,即使是有根據的,也是由於"我聽說"而指責,構成僧殘。爲了顯示這個意義,說明了"對所見有懷疑"等條款。 但在"人是不純潔的"等中,由於有根據或認為有根據而指責,無過失。同樣地,這些條款是爲了說明這個意義。其中"對未見的有過失"等條款是爲了說明無根據而指責的過失。"對所見有懷疑"等是爲了說明認為有根據而指責的過失。否則,"對所見有過失,對所見有懷疑"等條款就會毫無區別。這裡的結論是,就像對不純潔的人不給機會而指責構成惡行,對辱罵的意圖的輕蔑語也構成惡行,同樣地,即使是不純潔的見解,也是無根據而指責,構成過失,有根據或認為有根據而指責,無過失,應當這樣理解。否則應當尋找合理性。
Sīlasampannoti ettha 『『dussīlassa vacanaṃ appamāṇaṃ. Bhikkhunī hi bhikkhumhi anissarā, tasmā ukkaṭṭhanaye vidhiṃ sandhāya therena vuttaṃ. Dutiyattherena bhikkhunī ajānitvāpi codeti, sikkhamānādayo vā codenti, tesaṃ sutvā bhikkhū eva vicāretvā tassa paṭiññāya kārenti. Ko ettha dosoti idaṃ sandhāya vuttaṃ. Tatiyena titthiyānaṃ vacanaṃ sutvāpi bhikkhū eva vicārenti, tasmā na koci na labhatīti evaṃ sabbaṃ sametīti apare』』ti vuttaṃ. Tiṃsāni tiṃsavantāni. Anuyogoti paṭivacanaṃ. Ehitīti āgamissati. Diṭṭhasantānenāti diṭṭhanayena, diṭṭhavidhānenāti adhippāyo. Patiṭṭhāyāti patiṭṭhaṃ labhitvā. Ṭhāneti lajjiṭṭhāne.
Gāhanti 『『ahaṃ codessāmī』』ti attādānaggahaṇaṃ. Cetanāti attādānaggahaṇacetanā. Vohāroti ito, etto ca ñatvā pakāsanaṃ. Paṇṇattīti nāmapaññatti. Yā vacīghosārammaṇassa sotadvārappavattaviññāṇasantānassa anantaraṃ uppannena upaladdhapubbasaṅketena manodvāraviññāṇena viññāyati, yassā viññātattā tadattho paramattho vā aparamattho vā tatiyavāraṃ uppannena manoviññāṇena viññāyatīti nāmādīhi chahi byañjanehi pāḷiyā pakāsitā, sā 『『vijjamānapaññatti avijjamānapaññattī』』tiādinā chadhā ācariyehi dassitā. Tabbhāgiyabhāvo atabbhāgiyabhāvo ca nipphannadhammasseva yujjati, na paññattiyā adhikaraṇīyavatthuttā , adhikaraṇe pavattattā ca adhikaraṇo mañcaṭṭhe mañcopacāro viyāti ca. 『『Pariyāyenāti amūlakā nāmapaññatti natthi. Pariyāyamattaṃ, sabhāvato natthi. Abhidhānamattameva, abhidheyyaṃ natthī』』ti ca likhitaṃ. Idhevāti imasmiṃ eva sikkhāpade. Na sabbatthāti vivādādhikaraṇādīsu. Kasmā? Na hītiādi. Vivādādhikaraṇādīnamatthitā viya amūlakaṃ adhikaraṇaṃ natthīti. Pubbe vuttasamathehīti 『『yaṃ adhikicca samathā vattantī』』ti vuttasamathehīti adhippāyo. Apica sabhāvato natthīti appaṭiladdhasabhāvattā vuttaṃ. Anuppannaṃ viya viññāṇādi. Na hi vivādādīnaṃ paṇṇatti adhikaraṇaṭṭhoti paṇṇattiṃ adhikicca samathā na pavattanti, tasmā na tassā adhikaraṇīyatāti na vivādādīnaṃ paṇṇatti adhikaraṇaṭṭhoti adhippāyo. Hoti cettha –
『『Pārājikāpatti amūlikā ce,
Paṇṇattimattā phalamaggadhammā;
Catutthapārājikavatthubhūtā,
Paṇṇattimattāva siyuṃ tatheva.
『『Tato dvidhā maggaphalādidhammā,
Siyuṃ tathātītamanāgatañca;
Paṇṇattichakkaṃ na siyā tato vā,
Pariyāyato sammutivādamāhā』』ti.
Anuvadantīti akkosanti. Kiccayatāti karaṇīyatā. Taṃ katamanti ce? Apalokanakammantiādi. Kiccanti viññattisamuṭṭhāpakacittaṃ kira adhippetaṃ.
387.Sutādīnaṃ abhāvena amūlakattanti ettha yo disvāpi 『『diṭṭhosi mayā』』ti vattuṃ asakkonto attano diṭṭhaniyāmeneva 『『sutosi mayā』』ti vadati. Tassa tasmiṃ asuddhadiṭṭhittā āpatti, idha pana yo pubbe sutvā anāpatti, pacchā taṃ vissaritvā suddhadiṭṭhi eva samāno vadati, taṃ sandhāya vuttaṃ. 『『Esa nayo sabbatthāti apare』』ti vuttaṃ. Jeṭṭhabbatiko kākekappaṭivattā . Yadaggenāti yāvatā, yadā vā. No kappetītiādi vematikābhāvadīpanatthameva vuttanti dasseti. Tena vematikova nassarati sammuṭṭho nāmāti āpajjati, taṃ na yuttaṃ tadanantarabhāvato, tasmā dutiyattheravādo pacchā vutto.
這裡的"具足戒行"是指,對於不具戒行的人,其話語無限度。比丘尼對比丘是無權的,因此長老是從嚴格的角度說的。第二位長老,即使比丘尼不知道也會指責,學女等也會指責,聽從他們的比丘會經過考慮后根據她的承諾而行動。這裡有什麼過錯呢?這是爲了說明這一點。第三位長老,即使聽從外道的話語,比丘也會考慮,因此沒有人不獲得。這樣就全部符合了,有人這樣說。 三十個三十個的。"質問"是指回答。"來吧"是指會來。"依照所見的法則"是指依照所見的方式,依照所見的規則。"立足"是指獲得立足點。"地位"是指應該羞愧的地位。 "抓取"是指"我將指責"的自我主張的抓取。"意圖"是指自我主張的抓取的意圖。"表達"是指從這裡、從那裡瞭解而宣說。"命名"是指名稱的命名。由於聽覺通道所生起的意識流中緊接著生起的,通過先前約定的意門識而識知的,第三次生起的意識所識知的,用這六種詞彙在經中闡述的,被老師們用"存在的概念、不存在的概念"等六種方式闡述。它與實在法的相關性和不相關性是適合實在法的,不是由於概念的對象性,是因為在對像中運作。就像對床而言的床的比喻一樣。有人寫道"從比喻來說,無根據的概念是沒有的,只是比喻,本質上是沒有的,只是名稱,沒有所指"。 就在這個戒律中。不是在所有地方,為什麼?因為等。就像爭論等的對象性一樣,無根據的對象是沒有的。 用前面說過的調停。指"用於調停的"。另外,由於本質上沒有,就像未生起的意識等一樣。因為爭論等的概念不是對像,所以不是用概念來調停,因此它沒有對象性,這就是其意思。 這裡有: "如果波羅夷罪無根, 只是概念,道果法; 第四波羅夷罪的對象, 也只是概念而已。 "從而道果等法, 也會是過去未來; 就不會有六種概念, 從比喻說是假說。" "指責"是指辱罵。"應該做"是指應該做。那是什麼呢?像"觀察行為"等。"應該"大概是指引發通報心的心。 由於缺乏所聞等,無根據,這裡指以前聽說無過失,後來忘記了,只憑自己的見解說的人,由於在那裡有不純潔的見解,有過失。有人說"這種方式適用於所有地方"。長老是固執的烏鴉反駁者。"直到"是指直到什麼程度,或什麼時候。"不應該"等是爲了表示沒有懷疑。因此,他陷入遺忘的名稱,這是不合適的,因為緊接著發生,所以第二位長老的觀點後來說的。
389.Sabbatthāti sabbaaṭṭhakathāsu. Okāsakammanti okāsakaraṇaṃ. 『『Okāsena kammaṃ okāsakamma』』nti likhitaṃ. Asūriyaṃ passati kaññāti ettha yathā kaññā sūriyaṃ na passatīti bhavati, evaṃ 『『anokāsaṃ kāretvā』』ti vutte okāsaṃ na kāretvāti hoti.
Paṭhamaduṭṭhadosasikkhāpadavaṇṇanā niṭṭhitā.
- Dutiyaduṭṭhadosasikkhāpadavaṇṇanā
391.Veḷuvaneyevāti idaṃ tehi vuttavelaṃ sandhāya vuttaṃ. 『『Pubbe mayaṃ āvuso sutena avocumhā』』ti 『『amhehi sā ussāhitā kupitehi anattamanehī』』tiādivacanaṃ sandhāya vuttaṃ, aññabhāgassa idanti manussabhikkhubhāvato aññabhāgassa tiracchānachagalakabhāgassa idaṃ chagalakajātaṃ adhikaraṇaṃ. Aññabhāgo vā assa atthīti so tiracchānachagalakabhāvasaṅkhāto aññabhāgo assa chagalakassa atthīti svāyaṃ chagalako aññabhāgiyaṃ adhikaraṇaṃ nāma.
Tattha paṭimāya sarīraṃ, silāputtakassa sarīranti nidassanaṃ, paṭhamaṃ panettha nibbacanaṃ jātipadatthotivādīnaṃ matena vuttaṃ. Sā hi sāmibhāvena, niccabhāvena ca padhānattā sattisabhāve ṭhitā. Tabbiparītakattā byattākati jātiyo tu padattho iti imassa suttassa vasena dutiyaṃ nibbacanaṃ vuttanti veditabbaṃ. Nāmakaraṇasaññāya ādhāroti ettha nāmameva nāmakaraṇaṃ. Nāmaṃ karontānaṃ saññā nāmakaraṇasaññā, tassā. Manussajātiko chagalakajātiādhāro nāma. Na hi taṃ nāmaṃ kacchapalomaṃ viya anādhāranti adhippāyo. Taṃ pana chagalakassa dabboti dinnanāmaṃ 『『deso』』ti vuccati. Tasmā theraṃ amūlakenātiādinā aññampi vatthuṃ therassa lissati silissati vohāramatteneva, na atthato, īsakaṃ allīyatīti lesoti adhippāyo. Yasmā desalesā atthato ninnānākaraṇā, tasmā 『『kañcidesaṃ lesamattaṃ upādāyā』』ti uddharitvā 『『dasa lesā jātileso』』tiādi vuttanti veditabbaṃ. Yathā nidāne , evaṃ sikkhāpadapaññattiyampi mātikāyampi ayamevattho. Yasmā aññabhāgiyassa adhikaraṇassāti chagalakassa. Kañcidesaṃ lesamattaṃ upādāyāti dabboti nāmaṃ upādāyāti ayamattho aṭṭhuppattivaseneva āvibhūto, tasmā na vibhatto. Kiñca bhiyyo aniyamattā. Na hi mettiyabhūmajakānaṃ viya sabbesampi chagalakameva aññabhāgiyaṃ adhikaraṇaṃ hoti. Aññaṃ gomahiṃ sādikampi hoti, na ca mettiyabhūmajakā viya sabbepi nāmalesamattameva upādiyanti. Aññampi jātilesādiṃ upādiyanti, tasmā aniyamattā ca yathāvuttanayena na vibhattaṃ. Kiñca bhiyyo tathā vutte chagalakasseva aññabhāgiyatā sambhavati, na aññassa, yena sova dassito. Leso ca nāma lesova, na jātiādi, yena sova dassitoti evaṃ micchāgāhappasaṅgato ca tathā na vibhatto.
"在所有地方"是指所有的八項討論。 "機會的行為"是指機會的創造。 "以機會而為的行為"是寫下的。 "不見太陽的女孩"是指像女孩不見太陽一樣,因此說"沒有機會被創造"。 第一次關於惡行的戒律的解釋已完成。 第二次關於惡行的戒律的解釋 "像維盧瓦那一樣"是指與他們所說的維盧瓦那相對應的。"以前我們說過,朋友"是指"我們因憤怒而被激怒"等話語,指的是與其他部分相關的這一部分,指的是人類比丘的身份與其他部分的關係。這部分的意義是指與外道的關係,指的是與外道有關的這一部分。 在這裡,身體的形象是指石頭小孩的身體,第一部分的解釋是指出生的意義。因為它是以主人的身份和永恒的性質而存在的,站在生物的狀態中。因此,由於其周邊的關係,種類的存在是指這一部分的含義。根據名稱的定義,"基礎"是指名稱本身。命名者的意識是名稱的意識,基於此。人類種類的基礎是指與外道有關的基礎。並不是說這個名稱像烏龜和母豬一樣沒有基礎。這個與外道有關的部分是指"地區"。因此,長老的無根據是指其他部分的存在,不能從意義上理解,只是從表達的角度理解。因為地區從意義上來說是多種多樣的,因此"某個地區的表達"是指"十個表達"等。 如同在經典中一樣,這個戒律的定義也是如此。因為這是指與其他部分的關係,因此是與外道有關的部分。某個地區的表達是指與外道有關的部分,這個部分是通過表達而顯現出來的,因此它沒有被分開。還有更進一步的無限制。並不是說所有的外道都與外道有關。其他的牛也可能是適合的,而不是所有的外道都僅僅是名稱的表達。其他的種類也可能是適合的,因此無限制地不被分開。並且更進一步地,如此說,外道的部分是可能的,而不是其他的,因此這就是它的顯現。名稱也是名稱,而不是種類等,這就是它的顯現,因此與錯誤的理解相關的也不被分開。
393.Aññabhāgiyassāti cuditakato aññassa. Adhikaraṇassāti manussassa vā amanussassa vā tiracchānagatassa vāti evaṃ vattabbaṃ. Evañhi vutte manussādīnaṃyeva jātilesādayo vuttā honti, aññathā catunnaṃ adhikaraṇānaṃ te āpajjanti 『『adhikaraṇassa kañci desaṃ lesamatta』』nti sāmivacanaṃ pubbaṅgamaṃ uddiṭṭhattāti ce? Na, nāmassa viya jātiādīnaṃ manussādīnaṃ ādhārabhāvaniyamasambhavato, adhikaraṇabhāvāniyamatoti vuttaṃ hoti. Niyame ca sati jātiyā ādhāro jāti, liṅgassa ca liṅgaṃ, āpattiyā ca āpanno ādhāro, viruddhānampi asamādinnānampi pattacīvarānaṃ sāmiko ādhāro, yena adhikaraṇasaṅkhyaṃ gaccheyyāti āpajjatīti adhikaraṇassāti padaṃ abhājetabbameva bhaveyyāti na uddharitabbaṃ siyā, uddharitabbaṃ. Tasmā 『『adhikaraṇanti vacanasāmaññato』』tiādi sabbaṃ vattabbaṃ. Apākaṭā ito aññatra dassitaṭṭhānābhāvato. Jānitabbā ca vinayadharehi yasmā aññathā parivāre 『『vivādādhikaraṇaṃ catunnaṃ adhikaraṇānaṃ vivādādhikaraṇaṃ bhajatī』』tiādinā nayena anāgataṭṭhāne 『『kasmā』』ti vutte kāraṇaṃ na paññāyeyya, tasmā tesaṃ tabbhāgiyatā ca aññabhāgiyatā ca jānitabbā vinayadharehi. Tāsu hi viññātāsu vivādādhikaraṇaṃ vivādādhikaraṇaṃ bhajati. Kasmā? Tabbhāgiyattā. Itaraṃ na bhajati aññabhāgiyattāti sukhakāraṇato paññāyanti, tasmā vacanasāmaññato laddhaṃ adhikaraṇaṃ nissāyātiādi. Tattha yasmā āpattaññabhāgiyaṃ mahāvisayaṃ, itarehi asadisaniddesañca, tasmā taṃ adhikaraṇapariyāpannampi samānaṃ visuṃ vuttaṃ 『『āpattaññabhāgiyaṃ vā hotī』』ti. Adhikaraṇapariyāpannattā ca 『『adhikaraṇaññabhāgiyaṃ vā』』ti ettha vuttanti veditabbaṃ. Tatthāpi mahāvisayattā, mātikāyaṃ āgatattā ca paṭhamaṃ aññabhāgiyatā vuttā, pacchā tabbhāgiyatāti veditabbā. Tattha yasmā adhikaraṇaññabhāgiyavacanena atthāpattinayena siddhaṃ. Adhikaraṇaṃ tabbhāgiyaṃ, tasmā 『『adhikaraṇaṃ tabbhāgiyaṃ hotī』』ti evaṃ uddesaṃ akatvā 『『kathaṃ adhikaraṇaṃ adhikaraṇassa tabbhāgiyaṃ hotī』』ti pucchāpubbaṅgamaniddeso kato. Tatthāpi āpattādhikaraṇassa aññabhāgiyatā kiñcāpi pārājikena anuddhaṃsibhādhikārattā pārājikānaṃyeva vasena vuttā, atha kho sesāpattikkhandhavasenāpi veditabbā. Yā ca sā codanā 『『asuko nāma bhikkhu saṅghādisesaṃ ajjhāpajjanto diṭṭho hotī』』tiādikā, tattha 『『saṅghādisese thullaccayadiṭṭhi hoti, dubbhāsite saṅghādisesadiṭṭhi hotī』』ti evamādikā vinaye apakataññutāya, taṃtaṃvatthusarikkhatāya vā vuttāti veditabbā. Sabbatthāpi 『『pārājikadiṭṭhi hotī』』ti na vuttaṃ. Tathāsaññino anāpattito. 『『Tabbhāgiyavicāraṇāya』』nti tabbhāgiyapadaniddese aññabhāgiyatāyapi niddiṭṭhattā vuttaṃ.
"與其他部分"是指被指責的部分。 "與對像"是指人類或非人類或動物等,這樣說是合適的。因為這樣說,人的種類等僅僅是被提到,反之則是指四種對象的情況,是否有"對象的某個地區"的說法是前述的。不是的,因為與人類的種類等的基礎性關係的限制,指的是對象的性質。由於有限制,種類的基礎是種類,性別的基礎是性別,犯戒的基礎是犯戒,反之也有不相應的基礎,依靠著這些基礎,能夠達到對象的數量,因而說"對像"這個詞是必須明確的,不應被忽視。 因此,"對象的說法是相同的"等所有的內容都應被提到。由於沒有其他地方被顯現出來。由於比丘應當知道,因為在其他部分的討論中"爭論的對象是四種對象的爭論對像"等的說法,若問"為什麼"則原因無法顯現,因此應當知道它們的相對性和其他部分的相對性。因為在被認知的部分中,爭論的對象是爭論的對象。為什麼呢?因為是相對的。其他部分則不被認同,因其是幸福的原因而顯現,因此與對象的說法相同的對象應當被理解。因為這是涉及到有過失的重大領域,其他部分則沒有類似的描述,因此這個對象的範圍也被稱為"有過失的對象"。由於對象的範圍也被提到,因此應當理解這部分的意義。 在這裡,由於對象的範圍,首先提到的是相對性,後面應當被理解為相對的部分。在這裡,由於對象的相對性,因而在經典中提到的第一部分的相對性,後面應當被理解為相對的部分。由於在對象的說法中,依據意義的關係而成立。對象是相對的,因此說"對象是相對的"而不應被忽略,"如何對象是對象的相對的"的問法是前述的描述。在這裡,依靠著過失的對象的相對性,儘管是波羅夷的部分也不應被忽視,然而其他的過失部分也應被理解。那種指責是"某個比丘被認為是僧殘"等,那裡"在僧殘中有嚴重的見解,在不適合的情況下有僧殘的見解"等的說法是由於戒律的未顯現而提到的,因此應當被理解為與這些情況相關。 在所有地方"是指波羅夷的見解"等,並未被提到。因此,關於相應的內容也未被提到。由於相對的思考的原因,"相對的討論"等在相對的說法中也被提到。
Vatthusabhāgatāyāti anuvādavatthusabhāgatāyāti attho. Aññathā 『『catasso vipattiyo』』ti vacanaṃ virujjheyya. Sabhāvasarikkhāsarikkhato cāti sabhāvena sadisāsadisato. Tattha jhānādivatthuvisabhāgatāyapi sabhāvasarikkhatāya uttarimanussadhammapārājikāpatti tasseva tabbhāgiyāva hoti. Tathā vatthuvasena anuvādādhikaraṇaṃ, kiccādhikaraṇañca pāṭekkaṃ catubbidhampi vuttaññabhāgiyaṃ na jātaṃ, tasmā tadaññabhāgiyatāya viditāya tabbhāgiyatā pāriyesayuttiyā avuttāpi sijjhatīti katvā 『『aññabhāgiyameva paṭhamaṃ niddiṭṭha』』ntipi vattuṃ yujjati. Ekaṃsena tabbhāgiyaṃ na hotīti sarikkhavasena arahattaṃ āpatti anāpattīti vivādasabbhāvato abyākatabhāvena vivādādhikaraṇassapi aññabhāgiyaṃ siyā, pāḷiyaṃ āpattādhikaraṇassa vuttattā evaṃ vuttaṃ, ādito paṭṭhāyāti 『『aññabhāgiyassa adhikaraṇassā』』ti ito paṭṭhāya. 『『Methunarāgena manussaviggaho dosenātiādinā sarikkhato cā』』ti likhitaṃ. Taṃ vatthuvisabhāgatāya eva siddhaṃ. Ayaṃ pana vatthusabhāgatāyapi sati āpattisabhāgatā sarikkhatoti no takkoti ca, ekasmimpi hi vatthusmiṃ āpattibhedo hotīti ācariyo. Parato vuttanayena veditabbanti sambandho.
『『Kiccameva kiccādhikaraṇa』』nti vuttattā saṅghakammānametaṃ adhivacanaṃ. Kammalakkhaṇanti kammānaṃ sabhāvaṃ. Taṃ nissāyāti pubbeva hi saṃvidhāya saṅgho kammaṃ karoti. Atha vā purimaṃ purimanti parivāsaukkhepaniyādīni saṅghakammāni nissāya abbhānaosāraṇādi uppannanti katvā vuttaṃ. Tasmā kiñcāpi saṅghakammameva kiccādhikaraṇaṃ, tathāpi sesaviseso labbhatīti dasseti.
- Atthato ekaṃ, tasmā desassa atthamavatvā 『『leso』』tiādi vuttaṃ kira.
395.Savatthukaṃ katvāti puggalassa upari āropetvā khattiyādibhāvena ekajātikopi dīgharassakāḷakodātādīnaṃ diṭṭhasutaparisaṅkitānaṃ vasena aññabhāgiyatā, dīghaṃ khattiyaṃ ajjhācarantaṃ disvā rassādikhattiyapaññattiyā ādhārabhāvato jātilesena codeti, ekaṃ vā khattiyaṃ ajjhācarantaṃ disvā tato visiṭṭhaññabhāgabhūtaṃ khattiyaṃ jātilesaṃ gahetvā 『『khattiyo diṭṭho tvaṃ khattiyosī』』ti codeti diṭṭhādiaññabhāgena. Ettha ca 『『dīghādayo, diṭṭhādayo ca jātināmādīnaṃ vatthubhūtattā adhikaraṇa』』nti likhitaṃ. Taṃ 『『adhikaraṇabhāvāniyamato』』ti vuttadosaṃ nātikkamati, aṭṭhakathāyaṃ 『『khattiyajātipaññattiyā ādhāravasena adhikaraṇatā ca veditabbā』』ti vuttaṃ. Tampi nāmagottato aññissā nāmagottapaññattiyā nāma kassaci abhāvato na sabbasādhāraṇaṃ, tasmā 『『adhikaraṇassā』』ti paduddhāraṇaṃ adhikaraṇacatukkadassanatthaṃ, taṃ samānavacanadassanatthanti no takkoti. Tattha dīghādino vā diṭṭhādino vāti ettha dīghāditā, diṭṭhāditā ca aññabhāgo, yo cuditako itarassa viseso yato aññoti vuccati.
399.Lahukaṃ āpattinti pārājikato lahukāpatti saṅghādisesādi. Teneva ante taṃ dassentena 『『bhikkhu saṅghādisesaṃ ajjhāpajjanto diṭṭho hotī』』tiādi vuttaṃ. Āpattilesopi kimatthaṃ jātilesādayo viya na vitthāritoti ce? Tathā asambhavatoti veditabbaṃ.
"根據本質"是指根據被指責的對象的本質。否則,"四種過失"的說法就會矛盾。"根據本質和相似性"是指根據本質的相似和不相似。在這裡,即使禪定等對象的不同,也是根據本質的相似性而構成超人法的波羅夷過失。同樣地,根據對象的情況,爭論的對象和行為的對象也分別被稱為"其他部分",並沒有變成四種對象。因此,在瞭解其他部分的相對性之後,相對的部分也可以通過推論而得出。因此,也可以說"首先提到的是其他部分"。 絕對地說,它不是相對的。否則,根據相似性,過失和無過失也可能會產生爭論,由於沒有明確說明,爭論的對象也可能是其他部分。因為在經典中提到了過失的對象。從一開始就是這樣說的。"根據本質相似性"等是指根據本質的相似和不相似。在這裡,即使是因為對象的不同而導致的過失,也是由於本質的相似性而屬於同一部分。同樣地,根據對象的情況,爭論的對象和行為的對象雖然被分別說明為其他部分,但實際上也屬於同一部分,因此即使沒有說明相對的部分,也可以通過推論而得出。 "行為本身就是行為的對象"是指僧團的行為。"行為的特徵"是指行為的本質。依靠這個,因為僧團事先安排好而進行行為。或者是說,依靠先前的驅逐等僧團的行為,出罪等才會產生,因此說的。因此,儘管僧團的行為本身就是行為的對象,但仍然可以有其他的特點。 從意義上來說是一個,因此在說明地區的意義之後說"表達"等。 "使其成為有對象"是指,將人物置於之上,以種姓等身份,即使是同一種姓,也會根據長短、黑白等被認為或聽到或懷疑的方式而成為其他部分,看到一個長的種姓在犯罪,由於種姓的概念而成為基礎,指責其為種姓表達,或者看到一個種姓在犯罪,從中取出與之不同的種姓的表達而指責"你是種姓,是種姓"。在這裡,寫道"長等或所見所聞所懷疑等是對象的基礎"。這並沒有超越"由於對象的性質的確定"所說的過失,在註釋中說"應當理解種姓的概念是對象的基礎"。這也不是普遍的,因為沒有其他名號的概念,因此提出"對像"這個詞是爲了顯示四種對像,這是爲了顯示同一詞語,不是這樣認為的。在這裡,長等或所見等,長等和所見等是其他部分,被指責的是與另一方不同的特點。 "輕微的過失"是指波羅夷之外的僧殘等過失。因此最後說明"比丘犯僧殘被看到"等。過失的表達為什麼不像種姓等一樣詳細呢?應當理解這是不可能的。
400.Sāṭakapatto sarīraṭṭhapatto. Āpattiyāti pārājikāpattiyā aññabhāgiyaṃ saṅghādisesādi, adhikaraṇañca āpattipaññattiyā. 『『Leso nāma āpattibhāgo』』ti vuttattā āpattibhāvaleso vuttoti veditabbo, tasmā pārājikāpattito aññabhāgiyassa āpattipaññattiyā ādhāraṇaṭṭhena 『『adhikaraṇa』』nti saṅkhyaṃ gatassa saṅghādisesādino āpattinikāyassa āpattibhāvalesaṃ gahetvā codanā āpattilesacodanāti veditabbā.
408.Anāpatti tathāsaññī codeti vā codāpeti vāti āpattaññabhāgiyacodanāyameva, na aññattha. Ettāvatā paṭhamaduṭṭhadose vuttavicaraṇāya saṃsanditaṃ hoti, taṃ idha kathaṃ paññāyatīti ce? Kaṅkhāvitaraṇiyā vacanato. Vuttañhi 『『tattha idha ca āpattaññabhāgiyacodanāya tathāsaññinopi anāpattī』』ti.
Aññābhāgiyasikkhaṃ yo, neva sikkhati yuttito. Gacche vinayaviññūhi, aññabhāgiyatañca
Soti.
Dutiyaduṭṭhadosasikkhāpadavaṇṇanā niṭṭhitā.
-
Paṭhamasaṅghabhedasikkhāpadavaṇṇanā
-
『『Vajjaṃ na phuseyyā』』ti ca pāṭho.
"衣缽"是指身體的依處。"由於過失"是指波羅夷之外的僧殘等過失,對象也是由於過失的概念。由於說"過失的部分叫表達",因此應該理解為提到了過失的部分。因此,從波羅夷之外的過失的概念作為基礎的僧殘等過失部類被稱為"對像",指責這些過失的部分就是"過失的表達"。 "認為如此而指責或讓人指責"僅限於對有過失的部分的指責,不是在其他地方。到此為止,與前述關於第一次惡行所說的討論相符。這裡如何顯現呢?根據疑惑的解答。因為說"在那裡和這裡,對有過失的部分的指責,即使認為如此,也無過失"。 對於其他部分的戒律,不合適地不學習。應該由瞭解戒律的人去,並瞭解其他部分。 第二次關於惡行的戒律的解釋完成。 第一次關於僧伽分裂的戒律的解釋 "不應觸犯過失"也是讀法。
410.Tesaṃ anurūpājānanato asabbaññū assa. 『『Na, bhikkhave, asenāsanikena vassaṃ upagantabba』』nti (mahāva. 204) vuttattā paṭikkhittameva. Tikoṭiparisuddhanti parassa pāpapasaṅganivāraṇatthaṃ vuttaṃ, na paṭiccakammanivāraṇatthaṃ koṭīhīti ākārehi. Parisuddhanti vimuttaṃ. Dasahi lesehi uddissa kataṃ samaṇā paribhuñjanti, assamaṇā imeti sāsanassa garahabhāvo āgaccheyya , garahapaccayā loko vā apuññaṃ ariyūpavādaṃ pasaveyya, tehi vimuttanti attho. Vāguranti migajālaṃ. Attano atthāya vātiādinā paresaṃ atthāya kate kappiyabhāvaṃ dassetvā bhikkhūnañca aññesañca atthāya kate taṃ dassetuṃ 『『matānaṃ petakiccatthāyā』』tiādimāha.
Yaṃ yaṃ hītiādi tassa kāraṇassa dassanatthaṃ vuttaṃ. Puna pañcannaṃ sahadhammikānaṃ atthāya kataṃ na kappatīti vuttanti kira dhammasiritthero. Gaṇṭhipade 『『bhikkhūnameva suddhānaṃ atthāya kataṃ na vaṭṭatī』』ti likhitaṃ. Aparehi pana 『『matānaṃ petakiccatthāyātiādinā vuttepi kappati, bhikkhūnaṃyeva atthāyāti iminā 『bhikkhūnampi datvā mayaṃ bhuñjissāmā』ti katampi vuttaṃ. Puna 『pañcasu ekaṃ uddissakataṃ itaresaṃ na kappatī』ti dassanatthaṃ 『pañcasu hi sahadhammikesūtiādi vutta』nti vadantī』』ti vuttaṃ. Aññatarasmiṃ pana gaṇṭhipade 『『amhākanti ca rājayuttādīnanti ca vutte vaṭṭatīti vatvā 『tumhāka』nti avatvā 『petakiccatthāyāti vuttepi vaṭṭatī』ti ca dassetvā sabbattha vuttānaṃ, ādisaddena saṅgahitānañca lakkhaṇaṃ ṭhapentena 『bhikkhūnaṃyevā』tiādi vuttaṃ. Tattha 『bhikkhūnaṃ uddiṭṭhe evāti adhippāyenā』ti vuttaṃ. Na 『tumhākaṃ, amhākañcāti vutte anāpattī』ti dassanatthaṃ. Kasmā? Missakavārassa abhāvā. Lakkhaṇaṃ nāma vuttānaṃ, vuttasadisānañca hoti. 『Sace petakiccatthāyāti vuttaṭṭhāne bhikkhūnaṃ bhojanaṃ sandhāya karontī』ti vadanti mahāaṭṭhakathāyañca 『tasmiṃ vāre ca na tumhākanti vutte vaṭṭatī』ti vuttattā. Teneva idhāpi 『petakiccatthāya, maṅgalādīnaṃ vā atthāya katepi eseva nayo』ti pubbe vuttatthavasena vuttaṃ. 『Avadhāraṇatthena missake vaṭṭatī』ti ce? 『Kappiyamaṃsassa hi paṭiggahaṇe āpatti natthī』ti vacanena akappiyapaṭiggahaṇe āpattīti āpannaṃ, 『tañca gahetabbaṃ siyā』ti paṭikkhipitabbā』』ti vuttaṃ, taṃ sundaraṃ viya dissati, vicāretvā gahetabbaṃ. Yattha cāti bhikkhūnaṃ atthāya katepi. Tamatthaṃ āvi kātuṃ 『『sace panā』』tiādi vuttaṃ . Ettha pana 『『bhikkhunīnaṃ dukkaṭaṃ, itaresaṃ daṇḍakammavatthū』』ti vadanti. Kappaṃ nirayamhīti asaṅkhyeyyakappaṃ. Vivaṭṭaṭṭhāyikāleyeva saṅghabhedo hotīti. Kappanti āyukappaṃ.
411.Kusalanti khemaṃ. Āpattibhayā katā lajjīhīti ettha āpattibhayena avassaṃ ārocentīti dassanatthaṃ 『『lajjī rakkhissatī』』ti (visuddhi. 1.42; pārā. aṭṭha. 1.45) porāṇavacanassānurūpato 『『aññehi lajjīhī』』ti vuttaṃ. Alajjissapi anārocentassa āpattiyeva 『『ye passanti ye suṇantī』』ti vacanato.
"根據他們的情況"是指不明白的情況。"比丘們,不應當接受無緣的雨水"(大毗婆沙 204)因此被拒絕。 "三種清凈"是爲了防止他人的惡行,而不是爲了阻止自身的惡行。清凈是解脫。十種表達是爲了讓修行者享用,非修行者則會帶來教法的譴責,因譴責而世人也會產生不善的行為,導致解脫。 "遊蕩"是指獵物的網。 "爲了自身的利益"等是爲了顯示他人利益的情況下,顯示出比丘和他人爲了他人利益而做的事情,因此說"爲了已故者的需要"等。 "無論什麼"等是爲了顯示原因而說的。再次說到五種同行者的利益而做的事並不合適,正如法師說的那樣。 在"比丘們的清凈之事並不適合"中寫道。 但有些人說"爲了已故者的需要"等即使如此也合適,"爲了比丘們的利益"等說明了"我們將與比丘們分享"的事情。再者"在五個中有一個被提到其餘的並不合適"是爲了顯示"在五個同行者中"等被說到的。 在某個地方的表達中說"我們的和王族等的被提到是合適的",而沒有說"你們的"而是說"爲了已故者的需要"等也合適,因此顯示出所有被說到的,結合了特徵的定義,"僅限於比丘們"等被說到。在那裡"是指比丘們所提到的"的意思。不是"你們的,或者我們的"被說到是爲了顯示無過失的原因。為什麼呢?因為沒有混淆的情況。特徵是被說到的,且與被說到的相似。 "如果說爲了已故者的需要"是指比丘們的飲食而做的事情,正如大註釋所說"在那個時候並不說你們的"而被說到。因此在這裡也說"爲了已故者的需要,或者爲了吉祥等的利益而做的事情"是同樣的道理。 "爲了明確的目的而適合"是說"爲了適合的肉類而接受的沒有過失"的說法,"因此應當拒絕"是指"應當接受"的說法,這樣看起來很美好,應當經過思考而接受。無論在哪裡,都是爲了比丘們的利益而做的。爲了這個目的而說"如果這樣的話"等。 在這裡說"比丘們的過失,其他人的懲罰法則"。適合是無數的適合。在變化時才會發生僧團的分裂。適合是指生命的適合。 "善"是指安寧。由於過失的恐懼而做的事情是羞愧的,因此在這裡是爲了顯示因為過失的恐懼而一定要告發的說法"羞愧的人會保護自己"(清凈道論 1.42;大品 1.45)與古老的說法相符合"其他人也會羞愧"。即使沒有羞愧而不告發也會有過失,正如"看到和聽到的人"所說的。
416.Asamanubhāsantassāti kammakārake kattuniddeso, samanubhāsanakammaṃ akariyamānassāti attho. Odissa anuññāto nāma ummattakakhittacittavedanaṭṭādiko 『『anāpatti ādikammikassā』』ti ariṭṭhasikkhāpade āgatattā atthīti ce? Yampītiādi. Sā panesā anāpatti. So vuccatīti tattha āgatopi sakammabyāvaṭopi evaṃ vuccati. Etenupāyenāti asamanubhāsantassa ca ādikammikassa ca vuttatthavasena. Ṭhapetvā ariṭṭhasikkhāpadanti tattha ādikammikapadābhāvā.
Tivaṅgikanti ettha vācāya eva paṭinissajjantassa oṭṭhacalanādikāyaviññatti hoti, tasmā duvidhampi viññattiṃ kathentassa hoti. Vacībhedaṃ kātuṃ asakkontassa kāyavikāraṃ karontassa anāpattiyā bhavitabbaṃ. Kasmā? Tivaṅgesu ekassa parihīnattā, tasmā tivaṅgabhāvo āpattiyā, aṅgahānibhāvo anāpattiyāti gahetabbaṃ. Ettha siyā – yadi aṅgahānibhāvena anāpatti, evaṃ santepi vikāraṃ akatvā citteneva vissajjentassa anāpattiyā bhavitabbanti? Taṃ na, kasmā? Aṭṭhakathāyaṃ 『『kāyavikāraṃ vā vacībhedaṃ vā akarontasseva pana āpajjanato akiriya』』nti hi vuttaṃ, 『『cittaṃ vā anuppādentassa vā』』ti na vuttaṃ, tasmā cittañca nāma viññattipaṭibaddhaṃ evāti visuṃ aṅgabhāveneva vuttattā jānitabbanti ce? Taṃ na, dvinnaṃyeva akiriyāti, tasmā cittena vissajjentassāpi āpatti viya dissati, upaparikkhitvā gahetabbaṃ. Tattha 『『akusalacitta』』nti vuttanti ce? 『『Cittabāhullato vutta』』nti vadanti. Tepi kira bāhullato vadanti.
Paṭhamasaṅghabhedasikkhāpadavaṇṇanā niṭṭhitā.
- Dutiyasaṅghabhedasikkhāpadavaṇṇanā
422.Saññīti saññino.
Dutiyasaṅghabhedasikkhāpadavaṇṇanā niṭṭhitā.
- Dubbacasikkhāpadavaṇṇanā
424.Pataṃ patitaṃ vivari vivaṭṭayi. Ekato ussāreti ca giḷitato ṭhapeti ca. Ekapaṃsuthupakanadīsaṅkhaṃ dīghamūlakapaṇṇasevālaṃ sevālaṃ daṇḍisipippariṃ paṇakaṃ pesiṭṭhiṃ nissāreti. Tilabījakanti sukhumamūlapaṇṇakaṃ hutvā udakapiṭṭhe pattharikaṃ udakapappaṭakaṃ nissāreti.
425-6. 『『Dubbaccajātiko』』tipi paṭhanti. Apadānenāti purāṇakammena. 『『Kiṃ pubbepi mayaṃ evarūpaṃ karomātiādinā ekūnavīsatī』』ti mahāpaccariyaṃ kira vuttaṃ. Mahāaṭṭhakathāyañca anumānasuttaṭṭhakathāyañca 『『soḷasavatthukā』』ti vuttaṃ, taṃ sameti.
Dubbacasikkhāpadavaṇṇanā niṭṭhitā.
- Kuladūsakasikkhāpadavaṇṇanā
"不相同的說法"是指對行為的描述,"不相同的行為"是指未進行的行為。若說"被允許的行為是指精神失常的狀態、心智的痛苦等,因此說'無過失的初始行為'",這是否正確呢?"那樣的行為"等。實際上這是無過失的。因此,即使被提到的行為是如此,也被稱為如此。以此方式,"不相同的說法"和"初始行為"的含義被說明。除去初始行為的部分。 "三種行為"是指通過言語進行的行為,因此在此僅有兩種行為的描述。爲了表達言語的分裂而不能做到的,身體的變化是無過失的。為什麼?因為在三種行為中缺少一種,因此應當理解三種行為的過失,身體的缺失是無過失的。這裡可能是——如果因為身體的缺失而無過失,那麼即使不進行變化,僅憑心智的放棄也應當是無過失的?這並不是,為什麼呢?因為在註釋中說"只有在不進行身體變化或言語分裂時才會有過失",而沒有說"心智的產生"。因此,心智的確是與行為相關的,因此應當理解為僅在身體的缺失中提到過失。 "無善心"是被提到的。也有人說"由於心智的缺乏而被提到"。他們確實是由於缺乏而被提到。 第一次關於僧伽分裂的戒律的解釋完成。 第二次關於僧伽分裂的戒律的解釋 "感知"是指有感知的。 第二次關於僧伽分裂的戒律的解釋完成。 關於難以言說的戒律的解釋 "物體掉落"是指被打開的物體。一起提升並放置。作為一種被稱為"單一的細小物體"的長根本植物的葉子,依賴於長根本植物的葉子,放置了小的物體。 "芝麻種子"是指細小的根本植物的葉子,放置在水面上。 425-6. "難以言說的種類"也是如此。是指古老的行為。"我們是否曾經做過這樣的事情"等在大集合中被提到。大註釋和推理的註釋中也提到"有十六種對像",這兩者是相同的。 關於難以言說的戒律的解釋完成。 關於家族污點的戒律的解釋
- Na kevalaṃ vihāro eva kīṭāgiri, sopi gāmo 『『kīṭāgiri』』cceva vuccati. Gāmañhi sandhāya parato 『『na assajipunabbasukehi bhikkhūhi kīṭāgirismiṃ vatthabba』』nti vuttaṃ. Ekasaṃvacchare dvikkhattuṃ vassati kira, taṃ sandhāya 『『dvīhi meghehī』』ti vuttaṃ. Samadhikanti cha jane sandhāya. Akatavatthunti navaṃ aṭṭhuppattiṃ. 『『Jābhisumanādigacchaṃ allānaṃ haritānaṃ evā』』ti likhitaṃ. Bhūtagāmabījagāmabhedato panesa bhedo. Vatatthāyāti vatiatthāya. Yaṃkiñcīti sodakaṃ vā nirudakaṃ vā. Ārāmādiatthāyāti vanarājikādiatthāya. Mālāvaccharopanaṃ kuladūsakaṃyeva sandhāya, ganthanādisabbaṃ na sandhāya vuttanti. Kathaṃ paññāyatīti ce? Taṃ dassetuṃ 『『buddhena dhammo』』tiādi. 『『Āveḷaṃ ābiḷa』』ntipi pāṭho.
Gopphananti ganthanaṃ. Veṭhimanti taggatikameva. Vedhimaṃ aññena kenaci pupphaṃ vedhetvā kataṃ . Kaṇṭakampi bandhitunti ettha 『『sayaṃ vijjhanatthaṃ na vaṭṭati. Aññassatthāya vaṭṭatī』』ti vadanti. Jālamayaṃ vitānaṃ jālavitānaṃ. Pupphapaṭicchakaṃ gavakkhaṃ viya sachiddaṃ karonti. Tālapaṇṇaguḷakanti tālapaṇṇamayaṃ puna katampi paṭichijjakameva. Dhammarajju cetiyaṃ vā bodhiṃ vā pupphappavesanatthaṃ āvijjhitvā baddharajju. 『『Kāsāvena baddhampi suttavākādīhi baddhaṃ bhaṇḍitasadisa』』nti likhitaṃ. Aṃsabhaṇḍikaṃ pasibbake pakkhittasadisattā vedhimaṃ na jātaṃ, tasmā 『『sithilabaddhassa antarantarā pakkhipituṃ na vaṭṭatī』』ti vadanti. 『『Aññamaññaṃ aphusāpetvā anekakkhattumpi parikkhipituṃ vaṭṭatī』』ti vadanti. Pūritanti dīghato pasāretvā pūritaṃ. Ghaṭikadāmaolambakoti 『『yamakadāmaolambako』』ti likhitaṃ. 『『Geṇḍukharapattadāmānaṃ paṭikkhittattā celādīhi katadāmampi na vaṭṭati akappiyānulomattā』』ti vadanti.
『『Recakaṃ nāma tathālāsiyanāṭanaṭānaṃ nacca』』nti likhitaṃ. Taṃ 『『parivattantī』』ti vuttaṃ. 『『Sāriyo nāma rutasunakhā siṅgālakammakuruṅgakeḷipane ṭhitā』』ti kira pāṭho. 『『Nibujjhantī』』ti pāḷi.
432.Abalabalādi-padānaṃ uppaṭipāṭiyā. Yathā pāmokkhānaṃ vasena sabbepi 『『assajipunabbasukā』』ti vuttā, tathā pāmokkhappattasāvakassa vasena tadāyattavuttine sabbepi 『『sāriputtā』』ti. Tena vuttaṃ 『『gacchatha tumhe sāriputtā』』ti.
不僅僅是僧院而已,蟲山也被稱為「蟲山」。在提到村莊時,提到「比丘們在蟲山中不應與小牛接觸」。據說每年有兩次降雨,因此說「在兩場雨中」。「眾多的」是指六個人。未做的事情是指新的八種情況。「去往吉祥的地方,像綠意盎然的那樣」被寫下。由於與土生村莊和種子村莊的區分而產生的差異。爲了存在而存在。任何東西都是清水或非清水的。爲了園林等的目的,是爲了叢林等的目的。關於花環的放置是指家族污點,而關於捆綁等的所有事情並不被提及。那麼這如何顯現呢?爲了說明這一點說「佛法」。 「保護」是指捆綁。 「刺」的意思是指簡單的刺。用其他花朵刺穿的也是如此。關於「即使是刺也被捆綁」,這裡說「爲了自我打擊而不適合,適合於他人」。網狀的覆蓋物。像花瓣覆蓋的牛一樣,破壞了原本的形態。椰子葉的覆蓋物是指椰子葉的再度破壞。法的繩索或菩提樹用於花瓣進入的目的,被綁住。寫道「用草綁住的也像被綁住的物品一樣」。關於「因為捆綁的物品不應被放鬆」,因此說「鬆綁的物品不應被放置」。「相互不接觸,仍然可以捆綁多個」是指。被填滿的意思是拉長后被填滿。關於「繩索的捆綁」是指「對稱的捆綁」。 「解放是指在那種狀態下的舞蹈」,被寫下。對此說「旋轉」。「薩里約是指在獅子、野狗、獵豹等動物身上的舞蹈」是被提到的。「被解放」是指。 關於「女性、男性」等的詞語的出現。正如所有人都被稱為「比丘」,因此也如同被稱為「薩里普塔」的那樣。因此說「去吧,你們是薩里普塔」。
- 『『Gāme vā na vasitabba』』nti imināva tasmiṃ gāme aññattha na vasitabbanti siddhaṃ. 『『Tasmiṃ vihāre vā』』ti kasmā vuttanti ce? Atthasabbhāvato. Yasmiñhi gāme kuladūsakakammaṃ kataṃ, tasmiṃ gāme, yasmiṃ vihāre vasantena kuladūsanaṃ kataṃ, taṃ vihāraṃ ṭhapetvā aññasmiṃ vasituṃ na vaṭṭatīti dassanatthaṃ. Taṃ kathanti ce? 『『Gāme vā na vasitabba』』nti vacanena yasmiṃ gāme kuladūsanakammaṃ kataṃ, tasmiṃ vihārepi vasituṃ na labbhatīti āpannaṃ, taṃ disvā 『『tasmiṃ vihāre』』ti vuttaṃ, tena tasmiṃ gāme aññasmiṃ vasituṃ labbhatīti siddhaṃ. 『『Tasmiṃ vihāre vasantenā』』ti iminā tasmiṃ gāme aññattha vasantena sāmantagāme piṇḍāya carituṃ vaṭṭatīti dīpitaṃ hoti. Sāmantavihārepīti sāmantavihāro nāma tasmiṃyeva gāme tassa vihārassa sāmantavihāro ca tassa gāmassa sāmantavihāro cāti ubhayaṃ vuccati, etena tasmiṃ gāme aññattha vasantena tasmiṃ gāme piṇḍāya na caritabbaṃ. Sāmantagāmepi piṇḍāya carituṃ vaṭṭati, puna yasmiṃ gāme kuladūsanakammaṃ kataṃ, tassa sāmantagāme kuladūsakavihārassa sāmantavatthuvihāre vasantena tasmiṃ gāmepi carituṃ vaṭṭati. Yasmiṃ sāmantagāme kuladūsakaṃ na kataṃ, tasmimpi carituṃ vaṭṭati, neva vihāreti adhippāyo. 『『Nanagare caritu』』nti vuttattā aññasmiṃ vihāre tasmiṃ gāme vasituṃ vaṭṭatīti dīpitaṃ hotīti eke. Gaṇṭhipadesu pana vicāraṇā eva natthi, tasmā suṭṭhu vicāretvā kathetabbaṃ.
436-7.Dāpetuṃ na labhanti, pupphadānañhi siyā. Tasseva na kappatīti ettha yāguādīni ānetvā 『『dadantū』』ti icchāvasena vadati ce, sabbesaṃ na kappati, kevalaṃ pana suddhacittena attānaṃ vā paresaṃ vā anuddisitvā 『『ime manussā dānaṃ datvā puññaṃ pasavantū』』ti vadantassa tasseva na kappati yāguādīnaṃ paccayapaṭisaṃyuttakathāya uppannattā. Mahāaṭṭhakathāyampi 『『pañcannampi sahadhammikāna』』nti visesetvā avuttattā atthato sayamevāti apare. Ācariyā pana 『『yathā mahāpaccariyaṃ, kurundiyañca 『tassevā』ti visesetvā vuttaṃ, evaṃ mahāaṭṭhakathāyaṃ visesetvā na vuttaṃ, tasmā sabbesaṃ na kappatī』』ti vadanti.
Kuladūsakasikkhāpadavaṇṇanā niṭṭhitā.
Terasakakaṇḍavaṇṇanā niṭṭhitā.
-
Aniyatakaṇḍo
-
Paṭhamaaniyatasikkhāpadavaṇṇanā
444-
"不應住在村莊"這句話就已經說明了不應在其他地方住在那個村莊。為什麼說"或在那個寺院"呢?是出於意義的一致性。在哪個村莊做了家族污點的行為,在那個村莊,在哪個寺院住時做了家族污點的行為,除了那個寺院之外不應住在其他寺院,爲了說明這一點而說的。那是如何說的呢?通過"不應住在村莊"這句話,在哪個村莊做了家族污點的行為,在那個寺院也不允許住,看到這一點后說"或在那個寺院"。這就說明在那個村莊可以住在其他地方。"住在那個寺院"這句話說明,在那個村莊住在其他地方時,可以在周邊村莊托缽。周邊寺院,即指那個村莊周邊的寺院,以及那個村莊的周邊寺院,這就表明在那個村莊不應在其他地方托缽。可以在周邊村莊托缽,但是在哪個村莊做了家族污點的行為,在那個村莊的周邊寺院的周邊住所中也可以托缽。在哪個周邊村莊沒有做家族污點的行為,也可以在那裡托缽,不是指寺院。因為說"不應在城鎮托缽",所以在那個村莊的其他寺院中住是可以的,這是被說明的。但是在註釋集中沒有討論,因此應該仔細思考後再說。 436-7. 不能讓他們給,因為可能是花供養。在這裡,如果說"讓他們拿來粥等"是出於願望,對所有人都不適合,但是如果純粹地為自己或他人祈禱"愿這些人佈施並獲得功德"時,對他來說也不適合,因為涉及到粥等的原因。在大註釋中也沒有特別提到"五種同行者",因此從意義上來說就是這樣。但是老師們說,就像在大集合和庫倫迪中特別提到"對他來說",而在大註釋中沒有特別提到,因此對所有人都不適合。 關於家族污點的戒律的解釋完成。 第十三章的解釋完成。 不定篇 第一不定戒律的解釋 444-
5.Uddesanti uddisanaṃ, āsāḷhinakkhattaṃ nāma vassūpagamapūjā. Sotassa rahoti ettha raho-vacanasāmaññato vuttaṃ duṭṭhullasāmaññato duṭṭhullārocanappaṭicchādanasikkhāpadesu pārājikavacanaṃ viya. Tasmā 『『cakkhussa raheneva pana paricchedo kātabbo』』ti vuttaṃ. Kathaṃ paññāyatīti ce? 『『Mātugāmo nāma tadahujātāpi dārikā』』ti vacanato, 『『alaṃkammaniyeti sakkā hoti methunaṃ dhammaṃ paṭisevitu』』nti vacanato ca rahonisajjassādo cettha methunasannissitakileso, na dutiye viya duṭṭhullavācassādakileso, tasmā ca paññāyati 『『sotassa raho nādhippeto』』ti. Keci pana 『『tañca labbhatīti vacanassa dassanatthaṃ vuttaṃ, tena dutiye vuttā viññū paṭibalā gahitā hotī』』ti vadanti. Yena vā sāti ettha vā-saddo 『『tena so bhikkhu kāretabbo vā』』ti yojetabbo, so ca vikappattho, tasmā kāretabbo vā paṭijānamāno, na vā kāretabbo appaṭijānamānoti attho. Tena vuttaṃ aṭṭhakathāyaṃ 『『paṭijānamānova tena so bhikkhu kāretabbo…pe… na kāretabbo』』ti. Tasmā eva pāḷiyaṃ tadatthadvayadassanatthaṃ 『『sā ce evaṃ vadeyyā』』tiādi vuttaṃ. 『『Saddheyyavacasā』』ti iminā sotāpannā atthabhañjanakaṃ na bhaṇanti, sesaṃ bhaṇantīti vādīnaṃ vādo paṭisedhito hoti. 『『Diṭṭha』』nti vuttattā 『『olokesī』』ti sundaraṃ. Rakkheyyāsīti mama visesaṃ kassaci nāroceyyāsīti adhippāyo.
- 『『Sā ce evaṃ vadeyya 『ayyassa mayā sutaṃ nisinnassa mātugāmaṃ duṭṭhullāhi vācāhi obhāsentassā』』』ti, idaṃ kimatthamettha vuttaṃ, na adhippetañhetaṃ idha sotassa raho nādhippetoti katvāti ce? Alaṃkammaniyaṭṭhāne duṭṭhullavācāpi labbhati, na pana nālaṃkammaniyaṭṭhāne methunanti dassanatthaṃ vuttanti veditabbanti. Yathā etaṃ, tathā 『『sā ce evaṃ vadeyya 『ayyassa mayā sutaṃ mātugāmassa santike attakāmapāricariyāya vaṇṇaṃ bhāsantassā』』』ti etampi idha labbhati, na dutiye nālaṃkammaniyaṭṭhānattāti eke. Kaṅkhāvitaraṇiyaṃ (kaṅkhā. aṭṭha. dutiyāniyatasikkhāpadavaṇṇanā) idhāpi dutiyāniyatādhikāre pārājikāpattiñca parihāpetvā duṭṭhullavācāpattiyā vuttattā paṭhamāniyate duṭṭhullavācāpatti na vuttāti ce? 『『Sā ce』』ti tassā pāḷiyā potthakā sodhetabbā. Gaṇṭhipade ca 『『idha sikkhāpade methunakāyasaṃsaggarahonisajjānamevāgatattā cakkhussarahova pamāṇa』』nti likhitaṃ, dutiyāniyatādhikāre ca 『『anandho kāyasaṃsaggaṃ passati, abadhiro duṭṭhullaṃ suṇāti, kāyacittato kāyasaṃsaggo, vācācittato duṭṭhullaṃ, ubhayehi ubhaya』』nti ca likhitaṃ. Aṭṭhakathāyaṃ 『『samuṭṭhānādīni paṭhamapārājikasadisānevā』』ti vuttattāpi duṭṭhullavādo na sundaro 『『tadahujātā』』ti vuttattāti.
Paṭhamaaniyatasikkhāpadavaṇṇanā niṭṭhitā.
- Dutiyaaniyatasikkhāpadavaṇṇanā
"Uddesa"是指宣佈,即"雨安居開始的慶祝"。在這裡,所謂的"隱秘"是從"隱秘"這個詞的一般性而說的,從"不端"的意義上說,就像在不端言語和隱藏學處中提到的"波羅夷"一樣。因此說"只應該對眼睛隱秘"。為什麼這樣說呢?因為說"女人,即使剛出生的女孩",以及"足以做裝飾"的說法,這裡的隱秘意味著與淫慾有關的染污,而不是像第二條那樣有關不端言語的染污,因此可以知道"對耳朵的隱秘並不是指這個"。但是有些人說,這是爲了說明"可以得到"這句話,因此包括了在第二條中提到的有智慧和能力的人。這裡的"或"一詞可以連線"那個比丘應該被要求或不應該被要求",這是選擇的意思,因此意思是"如果承認,那個比丘應該被要求,如果不承認,就不應該被要求"。因此註釋中說"如果承認,那個比丘應該被要求...不應該被要求"。因此,爲了顯示這兩種意思,經文中說"如果她這樣說"等。"值得信賴的言語"是指聲聞人不會說破壞意義的話,而是說其他的話,這樣駁斥了支持者的觀點。由於說"見到",所以"觀看"很好。"你應該保護"是指我的特點不應告訴任何人。 "如果她這樣說'我聽到大德坐著用不端的言語誹謗女人'"這裡為什麼說這個?因為這裡所說的"對耳朵的隱秘"並不是指這個。爲了顯示在適合裝飾的地方,也可以有不端的言語,但在不適合裝飾的地方,就不能有淫慾。同樣地,"如果她這樣說'我聽到大德在女人面前讚美自我慾望的服務'"這也在這裡適用,而不是在第二條中的不適合裝飾的地方。在疑惑解答中,在這個第二不定戒中,提到了波羅夷過失和不端言語過失,因此在第一不定中沒有提到不端言語過失。應該校正"如果她"這句經文的版本。在註釋集中寫道,"在這個學處中,只提到了與淫慾身體接觸的隱秘,因此眼睛的隱秘是標準"。在第二不定戒中也寫道,"不聾的人看到身體接觸,不聾的人聽到不端的話,身體與身體的接觸,言語與心的不端,兩者都是"。在註釋中也說"起因等與第一波羅夷相同",因此不端言語不太合適,因為說"剛出生的"。 第一不定戒律的解釋完成。 第二不定戒律的解釋
- Dutiye kesuci potthakesu 『『na heva kho pana paṭicchannaṃ āsanaṃ hoti āsana』』nti likhitaṃ. 『『Āsananti adhikaṃ, uddharitānurūpa』』nti likhitaṃ. Dvepi rahā idha adhippetā kāyasaṃsaggaduṭṭhullavācārahonisajjaggahaṇato. Yadi evaṃ 『『mātugāmo nāma viññū paṭibalā』』ti kimatthaṃ vuttanti? Ayameva hi mātugāmo dvinnampi kāyasaṃsaggaduṭṭhullavācānaṃ ekato vatthubhūto, tasmā vuttaṃ. Kāyasaṃsaggassa vatthubhūto dassito, na itarassāti katvā duṭṭhullavācameva sandhāya tassā vatthuṃ dassento evamāha.
Etthāha – yathā paṭhame anadhippetāpi duṭṭhullavācā sambhavavisesadassanatthaṃ vuttā, idhāpi kāyasaṃsaggo, kasmā na tassa vasena cakkhussa raho gahetabboti? Āma na gahetabbo, na ca gahito, gahito eva pana nisajjavasena, na hi aṅgassa nisajjā visesoti. Appaṭicchanne sati kathaṃ cakkhussa rahoti ce? Dūrattā. Paṭhame kasmā itthisatampi anāpattiṃ na karoti, idha kasmā ekāpi karotīti ce? No vuccati siddhattā. Siddhaṃ hoti, yadidaṃ aññataro bhikkhu vesāliyaṃ mahāvane…pe… dvāraṃ vivaritvā nipanno hoti…pe… sambahulā itthiyo yāvadatthaṃ katvā pakkamiṃsūti (pārā. 77). Tasmā na methunassa mātugāmo dutiyo hoti. Itthiyo hi aññamaññissā vajjaṃ paṭicchādenti, teneva bhikkhunīnaṃ vajjapaṭicchādane pārājikaṃ paññattaṃ. Tathā 『『āyasmā udāyī tā itthiyo vihāraṃ pekkhāpetvā tāsaṃ itthīnaṃ vaccamagga』』nti (pārā. 283) ettha 『『yā pana tā itthiyo hirimanā, tā nikkhamitvā bhikkhū ujjhāpentī』』ti (pārā. 283) vacanato duṭṭhullassa mātugāmo dutiyo hotīti siddhanti adhippāyo. Ubhayatthāpi ummattakādikammikānaṃ anāpattīti tesaṃ pāṭekkaṃ nidāne āgataṃ, ādikammikānaṃ anāpattīti attho. Anugaṇṭhipade pana 『『acelakavagge rahopaṭicchannāsanasikkhāpade 『viññū puriso dutiyo hotī』ti (pāci. 288) imassa anurūpato 『itthīnaṃ satampi anāpattiṃ na karotī』ti vutta』』nti ca, 『『dutiyāniyate 『itthīpi purisopī』ti idaṃ bhikkhunīvagge osānasikkhāpadassa, acelakavagge appaṭicchannāsanasikkhāpadassa ca anāpattivāre 『yo koci viññū puriso dutiyo』ti vuttaṃ. Imesaṃ anurūpato vuttanti veditabba』』nti ca vuttaṃ.
Dutiyaaniyatasikkhāpadavaṇṇanā niṭṭhitā.
在第二條中,在某些書籍中寫道「確實不是隱藏的坐席」。「坐席是指多餘的,適合於提升的」。這裡的兩個隱秘是指因身體接觸和不端言語的隱秘而說的。如果是這樣,為什麼說「女人確實是有智慧和能力的」呢?因為這個女人實際上是身體接觸和不端言語的共存體,所以這樣說。身體接觸的共存體已經被顯示出來,而不是其他的,因此僅指不端言語的情況而說明她的對象。 在這裡說——就像在第一條中提到的未提及的不端言語是爲了顯示特殊情況,在這裡身體接觸又為何不應根據此而認為是眼睛的隱秘呢?確實不應認為,也並未被認為,而是被認為是因為坐席的緣故,而不是某個肢體的坐席的特別。若沒有遮擋,若問「如何能算作眼睛的隱秘呢?」則是因為距離的原因。為什麼在第一條中即使是多個女人也不算作過失,而在這裡為什麼算作一個呢?因為不被認為是成立的。確實成立,例如某個比丘在韋薩利的偉大林中……打開門而坐……許多女人聚集在一起而離去(《巴利經》77)。因此,女人的情況並不是第二個。女人們互相遮擋,因此對比丘的遮擋被視為波羅夷。如此「尊者烏達伊讓那些女人看著寺院,給那些女人開路」(《巴利經》283),在這裡說「那些女人心懷羞恥,離開后使比丘們感到困擾」(《巴利經》283),因此女人的情況被視為第二個隱秘的意圖。兩者之間也沒有過失,因此它們是各自的理由,初始的行為沒有過失的意思。然而在附加的地方提到「在苦行者的類別中,隱秘的坐席的戒律中『有智慧的人是第二個』」(《巴利經》288),因此在這裡也說「即使是女人也不會造成過失」,這是指比丘的類別中的放棄戒律,以及在苦行者的類別中的少遮擋坐席的戒律中,關於「任何有智慧的人是第二個」被提到的。這些都是相應的意思。 第二不定戒律的解釋完成。
Pakiṇṇakavaṇṇanā
Apicettha idaṃ pakiṇṇakaṃ, seyyathidaṃ – idaṃ aniyatakaṇḍaṃ nippayojanaṃ apubbābhāvatoti ce? Na, garukalahukabhedabhinnāpattiropanāropanakkamalakkhaṇadīpanappayojanato. Ettha hi 『『sā ce evaṃ vadeyya 『ayyo mayā diṭṭho nisinno mātugāmassa methunaṃ dhammaṃ paṭisevanto』ti, so ca taṃ paṭijānāti, āpattiyā kāretabbo…pe… nisajjāya kāretabbo』』tiādinā (pārā. 446) āpattiyā garukāya lahukāya ca ropanakkamalakkhaṇaṃ, kāretabboti iminā anāropanakkamalakkhaṇañca dassitaṃ. Lakkhaṇadīpanato ādimhi, ante vā uddisitabbanti ce? Na, asambhavato. Kathaṃ? Na tāva ādimhi sambhavati, yesamidaṃ lakkhaṇaṃ, tesaṃ sikkhāpadānaṃ adassitattā. Na ante, garukamissakattā, tasmā garukalahukānaṃ majjhe eva uddisitabbanti arahati ubhayāmissakattā. Yā tattha lahukāpatti dassitā , sāpi garukādikā. Tenevāha 『『methunadhammasannissitakilesasaṅkhātena rahassādenā』』tiādi, tasmā garukānaṃ eva anantaraṃ uddiṭṭhātipi eke. Evaṃ sante paṭhamamevālaṃ tāvatā lakkhaṇadīpanasiddhito, kiṃ dutiyenāti ce? Na, okāsaniyamapaccayamicchāgāhanivāraṇappayojanato. 『『Paṭicchanne āsane alaṃkammaniye』』ti okāsaniyamato hi tabbiparīte okāse idaṃ lakkhaṇaṃ na vikappitanti micchāgāho hoti, tannivāraṇato dutiyampi sātthakamevāti adhippāyo. Kasmā? Okāsabhedato, rahobhedadīpanato, rahonisajjassādabhedadīpanato . Okāsaniyamabhāve ca rahonisajjassādabhedo jāto. Dvinnaṃ rahonisajjasikkhāpadānaṃ nānatājānanañca siyā, tathā kāyasaṃsaggabhedadīpanato. Nālaṃkammaniyepi hi okāse appaṭicchanne, paṭicchannepi vā nisinnāya vātapānakavāṭachiddādīhi nikkhantakesādiggahaṇena kāyasaṃsaggo labbhatīti evamādayopi nayā vitthārato veditabbā. 『『Bhikkhupātimokkhe āgatanayattā bhikkhunīpātimokkhe idaṃ kaṇḍaṃ parihīnanti veditabba』』nti vadanti. Atthuppattiyā tattha anupannattāti eke. Taṃ anekatthabhāvadīpanato ayuttaṃ. Sabbabuddhakāle hi bhikkhūnaṃ pañcannaṃ, bhikkhunīnaṃ cattāro ca uddesā santi. Pātimokkhuddesapaññattiyā asādhāraṇattā tattha niddiṭṭhasaṅghādisesapācittiyānanti eke. Tāsaṃ bhikkhunīnaṃ ubbhajāṇumaṇḍalikaaṭṭhavatthukavasena kāyasaṃsaggaviseso pārājikavatthu, 『『hatthaggahaṇaṃ vā sādiyeyya, kāyaṃ vā tadatthāya upasaṃhareyyā』』ti (pāci. 674-675) vacanato sādiyanampi, 『『santiṭṭheyya vā』』ti (pāci. 675) vacanato ṭhānampi, 『『saṅketaṃ vā gaccheyyā』』ti (pāci. 675) vacanato gamanampi, 『『channaṃ vā anupaviseyyā』』ti (pāci. 675) vacanato paṭicchannaṭṭhānapavesopi, tathā 『『rattandhakāre appadīpe paṭicchanne okāse ekenekā santiṭṭheyya vā sallapeyya vā』』ti (pāci. 838) vacanato duṭṭhullavācāpi pācittiyavatthukanti katvā tāsaṃ aññathā aniyatakaṇḍassa avattabbatāpattitopi na vuttanti tesaṃ adhippāyo.
Pakiṇṇakavaṇṇanā niṭṭhitā.
Aniyatakaṇḍaṃ niṭṭhitaṃ.
-
Nissaggiyakaṇḍo
-
Cīvaravaggo
-
Paṭhamakathinasikkhāpadavaṇṇanā
這裡還有一些雜項,比如: 這個不定篇是否無用,因為沒有新的內容呢?不是,因為它顯示了重大和輕微的過失的特徵。在這裡,"如果她這樣說'大德,我看到你與女人行淫',他承認了,應該被要求過失...應該被要求坐席"等,顯示了重大和輕微過失的特徵,以及是否應該被要求的特徵。是否應該在開頭或結尾說明這些特徵呢?不,因為不可能。為什麼?不可能在開頭,因為這些特徵沒有在這些學處中被顯示。也不可能在結尾,因為與重大和輕微的混合,所以應該在重大和輕微之間說明。那裡顯示的輕微過失,也是屬於重大等的。因此有人說"由於與淫慾有關的隱秘染污"等,所以應該緊跟在重大之後說明。即便如此,僅憑顯示特徵就已經足夠了,為什麼還需要第二個呢?因為它有限制場所和原因,防止錯誤理解的目的。"在適合裝飾的隱藏坐席"是由於限制場所,因此在不適合的場所,這種特徵不應該被考慮,爲了防止這種錯誤理解,第二個也是有意義的。為什麼?因為場所的區分,隱秘的區分,隱秘坐席的染污的區分。如果沒有場所的限制,隱秘坐席的染污也會產生。兩個隱秘坐席的學處也可能有所不同,同樣也顯示了身體接觸的區分。因為即使在不適合裝飾的公開場所,或者即使在隱藏的場所,通過窗戶等的縫隙看到頭髮等,也可能發生身體接觸,這些方式也應該詳細理解。有人說,因為在比丘波提木叉中提到,所以這一篇在比丘尼波提木叉中被遺漏。這是不恰當的,因為顯示了多種意義。因為在所有佛陀時代,比丘有五個宣讀,比丘尼有四個宣讀。有人說,由於波提木叉宣讀的規定不共同,所以那裡提到的僧伽毗尼和波逸提不被提及。這些比丘尼有關於大腿到膝蓋的特殊身體接觸的波羅夷事項,"願意握手或靠近身體"等說明了接觸,"站立"等說明了位置,"約會"等說明了行走,"隱藏的地方進入"等說明了隱藏的場所,同樣"在黑暗無燈的隱藏場所,一個一個站立或交談"等說明了不端言語的波逸提事項,因此他們認為這個不定篇不應該被提及。 雜項解釋完成。 不定篇完成。 舍篇 袈裟品 第一卡提那學處的解釋
459.Samitāvināti samitā』nena kilesāti samitāvī, tena samitāvinā. 『『Tīṇi cīvarānī』』ti vattabbe 『『ticīvara』』nti vuttaṃ. Saṅkhyāpubbo digunekavacananti ettha lakkhaṇaṃ veditabbaṃ. Taṃ pana adhiṭṭhitassapi anadhiṭṭhitassapi nāmaṃ 『『ekarattampi ce bhikkhu ticīvarena vippavaseyyā』』tiādīsu ticīvarādhiṭṭhānena adhiṭṭhitassa nāmaṃ. 『『Anujānāmi, bhikkhave, ticīvaraṃ adhiṭṭhātu』』nti (mahāva. 358) ettha anadhiṭṭhitassa nāmaṃ, idha tadubhayampi sambhavati. 『『Bhagavatā bhikkhūnaṃ ticīvaraṃ anuññātaṃ hotī』』ti ettha adhiṭṭhitameva. 『『Aññeneva ticīvarena gāmaṃ pavisantī』』ti ettha anadhiṭṭhitameva. Ekasmiṃyeva hi cīvare ticīvarādhiṭṭhānaṃ ruhati, na itarasmiṃ pattādhiṭṭhānaṃ viya, tasmā itaraṃ atirekaṭṭhāne tiṭṭhati. Tena vuttaṃ 『『kathañhi nāma chabbaggiyā bhikkhū atirekacīvaraṃ dhāressantī』』tiādi.
460-1. Paṭhamapaññattiyā panettha ekarattampi atirekacīvaraṃ dhāreyya, nissaggiyaṃ vuttaṃ hoti, tato paraṃ 『『anujānāmi, bhikkhave, dasāhaparamaṃ atirekacīvaraṃ dhāretuṃ. Evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha 『dasāhaparamaṃ atirekacīvaraṃ dhāretabbaṃ, taṃ atikkāmayato nissaggiyaṃ pācittiya』』』nti evaṃ bhagavā paripuṇṇaṃ sikkhāpadaṃ paññāpesi. Atha pacchimabodhiyaṃ ajātasattukāle kathinaṃ anuññātaṃ, tato paṭṭhāya bhikkhū idaṃ sikkhāpadaṃ 『『niṭṭhitacīvarasmiṃ bhikkhunā ubbhatasmiṃ kathine dasāha…pe… pācittiya』』nti uddisanti, esa nayo dutiyatatiyakathinesupi. Tathāpi kaṅkhāvitaraṇiyaṃ (kaṅkhā. aṭṭha. kathinasikkhāpadavaṇṇanā) 『『dasāhaparamanti ayamettha anupaññattī』』ti ettakaṃyeva vuttaṃ, tasmā 『『niṭṭhitacīvarasmiṃ bhikkhunā ubbhatasmiṃ kathine』』ti vacanaṃ na paññatti, na ca anupaññattīti siddhaṃ. Na hi paññattivatthusmiṃ, anupaññattivatthumhi vā kathinādhikāro dissatīti yathāvuttanayova sāroti niṭṭhamettha gantabbaṃ. Athāpi siyā 『『kathinassuppattikālato paṭṭhāya bhagavato vacanaṃ anupaññattibhāvena vutta』』nti. Yadi evaṃ dve anupaññattiyo siyuṃ, tato parivāre (pari. 24) 『『ekā anupaññattī』』tivacanavirodho. Apica yathāvuttanayadīpanatthaṃ idha taṃ vacanaṃ paṭhamapaññattikāle avatvā pacchā vuttaṃ. Ettha sādhitattā dutiyatatiyesu pacchā vuttapaṭhamapaññattīsu evaṃ vuttaṃ. Aññathā tatthapi taṃ vacanaṃ pacchā vattabbaṃ siyā. Anugaṇṭhipade pana 『『pacchā vuttabhāvaṃ sandhāya niṭṭhitacīvarasmintiādīsu anupaññattī』』ti vuttaṃ. Sekkhaputhujjanānaṃ pemaṃ, arahantānaṃ gāravo. Dasamaṃ vā navamaṃ vāti ettha bhummatthe upayogavacanaṃ.
462-
"已控制"是指通過他控制了煩惱。"三件袈裟"應該說成"三衣"。在這裡,對於數詞字首的重複複數的特徵應該理解。這個名稱適用於已經受持的人,也適用於未受持的人。在"如果比丘一夜也離開三衣"等中,是指通過受持三衣而受持的名稱。在"我允許,比丘們,受持三衣"中,是指未受持的名稱,這裡兩者都適用。在"佛陀為比丘們允許了三衣"中,只是受持的。在"用另一件三衣進入村莊"中,只是未受持的。因為在一件衣服上受持三衣,不像缽一樣,所以另一件衣服在額外的地方存在。因此說"怎麼會有六群比丘穿著額外的衣服"等。 460-1. 在第一次規定中,即使一夜也穿著額外的衣服,都說是應該捨棄的。之後佛陀說"我允許,比丘們,最多十天穿著額外的衣服。並且,比丘們,你們應該如此宣佈這個學處:'最多十天可以穿著額外的衣服,超過這個就是應該捨棄的波逸提'"。然後在臨終菩提樹下,在阿阇世出生時,卡提那被允許,從那時起,比丘們宣讀這個學處為"在比丘完成衣服、卡提那被取下後,最多十天...波逸提"。這也適用於第二和第三卡提那。但是在疑惑解答中,只說了"最多十天"是額外的規定。因此,"在比丘完成衣服、卡提那被取下後"這句話不是規定,也不是額外的規定,這是確定的。因為在規定的對象中,或額外規定的對象中,都沒有看到卡提那的規定。因此應該按照上述的方式來結論。即使有人說"從卡提那出現的時候開始,佛陀的話被說成是額外的規定"。如果是這樣,那麼在附錄中"一個額外的規定"的說法就矛盾了。另外,爲了說明上述的道理,這句話在第一次規定時沒有說,而是後來說的。因為在這裡已經闡明了,所以在第二和第三次中,後來說的第一次規定也是這樣說的。否則,在那裡也應該後來說這句話。但是在附加的地方說"考慮到後來說的狀態,'在完成衣服時'等是額外的規定"。對學人來說是喜愛,對阿羅漢來說是敬重。"第十或第九"中,處格用於表示地點。 462
3.Niṭṭhitacīvarasminti idaṃ kevalaṃ cīvarapalibodhābhāvamattadīpanatthaṃ vuttaṃ, tasmā 『『naṭṭhaṃ vā vinaṭṭhaṃ vā daḍḍhaṃ vā cīvarāsā vā upacchinnā』』ti vuttaṃ. Yadi dasāhaparamaṃ dhāretabbacīvaradassanatthaṃ vuttaṃ siyā, naṭṭhādikaṃ so dhāreyya. Dhāraṇañcettha ṭhapanaṃ, paribhogo vā. Taṃ dvayaṃ katepi yujjati, akatepi yujjati, tasmā 『『kataṃ vā hotī』』tipi na vattabbaṃ. Na hi katameva atikkāmayato nissaggiyanti, tasmā yaṃ cīvaraṃ upādāya 『『niṭṭhitacīvarasmi』』nti vuttaṃ. Tampi ubbhatasmiṃ kathine dasāhaparamaṃ kālaṃ dhāretabbanti attho na gahetabbo. Tañhi cīvaraṃ santañce, ubbhatasmiṃ kathine ekadivasampi parihāraṃ na labbhati. Apica 『『cīvaraṃ nāma vikappanupagaṃ pacchima』』nti vuttaṃ. Tattha ca kataṃ nāma hoti, tasmāpi na taṃ sandhāya dhāretabbanti vuttanti veditabbaṃ asambhavato.
「在完成衣服時」是指僅僅爲了說明袈裟的無障礙存在,因此說「沒有損失、沒有丟失、沒有固定、沒有袈裟的殘餘」。如果是爲了說明最多十天可以穿著的袈裟,那麼損失等就不應被考慮。這裡的「持有」是指放置、使用等。這兩者在已經完成時和未完成時都適用,因此不應說「已完成」。因為沒有特別的過失,所以基於袈裟的持有說「在完成衣服時」。即使是提到在完成的情況下,最多十天的時間也不應被理解。因為那件袈裟是存在的,在完成的情況下,即使是一整天也無法得到。並且「袈裟是指與概念相連的最後一件」,因此也應理解為不應持有。因為這裡所說的「已完成」是指在此情況下的持有,所以不應被理解為持有。 provided by EasyChat
Anugaṇṭhipade panetaṃ vuttaṃ 『『tattha siyā – tassa bhikkhuno cīvaraṃ naṭṭhādīsu aññataraṃ yadi bhaveyya, katamaṃ cīvaraṃ dasāhaparamaṃ dhāreyya. Yasmā dhāretabbacīvaraṃ natthi, tasmā atthuddhāravasena karaṇapalibodhadassanatthaṃ 『naṭṭhaṃ vā』tiādipadāni vuttāni. Ayaṃ panattho 『naṭṭhaṃ vā』tiādinā nayena vuttacīvarānaṃ aññatarasmiṃ cīvare asati gahetabbo, sati taṃ dasāhaparamaṃ atikkāmayato nissaggiyaṃ. Esa nayo sabbattha. 『Kataṃ vā hotī』ti vuttacīvaramevādhippetaṃ. Kasmā pana katacīvaraṃ imasmiṃ atthe adhippetanti na vuttanti ce? Pākaṭattā. Kathaṃ? Naṭṭhavinaṭṭhacīvarādīnaṃ dhāraṇassa abhāvato katacīvarameva idhādhippetanti pākaṭaṃ. Yathā kiṃ? Yathā paṭhamāniyate methunakāyasaṃsaggarahonisajjānamevāgatattā sotassa raho atthuddhāravasena vuttoti pākaṭo, tasmā 『cakkhussa raho itarasmiṃ atthe adhippeto』ti na vutto. Evaṃsampadamidanti veditabbaṃ. 『Kataṃ vā hotī』ti idaṃ na vattabbaṃ, kasmā? Akataṃ atikkāmayatopi nissaggiyattā, kiñcāpi nissaggiyaṃ hoti , idha pana ticīvarādhiṭṭhānamadhippetaṃ. Tasmiṃ ticīvarādhiṭṭhāne akataṃ, arajitaṃ, akappiyakatañca 『imaṃ saṅghāṭiṃ adhiṭṭhāmī』tiādinā nayena adhiṭṭhātuṃ na vaṭṭati, tadatthadīpanatthaṃ 『kataṃ vā hotī』ti vuttaṃ. Itarathā 『niṭṭhitacīvarasmiṃ paṭiladdhe』ti vadeyya, evaṃ sante ticīvaraṃ dasāhaṃ atikkāmayato nissaggiyanti kathaṃ paññāyatīti ce? Vacanappamāṇato. 『Anujānāmi, bhikkhave, ticīvaraṃ adhiṭṭhātuṃ na vikappetu』nti vuttattā idhāpi 『atirekacīvaraṃ nāma anadhiṭṭhita』nti ettakameva vattabbaṃ siyā. Yasmā 『kataṃ vā hotī』ti vacanena idhādhippetacīvarena saddhiṃ sesampi dasāhaparamato uttari dhāretuṃ na labbhatīti anujānanto 『atirekacīvaraṃ nāma anadhiṭṭhitaṃ avikappita』nti āha. Tattha siyā – yathā 『avikappita』nti atthuddhāravasena vuttaṃ, tathā 『vikappanupagaṃ pacchima』ntipi. Kasmā? Yasmā ticīvarameva dasāhaparamaṃ dhāretabbaṃ 『niṭṭhitacīvarasmi』ntiādianupaññattivasena. Itarathā ekāhātikkamepi nissaggiyaṃ hoti 『yo pana, bhikkhu, atirekacīvaraṃ dhāreyya, nissaggiyaṃ pācittiya』nti vacanato. Na ticīvarato aññampi cīvaraṃ dasāhaparamaṃ dhāretabbaṃ, tato paraṃ nissaggiyaṃ 『antodasāha』nti vuttattā. Yathāha 『anāpatti antodasāhaṃ adhiṭṭheti, vikappetī』ti, itarathā 『antodasāhaṃ adhiṭṭhetī』ti vacanamattameva bhaveyya, tasmā aṭṭhakathāyaṃ vuttanayeneva attho gahetabbo. Idaṃ sabbaṃ apare vadantī』』ti. Ettha antokathine uppannacīvaraṃ katameva santañce, dasāhaparamaṃ dhāretabbanti idañcimassa sādhanatthaṃ vuttavacanañca parato idheva vuttavicāraṇāya yathāvuttayuttiyā ca virujjhatīti na gahetabbaṃ.
在附加的地方說:「如果那位比丘的袈裟在損失等中有任何一件,哪一件袈裟可以最多穿十天。因為沒有可持有的袈裟,所以爲了說明意義而提到『沒有損失』等字句。」這個意義是指「沒有損失」等字句中提到的袈裟在某種情況下不存在,如果存在則超過十天的持有是應捨棄的。這種情況在各處都是如此。提到「已完成」是指特定的袈裟。為什麼在這裡不提到已完成的袈裟呢?因為顯而易見。如何顯而易見?因為沒有持有損失、丟失等袈裟的情況下,只有已完成的袈裟在此被提及。就像什麼呢?就像第一次規定中提到的與女人身體接觸的情況,隱秘的接觸等都是爲了說明意義,因此說「眼睛的隱秘在其他情況下並未提到」。因此可以理解為應當如此。提到「已完成」這句話不應被說,為什麼?因為未完成的情況下也應捨棄,雖然是應捨棄的,但這裡是指三衣的持有。在這種三衣的持有中,未完成、未受持和不應受持的袈裟不能被持有,因此爲了說明這一點提到「已完成」。否則就會說「在完成的袈裟中獲得」的情況,這樣的話,如何能理解三衣超過十天的持有呢?這是因為言辭的量。由於「我允許,比丘們,持有三衣不可被設想」,因此在這裡也應僅說「額外的袈裟是未受持的」。因為通過「已完成」這句話,已提到的袈裟與其餘的十天的持有不應被允許,因此說「額外的袈裟是未受持的、未設想的」。在這裡可以理解為,正如「未設想」是爲了說明意義,同樣「與概念相連的最後一件」也是如此。為什麼?因為只有三衣可以最多持有十天「在完成的袈裟中」等等的未設想的情況下。否則,即使超過一天也應捨棄「如果比丘持有額外的袈裟,就應捨棄波逸提」,因此不應持有其他袈裟,因為在此之後應捨棄「在十天的持有」中提到的。正如說「沒有過失的情況下持有十天」,在其他情況下這只是一種說法,因此在這裡應當理解為如上所述。所有的這些都是其他人所說的。這裡提到的在內部的情況下出現的袈裟,若存在,則最多應持有十天,這也與前面所述的情況相悖
Idheva vuttavicāraṇā nāma – 『『sve kathinuddhāro bhavissatī』』ti ajja uppannacīvaraṃ tadaheva anadhiṭṭhahantassa aruṇuggamane nissaggiyaṃ. Kasmā? 『『Niṭṭhitacīvarasmi』』ntiādinā sikkhāpadassa vuttattā. Antokathine atirekadasāhampi parihāraṃ labhati, kathinato uddhaṃ ekadivasampi na labhati. Yathā kiṃ? Yathā atthatakathino saṅgho atthatadivasato paṭṭhāya yāva ubbhārā ekadivasāvasesepi kathinubbhāre ānisaṃsaṃ labhati, punadivase na labhati. Sace satisammosā bhājanīyacīvaraṃ na bhājitaṃ, punadivase anatthatakathinānampi sādhāraṇaṃ hoti. Divasā ce sāvasesā, atthatakathinasseva saṅghassa pāpuṇāti, evameva atthatadivasato paṭṭhāya yāva ubbhārā anadhiṭṭhitaṃ avikappitaṃ vaṭṭati anuññātadivasabbhantarattā. Kathinadivaso gaṇanupago hoti, ubbhatadivasato paṭṭhāya dasāhaparamaṃ kālaṃ uppannacīvaraṃ parihāraṃ labhati, tato paraṃ na labhati. Kasmā? 『『Anujānāmi, bhikkhave, dasāhaparamaṃ atirekacīvaraṃ dhāretu』』nti vacanato. Antokathinepi ekādase aruṇuggamane nissaggiyappasaṅgaṃ 『『niṭṭhitacīvarasmiṃ ubbhatasmiṃ kathine』』ti ayaṃ anupaññatti vāretvā ṭhitā, na ca te divase adivase akāsīti. Tathā tatiyakathine ca vicāritaṃ 『『niṭṭhitacīvarasmiṃ bhikkhunā ubbhatasmiṃ kathine bhikkhuno paneva akālacīvaraṃ uppajjeyyā』ti vadantena bhagavatā yaṃ mayā heṭṭhā paṭhamasikkhāpade 『dasāhaparamaṃ atirekacīvaraṃ dhāretabba』nti anuññātaṃ, tampi kathinamāsato bahi uppannameva, na antoti dīpitaṃ hotī』』ti ca, 『『『kālepi ādissa dinnaṃ etaṃ akālacīvara』nti (pārā. 500) vacanato kathinubbhārato uddhaṃ dasāhaparihāraṃ na labhatīti dīpitaṃ hoti, tehi saddhiṃ puna kathinubbhārato uddhaṃ pañca divasāni labhatīti pasaṅgopi 『niṭṭhitacīvara…pe… khippameva kāretabba』nti akālacīvarassa uppattikālaṃ niyametvā vuttattā vārito hoti. Tadubhayena kathinabbhantare uppannacīvaraṃ kathinubbhārato uddhaṃ ekadivasampi parihāraṃ na labhatīti siddhaṃ hotī』』ti ca. Tasmā duvidhampetaṃ vicāraṇaṃ sandhāya amhehi 『『idheva vuttavicāraṇāya yathāvuttayuttiyā ca virujjhatīti na gahetabba』』nti vuttanti veditabbaṃ.
這裡所說的討論是:如果明天要開始卡提那儀式,今天出現的袈裟,在日出時就應該捨棄。為什麼?因為學處中說"在完成的袈裟中"等。在卡提那期間,即使超過十天也可以得到許可,但是過了卡提那之後,即使一天也不能得到許可。就像什麼呢?就像已經開始的卡提那僧團,從開始的那一天到取下的期間,即使剩下一天也可以得到利益,但是第二天就不能得到了。如果沒有分配的袈裟沒有分配,對於未開始的卡提那也是共同的。如果還有剩餘的天數,就屬於已經開始的卡提那僧團,同樣從開始的那一天到取下的期間,未受持和未設想的是允許的,因為在允許的天數內。卡提那的天數是可計算的,從取下的那一天起最多十天內出現的袈裟可以得到許可,之後就不能了。為什麼?因為佛陀說"我允許,比丘們,最多十天穿著額外的袈裟"。即使在卡提那期間,第十一天日出時也會有應該捨棄的情況,但是"在完成的袈裟、卡提那被取下後"這個未設想阻止了這種情況,並沒有在那些天數中做出。同樣在第三卡提那中也討論過"在比丘完成袈裟、卡提那被取下後,如果比丘有出現的非時袈裟",表明我之前在第一學處中所允許的"最多十天可以穿著額外的袈裟",即使是在卡提那之外出現的,也不是在內部,這一點已經說明了。從"即使在時節內給予的,這也是非時袈裟"這句話中,可以知道從卡提那取下之後,十天的許可就不能得到了。他們與此相關的論點是,關於"在完成的袈裟...應該儘快要求"中提到的非時袈裟的出現時間的限制。所以我們說"這裡所說的討論與前面所述的道理不符,所以不應該被接受"。
Etthāha – 『『niṭṭhitacīvarasmiṃ ubbhatasmiṃ kathine』』ti idaṃ bhummaṃ kiṃ cīvarassa uppatti niyameti, udāhu dhāraṇaṃ, udāhu ubhayanti, kiñcettha, yadi uppattiṃ niyameti, pacchimakattikamāse eva ubbhatasmiṃ kathine uppannacīvaraṃ tato paṭṭhāya dasāhaṃ dhāretabbaṃ aniṭṭhitepi tasmiṃ māseti āpajjati. Atha dhāraṇaṃ niyameti, antokathine uppannacīvaraṃ ubbhatepi dasāhaparamaṃ dhāretabbanti āpajjati. Atha ubhayaṃ niyameti, tatiyakathine viya visesetvā vattabbanti? Vuccate – kāmaṃ ubhayaṃ niyameti, na pana visesane payojanaṃ atthi. Yaṃ antokathine uppannacīvaraṃ sandhāya 『『niṭṭhitacīvarasmi』』nti vuttaṃ, na taṃ sandhāya 『『dhāretabba』』nti vuttaṃ, sādhitañhetaṃ. 『『Kataṃ vā hotī』』tiādivacanato tadatthasiddhi, tena puna visesane payojanaṃ natthi, na hi katameva nissaggiyaṃ karoti, na ca naṭṭhādikaṃ dhāretuṃ sakkāti. Yena vā adhippāyena bhagavatā idaṃ sikkhāpadaṃ paññattaṃ, so adhippāyo tatiyakathine pakāsitoti veditabbo. Kasmā tattha pakāsitoti ce? Visesavidhānadassanādhippāyato. Visesavidhānañhi 『『no cassa pāripūrī』』tiādi. Tatthāpi 『『cīvaraṃ uppajjeyyā』』ti avatvā 『『akālacīvaraṃ uppajjeyyā』』ti visesanena ubbhatepi kathine kālacīvaraṃ atthīti dīpeti. Kiñcetaṃ? Pacchimakattikamāse uppannacīvaraṃ, teneva tattha 『『anatthate kathine ekādasamāse uppanna』』nti vuttaṃ, tasmā uppattiniyame vuttadosābhāvasiddhi. Yañca tattha 『『kālepi ādissa dinnaṃ etaṃ akālacīvaraṃ nāmā』』ti vuttaṃ, tassa dve atthavikappā. Ādesavasena 『『akālacīvara』』nti laddhasaṅkhyampi kāle uppannattā kālaparihāraṃ labhati, pagevānādesanti ayaṃ paṭhamo vikappo uppattiniyame vuttadosābhāvameva upatthambheti. Tathā ādesavasena akālacīvarasaṅkhyaṃ gataṃ cīvarakāle uppannattā cīvarakālato paraṃ dasāhaparihāraṃ na labhati, pagevānādesanti ayaṃ dutiyo dhāraṇaniyame vuttadosābhāvameva upatthambheti. Yadi evaṃ ādesavasena akālacīvarassa akālacīvaratā kimatthikāti ce? Saṅghuddesikassa tassa atthatakathinassapi bhikkhusaṅghassa sādhāraṇabhāvatthikāti veditabbā.
這裡有人說:"在完成的袈裟、卡提那被取下後"這個處格,是否規定了袈裟的出現,還是規定了持有,或者兩者都規定了? 回答如下: 即使兩者都被規定了,也沒有必要特別說明。因為關於"已完成"所說的袈裟,並不是說"應該持有",這已經得到證實了。從"已完成"等的說法可以證實這一點。因此再次特別說明也沒有用處,因為已完成的並不會造成應該捨棄的,也不能持有損失等的。 無論佛陀出於什麼目的制定了這個學處,那個目的在第三卡提那中已經闡明了。為什麼在那裡闡明呢?因為爲了顯示特殊的規定。特殊的規定就是"如果沒有完成"等。在那裡,也沒有說"袈裟出現",而是說"非時袈裟出現",這表明即使在取下卡提那之後,也有時節的袈裟。這是什麼呢?是在最後一個月出現的袈裟,因此在那裡說"在未開始的卡提那,在第十一月出現"。所以在規定出現的問題上沒有提到過錯。 在那裡說"即使在時節內給予的,這也是非時袈裟",這有兩種解釋。一是根據指定,即使是在時節內出現的,也可以得到時節的許可,何況是未指定的。這支援了在規定出現的問題上沒有提到過錯。另一個是,根據指定,非時袈裟的名稱已經用於在袈裟時節出現的,因此在袈裟時節之後不能得到十天的許可。這支援了在規定持有的問題上沒有提到過錯。 如果是這樣,為什麼還要根據指定稱之為"非時袈裟"呢?應該理解是爲了表示它對於已經開始的卡提那僧團也是共同的。
Apica puggalassa kathinadivasāpi divasāva. Evaṃ gaṇanupagattā akālacīvarasaṅkhayāpaṭilābhānubhāvena 『『ubbhatasmiṃ kathine』』ti vacanāpekkhassa anissaggiyattā tadanulomattā 『『kālacīvarassapī』』ti evaṃ sabbathā catubbidhaṃ ettha vacananti veditabbaṃ. Apica atthi ekaccena kathinuddhārena ubbhate kathine uppannaṃ ekaccassa bhikkhuno kālacīvaraṃ hoti, ekaccassa akālacīvaraṃ, taṃ sīmātikkantassa, no ubbhāragataṃ. Taṃ dvinnaṃ vasena ubbhate uppannaṃ ṭhapetvā itaresaṃ aññatarena ubbhate uppannanti veditabbaṃ. Tañhi yassa ubbhataṃ, tassa akālacīvaraṃ, itarassa kālacīvaraṃ. Tathā atthi ekaccena kathinuddhārena ubbhate kathine uppannaṃ sabbassapi akālacīvarameva hoti. Taṃ yathāṭhapitaṃ veditabbaṃ. Tathā atthi ubbhatasmiṃ kathine uppannaṃ ṭhapetvā vassānassa pacchime māse uppannaṃ. Tathā atthi ubbhatasmiṃ kathine uppannaṃ akālacīvaraṃ, taṃ hemante, gimhe vā uppannanti veditabbaṃ. Evaṃ puggalakālabhedato bahuvidhattā uppannassa 『『ubbhatasmiṃ kathine uppanna』』nti na vuttanti veditabbaṃ. Anekaṃsikattā imampi atthavikappaṃ dassetuṃ 『『ubbhatasmiṃ kathineti bhikkhuno kathinaṃ ubbhataṃ hotī』』ti. Ettāvatā siddhepi 『『aṭṭhannaṃ mātikānaṃ aññatarāyā』』tiādi vuttaṃ. 『『Dhārayāmī』』ti bhikkhunīvibhaṅge āgatoti vattabbo. 『『Eva』』nti vacanena vacanabhedo tattha natthīti vuttaṃ hoti.
『『Vikappanupagaṃ pacchima』』nti idaṃ sabbasaṅgāhikattā vuttaṃ. 『『Adhiṭṭhānupagaṃ pacchima』』nti asabbasaṅgāhikaṃ. Na hi yattakaṃ saṅghāṭi adhiṭṭhānupagaṃ pacchimaṃ, tattakaṃ antaravāsakādi adhiṭṭhānupagaṃ pacchimaṃ hoti adhiṭṭhānassa bahuvidhattā. Na evaṃ vikappanāya bhedo tassā ekavidhattāti veditabbaṃ. 『『Ekādase aruṇuggamane nissaggiya』』nti antimaṃ ṭhapetvā tato purimatarasminti attho veditabbo. Antimaṃ nāma aparakattikāya paṭhamāruṇuggamanaṃ. Tañhi kālattā nissaggiyaṃ na karoti, tenevāha accekacīvarasikkhāpadaṭṭhakathāyaṃ 『『chaṭṭhito paṭṭhāya pana uppannaṃ anaccekacīvarampi paccuddharitvā ṭhapitacīvarampi etaṃ parihāraṃ labhatiyevā』』ti (pārā. aṭṭha.
此外,個人的卡提那日也是日子。由於這種計算的關係,關於非時袈裟的數量的獲得,依據「在取下的卡提那」這句話的要求,因而應當瞭解「也屬於時袈裟」。此外,確實存在某些情況下由於卡提那的出現而導致某些比丘有時袈裟,有些比丘有非時袈裟,這種情況是超出界限的,而不是在取下的情況下。根據這兩者,關於取下的出現,可以理解為「有時袈裟」,而另一個則是「有非時袈裟」。同樣也存在某些情況下,由於卡提那的出現,所有人都有非時袈裟。這應當如所說的那樣理解。同樣,也存在在取下的卡提那中出現的,放在每年最後一個月出現的情況。同樣也存在在取下的卡提那中出現的非時袈裟,可能是在雨季或夏季出現的情況。這表明,由於個人時間的不同,出現的情況並未被提及。 由於多種情況的存在,爲了顯示這一點,提到「在取下的卡提那中,某比丘的卡提那是取下的」。到此為止,即使「在八個矩陣中的任何一個」也可以得到證實。「我持有」是指比丘的分法。因此,「也」這句話的意思是,表明在此並沒有其他的說法。 「與概念相連的最後一件」是爲了表示普遍的情況。「與設想相連的最後一件」則是指特殊的情況。因為在所有的僧團中,只有在某些情況下的設想才是最後的,而在其他情況下的設想則是最後的,因而應當理解為設想的多樣性。因此,在這裡不應當認為是單一的情況。 「在第十一天日出時應捨棄」的意思是,除了最後的情況外,前面的情況應當被理解為。最後的情況是指在最後的日出時不應捨棄,因此說「從第六天開始,若在此之後出現的非時袈裟,也應當得到許可」。
2.646-9). Imaṃyeva nayaṃ sandhāya 『『accekacīvarassa anatthate kathine ekādasadivasādhiko māso, atthate kathine ekādasadivasādhikā pañca māsā, tato paraṃ ekadivasampi parihāro natthī』』ti tatthevāha. Imasmiṃ naye siddhe anaccekacīvaraṃ dvādasāhe na labhatīti siddhameva hoti. Tato 『『anaccekacīvare anaccekacīvarasaññī, anāpattī』』ti (pārā. 650) ettha accekacīvarasadise aññasmiṃ anadhiṭṭhiteti siddhaṃ hoti. Tattha pana 『『pañca māsā』』ti ukkaṭṭhaparicchedavacanaṃ. Vassikasāṭikañca avassikasāṭikabhāvaṃ patvā ekādasamāse parihāraṃ labhatīti veditabbaṃ.
Dasāhātikkantaṃ nissaggiyanti ettha āpattivuṭṭhāne 『『dasāhappaṭicchannaṃ pakkhaatirekapakkhamāsaatirekamāsapaṭicchanna』』ntiādivacanabhedo viya, na idha vacanabhedo, tasmā saṃvaccharātikkantampi dasāhātikkantameva nāma, tathā dutiyakathinepi saṃvaccharavippavutthampi rattivippavutthameva. Tatiye saṃvaccharātikkantampi māsātikkantameva nāmāti veditabbaṃ. 『『Anadhiṭṭhite adhiṭṭhitasaññī nissaggiyaṃ pācittiya』』nti idamekassa tikapācittiyassa ādipadadīpanaṃ. Esa nayo avikappitetiādīsupi, tasmā ettha aṭṭhasu tikacchedesu ekaṃ vitthāretvā itaresaṃ ekekamādipadaṃ vitthārehvā dve dve bhagavatāva saṅkhittattāti bahūsupi tikacchedesu sambhavantesu eko eva vuccati, 『『ayaṃ vinayassa dhammatā』』ti vadanti. Dukkaṭavāresu pana ekaṃ dukkaṭaṃ vitthāretvā sesāni satta tatheva saṅkhittāni. Tathā antimantimo ekeko anāpattikoṭṭhāsoti veditabbaṃ.
Anāpatti antodasāhanti ayaṃ saṅkhepattho – taṃ dasāhaparamaṃ dhāretabbaṃ. Taṃ atirekacīvaraṃ yathāsakaṃ adhiṭṭhānaṃ antodasāhaṃ adhiṭṭheti vā vikappeti vā vissajjeti vā attano dhammatāya nassati vā vinassati vā ḍayhati vā añño vā taṃ acchinditvā gaṇhāti vissāsanto vā gaṇhāti pācittiyato anāpatti. Dukkaṭato pana siyā āpatti siyā anāpatti saññābhedena. Antimānaṃ panettha dvinnaṃ padānaṃ vasena anacchinne acchinnasaññī nissaggiyaṃ pācittiyaṃ. Avissāsaggāhe vissāsaggāhasaññī nissaggiyaṃ pācittiyantiādikā dve tikapācittiyā, dve ca dukkaṭā saṅkhittāti veditabbā. Ettha hi yadi antodasāhaṃ adhiṭṭheti, dasāhaparamaṃ aruṇaṃ atikkamitvā tassa divasabhāge adhiṭṭhahatīti veditabbaṃ. Ayaṃ tāva pāḷivinicchayo.
2.646-9)。正是爲了說明這一點,在那裡說"對於非時袈裟,在未開始的卡提那中超過十一天,在已開始的卡提那中超過十一個月,之後就沒有任何許可"。在這種情況下確立,非時袈裟在十二天內是不能得到的。因此在"對於非時袈裟,認為是非時袈裟,沒有過失"中,確立了對於類似於時袈裟的其他未受持的。但是在這裡,"五個月"是指最高的限度。應當理解,在達到雨季袈裟和非雨季袈裟的狀態后,在第十一個月可以得到許可。 "超過十天就應該捨棄"這裡,在罪過的解脫中,就像"隱藏十天、半月、一個月、超過一個月"等說法一樣,這裡沒有說法的差異,所以超過一年的也稱為超過十天的,同樣在第二卡提那中,超過一年的也稱為超過夜晚的。應當理解,在第三卡提那中,超過一年的也稱為超過一個月的。 "對於未受持的,認為是受持的,應該捨棄波逸提"這是一個波逸提三聚的開頭。這種情況也適用於"對於未設想的"等。因此,在這八個三聚中,詳細解釋一個,其他的每一個也可以依此展開,因為佛陀已經簡略地說了兩個,所以即使在許多三聚中也可以適用,他們說"這是律的性質"。但是在犯戒的情況下,詳細解釋一個犯戒,其餘的七個也同樣簡略。同樣,最後的每一個都應當理解為無過失的部分。 "在十天內沒有過失"這是簡略的意思 - 應當受持到最多十天。對於那個額外的袈裟,根據自己的性質,在十天內受持、設想或捨棄,或者自己毀壞或損失或燒燬,或者別人偷走或騙取,都沒有波逸提的過失。但是從過失的角度來看,可能有犯戒也可能沒有犯戒。對於最後的兩句話,如果沒有偷取,認為是偷取,應該捨棄波逸提;如果對於不信任的人,認為是信任的,也應該捨棄波逸提等兩個波逸提三聚,這兩個也是簡略的。 在這裡,如果在十天內受持,應當理解為超過十天的那一天受持。這就是對於這段文字的判
Aṭṭhakathāyaṃ pana ito garukatarānītiādimhi ayaṃ codanāpubbaṅgamo vinicchayo – gaṇṭhipade panassa ito nissaṭṭhacīvaradānato garukampi ñattidutiyakammaṃ yathā apalokanena karonti, evamidaṃ ñattiyā kattabbampi pakativacanena vaṭṭatīti. Yadi evaṃ parivāre kammavaggassa aṭṭhakathāyaṃ 『『ñattikammampi ekaṃ ñattiṃ ṭhapetvāva kātabbaṃ, apalokanakammādivasena na kātabba』』nti (pari. aṭṭha. 482) yaṃ vuttaṃ, tena virujjheyya. Tenetaṃ vuccati 『『tesaṃ etaṃ anuloma』』nti, tasmā anulomanayeneva taṃ vuttaṃ. Niyamaṃ pana yathā dvinnaṃ pārisuddhiuposatho vinā ñattiyā hoti, evaṃ dvinnaṃ nissaṭṭhacīvaradānampīti vadāma, tasmā 『『āyasmato demā』』ti vattuṃ vaṭṭati. Kathaṃ panetaṃ ñātabbanti? Tadanulomattāti. Ekadevedaṃ ñattikammaṃ apalokanenāpi kātuṃ vaṭṭatīti sādhananti veditabbanti ācariyo. Anugaṇṭhipade panettha codanaṃ katvā 『『etaṃ sādhitaṃ. Ñattikammaṃ ekaṃ ñattiṃ ṭhapetvāva kātabba』』nti pāḷiyā āgataṃ sandhāya vuttaṃ, idaṃ pana pāḷiyaṃ nāgataṃ, lesato āharitvā vuttanti katvā etaṃ apalokanenāpi vaṭṭatīti.
468.Esanayoti aññesaṃ cīvaresu upacikādīhi khāyitesu mamapi khāyitānītiādi. 『『Aññena kataṃ…pe… sādhaka』』nti vacanato samānajātikaṃ, ekatthajātikañca tatiyakathinaṃ paṭhamasamānamevāti siddhaṃ hoti.
在《註釋》中,關於「更重的」這一點,前面提到的規定是——對於這個,基於給予非時袈裟的緣故,雖然是重的,但應當如同不觀察那樣來執行,因此在這裡依照傳統的說法而適用。如果是這樣,那麼在《註釋》中關於「應當進行的事項,除了設定一項通知外,其他事項不應進行」這句話(《巴黎文註釋》第482頁)是有衝突的。因此,這被稱為「這是他們的順應」,所以以順應的方式來說明這一點。 而規定是,正如在沒有通知的情況下,兩個潔凈的齋戒是可以的,同樣也可以說兩個非時袈裟的給予,所以可以說「這是尊者所給予的」。那麼,這一切應當如何理解呢?是因為順應的緣故。因此,單獨的這個通知事項,即使不觀察也應當進行,這應當被理解為教師所說的。 在這裡,基於給予的規定,說明「這是已做到的。通知事項應當設定一項通知后再進行」是指《巴利文》中的內容,而這一點在《巴利文》中並未出現,或許是略微提及,因此即使不觀察也應當適用。 關於「這是順應」的意思是,關於其他袈裟的情況,在收集等方面也應當適用於我所收集的。根據「他人所做的……等……是已做到的」這句話,屬於同類的、同一處所的第三卡提那的第一次相同,因此是成立的。
469.Ticīvaraṃ adhiṭṭhātunti ettha ticīvaraṃ ticīvarādhiṭṭhānena adhiṭṭhātabbayuttakaṃ, yaṃ vā ticīvarādhiṭṭhānena adhiṭṭhātuṃ avikappetuṃ anujānāmi, tassa adhiṭṭhānakālaparicchedābhāvato sabbakālaṃ icchantassa adhiṭṭhātuṃyeva anujānāmi, taṃ kālaparicchedaṃ katvā vikappetuṃ nānujānāmi. Sati pana paccaye yadā tadā vā paccuddharitvā vikappetuṃ vaṭṭatīti 『『anāpatti antodasāhaṃ adhiṭṭheti, vikappetī』』ti vacanato siddhaṃ hotīti vuttametaṃ. Vassikasāṭikaṃ tato paraṃ vikappetuṃyeva nādhiṭṭhātuṃ. Vatthañhi katapariyositaṃ antocatumāse vassānadivasaṃ ādiṃ katvā antodasāhe adhiṭṭhātuṃ anujānāmi, catumāsato uddhaṃ attano santakaṃ katvā ṭhapitukāmena vikappetuṃ anujānāmīti attho. Sugatacīvarato ūnakanti tiṇṇampi cīvarānaṃ ukkaṭṭhaparicchedo. 『『Ticīvaraṃ pana parikkhāracoḷaṃ adhiṭṭhātuṃ vaṭṭatī』』ti vāde pana sati tathārūpapaccaye vaṭṭati. Yathā sati paccaye vikappetuṃ vaṭṭatīti sādhitametaṃ, pageva aññena adhiṭṭhānena adhiṭṭhātuṃ. 『『Antodasāhaṃ adhiṭṭheti, vikappetī』』ti aniyamato vuttanti saṅghāṭi, uttarāsaṅgo, antaravāsakanti adhiṭṭhitānadhiṭṭhitānaṃ samānameva nāmaṃ. 『『Ayaṃ saṅghāṭī』』tiādīsu (mahāva. 126) hi anadhiṭṭhitā vuttā. 『『Ticīvarena vippavaseyyā』』ti ettha adhiṭṭhitā vuttā. Sāmantavihāre vāti gocaragāmato vihāreti dhammasiritthero. Dūratarepi labbhatevāti ācariyo. Anugaṇṭhipadepi 『『sāmantavihāre vāti desanāsīsamattaṃ, tasmā ṭhapitaṭṭhānaṃ sallakkhetvā dūre ṭhitampi adhiṭṭhātabba』』nti vuttaṃ. Sāmantavihāro nāma yattha tadaheva gantvā nivattituṃ sakkā. Rattivippavāsaṃ rakkhantena tato dūre ṭhitaṃ adhiṭṭhātuṃ na vaṭṭati, evaṃ kira mahāaṭṭhakathāyaṃ vuttanti. Keci 『『cīvaravaṃse ṭhapitaṃ añño parivattitvā nāgadante ṭhapeti, taṃ ajānitvā adhiṭṭhahantassapi ruhati cīvarassa sallakkhitattā』』ti vadanti. Adhiṭṭhahitvāti parikkhāracoḷādivasena. Mahantataramevātiādi sabbādhiṭṭhānasādhāraṇalakkhaṇaṃ . Tattha puna adhiṭṭhātabbamevāti adhiṭṭhitacīvarassa ekadesabhūtattā. Anadhiṭṭhitañce, adhiṭṭhitassa appabhāvena ekadesabhūtaṃ adhiṭṭhitasaṅkhyameva gacchati. Tathā adhiṭṭhitañce, anadhiṭṭhitassa ekadesabhūtaṃ anadhiṭṭhitasaṅkhyaṃ gacchatīti hi lakkhaṇaṃ, na kevalañcettha dutiyapaṭṭameva, tatiyapaṭṭādikampi. Yathāha 『『anujānāmi…pe… utuddhaṭānaṃ dussānaṃ catugguṇaṃ saṅghāṭiṃ…pe… paṃsukūle yāvadattha』』nti (mahāva. 348).
469。關於「應當設定三件袈裟」,在這裡,三件袈裟是指通過袈裟的設定而應當設定的事項,或者是允許通過袈裟的設定而不應當改變的事項。由於缺乏設定時間的界限,我僅允許在任何時間內想要設定的情況下進行,而不允許設定時間後進行變化。若在條件存在時,適當地設定並進行變化是可以的,因此說「對於未設定的,認為是設定的,進行變化」是成立的。對於雨季袈裟之後,不應當設定變化。因為在衣物已經完成的情況下,從雨季的第一天起,我允許在未設定的情況下進行設定,即在四個月內設定,允許在四個月之內設定自己的持有物。 關於「對於善法袈裟的不足」,是指三件袈裟的最高限度。「然而,對於三件袈裟的附屬物應當設定」這一說法是成立的。正如在條件存在時可以進行變化,這一點已被證實,甚至在其他設定中也應當設定。「對於未設定的,認為是設定的,進行變化」是沒有限制的,因此在僧團、上衣、內衣等設定的情況下是同樣的名稱。 在「這是僧團」這類說法中,未設定的被提及。「『應當用袈裟進行設定』」在這裡被提及。關於「在邊界內」是指從收集村莊出發的地方,法師說,即使在更遠的地方也可以得到。因此,在附屬物的情況下,關於「在邊界內」的說法僅限於講解的範圍,因此應當在設定的地點進行設定,即使在遠處也應當設定。 「在夜晚的外出」是指在那時可以回到原處。對於夜晚的外出,守護者在更遠的地方設定是不允許的,正如在偉大的註釋中所說的那樣。有人說「在袈裟的傳承中設定的,若轉變為其他地方設定,則在不知情的情況下也應當設定袈裟」,這是因為袈裟的觀察。通過設定,指的是通過附屬物、袈裟等進行設定。 「更大的」是指所有設定的共同特徵。在這裡,再次應當設定的是已設定的袈裟的部分性。即使未設定的,設定的部分也會變為設定的數量。正如設定的那樣,未設定的數量也會變為未設定的數量,這一特徵不僅適用於這裡的第二項,也適用於第三項及其他。正如所說「我允許……直到四倍的僧團……在塵土中,直到那裡」這類說法(《偉大註釋》第348頁)。
Avasesā bhikkhūti vakkhamānakāle nisinnā bhikkhū. Tasmā vaṭṭatīti yathā 『『anujānāmi, bhikkhave, ticīvaraṃ adhiṭṭhātuṃ na vikappetu』』nti vuttaṃ, evaṃ parikkhāracoḷampi vuttaṃ, na tassa ukkaṭṭhaparicchedo vutto, na ca saṅkhyāparicchedo, tasmā tīṇipi cīvarāni paccuddharitvā 『『imāni cīvarāni parikkhāracoḷāni adhiṭṭhāmī』』ti adhiṭṭhahitvā paribhuñjituṃ vaṭṭatīti attho. 『『Nidhānamukhameta』』nti kathaṃ paññāyatīti ce? 『『Tena kho pana samayena bhikkhūnaṃ paripuṇṇaṃ hoti ticīvaraṃ, attho ca hoti parissāvanehipi thavikāhipī』』ti etasmiṃ vatthusmiṃ 『『anujānāmi, bhikkhave, parikkhāracoḷa』』nti (mahāva. 358) anuññātattā. Bhikkhūnañca ekameva parissāvanaṃ, thavikā vā vaṭṭati, na dve vā tīṇi vāti paṭikkhepābhāvato vikappanupagapacchimappamāṇāni, atirekappamāṇāni vā parissāvanādīni parikkhārāni kappantīti siddhaṃ. Yadi evaṃ 『『yaṃnūnāhaṃ bhikkhūnaṃ cīvare sīmaṃ bandheyyaṃ mariyādaṃ ṭhapeyya』』nti (mahāva. 346) vacanavirodhoti ce? Na, anusandhiyā ajānanato, virodhato ca. Kiṃ vuttaṃ hoti? Cīvarakkhandhake (mahāva. 326 ādayo) paṭhamaṃ gahapaticīvaraṃ anuññātaṃ, tato pāvārakosiyakojavakambalādi. Tato 『『tena kho pana samayena saṅghassa uccāvacāni cīvarāni uppannāni honti. Atha kho bhikkhūnaṃ etadahosi 『kiṃ nu kho bhagavatā cīvaraṃ anuññātaṃ, kiṃ ananuññāta』』』nti etasmiṃ vatthusmiṃ 『『anujānāmi, bhikkhave, cha cīvarāni khoma』』ntiādinā (mahāva. 339) kappiyacīvarajāti anuññātā, na pana saṅkhyāpamāṇaṃ. Tato 『『addasa bhagavā…pe… sambahule bhikkhū cīvarehi ubbhaṇḍite sīsepi cīvarabhisiṃ karitvā khandhepi cīvarabhisiṃ karitvā kaṭiyāpi cīvarabhisiṃ karitvā āgacchante, disvāna bhagavato etadahosi…pe… yepi kho te kulaputtā imasmiṃ dhammavinaye sītālukā sītabhīrukā, tepi sakkonti ticīvarena yāpetuṃ, yaṃnūnāhaṃ bhikkhūnaṃ cīvare sīmaṃ bandheyyaṃ mariyādaṃ ṭhapeyyaṃ ticīvaraṃ anujāneyya』』nti (mahāva. 346) cīvaraṃ anuññātaṃ, tañca kho ekameva. Chabbaggiyā pana micchā gahetvā bahūni parihariṃsu. Tāni nesaṃ atirekaṭṭhāne ṭhitāni honti. Tato 『『anujānāmi, bhikkhave, dasāhaparamaṃ atirekacīvaraṃ dhāretu』』nti (mahāva. 347) anuññātaṃ, tenetaṃ paññāyati. Atirekāni bahūni cīvarāni te parihariṃsu, 『『tāni dasāhaparamameva dhāretuṃ anujānāmi, na tameveka』』nti vadantena yā pubbe ticīvarādhiṭṭhānasaṅkhātā cīvare sīmābaddhā, mariyādā ca ṭhapitā, tāya satipi ticīvarabāhullapariharaṇakkamo dassito divasaparicchedavasena. Tato paraṃ 『『anujānāmi, bhikkhave, atirekacīvaraṃ vikappetu』』nti (mahāva. 347) anujānantena vināpi divasaparicchedena atirekacīvarapariharaṇakkamo dassitoti dvepi tāni nidhānamukhānīti siddhaṃ. Tathā parikkhāracoḷādhiṭṭhānampi siyā, aññathā itaracīvarādhiṭṭhānānujānanavirodho siyā sīmāmariyādaṭṭhapanavirodhato. Ticīvarādhiṭṭhānapaññattiyeva ticīvaramariyādā hoti. Tena vuttaṃ 『『pāṭekkaṃ nidhānamukhameta』』nti. 『『Paṭhamaṃ ticīvaraṃ ticīvarādhiṭṭhānena adhiṭṭhātabbaṃ, puna pariharituṃ asakkontena paccuddharitvā parikkhāracoḷaṃ adhiṭṭhātabbaṃ, na tveva āditova idaṃ vutta』』nti vuttaṃ.
其餘的比丘是指在說法時坐著的比丘。因此,正如「我允許,比丘們,不應當設定三件袈裟」所說的那樣,附屬衣物也同樣被提及,並沒有提到數量的限制,也沒有提到數量的界限,因此我可以將三件袈裟拿出來說「這些袈裟是附屬衣物,我將設定並享用它們」。「如何能知道這是存放的根本?」如果這樣說,「在那個時候,比丘們的三件袈裟是完整的,意義在於通過附屬物等的確立」這在此處是「我允許,比丘們,附屬衣物」的緣故(《偉大註釋》第358頁)。對於比丘們來說,只有一件附屬物是有效的,而不是兩件或三件,因為沒有相互排斥的緣故,設定的後果是有限的,或者說是過量的附屬物等是可以設定的,這一點是成立的。 如果是這樣,「我是否應該為比丘們設定袈裟的界限,設定限制」這句話是否有矛盾呢?沒有,因為是基於理解的緣故,且沒有矛盾。那這句話是什麼意思呢?在袈裟的章節中(《偉大註釋》第326頁等)首先提到的家庭的袈裟是被允許的,隨後是關於袈裟的其他形式。然後,「在那個時候,僧團的高低袈裟會出現。然後比丘們心中想著『究竟是什麼,佛陀允許的袈裟是什麼,不被允許的又是什麼』」在這一點上「我允許,比丘們,六件袈裟」這類的可設定袈裟種類被允許,而不是數量的限制。然後「佛陀看到……許多比丘用袈裟遮住頭、用袈裟遮住肩膀、用袈裟遮住腰部走來,佛陀心中想……那些家族的兒子們在這個法中是冷淡的、害怕冷的,他們也能用三件袈裟來遮住,難道我不應該為比丘們設定袈裟的界限,設定限制嗎?」(《偉大註釋》第346頁)袈裟是被允許的,而這也是唯一的。 六件比丘反而錯誤地拿著許多。那些在超出數量的地方停留。然後「我允許,比丘們,持有超過十件的袈裟」(《偉大註釋》第347頁)是被允許的,因此這被認為是合理的。那些多餘的袈裟他們持有,「我允許持有超過十件的袈裟,而不是僅僅這一件」這句話的意思是,之前設定的三件袈裟的界限被設定,限制也被設定,因此即使有三件袈裟的數量被持有,仍然顯示出持有的行為是基於日常的界限。 之後「我允許,比丘們,進行設定超過的袈裟」(《偉大註釋》第347頁)是被允許的,因此顯示出超出數量的持有行為。關於附屬物的設定也是如此,否則就會與其他袈裟的設定相矛盾,設定限制的矛盾也會出現。三件袈裟的設定是三件袈裟的限制。因此說「這是存放的根本」。「首先應當設定第一件袈裟,通過設定三件袈裟而無法再持有,拿出來附屬衣物應當設定,而不是一開始就這樣說」這就是所說的內容。
『『Yathā ticīvaraṃ pariharituṃ asakkontassa gilānassa vippavāsasammuti anuññātā, agilānassapi sāsaṅkasikkhāpade (pārā. 652) tassa antaraghare nikkhepo ca, tatopi sati paccaye chārattavippavāso, tatopi asakkontassa paccuddhāro, paccuddhaṭampi antodasāhe adhiṭṭhātuṃ, asakkontassa vikappanā ca anuññātā. Tatheva dvinnampi sammukhāparammukhāvikappanānaṃ parasantakattā vikappanapaccaye asati 『parikkhāracoḷa』nti adhiṭṭhahitvā paribhuñjituṃ bhagavatā anuññātaṃ siyā, yato tadadhippāyaññū evaṃ vadantī』』ti mahāpaccariyampi vuttaṃ. Pubbetiādi 『『pāṭekkaṃ nidhānamukha』』nti vuttassa payogadassanatthaṃ vuttaṃ. Abaddhasīmāyaṃ dupparihāranti vikappanādiatthāya upacāraṃ atikkamitvāpi gamanasambhavato.
Vassikasāṭikā anatirittappamāṇāti tassā ukkaṭṭhaparicchedassa vuttattā vuttaṃ. Paccattharaṇampi adhiṭṭhātabbamevāti 『『idaṃ, bhante, amhākaṃ senāsanassa upari attharitabba』』ntiādinā dinnaṃ nādhiṭṭhātabbaṃ, 『『idaṃ tumhāka』』nti dinnaṃ sayaṃ adhippetaṃva adhiṭṭhātabbanti adhippāyo. 『『Sakiṃ adhiṭṭhitaṃ adhiṭṭhitameva hoti, na puna paccuddharīyati kālaparicchedābhāvato』』ti likhitaṃ. 『『Ekavacanenapi vaṭṭatīti apare』』ti vuttaṃ. Bhesajjanavakammamātāpituādīnaṃatthāyāti ettha 『『iminā bhesajjaṃ cetāpessāmi, idaṃ mātuyā dassāmī』』ti ṭhapentena adhiṭṭhātabbaṃ. 『『『Idaṃ bhesajjassa, imaṃ mātuyā』ti vibhajantena adhiṭṭhānakiccaṃ natthīti apare』』ti vuttaṃ. 『『Sakabhāvaṃ mocetvā ṭhapanaṃ sandhāyāhā』』ti likhitaṃ.
『『Puna adhiṭṭhātabbanti ayaṃ saṅgītito paṭṭhāya āgataaṭṭhakathāvādo. Tato paraṃ ācariyānaṃ tattha tattha yuttivicāraṇā』』ti vuttaṃ. Pamāṇacīvarassāti pacchimappamāṇassa. Dve cīvarānīti saha uttarāsaṅgena. Esa nayoti pamāṇayuttesu yattha katthacītiādinayova. 『『Taṃ atikkāmayato chedanaka』』nti (pāci. 533) vacanato uttari paṭisiddhaṃ, tato heṭṭhā appaṭisiddhattā vaṭṭati. Tattha siyā – ticīvarassa pacchimappamāṇaṃ visuṃ sutte natthīti, na vattabbaṃ, sikkhākaraṇīyehi siddhattā. Kiṃ vuttaṃ hoti? 『『『Parimaṇḍalaṃ nivāsessāmi, pārupissāmi, suppaṭicchanno antaraghare gamissāmī』ti (pāci. 576-579) vacanato yattakena pamāṇena parimaṇḍalatā, suppaṭicchannatā ca aṭṭhakathāyaṃ vuttakkamena sampajjatī』』ti vattabbaṃ. Tesaṃ vasena pacchimappamāṇanti siddhaṃ, tañca kho muṭṭhipañcakādi yathāvuttameva vuccate. Tenevāha lesaṃ ṭhapetvā 『『visuṃ sutte natthī』』ti.
Apicettha adhippetaṃ, tathāpi na sametiyevāti attho, tasmā 『『yadī』』tiādisambandho addhā vutto. Yasmā paricchinno sameti ca. Itaresu pana ekaccasmiṃ ācariyavāde neva paricchedo atthi. Ekaccasmiṃ na pubbāparaṃ sametīti sambandho. Adhiṭṭhānaṃ adhiṭṭhānameva, paribhogakāle pana arajitaṃ na vaṭṭati. Idaṃ sabbaṃ ticīvare eva. Imassa pana sikkhāpadassa ayaṃ saṅkhepavinicchayo – anatthate kathine hemantānaṃ paṭhamadivasato paṭṭhāya atthate kathine gimhānaṃ paṭhamadivasato paṭṭhāya uppannacīvaraṃ sandhāya 『『niṭṭhitacīvarasmi』』ntiādi vuttanti.
正如對於生病的人,不能持有三件袈裟而允許外出一樣,對於未生病的人,在有疑慮的學處中,在自己的房間內放置,如果有條件的話,也允許六夜的外出,如果仍然無法做到,允許取回,取回后在十天內設定,如果仍然無法做到,允許進行設定。同樣地,對於兩種設定的情況,由於屬於他人的緣故,如果沒有設定的條件,佛陀允許設定"附屬衣物"並使用,因爲了解他的本意的人這樣說。 "之前"等是爲了顯示"這是存放的根本"所說的用法。在無界限的地方很難持有,因此超越了使用的目的而前往的可能性。 "雨季袈裟是無過量的量"是因為提到了它的最高限度而說的。"鋪蓋物也應當設定"是指"這是我們的住處上面要鋪的"這樣給予的不應該設定,而是自己想要設定的才應該設定。 "一次設定就是設定,不需要再取回,因為沒有時間的限制"這樣寫道。"有人說可以用單數"這樣說。"為醫藥的工作、母親等的目的"在這裡是指"用這個藥物治療,給予母親"這樣設定。"有人說,通過區分'這是藥物的,這是給母親的'而沒有設定的義務"這樣說。"放棄自己的狀態而安置"這樣寫道。 "再次設定"這是從結集開始出現的註釋說法。之後是各位老師在那裡進行推理。 "最後的量"是指最後的量。"兩件袈裟"是與上衣一起。"這種方式"是指在適當的量中,無論在哪裡都是這種方式。"超過它"(《波逸提》第533頁)這句話是對之後的部分的禁止,因此對於之前的部分是不禁止的,是允許的。在那裡可能會說——三件袈裟的最後量在單獨的戒本中沒有,這是不對的,因為已經被學習的內容所確立。 所說的是,"我將穿戴整潔,披上,在內室中行走"(《波逸提》第576-579頁)這樣的話,根據註釋中所說的方式,達到整潔和遮蔽。根據他們的觀點,最後的量是確立的,而這就是如前所述的拳頭五個等。因此他說"在單獨的戒本中沒有"。 即使在這裡也是這個意思,但仍然不完全吻合,所以"如果"等連詞是確實說過的。因為有限制並且吻合。但是在其他的一些老師的觀點中,既沒有限制,也沒有前後吻合。 設定就是設定,但在使用的時候不應該染污。這全都是關於三件袈裟的。這個學處的簡要判決是:在未開始的卡提那,從冬季的第一天開始,在已開始的卡提那,從夏季的第一天開始出現的袈裟,說的是"在已完成的袈裟"等。
Etthāha – 『『rajakehi dhovāpetvā setaṃ kārāpentassāpi adhiṭṭhānaṃ adhiṭṭhānamevā』』ti vacanato arajitepi adhiṭṭhānaṃ ruhati, tena sūcikammaṃ katvā rajitvā kappabinduṃ datvā adhiṭṭhātabbanti niyamo na kātabboti? Vuccate, kātabbova patto viya adhiṭṭhito. Yathā puna setabhāvaṃ, tambabhāvaṃ vā patto adhiṭṭhānaṃ na vijahati, na ca pana tādiso adhiṭṭhānaṃ upagacchati, evametaṃ daṭṭhabbanti. 『『Yato paṭṭhāya paribhogādayo vaṭṭanti, tato paṭṭhāya antodasāhe adhiṭṭhātabba』』nti vadanti.
Avisesenavuttavacananti adhiṭṭhātabbaṃ adhiṭṭheti, vikappetabbaṃ vikappetīti evaṃ savisesaṃ katvā avacanaṃ 『『na vikappetu』』nti (mahāva. 358) iminā viruddhaṃ viya dissati. Idāni idaṃ adhiṭṭhānavikappananayapaṭibaddhaṃ khandhakaṃ, parivārañca missetvā pakiṇṇakaṃ vuccati – khandhake tāva 『『anujānāmi, bhikkhave, ticīvaraṃ adhiṭṭhātuṃ na vikappetuṃ, vassikasāṭikaṃ vassānaṃ cātumāsaṃ adhiṭṭhātuṃ, tato paraṃ vikappetu』』ntiādi vuttaṃ. Parivāre 『『na nava cīvarāni adhiṭṭhātabbāni, na nava cīvarāni vikappetabbānī』』ti (pari. 329), 『『dasake dasa, ekādasake ekādasa cīvarāni adhiṭṭhātabbāni, na vikappetabbānī』』ti (pari. 331) ca anekakkhattuṃ vacanena suṭṭhu daḷhaṃ katvā 『『sabbāni cīvarāni adhiṭṭhātabbāni, na vikappetabbānī』』ti vuttaṃ, tasmā ubhopi te viruddhā viya dissanti, khandhake eva ca 『『vassikasāṭikaṃ vassānaṃ cātumāsaṃ adhiṭṭhātuṃ tato paraṃ vikappetu』』nti (mahāva. 358) vuttaṃ. Tadaṭṭhakathāyaṃ 『『vassikasāṭikā anatirittappamāṇā nāmaṃ gahetvā vuttanayeneva cattāro vassike māse adhiṭṭhātabbā, tato paraṃ paccuddharitvā vikappetabbā』』ti vuttaṃ. Idañca viruddhaṃ viya dissati aññamaññaṃ hemante paccuddhārasambhavato, vassāne vikappanāsambhavato ca. Tathā idha 『『anāpatti antodasāhaṃ adhiṭṭheti vikappetī』』ti vacanappamāṇato sabbattha vikappanāya appaṭisiddhabhāvo veditabboti (pārā. aṭṭha.
在這裡有人說——"即使讓洗衣工人洗凈后變白,設定也仍然是設定"這句話的意思是,即使未染色,設定也是有效的,因此通過縫製、染色、加上標記後設定是必須要做的嗎?回答是,應該做,就像已經設定的缽一樣。正如缽不會失去白色或褐色的狀態,也不會達到那種狀態,這也應該這樣理解。"從什麼時候開始使用等是可以的,從那時開始應該在十天內設定"他們這樣說。 "用普遍的說法"是指"設定應該設定,應該進行設定"這樣詳細地說,而"不應該進行設定"(《偉大註釋》第358頁)這句話似乎是矛盾的。現在,這個與設定和設定方式有關的章節,將其與《註釋》混合起來說明——在章節中說"我允許,比丘們,應該設定三件袈裟而不進行設定,應該在雨季四個月內設定雨季袈裟,之後應該進行設定"等。在《註釋》中說"不應該設定九件袈裟,不應該進行設定"(《註釋》第329頁),"在十個中設定十件,在十一個中設定十一件袈裟,不應該進行設定"(《註釋》第331頁)等多次強調之後說"所有的袈裟都應該設定,不應該進行設定",因此這兩者似乎是矛盾的。在章節中也說"應該在雨季四個月內設定雨季袈裟,之後應該進行設定"(《偉大註釋》第358頁)。在該註釋中說"雨季袈裟是無過量的量,應該按照所說的方式在四個月內設定,之後應該取回進行設定"。這似乎也是矛盾的,因為在冬季可能需要取回,在雨季可能無法進行設定。同樣,這裡說"對於未設定的,認為是設定的,進行變化"(《波羅提木叉註釋》)的量標準,應該理解為在任何地方都沒有禁止進行設定。
2.469) aṭṭhakathāvacanaṃ parivāravacanena viruddhaṃ viya dissati, na hi viruddhaṃ tathāgatā bhāsanti, tasmā aṭṭhakathānayovettha paṭisaraṇaṃ, yena sabbampi taṃ ekarasaṃ hoti. Parivāraṭṭhakathāyañca vuttaṃ 『『na vikappetabbānīti adhiṭṭhitakālato paṭṭhāya na vikappetabbānī』』ti (pari. aṭṭha. 329). Ticīvarāni adhiṭṭhitakālato paṭṭhāya, vassikasāṭikādīni ca attano attano adhiṭṭhānakhette na akāmā vikappetabbānīti attho, avasesapāḷi, attho ca idha aṭṭhakathāyaṃ vutto, tasmā sabbampetaṃ ekarasanti.
Etthāha – yadi evaṃ 『『nava cīvarāni nādhiṭṭhātabbānī』』ti ca vattabbaṃ. Vikappitakālato paṭṭhāya hi nādhiṭṭhātabbānīti? Ettha vuccate – 『『ticīvaraṃ adhiṭṭhātuṃ na vikappetuṃ…pe… parikkhāracoḷaṃ adhiṭṭhātuṃ na vikappetu』』nti ettha sabbattha adhiṭṭhāne paṭisedhādassanato, vikappanāya adassanato ca 『『tato para』』nti dvīsveva paricchedadassanato ca 『『nava cīvarāni adhiṭṭhātabbāni, na vikappetabbāni ceva vuttanti veditabbaṃ. Aparo nayo – anujānāmi, bhikkhave, ticīvaraṃ adhiṭṭhātuṃ akāmā. Kasmā? Kāle uppannaṃ anadhiṭṭhahantassa kālātikkame āpattisambhavato, akāle uppannaṃ anadhiṭṭhahantassa dasāhātikkame āpattisambhavato ca. Tattha yaṃ kāle uppannaṃ appahontepi dasāhe kālātikkame āpattikaraṃ, taṃ nissajjanakāle 『『idaṃ me, bhante, atirekacīvaraṃ dhāritaṃ nissaggiyaṃ, imāhaṃ saṅghassā』』tiādinā nissajjitabbaṃ, itaraṃ yathāpāḷimeva. Tattha paṭhamanayo 『『yo pana, bhikkhu, atirekacīvaraṃ dhāreyya nissaggiya』』nti imāya paṭhamapaññattiyā vasena vutto, dutiyo anupaññattiyā vasena vutto.
Yathā ca nissajjitabbavatthumhi asati yathāpāḷiṃ avatvā kevalaṃ āpatti eva desetabbā, yathā ca vassikasāṭikanissajjane kevalaṃ pariyiṭṭhamatte yathāpāḷiṃ avatvā yathāsambhavaṃ nissajjitabbaṃ, tathā idampīti veditabbaṃ. Yathā saṃvaccharātikkantaṃ atirekacīvaraṃ 『『dasāhātikkanta』』micceva vuccati. Saṃvaccharavippavutthaticīvaraṃ, māsātikkantañca 『『rattivippavuttha』』nti ca 『『chārattavippavuttha』』nti ca vuccati, tathā idampi 『『dasāhātikkanta』』micceva vuccatīti eke, tasmā siddhamidaṃ 『『anujānāmi, bhikkhave, ticīvaraṃ adhiṭṭhātuṃ akāmā』』ti, tathā akāmā na vikappetunti attho. Icchāya hi sati 『『paccuddharitvā vippavāsasukhatthaṃ vikappanāya okāso dinno hoti, dasāhātikkame ca anāpattī』』ti vacanato vikappetuṃ anujānāmīti vuttaṃ hoti. Tathā vassikasāṭikā akāmā adhiṭṭhātuṃ dasāhātikkame āpattisambhavato. Kittakaṃ kālanti ce? Vassānaṃ cātumāsaṃ, icchāya pana sati uddhaṃyeva vikappetabbaṃ. 『『Sabbattha vikappanāya appaṭisiddhabhāvo veditabbo』』ti hi vuttaṃ. 『『Atthāpatti hemante āpajjati, no gimhe, no vasse』』ti (pari. 323) ca vuttaṃ, tena vuttaṃ aṭṭhakathāyaṃ 『『tato paraṃ paccuddharitvā vikappetabbā』』ti.
2.469)《註釋》的說法似乎與《註釋》的說法矛盾,但如來是不會說矛盾的話的,因此應該以《註釋》的觀點為依歸,這樣就都是一致的。在《註釋》中也說"不應該進行設定,是從設定的時候開始不應該進行設定"。 三件袈裟從設定的時候開始,雨季袈裟等也在自己的設定範圍內不應該隨意進行設定,其餘的《巴利文》和《註釋》中所說的意思都是一致的。 有人會說,如果是這樣,"九件袈裟不應該設定"也應該說。從進行設定的時候開始不應該設定嗎?對此回答說,在"我允許,比丘們,應該設定三件袈裟而不進行設定"等處,從整體上看,都沒有看到禁止設定,也沒有看到禁止進行設定,並且在"之後"這兩處都有界限的顯示,因此應該理解為"九件袈裟應該設定,也不應該進行設定"。 另一種方式是,我允許,比丘們,應該無意地設定三件袈裟。為什麼呢?因為如果在適當的時候出現而未設定,在時間超過後會產生過失,如果在不適當的時候出現而未設定,在超過十天後會產生過失。在那裡,如果在適當的時候出現而未設定,在捨棄的時候應該按照"這是我的超過的袈裟,我應該捨棄給僧團"等方式捨棄,其他的應該按照《巴利文》說。這裡前一種方式是根據第一次制定的規定說的,后一種方式是根據補充制定的規定說的。 就像在應該捨棄的事項中沒有的情況下,只說過失而不說《巴利文》,就像在捨棄雨季袈裟時,只說應該根據情況捨棄而不說《巴利文》,這裡也是這樣。 就像超過一年的超過袈裟被稱為"超過十天的",超過一年的三件袈裟被稱為"超過夜晚的"、"超過六夜的",這裡也同樣被稱為"超過十天的"。有人這樣說,因此確立了"我允許,比丘們,應該無意地設定三件袈裟",同樣地,無意地不應該進行設定。因為如果有意,就給予了爲了享受外出的快樂而進行設定的機會,並且在超過十天後沒有過失。 同樣,雨季袈裟應該無意地設定,因為在超過十天後會產生過失。那麼,多長時間呢?四個月的雨季,但如果有意的話,之後就可以進行設定。"應該理解在任何地方都沒有禁止進行設定"這樣說過。"在冬天會產生過失,不會在夏天,也不會在雨季"這樣說過,因此《註釋》中說"之後應該取回進行設定"。
Tatrāyaṃ vicāraṇā – kadā paccuddharitabbā, kadā vikappetabbā, kiñcettha yasmā 『『tato para』』nti vuttaṃ. Hemantañca pattamatte sā adhiṭṭhānaṃ vijahati, tasmā 『『paccuddharitvā』』ti na vattabbaṃ adhiṭṭhānassa natthitāya, atha 『『antocātumāse vikappetabbā』』ti na vattabbaṃ. 『『Tato paraṃ vikappetu』』nti hi vuttanti? Ettha ekacce vadanti 『『vattabbameta』』nti. Yathā parivutthaparivāso, ciṇṇamānatto ca santo niṭṭhitesupi parivāsamānattadivasesu, tathā niṭṭhitesupi adhiṭṭhānadivasesu sādhiṭṭhānametanti eke. Aṭṭhakathācariyānaṃ idaṃ sanniṭṭhānaṃ 『『kattikapuṇṇamadivase paccuddharitvā pāṭipadadivase vikappetabbā』』ti. Vuttañhetaṃ parivāraṭṭhakathāyaṃ 『『kattikapuṇṇamāsiyā pacchime pāṭipadadivase vikappetvā ṭhapitaṃ vassikasāṭikaṃ nivāsento hemante āpajjati. Kurundiyaṃ pana 『kattikapuṇṇamadivase apaccuddharitvā hemante āpajjatī』ti vuttaṃ, tampi suvuttaṃ. 『Cātumāsaṃ adhiṭṭhātuṃ, tato paraṃ vikappetu』nti hi vutta』』nti (pari. aṭṭha. 323). Tattha kurundinayo pacchā vuttattā sārato daṭṭhabbo , na purimo. Nivāsento hi gimhepi orenaddhamāsaṃ āpajjati eva. Idha ca 『『atthāpatti hemante āpajjati, no gimheti vutta』』nti kurundivacanassāyamattho dissati.
『『Kattikapuṇṇamadivase apaccuddharitvā tasmiṃyeva divase avikappento pacchimapāṭipadadivase apaccuddhārapaccayā dukkaṭaṃ āpajjati, na, avikappanapaccayā dasāhaparihārasambhavato』』ti kāraṇameke vadanti. Evaṃ sati hemante pattamatte adhiṭṭhānaṃ vijahatīti āpajjati, tañca ayuttaṃ. Adhiṭṭhānañhi 『『aññassa dānena…pe… chiddabhāvenāti imehi navahi kāraṇehi vijahatī』』ti (pārā. aṭṭha. 2.469) vuttaṃ, na 『『adhiṭṭhānakhettātikkamena vā』』ti. Asādhāraṇattā na vuttanti ce? Na, 『『chiddabhāvenā』』ti na vattabbappasaṅgato, chiddabhāvena pana ticīvarasseva sabbaṭṭhakathāsu adhiṭṭhānavijahanassa vuttattā. Tasmā hemantassa paṭhamadivase apaccuddhārapaccayā dukkaṭaṃ āpajjati, na paccuddharitvā avikappanapaccayā. 『『Vikappetu』』nti vacanato tato adhiṭṭhānaṃ na vijahatīti paññāyati. Na hi kattikapuṇṇamāsiyā pacchime pāṭipadadivase avikappetvā hemante āpajjatīti vuttanti adhippāyo, yasmā taṃ apaccuddhārapaccayā dukkaṭaṃ hemantassa paṭhamaaruṇakkhaṇe eva āpajjati, tasmā 『『kattikapuṇṇamadivase apaccuddharitvā』』ti vuttaṃ. Paccuddhaṭaṃ pana hemante dasāhaparihāraṃ labhati. 『『Dasāhe appahonte cīvarakālaṃ nātikkāmetabbā』』ti (pārā. aṭṭha.
在這裡需要考慮的是:什麼時候應該取回,什麼時候應該進行設定,因為這裡說了"之後"。但是在冬季袈裟就已經失去了設定,因此不應該說"取回",也不應該說"在四個月內應該進行設定"。因為這裡說了"之後應該進行設定"。 有些人說這是應該說的。就像已經結束了安居和學法的人,在已經完成安居學法的日子裡,同樣在已經完成設定的日子裡也是已經設定的。這是《註釋》學者的結論:"在卡提迦滿月日取回,在初一日進行設定"。因為在《註釋》中說"在卡提迦滿月日之後的初一日設定好的雨季袈裟,在冬季穿著會產生過失。但是在《古德註釋》中說'在卡提迦滿月日不取回,在冬季會產生過失'也是正確的。'應該在四個月內設定,之後應該進行設定'這樣說過"。 在這裡,《古德註釋》的觀點後來說的,應該從本質上看,而不是前者。因為穿著的話,即使在夏季也會在半個月內產生過失。這裡也說"在冬季會產生過失,不會在夏季"這樣的《古德》的說法是這個意思。 有人說,在卡提迦滿月日不取回,在同一天也不進行設定,在後一個初一日由於不取回而產生了惡作offence,而不是由於不進行設定而在十天內可以彌補。如果是這樣,在冬季袈裟就會在最初的時候失去設定,這是不合適的。因為設定是由於"給予他人等九個原因而失去"說的,而不是"超出設定範圍"。 如果說是因為不常見而沒有說,也不對。因為"由於破損"這句話是不應該說的,但是在所有關於三件袈裟的註釋中都說過設定的失去是由於破損。因此,在冬季的第一天,由於不取回而產生惡作offence,而不是取回後由于不進行設定而在十天內可以彌補。從"應該進行設定"這句話來看,設定不會失去。因為沒有說在卡提迦滿月日之後的初一日不進行設定而在冬季產生過失,因為那是由於不取回而在冬季的第一天曙光時產生惡作offence。取回后在冬季可以獲得十天的彌補期。"在十天內不足時不應該超過袈裟的時間"這樣在《波羅提木叉註釋》中說過。
2.630) hi vuttaṃ, tañca kho samaye uppannaṃ ce, nāsamaye. Tathā ca sādhitaṃ apaccuddhaṭaṃ na nissaggiyaṃ hoti, no ca taṃ paridahitaṃ, tasmā kattikapuṇṇamadivase eva paccuddharaṇañca vikappanañca kattabbanti siddhaṃ, ettha ca yathā atirekacīvaraṃ dasame divase vikappentena dasāhaparamaṃ dhāritaṃ hoti, antodasāhe ca vikappitaṃ hoti, tathā kattikapuṇṇamāya vikappentena vassānaṃ cātumāsaṃ adhiṭṭhitañca hoti, tato paraṃ anāpattikhette eva vikappanā ca hotīti veditabbaṃ. Ettāvatā atthi vikappanākhette adhiṭṭhānaṃ, adhiṭṭhānakhette ca vikappanāti dīpitaṃ hoti. Aññathā 『『atthāpatti adhiṭṭhānena āpajjati, anadhiṭṭhānena āpajjati. Atthāpatti vikappanāya āpajjati, avikappanāya āpajjatī』』ti dukesu dve dukāni vattabbāni siyuṃ. Tattha paṭhamaduke paṭhamapadaṃ sambhavati. Vikappanakhette hi vassikasāṭikādīnaṃ adhiṭṭhānena vinayātisāradukkaṭaṃ āpajjati. Eteneva dutiyadukkaṭassa dutiyapadaṃ vuttaṃ hoti. Anadhiṭṭhānena āpajjatīti natthi. Antodasāhe anāpajjanato, vikappanādisambhavato ca vikappanāya āpajjatīti natthi sabbattha vikappanāya appaṭisiddhattā, tasmā tāni dukāni 『『na labbhantī』』ti na vuttāni. Etthāha – yā sā 『『atthāpatti hemante āpajjatī』』ti (pari. 323) vacanappamāṇato dukkaṭāpatti sādhitā, sā sañcicca apaccuddharantassa yujjati, asatiyā ce, kañci, anāpatti. Kattikapuṇṇamāya paccuddhaṭaṃ sañcicca avikappayato dukkaṭena saha punadivase nissaggiyaṃ, asatiyā avikappayato nissaggiyameva idha paṭhamapaññattiyā. Yaṃ pana vuttaṃ mātikāṭṭhakathāyaṃ (kaṅkhā. aṭṭha. kathinasikkhāpadavaṇṇanā) 『『vassikasāṭikā vassānamāsātikkamenāpi, kaṇḍupaṭicchādi ābādhavūpasamenāpi adhiṭṭhānaṃ vijahati, tasmā sā tato paraṃ vikappetabbā』』ti, tenetaṃ virujjhati, na kevalaṃ idameva, 『『tato paraṃ paccuddharitvā vikappetabbā』』ti aṭṭhakathāvacanañca virujjhati. Tato paraṃ nāma hi hemantaṃ, tattha ce paccuddhāro, 『『vassikasāṭikā vassānamāsātikkamenāpī』』tiādi na yuttaṃ adhiṭṭhānābhāvena paccuddhārābhāvato. Avirodho ca icchitabbo, tasmā 『『paccuddharaṇaṃ vattamatta』』ntivādo etthāpi sambhavatīti ce? Na, kurundi vacanavirodhato. Tattha hi kattikapuṇṇamāya paccuddhāro vutto, tasmā vassānadivasattā sādhiṭṭhānāvasā paccuddharīyatīti na paccuddhāro vattamattaṃ, tasmā 『『tato para』』nti yāva puṇṇamā adhippetā siyā. Yathā cāyaṃ vikappo, tathā 『『vassānamāsātikkamenāpi ābādhavūpasamenāpī』』ti idampi avassaṃ paccuddharitabbatāya vuttaṃ siyā. Evañca sati idha samantapāsādikāya tadavacanena sameti. Aññathā idhapi taṃ vattabbaṃ siyāti yathāvuttova vidhi ettha sambhavati, kiñcāpi sambhavati, duviññāpayassa pana lokassa suviññāpanatthaṃ vuttā. Yasmā pana sā vassānātikkamena adhiṭṭhānaṃ vijahati, hemantapaṭhamāruṇe ca apaccuddhārapaccayā dukkaṭā sādhitā, tasmā kattikapuṇṇamāyameva paccuddharitvā vikappetabbā, avikappitāya 『『nissaggiyāpajjanamevā』』ti vattabbaṃ. Ettāvatāpi santosaṃ akatvā vinicchayo pariyesitabbo. Hoti cettha –
『『Evaṃ abhāvaṃ vinayassa pāḷi,
Bhinnaṃ abhinnañca tadatthayuttiṃ;
Viññātukāmena tadatthaviññū,
Pariyesitabbā vinaye viññāyā』』ti.
2.630) 這裡說,如果在那個時候出現,則不在那個時候。並且,如果已經設定的並沒有被取回,則不應被視為捨棄,也不應被視為穿著。因此,在卡提迦滿月日取回和進行設定是成立的。在這裡,如同在第十天通過設定超過的袈裟,在十天內被保留,在未取回的情況下也應被視為設定。因此,在卡提迦滿月日通過設定雨季四個月是成立的,之後在非過失的情況下也應進行設定。 到此為止,在設定的範圍內有設定,在設定的範圍內也有設定的解釋。否則,如果說"因設定而產生過失,因未設定而產生過失",則應有兩個過失。這裡的第一個過失是第一個原因。因為在設定的範圍內,如雨季袈裟等的設定會導致過失。因此,第二個過失的第二個原因也被提到。因未設定而產生過失是不成立的。因為在未取回的情況下,由於設定等原因而產生的過失是不成立的,因此在所有情況下都沒有禁止進行設定,因此這兩個過失不會說"不被接受"。 在這裡,提到的"因設定而產生過失"(《註釋》第323頁)是指過失的設定,它是通過取回而適用的,如果沒有,則沒有過失。卡提迦滿月日取回的情況下,由於未設定而產生的過失,在這裡是第一種設定。至於在《目錄註釋》中(《疑問八》中的《苦行戒條解釋》)所說的"雨季袈裟即使在超過雨季的情況下,也因遮擋和障礙而失去設定,因此在此之後應進行設定",這與此相矛盾,不僅如此,還與"之後取回后應進行設定"的《註釋》說法相矛盾。 因此,在這個方面,卡提迦滿月日的取回是被提到的,因此在雨季的日子裡,設定的缺乏不應適用。如果在此方面沒有矛盾,那麼"取回的設定是僅限於此"的說法也可以在這裡適用嗎?不行,因為這是與《古德》說法相悖的。在那裡提到的卡提迦滿月日的取回,因此在雨季的日子裡,設定的缺乏不應適用,因此不應適用"之後"。 就像這個設定一樣,"即使在超過雨季的情況下也因遮擋和障礙而失去設定",這也可能是由於取回而被提到的。因此,在這個方面,全面的說法與此相符。否則,在這裡也應適用這樣的說法,儘管這樣說是可能的,但爲了讓世人理解而被提到。 因為在雨季的情況下,設定是失去的,因此在冬季的第一曙光時由於未取回而產生的過失是成立的,因此應在卡提迦滿月日取回後進行設定,而不應在未設定的情況下產生過失。到此為止,應在沒有滿足的情況下進行判斷。這裡有: "如此缺失的戒律經文, 分為已分與未分之義; 爲了讓明智者能理解其義, 在戒律中應被明智者所理解。"
『『Tuyhaṃ gaṇhāhī』』ti vutte vināpi 『『mayhaṃ gaṇhāmī』』ti vacanena sudinnaṃ hoti. Itaro ce adhivāseti, tenāpi suggahitaṃ hoti, no ce adhivāseti, dentena sudinnaṃ. Taṃ pana vatthu na kassaci hoti. Tathā 『『mayhaṃ gaṇhāmī』』ti vadati, sāmiko ce adhivāseti, vināpi 『『gaṇhāhī』』ti vacanena suggahitaṃ. No ce adhivāseti, sāmikasseva taṃ, na hi tassetaṃ vinayakammanti ettha vinayakammassatthāya ce gaṇhāti, na vaṭṭati. Na kevalaṃ attano atthāya gahitaṃ , puna tassapi deti, vaṭṭatīti ca. Tathā anapekkho hutvā parassa vissajjetvā puna tena dinnaṃ vā tassa vissāsanto vā paribhuñjati, vaṭṭati. Tatthāpi vinayakammavasena na vaṭṭatīti eke. Te eva 『『mahantaṃ vā khuddakaṃ karotī』』ti ettha 『『ticīvare dīghato vidatthi anatikkamitvā chinditvā karoti, evaṃ sesesupī』』ti vadanti. Evarūpesu ṭhānesu porāṇācariyānaṃ kathāmaggaṃ suṭṭhu ācariyakulasevanāya sañjānitvā tena saṃsanditvā sato sampajāno hutvā sotūnañca cittaṃ avimohetvā kathetabbaṃ. Esā amhākaṃ āyācanā.
Paṭhamakathinasikkhāpadavaṇṇanā niṭṭhitā.
-
Udositasikkhāpadavaṇṇanā
-
Santaruttarena janapadacārikaṃ pakkamanti. Kasmā? Kiñcāpi 『『na, bhikkhave, santaruttarena gāmo pavisitabbo, yo paviseyya, āpatti dukkaṭassā』』ti (mahāva. 362) paṭhamaṃ vuttaṃ. Pacchā pana 『『pañcime, bhikkhave, paccayā saṅghāṭiyā nikkhepāya, uttarāsaṅgassa, antaravāsakassa nikkhepāya gilāno vā hoti, vassikasaṅketaṃ vā, nadīpāraṃ gantuṃ vā, aggaḷaguttivihāro vā, atthatakathinaṃ vā hotī』』ti vuttattā, aṭṭhakathāyampissa 『『pañcasu petesu aggaḷagutti eva pamāṇaṃ. Gutte eva hi vihāre nikkhipitvā bahi gantuṃ vaṭṭati, nāgutte』』ti vuttattā apaññattepi kathine 『『te bhikkhū aggaḷaguttivihāre ṭhapethā』』ti vatvā sabhāgānaṃ hatthe cīvaraṃ nikkhipitvā santaruttarena gāmappavese laddhakappiyā janapadacārikaṃ pakkāmiṃsūti veditabbaṃ.
473.Avippavāsasammutinti avippavāsatthaṃ, vippavāsapaccayā yā āpatti, tadabhāvatthaṃ vā sammutiṃ dātunti attho. Tato paṭṭhāya vaṭṭati. Kittakaṃ kālaṃ vaṭṭatīti? Māsaṃ vā atirekaṃ vā yāva gamane saussāho, tāva vaṭṭati. Tena vuttaṃ 『『dhuranikkhepaṃ karontena paccuddharitabba』』nti. Puna sammutidānakiccaṃ natthīti sace dvādasannaṃ vassānaṃ accayena añño rogo hoti, vaṭṭati, upasampadakammaṃ viya yāvajīvaṃ ekāsammuti vaṭṭatīti ca.
『『Kataṃ vā hotī』』tiādi imasmiṃ sikkhāpade na vattabbaṃ, kasmā? Karaṇapalibodhe upacchinnepi anadhiṭṭhitacīvarato vippavāsapaccayā āpattiyā asambhavato, tasmā 『『niṭṭhitacīvarasminti bhikkhuno cīvaraṃ adhiṭṭhitaṃ hotī』』ti ettakameva vattabbanti ce? Na, tadāyattattā . Adhiṭṭhānañhi karaṇapalibodhassa niṭṭhāpanāyattaṃ, tasmā 『『kataṃ vātiādi vutta』』nti ca vuttaṃ. Tattha katanti pubbe vuttameva.
477-
『『你們應當取回』』這樣說時,若沒有說成『『我應當取回』』,則會變得非常困難。若他人進行設定,則也會被視為合適;若不進行設定,則由施予者進行設定。此事並不歸於任何人。若他說『『我應當取回』』,若主人進行設定,則即便沒有說『『取回』』也會被視為合適。若不進行設定,則僅限於主人自己,這裡並不適用於宗教行為,因此不成立。並不僅僅是爲了自己的利益而被取回,此外他也會給予他,因此是適用的。 同樣地,若不考慮他人而將其交還,再次給予或出於信任而享用,也是適用的。對此,有些人認為在宗教行為的範圍內並不適用。那些人說"無論是大的還是小的都應當做",在這裡說"三件袈裟長久地被割裂而不超越",同樣適用於其他情況。像這樣的情況,古代的教義應當非常仔細地學習並通過與教法的結合而明瞭,因此應當在心中保持警覺,不要迷失於聽聞的事物。這是我們的請求。 第一條關於苦行的戒條已經完成。 關於第二條苦行戒條的解釋 通過適當的方式出發去鄉村。為什麼呢?雖然曾說過"比丘們,不應通過適當的方式進入村莊,誰進入便會產生過失"(《大部經》362),但後來又說"五種情況下,因僧伽提的放置、上衣的放置、內衣的放置,或因生病、或因雨季的指示、或去河對岸、或因大物體的遮擋等"。因此,在《註釋》中說"五個地方中,只有大物體的遮擋是標準。只有在有遮擋的地方,才能放置,不能在沒有遮擋的地方"。因此,即使在沒有規定的情況下,也應當說"這些比丘應當在大物體的遮擋處停留"。因此,應該理解為他們在放置袈裟后,因適當的方式進入村莊而獲得了可取之物。 "不離開而被認同"是爲了不離開的目的,因離開而產生的過失,或為避免其發生而給予認同之意。因此,從此開始是適用的。適用多久呢?一個月或更長時間,直到出行的願望為止,都是適用的。因此說"在艱難的情況下應當取回"。再者,若沒有給予認同的義務,若在十二年內有其他疾病發生,則適用,並且與受戒的行為一樣,生存期間都是適用的。 "已做或未做"在這一戒條中不應適用,為什麼呢?因行為的障礙而中斷也未設定的袈裟,因離開的過失而產生的過失無法成立,因此只應說"袈裟的完成是比丘的袈裟已被設定"。對此,不能說是因為那樣的關聯。因為設定是爲了完成行為的障礙,因此說"已做或未做"是如此。這裡的"已做"是指之前所說的。
8.Avippavāsalakkhaṇavavatthāpanatthanti ettha 『『antogāme cīvaraṃ nikkhipitvā antogāme vatthabba』』ntiādivacanato avippavāsalakkhaṇaṃ vavatthāpitaṃ, tabbiparītanayena vippavāsalakkhaṇaṃ veditabbaṃ. Gāmo ekūpacārotiādimhi pana ṭhapetvā satthaṃ, rukkhamūlaṃ, ajjhokāsañca sesesu parikkhepāparikkhepavasena ekūpacāranānūpacāratā veditabbā. Yasmā pana satthaṃ duvidhaṃ niviṭṭhaṃ, aniviṭṭhañca, tesu aniviṭṭhaṃ ekakulassa vā nānākulassa vā aparikkhittameva hoti, niviṭṭhaṃ siyā parikkhittaṃ, siyā aparikkhittaṃ, tasmā tattha parikkhepādivasena adassetvā abbhantaravasena vutto. Tathā abbhokāse. Rukkhamūle chāyāvasena. Aññathā 『『sattho ekūpacāro nānūpacāro』』tiādi uddesavirodho siyā vibhaṅge adassitattā, tasmā satthassa purato ca pacchato ca sattabbhantarā, passato ca ekabbhantaranti ayamekūpacāro, tato paraṃ nānūpacāro. Tathā rukkhamūlassa yattha majjhanhike kāle chāyā pharati, ayaṃ ekūpacāro. Itaro nānūpacāro. Kasmā? Tattha hi parikkhepo appamāṇaṃ. Chāyāva pamāṇaṃ. Ajjhokāsassa pāḷiyaṃ vuttova. 『『Satthādīnaṃ ekakulasantakavasena ekūpacāratā』』ti likhitaṃ, tasmā nivesane, udosite ca vuttaparicchedova aṭṭādīsūti katvā saṃkhittaṃ. Tato paraṃ khettadhaññakaraṇaārāmavihāresu pana parikkhittāparikkhitta-padaṃ puna uddhaṭaṃ satthavibhaṅgena adhikārassa pacchinnattā. 『『Nānāgabbhā』』tiādivacanaṃ pana asambhavato khettadhaññakaraṇaārāmesu na uddhaṭaṃ. Vihāre sambhavantampi tattha pacchinnattā na uddhaṭaṃ. Kulaṃ vuccati sāmiko, tasmā 『『ekakulassa nānākulassā』』ti iminā gāmādīnaṃ cuddasannaṃ cīvaranikkhepaṭṭhānānaṃ sādhāraṇāsādhāraṇabhāvaṃ dīpeti. Ajjhokāsassa pana asambhavato na vuttaṃ. Yasmā panettha ekakulassa, nānākulassa ca aparikkhittesu gāmādīsu parihāraviseso kiñcāpi natthi, parikkhittesu pana atthi, tasmā ekanānākulaggahaṇaṃ, ekanānūpacāraggahaṇañca sātthakanti veditabbaṃ. Tatthapi ayaṃ viseso – satthe, rukkhamūle ca kulabhedatova bhedo, nopacārabhedato. Ajjhokāse upacārabhedato ca, so pana pāḷiyaṃ na dassitoti. 『『Taṃ pamāṇaṃ atikkamitvāti vacanato ākāsepi aḍḍhateyyaratanappamāṇe doso natthī』』ti vadanti.
- 『『Sabhā』』ti itthiliṅgaṃ. 『『Sabhāya』』nti napuṃsakaliṅgaṃ, tena vuttaṃ 『『liṅgabyattanayenā』』ti. Napuṃsakaliṅgadassanatthaṃ kira 『『sabhāya』』nti paccattavasena niddiṭṭhaṃ, tassa anupayogattā 『『dvāramūla』』ntipi. Attano nikkhittaṭṭhāne anikkhittattā vīthihatthapāso na rakkhati, yasmiṃ ghare cīvaraṃ nikkhittaṃ hoti, tasmiṃ ghare vatthabbaṃ. 『『Sabhāye vā vatthabbaṃ dvāramūle vā, hatthapāsā vā na vijahitabba』』nti hi vuttaṃ. 『『Hatthapāseyeva aruṇaṃ uṭṭhapetabba』』nti niyamitattā jānituṃ na sakkāti ce? Antoghare na sakkā, tathā tathā vuttattā, tasmā 『『yutti pamāṇa』』nti vuttaṃ. Ayamattho aṭṭhakathāyampi pakāsito, punapi khuddakagāme sabbasādhāraṇagāmadvāravasena. Sace tassa dvāradvayaṃ hoti, majjhe ca gharasabhāyaṃ, yatthicchati, tattha vasitabba』』nti.
480-
關於不離開的特徵的確定,這裡通過「在村莊內放置袈裟后應在村莊內進行」的說法,確定了不離開的特徵,因此應通過此解釋來理解不離開的特徵。在村莊的情況下,除了樹下、遮蔽處等其他地方,因放置的不同而應當理解為有和沒有的不同。由於樹下有兩種狀態:一種是放置,一種是不放置,在這些情況下,不放置的狀態是僅限於一個家族或多個家族的未被遮蔽的狀態,而放置的狀態則可能是被遮蔽的狀態,因此在這裡因放置的不同而未被顯示而被稱為內部的狀態。同樣地,在遮蔽處也是如此。在樹下因陰影而形成的狀態。若說「樹下是一個接近的地方或不是接近的地方」,則因說明的不同而可能存在矛盾,因此在樹的前後和七個內部的狀態中,若看作一個內部的狀態,則是一個接近的地方,之後則是一個不是接近的地方。 同樣地,在樹下的情況下,在正午時分陰影所覆蓋的地方,這就是一個接近的地方。而其他的則是一個不是接近的地方。為什麼呢?因為在這裡的放置是有限的。陰影是標準。關於遮蔽的狀態在《巴利語》中已經說明過。"因樹等的一個家族的存在而形成接近的狀態",因此在居住地,若有遮蔽的地方則在此處說明。之後在田地、穀物的種植、園林的放置等地方,因遮蔽的狀態而再次被提到。關於「多個家族」的說法則因無法成立而未被提到。在寺院中即使存在也因後者的狀態而未被提到。 家族被稱為主人,因此通過「一個家族或多個家族」這一說法,說明了村莊等地的十四個袈裟放置的基礎的共通和個別的性質。而關於遮蔽的狀態則因無法成立而未被提到。因為在這裡,一個家族或多個家族的未被遮蔽的地方雖然沒有特別的區別,但在被遮蔽的地方則是存在的,因此應當理解為一個和多個家族的收取和接近的情況。在這裡的特殊性是:在樹和樹下因家族的不同而有區別,而非因接近的不同。至於遮蔽的狀態則因接近的不同而存在,但在《巴利語》中並未顯示。 「超出標準」的說法是指在空中也沒有過失。 「Sabhā」是女性名詞。「Sabhāya」是中性名詞,因此說「通過性別的不同」。爲了說明中性名詞,似乎在特定的情況下提到「sabhāya」,因其無適用性而稱為「門口」。在自己的放置位置上未放置的情況下,手掌的放置不應被保護,若在家中放置袈裟,則應在該家中進行。「在sabhā或門口的地方,手掌不應被放棄」,如是說。「在手掌上應當抬起紅色的物體」,因其限制而無法知道嗎?在內部的家中是無法做到的,因此如是說,因此說「合理的標準」。這個意思在《註釋》中也有說明,再次在小村莊的所有普通村莊的門口。若有兩個門,且在中間的家中,所需的地方應當在那裡居住。 480-
- Yāni nivesanādīni gāmasaṅkhyaṃ na gacchanti, tāni nivesanādīnīti adhippetāni. Ajjhokāse aparisaṅkitampi cīvaraṃ atirekasattabbhantare nikkhittaṃ nissaggiyaṃ hoti, ettha antosīmatā na rakkhati, satthe pana rakkhati. 『『Nadīparihāro ca labbhatī』』ti vacanato udakukkhepasīmāyaṃ parihāro labbhatīti siddhaṃ. Sāmantavihāro ce ekasīmo, cīvaraṃ na nissaggiyaṃ.
Idāni –
『『Chinnaṃ dhutaṅgaṃ sāsaṅka-sammato santaruttaraṃ;
Acīvarassānāpatti, paccuddhārādisiddhito』』ti. –
Idaṃ pakiṇṇakaṃ, tatthāyaṃ codanāpubbaṅgamo vinicchayo – keci 『『diguṇaṃ saṅghāṭi』』nti (mahāva. 348) vacanato 『『ekaccikā saṅghāṭipi nādhiṭṭhātabbā. Sace adhiṭṭhāti na ruhatī』』ti vatvā upasampadāpekkhānampi diguṇameva saṅghāṭiṃ datvā upasampādenti, te iminā suttalesena saññāpetabbā. Bhagavatā hi 『『chinnakaṃ saṅghāṭiṃ chinnakaṃ uttarāsaṅgaṃ chinnakaṃ antaravāsaka』』nti paṭhamaṃ anuññātaṃ. Tato 『『aññatarassa bhikkhuno ticīvare kariyamāne sabbaṃ chinnakaṃ nappahoti. Dve chinnakāni ekaṃ acchinnakaṃ nappahoti. Dve acchinnakāni ekaṃ chinnakaṃ nappahotī』』ti imasmiṃ vatthusmiṃ 『『anujānāmi, bhikkhave, anvādhikampi āropetu』』nti (mahāva. 360) anuññātaṃ, tasmā ekaccikāpi saṅghāṭi vaṭṭatīti siddhaṃ. Yā chijjamānā nappahoti, tassā kuto diguṇatāti. Aṭṭhakathāyampissa vuttaṃ 『『anvādhikampi āropetunti āgantukapattampi dātuṃ. Idaṃ pana appahonake āropetabbaṃ. Sace pahoti, āgantukapattaṃ na vaṭṭati, chinditabbamevā』』ti (mahāva. aṭṭha. 360). Kathinaṃ pana chinnakameva vaṭṭati āveṇikalakkhaṇattā , 『『chinnakaṃ diguṇaṃ nappahotī』』ti vacanābhāvato cāti sanniṭṭhānamettha gantabbaṃ.
Dhutaṅganti anupasampannānaṃ tecīvarikadhutaṅgābhāvato ticīvareneva tecīvarikoti. Tesaṃ adhiṭṭhānābhāvato 『『adhiṭṭhitenevā』』ti vattabbaṃ hotūti ce? Na, dhutaṅgabhedena virodhappasaṅgato. Catutthacīvarasādiyanena hi dhutaṅgabhedo, na ticīvaravippavāsena, nāpi atirekacīvarasādiyanena, nāpi atirekacīvaradhāraṇena. Yasmā pana bhikkhūnaṃyeva bhagavatā adhiṭṭhānavasena nava cīvarāni anuññātāni, jātivasena ca vuttāni, na evaṃ anupasampannānaṃ. Tasmā tesaṃ cīvaraniyamābhāvā na taṃ dhutaṅgaṃ anuññātaṃ gahaṭṭhānaṃ viya, tasmā tassa samādānavidhāne avacanato ca sanniṭṭhānamettha gantabbaṃ.
那些不包括在村莊數量中的住所等,就是所指的住所等。在遮蔽處放置袈裟超過七個內部的範圍,則會成為需要捨棄的,在這裡內部的界限不能保護,但在樹下可以保護。由於說"可以獲得河邊的保護"的說法,因此在水灑的界限內可以獲得保護。如果周圍的寺院是一個界限,則袈裟不會成為需要捨棄的。 現在- "破碎的頭巾被視為有疑慮的,通過適當的方式; 不袈裟的無過失,通過取回等的成立"。 這是雜項,其中的判斷前提是-有些人說,由於"雙倍的僧伽提"的說法,因此"即使是單件的僧伽提也不應該設定。如果設定也不會生長"。因此,即使對於想要受戒的人也只給予雙倍的僧伽提,以此來教導他們。因為世尊首先允許"破碎的僧伽提、破碎的上衣、破碎的內衣"。後來在這個事例中說"對於某位比丘,在三件袈裟中製作時,所有的都是破碎的不足。兩件破碎的,一件完整的不足。兩件完整的,一件破碎的也不足"。因此,在這裡說"我允許,比丘們,可以新增更多"。因此,即使是單件的僧伽提也是適用的。對於無法修補的,何來雙倍呢?在《註釋》中也說"允許新增更多,即可以給予來訪者的缽。這應該新增在不足的地方。如果足夠,來訪者的缽就不適用,應該被切割"。但是,對於苦行,只有破碎的是適用的,因為有特殊的特徵,並且沒有"破碎的不足雙倍"的說法,因此應該得出這個結論。 "頭巾"是指未受戒者沒有三件袈裟的頭巾,因此只有三件袈裟。由於他們沒有設定,因此應該說"通過設定"。不是這樣嗎?不是,因為會產生與頭巾的不同。因為通過第四件袈裟等的接受而有頭巾的不同,而不是通過三件袈裟的離開,也不是通過接受超過的袈裟,也不是通過攜帶超過的袈裟。但是,世尊只允許比丘們有九件袈裟,並且是根據種姓而說的,而不是這樣說未受戒者。因此,由於他們袈裟的限制,這種頭巾並沒有被允許,就像在在家人中一樣,因此在規定其接受的方式中也沒有說。
Sāsaṅkasammatoti kaṅkhāvitaraṇiyaṃ sāsaṅkasikkhāpade visuṃ aṅgāni na vuttāni, 『『sesamettha cīvaravaggassa dutiyasikkhāpade vuttanayena veditabba』』nti (kaṅkhā. aṭṭha. sāsaṅkasikkhāpadavaṇṇanā) vuttaṃ, na ca panetaṃ vuttaṃ. Tattha rattivippavāso catutthaṃ aṅgaṃ, idha chārattavippavāso, ayamettha visesoti, tasmā aṅgasāmaññato, sammutisāmaññato ca sāsaṅkasikkhāpadameva vadanti. Idaṃ nippadesaṃ, taṃ sappadesaṃ māsaparamattā. Tattha bahigāmepi gāmasīmaṃ okkamitvā vasitvā pakkamantassa anāpatti, idha na tathā, idha anantare anantare aruṇuggamane nissaggiyaṃ, tattha sattameti ayaṃ imesaṃ dvinnaṃ viseso. Aṅgāni pana cīvaranikkhepaṅgasampattito vipariyāyena, idha vuttanayena ca siddhattā na vuttāni. Tāni kāmaṃ na vuttāni, tathāpi catutthamaṅgaṃ visesitabbaṃ, na pana visesitaṃ. Kiṃkāraṇā? Idha vuttanissajjanakkamena nissajjetvā āpattidesanato, tatthāpannāpattivimokkhadīpanatthaṃ. Saṃvaccharavippavutthampi rattivippavutthameva, pageva chārattaṃ vippavutthaṃ. Evaṃ santepi tattha yathāvuttaaṅgasampattiyā sati tattha vuttanayeneva nissajjitabbaṃ. Hemante vā gimhe vā nissajjati ce? Idha vuttanayenāpi nissajjituṃ vaṭṭatīti ñāpanatthaṃ catutthaṃ aṅgaṃ na visesitanti no takkoti ācariyo. Māsātikkantampi cīvaraṃ 『『dasāhātikkanta』』nti vatvā nissaṭṭhameva. Dvayena ūnamāsaṃ hutvā 『『dasāhātikkanta』』nti vatvā māsātikkantanti eke. Tathāpi sace paccāsācīvaraṃ hoti, nissaggiyaṃ 『『dasāhātikkanta』』nti vatvā, mūlacīvaraṃ pana 『『māsātikkanta』』nti vatvā nissajjitabbaṃ.
『『Santaruttara』』nti vā 『『saṅghāṭi』』nti vā 『『cīvara』』nti vā kiṃ ticīvaraṃ, udāhu aññampīti . Kiñcettha – yadi ticīvarameva paṭisiddhaṃ, pariyāpannavasena acchinnacīvaracchindanadhovāpanaviññattiādivirodho. Atha aññampi, 『『niṭṭhitacīvarasmi』』nti evamādinā virodhoti? Vuccate – na niyamato veditabbaṃ yathāsambhavaṃ gahetabbato. Tathā hi 『『cīvaraṃ nikkhipitvā santaruttarena janapadacārikaṃ pakkamantī』』ti (pārā. 471) evamādīsu ticīvarameva. 『『Na, bhikkhave, santaruttarena gāmo pavisitabbo, santaruttaraparamaṃ tato cīvaraṃ sādhitabba』』nti evamādīsu yaṃkiñci, tathā saguṇaṃ katvā saṅghāṭiyo dātabbā, nivāsanaṃ dātabbaṃ, saṅghāṭi dātabbā, handa te, āvuso, saṅghāṭi, dehi me paṭantiādīsu. Vuttañhetaṃ 『『sabbañhi cīvaraṃ saṅghaṭitaṭṭhena 『saṅghāṭī』ti vuccatī』』ti. Tathā 『『niṭṭhitacīvarasmi』』nti etthāpīti eke. Antosamaye hi yāvadatthaṃ cīvaraṃ anuññātaṃ, taṃ sabbaṃ kariyamānaṃ kadā niṭṭhānaṃ gacchissati, tasmā ticīvaramevāti eke. Acīvarassānāpatti paccuddhārādisiddhitoti kiṃ vuttaṃ hoti? Udositasikkhāpadassa nippayojanabhāvappasaṅgato ticīvaravippavāse tecīvarassa āpattīti eke. Tatthetaṃ vuccati na hoti āpatti paccuddhārādisiddhito. 『『Anāpatti antoaruṇe paccuddharati, vissajjetī』』ti hi vuttaṃ. Aññathā paccuddharantassa, antoaruṇe vissajjentassa ca yāva añño nādhiṭṭhāti, tāva āpattiṃ āpajjati yathāvuttanayena. Aññathā sattabbhantarena vippavāsassāti vippavāsato yathārutaṃyeva sati vippavāse vippavāsato avippavāse sati avippavāsatoti.
Udositasikkhāpadavaṇṇanā niṭṭhitā.
- Tatiyakathinasikkhāpadavaṇṇanā
在"有疑慮的"這裡,在《疑惑渡越》的"有疑慮的戒條"中,沒有單獨提到各個部分,"其他的應該按照《袈裟品》第二戒條中所說的方式理解"這樣說,但實際上並沒有說。 在那裡,第四個部分是夜晚離開,而這裡是六夜離開,這就是這兩者的區別。但是,從部分的共同性和認同的共同性來說,都稱為"有疑慮的戒條"。這是沒有具體說明的,而是帶有具體說明的一個月為上限。在那裡,即使在村莊外進入村莊界限住宿后離開,也沒有過失,而這裡不是這樣,這裡在每次日出時都會有需要捨棄的。這就是這兩者的區別。 但是,部分並沒有說,因為從袈裟的放置部分來說相反,而且按照這裡所說的方式也已經成立,因此沒有說。雖然沒有說這些,但是應該特別說明第四個部分,卻沒有特別說明。為什麼呢?爲了通過這裡所說的捨棄的過程來說明過失的解脫,因為即使是一年離開的,也相當於夜晚離開,更何況是六夜離開。即使是這樣,但是如果具備那裡所說的部分,則應該按照那裡所說的方式來捨棄。 是在冬季還是夏季捨棄呢?老師認為,爲了表明即使按照這裡所說的方式也可以捨棄,所以沒有特別說明第四個部分。超過一個月的袈裟也說成是超過十天的,就直接捨棄了。有人說,如果是少於一個月兩天,也說成是超過十天的,但是如果有備用的袈裟,則應該說成是超過十天的而捨棄,但是主要的袈裟應該說成是超過一個月的而捨棄。 "適當的方式"或"僧伽提"或"袈裟",是指三件袈裟,還是其他的呢?這裡的問題是-如果只是指三件袈裟被禁止,那麼在包括的意義上,切割未切割的袈裟、清洗等的矛盾就會出現。如果是其他的,那麼根據"在完成的袈裟中"等的矛盾就會出現嗎?回答說-不應該固定地理解,而是應該根據情況來接受。 因為在"放置袈裟后,通過適當的方式出發去鄉村"等中,只是指三件袈裟。在"不應該,比丘們,通過適當的方式進入村莊,應該從那裡取得袈裟"等中,無論是什麼,都應該給予有功德的僧伽提,應該給予內衣,應該給予僧伽提,"拿去吧,朋友,僧伽提,給我"等。因為已經說過"所有的袈裟都因為組合而稱為'僧伽提'"。有人也這樣認為"在'在完成的袈裟中'"等。因為在中間的時候,只要需要的袈裟都被允許,那麼所有正在製作的什麼時候會完成,因此只是三件袈裟。 "不袈裟的無過失通過取回等的成立"是什麼意思呢?有人說,由於《苦行戒條》的無用,在三件袈裟離開時,三件袈裟會有過失。這裡說的不是這樣。"在日出之前取回和捨棄是無過失"這樣說過。否則,取回和在日出之前捨棄的人,直到另一個人設定,都會有過失,按照前述的方式。否則,就是離開七個內部的。離開就是離開,不離開就是不離開。 《苦行戒條》的解釋完成。 第三個苦行戒條的解釋
497.Nappahotīti lāmakaparicchedaṃ na pāpuṇāti, teneva ticīvarassa muṭṭhipañcakādilāmakaparicchedova tāva vutto. Cīvare paccāsā cīvarapaccāsā. Tenetaṃ dīpeti – taṃ cīvaraṃ pacchā labbhatu vā mā vā, yāva sā paccāsā chijjati, tāva idaṃ mūlacīvaraṃ ṭhapetuṃ anujānāmīti. 『『Cīvarapaccāsā』』ti mariyādatthe nissakkavacanaṃ, bhummatthe vā paccattavacanaṃ kataṃ.
499-
"不足"是指無法達到低劣的範圍,因此只說了關於三件袈裟的低劣範圍。袈裟的備用袈裟是袈裟的備用。這就表明-不管那件袈裟之後是否能得到,只要那個備用被切斷,我們就允許保留這件主要的袈裟。"袈裟的備用"是用於限制的不定詞,或者是處格的人稱代詞。 499- provided by EasyChat
500.Niṭṭhitacīvarasmiṃ…pe… cīvarāsā vā upacchinnātiādimhi tīsu cīvaresu aññataraṃ kataṃ hoti, sesā atthi, rakkhati. Cīvarapalibodhassa upacchede, ubbhatasmiñca kathine samaye vā hemantassa samaye vā akālacīvaraṃ uppajjeyya, khippameva kāretabbaṃ . Sati pāripūriyā paccāsā na rakkhati, asati natthi ce paccāsā, na rakkhati. 『『Anatthate kathine ekādasamāse uppanna』』nti vacanato aparakattikā atthate vā anatthate vā samayova. Hemanto siyā samayo atthate, siyā asamayo anatthate. Tato paraṃ ekaṃsato asamayo vāti. 『『Ādissa dinna』』nti idaṃ idha alabbhamānampi atthuddhāravasena vuttaṃ bhikkhunīnaṃ dutiyanissaggiye (pāci. 738 ādayo) sesaṃ akālacīvaraṃ viya. Tattha hi bhikkhunisaṅghassa 『『sampattā bhājentū』』ti evaṃ ādissa dinnameva 『『akālacīvaraṃ kālacīvara』』nti adhiṭṭhahitvā bhājentiyā nissaggiyaṃ. Tathā hi tattha yathā 『『akālacīvaraṃ nāma anatthate kathine ekādasamāse uppannaṃ, atthate kathine sattamāse uppanna』』nti idaṃ atthuddhāravasena vuttaṃ, evaṃsampadamidaṃ. Yadi evaṃ 『『ekapuggalassa idaṃ tuyhaṃ damhīti dinna』』nti idaṃ kimatthaṃ vuttaṃ, na hi taṃ bhājanīyanti ce? Abhājanīyasāmaññato vuttaṃ hoti. Yathā saṅghassa ādissa dinnaṃ atthatakathinehi eva bhikkhūhi abhājanīyattā akālacīvaraṃ nāma jātaṃ, evaṃ puggalikampi itarehīti attho. Evaṃ santepi kassaci siyā 『『ādissa dinnampi dasāhameva parihāraṃ labhatī』』ti. Tassetaṃ pāṭikaṅkhaṃ. Paṭhamakathine 『『niṭṭhitacīvarasmiṃ bhikkhunā ubbhatasmiṃ kathine』』ti idañhi niratthakanti. Anubbhatasmimpi hi kathine dasāhaparamameva dhāretabbanti viññātattā anādissa dinnameva sandhāyetaṃ vuttaṃ siyāti ce? Evaṃ santepi anādissa dinnampi anatthatakathinānaṃ aparakattikāya dasāhameva parihāraṃ labhati 『『niṭṭhitacīvarasmiṃ bhikkhunā ubbhatasmiṃ kathine』』ti vuttattā. Āmantāti ce? 『『Anatthate kathine ekādasamāse uppanna』』nti vacanena virujjhati, tasmā yathāvuttanayenevettha sanniṭṭhānaṃ gantabbaṃ.
Anugaṇṭhipade vuttaṃ 『『paṭhamasikkhāpade sabbacīvarānaṃ yāvadatthacīvaravasena kathinamāsabbhantare dasāhātikkamepi anāpatti parihārassa dinnattā. Yathā kathinamāsabbhantare ādissa dinnamakālacīvaraṃ kālacīvaraparihārameva labhati, tathā itaramāsepi labhatīti veditabbaṃ. Tasmā evaṃ 『niṭṭhitacīvarasmiṃ bhikkhunā ubbhatasmiṃ kathine bhikkhuno paneva cīvaraṃ uppajjeyyā』tiādinā sikkhāpade siddhepi anatthatakathinānaṃ pacchimakattikamāsaṃ anujānantena 『akālacīvaraṃ uppajjeyyā』ti vuttaṃ. Evañhi avutte akālacīvaraṃ nāma 『anatthate kathine ekādasamāse uppanna』nti na sakkā vattuṃ. Evañhi vacanato anatthatakathinānaṃ atthatakathinānaṃ viya sabbacīvarānaṃ pacchimakattikamāse dasāhātikkame nissaggiyaṃ na hotī』』tiādi.
在完成的袈裟中……等……在這三件袈裟中,其中一件被製作,其他的存在,保護著。關於袈裟的保護,在切割時,在高溫的情況下或在冬季的情況下,不適時的袈裟會出現,應立即處理。只要有充分的保護,備用袈裟就不會保護,如果沒有,則沒有備用袈裟,也不會保護。"不適時的袈裟在高溫中出現"的說法,是指不適時的情況下或不適時的情況下的時間。 因此,如果是冬季,則是適時的情況,如果是適時的情況,則是不適時的情況。之後,再說不適時的情況。關於"給予的袈裟",這是在這裡即使未獲得的情況下也以解脫的方式說給比丘們的第二次捨棄(《巴利文大藏經》738等),其他的則像不適時的袈裟。因為在這裡,比丘僧團說"獲得的應該分配",因此只說給予的袈裟就是"不適時的袈裟是適時的袈裟"。正如在這裡所說的"不適時的袈裟是指在不適時的情況下出現的,而在適時的情況下是第七個出現的",這是以解脫的方式說的,這樣的情況。 如果是這樣的話,"對於某個人的這件袈裟是你的"這句話有什麼意義呢?難道它不是應該被分配嗎?這是因為沒有分配的共同性。正如對於僧團給予的那樣,在適時的情況下,由於比丘們的不可分配性而出現的不適時的袈裟,個人也有其他的意思。即使是這樣,也可能會有人說"即使是給予的也只獲得十天的保護"。對此應有所期待。在第一種情況下,"在完成的袈裟中,比丘在高溫的情況下"這句話確實是無意義的。即使在未高溫的情況下,也應當只保留十天為上限。 如果是未高溫的情況下,十天為上限,因此應當指的是未給予的情況下。在此情況下,不適時的情況下,在適時的情況下,在後面的情況下,應當允許不適時的袈裟出現。因此在這裡所說的應當按前述的方式來理解。 在附加的部分中提到"在第一戒條中,所有的袈裟都應當根據需要的袈裟進行處理,在嚴酷的情況下,即使是十天的情況下也沒有過失,因為給予了保護的緣故。正如在嚴酷的情況下給予的不適時的袈裟是適時的袈裟的處理方式一樣,其他的月份也應當如此理解。因此,即使在完成的袈裟中,比丘在高溫的情況下也應當允許不適時的袈裟出現。正因為如此,在未說的情況下,不適時的袈裟是指在不適時的情況下出現的,不能這樣說。正因為如此,根據前述的說法,所有的袈裟在後面的情況下,由於十天的限制而不需要捨棄。
Bhiyyopi evaṃ vuttaṃ – yaṃ pana mayā 『『paṭhamakathine dasāhaparamaṃ atirekacīvaraṃ dhāretabba』』nti anuññātaṃ, tampi kathinamāsato bahi uppannameva, na antoti ayamattho dīpito hoti. Kathaṃ? Atirekacīvarassa dasāhaparihārato uddhaṃ āpajjitabbāpattiṃ 『『niṭṭhitacīvarasmiṃ bhikkhunā ubbhatasmiṃ kathine』』ti anupaññattiyā kathinabbhantare vāretvā tato uddhaṃ uppannesu dasāhātikkame āpajjitabbāpattiṃ iminā sikkhāpadena vāretuṃ 『『akālacīvaraṃ uppajjeyyā』』tiādi vuttaṃ. Tena 『『kālepi ādissa dinnaṃ, etaṃ akālacīvaraṃ nāmā』』ti vacanato kathinubbhārato uddhaṃ dasāhaparihāraṃ na labhatīti dīpitaṃ hoti, tehi saddhiṃ puna kathinubbhārato uddhaṃ pañca divasāni labhatīti pasaṅgopi 『『niṭṭhitacīvarasmiṃ bhikkhunā ubbhatasmiṃ kathine bhikkhuno paneva akālacīvaraṃ uppajjeyya…pe… khippameva kāretabba』』nti akālacīvarassa uppattikālaṃ niyametvā vuttattā nivārito hoti, tadubhayena kathinabbhantare uppannacīvaraṃ kathinubbhārato uddhaṃ ekadivasampi parihāraṃ na labhatīti siddhaṃ hoti. Evaṃ apare vadantīti.
Punapi vuttaṃ – ācariyā pana evaṃ vadeyyuṃ 『『niṭṭhitacīvarasmiṃ bhikkhunā ubbhatasmiṃ kathine bhikkhuno paneva akālacīvaraṃ uppajjeyyā』』ti ettha 『『niṭṭhitacīvarasmiṃ bhikkhunā ubbhatasmiṃ kathine』』ti vadanto evaṃ viññāpeti 『『etthantare tiṇṇannampi akālacīvarānaṃ uppatti abhāva』』nti. Kasmā pana padabhājane vitthāritānīti? Vuccate – idaṃ sikkhāpadaṃ adhiṭṭhānaṃ sandhāya vuttaṃ, kintu paṭhame dasāhaṃ anujānitvā tasmiṃ appahonte sace paccāsā atthi, tameva vaḍḍhetvā māsaṃ anujānanto imampi atthavisesaṃ dīpeti akālacīvaraṃ nāma sammukhībhūtena bhājetabbantipi dīpeti. Taṃ pana 『『ākaṅkhamānena bhikkhunā paṭiggahetabba』』nti iminā sikkhāpadena vaḍḍhetvā vuttanti, tasmā tīṇipi padabhājane vitthāritānīti.
『『Khippameva kāretabbanti dasāhā kāretabba』』nti idaṃ pana pahonakabhāve purimasikkhāpadalakkhaṇenāti dīpetuṃ vuttaṃ, tasmā 『『evaṃ sīghanti vā lahunti vā』』tiādinā avatvā 『『dasāhā』』ti vuttaṃ. Atthatakathinassa evaṃ hotu, anatthate pana kathine kathanti vutte anatthatassa paṭikkhepataṃ dassetīti vutto apassanto vighātaṃ āpajjatīti. Ekatiṃse aruṇuggamane nissaggiyanti mahantenapi paccāsācīvarena saha ghaṭitampi tabbhāvaṃ anupatitvā nissaggiyaṃ hoti sati pacchimappamāṇasambhave, asati na hoti, puna ghaṭite hoti, aññena ghaṭite na hoti. Chinnaṃ aññavatthu hoti. Pubbaparicchedaṃ atikkantaṃ ghaṭitaṃ puna aññaparicchedaṃ labhatīti eke, upaparikkhitvā gahetabbaṃ. Aññatarasmiṃ gaṇṭhipade pana 『『saṅghassa vā idaṃ akālacīvaranti uddissa dinna』nti ettha saṅghassa dinne āpatti nāma natthi, 『sotassa raho』tiādīsu viya paduddhārena vuttaṃ, tassa lābhaṃ sandhāyāti ce? Saṅghato vā uppajjeyyāti anena siddhattā adhikamevā』』ti ca 『『saṅgho cīvarāni labhissati gaṇo vā』tiādināpi pāṭho atthī』』ti ca vuttaṃ. Gaṇṭhipade kosallatthaṃ pana mayā sabbaṃ likhitaṃ, suṭṭhu vicāretvā kathetabbaṃ.
Tatiyakathinasikkhāpadavaṇṇanā niṭṭhitā.
- Purāṇacīvarasikkhāpadavaṇṇanā
503-
此外,還有這樣的說法-我先前所說的"在第一種情況下,超過的袈裟最多可以保留十天",這也是在嚴酷的情況下出現的,而不是在內部。為什麼呢?爲了避免在超過袈裟的十天保護之後應該產生的過失,通過"在完成的袈裟中,比丘在高溫的情況下"的規定,將其限制在嚴酷的情況下之後,再次通過這個戒條來限制在十天的限制之後出現的過失,"不適時的袈裟會出現"等。因此,通過"即使在適時的情況下給予,這也稱為不適時的袈裟"的說法,表明在高溫之後不能獲得十天的保護。而且,他們還可能會獲得再次高溫之後的五天,這樣的結果被"在完成的袈裟中,比丘在高溫的情況下,比丘的不適時的袈裟會出現……立即處理"這樣的規定限制了不適時的袈裟的出現時間,因此,在嚴酷的情況下出現的袈裟,即使在高溫之後,也不能獲得一天的保護,這是確定的。其他人也是這樣說的。 再次說-老師們可能會這樣說:"在完成的袈裟中,比丘在高溫的情況下,比丘的不適時的袈裟會出現"。在這裡說"在完成的袈裟中,比丘在高溫的情況下",是表明在這期間,三種不適時的袈裟都不會出現。為什麼要在詞語分析中詳細說明呢?回答說-這個戒條是爲了設定而說的,但是在先前允許十天之後,如果不足,如果有備用,就增加到一個月,這也表明不適時的袈裟應該當面分配。但是,這是通過"應該由希望的比丘接受"這個戒條而增加說的,因此這三個詞語分析都詳細說明了。 "應該立即處理"是爲了表明應該在十天內處理,這是根據前一個戒條的特徵而說的,因此沒有說"應該迅速或輕快地"等。對於適時的情況,應該這樣做,但是對於不適時的情況,通過說"怎麼做"來表示對不適時的情況的否定。看不到這一點而感到困擾。在第三十一天日出時,即使與大的備用袈裟一起出現,也會成為需要捨棄的,如果有最後的標準,否則不會,再次出現就會,由其他人出現就不會。被切斷的成為另一件物品。有人說,超過先前的範圍而出現的,再次獲得另一個範圍。 但是,在某個附錄中說,"這是給予僧團的不適時的袈裟",在這裡沒有過失,就像"對於某人的秘密"等,是通過詞語的說明而說的,是爲了獲得它的利益。因此,從這裡可以確定,從僧團出現的也更多。 第三個苦行戒條的解釋完成。 關於舊袈裟的戒條的解釋 503-
505.Bhattavissagganti bhattakiccādhiṭṭhānaṃ. Bhattakiccādhiṭṭhānavibhāganti porāṇā. Tattha nāma tvanti tattha tayā katakamme evaṃ akattabbe sati dhovāpissasi nāma. Atha vā so nāma tvanti attho. Ubhatosaṅghe upasampannāti bhikkhūnaṃ santike upasampadāya paṭikkhittattā tadanupasaṅgabhayā evaṃ vuttanti veditabbaṃ. 『『Purāṇacīvara』』nti ettha purāṇabhāvadīpanatthameva 『『sakiṃ nivatthampi sakiṃ pārutampī』』ti vuttaṃ, tasmā 『『cīvaraṃ nāma channaṃ cīvarānaṃ aññataraṃ cīvaraṃ vikappanupagaṃ pacchima』』nti vacanassa okāso na jātoti eke. Yasmā vikappanupagapacchimaṃ idha nādhippetaṃ, nivāsanapārupanupagamevādhippetaṃ, teneva nisīdanapaccattharaṇe dukkaṭaṃ vuttaṃ, tasmā na vuttanti eke. Jātippamāṇāvacanato yaṃ kiñci purāṇavatthaṃ dhovāpentassa nissaggiyameva, teneva 『『anāpatti cīvaraṃ ṭhapetvā aññaṃ parikkhāraṃ dhovāpetī』』ti vuttaṃ. Thavikampi hi asucimakkhitaṃ paribhuttaṃ dhovāpeti, nissaggiyameva oḷārikattā, appatirūpattā ca. Teneva kaṅkhāvitaraṇiyaṃ imasmiṃ ṭhāne cīvaraparicchedo na vuttoti eke, vicāretvā yuttataraṃ gahetabbaṃ. 『『Rajitvā kappaṃ katvāti kappiyaṃ katameva nivāsetuṃ, pārupituṃ vā vaṭṭati, netara』』nti vuttaṃ. Iminā ca majjhimattheravādo upatthambhito hoti, nopatthambhito. Rajitvātiādi pana vinayavidhidassanatthaṃ vuttanti mama takko. Yathā aññātikāya aññātikasaññīvāre tīṇi catukkāni, evaṃ vematikañātikavāresu cāti nava catukkāni honti. Etthāha – ekavāraṃ dhovitvā dhovanesu dhuraṃ nikkhipitvā puna 『『duddhota』』nti maññamānā dhovati, anāpattiyā bhavitabbaṃ, dutiyavāraṃ avuttā dhovati nāma hotīti? Vuccate – sace bhikkhu 『『alaṃ ettāvatā dhotenā』』ti paṭikkhipati, puna dhovantī avuttā dhovati nāmāti yujjati. No ce, vuttāva hotīti veditabbaṃ. Bhikkhussa liṅgaparivattane ekatoupasampannāya vasena āpatti sākiyānīnaṃ viya.
506.Ekenavatthunāti yena kenaci paṭhamena. 『『Tiṇṇaṃ catukkānaṃ vasenā』』ti pāṭho. Bhikkhūnaṃ santike aṭṭhavācikāya upasampannāya pākaṭattā taṃ avatvā sākiyāniyova vuttā apākaṭattā.
Purāṇacīvarasikkhāpadavaṇṇanā niṭṭhitā.
- Cīvarapaṭiggahaṇasikkhāpadavaṇṇanā
508-510.Apaññatte sikkhāpadeti ettha 『『gaṇamhā ohīyanasikkhāpade』』ti likhitaṃ. Araññavāsīnisedhanasikkhāpade apaññatteti eke, 『『taṃ na sundara』』nti vadanti. Vihatthatāyāti āyāsena.
"bhattavissagga"是指對於用餐的決定。"bhattakiccādhiṭṭhānavibhāga"是古老的。在那裡,"nāma tvanti"是指如果你沒有做那件事,你就會被要求清洗。或者,"so nāma tvanti"是指意思。"ubhatosaṅghe upasampannā"是指因為在比丘們面前受戒而被拒絕,所以害怕參與而這樣說。 在"purāṇacīvara"這裡,只是爲了表示舊的狀態而說"曾經穿過也曾經披過"。因此,不存在"袈裟名為六種袈裟中的最後一種可以替代"的機會。因為這裡不是指可以替代的最後一種,而是指穿著和披著,因此在坐墊和墊子上說了過失。因此他們說沒有說。從"根據種類的數量"的說法,任何舊衣服都應該捨棄,因此說"無過失,除了袈裟外,清洗其他用具"。因為即使是裝有污垢的袋子也被清洗,也是需要捨棄的,因為太大和不適合。因此,在這裡《疑惑渡越》中沒有提到對袈裟的限制,應該仔細考慮更合適的。"染色並製作,可以穿著或披著,不是其他的"這樣說。這支援了中老師的觀點,而不是支援。但是,"染色等"是爲了顯示戒律的做法,這是我的看法。 就像對於不相識的人的不相識的認知有三個四法,在對於有疑問的親屬的情況下也有九個四法。有人說-一次洗過後,將洗滌的責任放下,再次認為"洗過了"而洗,應該沒有過失,第二次沒有說過而洗,這是什麼呢?回答說-如果比丘說"夠了,已經洗過了",再次洗的話,就是沒有說過而洗了。如果不是這樣,就應該認為是說過的。對於比丘的性別轉變,對於一個受戒的人來說,就像薩迦耶人一樣有過失。 "ekenavatthunā"是指任何一個最初的。"tiṇṇaṃ catukkānaṃ vasena"是另一種讀法。因為比丘們以八種方式受戒是公開的,所以沒有說,而只說了薩迦耶人,因為不公開。 關於舊袈裟的戒條的解釋完成。 關於接受袈裟的戒條的解釋 508-510. "apaññatte sikkhāpade"這裡寫著"在未制定的戒條中,如在'離開集會的戒條'"。有人說,在"禁止居住在森林中的戒條"中是未制定的,他們說"這不好"。"vihatthatāyā"是指困難地。
512.Upacāroti dvādasahattho. Mahāpaccariyaṃ, kurundiyañca vuttanti ettha rattibhāge dhammakathikassa bhikkhuno bahūsu cīvaresu mahājanena pasādadānavasena paṭikkhittesu punadivase 『『upāsakānaṃ pasādadānāni etānī』』ti suddhacittena gaṇhantassa doso natthi, 『『bhikkhunīhipi dinnāni idha santī』』ti ñatvā gaṇhato doso. Taṃ acittakabhāvenāti bhikkhunīhi dinnabhāvaṃ ñatvā bahūsu tassā cīvarassa ajānanenāti attho. Paṃsukūlaṃ adhiṭṭhahitvāti 『『bhikkhunīhi nu kho dinnaṃ siyā』』ti avikappetvā 『『paṃsukūlaṃ gaṇhāmī』』ti gaṇhantassa vaṭṭati. Kurundiādīsu vuttopi attho ayameva, ekaṃ, 『『acittakabhāvenā』』ti vacanena 『『yathā tathā gaṇhituṃ vaṭṭatī』』ti uppathova paṭisedhitoti apare. Evaṃ dhammasiritthero na vadati, ujukameva vadatīti papañcitaṃ. Tasseva visayo, tassāyaṃ adhippāyo – yathā 『『paṃsukūlaṃ gaṇhissatīti ṭhapitaṃ kāmaṃ bhikkhunisantakampi avikappetvā paṃsukūlaṃ adhiṭṭhahitvā gahetuṃ vaṭṭatī』』ti vuttaṃ, tathā dhammakathikassa bhikkhuniyā dinnampi apaññāyamānaṃ vaṭṭatīti, tasmā taṃ vuttaṃ mahāpaccariyaṃ, kurundiyañca acittakabhāvena na sametīti. Paṭikkhepo pana vikappaggahaṇe eva ruhati. Aññathā pubbāparaṃ virujjhatīti. Taṃ na yuttaṃ paṃsukūlena asamānattā. Paṃsukūlabhāvena saṅkārakūṭādīsu ṭhapitaṃ bhikkhunīhi, na taṃ tassā santakaṃ hutvā ṭhitaṃ hoti. Assāmikañhi paṃsukūlaṃ sabbasādhāraṇañca, aññopi gahetuṃ labhati. Idaṃ pubbeva 『『bhikkhunīnaṃ cīvara』』nti jānitvāpi paṃsukūliko gahetuṃ labhati tadā tassā asantakattā. 『『Paṃsukūlaṃ adhiṭṭhahitvā』』ti sallekhakkamanidassanatthaṃ vuttaṃ. Maṃsaṃ dadantena tathāgatena sallekhato kappiyampi bhuttaṃ nissaggiyaṃ cīvaramāha yo maṃsaṃ kathanti sayamādiseyyāti.
Acittakattā kathaṃ paṃsukūlaṃ vaṭṭatīti ce? Tāya tassa adinnattā, bhikkhunāpi tato bhikkhunito aggahitattā ca. Assāmikampi hi paṃsukūlaṃ aññissā hatthato gaṇhāti, na vaṭṭati 『『aññātikāya bhikkhuniyā cīvaraṃ paṭiggaṇheyyā』』ti vuttalakkhaṇasambhavato. Aññātikāya santakaṃ ñātikāya hatthato gaṇhāti, vaṭṭatīti eke. Yathā sikkhamānasāmaṇerādīnaṃ hatthato paṭiggaṇhantassa anāpatti, tathā kaṅkhāvitaraṇiyañca 『『aññātikāya hatthato gahaṇa』』nti (kaṅakhā. aṭṭha. cīvarappaṭiggahaṇasikkhāpadavaṇṇanā) aṅgaṃ vuttaṃ. Tathā ñātikāya santakaṃ sikkhamānāya, sāmaṇeriyā, upāsakassa, upāsikāya, bhikkhussa, sāmaṇerassa santakaṃ aññātikāya bhikkhuniyā hatthato gaṇhantassa ca anāpatti evaṃ yathāvuttalakkhaṇāsambhavatoti eke, teneva 『『ekatoupasampannāya cīvaraṃ paṭiggaṇhātī』ti avatvā 『hatthato paṭiggaṇhāti aññatra pārivattakā, āpatti dukkaṭassā』ti (pārā. 513) vuttaṃ, tasmā aññātikāya santakampi ekatoupasampannāya hatthato paṭiggaṇhantassa dukkaṭa』』nti vadanti, ubhopete na sārato daṭṭhabbā, kāraṇaṃ pariyesitabbaṃ.
"upacāro"是指十二種情況。在《大廣博論》中提到,關於在夜間,講法的比丘在許多袈裟中,因大眾的施捨而被拒絕,第二天說:「這是信士的施捨」,對於清凈的心靈來說沒有過失,知道「這裡有比丘尼的施捨」,因此有過失。這是指由於比丘尼的施捨而被拒絕,因此在許多袈裟中,因不知道其中的原因而有過失。關於「以灰燼為袈裟」是指「比丘尼是否給予」,而不被替代的情況下,「我將以灰燼為袈裟」是可以的。關於「kurundi」等的說法也是如此,只有一個,「因為沒有被替代」,因此可以這樣說。對此,法師並沒有說,直接說是顯而易見的。 這是他的領域,這裡是他的意圖——就如「以灰燼為袈裟是被設定的,應該在比丘尼的情況下不被替代」,因此對於法師給予的袈裟來說也是如此,正因為如此,在《大廣博論》中提到,kurundi等因沒有被替代而不合適。相反,拒絕是爲了接受替代的情況。否則,前後會有衝突。這是不合理的,因為灰燼不相同。由於作為灰燼而被放置在堆積物等中,不能因此而被視為屬於她的。因為在某種情況下,灰燼是普遍的,其他人也可以接受。因此,這在以前就已經知道了「比丘尼的袈裟」,因此在那時可以接受灰燼的袈裟。 「以灰燼為袈裟」是爲了顯示清凈的狀態。給予肉的那位如來,稱為「清凈的袈裟」,是因為他允許肉的存在。 如果是因為不清凈而說灰燼不合適呢?因為它是未被接受的,因比丘比其他比丘更高而被接受。即使是不屬於他人的灰燼,也可以接受,而不適合說「應接受某個比丘尼的袈裟」這樣的情況。由於屬於某個親屬而被接受,認為是合適的。正如對於接受學習的沙門等的情況,接受是沒有過失的,正如在《疑惑渡越》中提到的「應接受某個親屬的袈裟」是合適的。正如對於親屬的情況,學習者、沙門、信士、信女、比丘、沙門的親屬被接受的情況也是沒有過失的,因此如上所述的情況是合適的。因此,"接受某個親屬的袈裟"不應被視為有過失,因而應當以適當的方式被接受,因而應當被認為是合適的,原因應當被探索。
514.Ko pana vādo pattatthavikādīsūti anadhiṭṭhātabbesu bahūsu paṭalesu. Tenevāha mātikāṭṭhakathāyaṃ 『『pattatthavikādimhi anadhiṭṭhātabbaparikkhāre』』ti. Adhiṭṭhānupagesu vā tesaṃ parikkhārattā bhisichaviyā viya anāpatti. Kiṃ paṭaparissāvanaṃ parikkhāraṃ na hotīti? Hoti, kintu taṃ kira nivāsanādicīvarasaṇṭhānattā na vaṭṭati. Tasmā idha nivāsanādicīvarasādhanaṃ vikappanupagapacchimaṃ cīvaraṃ nāma. Anantarātīte nivāsanapārupanupagamevāti sanniṭṭhānaṃ. Evaṃ sante kaṅkhāvitaraṇiyaṃ (kaṅkhā. aṭṭha. cīvarappaṭiggahaṇasikkhāpadavaṇṇanā) kappanupagapacchimatā, pārivattakābhāvo, aññātikāya hatthato gahaṇanti tīṇeva aṅgāni avatvā aparikkhāratāti catutthamaṅgaṃ vattabbanti ce? Na vattabbaṃ, imasmiṃ sikkhāpade pattatthavikādiparikkhārassa acīvarasaṅkhyattā. Paṭhamakathinādīsu vikappanupagatā pamāṇaṃ, idha kāyaparibhogupagatāti. 『『Aññaṃ parikkhāra』』nti uddharitvā 『『pattatthavikādiṃ yaṃkiñcī』』ti vuttattā vikappanupagampi pattatthavikādiṃ gaṇhituṃ vaṭṭati, 『『paṭaparissāvanampī』』ti vuttaṭṭhāne ca 『『cīvaraṃ nāma vikappanupagapacchima』』nti vacanato paṭaparissāvanaṃ cīvarameva, na parikkhāraṃ. 『『Ko pana vādoti nigamanavacanampi sādhaka』』nti keci vadanti, paṇṇattiṃ ajānanato acittakaṃ, na vatthuṃ, 『『aññātikāya bhikkhuniyā santakabhāvājānanato, cīvarabhāvājānanato ca acittaka』』nti anugaṇṭhipade vuttaṃ.
Cīvarapaṭiggahaṇasikkhāpadavaṇṇanā niṭṭhitā.
- Aññātakaviññattisikkhāpadavaṇṇanā
515.Parikkhārānanti upayogatthe sāmivacanaṃ. Ekasāṭakanti bhāvanapuṃsakaṃ, 『『aññātako moghapurisā』』ti vacanena pavāritopi adātukāmo aññātako appavāritaṭṭhāne tiṭṭhatīti dīpitaṃ hoti. Aññathā 『『anāpatti pavāritāna』』nti iminā virujjhati.
關於缽袋等,這是不應該被設定的許多物品。因此,在《論藏注》中說"對於缽袋等不應該設定的用具"。由於它們是可以設定的用具,就像氈毯一樣,沒有過失。什麼,衣服的洗滌用具不是用具嗎?是的,但是因為它們與內衣和袈裟的形狀相似,所以不合適。因此,在這裡,可以設定的最後一種袈裟就是內衣和袈裟的用具。在前面的時候,只是內衣和披著的用具,這就是結論。 因此,在《疑惑渡越》中提到的可以設定的最後一種、沒有替代品、從不相識的比丘尼那裡接受,這三個部分沒有說,而是第四個部分說"沒有用具"。但不應該說,因為在這個戒條中,缽袋等用具不屬於袈裟的範疇。在第一種情況下,可以設定的是標準,在這裡是身體使用的。通過"其他的用具"和"無論什麼缽袋等"而說,即使是可以設定的,也可以接受缽袋等,在說到"洗滌用具"的地方,也說"袈裟就是可以設定的最後一種",因此洗滌用具就是袈裟,而不是用具。有人說"'什麼說法'這個結語詞也是支援性的",因為不知道規定,是無意識的,不是事物,因為不知道不相識的比丘尼的所有權和袈裟的性質。 關於接受袈裟的戒條的解釋完成。 關於不相識者的通知的戒條的解釋 "parikkhārāna"是所有格的賓格用法。"ekasāṭaka"是中性,通過"不相識的愚人"這句話,即使被邀請也不願意給予,在未被邀請的地方站著,這就表明了。否則,就與"對於被邀請的人沒有過失"這句話矛盾。
517.Neva tāva viññāpetabbaṃ, na bhañjitabbanti anacchinnānaṃ cīvarānaṃ attano santakānaṃ atthitāya, tattha paccāsāsabbhāvato ca. Paccāsā kittakaṃ kālaṃ rakkhatīti? Yāva gāmantarā, yāva addhayojanāti eke. Yāva dassanasavanūpacārāti eke. Yāva aññe na passantīti eke. Yāva paccāsā chijjatīti eke. Yāva sākhāpalāsapariyesanabhañjanasajjanakālaparicchedāti eke. Idaṃ sabbaṃ yathāsambhavaṃ yujjati. Kathaṃ paññāyatīti ce? 『『Sace pana etesaṃ vuttappakārānaṃ gihivatthādīnaṃ bhisichavipariyantānaṃ kiñci na labbhati, tena tiṇena vā paṇṇena vā paṭicchādetvā āgantabba』』nti aṭṭhakathāvacanato.
Na tāva therānaṃ dātabbānīti na tāva attano ruciyā dātabbāni, yadā therā 『『dethāvuso』』ti vadanti, tadā dātabbāni. 『『Evaṃ sati daharāpi acchinnacīvaraṭṭhāne tiṭṭhanti, sākhāpalāsaṃ bhañjituṃ vaṭṭati, na aññathā. 『Yehi kehici vā acchinnaṃ hotī』ti hi vutta』』nti vuttaṃ. Ācariyo pana evaṃ vadati 『『attano ruciyāpi dātuṃ labhantī』』ti. Tathā hi aṭṭhakathāyaṃ 『『paribhogajiṇṇaṃ vā』ti ettha ca 『acchinnacīvarānaṃ ācariyupajjhāyādīnaṃ attanā tiṇapaṇṇehi paṭicchādetvā dinnacīvarampi saṅgahaṃ gacchatī』ti vattuṃ yujjatī』』ti vuttaṃ. Athāpi siyā ācariyādīhi 『『āharāvuso』』ti vutteyeva, nāvutteti, na, 『『kehici vā acchinna』』nti ettha vuttalesato dutiyalesassa avisesabhāvappasaṅgatoti. Atha kimatthaṃ 『『na tāva therānaṃ dātabbānī』』ti vuttanti ce? Yāva therānaṃ atthāya sākhāpalāsāni bhañjati, tāva na dātabbāni, tato tāni theruddissakāni sākhāpalāsāni sayaṃ paridahitvā vināpi therāṇattiyā attano ruciyā dātabbāni, bhūtagāmapātabyatāya pācittiyaṃ na hoti satthunāpi anuññātattā. 『『Tiṇena vā paṇṇena vā』』ti hi vuttaṃ, taṃ kappiyameva sandhāya vuttanti ce? Na, 『『tadalābhe na tveva…pe… dukkaṭassā』』ti vacanavirodhato. Etthāha – dukkaṭabhayā pācittiyavatthu ce atikkamitabbaṃ, tadalābhe thullaccayavatthu saṅghikaṃ, tadalābhe pārājikavatthupi atikkamitabbaṃ siyāti? Na, pārājikassa lokavajjattā. Apica na sabbaṃ bhūtagāmaṃ pācittiyavatthumeva, tato dukkaṭādivatthupi atthi, anāpattivatthupi kālodisakaṃ, tasmā idaṃ tadā anāpattivatthukanti veditabbaṃ. Kittāvatā bhikkhu acchinnacīvaro naṭṭhacīvaro hotīti? Ettāvatā naggo hotīti eke. Vikappanupagapacchimabhāvena, vikappanupagapacchimamādiṃ katvā viññāpentassa āpattīti eke. Nivāsanapārupanupagābhāvenāti eke. Ticīvarābhāvenāti eke. Santaruttaraparamābhāvenāti eke. Ayaṃ ekevādo yutto 『『santaruttaraparamaṃ tato cīvaraṃ sāditabba』』nti hi vacanato, tasmā santaruttare sati vikappanupagapacchimaṃ viññāpentassa paṭilābhena nissaggiyaṃ. Yadi evaṃ 『『viññāpetvā paṭilabheyya nissaggiya』』nti sikkhāpadena bhavitabbanti ce? Tanna, tadatthasiddhito nānatthattā dhātūnaṃ. Kiṃ vuttaṃ hoti? Yathā hi 『『tikkhattuṃ methunaṃ dhammaṃ abhiviññāpesī』』ti (pārā. 36) vutte pavattesīti attho, tathā idhāpi 『『cīvaraṃ viññāpeyyā』』ti viññattiyā pavatteyya uppādeyyāti attho.
這些還不應該被通知,也不應該被破壞,因為自己的袈裟還沒有被切斷,在那裡還有期望。這種期望保持多長時間呢?有人說,直到到達另一個村莊,直到半由旬。有人說,直到視線和聽力的範圍。有人說,直到其他人不看見。有人說,直到期望被切斷。有人說,直到尋找樹枝葉子、破壞和準備的時間範圍。這些都是根據情況而成立的。 為什麼會這樣呢?因為根據註疏中的說法,"如果這些所說的居士衣服等氈毯的範圍內沒有什麼,就用草或葉子遮蓋后前來"。 不應該立即給長老們,因為不應該憑自己的意願給,當長老們說"請給"的時候,才應該給。"這樣的話,年輕人也會站在沒有被切斷的袈裟的地方,可以破壞樹枝葉子,不能以其他方式。因為說'被任何人切斷'。" 但是,老師這樣說:"即使憑自己的意願也可以給"。因為在註疏中說,"或者已經使用過的",這裡可以說,用自己的草和葉子遮蓋給長老們的袈裟,也算是包括在內。 即使長老們說"拿來",也沒有說,不,因為在"被任何人切斷"這裡提到的第二點,不應該有任何區別。那麼,為什麼說"不應該立即給長老們"呢?直到爲了長老們而破壞樹枝葉子之前,不應該給,之後,穿上那些為長老們準備的樹枝葉子,即使沒有徵得長老們的同意,也可以憑自己的意願給,因為不會有犯戒的過失,因為佛陀已經允許。"用草或葉子"這樣說,是指合法的嗎?不是,因為與"如果沒有,則…過失"的說法相矛盾。 有人說,由於犯戒的恐懼,如果要越過重罪,那麼如果沒有,就是重罪,如果再沒有,就是波羅夷罪嗎?不是,因為波羅夷罪是世俗的過失。而且,並不是所有的損壞都是犯戒的過失,還有其他的過失和無過失的情況,因此應該理解這是當時的無過失情況。 比丘在什麼程度上被視為沒有袈裟或丟失袈裟呢?有人說,就是赤身露體。有人說,因為可以替代的最後一種,以可以替代的最後一種為起點通知,就有過失。有人說,因為沒有內衣和披著的。有人說,因為沒有三件袈裟。有人說,因為沒有最內層和最外層。這個觀點是合適的,"最內層和最外層之外的袈裟應該得到"這句話,因此,如果有內衣和披著,通知可以替代的最後一種,就有需要捨棄的。 如果是這樣,難道不應該根據"通知后就可以得到,需要捨棄"這個戒條嗎?不是,因為目的已經達到,所以詞語的意義不同。什麼意思呢?就像在說"他三次通知了非法行為"時,意思是實施了一樣,在這裡也是,說"通知袈裟",意思是實施或產生。
Tena nivatthoti taṃnivattho. Aññassa alābhena tameva paribhuñjato jirati, na lesena. Attanāti sayameva vattuṃ yujjati, tasmā ayuttaparibhogena aparibhuñjitvā yuttaparibhogavasena paribhuñjato jiṇṇaṃ paribhogajiṇṇaṃ nāma. Tassa sabhāgānaṃ acchinnakāle dānampi yuttaparibhoge eva saṅgahaṃ gacchatīti adhippāyo. 『『Ime kira dve lesā aṭṭhakathāyo, vācentānaṃ ācariyānaṃ matanti dhammasiritthero āhā』』ti vuttaṃ.
521.Nisīdituṃ vā nipajjituṃ vā na labhatīti yathāsukhaṃ na labhatīti adhippāyo. 『『Aññassatthāyā』』ti etthāpi 『『ñātakānaṃ pavāritāna』』nti anuvattati eva. Atthāya kassa? Tasseva aññassa. Yathā aññātake tikapācittiyaṃ, tathā appavāritepīti dassanatthaṃ 『『ñātakānaṃ pavāritāna』』nti vuttaṃ. Aññathā 『『ñātake ñātakasaññī』』ti iminā siddhattā na niccaṃ sesaṃ āpajjati. Apicettha aññātakaggahaṇena appavāritaggahaṇaṃ hoti , appavāritaggahaṇena aññātakaggahaṇaṃ, aññātakā hi appavāritā honti. Tathā ñātakaggahaṇena pavāritaggahaṇaṃ hoti, katthaci na hoti. Na pavāritaggahaṇena ñātakaggahaṇaṃ hotīti imassa atthavisesassa dassanatthaṃ 『『ñātakānaṃ pavāritāna』』nti vuttaṃ. Tathā hi aññātikāya bhikkhuniyā appavāritāya ca cīvaraṃ aññatra pārivattakā paṭiggaṇhantassa āpatti. Ñātikāya pana pavāritāya ca vissāsaṃ gaṇhāti, anāpatti. Tathā purāṇacīvaraṃ ñātikāya anāpatti, pavāritāya pana tikapācittiyameva. Ñātakānañca ekaccānaṃ purāṇacīvaraṃ nāma dātuṃ vaṭṭati, na pavāritānaṃ. Tikacchedo ca mātikāpadeneva hoti, na aññena. Tatthāpi ekeneva, na dutiyādīhīti ayaṃ vinaye dhammatā veditabbā.
Aññātakaviññattisikkhāpadavaṇṇanā niṭṭhitā.
- Tatuttarisikkhāpadavaṇṇanā
522-4.Paggāhikasālaṃvāti dussapasāraṃ vā. Hatthena paggahetvā ṭhatvā sālāyaṃ pasāretabbadussaṃ pasārentīti codanā. Ticīvarikenevāti vinayaticīvarikena. So hi adhiṭṭhahitvā ṭhapitaparikkhāracoḷādīsu santesupi ticīvare acchinne santaruttaraparamaṃ viññāpetvā gahetuṃ labhati. Aññathāpīti 『『pamāṇikaṃ ticīvaraṃ parikkhāracoḷavasena adhiṭṭhahitvā paribhuñjato tasmiṃ naṭṭhe bahūnipi gahetuṃ labhati, na santaruttaraparama』』nti ca, tasmā taṃ vibhāganti 『『ticīvarikassa taṃ vibhāganti attho, na parikkhāracoḷikassā』』ti ca keci vadanti. Ācariyo pana 『『aññenāti aticīvarikena, aññathāti ito vuttaggahaṇaparicchedato aññenā』』ti ettakameva vadati. Aññathāti pana sace tīṇipi naṭṭhāni, santaruttaraparamaṃ gaṇhitabbaṃ, sace dve vā ekaṃ vā naṭṭhaṃ, tena 『『aññathāpī』』ti dassanatthaṃ vuttanti eke. Gaṇṭhipadesu vicāraṇā eva natthi, tasmā upaparikkhitvā gahetabbaṃ. Pakatiyā santaruttarena carati, sāsaṅkasikkhāpadavasena vā taṃsammutivasena vā tatiyassa alābhena vā.
Tena nivatthoti taṃnivattho. 由於別人的不擁有而享用同樣的東西會衰老,而不是因為輕微的原因。自己是指自己可以說的,因此不應以不合適的方式享用,而應以合適的方式享用,享用時稱為衰老的享用。對於那些在沒有被切斷的情況下的袈裟,施捨也只有在合適的享用時才會被收集,這就是意圖。「這兩種是註釋的內容,法師的看法是這樣說的,」法師說。 「坐下或躺下無法獲得」,意指隨心所欲無法獲得。「爲了他人」在這裡也與「親屬的被邀請」相一致。爲了什麼目的呢?是爲了他人。就像對於不相識者的輕微過失一樣,因此說「親屬的被邀請」。否則,「對於親屬的認同」因此而成立,其他的則會被認為不是常態。如果在這裡通過親屬的接受而獲得輕微的接受,輕微的接受也會通過親屬的接受獲得,因為親屬的接受是輕微的。也就是說,通過親屬的接受與被邀請的接受是相互關聯的,而在某處則不會存在。爲了說明這一點,提到「親屬的被邀請」。因此,對於親屬的比丘的輕微接受,除了變化的情況外,接受是沒有過失的。對於親屬的接受,施捨是沒有過失的。對於舊袈裟,親屬是沒有過失的,而對於被邀請的則僅僅是輕微的過失。對於某些親屬的舊袈裟是可以施捨的,而對於被邀請的則不可以。輕微的切斷也僅僅是通過註釋的內容,不是通過其他的。即使在這裡,也只有一個,不是第二個及其他的,這在戒律中應當被理解。 關於不相識者的通知的戒條的解釋完成。 關於特定的戒條的解釋 522-524. 「paggaahikasālaṃvāti」是指難以施捨的物品。用手提起並放在房間中施捨的難以施捨的物品。通過「ticīvarikenevāti」是指通過戒律的袈裟。因此,確實可以在設定的用具中,即使在袈裟被切斷的情況下也可以獲得,且以最內層和最外層為標準。否則,通過「標準的袈裟作為用具」而享用時,不能獲得許多東西,而最內層和最外層則不能獲得,因此有人說「這是袈裟的分配,而不是用具的分配」。老師則說「這是通過其他的,即通過超袈裟,而不是通過這裡提到的接受的分配」。如果是這樣的話,假如三個地方都沒有,最內層和最外層應當被計算;如果兩個或一個地方缺失,因此說「這是通過其他的」而說明。關於接受的地方沒有思考,因此應當仔細考慮並獲得。通常情況下通過最內層的袈裟而行走,或者根據戒律的戒條或通過共識的方式而因第三個地方的缺失。
526.『『Pamāṇamevavaṭṭatī』』ti sallekhadassanatthaṃ vuttaṃ. Taṃ micchā gahetvā ñātakādiṭṭhāne taduttari gaṇhantassa āpattīti ce? Taṃ pāḷiyā na sameti, 『『anāpatti ñātakānaṃ pavāritāna』』nti hi pāḷi. Ettha ca pavāritā nāma acchinnakālato pubbe eva pavāritā, na acchinnakāle. 『『Abhihaṭṭhuṃ pavāreyyā』』ti hi vuttaṃ, tasmā yo acchinnakālassatthāya pavāreti, ubhopi appavāritā evāti veditabbā. Te hi acchinnakāraṇā naṭṭhakāraṇāva denti nāma. Apica yathā piṭṭhisamaye satuppādaṃ katvā ñātakapavāritaṭṭhānato vassikasāṭikaṃ nipphādentassa tena sikkhāpadena nissaggiyaṃ, tathā idhāpi ñātakapavāritaṭṭhānepi acchinnanaṭṭhakāraṇā na vaṭṭati, tasmā 『『aṭṭhakathāsu pamāṇameva vaṭṭatī』ti vuttavacanameva pamāṇa』』nti dhammasiritthero āha, taṃ ayuttaṃ, kasmā? Yasmā idaṃ sikkhāpadaṃ taduttari viññāpentassa paññattaṃ, tasmiñca 『『aññātako gahapati vā gahapatānī vā』』ti mātikāya pāḷi, vibhaṅge ca 『『aññātako nāma mātito vā…pe… asambaddho』』ti pāḷi, anāpattivāre ca 『『ñātakānaṃ pavāritāna』』nti pāḷi, tasmā tividhāyapi pāḷiyā na sametīti ayuttameva, tasmā kevalaṃ sallekhameva sandhāya vuttanti apare. Upari kāṇamātāsikkhāpade aṭṭhakathāsu pana 『『tesampi pātheyyapaheṇakatthāya paṭiyattato pamāṇameva vaṭṭatī』』ti vuttaṃ, na pana 『『pāḷiyā na sametī』』ti vuttaṃ, na tattha ca idha ca nānākaraṇaṃ paññāyati , tasmā therassa laddhi sundarā viya mama khāyati, vīmaṃsitabbaṃ. Yasmā panidaṃ sikkhāpadaṃ aññassatthāya viññāpanavatthusmiṃyeva paññattaṃ, tasmā idha 『『aññassatthāyā』』ti na vuttaṃ. 『『Sesaṃ uttānatthamevā』』ti pāṭho. 『『Aññassatthāyā』』ti nidānavirodhato na vuttaṃ. Tathāpi anantare vuttanayena labbhatīti ācariyo. Evarūpesu gahapatipaṭisaṃyuttasikkhāpadesu kiñcāpi 『『gahapati nāma yo koci agāraṃ ajjhāvasatī』』ti vuttaṃ, tathāpi pañca sahadhammike ṭhapetvā avasesā ca sikkhāpaccakkhātako ca titthiyo ca veditabbo.
Tatuttarisikkhāpadavaṇṇanā niṭṭhitā.
- Paṭhamaupakkhaṭasikkhāpadavaṇṇanā
527-8. Api hoti cittanti attho. Meyyāti pāṭhassa mayhanti attho. Na ime sukarā, 『『na imesaṃ sukarā』』ti vā pāṭho. 『『Tassa na imesaṃ sukarā acchādetunti attho』』ti likhitaṃ. 『『Pubbe appavārito』』ti vacanato tasmiṃ khaṇe pavāritopi appavāritova hotīti.
Paṭhamaupakkhaṭasikkhāpadavaṇṇanā niṭṭhitā.
-
Dutiyaupakkhaṭasikkhāpadavaṇṇanā
-
Dutiyaupakkhaṭena kiṃpayojananti? Natthi, kevalaṃ aṭṭhuppattivasena paññattaṃ bhikkhuniyā rahonisajjasikkhāpadaṃ viya. Evaṃ sante tanti anāropetabbaṃ bhaveyya vināpi tena tadatthasiddhito, anissarattā, anāropetuṃ anuññātattā ca. Vuttañhetaṃ 『『ākaṅkhamāno, ānanda, saṅgho…pe… samūhaneyyā』』ti (dī. ni.
"pamāṇamevavaṭṭatī"是爲了顯示清凈。如果錯誤地接受並在親屬等地方進一步獲取,會有過失嗎?這與巴利文不符,因為巴利文說"對於被邀請的親屬沒有過失"。在這裡,被邀請是指在被切斷之前就被邀請,而不是在被切斷之時。因為說"應該邀請他"。因此,在被切斷的時候爲了邀請,雙方都應被視為未被邀請。因為他們是由於被切斷而給予,就好像是被毀壞的原因。而且,就像在雨季時設定一個座位,從被邀請的親屬那裡獲得雨衣,根據那個戒條就有需要捨棄的,同樣在這裡,由於被切斷和毀壞的原因,在被邀請的親屬那裡也是不合適的,因此法師說"只有在註疏中的標準才是合適的",這是不正確的,為什麼呢?因為這個戒條是爲了通知他人而制定的,在其中也有"非親屬的居士或女居士"這樣的註釋,在分別中也有"非親屬是指從母系或……不相關的",在無過失的部分也有"對於被邀請的親屬"這樣的註釋,因此與這三種註釋都不一致,所以是不正確的,因此有人說只是爲了清凈而說的。在上面的盲母戒條的註疏中說"對於他們也是爲了旅行的需要而準備的,只有標準是合適的",但是沒有說"與巴利文不符",在這裡和那裡也沒有看到不同,因此長老的觀點似乎很好,應該仔細考慮。 因為這個戒條是爲了通知他人的目的而制定的,所以這裡沒有說"爲了他人"。"其餘是顯而易見的"是另一種讀法。沒有說"爲了他人",因為與序言不符。但是,老師說,根據前面說的方式也是可以得到的。 即使在這些與居士有關的戒條中,雖然說"居士是指任何住在家中的人",但除了五個同法者外,其餘的和拒絕戒條的外道都應該被理解。 關於特定的戒條的解釋完成。 關於第一種準備的戒條的解釋 527-528. "api hoti cittanti"是指意思。"meyyāti"是指我的。"na ime sukarā"或"na imesaṃ sukarā"是另一種讀法。"對於他們,這些是不容易遮蓋的"是意思。根據"以前未被邀請"的說法,在那個時候即使被邀請,也是未被邀請。 關於第一種準備的戒條的解釋完成。 關於第二種準備的戒條的解釋 第二種準備有什麼用呢?沒有,只是根據情況制定的,就像比丘尼獨居的戒條一樣。這樣的話,應該不需要他就可以實現目的,因為沒有主宰權,也被允許不設定。因為說"如果願意,阿難,僧團……可以驅逐"。
2.216). Idaṃ sabbamakāraṇaṃ. Na hi buddhā appayojanaṃ vācaṃ nicchārenti, pageva sikkhāpadaṃ, tenevāha aṭṭhakathāyaṃ 『『tañhi imassa anupaññattisadisa』』ntiādi. Anupaññatti ca nippayojanā natthi, taṃsadisañcetaṃ, na nippayojananti dassitaṃ hoti, evaṃ sante ko panettha visesoti? Tato āha 『『paṭhamasikkhāpade ekassa pīḷā katā, dutiye dvinnaṃ, ayamettha viseso』』ti. Iminā atthavisesena ko panañño atirekattho dassitoti? Porāṇagaṇṭhipade tāva vuttaṃ 『『ekasmimpi vatthusmiṃ ubhinnaṃ pīḷā kātuṃ vaṭṭatīti ayamatirekattho dassito』』ti. Tenetaṃ dīpeti 『『na kevalaṃ paṭiladdhacīvaragaṇanāyeva āpattigaṇanā, pīḷitapuggalasaṅkhātavatthugaṇanāyapī』』ti.
Honti cettha –
『『Vatthuto gaṇanāyāpi, siyā āpatti nekatā;
Iti sandassanatthañca, dutiyūpakkhaṭaṃ idha.
『『Kāyasaṃsaggasikkhāya, vibhaṅge viya kintetaṃ;
Ekitthiyāpi nekatā, āpattīnaṃ payogato』』ti.
Apicetaṃ sikkhāpadaṃ taṃjātikesu sikkhāpadesu sabbesupi gahetabbavinicchayassa nayadassanappayojananti veditabbaṃ. Āha ca –
『『Aññātikāya bahutāya vimissatāya,
Āpattiyāpi bahutā ca vimissatā ca;
Iccevamādividhisambhavadassanatthaṃ,
Satthā upakkhaṭamidaṃ dutiyaṃ avocā』』ti.
Tassāyaṃ saṅkhepato adhippāyapubbaṅgamā vicāraṇā – purāṇacīvaraṃ ekameva bhikkhu bhikkhunīhi dvīhi, bahūhi vā dhovāpeti, bhikkhunigaṇanāya pācittiyagaṇanā, tathā dvinnaṃ, bahūnaṃ vā sādhāraṇaṃ ekameva cīvaraṃ aññatra pārivattakā paṭiggaṇhāti, idhāpi tathā dvinnaṃ, bahūnaṃ vā sādhāraṇamekaṃ viññāpeti, viññattapuggalagaṇanāya āpattigaṇanā. Tathā aññesupi evarūpesu sikkhāpadesu nayo netabbo. Ayaṃ tāva bahutāya nayo. Missatāya pana ñātikāya, aññātikāya ca ekaṃ dhovāpeti, ekato niṭṭhāpane ekaṃ pācittiyaṃ. Atha ñātikā paṭhamaṃ thokaṃ dhovitvā ṭhitā, puna aññātikā sudhotaṃ karoti, nissaggiyaṃ. Atha aññātikā paṭhamaṃ dhovati, pacchā ñātikā sudhotaṃ karoti, aññātikāya payogavasena bhikkhuno dukkaṭameva. Aññātikāya ca ñātikāya ca aññātikasaññī, vematiko, ñātikasaññī vā dhovāpeti, yathāvuttanayena nissaggiyadukkaṭādiāpattibhedagaṇanā veditabbā. Tathā aññātikāya ca ñātikāya ca santakaṃ cīvaraṃ ubhohi ekato diyyamānaṃ paṭiggaṇhantassa , aññātikāya eva hatthato paṭiggaṇhantassa ca nissaggiyameva. Atha ñātikāya anāpatti. Atha ubhosu aññātikādisaññī vuttanayeneva nissaggiyadukkaṭādiāpattibhedagaṇanā veditabbā. Tathā aññātakaviññattisikkhāpadesupi yathāsambhavaṃ nayo netabbo. Ayaṃ missatāya nayo. Ādi-saddena pana aneke aññātikā viññattāviññattapuggalagaṇanāya dukkaṭaṃ. Eko deti, eko na deti, nissaggiyaṃ. Atha aviññatto deti, na nissaggiyaṃ. Atha viññattāviññattānaṃ sādhāraṇaṃ viññatto deti, nissaggiyameva. Ubho denti, nissaggiyameva. Aviññatto deti, nissaggiyena anāpatti. Viññattassa vacanena aviññatto deti, anāpatti eva. Tathā upakkhaṭādīsupi yathāsambhavaṃ nayo netabbo.
Dutiyaupakkhaṭasikkhāpadavaṇṇanā niṭṭhitā.
- Rājasikkhāpadavaṇṇanā
2.216) 這一切都是沒有理由的。因為佛陀不會說沒有用處的話,更不會制定戒條。因此,在註疏中說"這與那個未制定的相似"。未制定的是沒有用處的,這也是相似的,因此顯示沒有用處。那麼,這裡有什麼特殊之處呢?因此說"在第一個戒條中,對一個人造成傷害,在第二個中,對兩個人造成傷害,這就是這裡的特殊之處"。通過這種特殊意義,還有什麼其他的意義被顯示了嗎?在古老的註釋中說"即使在一個事物中,也可以對兩個人造成傷害,這就是顯示的其他意義"。這就表明"不僅是獲得袈裟的計算,而且也是被傷害的個人的計算"。 這裡有: "從事物的計算,也可能有多重過失; 因此,爲了顯示,這裡有第二種準備。 就像在破壞戒條的解釋中一樣, 即使對一個女人也可能有多重過失,根據行為。" 而且,應該理解這個戒條適用於所有同類的戒條,以瞭解裁決的方法。並說: "由於不相識者的多樣性和混雜性, 過失也會多樣和混雜; 爲了顯示這種等等的情況, 導師說了這第二種準備。" 簡單地說,這裡的考慮是:一位比丘讓一位或兩位比丘尼清洗一件舊袈裟,根據比丘尼的數量計算過失;同樣,接受一件由兩個或多個人共有的袈裟,除了替換者,根據接受者的數量計算過失。同樣,在其他這類戒條中也應如此推理。這就是多樣性的方法。 對於混雜性,如果讓一個親屬和一個不相識的人清洗,在完成時就有一個輕微過失。如果先由親屬稍微清洗,然後由不相識的人完成清洗,就有需要捨棄的過失。如果先由不相識的人清洗,然後由親屬完成清洗,就根據不相識的人的行為而有一般過失。如果由不相識的人和親屬,對不相識的認知、懷疑或親屬的認知清洗,應該根據上述方式計算需要捨棄、一般過失等過失的種類。同樣,如果由不相識的人和親屬共同擁有的袈裟被雙方接受,或只由不相識的人接受,都是需要捨棄的。如果由親屬接受,則沒有過失。如果對雙方都有不相識等認知,也應該根據上述方式計算需要捨棄、一般過失等過失的種類。 同樣,在不相識者的通知的戒條中,也應該根據情況推理。"等等"一詞表示,多個不相識的人被通知或未被通知,就有一般過失。一人給予,一人不給予,就需要捨棄。如果未被通知的人給予,就沒有需要捨棄的。如果被通知和未被通知的人共同給予,就需要捨棄。雙方給予,就需要捨棄。未被通知的人給予,就沒有需要捨棄的過失。被通知者的話語,未被通知者給予,也沒有過失。同樣,在準備等等中,也應該根據情況推理。 關於第二種準備的戒條的解釋完成。 關於國王的戒條的解釋
537.『『Nakho mayaṃ, āvuso, cīvaracetāpannaṃ paṭiggaṇhāma…pe… kālena kappiya』』nti ito pubbe eva rūpiyapaṭiggahaṇasikkhāpadassa paññattattā vuttaṃ. Aññathā āyasmā upanando maṃsassa cetāpannaṃ ekampi kahāpaṇaṃ hatthena paṭiggaṇhanto tato mahantataraṃ cīvaracetāpannaṃ kathaṃ na paṭiggaṇhissati, evaṃ santepi cīvarapaṭisaṃyuttattā cīvaravagge saṅgāyiṃsūti.
538-
「我們不接受,朋友,針對袈裟的心意……適時適宜」,這是因為在此之前就有關於接受銀錢的戒條的規定。否則,尊者烏帕南多在接受一枚銅錢時,如何能不接受更大數額的袈裟的心意呢?即使如此,由於與袈裟相關的原因,袈裟的部分也會被收集。 538- provided by EasyChat
- 『『Āgatakāraṇaṃ bhañjatī』』ti vuttattā nanu puna codetuṃ na labhatīti eke. Āgamanassa sātthakaṃ na hoti, cīvaraṃ na labhissati paṭisanthārassa katattāti eke. Codanālakkhaṇaṃ na hotīti katvā vuttanti eke. 『『Ṭhatvā codemī』』ti āgato taṃ ṭhānaṃ bhañjati, karoti cekaṃ, tīṇipi ce karoti, ekameva, ekavacanattāti eke. Tīṇi ṭhānāni bhañjatīti eke. Upatissatthero 『『na codanādiṃ bhañjati, codetukāmo akattabbaṃ akāsi, tena vattabhede dukkaṭa』』nti vadati. Dhammasiritthero pana 『『āsane ce nisīdati, ekāya nisajjāya dve ṭhānāni bhañjati. Āmisaṃ ce paṭiggaṇhāti, ekena paṭiggahena dve ṭhānāni bhañjati. Dhammaṃ ce bhāsati, dhammadesanasikkhāpade vuttaparicchedāya ekāya vācāya dve ṭhānāni bhañjati, taṃ sandhāya vutta』』nti vadati. 『『Yatthā』』ti vutte attano eva santikaṃ gantabbanti vuttaṃ viya hoti. Tena vuttaṃ 『『byañjanaṃ pana na sametī』』ti. Upāsakehi āṇattā taṃ. Mūlaṃ asādiyantenāti mūlassa akappiyabhāve sati asādiyantena. Tañca kho cittena , na mukhena. Sace evaṃ vutte akappiyaṃ dassetīti katvā cittena akappiyaṃ icchantova mukhena kappiyaṃ niddisati 『『cīvaraṃ me dethā』』ti, na vaṭṭati. Paṭilābhe rūpiyapaṭiggahaṇasikkhāpadena āpatti.
Tatrāyaṃ vicāraṇā – cittena sādiyantopi mukhena kappiyavohārena ce voharati 『『kahāpaṇārahena, pādārahena vā kappiyabhaṇḍena idañcidañca āharā』』ti. Kiñcāpi rūpiyaṃ sandhāya vadati, vaṭṭati eva. Kasmā? Kañci sassuṭṭhānakaṃ bhūmipadesaṃ sandhāya 『『sīmaṃ demāti vadanti, vaṭṭatī』』ti vacanato, 『『vihārassa demā』』ti vutte 『『paṭikkhipituṃ na vaṭṭatī』』ti vacanato ca. Anugaṇṭhipade pana vuttaṃ 『『saṅghaṃ sandhāya 『vihārassa demā』ti dinnaṃ garubhaṇḍaṃ na hoti, dakkhiṇodakaṃ sampaṭicchituṃ, 『sādhū』ti ca vattuṃ, anumodetuñca vaṭṭati. Kasmā? Saṅghassa 『vihāro』ti nāmābhāvato, khettasseva 『sīmā』ti nāmabhāvato ca, cittena ārammaṇaṃ kataṃ appamāṇaṃ, kappiyavohārova pamāṇaṃ. Kappiyamevācikkhitattā 『na tvevāhaṃ, bhikkhave, kenaci pariyāyena jātarūparajataṃ sāditabbaṃ pariyesitabbanti vadāmī』ti (mahāva. 299) vacanenapi na virujjhati. Kappiyavacanapaccayā dāyako sayameva kattabbayuttakaṃ jānissatīti adhippāyato dāyakena etassa adhippāyaṃ ñatvā kappiyakārakassa hatthe ṭhapitaṃ bhikkhussa santakameva hotī』』ti. Idaṃ sabbamayuttaṃ, kasmā? Sīmāvihāravacanassa dāyakavacanattā. Idha ca bhikkhuno vacanaṃ pamāṇaṃ. Tenevāha 『『athāpi 『mama taḷākaṃ vā pokkharaṇiṃ vā saṅghassa dammī』ti vutte 『sādhu, upāsaka, saṅgho pānīyaṃ pivissatī』tiādīni vatvā paribhuñjituṃ vaṭṭati evā』』ti. Aññathā khettaṃ sandhāya bhikkhuno khettapaṭibaddhavacanāni sīmāvacanena kappantīti āpajjati. Avihārassa ca bhikkhussa rūpiyaṃ dassetvā 『『idaṃ vihārassa dammī』』ti vutte attano atthāya diyyamānaṃ jānantenāpi taṃ appaṭikkhipitabbaṃ. Tathā kahāpaṇārahādino akappiyabhaṇḍabhāvaṃ, kahāpaṇādibhāvameva vā jānantameva sandhāya tathāvoharantassa ca anāpattīti āpajjati. 『『Na tvevāhaṃ, bhikkhave, kenaci pariyāyenā』』ti nippadesato vuttattā na sakkā lesaṃ oḍḍetunti no takko, vicāretvā pana gahetabbaṃ. 『『No ce icchati, na kathetabba』』nti vacanato yathāvuttasāmiciyā akaraṇe anāpatti dukkaṭassāti dasseti.
有人說,既然說"破壞來的原因",那麼就不能再次責備了。有人說,來的目的不成立,因為不會得到袈裟,因為已經行過招待了。有人說,這是責備的特徵。"站著責備"是來到那個地方破壞,做一個,或三個,都是一個,因為單數。有人說,破壞三個地方。烏帕提薩長老說,不是破壞責備等,而是想要責備做了不應該做的,因此有一般過失。但是法師長老說,如果坐在座位上,一次坐就破壞兩個地方。如果接受供養品,一次接受就破壞兩個地方。如果說法,根據在說法的戒條中所說的範圍,一次說話就破壞兩個地方,這就是說的意思。"在哪裡"說的好像是指自己的地方去。因此說"但文字不符"。被居士命令的。不接受根源的,即在根源不合法的情況下不接受。而且,這是用心,不是用口。如果這樣說,顯示不合法,用心想要不合法,但用口說合法的"給我袈裟",是不合適的。在獲得時,根據接受銀錢的戒條就有過失。 這裡有如下考慮:用心接受,但用合法的語言說"用銅錢、用足夠的合法物品拿來這個那個",雖然是指銀錢說的,也是合適的。為什麼呢?因為就像說"我們給邊界",即使指某個適當的地方,也是合適的;"我們給寺院"時,不能拒絕,因為在註疏中說,給僧團的重要物品不是"給寺院",可以接受供養水,說"好的",並贊同。為什麼呢?因為沒有"寺院"這個名稱,只有"邊界"這個名稱,心中的對象是無限的,但合法的語言是標準。由於說了合法的話,也不違背"我確實不說,比丘們,以任何方式應該獲取或尋求金銀"這句話。由於合法的說法,施主自己就會知道應該做什麼,因此施主知道這個意圖后,放在合法行為者手中的,對比丘來說就是自己的。這全部都是不合適的,為什麼呢?因為"邊界"和"寺院"的說法是出自施主。在這裡,比丘的話是標準。因此說"如果說'我的池塘或蓮池給僧團',說'好的,居士,僧團將飲用水'等,也是可以享用的"。否則,如果比丘說與田地相關的話,就可以用邊界的說法來合法化。即使比丘沒有寺院,顯示銀錢說"這個給寺院"時,即使知道這是給自己的,也不應該拒絕。同樣,知道銅錢等不合法物品的性質,或知道銅錢等性質,即使這樣說也是無過失。因為從"我確實不說,比丘們,以任何方式"這句話來看,不能新增任何細節,但經過考慮后應該接受。"如果不願意,不應該說"這句話表明,如果不做上述適當的行為,就有一般過失。
『『Aññātakaappavāritesu viya paṭipajjitabba』』nti vacanato yathāvuttasāmicimpi na katvā ce nipphādeti, aññātakaviññattisikkhāpadena kāretabboti dasseti. Kappiyakārakā sayameva codetvā denti, vaṭṭati. 『『Sayaṃ karaṇameva paṭikkhitta』』nti ca vadanti. Piṇḍapātādīnaṃ…pe… eseva nayoti ettha 『『dukkaṭa』』nti vadanti, taṃ na sundaraṃ, dadantesupīti api-saddena saṅgahitattā nissaggiyapācittiyameva. Jātarūparajataṃ 『『saṅghe sādite dukkaṭa』』nti ca vikappenti. Taṃ visesetvā navuttattā pācittiyamevāti dasseti. 『『Nissaggiyamevāti yevāpanakasikkhāpadesu siyā』』ti vadanti, upaparikkhitabbaṃ. 『『Yassa kassaci hi aññassa…pe… mahāpaccariyaṃ vutta』』nti vacanato apabbajitānaṃ antamaso mātāpitūnampi atthāya sampaṭicchantassa dukkaṭamevāti dasseti.
Sabbattha sampaṭicchanaṃ nāma 『『uggaṇheyya vā uggaṇhāpeyyavā upanikkhittaṃ vā sādiyeyyā』』ti evaṃ vuttalakkhaṇameva. Evaṃ santepi katthaci paṭikkhipitabbaṃ, katthaci na paṭikkhipitabbaṃ, katthaci paṭikkhittaṃ sādituṃ vaṭṭati, evaṃ appaṭikkhittaṃ kiñci vaṭṭati, idaṃ sabbampi dassetuṃ 『『sace panā』』ti vitthāro āraddho. Tattha 『『cetiyassa…pe… na vaṭṭatī』』ti vacanato appaṭikkhittaṃ vihārassa dinnaṃ sādituṃ vaṭṭatīti siddhaṃ. Tathā therassa 『『mātuyā demā』』tiādinā vuttepi paṭiggahaṇe āpatti pācittiyameva. Sāpattiko hotīti ettha kāya āpattiyā sāpattiko hotīti? Dukkaṭāpattiyāti eke. Na yāya kāyaci, kevalaṃ aṭṭhāne codetīti katvā 『『sāpattiko』』ti vuttaṃ. Yathā kathanti? 『『Pañcahi, bhikkhave, aṅgehi samannāgato saddhivihāriko paṇāmetabbo…pe… paṇāmento anatisāro』』ti (mahāva. 68) ettha na sammāvattantaṃyeva apaṇāmentassa dukkaṭaṃ vuttaṃ. Yathāha – 『『na ca, bhikkhave, asammāvattanto na paṇāmetabbo, yo na paṇāmeyya, āpattidukkaṭassā』』ti (mahāva. 68), tasmā adhimattapemādiabhāvepi apaṇāmentassa anāpatti dissati. Apica 『『sātisāro hotī』』ti vuttaṃ. Evaṃsampadamidaṃ daṭṭhabbaṃ. Aṭṭhakathāya 『『sātisāro hotīti sadoso hoti, āpattiṃ āpajjatī』』ti (mahāva. aṭṭha. 68) vuttattā na yuttanti ce? Na, tadanantarameva taṃmicchāgāhanivattanatthaṃ, tasmā 『『na sammāvattanto paṇāmetabbo』』ti vuttattā anāpattikā katāti. Dukkaṭāpatti hotīti ācariyo, vīmaṃsitabbaṃ. 『『Kappiyabhaṇḍampi akappiyamevāti taḷākato nipphannadhaññena parivattetvā laddhaṃ gorasampi na vaṭṭatī』』ti vuttaṃ.
"應該像對待未被邀請的人一樣行事"這句話表明,如果不做上述適當的行為,就應該根據不相識者的通知的戒條處理。合法行為者自己責備並給予,是合適的。他們說"拒絕自己的行為"。在托缽等方面,他們說"是一般過失",這不好,因為用"即使"一詞包括了給予者。他們將金銀劃分爲"在僧團中接受是一般過失",這是沒有具體說明的,應該是輕微過失。有人說"在需要捨棄的戒條中可能是需要捨棄的",應該考慮。根據"因為任何其他人的……大過失說"的話,即使對於未出家的人,包括父母,接受也只是一般過失。 在任何地方,接受都是指"學習或教導或承認"這樣定義的。即使這樣,有時需要拒絕,有時不需要拒絕,有時可以接受被拒絕的,有時可以接受未被拒絕的,這些都是爲了說明"如果"的詳細說明。在那裡,根據"對於塔廟……不合適"的話,給予寺院而未被拒絕的是可以接受的。同樣,根據長老說的"給我母親"等,在接受時就有輕微過失。 在這裡,是由什麼過失而有過失呢?有人說是一般過失。不是任何過失,只是因為在不適當的地方責備。為什麼這樣說呢?就像說"比丘,具有五種特徵的同房者應該被勸告……勸告時沒有過失"一樣,這裡說未正確行走的人不應該被勸告,如果不勸告,就有一般過失。因此,即使有極大的愛等,不勸告也是無過失的。如果說"有過失"是根據註疏中"有過失,有罪過,犯了過失"的說法,那就不正確。因為這是爲了消除錯誤的執取,所以說未正確行走的人是無過失的。老師說是一般過失,應該考慮。"即使是合法物品,也是不合法的,從池塘取來的穀物換來的牛奶也不合適"這樣說。
Kappiyavohārepi vidhānaṃ vakkhāma, seyyathidaṃ – 『『udakavasenā』』tiādi. Dubbinibbhogaṃ hotīti idaṃ parato 『『tasseva akappiyaṃ. Kasmā? Dhaññassa vicāritattā』』ti iminā asadisaṃ, tasmā suvuttaṃ. Idañhi bhikkhussa payogavasena ādito paṭṭhāya uppannena missanti. Akatapubbaṃ navasassaṃ nāma. Khale vā ṭhatvā rakkhatīti 『『idaṃ vā ettakaṃ vā mā gaṇha, idaṃ gahetuṃ labbhatī』』ti vā 『『ito apanehi, idha puñjaṃ karohī』』ti evamādinā vā payogena ce rakkhati, taṃ akappiyaṃ. 『『Sace 『mayiṭhite rakkhitaṃ hotī』ti rakkhati, gaṇhante vā passitvā 『kiṃ karothā』ti, bhaṇati vaṭṭatī』』ti vuttaṃ, taṃ yuttaṃ. Rūpiyapaṭiggahaṇasikkhāpade 『『dvāraṃ pidahitvā rakkhantena vasitabba』』nti hi vuttaṃ. Tasseva taṃ akappiyaṃ. Kasmā? Apubbassa anuppāditattā. Heṭṭhā 『『sassaṃ katvā āharathā』』ti vattuṃ pana na vaṭṭatīti. Paṇṇepi eseva nayo. 『『Pakatiyā sayameva karontānaṃ ussāhajananato』』ti vuttaṃ. Kasmā? 『『Kahāpaṇānaṃ vicāritattā』』ti vacanato, pageva uṭṭhāpitattāti siddhaṃ hoti. Sace dāyakā vā saṅghassa gāmakhettārāmādiṃ keṇiyā gahitamanussā vā tattha kuṭumbino 『『ime saṅghassa kahāpaṇā āhaṭā』』ti vadanti, 『『na kappatī』』ti ettakameva vattabbaṃ. Kappiyakārakāva ce vadanti, 『『saṅghassa kahāpaṇā na kappanti, sappiādīni vaṭṭantī』』ti vattabbaṃ, tasmā 『『saṅghassa kappiyakārake vā guttaṭṭhānaṃ vā ācikkhathā』』ti vatvā tehi sampāditaṃ kenaci akattabbatāya 『『iminā sappiṃ āharāhī』』ti vicāreti niṭṭhāpetvā itaresaṃ kappiyaṃ parato pattacatukke catutthapatto viya. Vuttañhi tattha 『『ime kahāpaṇe gahetvā imaṃ dehī』ti kahāpaṇe dāpetvā gahito, ayaṃ patto etasseva bhikkhuno na vaṭṭati, dubbicāritattā, aññesaṃ pana vaṭṭati, mūlassa asampaṭicchitattā』』tiādi. Yadi evaṃ sabbesaṃ akappiyaṃ. Kasmā? Kahāpaṇānaṃ vicāritattāti. Idaṃ duvuttanti ce? Na, mūlassa sampaṭicchitaṭṭhānaṃ sandhāya imassa vuttattā pattacatukke dutiyatatiyapattā viya, teneva vuttaṃ sayaṃkārivāre 『『na kappatī』』ti ettakameva vattabba』nti. Tato paraṃ mūlaṃ sampaṭicchati nāma.
Mahāvisayasikkhattā, rājasikkhāpadaṃ idaṃ;
Rañño viya duviññeyyaṃ, cittādhippāyatopi vā.
Rājasikkhāpadavaṇṇanā niṭṭhitā.
Niṭṭhito cīvaravaggo paṭhamo.
-
Kosiyavaggo
-
Kosiyasikkhāpadavaṇṇanā
542.Kosiyakārakoti ettha kosaṃ karontīti 『『kosakārā』』ti laddhavohārānaṃ pāṇakānaṃ kosato nibbattaṃ kosiyaṃ nāma. Attanā kataṃ ce? Nissajjanakāle 『『sayaṃ kataṃ nissaggiya』』nti vattabbaṃ. Ubhohi ce kataṃ, yathāpāṭhameva vattabbaṃ. Attanā ca parehi ca vippakataṃ attanā pariyosāpetītiādicatukkampi sambhavantaṃ na dassitaṃ. Vinayadhammatā hesā, yadidaṃ ekasmiṃ tike vā catukke vā dassite itaraṃ sambhavantampi na vuccatīti.
Kosiyasikkhāpadavaṇṇanā niṭṭhitā.
- Suddhakāḷakasikkhāpadavaṇṇanā
547.Suddhakāḷakānanti ettha yathā paṭhame 『『ekenapi kosiyaṃsunā』』ti vuttaṃ, tathā idha 『『ekenapi aññena amissetvā』』ti vacanābhāvato aññehi missabhāve satipi apaññāyamānarūpakaṃ 『『suddhakāḷaka』』micceva vuccatīti veditabbaṃ.
Suddhakāḷakasikkhāpadavaṇṇanā niṭṭhitā.
- Dvebhāgasikkhāpadavaṇṇanā
應該說明合法的語言行為,例如「以水的方式」等等。因為有困難的分配,這被認為是不合法的。為什麼呢?因為糧食的特徵不同,因此說得很好。這確實是基於比丘的使用方式,從一開始就產生了混合。未曾做過的名為新鮮。如果站著保護,或者說「不要拿這個或那個,應該拿這個」,或者說「把它拿開,你在這裡做功德」等等,如果這樣做,就是不合法的。如果說「如果說『我在這裡保護』的話,保護時看到拿著的人問『你在做什麼』」,這是合適的。這是合理的。在接受銀錢的戒條中確實說過「要關上門保護」。這也是不合法的。為什麼呢?因為未曾做過的理由。下面說「收糧食時不合適」是不能這樣說的。連葉子也是同樣的道理。說「自然地自己做的人由於激勵產生」,這是因為「銅錢的特徵」,因此顯然是已經被激勵。如果施主或僧團的村莊、田地等被購買的人在那兒的家庭說「這些銅錢是為僧團買的」,那麼「這不合法」是如此簡單。合法行為者說「僧團的銅錢不合法,黃油等也合法」,因此說「告訴僧團的合法行為者或保護的地方」,然後通過他們所提供的與任何不適當的行為說「把這個黃油拿來」,這樣就完成了,其他的就像獲得的四個部分的第四部分一樣。在那裡說「請給我這些銅錢」時,給予銅錢后被接受,這是因為比丘的行為不合適,其他人則合適,因為根本不被接受的地方。 由於大範圍的戒條,這條是王的戒條;像國王一樣難以理解,或者說是心的意圖。 王的戒條的解釋已完成。 袈裟的部分已完成,第一部分。 Kosiyavaggo Kosiyasikkhāpadavaṇṇanā Kosiyakārako在這裡是指做「kosakārā」的人,指的是從「kosa」派生的飲料的名稱。如果自己做呢?在放棄時應該說「我自己做了,這是捨棄的」。如果兩者都做了,就像在第一部分一樣說。自己和他人都被認可,自己完成的也不被顯示。因為這是根據戒律的性質,如果在一個部分或四個部分中顯示其他的也不被稱為。 Kosiyasikkhāpadavaṇṇanā已完成。 Suddhakāḷakasikkhāpadavaṇṇanā Suddhakāḷakānanti在這裡就像在第一部分中說「即使是一個kosiyāsunā」,因此在這裡說「即使是與其他人混合」,即使是與其他人混合的狀態,也不被認為是合法的,因此被稱為「suddhakāḷaka」。 Suddhakāḷakasikkhāpadavaṇṇanā已完成。 Dvebhāgasikkh
- 『『Dhārayitvā dve tulā ādātabbā』』ti vacanato yathā tulādhāraṇāya kāḷakā adhikā na honti, tathā kāḷakānaṃ dve bhāvā gahetabbā ukkaṭṭhaparicchedena. Kathaṃ paññāyatīti? Suddhakāḷakapaṭisedhananidānena. Tatiyaṃ odātānaṃ catutthaṃ gocariyānanti heṭṭhimaparicchedo. Mātikāṭṭhakathāyaṃ pana 『『ekassapi kāḷakalomassa atirekabhāve nissaggiya』』nti (kaṅkhā. aṭṭha. dvebhāgasikkhāpadavaṇṇanā) vuttaṃ, taṃ tulādhāraṇāya kiñcāpi na sameti, acittakattā pana sikkhāpadassa pubbe tulāya dhārayitvā ṭhapitesu ekampi lomaṃ tattha pateyya nissaggiyanti adhippāyoti no takko. Aññathā dve tulā nādātabbā, ūnakatarā ādātabbā siyuṃ. Na hi lomaṃ gaṇetvā tulādhāraṇā karīyati. Atha gaṇetvāva kātabbaṃ. Kiṃ tulādhāraṇāya payojananti keci. 『『Gocariyaodātesu ekameva diguṇaṃ katvā gahetuṃ vaṭṭatī』』ti vadanti, aṭṭhakathāyaṃ avicāritattā vīmaṃsitabbaṃ.
Dvebhāgasikkhāpadavaṇṇanā niṭṭhitā.
- Chabbassasikkhāpadavaṇṇanā
根據"應該拿著兩個秤"的說法,就像拿秤時黑色的不應該過多一樣,對於黑色的兩種狀態也應該根據上等的標準來獲取。如何顯示呢?由於禁止純黑色的原因。下等的是第三個白色的,第四個是gocariya。但是在母論註疏中說"即使有一根黑色的毛也是需要捨棄的",這與拿秤不符,但由於戒條是無心的,之前放在秤上的即使有一根毛也應該捨棄。否則,不應該拿兩個秤,應該拿較少的。因為拿秤不是通過數毛來做的,而是應該通過數來做。有人說,拿秤有什麼用呢?他們說"在白色的gocariya中,只需要把一個加倍拿取就可以了",但由於沒有在註疏中考慮過,應該仔細考慮。 Dvebhāgasikkhāpadavaṇṇanā已完成。 Chabbassasikkhāpadava
562.Navaṃnāma karaṇaṃ upādāyāti idaṃ ādikaraṇato paṭṭhāya vassagaṇanaṃ dīpeti. Karitvā vāti vacanaṃ niṭṭhānadivasato paṭṭhāyāti dīpeti. Dhāretabbanti vacanaṃ pana paribhogato paṭṭhāyāti dīpeti, yasmā laddhasammutikassa gatagataṭṭhāne channaṃ channaṃ vassānaṃ oratova katāni bahūnipi honti, tasmā aññaṃ navanti kiṃ katato aññaṃ, udāhu dhāritato aññanti? Kiñcettha yadi katato aññaṃ, tesu aññataraṃ dukkataṃ vā paribhogajiṇṇaṃ vā puna kātuṃ vaṭṭati, tañca kho vināpi purāṇasanthatassa sugatavidatthiṃ appaṭisiddhapariyāpannattā. Katato hi aññaṃ paṭisiddhaṃ, idañca pubbakatanti tato anantarasikkhāpadavirodho hoti. Atha dhāritato aññaṃ nāma, sammuti niratthikā āpajjati, paṭhamakataṃ ce aparibhuttaṃ, satiyāpi sammutiyā aññaṃ navaṃ na vaṭṭatīti adhippāyo? Tatridaṃ sanniṭṭhānanidassanaṃ – niṭṭhānadivasato paṭṭhāya channaṃ channaṃ vassānaṃ paricchedo veditabbo. Tattha ca sattame vasse sampatte chabbassāni paripuṇṇāni honti. Tañca kho māsaparicchedavasena, na vassaparicchedavasena. Sattame paripuṇṇañca ūnakañca vassaṃ nāma, tasmā vippakatasseva sace chabbassāni pūrenti, puna niṭṭhānadivasato paṭṭhāya chabbassāni labhanti. Tañca kho paribhuttaṃ vā hotu aparibhuttaṃ vā, dhāritameva nāma. Yasmā 『『navaṃ nāma karaṇaṃ upādāya vuccatī』』ti vuttaṃ, tasmā channaṃ vassānaṃ parato tameva pubbakataṃ dukkatabhāvena, paribhogajiṇṇatāya vā vijaṭetvā puna karoti, niṭṭhānadivasato paṭṭhāya chabbassaparamatā dhāretabbaṃ, atirekaṃ vā. Anto ce karoti, tadeva aññaṃ navaṃ nāma hoti karaṇaṃ upādāya, tasmā nissaggiyaṃ. Aññathā 『『navaṃ nāma karaṇaṃ upādāyā』』ti iminā na koci viseso atthi. Evaṃ sante kiṃ hoti? Aṭṭhuppattīti. 『『Yācanabahulā viññattibahulā viharantī』』ti hi tattha vuttaṃ, tañca aññassa karaṇaṃ dīpeti. Yadi evaṃ taṃ nibbisesameva āpajjatīti? Nāpajjati. Ayaṃ panassa viseso, yasmā 『『aññena kataṃ paṭilabhitvā paribhuñjati, anāpattī』』ti vuttattho visesoti. Kiṃ vuttaṃ hoti ? 『『Navaṃ nāma karaṇaṃ upādāya vuccatī』』ti vutte atirekacīvarassa uppatti viya paṭilābhenassa uppatti navatā āpajjati. Tato paṭiladdhadivasato paṭṭhāya chabbassaparamatā dhāretabbaṃ. Orena ce channaṃ vassānaṃ…pe… kārāpeyya, nissaggiyanti āpajjati, tasmā navaṃ nāma karaṇameva upādāya vuccati, na paṭilābhaṃ. Orena channaṃ vassānaṃ attano anuppannattā 『『nava』』nti saṅkhyaṃ gataṃ, appaṭiladdhaṃ ce kārāpeyya, yathā lābho, tathā kareyya vā kārāpeyya vāti ca na hoti. Kasmā? Yasmā aññena kataṃ paṭilabhitvā paribhuñjati, anāpattīti visesoti.
Chabbassasikkhāpadavaṇṇanā niṭṭhitā.
- Nisīdanasanthatasikkhāpadavaṇṇanā
565.Nāssudha kocīti ettha assudha-iti avadhāraṇatthe nipāto. Tattha kiñcāpi 『『evaṃ bhanteti kho te bhikkhū』』ti bahuvacanaṃ vuttaṃ, tathāpi te bhikkhū bhagavato paṭissuṇitvā idha tesu bhikkhūsu koci bhagavantaṃ nāssudha upasaṅkamati aññatra ekenāti attho gahetabbo. Taṃ suggāhaṃ ekāhaṃ bhante bhagavantaṃ varantiādīsu (mahāva. 337) viya, anujānāmi…pe… yathāsukhaṃ maṃ dassanāya upasaṅkamantūti dassanatthāya upasaṅkamantu.
566-
"新"是指從開始計算的年數。"做"的說法是指從完成的那一天開始。"應該保持"的說法是指從使用開始。因為獲得許可的人在各個地方已經做了六年,因此是否是從做中的另一個還是從保持中的另一個?如果是從做中的另一個,那麼在其中的某一個可能是過失或使用破舊,再做一次也可以,而且是沒有被禁止的前一個袈裟。因為從做中的另一個是被禁止的,而這是之前做的,因此與下一個戒條相矛盾。如果是從保持中的另一個,許可就變得無用,即使是第一次做而未使用,即使有許可,另一個新的也不合適。這裡有一個總結性的說明 - 從完成的那一天開始,應該理解為六年的期限。在那裡,第七年到來時,六年就滿了。這是根據月份,而不是根據年份。第七年滿和不滿都叫"年",因此如果六年滿了,從完成的那一天起,再獲得六年。不管是使用過還是未使用,都叫"保持"。因為說"新"是指從做開始,所以在六年之後,要麼是做過的過失,要麼是使用破舊,再做一次,從完成的那一天起,最多六年。如果在內部做,那就是另一個新的,因此是需要捨棄的。否則,"新"這個詞就沒有任何特殊意義。那麼會發生什麼?就是產生過失。因為那裡說"經常乞討,經常通知",這表示另一個的做法。如果這樣,那就完全一樣了嗎?不是。這裡的特點是,因為說"獲得后使用,無過失",所以獲得后就產生新性。從獲得的那一天起,最多六年。如果不到六年就做,就是需要捨棄的。因此,"新"這個詞只是指做,不是指獲得。由於自己未產生,所以被稱為"新",如果未獲得就做,無論獲得還是做,都不成立。為什麼?因為獲得后使用,無過失,這就是特點。 Chabbassasikkhāpadavaṇṇanā已完成。 Nisīdanasanthatasikkhāpadavaṇṇanā "沒有人"在這裡,assudha是確定的詞。雖然說"那些比丘說'是的,尊者'"是複數,但應該理解為除了一個比丘之外,其他比丘都沒有去見世尊。就像在"我一天就去見世尊"等中說的那樣,"我允許……隨意去見我
- 『『Mayaṃ āyasmantaṃ upasena』』nti tassa gaṇapāmokkhattā vuttaṃ. Āraññikapiṇḍapātikapaṃsukūlikavasena sabbāni vuttāni. Tenevāha aṭṭhakathāyaṃ 『『santhate catutthacīvarasaññitāyā』』ti. Kiṃ sabbepi te cīvaraṃ na bujjhantīti ce? Yathā hotu. Katamaṃ cīvaraṃ nāmāti? Channaṃ aññataraṃ vikappanupagaṃ pacchimanti. Kiñca vāyimaṃ avāyimanti? Vāyimamevāti. Katarasuttenāti? Addhā so suttameva na passati, siveyyakaṃ dussayugaṃ, iddhimayikañca devadattiyañca acīvaraṃ karoti. Yadi evaṃ avāyimampīti vadāmīti. Evaṃ sante siddhā santhate cīvarasaññitā kambalasīsena uṇṇāmayasāmaññato. Kiṃ pana te santhataṃ adhiṭṭhahiṃsūti? Duṭṭhu adhiṭṭhahiṃsu acīvarattā, na adhiṭṭhānupagattā ca santhatassa. Atha nādhiṭṭhahiṃsu, pubbeva tattha acīvarasaññino eteti katvā tattha cīvarasaññitāya tadubhayaṃ na yujjatīti. Kiṃ panetaṃ adhiṭṭhānupagaṃ natthīti? Tatthevāgataṃ , apicetaṃ avikappanupagaṃ ce, cīvaraṃ na hoti, aññathā 『『cīvaraṃ nāma channaṃ cīvarānaṃ aññatara』』nti ettāvatā siddhaṃ 『『vikappanupagaṃ pacchima』』nti na vattabbaṃ. Atha na vikappanupagampi cīvarameva siddhaṃ, anadhiṭṭhānupagaṃ , avikappanupagañca ekajjhaṃ 『『cīvara』』nti saṅkhyaṃ gacchati. Tenevāha 『『tecīvarikassa catutthacīvaraṃ vattamānaṃ aṃsakāsāvameva vaṭṭatī』』ti.
Apica santhate cīvarasaññitā na kevalaṃ tesaṃyeva, aññesampi anubandhati eva 『『purāṇasanthataṃ nāma sakiṃ nivatthampi sakiṃ pārutampī』』ti vacanato. Aṭṭhakathācariyo panassa acīvarataṃ sandhāyabhāsitatthadīpanena dīpeti. Nivatthapārutanti etesaṃ nisinnañceva nipannañcāti attho. Apica evaṃ santepi santhate cīvarasaññitā anubandhati eva. Khandhake (mahāva. 358) hi 『『nisīdanaṃ adhiṭṭhātuṃ na vikappetu』』nti ca, parivāre (pari. 329) 『『nava cīvarāni adhiṭṭhātabbānī』』ti ca nisīdanasikkhāpade 『『dasā vidatthī』』ti ca idha 『『nisīdanaṃ nāma sadasaṃ vuccatī』』ti ca vuttaṃ, aṭṭhakathāyañcassa 『『santhatasadisaṃ santharitvā ekasmiṃ ante sugatavidatthiyā vidatthimattapadese dvīsu ṭhānesu phāletvā tisso dasā karīyanti, tāhi dasāhi sadasaṃ nāma vuccatī』』ti ca 『『nisīdanaṃ vuttanayena adhiṭṭhātabbameva, tañca kho pamāṇayuttaṃ ekameva, dve na vaṭṭantī』』ti ca vuttaṃ, tasmā nisīdanaṃ nāma navannaṃ cīvarānaṃ aññataraṃ cīvaraṃ adhiṭṭhātabbaṃ, tañca santhatasadisaṃ eḷakalomamayasanthatavisesanti siddhaṃ, tathā nisīdanameva nisīdanasanthatañca siddhaṃ. Porāṇagaṇṭhipade ca 『『ekamevā』』ti vuttaṃ. Tasmiṃ siddhe siddhā santhate cīvarasaññitāti attho. Kasmā? Santhatasāmaññato.
Etthāha – kathaṃ adasameva santhataṃ cīvarasaṅkhyaṃ na gacchati. Anekampi anadhiṭṭhitampi mahantampi vaṭṭati, yato sadasameva santhataṃ cīvarasaṅkhyaṃ gacchati, tato adhiṭṭhānañca upagacchatīti. Asanthatapariyāpannattā orena ca channaṃ vassānaṃ vināpi sammutiṃ, tañca porāṇaṃ vissajjetvā eva, na avissajjetvā 『『tañca kho pamāṇayuttaṃ ekameva, dve na vaṭṭantī』』ti (pārā. aṭṭha.
"我們去見尊者烏巴那"是因為他是集團的領袖而說的。都是根據住林中、托缽、穿破衣等而說的。因此注疹說"被稱為第四件袈裟"。難道他們都不瞭解袈裟嗎?不管怎樣。什麼叫做袈裟呢?六件中的任何一件可以替換的是最後一件。什麼是有製造和無製造的呢?只有有製造的。根據哪個經文呢?他確實沒有看到經文,做了絲綢衣、神通製造的和給天達多的非袈裟。如果這樣,我們也說無製造的。這樣的話,被稱為"被鋪的"就是用毛氈和羊毛。但是,他們是否依止了這個被鋪的呢?他們依止得很糟糕,因為不是袈裟,也不是依止這個被鋪的。如果他們沒有依止,就認為之前在那裡就沒有袈裟的概念,因此這兩者都不合適。難道那裡沒有依止的嗎?在那裡已經出現了,如果也不是可替換的,就不是袈裟,否則"袈裟就是六件中的任何一件"就已經成立了,"最後一件是可替換的"就不能說了。如果連可替換的也不是袈裟,不依止的,不可替換的都歸為一個"袈裟"。因此說"對於三衣的人,第四件袈裟只是肩上的袈裟就可以了"。 而且,被稱為"被鋪的"不僅是他們的,也適用於其他人,"曾經穿過或披過的被鋪的"。注疹師是指它不是袈裟而說的。"穿過或披過"是指坐著和躺著。即使這樣,被稱為"被鋪的"也適用。因為在戒本中說"不應該依止坐墊",在附屬部說"新的袈裟應該依止",在坐墊戒中說"十指寬",在這裡說"坐墊就是有邊的"。注疹中也說"鋪開類似被鋪的,在一端劈開兩個地方,做成三片,就叫有邊的",還說"坐墊只應該依止一個,兩個不合適"。因此,坐墊就是九件袈裟中的一件,而且是類似被鋪的羊毛製品,所以坐墊和被鋪的都成立了。在古老的註疏中也說"只有一個"。這樣就成立了"被鋪的"的概念。為什麼?因為是類似被鋪的。 有人說,為什麼不算作無邊的被鋪的袈裟呢?即使有很多件,即使沒有依止,即使很大,只要是有邊的被鋪的,就算作袈裟,因此也可以依止。由於屬於無邊的,即使在六年內沒有許可,把舊的捨棄掉,而不是不捨棄,"只應該是適當大小的一件,兩件是不合適的"。
2.469) vacanatoti. Athāpi siyā santhataṃ sayanatthameva karīyati, nisīdanaṃ asanthatamevāti. Tañca na niyamato 『『purāṇasanthataṃ nāma sakiṃ nivatthaṃ sakiṃ pārutampī』』ti vuttattāti. Ettha vuccati, na ettha kāraṇaṃ pariyesitabbaṃ vinayapaññattiyā anaññavisayattā.
Santhatassa pana acīvarabhāve ayaṃ yutti – ādito 『『tīṇi santhatāni pana vinayakammaṃ katvā paṭilabhitvā paribhuñjituṃ na vaṭṭantī』』ti aṭṭhakathāvacanato tāni akappiyānīti siddhaṃ, bhagavatā ca khomādīni cha anuññātānīti koseyyaṃ kappiyanti siddhaṃ. Evaṃ sante suddhakoseyyampi cīvaraṃ kappiyaṃ jātaṃ, pageva kosiyamissakasanthatacīvaranti āpajjati. Tathā kambalañca anuññātaṃ, tañca suddhikampi hoti jātikāḷakabhāvena, pageva odātagocariyamissakasanthatacīvaranti āpajjati. Tato ca aññamaññavirodho, tasmā na santhataṃ cīvaraṃ nāma hoti, nisīdanaṃ pana hoti tassa pamāṇasaṇṭhānaparicchedasambhavato. Etthāhu keci ācariyā 『『duvidhaṃ nisīdanaṃ santhataṃ, asanthatañca. Tattha santhataṃ santhatameva. Asanthataṃ khomādichabbidhaṃ, tadanulomaṃ vā hoti, ayametesaṃ viseso』』ti.
Etthāha – kasmā panettha 『『santhataṃ pana bhikkhunā』』ti sikkhāpadaṃ apaññāpetvā 『『nisīdanasanthata』』nti paññattanti? Cīvarasaññitāya santhatānaṃ ujjhitattā tesaṃ acīvarabhāvadassanatthaṃ tathā paññattanti vuttaṃ hoti, tasmā te bhikkhū dhutaṅgabhedabhayā tāni ujjhitvā terasāpi dhutaṅgāni samādiyiṃsu, sīsadassanavasena tīṇeva vuttāni, bhagavā ca tesaṃ santhataṃ anujāni, tato nesaṃ evaṃ hoti 『『nisīdanacīvarasaṇṭhānampetaṃ nisīdanasanthataṃ no anuññātaṃ, catutthacīvarabhāvena pageva katasanthataṃ vā』』ti. Tato santhate nesaṃ cīvarasaññitā na bhavissatīti tadatthaṃ bhagavatā nisīdanasanthatanti paññattanti adhippāyo. 『『Pacchimāni dve vaṭṭantī』』ti kathaṃ paññāyatīti ce? 『『Anāpatti aññena kataṃ paṭilabhitvā paribhuñjatī』』ti vacanatoti.
Nisīdanasanthatasikkhāpadavaṇṇanā niṭṭhitā.
- Eḷakalomasikkhāpadavaṇṇanā
572-
2.469)的話。即使這樣,被鋪的可能只是用於睡眠,坐墊是不被鋪的。但這不是絕對的,因為說"曾經穿過或披過的被鋪的"。在這裡,不應該尋找理由,因為它是根據戒律的規定,沒有其他範圍。 但是,關於被鋪的不是袈裟,這是合理的 - 一開始注疹說"三種被鋪的不應該通過戒律行為獲得后使用",所以它們是不合法的,但世尊允許麻等六種,所以絲綢是合法的。這樣的話,純絲綢的袈裟也是合法的,更何況是與kosiya混合的被鋪的袈裟呢。同樣,毛氈也是被允許的,即使是純黑色,更何況是與白色混合的被鋪的袈裟呢。因此,互相矛盾,所以被鋪的不是袈裟,但坐墊是,因為可以確定它的大小和形狀。 有些老師說,"坐墊有兩種,被鋪的和不被鋪的。其中,被鋪的就是被鋪的。不被鋪的是六種麻等,或者是相應的。這是它們的區別"。 有人說,為什麼在這裡制定"比丘應該有被鋪的"的戒條,而稱之為"被鋪的坐墊"呢?因為由於袈裟被稱為被鋪的,所以爲了顯示它們不是袈裟,才這樣制定的。因此,那些比丘由於害怕違背頭陀行,放棄了它們,並受持了十三種頭陀行,只說了三種,世尊允許了他們的被鋪的,因此他們認為"這個被鋪的坐墊是不被允許的,更不用說作為第四件袈裟被做的被鋪的了"。因此,爲了使他們的袈裟不被稱為被鋪的,世尊制定了"被鋪的坐墊"。"最後兩件是合適的"是如何顯示的呢?因為說"獲得他人做的后使用,無過失"。 Nisīdanasanthatasikkhāpadavaṇṇanā已完成。 Eḷakalomasikkhāpadavaṇṇanā 572-
3.Addhānamaggappaṭipannassāti iminā pakatiyā dīghamaggappaṭipannassa uppannānipi tiyojanaparamameva haritabbāni, pageva appaṭipannassāti dasseti. Addhānamaggappaṭipannassa nissaggiyanti vā sambandho. Teneva vāsādhippāyassa paṭippassaddhagamanussāhattā 『『appaṭipanno』』ti saṅkhyaṃ gatassa anāpattīti siddhā. Imasmiṃ atthavikappe hi bhikkhuno paneva eḷakalomāni uppajjeyyuṃ…pe… asantepi hārake addhānaṃ maggappaṭipannassa nissaggiyaṃ pācittiyanti yojanā veditabbā. Ākaṅkhamānena bhikkhunā paṭiggahetabbānīti attano santakānaṃyeva tiyojanātikkame āpattiṃ dasseti. Tena anākaṅkhamānena parasantakāni paṭiggahitāni atirekatiyojanaṃ harantassa anāpatti siddhā. Ayamattho 『『bhikkhuno uppajjeyyu』』nti iminā, 『『acchinnaṃ paṭilabhitvā』』ti iminā ca dīpitova hotīti. Porāṇagaṇṭhipade ca 『『aññaṃ bhikkhuṃ harāpento gacchati ce, dvinnaṃ anāpattīti vuttaṃ, tasmā dve bhikkhū tiyojanaparamaṃ patvā aññamaññassa bhaṇḍaṃ parivattetvā ce haranti, anāpattīti siddhaṃ, teneva anāpattivāre 『『aññaṃ harāpetī』』ti vuttaṃ. Kiṃ harāpeti? Jānantaṃ ajānantaṃ. Kiñcettha yadi jānantaṃ, 『『añño harissatīti ṭhapeti, tena haritepi āpattiyevā』』ti ekaṃsato na vattabbaṃ. Jānantopi hi ekacco haratīti. Tato aṭṭhakathāya virujjhati. Atha ajānantaṃ, 『『aññassa yāne vā bhaṇḍe vā ajānantassa pakkhipitvā tiyojanaṃ atikkāmeti, nissaggiyānī』』ti pāḷiyā virujjhati, atha ubhopi ekato ekaṃ bhaṇḍaṃ harāpenti, tampi nissaggiyaṃ siyā. Anissaggiyanti yuttiyā virujjhati 『『tiyojanaparamaṃ sahatthā haritabbāni asante hārake』』ti avisesena ca pāḷi vuttā. Hārakopi sacetano acetanoti duvidho. Sacetanopi eḷakalomabhāvaṃ vā 『『ahamidaṃ harāmī』』ti vā 『『maṃ esa idaṃ harāpetī』』ti vā jānanājānanavasena duvidho hoti. Tattha acetano nāma hārako nadīsoto vā nāvā vā assāmikayānaṃ vā hoti. Sacetano pākaṭova. Tattha 『『maṃ esa idaṃ harāpetī』』ti ettakaṃ jānantaṃ manussaṃ vā tiracchānagataṃ vā aññaṃ harāpeti, anāpattīti anugaṇṭhipadanayo. Ayaṃ pāḷiyā, aṭṭhakathāya ca ekaraso vinicchayo, 『『asante hārake』』ti kiñcāpi idaṃ avisesato vuttaṃ, 『『aññassa yāne vā bhaṇḍe vā ajānantassā』』ti vacanato pana sacetanova hārako tattha adhippetoti paññāyati, so ca eḷakalomabhāvañca 『『idaṃ harāmī』』ti ca jānanto nādhippeto. Tena vuttaṃ 『『añño harissatīti ṭhapeti, tena haritepi āpattiyevā』』tiādi. Tattha hetukattuno abhāvatova. Pāḷiyañhi 『『aññaṃ harāpetī』』ti hetukattuvasena vuttā . Itare dve jānantā idha sambhavanti. 『『Ajānantassa pakkhipitvā』』ti pāḷiyaṃ 『『esa harāpetī』』ti vā 『『idaṃ ṭhānaṃ atikkamāpetī』』ti vā jānantassa yāne vā bhaṇḍe vā pakkhipitvā tiyojanaṃ atikkamāpeti, na nissaggiyā hontīti dīpeti.
『『Harāpetī』』ti idaṃ hetukattuvacanataṃ sādheti, tasmā aṭṭhakathāyaṃ 『『sāmikassa ajānantassevā』』ti idaṃ 『『maṃ esa harāpetī』』ti evaṃ ajānantaṃ sandhāya vuttaṃ. 『『Sāreti codeti anubandhāpetī』』ti idaṃ 『『maṃ esa idaṃ ṭhānaṃ atikkamāpetī』』ti evaṃ jānantaṃ sandhāya vuttaṃ. Ajānantopi sāraṇādīhi ṭhitaṭṭhānaṃ nātikkamati, na vā anubandhati. Atha sāraṇādīhi anatikkamitvā attano ruciyā atikkamati āpatti eva bhikkhuno hetukattubhāvāsambhavato.
"確實是走在道路上"是指對於走在長路上的人來說,所產生的三種極限是可以被接受的,同樣也顯示了不走的。走在道路上的人沒有捨棄的關係。因此,由於有居住的目的和安靜的行走的勇氣,被稱為"不走"的數量是成立的。在這個意義上,比丘的袈裟可以是…即使沒有,被稱為走在道路上的捨棄的也是可以理解的。希望得到的比丘應該接受的,顯示了超出自己所擁有的極限的過失。因此,由於希望得到的超出他人所擁有的,而形成的過失是成立的。這個意思是"比丘的袈裟應該出現",而"獲得后使用"是指在這裡被說明的。 在古老的註疏中說,"如果他帶走另一個比丘,兩個就沒有過失",因此如果兩個比丘達到極限,互相交換物品,也沒有過失,因此在沒有過失的情況下說"讓另一個人帶走"。他帶走什麼呢?知道的和不知道的。如果在這裡,如果知道的,就說"另一個人會帶走",因此帶走的也只是過失。知道的確實有一些人會帶走。因此與註疏相矛盾。如果是不知道的,就說"不知道的車輛或物品,如果放入,就超出了極限,是捨棄的",如果兩者都一起帶走,也是捨棄的。根據推理,不捨棄的說法與"可以接受的極限是沒有的"的說法相矛盾。 帶走者有知覺和無知覺兩種。有知覺的帶走者是指知道他帶走的東西,或者說"我帶走這個"或"他讓我帶走這個"的知覺。無知覺的帶走者是指河流或船隻或任何無主的東西。知覺的帶走者是顯而易見的。在這裡說"他讓我帶走這個"是指知道的和不知道的,帶走其他的東西,沒有過失。因此這在註疏和經典中是統一的。 在這裡說"沒有過失的帶走者"是指根據因果關係的說法,因此在註疏中說"只針對不知道的人"。同時"引導、指引、使之跟隨"是指"讓我帶走這個地方"是指知道的。即使不知道的,也不超出站立的地方,也不跟隨。因此,如果不超出站立的地方,根據自己的喜好超出,也是比丘的過失,因為無法成立因果關係。
Idāni yathāṭhitaṭṭhānato paṭṭhāya vakkhāma, 『『asantepi hārake』』ti hārakālābhapaccayāpi sayaṃ haraṇato nissaggiyameva, pageva sati hāraketi ayameko attho. Avadhāraṇatthaṃ api-saddaṃ gahetvā asante eva hārake nissaggiyaṃ, sati pana hārake na tena harāpentassa nissaggiyanti ayaṃ dutiyo attho. 『『Saṅghato vā…pe… attano vā dhanenā』』ti iminā kiñcāpi acittakamidaṃ sikkhāpadaṃ, saṅghādito pana attanā ākaṅkhamānena paṭiggahitasseva eḷakalomassa tiyojanātikkame āpatti, na ajānato appaṭiggahitassa cīvarādīsu kutoci laggassa atikkamaneti dīpeti. Anugaṇṭhipade pana 『『kambalassa upari nipajjitvā gacchantassa sace ekampi lomaṃ cīvare laggaṃ hoti, āpatti eva kambalato vijaṭitattā』』ti vuttaṃ, taṃ kambalassa paṭiggahitattā attano icchāya paṭiggahitameva hotīti yuttaṃ. Yasmā 『『anāpatti katabhaṇḍe』』ti vuttaṃ, tasmā taṃ anekampi katabhaṇḍaṭṭhāniyameva hoti. Tañhi anena paṭiggahitaṃ, na lomaṃ. Atha lomampi aggahitameva hoti, katabhaṇḍaṃ dupparihāriyalomavinibbhogakatabhaṇḍo niyamo. Evaṃ sante akatabhaṇḍe tikapācittiyaṃ, katabhaṇḍe tikadukkaṭañca nayato dassetabbaṃ bhaveyya, aññathā tikassa dassitattā. Saussāhattāti appaṭippassaddhagamanattā. Acittakattā cāti bhikkhuno ussāhānurūpaṃ lomānaṃ tiyojanātikkamanato vināpi payogacittena haraṇacittena āpajjati evāti adhippāyo. Sā anāpatti pāḷiyā na sametīti anto pana payogena tiyojanaparamaṃ atikkamitattā anāpatti. 『『Tiyojanaṃ haratī』』ti iminā tiyojanaṃ padasā netukāmopi antotiyojane pade pade dukkaṭaṃ nāpajjatīti dasseti, taṃ yuttaṃ 『『tiyojanaṃ vāsādhippāyo gantvā tato paraṃ haratī』ti vacanassatthitāyā』』ti vuttaṃ. Punapi vuttaṃ 『『aññaṃ harāpetīti 『idaṃ harissāmī』ti saussāhameva aññaṃ harāpetīti attho. Itarathā gacchantassa sīse ṭhapesi, tasmiṃ ajānantepi anāpatti siyā』』ti. Sace pana 『『agacchante yāne vā』』tiādinā nayena vuttattā haraṇādīhi janitaussāhānaṃ hatthiādīnaṃ 『idaṃ karissāmā』ti vā 『harissāmā』ti vā ābhoge janite eva anāpatti, na ajaniteti upatissatthero āhā』』ti ca vuttaṃ. Parivattetvā ṭhapiteti dvinnampi bahi nikkhipitattāti upatissatthero. Bahisīmāya ṭhapitaṃ bhaṇḍikaṃ anto antosīmāyaṃ ṭhapitaṃ bahi karoto anāpattīti keci, na sundaraṃ viya.
575.Paṭilabhitvā haratīti paṭhamatiyojanato paraṃ harati, na dutiyāditoti attho. Katabhaṇḍe uppannokāsābhāvā anāpatti.
Eḷakalomasikkhāpadavaṇṇanā niṭṭhitā.
- Eḷakalomadhovāpanasikkhāpadavaṇṇanā
現在從站立的地方開始說,「即使沒有,也要帶走」的意思是,由於獲得帶走的原因,確實是捨棄的,此外還有「有帶走」的意思。爲了明確,帶走的意思是即使沒有,也要捨棄,而如果有帶走的,那就不算捨棄,這就是第二個意思。「無論是僧團的…或是自己的財富」這句話雖然是一個不具體的戒條,但從僧團的角度來看,自己希望獲得的情況下,超出自己所擁有的極限是過失,而不是因為不知道而在袈裟等物品上無意中超出。 在註疏中說,「如果在毛毯上坐下去,若有一根毛在袈裟上,就會因毛毯的脫落而產生過失」,這說明由於毛毯的接受是自己的意願。因為說「沒有過失的物品」,所以它是多次被接受的。因為這是被接受的,而不是毛。若毛也被接受,那就是被接受的物品,難以處理的毛毯的規則。因此,即使在未被接受的情況下,也應當顯示出過失,而在被接受的情況下則應顯示出輕微的過失,若不然則顯示出輕微的過失。 由於沒有被接受而產生的過失,指的是不走的原因。由於沒有被接受而產生的過失,因此即使在不想走的情況下,超出極限的情況下也不算過失。此處顯示「帶走」是希望帶走的意思,顯然「超出極限的物品」是不算過失的,這就是「帶走」的意思。 再說「帶走其他的」是指「我會帶走這個」,顯然是希望帶走其他的。否則,若是走著的情況下,即使不知道,也可能產生過失。因此,如果在未被接受的情況下,帶走其他物品也是過失,這在註疏中也有說明。 「帶走」是指因果關係的說法,因此在註疏中說「只針對不知道的人」。同時「引導、指引、使之跟隨」是指「讓我帶走這個地方」是指知道的。即使不知道的,也不超出站立的地方,也不跟隨。因此,如果不超出站立的地方,根據自己的喜好超出,也是比丘的過失,因為無法成立因果關係。 Eḷakalomasikkhāpadavaṇṇanā已完成。 Eḷakalomadhovāpanasikkhāpadavaṇṇanā
- Kiñcāpi purāṇacīvaradhovanasikkhāpade cīvaraṃ ṭhapetvā 『『aññaṃ parikkhāraṃ dhovāpetī』』ti (pārā. 507) anāpattivāre vuttaṃ. Imassa pana sikkhāpadassa uppannakālato paṭṭhāya eḷakalomadhovāpanādinā āpattīti eke. Sā vā anāpatti mūlāpattito eva, na imamhāti eke. Eḷakalomānaṃ aparikkhārattā bhaṭṭhaṃ aggahaṇamevāti eke. Imassa antimanayassa atthappakāsanatthaṃ idaṃ pañhākammaṃ – 『『dhovāpetī』』ti idaṃ rajāpanavijaṭāpanaggahaṇena nippadesavācipadaṃ, udāhu aggahaṇena sappadesavācipadaṃ. Kiñcettha yadi nippadesavācipadaṃ, sabbattha idameva vattabbaṃ, na itarāni. Atha sappadesavācipadaṃ, 『『avuttā dhovati, aparibhuttaṃ dhovāpetī』』ti ettha virodho. 『『Avuttā rajati vijaṭeti, nissaggiya』』nti aniṭṭhappasaṅgatoti? Desanāvilāsamattaṃ bhagavato vacanaṃ, katthaci tikapadavacanaṃ, katthaci ekapadavacanaṃ, nippadesapadameva te vadantīti. Sace 『『katabhaṇḍaṃ dhovāpetī』』ti ettha paṭivirodho, 『『katabhaṇḍaṃ vijaṭāpeti, anāpattī』』ti aniṭṭhappasaṅgato anāpatti evāti ce? Na, akatabhaṇḍassa suddhalomassa vijaṭāpanaṃ ito vā dātabbaṃ. Udakādidhovanavasena piṇḍetvā ṭhitānaṃ vijaṭāpanaṃ labbhatīti ce? Purāṇasanthatassa vijaṭāpane anāpattiyā bhavitabbaṃ, na ca taṃ yuttaṃ 『『aparibhuttaṃ dhovāpetī』』ti vacanato. Tena paribhuttaṃ dhovāpeti rajāpeti vijaṭāpeti, nissaggiyamevāti siddhaṃ hoti, tañca paribhuttaṃ nāma katabhaṇḍameva hoti. Na hi sakkā eḷakalomāni paribhuñjituṃ, aññathā 『『paribhuttaṃ dhovāpetī』』ti vacanaṃ niratthakaṃ hoti. Na hi ettha 『『purāṇāni eḷakalomāni dhovāpeyya vā』』ti vacanaṃ atthi purāṇacīvarasikkhāpade viya. Tattha ādinnakappavasena, idha taṃ likhitaṃ. Lekhadosoti ce? Na, visesahetuno abhāvā, purāṇacīvarasikkhāpade aparibhuttaṃ katabhaṇḍaṃ nāma, 『『kambalakojavasanthatādi』』nti vacanato ca. Kiñcāpi iminā saddena ayamattho siddho, 『『dhovāpetī』』ti idaṃ pana siyā nippadesaṃ. Siyā sappadesaṃ. Tañhi 『『avuttā dhovatī』』tiādīsu nippadesaṃ. 『『Katabhaṇḍaṃ dhovāpetī』』ti ettha sappadesaṃ. 『『Akatabhaṇḍaṃ dhovāpeti rajāpeti, anāpattī』』ti 『『vijaṭāpeti, anāpattī』』ti vacanappamāṇato anāpatti evāti ce? Na, vacanappamāṇato eva āpattīti āpajjanato. 『『Aparibhuttaṃ dhovāpetī』』ti vacanameva hi taṃ aparibhuttaṃ santhataṃ vijaṭāpentassa anāpattīti dīpeti ce? Siddhaṃ paribhuttaṃ vijaṭāpentassa āpatti evāti.
Eḷakalomadhovāpanasikkhāpadavaṇṇanā niṭṭhitā.
- Rūpiyasikkhāpadavaṇṇanā
583-
雖然在舊袈裟洗滌戒中說"除了袈裟之外,洗滌其他用具"時是無過失的,但從這個戒條產生的時候起,就有過失,比如洗滌羊毛等。有人說這是無過失的,因為是從根本過失中來的,而不是從這個(戒條)來的。有人說,由於羊毛不是用具,所以遺失和不拿取也是無過失的。爲了闡明這最後一種觀點,提出這個問題 - "洗滌"這個詞是指只是清洗和解開,還是包括拿取?如果只是清洗和解開,那麼這個就適用於所有情況,而不是其他的。如果包括拿取,那麼"未說的洗滌,未使用的洗滌"就矛盾了。"未說的清洗、解開,是需要捨棄的"是不合適的嗎?佛陀的話有時是簡單的描述,有時是三個詞,有時是一個詞,他們只說沒有指定的詞。如果"洗滌已做的物品"與此相矛盾,"洗滌已做的物品,解開,無過失"是不合適的嗎?不是,應該從未做的物品的純羊毛中解開。通過水等洗滌后固定的,可以解開嗎?對於舊的被鋪的,應該是無過失的解開,但"洗滌未使用的"這句話不合適。因此,洗滌、清洗、解開已使用的,就是需要捨棄的,而這個"已使用的"就是已做的物品。因為不可能使用羊毛,否則"洗滌已使用的"這句話就無意義了。這裡沒有像在舊袈裟戒中說"應該洗滌舊的羊毛"的話。在那裡是根據已獲得的方式,這裡是寫的。是筆誤嗎?不是,因為沒有特殊的原因,在舊袈裟戒中,"未使用的已做的物品"就是像毛氈、被鋪等。雖然這個詞表達了這個意思,但"洗滌"這個詞可能是沒有指定的,也可能是有指定的。在"未說的洗滌"等中,是沒有指定的。在"洗滌已做的物品"中,是有指定的。"洗滌未做的物品,清洗,無過失"、"解開,無過失"根據詞的標準,確實是過失。但是,"洗滌未使用的被鋪"這句話,表明對於解開未使用的,是無過失的。因此,洗滌已使用的,確實是過失。 Eḷakalomadhovāpanasikkhāpadavaṇṇanā已完成。 Rūpiyasikkhāpadavaṇṇanā 583
4.Sabbampīti tividhampi. 『『Muttā maṇi veḷuriyo saṅkho』tiādi pana kiñcāpi rājasikkhāpade 『na vaṭṭatī』ti pasaṅgato vuttaṃ, sarūpato pana āpattidassanavasena sakaṭṭhānepi vattumāraddha』』nti vuttaṃ. Kathametaṃ? Muttādīnaṃ sakaṭṭhānaṃ jātaṃ, na hi tāni idha pāḷiyaṃ dissantīti imassa aṭṭhakathāyaṃ vuttāni, rājasikkhāpadassapi aṭṭhakathāyaṃ vuttānīti. Na kevalaṃ hiraññasuvaṇṇameva, aññampi khettavatthādikaṃ 『『akappiyaṃ na sampaṭicchitabba』』nti sāmaññena, na sarūpato. Pāḷiyaṃ pana sarūpato 『『cīvaracetāpannaṃ nāma hiraññaṃ vā suvaṇṇaṃ vā muttā vā maṇi vā』』ti ettakameva vuttaṃ, tasmā rājasikkhāpadamevassa sakaṭṭhānaṃ. Muttāmaṇiggahaṇena cettha tajjātiyaggahaṇaṃ siddhamevāti nāgato imassa paṭhamameva paññattattā. Yadi evaṃ idha anāgatattā kataraṃ nesaṃ sakaṭṭhānanti? Idameva atthato, no sarūpato.
Kathaṃ? Etāni hi ratanasikkhāpade nissaggiyavatthūni, dukkaṭavatthūni ca ekato 『『ratana』』nti āgatāni, 『『ratanasammata』』nti kappiyavatthu āgataṃ. Tesu ca dasasu ratanesu rajatajātarūpadvayaṃ idha nissaggiyavatthu, avasesaṃ dukkaṭavatthūti siddhaṃ. Idha ca siddhattā eva ratanasikkhāpadassa anāpattivāre 『『ratanasammataṃ vissāsaṃ gaṇhāti, tāvakālikaṃ gaṇhāti, paṃsukūlasaññissā』』ti vuttaṃ, na ratanaṃ vuttaṃ. Sattavidhadhaññadāsidāsakhettādi pana brahmajālādisuttavasena (dī. ni.
「一切皆是」確實是三種的。「珠子、寶石、珍珠」等等,雖然在王法戒中說「不可行」,但從本質上說是爲了顯示過失而被認為是可以存在的。那麼這是怎麼回事呢?珠子等的本質是形成的,確實在此處的經典中並未顯現,因此在此註疏中有說明,也在王法戒的註疏中有說明。並不僅僅是黃金和白金,還有其他如田地等的「不可接受」的一般性,不是從本質上說的。而在經典中從本質上說「袈裟的心所擁有的即是黃金、白金、珠子、寶石」等等,僅此而已,因此在王法戒中是可以存在的。通過獲取珠子和寶石,這裡是指在這裡的規定是成立的。因此,如果如此,這裡未來的情況又是怎樣的呢?從此意義上說,而不是從本質
1.1 ādayo) akappiyanti siddhaṃ, tasmā idha dukkaṭavatthūti siddhaṃ, teneva anuyogavatte 『『dhammaṃ jānāti, dhammānulomaṃ, vinayaṃ, vinayānulomaṃ jānātī』』ti (pari. 442) vuttaṃ. Tathā āmakamaṃsampi dukkaṭavatthuṃ āpajjatīti? Na, idha vinaye anuññātattā 『『anujānāmi, bhikkhave, amanussikābādhe āmakamaṃsa』』ntiādinā (mahāva. 264), tasmā na āmakamaṃsaṃ sutte āgatampi dukkaṭavatthu hoti, tathāpi attano paribhogatthāya paṭiggahaṇe dukkaṭamevāti no takkoti ācariyo. 『『Idha nikkhipāhī』ti vutte upanikkhittasādiyanameva hotī』』ti vadanti. 『『Akappiyavicāraṇā eva na vaṭṭatīti ce? Kappiyañca akappiyañca nissāya ṭhitanti ettha taṃ sayaṃ aparibhogārahaṃ hutvā tadagghanakaṃ kappiyabhaṇḍaṃ paribhogārahaṃ hutvā ṭhitanti attho』』ti likhitaṃ, 『『paṃsukūlabhāvena ṭhitattā, guttaṭṭhānācikkhanassa kappiyattā ca kappiyaṃ nissāya ṭhitaṃ. 『Idaṃ gaṇhā』tiādinā vadantassa akappiyattā akappiyaṃ nissāya ṭhita』』nti ca. Evampi kappiyañca akappiyañcāti 『『imasmiṃ okāse ṭhapitaṃ, kiṃ na passasīti chekatare imeva kahāpaṇe』』tiādivacanassa kappiyattā kappiyaṃ nissāya ṭhitaṃ. 『『Idaṃ gaṇhā』』ti vutte dubbicāritattā attano akappiyattā tato āgataṃ akappiyaṃ nissāya ṭhitameva hoti. 『『Idaṃ gaṇhā』ti vutte tena gahite 『uggaṇhāpeyya vā』ti vuttavidhiṃ na pāpuṇāti, kevalaṃ dubbicāritattā tasseva taṃ akappiyaṃ hoti, mūlapaṭiggahaṇassa suddhattā parato pattacatukke tatiyapatto viyāti ca evaṃ upatissatthero vadatī』』ti anugaṇṭhipade vuttaṃ. Kiṃ bahunā, visuddhāgamattā kappiyaṃ. Dubbicāraṇāya sati akappiyaṃ nissāya ṭhitaṃ hotīti no takkoti ācariyo. 『『Evaṃ saṅghagaṇādīnampi atthāya pariccattepi tena samānagatikattā ṭhapetvā āpattivisesa』』nti vuttaṃ.
Na kiñci kappiyabhaṇḍaṃ cetāpitanti cetāpitañce, upāyābhāvaṃ dasseti. 『『Upanikkhepaṃ ṭhapetvāti sace so upāsako 『atibahuṃ etaṃ hiraññaṃ, idaṃ bhante ajjeva na vināsetabba』nti vatvā sayaṃ upanikkhepadese ṭhapeti, aññena vā ṭhapāpeti, etaṃ upanikkhepaṃ ṭhapetvā tato laddhaṃ udayaṃ paribhuñjanto saṅgho paccaye paribhuñjati nāmā』』ti vuttaṃ.
1.1 一切皆是,確實是無可接受的,因此在這裡被認為是輕微過失,因此在相應的教法中說「知道法、順應法、知道戒律、順應戒律」。那麼,肉類是否也會成為輕微過失呢?不是,這裡由於戒律的允許,「我允許你們,比丘,針對非人類的肉類」之類的,因此即使肉類在經典中出現,也不會成為輕微過失,然而對於自己消費的接受則是輕微過失,不能說是無過失的老師。「這裡說『放棄』時,指的是放棄被放置的物品。」有人說:「由於無可接受的思考而不成立嗎?」可以說是有可接受的和無可接受的,基於此,意指它自己不應被消費,作為可接受的物品被消費。因此,因被放置而存在的可接受性,也因被保護的地方而具有可接受性。「這可以拿走嗎?」等言辭中,因無可接受而存在的可接受性。這樣可接受和無可接受的情況也可以說是「在這個地方放置的,難道你看不到這些硬幣嗎?」等言辭中,因可接受而存在的可接受性。「這可以拿走嗎?」因有不當行為而因自身的無可接受性而存在的無可接受性。「這可以拿走嗎?」時,因被拿走的規定而不成立,因僅僅是由不當行為而成為無可接受的,因根本接受的純潔而從外部獲得的第三者的接受也如是,因此上座的長老說。 何必多言,因清凈而存在的可接受性。因不當行為而存在的無可接受性。即使是爲了僧團的利益而被限制,也因其共同性而不應有特殊的過失。 沒有任何可接受的物品被接受,若被接受則顯示出方法的缺失。「若不放置,則若有信徒說『這黃金太多了,尊者,這個絕對不能被毀壞』而自行放置在放置的地方,或讓他人放置,這樣放置后所獲得的收入,僧團也會消費。」
- Ayaṃ kira itthaṃlakkhaṇasampanno ukkaṃsato. Evaṃ aṅgasampannopi aparabhāge lobhavasena vā aññena vā kāraṇena sace nimittaṃ katvā pāteti, āpatti dukkaṭassa. Senāsanampi paribhoge paribhogeti pavese pavese. So hi kāraṇantarena rukkhamūlikassa, abbhokāsikassapi vaṭṭati eva, ṭhānanisajjādivasena nivāsādhippāye sati paribhoge paribhoge paccavekkhitabbaṃ. Bhesajjassa satipaccayatā sabbakālampīti eke. Asannihitassa pacchābhattameva, sannihitassa purebhattampīti no takkoti ācariyo. 『『Yāmakālikaṃ sattāhakālikaṃ yāvajīvikaṃ āhāratthāya…pe… paṭiggaṇhāti, āpatti dukkaṭassa. Ajjhohāre ajjhohāre āpatti dukkaṭassā』』ti (pāci. 244) hi vuttaṃ. Dukkaṭañhi vikālabhojanasikkhāpade āgataṃ vikāle āpajjati, no kāle āhārakālattā, sannidhisikkhāpade āgataṃ pana kālepi sannidhijātattā, teneva tattha sattāhakālikayāvajīvikadvayameva vuttanti. 『『Sati paccaye』』ti vacanato nāyaṃ viseso labbhatīti ce? Na, aniṭṭhappasaṅgato, vacanāniyamato ca. Sannidhisikkhāpade hi 『『anāpatti yāvakālikaṃ yāvakālaṃ nidahitvā bhuñjati. Yāmakālikaṃ yāme nidahitvā bhuñjatī』』ti (pāci. 256) ettha vacanappamāṇato yāmakālikaṃ na purebhatte, na pacchābhatte, na divase, na rattiyaṃ yāmameva nidahitvā bhuñjantassa anāpattīti aniṭṭhappasaṅgo. Tathā tattheva 『『yāmakālikaṃ yāmaṃ nidahitvā bhuñjati, sattāhakālikaṃ sattāhaṃ nidahitvā bhuñjatī』』ti ettakameva vuttaṃ, na vuttaṃ 『『sati paccaye』』ti, tasmā satipaccaya-vacanaṃ katthaci hoti, katthaci na hotīti vacanāniyamato āpattiyāpi aniyamo siyā. Evaṃ santepi yathāvuttadukkaṭaṃ āpajjati eva. Na anāhārappayojanattā yāmakālikādīnanti ce? Na, sappiādimissabhojanassa paṇītabhojanabhāvappattito. Apica sabbakālikesu yāvakālikaṃ oḷārikaṃ, taṃ āhāratthāya paṭiggaṇhantassa kāle anāpatti, pageva anoḷārikaṃ yāmakālikādiṃ, āhāratthāya eva anuññātattā. Yāvakālike eva anāpattīti ce? Na, anāhāratthāya gaṇhantassa āpattisambhavato itaraṃ āhāratthāya gaṇhantassa viya, tasmā yathāvuttamevettha sanniṭṭhānaṃ pāḷiṃ, yuttiñca anulometīti.
Desanāsuddhīti ettha desanā nāma vinayakammaṃ, tena vuṭṭhānampi desanā eva nāma hotīti. 『『Paṭiggaṇhātī』』ti avatvā 『『paṭisevatī』』ti vuttattā paṭiggahaṇe pana satiṃ akatvā paribhoge karontassa anāpatti. Khīṇāsavā katakiccattā vibhattadāyādā viya honti, tena tesaṃ sāmiparibhogā honti. Aññathā yāvakālikabhāvaṃ anatikkantattā virujjhati. Iṇaparibhogo na vaṭṭati, bhesajje āpattito, itarasmiṃ ayuttaparibhogato, iṇaṃ viya ananuññātabhuttattā ca. 『『Ādito paṭṭhāya hi alajjī nāma natthi, tasmā na koci saṅkitabbo』』ti likhitaṃ. Bhārabhūtā saddhivihārikādayo. Yathādānameva gahitattāti ettha 『『attano hatthena ce deti, na vaṭṭatī』』ti vuttaṃ, 『『atirekabhāgaṃ gahetvā punadivase attano atthāya uddhaṭabhāgaṃ tattheva dāpeti, vaṭṭatī』』ti ca. Parivattakaṃ deti, dhammiyañce, vaṭṭati. No adhammiyaṃ. 『『Taṃ dhammānuggahena uggaṇhituṃ vaṭṭatī』』ti vuttaṃ. Kena lesenāti ce? 『『Alabbhamānāya sāmaggiyā anāpatti sambhoge saṃvāse』』ti (mahāva. 130) iminā upasampadakkhandhakavacanalesena.
這確實是具有特徵的。即使是身體具足的,若因貪慾或其他原因而故意丟棄標記,則屬於輕微過失。臥具在消費時也應如此,逐步消費。因為這是因其他原因而存在的,適用於樹根的、開放的地方,也應當在安置、使用的意圖下逐步消費。有人說,藥物的注意力是隨時的。對於不在身邊的,只有在飯後,身邊的則在飯前,因此老師說:「那些在特定時間、在特定條件下的食物……等等……是需要接受的,屬於輕微過失。」確實,輕微過失是在不當飲食的戒律中提到的,因在不當時而犯,和在時間上飲食的時間不同,而在身邊的戒律中則在時間上也因存在而成立,因此在此處提到的特定時間和生活的兩種情況。關於「在條件下」的說法,是否不應有特別的情況?不,因不當的關聯,以及言辭的限制。在身邊的戒律中確實說:「無過失是基於隨時的、隨時的,聚集后食用。」因此在這裡的言辭標準上,特定時間的食物既不在飯前,也不在飯後,無論白天還是晚上,只要在特定時間內食用便沒有過失。因此在此處也僅提到「在特定時間內食用」,並未提到「在條件下」,因此「在條件下」的說法在某些情況下存在,在某些情況下不存在,因此在言辭的限制下,過失也可能存在。即使如此,仍然會犯上述的輕微過失。若非爲了飲食的目的而提到特定時間等,亦不成立。因為在食物的種類上,因其適合飲食的性質而存在。並且在所有的特定時間中,粗糙的食物,在飲食時無過失,細膩的特定時間等,因飲食的目的而被允許。若僅在特定時間內無過失?不,因飲食的目的而存在的過失的可能性,因此如同飲食的目的而存在的,故在此處的規定是成立的。 關於教法的清凈,在這裡教法是指戒律的行為,因此即使是站立也被稱為教法。「若接受」而不說「若使用」,因此在接受時若不保持注意而消費則無過失。已斷惡的因已完成的行為,像是被分配的繼承者,因此他們的共同消費是成立的。否則,若未超越特定時間則會相悖。對於不當消費不成立,因藥物的過失,其他則因不當的消費而不適當,因如同未被允許的食物。寫道:「從一開始就沒有懶惰,因此沒有人應被懷疑。」重負的僧侶等。正如在給予時所說:「若以自己的手給予,則不成立。」也說:「若超過部分,第二天爲了自己的利益而將所取的部分再次給予,則成立。」給予的應是合法的,若是非法的則不成立。「應以法的支援而獲得。」若問,如何獲得?則以「未獲得的共同體的無過失」的說法來說明。
586.Assatiyā dinnanti ettha 『『assatiyā dinnaṃ nāma apariccattaṃ hoti, tasmā dussante baddhakahāpaṇādīni satiṃ paṭilabhitvā dāyakā ce puna gaṇhanti, nissaggiyameva desetabbaṃ. Tena akappiyabhaṇḍena te ce dāyakā sappiādīni kiṇitvā saṅghassa denti, tassapi bhikkhuno kappati dāyakānaṃyeva santakattā. Bhikkhunā hi 『vatthaṃ gaṇhāmī』ti vatthasaññāya eva gahitaṃ, na rūpiyasaññāya. Idañca sikkhāpadaṃ attano atthāya uggahaṇaṃ sandhāya vuttaṃ, na ca tena taṃ attano atthāya paresaṃ vā atthāya gahitaṃ. Atha te dāyakā no ce āgantvā gaṇhanti, dāyake pucchitvā attano atthāya ce pariccattaṃ, saṅghe nissajjitvā āpatti desetabbā. No ce, āpatti eva desetabbā』』ti vuttaṃ, taṃ pubbāparaviruddhaṃ. Āpattidesanāya hi sati rūpiyaṃ paṭiggahitanti siddhaṃ, tasmiṃ siddhe 『『tato uppannaṃ tassapi kappatī』』ti idaṃ na yujjatīti. Kappati evāti ce? Na, vatthuṃ anissajjitvā āpatti desetabbāti na yujjati. Acittakattā sikkhāpadassa yujjatīti ce? Na, sabbattha 『『rūpiyaṃ paṭiggaṇhātī』』ti vacanato. 『『Rūpiyaṃ paṭiggaṇhātī』』ti hi vuttaṃ, aññathā sabbattha 『『rūpiya』』nti padaṃ niratthakaṃ hoti vināpi tena tadatthasiddhito. Anena ca vatthaṃ paṭiggahitaṃ, dāyakena ca vatthameva dinnaṃ, vatthagatampi rūpiyaṃ theyyacittena gaṇhanto padavārena kāretabbo. Aṭṭhakathāyañca 『『rūpiye arūpiyasaññīti suvaṇṇādīsu kharapattādisaññī』』ti vuttaṃ 『『rūpiyaṃ paṭiggaṇhātī』』ti vacanavasena.
『『Apica puññakāmā』』tiādi pana vidhānantaradassanatthaṃ vuttaṃ, teneva hi 『『imasmiṃ gehe idaṃ laddhanti sallakkhetabba』』nti vuttaṃ. Aññathā sallakkhaṇe vimativasena, vimatiyā ca sati nissaggiyameva 『『rūpiye vematiko』』tiādi vacanatoti. Idaṃ vidhānaṃ niratthakameva āpajjati, na ca niratthakaṃ. Kasmā? Dussante baddhakahāpaṇādi assatiyā dinnaṃ vatthasaññāya paṭiggahitañca, tato na rūpiyaṃ dinnañca hoti paṭiggahitañcāti. Ettha āpattidesanākiccaṃ natthi, taṃ pana dāyakānameva paṭidātabbaṃ. Tato uppannaṃ kappiyabhaṇḍañca sabbesaṃ kappatīti imassa vidhānantaradassanatthaṃ 『『apica puññakāmā』』tiādīti no takkoti ācariyo.
Rūpiyasikkhāpadavaṇṇanā niṭṭhitā.
- Rūpiyasaṃvohārasikkhāpadavaṇṇanā
這裡的"以無注意而給予"指的是未被放棄的,因此如果在髒污時,被繫住的硬幣等,若接受注意后,施主再次拿取,則必須捨棄。如果那些施主用黃油等購買了不可接受的物品並給予僧團,對於比丘來說也是可以的,因為是施主的所有物。比丘確實是以衣物的概念而接受的,而不是以金錢的概念。這個戒條是爲了自己的學習而說的,並不是爲了自己或他人而接受的。如果那些施主沒有來拿取,問過施主后若是為自己放棄的,應在僧團中捨棄並懺悔過失。如果不是,也應懺悔過失。這是前後矛盾的。因為在懺悔過失時,金錢被接受是成立的,在此成立的情況下,"從那裡產生的,也是可以的"這句話是不合適的。可以說是可以的嗎?不,未捨棄物品而懺悔過失是不合適的。因為戒條是無意識的,所以合適嗎?不,因為到處都說"接受金錢"。確實說"接受金錢",否則"金錢"這個詞在任何地方都是無意義的,即使沒有它也能成立其意義。通過這個,衣物被接受,施主也只是給予了衣物,即使是包含在衣物中的金錢,以偷竊的心態拿取,也應以詞語來責備。在註疏中也說"對於金錢,認為是非金屬"指的是對黃金等認為是粗糙的。 "而且是出於善意"等等是爲了顯示其後的規定,因此說"在這個房子里獲得了這個"。否則,在觀察時由於懷疑而"對金錢有懷疑"等說法,因此是需要捨棄的。這個規定並非無意義,也不是無意義的。為什麼呢?髒污時繫住的硬幣是以衣物的概念接受的,因此不是給予金錢,也不是接受金錢。在這裡沒有懺悔過失的義務,這只是施主應該承擔的。從那裡產生的可接受的物品對所有人都是可以的,因此老師說"而且是出於善意"等等是爲了顯示其後的規定。 Rūpiyasikkhāpadavaṇṇanā已完成。 Rūpiyasaṃvohārasikkhāpadavaṇṇanā
587.『『Jātarūparajataparivattana』』nti ukkaṭṭhaparicchedena vuttaṃ, tathā 『『rūpiyaṃ nāma satthuvaṇṇo kahāpaṇo』』tiādi pāḷivacanañca. 『『Arūpiye rūpiyasaññī rūpiyaṃ cetāpetī』』tiādi tikavacanato, 『『dukkaṭavatthunā pana nissaggiyavatthuṃ cetāpentassa…pe… nissaggiyaṃ pācittiyaṃ garukassa cetāpitattā』』ti aṭṭhakathāvacanato ca pana anukkaṭṭhaparicchedopettha labbhatīti siddhaṃ. Satthuvaṇṇo ca kahāpaṇo ca tato ye caññe vohāraṃ gacchantīti evamettha samuccayo veditabbo. Imasmiṃ pana sikkhāpade 『『nānappakārakaṃ nāma katampi akatampi katākatampī』』ti ettha vibhattānaṃ tiṇṇaṃ rūpiyārūpiyānañca dvinnaṃ vasena pañca tikā vuttā, aṭṭhakathācariyehi tadanulomato eko tiko dassitoti sabbe cha honti.
Etthāha – aññasmiṃ sikkhāpade ekasmiṃ tikacchede dassite satipi sambhave itare na dassīyanti , idheva kasmā dassitoti? 『『Nānappakāraka』』nti mātikāyaṃ vuttattā idheva nānappakārabhāvadassanatthanti. Na kayavikkayasikkhāpadepi vattabbappasaṅgatoti ce? Na, idha dassitanayattā. Atha ca rūpiyassa vibhaṅge 『『ye vohāraṃ gacchantī』』ti ante vuttattā satthuvaṇṇādayo vaḷañjanupagā evāti siddhaṃ. Tato avaḷañjanupagehi jātarūparajatehi vohārena na nissaggiyanti āpajjati, tasmā taṃ āpajjanatthanti dassentena 『『katena kataṃ cetāpetī』』tiādayo tikā vuttāti, evaṃ sante rūpiyavibhaṅge 『『ye ca vohāraṃ gacchantī』』ti na vattabbaṃ, tasmiṃ pade avutte avaḷañjanupagāpi saṅgahaṃ gatāva hontīti katādīhi tikattayassa vattabbapayojanaṃ na bhavissatīti ce? Na, kappiyabhaṇḍena kappiyabhaṇḍapaavattanassāpi rūpiyasaṃvohārabhāvappasaṅgato. 『『Ye vohāraṃ gacchantī』』ti vacanenapi kamuka kathala kaṃsabhājana sāṭakādiparivattanassapi rūpiyasaṃvohārabhāvappasaṅgo evāti ce? Na, katādivacanena jātarūpādiakappiyavatthūnaññeva adhippetabhāvadīpanato, tasmā ubhayenapi yadetaṃ katākatādibhedaṃ pākatikarūpiyaṃ yañca kahāpaṇamāsakasaṅkhepaṃ, yañca kahāpaṇādivohārūpagaṃ, ubhayampetaṃ idha ca anantarātītasikkhāpade ca rūpiyaṃ nāmāti adhippetatthasiddhi hoti, na taṇḍulādīni, tattha katādivohārāsambhavato. Ettāvatā katāditikattayappayojanaṃ vuttaṃ.
"金銀交易"是用最高的標準來說的,同樣"金錢是指顏色像師父的硬幣"等經典中的話語。從"對於非金屬認為是金屬而購買金屬"等三句話,以及註疏中"但是以不可接受的物品購買可接受的物品時……重大的波羅夷"等話語,可以得出這裡也包括了非最高標準的。顏色像師父的硬幣和其他進入交易的也應該這樣理解。 在這個戒條中,"各種種類,無論做過的、未做過的、已做過未做過的"這裡根據被區分的三種金屬和兩種非金屬,由註疏老師闡述了五個三句話,加上這裡的,共有六個。 有人說,在其他戒條中,雖然有一個三句話被闡述,但其他的沒有被闡述,為什麼在這裡被闡述呢?因為在概要中提到"各種種類",所以在這裡闡述各種種類的目的。難道在買賣戒條中也不應該說嗎?不,因為在這裡闡述了這種方式。而且在金錢的分類中後面說"進入交易的",所以顏色像師父等都包括在內。因此,不包括在交易中的金銀,通過交易不會產生過失,所以爲了顯示這一點,"已做過的購買已做過的"等三句話被說明。 這樣的話,在金錢的分類中就不應該說"進入交易的"了,如果不說這一點,即使不包括在交易中的,也會被包括進去,那麼這三句話的目的就不會存在了。不,因為可接受物品與可接受物品的交易也會被認為是金錢交易。"進入交易的"這句話,也可能意味著像木器、陶器、衣服等的交易也是金錢交易。不,因為"已做過的"等話語是指不可接受的物品。因此,無論是已做過的等區分的普通金錢,還是硬幣、銅錢等進入交易的,在這裡和前面的戒條中都稱為金錢,而不是穀物等,因為在那裡不可能有"已做過的"等交易。到此為止,已說明了"已做過的"等三句話的目的。
Idāni sesattikāni vuccati – ettha hi yathāvuttappabhedaṃ nissaggiyavatthu rūpiyaṃ nāma, sesaṃ dukkaṭavatthupi kappiyavatthupi na rūpiyanti arūpiyaṃ nāma hotīti katvā 『『arūpiye arūpiyasaññī pañcannaṃ sahadhammikānaṃ anāpattī』』ti idaṃ na ekaṃsikaṃ āpajjati dukkaṭavatthumhi dukkaṭāpajjanato. Idha vacanappamāṇato nissaggiyavatthuto aññaṃ antamaso muttādipi arūpiyameva nāma. Tattha pañcannaṃ sahadhammikānaṃ anāpattīti ce? Na, rājasikkhāpadavirodhato. Tattha hi 『『muttā vā maṇi vā』』ti vuttaṃ, tasmā muttādi akappiyaṃ dukkaṭavatthūti ca siddhaṃ nissaggiyavatthūsu abhāvā. Evaṃ sante 『『arūpiye arūpiyasaññī pañcannaṃ sahadhammikānaṃ anāpattī』』ti suddhakappiyabhaṇḍaṃ sandhāya vuttaṃ, na sabbaṃ arūpiyaṃ. Tato aññattha pana 『『arūpiye rūpiyasaññī』』tiāditikadukkaṭe ca aṭṭhakathāyaṃ dassitatike ca sabbaṃ arūpiyaṃ nāmāti veditabbaṃ, tasmā arūpiyabhāvadīpanatthaṃ dutiyo tiko vutto. Tadatthameva aṭṭhakathāyaṃ dassito eko tiko. Kasmā na pāḷiyaṃ so vuttoti ce? Tattha cetāpitaarūpiye rūpiyachaḍḍanakasammutikiccābhāvato. Tasmiñhi tike vutte kappiyavatthunopi arūpiyachaḍḍanakasammuti dātabbāti āpajjati, tassa vasena rūpiyachaḍḍanakasammuti eva na vattabbāti? Na, rūpiyassapi sammutikiccābhāvappasaṅgato, tasmā rūpiye rūpiyasaññī kappiyavatthuṃ cetāpeti pattacatukke tatiyapattaṃ viya, taṃ saṅghādīnaṃ nissajjitabbaṃ, nissaṭṭhaṃ pana aññesaṃ kappati tatiyapatto viya. Atha sampaṭicchitarūpiyena cetāpitaṃ hoti dutiyapatto viya, taṃ vināpi sammutiyā yo koci bhikkhu chaḍḍeti, vaṭṭati. Tato paraṃ 『『sace tattha āgacchati ārāmiko vā』』tiādinā vuttanayeneva paṭipajjitabbaṃ. Tattha 『『rūpiye』』ti vā 『『arūpiye』』ti vā sabbattha bhummappatte attano santakaṃ, upayogappatte parasantakanti veditabbaṃ. Etthāha – upatissatthero purimasikkhāpadena rūpiyapaṭiggahaṇaṃ vāritaṃ, iminā suddhāgamena kappiyakārakassa hatthe kappiyaṃ nissāya ṭhitena saṃvohāro vāritoti.
接下來說其他的三句話 - 在這裡,如前所述的區分,可捨棄的物品稱為"金錢",其餘的不可接受的物品和可接受的物品稱為"非金屬"。因此"對於非金屬,認為是非金屬,對五個同法的人無過失"這句話不是絕對的,因為在不可接受的物品中會產生輕微過失。在這裡,根據語義標準,除了可捨棄的物品外,即使是珠子等也稱為"非金屬"。在那裡,對於五個同法的人無過失嗎?不,因為與王法戒相矛盾。在那裡確實說"珠子或寶石"等,因此珠子等不可接受的物品是不可接受的物品,而不是可捨棄的物品。這樣的話,"對於非金屬,認為是非金屬,對五個同法的人無過失"是指純粹的可接受物品,而不是所有的非金屬。但在其他地方,"對於非金屬,認為是金屬"等輕微過失的三句話,以及註疏中顯示的三句話,都是指所有的非金屬。因此,爲了表示"非金屬"的意思,說了第二個三句話。爲了這個目的,在註疏中也顯示了一個三句話。為什麼在經典中沒有說呢?因為在那裡,對於被購買的非金屬,沒有需要認可的義務。如果在那個三句話中說了,即使是可接受的物品,也需要對非金屬的認可,這就意味著對金屬的認可也不應該說了嗎?不,因為金錢也沒有認可的義務,因此,對金屬認為是金屬而購買可接受的物品,就像第三個缽一樣,應該在僧團中捨棄,但捨棄后,就像第三個缽一樣,其他人可以使用。如果是用已經被接受的金錢購買的,就像第二個缽一樣,即使沒有認可,任何比丘都可以丟棄。之後應該按照"如果那裡來的管理員"等所說的方式處理。在這裡,"金錢"或"非金屬"無論哪個,如果是主格,就是自己的,如果是賓格,就是他人的。 有人說,上座長老在前一個戒條中禁止接受金錢,而這個純粹的規定禁止了依靠可接受物品的交易。
589.Nissaggiyavatthunā nissaggiyavatthuṃ…pe… aparāparaparivattane imināti ettha ekasmiṃ eva vatthusmiṃ dvinnaṃ sikkhāpadānaṃ vasena ekato āpatti vuttā, taṃ pana pacchimassa vasena nissajjitabbaṃ. Etena nissaggiyaṃ āpannampi āpajjatīti eke. Parassa rūpiyaggahaṇaṃ parivattananti rūpiye aggahite tassa abhāvato imināva āpatti, na purimena omasavādo viya. Musāvādena musā vadantassāpi hi omasavādeneva āpatti. Nissaggiyavatthunā dukkaṭa…pe… eseva nayoti etassa yuttiṃ dassento 『『yo hi aya』』nti āha.
Vaḍḍhiṃ payojentassāti ettha idaṃ gahetvā sati māse, sati saṃvacchare 『『ettakaṃ dehī』』ti ce vadati. Rūpiyasaṃvohāro hoti. Vinā kappiyakārakena 『『ettakā vuḍḍhi hotu, ettakaṃ gaṇhā』』ti vadato dukkaṭaṃ kayavikkayalakkhaṇābhāvato. 『『Mūle mūlasāmikāna』』ntiādi kappiyakaraṇūpāyadassanatthaṃ vuttaṃ, na kevalaṃ nissaṭṭhaṃ aparibhogaṃ hoti, puna evaṃ kate paribhuñjituṃ vaṭṭati. Tassapi paribhoge mūlassa kappiyakaraṇūpāyo ce na hoti, kappiyaṃ ācikkhitabbanti yathā pāḷiyā cettha kappiyakaraṇūpāyo, so ca tatiyapattepi, 『『yathā ca attano atthāya gahite evarūpupāyo, tathā saṅghādiatthāya gahitepi eso vā』』ti vuttaṃ. Ime kira paṭhamadutiyapatte yāva gahaṭṭhena parivatteti, tāva na kappiyakaraṇūpāyo, anekapurisayugampi 『『akappiyā evā』』ti aṭṭhakathāyaṃ vuttaṃ. Anugaṇṭhipade pana 『『saṅghasantakaṃ kappiyabhaṇḍaṃ vikkiṇitvā āgatakahāpaṇānipi paṭiggahaṇaṃ mocetvāva sampaṭicchitabbāni, tasmā kappiyakārako ce imāni tāni kahāpaṇānīti vadati, na vaṭṭatiyeva, paṭikkhipitabbaṃ, na vicāretabbaṃ, vicāreti ce? Sabbesaṃ na kappati. Paṭiggahaṇaṃ mocetvā sampaṭicchitāni ce vicāreti, tasseva na vaṭṭatī』』ti abhikkhaṇaṃ vuttaṃ.
Rūpiyasaṃvohārasikkhāpadavaṇṇanā niṭṭhitā.
- Kayavikkayasikkhāpadavaṇṇanā
593.Paṭapilotikānanti paṭapilotikehi. 『『Ajjhācarati, āpatti dukkaṭassā』』ti idaṃ purimasikkhāpadepi veditabbaṃ. 『『Kayitañca hoti vikkayitañcā』』ti etesaṃ padānaṃ viparītato 『『attano bhaṇḍa』』ntiādi vuttaṃ. Kasmā? 『『Iminā ima』』nti vacanānurūpato. Saddhādeyyavinipātanaṃ panettha aṭṭhānapadānaṃ vasena veditabbaṃ.
Kayavikkayasikkhāpadavaṇṇanā niṭṭhitā.
Niṭṭhito kosiyavaggo dutiyo.
-
Pattavaggo
-
Pattasikkhāpadavaṇṇanā
598.Bahūpatte sannicayanti ettha sannicayanti bhāvanapuṃsakaṃ, bahū patte vā gahetvā sannicayaṃ karissantīti attho. 『『Aḍḍhaterasapalamāsānaṃ gāhikā』』ti likhitaṃ. Ettha –
『『Kuḍuvo catupaleyyo, kuḍuvānaṃ catugguṇaṃ;
Patthaṃ catugguṇo māsā-ti kamāhu catugguṇa』』nti. –
Ādiṃ lokavohāraṃ dassetvāva keci papañcenti.
602.Khādananti khādanīyaṃ sūpādi. 『『Byañjanassa mattā nāma odanato catuttho bhāgo』』ti (ma. ni. aṭṭha.
"以可捨棄的物品換取可捨棄的物品……如此反覆交易"這裡,在同一個物品上,根據兩個戒條說了一個過失,但應該根據后一個戒條來捨棄。有人說,即使已經產生了可捨棄的過失,也會產生。對他人的金錢的接受就是交易,因為沒有接受金錢,所以就是這個過失,而不是像欺騙一樣的貶低。即使是用欺騙而說謊的,也是因為貶低而產生過失。"以可捨棄的物品獲得輕微過失……這就是道理"這裡,爲了說明其道理,說"因為這個"。 "爲了獲得利息"這裡,若拿著它一個月或一年後說"給我這麼多",就是金錢交易。沒有可接受的人說"讓利息變成這麼多,拿這麼多",就是輕微過失,因為沒有買賣的特徵。"以原價的價格"等等是爲了顯示可接受的方法,不僅是被捨棄而不可消費,再次這樣做也可以消費。如果對於原價也沒有可接受的方法,應該指出可接受的方法,就像經典中說的可接受的方法,這也適用於第三個缽,說"像自己爲了利益而拿取一樣,爲了僧團等而拿取也是這樣"。這些人,直到在家人那裡交易時,都沒有可接受的方法,註疏中說即使是很多人組成的也是不可接受的。但在附註中說,若用僧團的可接受物品買賣后獲得的硬幣,即使可接受人說這些是那些,也不可以,應該拒絕,不應該審查,若審查,對所有人都不可以。若審查已經被接受的,對於那個人也不可以。 Rūpiyasaṃvohārasikkhāpadavaṇṇanā已完成。 Kayavikkayasikkhāpadavaṇṇanā "用布片"指用布片。"犯過失,是輕微過失"這也應該理解為前一個戒條。"被買賣"這些詞語相反地說"自己的物品"等等。為什麼?因為符合"用這個買那個"的說法。但在這裡,應該根據"不適當的地方"的情況來理解對信施的損耗。 Kayavikkayasikkhāpadavaṇṇanā已完成。 完成了第二個科西亞品。 缽品 缽戒條解說 "積聚許多缽"這裡,"積聚"是中性,意思是"將會積聚許多缽"。寫道"十三棕櫚重"。這裡, "一個杯子是四帕利,杯子的四倍是一帕利, 一帕利是四個月"這樣說四倍。 有人根據世俗用語來解釋。 "食物"指可食用的湯等。"調味品的量是從飯中取出的四分之一"。
2.387) brahmāyusuttaṭṭhakathāyaṃ vuttattā ālopassa catutthabhāgaṃ byañjanaṃ anurūpanti gahetabbaṃ. 『『Bhikkhuniyā pattasannicayassa vāritattā tadanulomato bhikkhūnampi dutiyo vārito』』ti vuttaṃ, taṃ na yuttaṃ, pāḷiyañhi 『『sannicayaṃ kareyyāti anadhiṭṭhito avikappito』』ti (pāci. 735) vuttaṃ. So hi kathinakkhandhake (mahāva. 306 ādayo) nicayasannidhi viya ekopi punadivase 『『sannicayo』』ti vuccati. Anantarasikkhāpade pana 『『dutiyo vāritoti adhiṭṭhānaṃ niyataṃ, tasmā dve patte adhiṭṭhātuṃ na labhati. Sace ekato adhiṭṭhāti, dvepi na adhiṭṭhitā honti. Visuṃ visuṃ adhiṭṭhāti, dutiyo anadhiṭṭhito』』ti vadanti. Vikappetuṃ pana bahūpi labhati. Idāni vattabbaṃ sandhāya 『『nāmamatte viseso』』ti vuttaṃ. Tattha nāmanti majjhimo majjhimomako majjhimukkaṭṭhotiādi.
- 『『Pākassa hi ūnattā pattasaṅkhyaṃ na gacchatī』』ti vacanato adhiṭṭhitapattopi kharapākena setattā adhiṭṭhānaṃ vijahatīti ce? Na, adhiṭṭhānavijahanesu navasu anāgatattā, tasmā paṭhamapākānaṃ eva ūnattā pattasaṅkhyaṃ na gacchati, tasmiṃ sati aññaṃ viññāpetuṃ na vaṭṭati. 『『Ūnapañcabandhanenā』』ti hi vuttaṃ. Chidde, rājiyā vā hi sati tehi adhiṭṭhānaṃ vijahatīti vijahite nāyaṃ paṭisedho, tasmā paccuddharitvā, vikappetvāpi aññaṃ viññāpetuṃ na labhati.
Evaṃ pattakārako mūlaṃ labhitvāti ettha pacitvā ṭhapitadivasato paṭṭhāya. Dātukāmo hutvāti ettha dinnadivasato, sutadivasato vā paṭṭhāya dasāhaṃ veditabbaṃ. Liṅgaparivattena pana dasāhātikkame pattasāmikassa bhikkhussa, bhikkhuniyā pana rattātikkame nissaggiyaṃ.
Pattasikkhāpadavaṇṇanā niṭṭhitā.
- Ūnapañcabandhanasikkhāpadavaṇṇanā
612-3.Bahū patte viññāpentīti ekamekaṃ viññāpentā bahū bhikkhū bahū patte viññāpenti, bahū vā bhikkhū patte viññāpentīti attho. 『『Na, bhikkhave, patto viññāpetabbo, yo viññāpeyya, āpatti dukkaṭassā』』ti idaṃ sikkhāpadaṃ ūnapañcabandhanena samūhataṃ hoti na hotīti? Na hoti tameva gahetvā 『『viññāpeti, payoge dukkaṭa』』nti vuttattāti eke. Paṭilābhampi pariyādiyitvā taṃ dukkaṭaṃ vuttaṃ, tasmā taṃ 『『paṭilābhena nissaggiyo hotī』』ti iminā samūhataṃ hoti. Aññathā sadukkaṭaṃ nissaggiyaṃ āpajjati anāpattivāravirodho ca. Yā kāci pana akataviññatti ananuññātakāle dukkaṭameva. Bhinnenāti itthambhūtalakkhaṇe, bhedenāti vā attho, hetvatthe karaṇavacanaṃ.
Ūnapañcabandhanasikkhāpadavaṇṇanā niṭṭhitā.
-
Bhesajjasikkhāpadavaṇṇanā
-
『『Sā ahosi suvaṇṇamālā』』ti vacanato ṭhapetvā sahadhammike aññesaṃ yathāsukhaṃ rūpiyaṃ dātuṃ vaṭṭati uggaṇhāpetuṃ, sabyohārāpebhuñcāti ācariyo, vīmaṃsitabbaṃ iddhimassa iddhivisayattā.
2.387) 根據梵天命經註疏的說法,應該接受調味品相當於飯的四分之一。說"由於比丘尼被禁止積累缽,因此相應地比丘也被禁止第二個"這是不合適的,因為在經典中說"未經指定,未經區分地積累"。這個,就像在袈裟品中(306等)一樣,即使一個,第二天也會被稱為"積累"。但在下一個戒條中說,"第二個被禁止,因此指定是確定的,所以不能指定兩個缽。如果指定一個,兩個都沒有被指定。分別指定,第二個是未指定的"。但可以區分很多。現在要說的是"僅名稱有差別"。其中"名稱"指中等、較中等、最高等。 由於"因為烹飪的不足,所以不能計算缽的數量"的說法,即使指定了缽,也因為粗糙的烹飪而放棄了指定,是這樣嗎?不是,因為在九種放棄指定中沒有出現,所以只是前幾次烹飪的不足而不能計算缽的數量,在這種情況下不應要求另一個。因為說"缺少五個繫結"。如果有破損或裂痕,就會因此而放棄指定,放棄后這種禁止就不適用,因此應該取回並再次指定,但不能要求另一個。 這樣,缽製造者獲得本缽后,從烹飪放置的那天開始算。要給予時,從給予的那天或聽到的那天起算十天。但對於比丘,因性別的轉變,超過十天後,對於比丘尼則在夜晚超過時,是可捨棄的。 Pattasikkhāpadavaṇṇanā已完成。 Ūnapañcabandhanasikkhāpadavaṇṇanā 612-3. "要求許多缽"指一個一個地要求,許多比丘要求許多缽,或許多比丘要求缽。"不,比丘們,不應要求缽,若有要求的,是輕微過失"這個戒條,是否被"缺少五個繫結"所取消?不是,因為說"要求,在行為上是輕微過失"。也說取得后也是那個輕微過失,因此被"取得后是可捨棄的"所取消。否則,連同輕微過失的可捨棄過失也會產生,與無過失的情況相矛盾。但任何未經要求的,在未經允許的時候,都是輕微過失。"破壞"指狀態的特徵,或者是"通過破壞",因果關係的工具。 Ūnapañcabandhanasikkhāpadavaṇṇanā已完成。 Bhesajjasikkhāpadavaṇṇanā 根據"那是一個金花環"的說法,除了同法外,可以隨意給予金錢,要求他人接受,老師說可以消費,應該考慮他的神通力量。
- 『『Yesaṃ maṃsaṃ kappatī』』ti vacanena yesaṃ maṃsaṃ na kappati, tesaṃ sappiādi kiñcāpi na kappati, na pana nissaggiyavatthūti veditabbaṃ. Tathā na paṇītabhojanavatthūti. Uggahitakaṃ katvā nikkhittanti ajjhoharaṇatthaṃ nikkhittaṃ. Itarañhi paṭiggahetvā ajjhoharituṃ vaṭṭati. Ubhayesampīti pacchābhattaṃ paṭiggahitehi, purebhattaṃ paṭiggahitehi ca katānaṃ. 『『Maṃsassa akappiyattā』』ti kāraṇapatirūpakaṃ vatvā. Khādiṃsūti 『『vikāle kevalaṃ navanītameva khāditukāmena dadhitakkagatāni apanetabbāni, pacitukāmassa sāmaṃpākaṃ na hotīti therassa adhippāyo』』ti vuttaṃ. 『『Khayaṃ gamissatī』』ti vacanato khīraṃ pakkhipitvā pakkasappi vikāle kappatīti siddhaṃ. Bhesajjehīti yāvajīvikabhesajjehi. Katatelaṃ purebhattanti apacitvā kataṃ eva. Uṇhodakenāti tāpanabhāvaṃ dīpetīti keci, taṃ na sundaraṃ. Nibbaṭṭitattāti piññākādito. 『『Telatthāya paṭiggahita…pe… dukkaṭamevā』』ti vacanato atelatthāya paṭiggahitehi, sattāhātikkantehipi katatelaṃ katadivasato paṭṭhāya sattāhaṃ vaṭṭatīti chāyā dissati, karamandaṃ rukkhasāroti keci.
根據"他們的肉可以接受"的說法,對於他們的肉不可接受的,雖然黃油等也不可接受,但不是可捨棄的物品。同樣,也不是上等的食物。拿起放下是爲了食用。因為拿起后可以食用。對於兩者,即在飯後拿取的和在飯前拿取的。說"因為肉不可接受"是合理的理由。"他們吃了"指"對於只想吃生酥油的人,酪和酪汁應該去除,對於想煮的人,自己煮不成熟"是長老的意思。根據"它將會消失"的說法,可以確定,加入牛奶后在不當時間也可以接受。"用藥物"指終生藥物。"在飯前製作的油"是未煮過的。有人說"用熱水"表示加熱的狀態,這不太好。"從糊狀等中取出"。根據"爲了油而拿取……輕微過失"的說法,對於非油的目的而拿取的,即使超過七天製作的油,從製作的那天起七天也可以。有人說是樹皮的質地。
- Avasakasaṭe yasmā khīrādīni pakkhipitvā telaṃ pacanti, tasmā kasaṭaṃ na vaṭṭati, telameva vaṭṭati, tena vuttaṃ 『『pakkatelakasaṭe viya kukkuccāyatī』』ti. Vasāya saddhiṃ pakkattā na vaṭṭatīti ce? Vadatha, bhante, navanīte dadhiguḷikātiādisambandho. Madhumhi cattāro kālikā yathāsambhavaṃ yojetabbā, ucchumhi ca, kathaṃ? Samakkhikaṃ seḷakaṃ madhu yāvakālikaṃ. Anelakaṃ udakasambhinnaṃ yāmakālikaṃ, asambhinnaṃ sattāhakālikaṃ, madhusiṭṭhaṃ parisuddhaṃ yāvajīvikaṃ. Tathā ucchu vā raso vā sakasaṭo yāvakāliko, nikkasaṭo udakasambhinno yāmakāliko, asambhinno sattāhakāliko, sukkhakasaṭaṃ yāvajīvikanti veditabbaṃ. Kasmā? Udakasambhedavisesato.
Kiṃ vuttaṃ hoti? Catūsu kālikesu pubbaṃ pubbaṃ garukaṃ, aparaṃ aparaṃ lahukaṃ. Tesu cāyaṃ udakasambhedo garukaṃ lahukaṃ karoti, lahukañca garukaṃ. Ambarasādīni hi yāvakālikattā garukāni, udakasambhedo pana tāni ambapānādisamaññaṃ datvā lahukāni yāmakālikāni karoti. 『『Phāṇitaṃ nāma ucchumhā nibbattanti ucchurasaṃ upādāyā』』ti aṭṭhakathāvacanato ucchuraso sattāhakālikoti siddhaṃ. Tattha 『『udakasambhedo taṃ yāmakālikaṃ karotī』』tiādiṃ bahuṃ vatvā yojitā.
Apicettha ucchuraso 『『anujānāmi, bhikkhave, ucchurasa』』nti (mahāva. 300) anuññātattā guḷodakaṃ viya ucchurasasāmaññato udakena asambhinnopi agilānassa vaṭṭati, tenevāha aṭṭhakathāyaṃ 『『ucchuraso nikasaṭo pacchābhattaṃ vaṭṭatī』』ti (mahā. aṭṭha. 300). Ayaṃ sabbo no takkoti ācariyo. Keci panāhu 『『phāṇitaṃ nāma ucchumhā nibbatta』nti vacanato, 『ucchurasaṃ upādāyā』ti aṭṭhakathāvacanato ca ucchuraso phāṇitameva, tasmā guḷe viya paṭipajjitabba』』nti. Keci 『『vuttanayena sattāhakālikova samāno 『anujānāmi, bhikkhave, ucchurasa』nti visuṃ anuññātattā asambhinnopi agilānassa vaṭṭatī』』ti vadanti. Keci 『『vuttanayena visuṃ anuññātattā eva sambhinno vā asambhinno vā yāmakālikova, guḷodakaṃ pana sattāhakālikamevā』』ti vadanti. Keci 『『guḷodakaṃ viya so duvidhopi sattāhakālikoyevā』』ti vadanti.
"由於在牛奶等中放入油進行烹飪,因此不適合使用牛奶,適合使用油,"因此說"像放油的牛奶一樣是可疑的"。如果說"與油一起放入不適合"呢?請說,尊者,與新酥油、酪球等相關的。蜂蜜中應根據情況配合四種黑色物質,在甘蔗中又如何?應當是"適量的蜂蜜"。不混合的水分是適量的,混合的則是七天的,而是未混合的是終生的,蜂蜜的沉澱是純凈的,是終生的。同樣,甘蔗或汁液是適量的,不混合的水分是適量的,未混合的是七天的,干甘蔗是終生的,應當如此理解。為什麼?是由於水的分離。 這是什麼意思?在四種適量的物質中,前面是重的,後面是輕的。在這些中,這個水的分離使得重的變輕,輕的也變重。因為如阿姆巴拉等物質因其適量而重,而水的分離則使得這些物質像阿姆巴拉的飲品一樣變輕。根據"可食用的甘蔗是由甘蔗汁產生的"的註疏,甘蔗汁是七天的,這就成立了。在這裡,說"水的分離使得它成為適量的"等,有許多的解釋。 此外,在這裡甘蔗汁"我允許你們,比丘們,飲用甘蔗汁"(大論 300)由於被允許,因此類似於酪汁的甘蔗汁即使未混合也適合於未病的,因此在註疏中說"甘蔗汁在飯後適合"(大論註釋 300)。這位老師說"這一切都沒有例外"。有人說"可食用的甘蔗是由甘蔗汁產生的"的說法,根據"以甘蔗汁為基礎"的註疏,甘蔗汁是可食用的,因此應當像酪汁一樣去行事。有人說"按照所說的,七天的甘蔗汁是相同的,『我允許你們,比丘們,飲用甘蔗汁』因此因為被允許即使未混合也適合於未病的"。有人說"按照所說的,因為被允許即使是混合的或未混合的都是七天的,而酪汁則是七天的"。有人說"像酪汁一樣,它是雙重的,但也是七天的"。
Tatthāyaṃ paṭhamācariyavāde vicāraṇā – phāṇitānumatiyāyeva ucchurasānumatiyā siddhito visuṃ 『『ucchurasa』』nti uddharitvā anumati niratthikāti āpajjati, tathā 『『ucchuraso nikasaṭo pacchābhattaṃ vaṭṭatī』』ti aṭṭhakathāpi niratthikā. 『『Sattāhaṃ vaṭṭatī』』ti vattabbaṃ siyāti, na ca tathā sakkā vattuṃ. Pacchābhattaṃ vaṭṭanakarasādhikārattāti ce? Na, tasmiṃ adhikāre sattāhakālikassa avattabbappasaṅgato. Kālabhedaṃ anapekkhitvā rasādhikāre otiṇṇattā vuttoti ce? Na sakkā 『『nikasaṭo sattāhaṃ vaṭṭatī』』ti vattuṃ. Pacchābhattaṃ vaṭṭanakarasādhikārattā na vattabbanti ce? Na, evañhi vutte tadaññaraso viya ayampi pacchābhattameva vaṭṭati, na tato paranti āpajjati. Tato paraṃ aparibhogattā 『『pacchābhattaṃ vaṭṭatī』』ti vuttanti ce? Na, yāvakālikabhāvappasaṅgato. Na so pasaṅgo ābhidosikassāpi ucchurasassa pākena phāṇitādibhāvappasaṅgato. Ayameva tatiyacatutthācariyavādesu vicāraṇā. Dutiyavāde vicāraṇā vuttā, vimaddo panettha bhesajjakkhandhake (mahāva. 300) āvi bhavissati. Phāṇitaṃ nāma ucchumhā nibbattanti madhukatālanāḷikeraphāṇitādito ukkaṭavatthuto nissaggiyavatthuphāṇitassa visesavacanaṃ, tenetaṃ paññāyati 『『nissaggiyavatthubhūtaṃ idha phāṇitaṃ nāma ucchumhā nibbattameva, na madhukādito nibbatta』』nti. Ettāvatā yaṃkiñci ucchumhā nibbattaṃ , na taṃ sabbaṃ phāṇitameva nāmāti sādhitaṃ hoti. Teneva khandhake phāṇitaṃ paṭhamaṃ anujānitvāva pacchā ucchuraso anuññāto, tathā tattheva guḷaṃ, guḷodakañca.
Ucchurasaṃupādāya apakkā vātiādimhi pana yesaṃ laddhi 『『ucchuraso yāmakāliko』』ti. 『『Te apakkā vāti sāmaṃ bhikkhunā apakkā vā. Avatthukapakkā vāti vinā vatthunā pakkā vā』』ti atthaṃ vaṇṇayanti, taṃ na yuttaṃ 『『ucchurasaṃ upādāyā』』ti imassa vacanassa payojanābhāvappasaṅgato, bhikkhuno pacanādhikārābhāvā. Sāmapāko idhādhippetoti ce? Sāmaṃ apakkassa ucchurasassa tesaṃ attanomatiyā phāṇitabhāvasiddhito ca parato 『『purebhattaṃ paṭiggahitena aparissāvitaucchurasena kataphāṇita』』ntiādinayadassanato ca taṃ ayuttaṃ, tattha 『『aparissāvitaucchurasena sayaṃkataṃ nirāmisameva vaṭṭatī』』ti vacanaṃ yaṃ tattha kasaṭaṃ sāmapākaṃ na janeti, savatthukapaṭiggahitakataṃyeva taṃ karotīti dīpeti, tasmā paṭiggahetuṃ na vaṭṭati vikāleti porāṇā. 『『Koṭṭitaucchuphāṇitaṃ 『rajanapākaṃ viya oḷārikaṃ savatthukapakkaṃ nāma hotī』ti saññāya purebhattameva vaṭṭatī』』ti vuttaṃ. Mahāaṭṭhakathācariyā 『『evaṃ phāṇitaggahaṇaṃ amadhuraṃ, tasmā pacchābhattaṃ na vaṭṭatī』』ti vadiṃsu. Kiṃ madhuratāya, amadhuratāya vāti? Atthameva dassetuṃ mahāpaccariyaṃ tathā vuttanti upatissatthero āha kira. Taṃ yuttanti ucchuto nibbattattā vuttaṃ, tenevāha 『『khaṇḍasakkharaṃ pana…pe… vaṭṭatī』』ti. 『『Taṃ khīraghaṭe pakkhipitvā pacantī』』ti likhitaṃ. Jallikā nāma pheṇādi.
Bhesajjodisaṃ vadantena itare atthuddhāravasena vuttā. 『『Āhāratthaṃ pharituṃ samatthānī』』ti khandhake (mahāva. 260) 『『yaṃ bhesajjañceva assa bhesajjasammatañca lokassa, āhāratthañca phareyyā』』ti vuttattā vuttaṃ. Ettha vicāraṇā bhesajjakkhandhake āvi bhavissati.
Tatthāyaṃ paṭhamācariyavāde vicāraṇā – phāṇitānumatiyāyeva ucchurasānumatiyā siddhito visuṃ 『『ucchurasa』』nti uddharitvā anumati niratthikāti āpajjati, tathā 『『ucchuraso nikasaṭo pacchābhattaṃ vaṭṭatī』』ti aṭṭhakathāpi niratthikā。 『『Sattāhaṃ vaṭṭatī』』ti vattabbaṃ siyāti,na ca tathā sakkā vattuṃ。Pacchābhattaṃ vaṭṭanakarasādhikārattāti ce?Na,tasmiṃ adhikāre sattāhakālikassa avattabbappasaṅgato。Kālabhedaṃ anapekkhitvā rasādhikāre otiṇṇattā vuttoti ce?Na sakkā 『『nikasaṭo sattāhaṃ vaṭṭatī』』ti vattuṃ。Pacchābhattaṃ vaṭṭanakarasādhikārattā na vattabbanti ce?Na,evañhi vutte tadaññaraso viya ayampi pacchābhattameva vaṭṭati,na tato paranti āpajjati。Tato paraṃ aparibhogattā 『『pacchābhattaṃ vaṭṭatī』』ti vuttanti ce?Na,yāvakālikabhāvappasaṅgato。Na so pasaṅgo ābhidosikassāpi ucchurasassa pākena phāṇitādibhāvappasaṅgato。Ayameva tatiyacatutthācariyavādesu vicāraṇā。Dutiyavāde vicāraṇā vuttā,vimaddo panettha bhesajjakkhandhake (mahāva. 300) āvi bhavissati。Phāṇitaṃ nāma ucchumhā nibbattanti madhukatālanāḷikeraphāṇitādito ukkaṭavatthuto nissaggiyavatthuphāṇitassa visesavacanaṃ,tenetaṃ paññāyati 『『nissaggiyavatthubhūtaṃ idha phāṇitaṃ nāma ucchumhā nibbattameva,na madhukādito nibbatta』』nti。Ettāvatā yaṃkiñci ucchumhā nibbattaṃ,na taṃ sabbaṃ phāṇitameva nāmāti sādhitaṃ hoti。Teneva khandhake phāṇitaṃ paṭhamaṃ anujānitvāva pacchā ucchuraso anuññāto,tathā tattheva guḷaṃ,guḷodakañca。 Ucchurasaṃupādāya apakkā vātiādimhi pana yesaṃ laddhi 『『ucchuraso yāmakāliko』』ti。『『Te apakkā vāti sāmaṃ bhikkhunā apakkā vā。Avatthukapakkā vāti vinā vatthunā pakkā vā』』ti atthaṃ vaṇṇayanti,taṃ na yuttaṃ 『『ucchurasaṃ upādāyā』』ti imassa vacanassa payojanābhāvappasaṅgato,bhikkhuno pacanādhikārābhāvā。Sāmapāko idhādhippetoti ce?Sāmaṃ apakkassa ucchurasassa tesaṃ attanomatiyā phāṇitabhāvasiddhito ca parato 『『purebhattaṃ paṭiggahitena aparissāvitaucchurasena kataphāṇita』』ntiādinayadassanato ca taṃ ayuttaṃ,tattha 『『aparissāvitaucchurasena sayaṃkataṃ nirāmisameva vaṭṭatī』』ti vacanaṃ yaṃ tattha kasaṭaṃ sāmapākaṃ na janeti,savatthukapaṭiggahitakataṃyeva taṃ karotīti dīpeti,tasmā paṭiggahetuṃ na vaṭṭati vikāleti porāṇā。『『Koṭṭitaucchuphāṇitaṃ 『rajanapākaṃ viya oḷārikaṃ savatthukapakkaṃ nāma hotī』ti saññāya purebhattameva vaṭṭatī』』ti vuttaṃ。Mahāaṭṭhakathācariyā 『『evaṃ phāṇitaggahaṇaṃ amadhuraṃ,tasmā pacchābhattaṃ na vaṭṭatī』』ti vadiṃsu。Kiṃ madhuratāya,amadhuratāya vāti?Atthameva dassetuṃ mahāpaccariyaṃ tathā vuttanti upatissatthero āha kira。Taṃ yuttanti ucchuto nibbattattā vuttaṃ,tenevāha 『『khaṇḍasakkharaṃ pana…pe… vaṭṭatī』』ti。『『Taṃ khīraghaṭe pakkhipitvā pacantī』』ti likhitaṃ。Jallikā nāma pheṇādi。 Bhesajjodisaṃ vadantena itare atthuddhāravasena vuttā。『『Āhāratthaṃ pharituṃ samatthānī』』ti khandhake (mahāva. 260) 『『yaṃ bhesajjañceva assa bhesajjasammatañca lokassa,āhāratthañca phareyyā』』ti vuttattā vuttaṃ。Ettha vicāraṇā bhesajjakkhandhake āvi bhavissati。
624.Dvāravātapānakavāṭānīti dvārassa ca vātapānānañca kavāṭāni. Kasāvapakkhepamattena hi tāni attano sabhāvaṃ pariccajitāni honti, tasmā 『『makkhetabbānī』』ti vuttaṃ. 『『Kasāvo nāma kanakalambādīnipī』』ti vadanti. Adhiṭṭhetīti 『『idāni ajjhoharaṇīyaṃ na bhavissati, bāhiraparibhogo bhavissatī』』ti cittaṃ uppādeti. Idha 『『vikappetī』』ti padaṃ natthi. Adhiṭṭhānampi mukhāruḷhiyā vuttaṃ 『『imaṃ navanītaṃ adhiṭṭhāmī』』ti avattabbato.
"門窗的扇子"指門和窗戶的扇子。因為只要用一點灰塵就會失去它們本來的性質,因此說"應該擦拭"。有人說"灰塵包括芝麻等"。"指定"指"現在不會被食用,而是外部使用"生起心念。這裡沒有"區分"這個詞。"指定"也是由於口頭說"我指定這個黃油"而說的。 provided by EasyChat
625.Paribhuñjituṃpana na vaṭṭatīti vissāsābhāvaṃ sandhāya vuttaṃ. Sace savissāso, vaṭṭatīti 『『paribhuñja tva』』nti ettāvatā vissajjitaṃ hoti, tasmā ubhinnaṃ anāpattīti sambandho. Sace na vissajjitaṃ, āpatti hotīti siddhaṃ. Tasmā ubhinnaṃ santakaṃ cīvaraṃ aññatarena sammukhībhūtena adhiṭṭhātabbaṃ. No ce adhiṭṭhāti, nissaggiyaṃ hotītipi yujjati. Kākanikamattañce mūlaṃ adinnaṃ, 『『na adhiṭṭhānupagaṃ…pe… sakabhāvaṃ na upetī』』ti iminā etaṃ sadisaṃ na hoti, ābhidhammikagaṇānaṃ dinnaṃ viya ca na hoti. Kasmā? Ābhidhammikā hi anupasampannāpi honti, pacchā ābhidhammikabhūtānampi taṃ sādhāraṇaṃ hotīti. Ettha dvepi upasampannā eva, dvinnampi tattha yathākāmakaraṇīyatā atthi mamattañca, na evaṃ tadaññesaṃ sādhāraṇaṃ, na ca dve tayo bhikkhū 『『ekato vassissāmā』』ti karonti, rakkhati tāva. 『『Avibhattattā anāpattī』』ti iminā ca idaṃ sadisaṃ, yena mūlena paṭiggahitaṃ, tassa sace itaro deti, so vā taṃ itarassa deti, sati paṭiggahaṇe sattāhātikkame nissaggiyattā, tasmā taṃ cīvaraṃ dvīsu sammukhībhūtena ekena adhiṭṭhātabbaṃ. Kiñcāpi ettha payogo na dissati samānaparikkhārānaṃ dvinnaṃ adhiṭṭhānapayogābhāvato, tathāpi samānasabbabhaṇḍakānaṃ dvinnaṃ telādi yena paṭiggahitaṃ, tassa kālātikkame āpattisambhavato, anadhiṭṭhāne dullabhavisesahetuttā ca 『『adhiṭṭhātabba』』nti vuttaṃ. Taṃ ayuttaṃ pattacīvarasattāhakālikānaṃ asadisavidhānattā. Ettha pattacīvarañhi attano santakabhāvaṃ upagatameva anadhiṭṭhahantassa kālātikkame āpatti, sattāhakālikaṃ pana parasantakasādhāraṇampi paṭiggahitaṃ paṭiggāhakassa kālātikkame āpattikaraṃ. Paṭiggahaṇañcettha pamāṇaṃ, na tattha sakasantakatā, sattāhakālikañca nissaggiyaṃ, sabbesampi anajjhoharaṇīyaṃ. Pattacīvaraṃ aññassa paribhuñjato anāpatti. Idañca kālātikkantampi nissajjitvā pacchā laddhaṃ kappati. Pattacīvaraṃ pana taṃ tassa vinayakammanti kappatīti. Avibhattassapi imassa dānaṃ ruhati, na pattacīvarassa. Vuttañhetaṃ aṭṭhakathāyaṃ 『『dvinnaṃ santakaṃ hoti…pe… sacepi avibhajitvā saddhivihārikādīnaṃ denti, adinnameva hotī』』ti. Yassa dānameva na ruhati, tassa kuto adhiṭṭhānaṃ. Eko ce pattacīvaraṃ dasame divase itarassa deti. Tato paṭṭhāya so dasa divase pariharituṃ labhati , na tathā sattāhakālikanti sabbathā upaparikkhiyamānaṃ sarikkhaṃ nakkhamatīti na taṃ sārato daṭṭhabbanti ācariyassa takko. 『『Vinayakammavasena pana anissajjitvā sahasā virujjhitvā kassaci pariccattampi puna paṭilabhitvā paribhuñjituṃ na vaṭṭatī』』ti vuttaṃ, sace desantaritaṃ, samuddantaritaṃ vā cīvaraṃ nissaggiyaṃ jātaṃ, taṃ idha ṭhitena bhikkhunā ekassa vantena cittena cattaṃ katvā anapekkhitvā āpattiṃ desetvā tassa vissāsena puna gahetvā adhiṭṭhātabbaṃ, 『『pattādīsu ca ayameva nayo』』ti ca vuttaṃ, 『『tālanāḷikeraphāṇitampi sattāhakālikaṃ evā』』ti ca. 『『Dvinnaṃ santakaṃ ekena paṭiggahitaṃ sattāhakālikaṃ sattāhātikkame āpattiṃ na karoti , paribhuñjituṃ pana dvinnampi na vaṭṭatī』』ti ca 『『parasantakaṃ paṭiggahetvā ṭhapitepi eseva nayo』』ti ca keci vadanti. Dukkaṭavatthubhūtaṃ sappiādi nissajjitabbaṃ puna paribhuñjituṃ vaṭṭatīti vidhānaṃ na dissatīti.
"但不可以享用"是指缺乏信任而說的。如果有信任,就可以說"你享用吧"而被允許,因此兩者都無過失。如果沒有被允許,就會有過失,這是確定的。因此,兩人共有的衣服應該被其中一個當面指定。如果不指定,也可能是可捨棄的。如果只有一點點的本錢沒有給予,根據"不構成指定……不符合本性"這句話,這就不是這樣,也不像給予阿毗達摩學者的一樣。為什麼?因為阿毗達摩學者即使未受具足戒也是如此,後來成為阿毗達摩學者的人也是共同的。在這裡,兩人都是受具足戒的,兩人都有那樣的自由和我執,而不像其他人的共同,也不是兩三個比丘"我們將一起住"這樣做,這仍然是可以的。"由於未分割而無過失"也是這樣,無論是誰拿取的本錢,或者他給另一個,在拿取后超過七天,由於是可捨棄的,因此那件衣服應該被兩人當面指定一人。雖然這裡沒有看到實際的做法,因為兩人指定同樣物品的做法,但是由於同樣的所有物品在超過期限時會產生過失,以及未指定會缺乏特殊的理由,所以說"應該指定"。這是不合適的,因為缽和衣服的七天規定是不同的。在這裡,缽和衣服已經成為自己的,即使未指定,在超過期限時也會有過失,而七天的是他人的共同的,即使拿取也會在拿取者超過期限時產生過失。這裡拿取是標準,而不是自己的所有權,七天的是可捨棄的,對所有人都不可食用。別人享用自己的缽和衣服是無過失的。即使超過期限,捨棄后再得到也可以。但是缽和衣服是根據戒律而得到的,所以可以享用。即使未分割,也可以給予同伴等,但不是缽和衣服。因為在註疏中說"是兩人的所有物……即使未分割地給予同伴等,也是未給予"。如果連給予都不被允許,哪裡來的指定呢?如果一個人在第十天給另一個人缽和衣服。從那時起,他可以保管十天,而不是七天,這樣從各方面考慮都是不合適的,所以不應該從本質上看。"但根據戒律行動,未捨棄就急於違背,即使被某人拋棄后再次得到,也不可以享用"這是說,如果衣服在異地或海外成為可捨棄的,那個比丘應該以放棄的心態給予,不需要顧慮,承認過失后,憑藉他的信任再次拿取並指定。"缽等也是同樣的方法","椰子糖也是七天的"。"兩人共有的,被其中一人拿取的七天的,在超過七天時不會產生過失,但兩人都不可以享用"。"即使拿取他人的並保管,也是同樣的方法"。但沒有看到關於可捨棄物品如黃油等再次享用的規定。
Bhesajjasikkhāpadavaṇṇanā niṭṭhitā.
- Vassikasāṭikasikkhāpadavaṇṇanā
Bhesajjasikkhāpadavaṇṇanā niṭṭhitā。 Vassikasāṭikasikkhāpadavaṇṇanā provided by EasyChat
- 『『Ekameva katvā』』ti vacanena vassikasāṭikalakkhaṇena ñātakānampi satuppādaṃ karontena ekameva gahetabbanti dhammasiritthero. Catubbidhaṃ khettanti ettha kiñcāpi tividhaṃ dissati, taṃ pana evaṃ gahetabbaṃ, yasmiṃ khette pariyesituṃ labhati, taṃ pariyesanakhettaṃ nāma, 『『evaṃ karaṇanivāsanādhiṭṭhānakhettānipī』』ti vuttaṃ. Ettha pacchimena purimaggāho veditabbo, na purimena pacchimaggāho, yathālābhanti ācariyo. Tassattho – adhiṭṭhānakhettena pacchimena purimānaṃ tiṇṇaṃ gāho hoti, tathā nivāsanakhettena dvinnaṃ purimānaṃ. Karaṇakhettena pana ekasseva purimassa gāho hotīti. Ettha pana kiñcāpi karaṇakhettanivāsanakhettānaṃ kālato nānattaṃ natthi, kiriyato pana 『『aṭṭhiṃ katvā nivāsetabba』』nti pāḷivacanato, tasmā dvidhā katvā vuttaṃ aññatarābhāvena, tadatthasiddhito ca, kathaṃ panettha nānattaṃ natthīti paññāyatīti ce? Pāḷito, 『『aḍḍhamāso seso gimhānanti katvā nivāsetabba』』nti hi pāḷi, tathā mātikāṭṭhakathāto (kaṅkhā. aṭṭha. vassikasāṭikasikkhāpadavaṇṇanā) ca.
Tathāha 『『pacchimo aḍḍhamāso karaṇanivāsanakhettampī』』ti, iminā nayena tividhameva khettantipi siddhaṃ. Samantapāsādikāyaṃ pana katthaci potthake 『『jeṭṭhamūlapuṇṇamāsiyā pacchimapāṭipadadivasato paṭṭhāya yāva kāḷapakkhuposatho, ayameko addhamāso pariyesanakhettañceva karaṇakhettañca. Etasmiñhi antare vassikasāṭikaṃ aladdhaṃ pariyesituṃ, laddhaṃ kātuñca vaṭṭati, nivāsetuṃ, adhiṭṭhātuñca na vaṭṭatī』』ti pāṭho dissati, so apāṭho yathāvuttapāḷimātikāṭṭhakathāvirodhato, tasmā tattha 『『aladdhaṃ pariyesituṃ vaṭṭati, kātuṃ, nivāsetuṃ, adhiṭṭhātuñca na vaṭṭatī』』ti pāṭho veditabbo. Evaṃ tāva pacchimena purimaggāhasiddhi veditabbā, na purimena karaṇakhettādīnaṃ gāho sambhavati. 『『Māso seso gimhānanti vassikasāṭikacīvaraṃ pariyesitabba』』nti ettakameva hi vuttaṃ, na, aṭṭhakathāyaṃ 『『ayameko addhamāso pariyesanakhettañceva karaṇakhettañcā』』ti vuttattāti ce? Na, tassa lekhanadosattā , tathā sādhitaṃ. Karaṇakhettena pana nivāsanakhettaggāho atthi kālanānattābhāvato, teneva pubbe yathālābhaggahaṇaṃ kataṃ, tathā ca sādhitameva, na bhedo panatthi, payojanaṃ vuttameva. Nivāsanakkhettena adhiṭṭhānakkhettaggāho natthi eva, na hi purimena pacchimaggāho veditabbo. Na pāḷivirodhatoti ce? Na, tadatthājānanato. 『『Māso seso gimhānanti addhamāso seso gimhāna』』nti ettha iti-saddassa hi ito paṭṭhāyāti attho. Parato āpattikhettadassanato itarassa anāpattikhettabhāvo dassitova hoti. Dinnapubbatopi ñātakapavāritaṭṭhānato nipphādentassa nissaggiyaṃ piṭṭhisamayattā, pakatiyā vassikasāṭikadāyakā nāma saṅghassa vā puggalassa vā apavāretvā anusaṃvaccharaṃ dentā, tattha satuppādova vaṭṭati. Vattabhede dukkaṭanti tadaññesu.
法護長老說,根據"只取一件"的說法,即使是知識者也只能取一件符合"雨衣"特徵的。這裡提到的"四種田地"中,雖然看起來有三種,但應該這樣理解:可以尋求的田地叫做"尋求田地",說的是"這樣做、居住、指定的田地"。在這裡,應該理解後面的包括前面的,而不是前面包括後面,如老師所說。其中的意思是:以指定田地來包括前面三種,以居住田地來包括前兩種。但以做田地只包括一種前面的。雖然在這裡,做田地和居住田地在時間上沒有差異,但根據經文"應該繫著骨頭穿"的說法,因此分成兩種是由於缺一種,以及達到了目的。但為什麼這裡沒有差異呢?因為經文說"半個月,剩下的夏季",同樣在註疏中也說。 如此說"後半個月是做和居住田地",這樣三種田地也就成立了。但在《善見論》的某些版本中,有"從六月滿月日開始,直到黑月布薩日,這就是一個半月,是尋求田地和做田地。在這期間,如果沒有得到雨衣,可以做,但不可以穿戴和指定"這樣的讀法,這與上述的經文和註疏相矛盾,因此應該理解為"如果沒有得到,可以尋求,做,但不可以穿戴和指定"。這樣就可以理解後面包括前面的道理,不可能前面包括後面的田地。因為只說"一個月,剩下的夏季,應該尋求雨衣",而註疏中說"這就是一個半月,是尋求田地和做田地"這只是筆誤。但做田地和居住田地由於時間沒有差異,因此前面如何取,後面也是如此,這已經成立,沒有差別,目的如前所述。居住田地與指定田地是沒有前者包括後者的,因為不應該理解前者包括後者。這不違背經文嗎?不,因為知道其意義。"一個月,剩下的夏季"中的"一"字,意思是從此開始。後面顯示過失田地,就表明另一個無過失田地。雖然以前就給予並得到知識者的許可,但由於在適當時間捨棄,對於本來就是給予僧團或個人的雨衣,每年無需許可即可給予,只需產生意願即可。在其他方面有輕微過失。
『『Sace kata…pe… vassūpanāyikadivase adhiṭṭhātabbā…pe… cha māse parihāraṃ labhatī』』ti vacanato antovassepi yāva vassānassa pacchimadivasā akatā parihāraṃ labhatīti dīpitaṃ hoti. Kasmā na vicāritanti ce? Atthāpattisiddhattā. 『『Cha māse parihāraṃ labhatī』』ti vacanena akatā labhatīti siddhameva, taṃ kiñcāpi siddhaṃ, sarūpena pana anāgatattā sarūpena dassetuṃ, dussaddhāpayattā upapattito dassetuñca idamāraddhaṃ ācariyena, 『『yathā cettha, evaṃ kathinabbhantare uppannacīvarampi heṭṭhā vuttanayeneva paṭipajjitabba』』nti anugaṇṭhipade vuttaṃ, taṃ duvuttaṃ tattheva pubbāparavirodhato. Yañcettha aṭṭhakathāvacanaṃ sādhakattena vuttaṃ, taṃ tamatthaṃ na sādheti. 『『Yadi nappahoti yāva kattikapuṇṇamā parihāraṃ labhatī』』ti vacanaṃ appahontassa yāva kattikapuṇṇamā tāva parihārakhettaṃ, tato paraṃ ekadivasopi na hotīti dīpeti, tasmā appahonakabhāvena akatāva yāva kattikapuṇṇamā parihāraṃ labhati, tato paraṃ na labhatīti siddhaṃ. Tathā tadeva vacanaṃ kataparihāraṃ na labhatīti dīpeti, tasmā kattikapuṇṇamadivaseyeva adhiṭṭhātabbā. 『『Appahonte dasāhe antovasse karaṇapariyosānaṃyeva pamāṇa』』nti likhitaṃ.
Etthāha – 『『ekāhadvīhādivasenā』』tiādi na vattabbaṃ. Kasmā? Gimhadivasānaṃ anadhiṭṭhānakālattā, tasmā eva 『『antodasāhe vā tadaheyeva vā adhiṭṭhātabbā』ti ca sāmaññato na vattabbaṃ gimhadivasānaṃ adhiṭṭhānakhettabhāvappasaṅgato』』ti. Ettha vuccati – na, tadatthājānanato. Dasāhānāgatāya vassūpanāyikāya gimhadivasā dasāhā honti, paṭhamadivase ca laddhā niṭṭhitā vassikasāṭikā dasāhātikkantāpi vassūpanāyikadivasaṃ adhiṭṭhānakhettaṃ appattattā na ca tāva nissaggiyaṃ hoti, vuttañcetaṃ 『『vassūpanāyikato pubbe dasāhātikkamepi anāpattī』』ti.
Antodasāhe adhiṭṭhātabbāti idaṃ na avisesena etasmiṃ antare gimhadivasepi adhiṭṭhātabbanti imamatthaṃ dīpetuṃ vuttaṃ, kintu gimhadivase ce uppannā, adhiṭṭhānakhette ca antodasāhaṃ hoti, antodasāhe khetteyeva adhiṭṭhātabbā, na khettanti katvā dasāhaṃ atikkamitabbanti dīpetuṃ vuttaṃ. Kasmā? Gimhadivasānampi gaṇanūpagattā, tasmā akhettadivasepi gaṇetvā khette eva 『『antodasāhe adhiṭṭhātabbā』』ti vuttaṃ hotīti.
Vassikasāṭikasikkhāpadavaṇṇanā niṭṭhitā.
- Cīvaraacchindanasikkhāpadavaṇṇanā
"如果做了...在雨季開始的日子應該指定...六個月可以使用"這句話,表明即使在雨季內,直到雨季的最後一天也沒有做,仍然可以使用。為什麼沒有詳細討論呢?因為從所引申的意思已經成立了。"六個月可以使用"這句話已經明確表示沒有做也可以使用,雖然已經成立,但爲了用具體的形式來表達,以及由於人們難以相信,所以老師開始討論。在註釋中說"像這裡一樣,在安居期內生起的衣服,也應該按照前面所說的方法處理",這是重複的,因為前後矛盾。但註疏中說的支援這個意義的話,並不能證明這個意義。"如果不夠,直到卡提卡月滿月日可以使用"這句話表明不夠的情況下,直到卡提卡月滿月日才可以使用,之後就不能使用了,所以不夠的情況下,直到卡提卡月滿月日可以使用,之後就不能使用了,這是成立的。同樣這句話也表明做了之後也不能使用,所以應該在卡提卡月滿月日指定。"如果不夠,在雨季內的十天內完成"這是寫的。 有人說,不應該說"一天、兩天等"。為什麼?因為夏季的日子不能指定,所以也不應該一概地說"在十天內或當天指定"。這裡說,不,是因為知道其意義。離開雨季開始還有十天的夏季日子也算在內,第一天得到的已經完成的雨衣,即使超過十天,也沒有到雨季開始的日子,所以還不會成為可捨棄的,因為前面說"在雨季開始之前超過十天也無過失"。 "在十天內指定"這是說,不是泛指在這期間的任何夏季日子都可以指定,而是如果在夏季日子生起,在十天內的指定田地內指定,不要超過十天。為什麼?因為夏季的日子也要算在內,所以即使在非指定田地的日子,也要算在內,說"在十天內的指定田地內指定"。 Vassikasāṭikasikkhāpadavaṇṇanā結束。 剪衣服的學處的解說
632.Sāmanti sakasaññitāniyamanatthaṃ vuttaṃ. Sakasaññitāyeva hi acchindāpanaacchindanesu nissaggiyaṃ, tasmā nissaggiyamūlaṅganidassanametaṃ. 『『Cīvara』』nti vuttattā 『『acīvaraṃ acchindantassa na nissaggiya』』nti vuttameva hoti. 『『Datvāti datvā vā dāpetvā vā』』ti kiñcāpi padabhājanaṃ yujjati, aññassa pana santakaṃ aññassa bhikkhuno dāpetvā taṃ sayaṃ vā acchindeyya, teneva vā acchindāpeyyāti aniṭṭhappasaṅgabhayā na vuttaṃ, atthato pana attano santakaṃ aññena saddhivihārikādinā dāpetvā, aññassa santakaṃ vā tassa vissāsā dāpetvā taṃ acchindeyya vā acchindāpeyya vā nissaggiyanti veditabbaṃ, tañca kho anapekkho datvā. Yadi evaṃ 『『cajitvā dinnaṃ acchinditvā gaṇhanto bhaṇḍagghena kāretabbo』』ti idaṃ kinti ce? Sakasaññāya aggahetvā aññāya theyyāya gaṇhantaṃ sandhāya vuttaṃ, teneva vuttaṃ 『『sakasaññāya gahitattā panassa pārājikaṃ natthī』』ti, apica 『『anāpatti so vā deti, tassa vā vissasanto gaṇhātī』』ti vacanatopi taṃ siddhameva. Ettāvatā tāvakālikaṃ katvā dinnaṃ acchindantassa anāpatti sādhitā hoti. 『『Amhākaṃ santike upajjhaṃ gaṇhissatī』』tiādivacanaṃ sāmaṇerassa dānaṃ dīpeti, tañca idha nādhippetaṃ. Pāḷiyaṃ (pārā. 633-634) upasampanne tikapācittiyaṃ viya anupasampanne tikadukkaṭampi āgatanti ce? Na, tadadhippāyājānanato. Anupasampannakāle evaṃ datvā aññassa santike upasampannaṃ disvā kupito ce acchindati, upasampannasseva vā 『『sikkhaṃ paccakkhāya tumhākaṃ santike upasampajjissāmī』』ti vadantassa datvā puna acchindati ce, nissaggiyanti ayamettha adhippāyo.
"自己的"這個詞是爲了表示自己的確定性。因為只有在自己的東西上剪裁或讓他人剪裁,才會有可捨棄的過失。所以這是顯示可捨棄的根源。由於說了"衣服",所以"剪裁非衣服的東西沒有可捨棄的過失"這也是說了。"給予"這個詞,雖然可以包括"給予或讓他人給予",但是爲了避免讓其他比丘的東西給予他人,然後自己或讓他人剪裁的不好的結果,所以沒有說。從意義上來說,應該理解為自己的東西讓同伴等給予他人,或者讓他人的東西憑藉他人的信任給予,然後自己或讓他人剪裁,這就是可捨棄的,而且是無所求地給予。如果這樣,"捨棄后給予,剪裁后拿取要罰款"這是什麼意思呢?是指不以自己的認知拿取,而是以偷盜的方式拿取,所以說"以自己的認知拿取,所以沒有波羅夷"。另外,根據"他給予或憑藉他人的信任拿取"這句話,這也是成立的。到此為止,暫時給予后剪裁的無過失已經證明了。"他將在我們這裡受具足戒"這樣的話,表示沙彌的佈施,但這裡不是指這個。在波羅夷中,對於受具足戒的人有三種波逸提,對於未受具足戒的人也有三種突吉羅,這是什麼意思呢?不,是因為知道其意圖。在未受具足戒時這樣給予,看到已受具足戒後生氣而剪裁,或者已受具足戒的人說"放棄學處,我將在你們這裡受具足戒"后給予,再次剪裁,這就是可捨棄的。
- Sakiṃ āṇatto bahukampi acchindati, nissaggiyanti ekabaddhattā ekaṃ pācittiyaṃ, taṃ sandhāyetaṃ vuttaṃ 『『āṇatto bahūni gaṇhāti, ekaṃ pācittiya』』nti. Mātikāṭṭhakathāyaṃ pana 『『vatthugaṇanāya āpattiyo』』ti vuttaṃ, taṃ āṇattiyā bahuttā 『『sabbāni gaṇhā』』ti vadantassa gāhaṃ sandhāya vuttaṃ, teneva tattha vuttaṃ 『『ekavācāya sambahulā āpattiyo』』ti. Evaṃ sante pāḷivacanaṃ, aṭṭhakathāvacanadvayañca aññamaññaṃ sameti, parasantakampi nissaggiyaṃ hoti paṃsukūlañca, tena 『『dussante baddharūpiyaṃ viyā』』ti vuttaṃ, taṃ tadatthaniyamadassanatthaṃ vuttaṃ, yathāvachāditaṃ acchindanacittena sacittakaṃ, vacīkammaṃ pana kevalaṃ acchindāpentasseva 『『dehī』』ti balakkārena gaṇhatopi veditabbaṃ, taṃ na yuttaṃ 『『anāpatti so vā detī』』ti vacanato. 『『Tuṭṭho vā duṭṭho vā deti, anāpattiyevā』』ti mātikāṭṭhakathāvacanato vāti ce? Na, ubhayattha attano ruciyā dānaṃ sandhāya vuttattā, pasayhāvahāre anāpattippasaṅgato ca. 『『Bhikkhussa sāmaṃ cīvaraṃ datvā』ti pāḷivacanato ca mātikāṭṭhakathāya aṅgavavatthāne 『upasampannatā』ti vuttattā ca ubhayattha dānaharaṇesu bhikkhubhāvo icchitabboti dīpetī』』ti vadanti, idamayuttanti no takkoti ācariyo. Kasmā? Anupasampannassa cīvaraṃ datvā taṃ upasampannakāle acchindantassa anāpattippasaṅgato. 『『Anupasampannassa cīvaraṃ vā aññaṃ vā parikkhāraṃ datvā…pe… āpatti dukkaṭassā』』ti vacanato dukkaṭaṃ tattha hotīti ce? Nāsiddhattā, dānakāle eva upasampannatā pamāṇanti asiddhametaṃ aṭṭhakathāya vā pāḷiyā vā yuttito vā, tasmā taṃ na yuttanti attho. Anupasampannassa cīvaraṃ datvā tasseva anupasampannakāleyeva cīvaraṃ acchindantassa dukkaṭaṃ, upasampannakāle vā datvā anupasampannakāle acchindantassa dukkaṭanti tassa vacanassa idaṃ vikappantarañca sambhavati, tasmā (pārā. 631 ādayo) vikappantarassa sambhavato ca na yuttaṃ, yasmā anupasampannakāle datvā upasampannakāle acchindantassa visuṃ dukkaṭaṃ na paññattaṃ, tasmā purāṇacīvaradhovāpanādisikkhāpadesu viya aparabhāge upasampannatā cettha pamāṇaṃ, tasmā 『『upasampannatā』』ti aṅgesu vuttattā ca taṃ na yuttanti attho. Ettha 『『paccāsīsantasseva dānamadhippetaṃ, na nissaṭṭhadāna』』nti dhammasiritthero vadati kira, vīmaṃsitabbaṃ.
Cīvaraacchindanasikkhāpadavaṇṇanā niṭṭhitā.
- Suttaviññattisikkhāpadavaṇṇanā
"如果自己剪裁很多東西"這句話是爲了表明可捨棄的過失。因為只有在一個地方剪裁一個東西才會有一個可捨棄的過失,所以說"自己剪裁許多東西,一個可捨棄的過失"。在註疏中說"關於衣物的計算的過失",是指在自己的東西上剪裁很多,所以說"所有的都算在內",因此說"以一個詞語為基礎的許多過失"。這樣一來,巴利文和兩段註疏的內容是一致的,即使是別人所有的東西也會有可捨棄的過失,就像沙子一樣,因此說"在不好的情況下像被束縛的東西一樣"是爲了顯示這個意義,如同用剪裁的心態去處理。口頭上只是剪裁別人所說的"給我"這句話也應該理解為只能被剪裁的人。這樣就不應該說"他給予或憑藉他人的信任拿取"。根據"無論是滿足還是不滿足,給予的都是沒有過失"的註疏,這是因為在兩種情況下都是根據自己的喜好來施捨的,而且在施捨時沒有過失的情況。根據巴利文"給予比丘的衣服",以及在註疏中提到的"具足戒的狀態",在兩種情況下施捨的行為都應該被看作是比丘的行為,這是有道理的,而不是無道理的。為什麼呢?因為在未受具足戒時給予衣服,在看到已受具足戒後生氣而剪裁,或者已受具足戒的人說"放棄學處,我將在你們這裡受具足戒"后給予,再次剪裁,這就是可捨棄的。 根據"給予未受具足戒的衣服或其他物品...會有輕微過失"這句話,在這裡會有輕微過失嗎?不,因為在施捨時具足戒的狀態是標準,這在註疏和巴利文中都是成立的,因此這並不成立。給予未受具足戒的衣服,在未受具足戒時剪裁會有輕微過失,在給予時未受具足戒的情況下剪裁也會有輕微過失,所以這句話的意思是可能會有不同的解釋,因此不成立。因為在未受具足戒時給予,在受具足戒時剪裁的情況下輕微過失並沒有被明確規定,因此在關於舊衣物的捨棄等學處中,在後期受具足戒的情況下是標準,所以說"具足戒的狀態"在這裡是有道理的。 在這裡,法護長老說,這是爲了說明"給予的目的是爲了施捨,而不是爲了放棄施捨"。需要仔細考慮。 剪裁衣物的學處的解說結束。 說法明確的學處的解說。
- Chaṭṭhe kiñcāpi 『『sāmaṃ suttaṃ viññāpetvā』』ti vuttaṃ, mātikāṭṭhakathāyaṃ pana 『『cīvaratthāya sāmaṃ viññattaṃ sutta』』nti avatvā kevalaṃ 『『cīvaratthāya viññāpitasutta』』nti aṅgesu vuttattā aññena cīvaratthāya viññattaṃ suttampi saṅgahaṃ gacchatīti veditabbaṃ. Sāmanti cettha kassaci niyamanaṃ. 『『Sāmaṃ viññāpetvā』』ti kiñcāpi vuttaṃ, tathāpi 『『sāmaṃ vāyāpeyyā』』ti attano atthāya vāyāpeyyāti evaṃ sambandho, attho ca veditabbo, pāḷiyaṃ pana āsannapadena yojanā katā, tasmā sāmaṃ viññattaṃ suttanti aññaviññattaṃ kappiyaṃ āpajjati, hatthakammayācanavasena laddhatantavāyopi kappiyo. Vikappanupagapacchimappamāṇaṃ ce, tante vītaṃyeva sakiṃ adhiṭṭhātabbaṃ, puna adhiṭṭhānakiccaṃ natthi adhiṭṭhitena ekībhāvūpagamanato. 『『Sace pana paricchedaṃ dassetvāva cinasāṭakaṃ viya, antarantarā adhiṭṭhitaṃ hoti, puna adhiṭṭhātabba』』nti vuttaṃ. 『『Paṭilābhenāti vacanena vāyāpetvā ṭhapessāmītiādi ekasmiṃ antogadhaṃ hotī』』ti vadanti.
Suttaviññattisikkhāpadavaṇṇanā niṭṭhitā.
-
Mahāpesakārasikkhāpadavaṇṇanā
-
Visiṭṭhaṃ kappañca tassa vacanena visiṭṭhaṃ katañca pamāṇaṃ, na āmisadānaṃ. Kesuci potthakesu 『『cīvara』』nti uddharitvā vibhāgo vutto, taṃ na sametīti.
Mahāpesakārasikkhāpadavaṇṇanā niṭṭhitā.
-
Accekacīvarasikkhāpadavaṇṇanā
-
『『Anujānāmi, bhikkhave, accekacīvaraṃ paṭiggahetvā nikkhipitu』』nti, 『『yāva pavāraṇā pavāritā』』ti ca yaṃ vuttaṃ, te pana bhikkhū tassa vacanassa atthaṃ micchā gahetvā accekacīvaraṃ nikkhipantā cīvarakālasamayaṃ atikkāmesuṃ. Kimidaṃ vibhattaṃ, udāhu avibhattanti? Vibhattaṃ, puggalikaṃ vā. Teneva parato 『『amhākaṃ, āvuso, accekacīvarānī』』ti vuttaṃ, avibhattaṃ pana saṅghikattā na kassaci nissaggiyaṃ karoti.
Apica 『『accekacīvaraṃ paṭiggahetvā nikkhipitu』』nti iminā sāmaññavacanena vassūpanāyikadivasato paṭṭhāya, piṭṭhisamayato paṭṭhāya vā yāva pavāraṇā nikkhipituṃ vaṭṭati eva saṅghikattā, puggalikampi 『『vassaṃvutthakāle gaṇhathā』』ti dinnattā. Tādisañhi yāva vassaṃvuttho hoti, tāva na tasseva, dāyakassa santakaṃ hoti, tathā ito tatiyavasse, catutthavasse vā 『『pavāraṇāya gaṇhathā』』tiādinā dinnampi nikkhipitvā yathādānameva gahetabbaṃ. Ayamattho aṭṭhakathāyaṃ (pārā. aṭṭha.
第六條雖然說"自己說法明確",但在註疏中說"爲了衣服的目的說明的法",而沒有說"爲了衣服的目的說明"。因此,其他為衣服目的說明的法也應該包括在內。這裡的"自己"是對某人的限定。雖然說"自己說法明確",但應該理解為"自己讓他人制作"。在巴利文中是用相鄰的詞語來連線的,因此"自己說明的法"就包括了其他人說明的可用的法。如果是最後的標準,一次指定就夠了,不需要再次指定,因為已經包含在內了。"但如果像裁剪衣服一樣,中間有指定,就需要再次指定"這是說的。有人說"通過獲得"這句話包括了"我們讓他製作並保管"。 說法明確的學處的解說結束。 大織工的學處的解說 這裡的"特殊"是指他的話語和所做的是特殊的標準,而不是佈施的東西。在某些版本中提到"衣服",但這與前面的不一致。 大織工的學處的解說結束。 緊急衣服的學處的解說 "我允許,比丘們,接受緊急衣服並保管直到自恣"這句話,但這些比丘誤解了這句話的意思,保管緊急衣服超過了衣服的時期。這是分割的,還是未分割的?是分割的,屬於個人的。因此後面說"我們的緊急衣服",未分割的是屬於僧團的,所以不會有任何人的可捨棄的過失。 而且"接受緊急衣服並保管"這一般的話語,從雨季開始或從適當的時候起直到自恣都可以保管,因為是屬於僧團的。即使是個人的,也是在結束安居期時給予的,因此也應該如此保管和取用。這個意義在註疏中說明了。
2.646-9 ādayo) pākaṭo. Tāni cīvarakālasamayātikkame na nissaggiyānīti ce? Na, uddissa dinnattā. Yasmā ayaṃ samayo 『『kālepi ādissa dinna』』nti ettha 『『kālo』』ti āgato, gaṇabhojanasikkhāpadādīsu 『『samayo』』tveva āgato, tasmā idha tesaṃ ekatthatādassanatthaṃ ekato 『『cīvarakālasamayo』』ti vuttanti veditabbaṃ. Mātikāyaṃ panettha tādisaṃ cīvaraṃ attano santakabhāvaṃ upagataṃ puggalikaṃ sandhāya vuttaṃ, tenevāha 『『bhikkhuno paneva accekacīvaraṃ uppajjeyyā』』ti. Attano kuṭiyā vassaṃvutthassa bhikkhuno hi dātuṃ alabhanto antovasse eva dānakiccaṃ pariniṭṭhāpetvā gacchati, tathā saṅghassa. Tasmā idaṃ accekacīvaraṃ atthi uppannakālato paṭṭhāya saṅghassa vā puggalassa vā santakabhāvaṃ upagacchantaṃ, yaṃ na vassāvāsikabhāvena dinnaṃ, atthi uppannakālato paṭṭhāya anupagantvā vassaṃvutthakāleyeva puggalassa vā saṅghassa vā upagacchantaṃ, yaṃ vassāvāsikabhāvena uppajjitvā samaye dinnaṃ, atthi samaye dinnampi puggalassa santakabhāvaṃ anupagacchantaṃ, saṅghasantakabhāvaṃ vā dāyakasantakabhāvaṃ vā upagacchantaṃ, īdisaṃ sandhāya 『『saññāṇaṃ katvā nikkhipitabba』』nti vuttaṃ. Idaṃ atirekasaṃvaccharampi nikkhipituṃ labhati attano santakabhāvaṃ anupagatattā, tasmā 『『dasāhānāgata』』nti ito aññaṃ sandhāya vuttanti siddhametanti. Dasāhato puretaraṃ labhitvā yāva pavāraṇā nikkhipituṃ na labhati, tasmā sakabhāvūpagatameva adhiṭṭhātabbaṃ, taṃyeva sandhāya 『『dasāhānāgata』』nti vuttaṃ, yato 『『antosamaye adhiṭṭheti, vikappetī』』ti anāpattivāre vuttaṃ. Saññāṇaṃ katvā nikkhipitabbakaṃ pana parassa dātabbatāya sakabhāvaṃ anupagataṃ, na hi taṃ sandhāya 『『adhiṭṭheti, vikappetī』』ti sakkā vattuṃ, na ca taṃ imasmiṃ atthe nissaggiyaṃ hoti saṅghassa nissaggiyābhāvato, aṭṭhakathāyampi ayamattho suṭṭhu pākaṭova. Katamaṃ saññāṇaṃ katvā nikkhipitabbanti ce? Parasantakaṃ cīvaraṃ saṅghikameva hoti, tato 『『sallakkhetvā sukhaṃ dātuṃ bhavissatī』』ti iminā hi parassa santakabhāvo dassito.
646-649 這些超過衣服的時期而保管的,是否也會成為可捨棄的?不,因為是專門贈予的。因為在這裡,所說的"時期"就是在"時期內贈予"中出現的"時期"。在集眾食物的學處等中,出現的是"時候"。因此,這裡應該理解為把它們視為一個整體的"衣服的時期"。在戒本中,這樣的衣服是指屬於個人的,所以說"比丘獲得緊急衣服"。對於住在自己房間里的比丘,如果無法在安居期內佈施,就在安居期內完成佈施后離去,對僧團也是如此。因此,這種緊急衣服,從產生的時候起就屬於僧團或個人,不是以安居期的方式佈施的。有的是從產生時就沒有歸屬於個人,在安居期結束時才歸屬於個人或僧團;有的是在適當的時候佈施,但並不歸屬於個人,而是歸屬於佈施者或僧團。爲了指這種情況,說"應該做標記后保管"。這種可以保管超過一年,因為沒有歸屬於個人。因此,"十天內"指的是其他情況。在十天之前獲得后,直到自恣都不能保管,所以只能指定屬於自己的。為此說"十天內"。在"在適當時間指定、分配"中說的是無過失。但需要做標記后保管的,因為屬於他人,所以不能說"指定、分配",也不會在這個意義上成為可捨棄的,因為不屬於僧團。這個意義在註疏中也很清楚。什麼叫做做標記后保管呢?他人的衣服是屬於僧團的,因此說"仔細觀察后,方便地佈施"來表示其
『『Tato paraṃ ekadivasampi parihāro natthīti dasāhaparamato uddhaṃ anupagatattā』』ti likhitaṃ, ito samayato uddhameva dasāhassa anupagatattā samayato paraṃ dasāhaṃ na labhatīti kirassa adhippāyo. 『『Etaṃ parihāraṃ labhatiyevā』』ti ettha 『『ekādasamaṃ aruṇaṃ cīvaramāse uṭṭhetī』』ti kāraṇaṃ likhitaṃ. Anugaṇṭhipade pana 『『anadhiṭṭhahitvā ekādasadivase nikkhipituṃ labhatī』ti vadanto bhagavā itarampi anaccekacīvarādiṃ anujānāti, accekacīvaramukhenāti apare』』ti vuttaṃ. Ettha kataraṃ subhāsitaṃ? Ubhayampīti eke. Kathaṃ? Paṭhamaṃ 『『accekacīvarassa anatthate kathine dasadivasādhiko māso, atthate kathine dasadivasādhikā pañcamāsā』』ti iminā sameti, anugaṇṭhipadaladdhiyā hi ettha 『『ekādasadivasādhiko』』ti vattabbataṃ āpajjati, dutiyaṃ 『『dasāhānāgatanti…pe… dasāhena asampattāti attho』』ti iminā sameti. Imassa nayassa vasena 『『pañcamito paṭṭhāya uppannassa cīvarassa nidhānakālo dassito hotī』』ti pāṭho yujjati. Tathā gaṇṭhipadaladdhiyā 『『navāhānāgataṃ kattikatemāsikapuṇṇama』』nti vattabbataṃ āpajjati, tassa vasena 『『kāmañcesa dasāhaparamaṃ atirekacīvaraṃ dhāretabbanti imināva siddho, aṭṭhuppattivasena pana apubbaṃ viya atthaṃ dassetvā sikkhāpadaṃ ṭhapita』』nti ayaṃ pāṭho yujjati. Ko panettha sāroti? Yo pacchā vutto, sova sāro. Teneva aṭṭhakathācariyena 『『pañcamito paṭṭhāyā』』ti vuttaṃ. Porāṇagaṇṭhipadehi aṭṭhakathāya ca saddhiṃ saṃsandanato, 『『dasāhānāgata』』nti pāḷiyā saṃsandanato ca ettha gaṇṭhipadaladdhipi pāḷiyā sameti.
Kathaṃ? Yasmā pavāraṇādivase aruṇuggamane bhikkhu vassaṃvuttho hoti, tasmā iminā dasamena ahena saddhiṃ chaṭṭhito paṭṭhāya navadivasā dasa ahānīti dasāhaṃ, tena dasāhena, sahayogatthe karaṇavacanaṃ. Kattikatemāsikapuṇṇamā cīvarasamayaṃ asampattāti katvā 『『anāgatā』』ti vuccati. Yathā aparakattikapuṇṇamāya vassikasāṭikaṃ paccuddharitvā vikappento 『『cātumāsaṃ adhiṭṭhātuṃ tato paraṃ vikappetu』』nti vuccati , evaṃsampadamidanti. Ettha vuccatīti ce? Na, imassa nippayojanabhāvappasaṅgato. Accekacīvarapaṭiggahaṇakālaṃ niyamitanti ce? Na, 『『chaṭṭhito paṭṭhāya uppannacīvaraṃ accekameva na hoti. Paṭhamakathinena siddhattā』』ti porāṇaṭṭhakathāgaṇṭhipadesu vuttattā tato upari 『『accekacīvara』』nti vuccati, paṭiggaṇhantassa āpattisaṅgaho ca. Na ca sā āpatti pāḷiyā, aṭṭhakathāya, yuttito vā sambhavati. Aṭṭhuppattimattavasena vuttanti ce? Na, dasāhādhiccakārikā aṭṭhuppattipāyaṃ na dissati. 『『Bhikkhū accekacīvaraṃ paṭiggahetvā cīvarakālasamayaṃ atikkāmentī』』ti ettha ettikā eva hi aṭṭhuppatti. Tathā hi parivāre (pari. 47-53) 『『kismiṃ vatthusmi』』nti ārabhitvā ettakameva vuttanti veditabbaṃ. Accekacīvaraṃ cīvarakālaṃ nātikkāmetabbaṃ, itaraṃ atikkāmetabbanti dassanatthaṃ idaṃ paññattanti ce? Na, accekacīvarasseva aparādhadassanato, visesakāraṇābhāvā , 『『kāmañcesa dasāhaparamaṃ atirekacīvaraṃ dhāretabbanti imināva siddho』』tiādivacanavirodhato ca yathāvuttavacanāsambhavato ca.
繼續翻譯: "此後一天也沒有使用期限"這是因為超過了十天。他的意思是,從這個時候起,十天之後就不能使用了。"他仍然可以獲得這個使用期限"這裡說"在第十一天早晨起來時"是原因。但在註疏中說,"不經指定,在第十一天也可以保管"。這表明世尊也允許其他非緊急衣服。有人說這兩個說法都很好。怎麼說呢?第一個與"在未結界前,有十天的額外月份,在結界後有五個月的額外月份"這句話相符,因為根據註疏的理解,這裡應該說"有十一天的額外"。第二個與"十天內"這句話相符。根據這種方式,"從第五天開始生起的衣服的保管期限被闡明了"這個讀法是合適的。同樣,根據註疏的理解,"從第九天開始的卡提卡月滿月"這種說法也是可以的,根據這個,"即使是超過十天的額外衣服也可以穿戴"這個就已經成立了,只是爲了顯示一種新的緣起,而設立了這個學處。那麼,哪個才是精髓呢?後面說的才是精髓。因此,註疏師也說"從第五天開始"。從古老的註疏與本疏的協調,以及與巴利文的協調來看,註疏的理解也與巴利文相符。 怎麼說呢?因為在自恣日日出時,比丘已經結束了安居期,所以這第十天加上之前的九天,就是十天。這裡用"與"來表示工具。卡提卡月滿月還沒有到來衣服的時期,所以稱為"未到來"。就像在前一個卡提卡月滿月時,取出雨衣並指定"可以指定四個月,之後再指定"一樣。這裡有人說,這是無用的。是否有規定緊急衣服的取得時間?不,因為在古老的註疏中說,"從第六天開始生起的衣服,都不算是緊急衣服,因為已經由第一次結界完成了"。之後稱為"緊急衣服"只是爲了收攝取得者的過失。但這並不是根據經文、註疏或合理性而來的。只是根據緣起而說的嗎?不,因為十天內的自願行為的緣起並沒有顯現。這裡只有"比丘們取得緊急衣服而超過衣服的時期"這麼多的緣起。同樣在波羅提木叉中,從"在什麼事物中"開始,也只說了這麼多。不應該超過緊急衣服的時期,其他的可以超過,是爲了顯示這一點嗎?不,只是因為看到了緊急衣服的過失,沒有特殊的理由,而且與前面說"即使是超過十天的額外衣服也可以穿戴"這樣的話相矛盾,以及前面所說的也不可能。
Kathaṃ? Dasāhena saha kattikapuṇṇamā 『『anāgatā』』ti hi vutte dasāhato aññā sā puṇṇamāti āpajjati. Anaññā ce, saha-saddo na sambhavati, na hi attanāva attano yogo sambhavati, anāgata-saddo ca na sambhavati. Āgatā sampattā eva hi sā puṇṇamā. Cīvarasamayassa anantarattā ekībhāvaṃ anāgatattā anāgatāyevāti ce? Na, tathāpi anāgata-saddassa sambhavato, āgamanasambhave satiyeva hi anāgata-saddo sambhavati, na hi nibbānaṃ, paññatti vā 『『anāgatā』』ti vuccati. Nibbānaṃ viya khaṇattayaṃ, sā ca puṇṇamā na kadāci samayabhāvaṃ pāpuṇātīti ayuttameva. 『『Tato paraṃ vikappetu』』nti pana vacanaṃ piṭṭhisamayaṃ gahetvā ṭhitattā sambhavati. Apica pavāraṇāyaṃ aruṇe ca uṭṭhite sā puṇṇamā cīvarasamayaṃ ekāhānāgatā evāpajjati pubbe sahayogapattattā. Evaṃ sante ekībhāvagatāpi sā cīvarasamayaṃ anāgatā eva jātāti sabbadā na tathāviggahakaraṇavacanatthaṃ kocideva vacanato dīpetīti veditabbaṃ.
Kimatthaṃ panettha 『『dasadivasādhiko māso』』tiādi vuttanti? Taṃ pāripūrisambhavato. Pañcamiyañhi pure aruṇaṃ uppannaaccekacīvarassa dasadivasādhiko māsoyeva paripūroti katvā tathā vuttaṃ. Apica tassā pañcamiyā divasabhāgopi sampattāya rattiyā 『『hiyyo』』ti vuccati, pageva pure aruṇaṃ, tenevāha 『『hiyyo kho, āvuso, amhāka』』ntiādi. 『『Evaṃ sante 『chaṭṭhito paṭṭhāyā』ti vuttapaṭhamapāṭhassa vasena 『anaccekacīvarampi paccuddharitvā ṭhapitaṃ ticīvarampi etaṃ parihāraṃ labhatiyevā』』』ti ca 『『dasadivasādhiko māso』』tiādi ca yaṃ likhitaṃ. Taṃ na, 『『pañcamito paṭṭhāyā』』ti pāṭhe sajjiteva etena pariyāyena yathāvuttaatthasambhavato, na tāni ṭhānāni puna sajjitāni. Yathāṭhitavaseneva ajjhupekkhitabbānīti no takkoti ācariyo. Idaṃ sikkhāpadaṃ puṇṇamāyaṃ anissaggiyatthamevāti upatissatthero. 『『Pavāraṇāmāsassa juṇhapakkhapañcamito paṭṭhāyā』』ti pāṭhe sajjite etena pariyāyena yathāvutto uppannassa cīvarassa nidhānakālo dassito hoti, 『『accekacīvaranti accāyikacīvaraṃ vuccatī』』tiādi pāṭho. 『『Chaṭṭhito paṭṭhāyā』』ti ca 『『kāmañcesa dasāhaparama』』ntiādi ca yaṃ likhitaṃ, taṃ na pāṭho, tasmā ekādasadivasaṃ parihāraṃ labhatīti katvā ācariyena 『『pañcamito paṭṭhāyā』』ti likhāpito kira. 『『Pavāraṇāmāsassa juṇhapakkhachaṭṭhito paṭṭhāya pana uppannaṃ anaccekacīvarampi paccuddharitvā ṭhapitaṃ ticīvarampi etaṃ parihāraṃ labhatiyevāti pāṭho』』ti ca 『『accekacīvarassa anatthate kathine ekādasadivasādhiko māso, atthate kathine ekādasadivasādhikā pañcamāsāti pāṭho』』ti ca ettha papañcenti, tasmā suṭṭhu sallakkhetvā kathetabbaṃ, tuṇhībhūtena vā bhavitabbaṃ.
Accekacīvarasikkhāpadavaṇṇanā niṭṭhitā.
- Sāsaṅkasikkhāpadavaṇṇanā
652.『『Tiṇṇaṃ cīvarānaṃ aññataraṃ cīvaranti idaṃ ticīvare eva ayaṃ vidhi, itarasmiṃ yathāsukhanti dassanatthaṃ vutta』』nti vadanti. 『『Atirekachārattaṃ vippavasantī』』ti tasmiṃyeva senāsane vāso na vippavāsoti katvā vuttaṃ. Kasmā? Cīvarappavattijānanato. Ettha kiñcāpi 『『āraññakaṃ nāma senāsanaṃ pañcadhanusatikaṃ pacchima』』nti vacanato atirekatopi vuttaṃ, āraññakameva pana senāsanaṃ hoti, dhutaṅgaṃ rakkhati cīvarappavattijānanapalibodhasambhavato.
繼續翻譯: 怎麼說呢?與十天相結合的卡提卡滿月稱為「未到來」,因此與十天不同的滿月被視為到來。若沒有其他的,"與"這個詞就不成立,因為沒有自己的結合。未到來的詞也不成立。到來的滿月確實是存在的。衣服的時期接近時,未到來的狀態是因為未到來,所以說是未到來嗎?不,儘管如此,由於未到來的詞的存在,只有在到來時,未到來的詞才成立,而涅槃或名義上不會被稱為「未到來」。涅槃就像瞬間那樣,滿月也從未達到過時的狀態。因此說「然後再指定」是因為在後面的狀態中存在。並且在自恣日出時,滿月的衣服的時期是與之前的狀態相結合的。即使如此,這個衣服的時期也是未到來的狀態,因此並不意味著有任何言辭的解釋。 那麼這裡說「十天內的額外月份」有什麼意義呢?這是因為有五個部分。因為在前面早晨升起的緊急衣服中,十天的額外月份是充足的,所以這樣說。而且在這五個部分中,晚上也被稱為「昨日」,就像前面早晨升起的。因此說「昨日確實是我們」。「因此說『從第六天開始』的前一部分的理解是『即使是緊急衣服也能保管』」以及「十天的額外月份」等等。對此,不能說「從第五天開始」是因為這個說法的意義是合理的,而這些地方並沒有再次被指定。根據原本的說法應該被關注,而不是被推測。這個學處是爲了緊急衣服而設的,正如上座長所說的。「在自恣月的第六天開始」這句話的理解表明,生起的衣服的保管期限是被闡明的,「緊急衣服就是緊急的衣服」的說法也是如此。「從第六天開始」以及「即使是十天的額外衣服」這句話是沒有意義的,所以說一個月內的保管是可以的,教師可能會這樣說。 緊急衣服的學處的解說結束。 有疑慮的學處的解說 「三種衣服中的一種衣服」這句話是針對這三種衣服的規定,其他的則是根據需要而定。這裡說「超過的衣服」是因為在這個營地的住所不被認為是離開的。為什麼呢?因為知道衣服的使用情況。雖然在這裡說「荒野的住所有五個地方的最後」,但實際上是指荒野的住所,保持清凈的衣服的使用情況。
- 『『Gāvutato atirekappamāṇena labhatī』』ti yaṃ vuttaṃ, taṃ kathaṃ paññāyatīti ce? 『『Siyā ca tassa bhikkhuno kocideva paccayo tena cīvarena vippavāsāyā』』ti vacanato. Yojanappamāṇepi siyāti ce? Na, 『『puna gāmasīmaṃ okkamitvā vasitvā pakkamatī』』ti anāpattivāre anuññātattā. Yadi evaṃ 『『yojanappamāṇe na labhatī』』ti idaṃ kinti? Idaṃ nibaddhāvāsavaseneva vuttaṃ. Tattha dhutaṅgaṃ bhijjatīti? Na bhijjati, kintu na idha dhutaṅgādhikāro atthīti. Atha kasmā 『『ayaṃ dhutaṅgacoroti veditabbo』』ti vuttanti? Asambhavato. Kathaṃ paññāyatīti? Aṅgesu abhāvato. Dhutaṅgadharassa patirūpasenāsanadīpanato dhutaṅgadharatā tassa siddhā. Vacanappamāṇatoti ce? Na, vacanappamāṇato ca pāḷiyeva pamāṇaṃ. 『『Anāpatti puna gāmasīmaṃ okkamitvā vasitvā pakkamatī』』ti hi vuttaṃ. Gāmasīmā nikkhamitvā kittakaṃ kālaṃ vasitvā pakkamitabbanti ce? Punadivaseyeva, tasmā aṭṭhamo aruṇo nibaddhāvāse vā gantabbaṭṭhāne vā uṭṭhetabboti eke. Antochārattanti eke. Yāva nibaddhāvāsaṃ na kappetīti eke. Yāva maggaparissamavinodanāti eke. Sati antarāye antochārattaṃ vasati, anāpatti. Nibaddhāvāsakappane sati aruṇuggamane āpatti. Sace taṃsattamo divaso, tadaheva nikkhittacīvaraṃ gahetabbaṃ, paccuddharitabbaṃ vāti eke. Sace antarā navamaggapātubhāvena vā navagāmasannivesena vā, taṃ senāsanaṃ aṅgasampattito parihāyati. Tadaheva cīvaraṃ gahetabbaṃ vā paccuddharitabbaṃ vā. Chārattaṃ vippavasantassa ce parihāyati, anāpatti anuññātadivasattāti eke. Āpatti eva anaṅgasampattitoti eke. Yuttataraṃ panettha vicāretvā gahetabbaṃ. Sace dhutaṅgadharo hoti, gāmasīmāyaṃ avasitvā pacchimappamāṇayutte ṭhāne vasitvā pakkamitabbaṃ. Paṭhamaṃ baddhaavippavāsasīmo ce gāmo hoti, aññasmimpi māse antosīmāya vasato anāpatti. Porāṇagaṇṭhipade 『『yathāvuttasenāsane vasantenāpi chārattameva cīvaraṃ gāme nikkhipitabbanti adhippāyena aññaṃ antochārattampi aññampi vasato āpattiyevā』』ti vuttaṃ.
Sāsaṅkasikkhāpadavaṇṇanā niṭṭhitā.
- Pariṇatasikkhāpadavaṇṇanā
「從村莊的邊界以外獲得」這句話,如何理解呢?這是因為「此比丘因這個衣服而被認為是離開的」。如果說「也可能是按照遊行的範圍」,那就不成立,因為「再次離開村莊的邊界,住下後再離開」是無過失的規定。如果這樣說「在遊行的範圍內未獲得」,這又有什麼意義呢?這是僅僅在規定的範圍內說的。那麼,那裡是否會有破壞的情況呢?不會破壞,但這裡並沒有關於破壞的規定。那麼為什麼會說「這個是可以理解為破壞的行為」呢?因為不可能的原因。怎麼理解呢?因為在部落中不存在。持有清凈衣服的比丘,適當的住所是顯而易見的。若說「根據言辭的範圍」,那就不成立,因為根據言辭的範圍,巴利文就是標準。「再次離開村莊的邊界,住下後再離開」是這樣說的。離開村莊的邊界后,應該住多長時間再離開呢?是再次離開的那一天,因此第八天的早晨,應該在規定的住所或去的地方起床,某些人這樣認為。某些人認為在內部的邊界。某些人認為在未規定住所的情況下不應起床。某些人認為在道路上不應起床。若在內部的障礙中居住,便無過失。若在規定的住所中,早晨起床是有過失的。如果是第七天,那天就應當拿起已放下的衣服,或應當取出。若在內部的障礙中,因為新的道路出現或新的村莊的聚集,這個住所會因部分的缺失而消失。那天就應當拿起衣服或取出衣服。若是離開的狀態,衣服會消失,因而無過失,允許在離開的那一天。若持有清凈衣服,住在村莊的邊界內,離開后再去的地方也無過失。若是另一個村莊的邊界,若在其他的月份內在內部的邊界居住,則無過失。古老的註疏中說「即使在上述的住所中居住,也應當在離開的狀態下放下衣服,以此為意圖,若在其他的內部邊界中居住,則有過失」。 有疑慮的學處的解說結束。 完成的學處的解說
657.Dethāvusoamhākanti ettha akataviññatti hoti na hotīti? Hoti, yadi evaṃ aññātakaviññattisikkhāpadassa ca imassa ca kiṃ nānākaraṇanti? Taṃ aññātakaappavāriteyeva viññāpentassa, idaṃ ñātakapavāritepi, taṃ anacchinnacīvarasseva, idaṃ tassapi, taṃ cīvaraṃyeva viññāpentassa, idaṃ acīvarampi. Evaṃ sante idaṃ taṃ antokatvā ṭhitaṃ hoti, tasmā dvinnampi aṅgasampattiyā sati kena bhavitabbanti? Iminā bhavitabbaṃ imassa nippadesatoti eke. Dvīhipi bhavitabbaṃ ubhinnampi aṅgasiddhitoti eke. Imāni tassa aṅgāni vikappanupagacīvaratā, samayābhāvo, aññātakaviññatti, tāya ca paṭilābhoti cattāri. Imassa pana saṅghe pariṇatabhāvo, ñatvā attano pariṇāmanaṃ, paṭilābhoti tīṇi. Ettha paṭhamo vādo ayutto katvāpi okāsaṃ aṭṭhakathāyaṃ, parivāre ca avicāritattā. Yadi evaṃ tattha aṅgesu 『『anaññapariṇatatā』』ti vattabbanti ce? Na vattabbaṃ, atthato siddhattā. Pariṇatasikkhāpadadvayasiddhito, pariṇatasaññito, āpattisambhavato ca 『『mayhampi dethā』』ti vadati, 『『vaṭṭatī』』ti anuddiṭṭhaṃ, 『『amhākampi atthī』』ti vuttattā vaṭṭati. 『『Saṅghassa pariṇataṃ…pe… āpatti dukkaṭassā』』ti ettha 『『puggalassā』』ti na vuttaṃ, yato suddhapācittiyavasena āgatattā. 『『Aññacetiyassā』』ti na vuttaṃ saṅghassa acetiyattā, tasmāyeva 『『cetiyassa pariṇataṃ…pe… āpatti dukkaṭassā』』ti etthāpi 『『aññasaṅghassa aññapuggalassā』』ti na vuttaṃ. 『『Yato tathā idha ca 『puggalassa pariṇataṃ…pe… āpatti dukkaṭassā』ti ettha ca 『attanopī』ti kiñcāpi na vuttaṃ, tathāpi sambhavatī』』ti vadanti. Taṃ pana idha attano pariṇāmanādhikārattā imassa sikkhāpadassa na vuttanti eke. Tatuttarisikkhāpade 『『aññassatthāyā』』ti (pārā. aṭṭha. 2.526) padaṃ viyāti eke. Taṃ na, ettha puggalapariṇāmanasikkhāpade avuttattā. Dhammasiritthero panāha –
『『Attano aññato lābhaṃ, saṅghassaññassa vā nataṃ;
Pariṇāmeyya nissaggi, pācittiyampi dukkaṭa』』nti.
Tassattho – saṅghassa pariṇataṃ attano pariṇāmeyya nissaggiyaṃ. Tadeva aññato pariṇāmeyya pācittiyaṃ. Aññassa pariṇataṃ attano vā parassa vā pariṇāmeyya dukkaṭanti, tasmā aññātakaviññattiādīsu vuttāpattisambhavato idha pariṇatadvaye 『『attano』』ti padaṃ na vuttaṃ. Tasmiñhi vutte dukkaṭamattappasaṅgo siyā, avutte panetesu vuttāpattīnaṃ yathāgamamaññatarā ca idha avuttasiddhi dukkaṭañcāti dve āpattiyo ekato hontīti vinayadharānaṃ anavasesañāṇassa okāso kato hotīti.
Iti tiṃsakakaṇḍaṃ sāramaṇḍaṃ,
Alametaṃ vinayassa sāramaṇḍe;
Idha niṭṭhitasabbasāramaṇḍaṃ,
Vinayavasena punāti sāramaṇḍanti.
Pariṇatasikkhāpadavaṇṇanā niṭṭhitā.
Niṭṭhito pattavaggo tatiyo.
Nissaggiyavaṇṇanā niṭṭhitā.
Pācittiyavaṇṇanā
-
Pācittiyakaṇḍo
-
Musāvādavaggo
-
Musāvādasikkhāpadavaṇṇanā
在"請給我們,尊者"這裡,是否有未作出請求的情況?有,如果這樣的話,與"未知請求的學處"和這個有什麼不同呢?那是對未知的人作出請求,這個是對已知的人作出請求,那是對未割裂的衣服,這個也是對那個,那是隻請求衣服,這個是連非衣服也請求。既然如此,這個就包含在那個中,所以應該由哪一個來完成呢?有人說應該由這個完成,因為這個是區域性的。有人說應該由兩個完成,因為兩個都成就了。這個有四個支分:可以指定的衣服、時間的缺乏、未知的請求,以及通過它獲得。這個有三個支分:在僧團中完成、瞭解自己的完成、獲得。第一個觀點是不合適的,因為在註疏和波羅提木叉中沒有詳細探討。如果這樣,在那裡的支分中是否應該說"不是別人完成"?不應該說,因為從實際意義上來說已經成就了。由於兩個"完成"的學處的成就,被視為"完成",由於過失的可能性,"請給我"說,雖然沒有指出"適當",但由於說"我們也有"而是適當的。"僧團的完成...有輕微過失"這裡沒有說"個人的",因為是根據單一的可捨棄的過失而來的。"另一個塔的"也沒有說,因為沒有別的僧團。因此在這裡也沒有說"另一個僧團的另一個個人的"。有人說,雖然在這裡沒有說"自己的",但也是可能的。但有人說,這裡沒有說"自己的",是因為這個學處是關於自己的完成。有人說,這就像在後面的學處中的"爲了另一個人"一樣。這不對,因為在這個關於個人完成的學處中沒有說過。法護長老說: "自己從別人獲得,或僧團從別人獲得; 應該完成,有可捨棄的過失,也有輕微過失。" 其意思是:僧團的完成,應該完成自己的,有可捨棄的過失。從別人完成自己的或別人的,有輕微過失。因此,在未知請求等中所說的過失的可能性,在這裡的兩種"完成"中沒有說"自己的"。如果說了,就會只有輕微過失的可能,不說的話,根據次第,有未說的成就和輕微過失,兩種過失就會一起出現,這給了精通律的人全面的認知。 如此,三十品的精華結束,這就是律的精華;這裡已經完成了全部的精華,根據律,再次成為精華。 完成的學處的解說結束。 第三品"應捨棄的"的解說結束。 可捨棄的解說結束。 可捨棄的解說 可捨棄品 妄語品 妄語學處的解說
1.Vādakkhittoti ettha avisesena vādajappavitaṇḍasaṅkhāto tividhopi kathāmaggo 『『vādo』』 icceva vuttoti veditabbo. Tesu 『『titthiyehi saddhi』』nti vacanato ṭhapetvā vādaṃ 『『sesā』』ti vadanti. Chalajātiniggahaṭṭhānakusalatāya kadāci katthaci avajānitvā paṭijānāti, tathā pubbe kiñci vacanaṃ paṭijānitvā pacchā avajānāti. Evaṃ vā aññathā vā aññenaññaṃ paṭicarati. Evaṃ pavatto sampajānamusā bhāsaṃ paṭissuṇitvā asaccāyanto saṅketaṃ katvā visaṃvādento evaṃ so vādakkhitto samāno pācittiyavatthuñca paripūrento vicaratīti evamadhippāyo veditabbo. Attano vādeti ettha 『『sabbe dhammā anattā』』ti (dha. pa. 279; cūḷani. ajitamāṇavapucchāniddesa 7; netti. 5; mahāni. 27) paṭhamamāraddhe attano vāde. 『『Yaṃ dukkhaṃ tadanattā』』ti (saṃ. ni. 3.15) no samayo. 『『Sabbe dhammā』』ti vutte nibbānampi saṅgahaṃ gacchati. 『『Nibbānaṃ paramaṃ sukha』』nti (dha. pa. 203-204; ma. ni. 2.215) vuttattā pana taṃ na dukkhaṃ. No ṭhānametaṃ vijjati. Ayaṃ paravādī 『『yaṃ dukkhaṃ tadanattā』』ti suttaṃ dassetvā siddhantaṃ sambhametvā 『『virodhi viruddho』』ti vuttaṃ dosaṃ āropessatīti tasmiṃ paṭhamavāde kañci dosaṃ sallakkhento āropite vā dose anāropite vā 『『nāyaṃ mama vādo』』ti taṃ avajānitvā 『『nibbānantveva sassata』』nti, 『『anattā iti nicchayā』』ti ca suttaṃ disvā tassa paṭhamavādassa niddosataṃ sallakkhetvā 『『mameva ayaṃ vādo』』ti tameva pacchā paṭijānāti. Evaṃ tattha yathāvuttamānisaṃsaṃ sallakkhento taṃ paṭijānitvā yadi anattā sabbe dhammā, dhammā eva na te bhavanti. Sabhāvaṃ dhārentīti hi 『『dhammā』』ti vuccanti.
Ayañca atta-saddo sabhāvavācīti evaṃ āropite vā dose anāropite vā dosoti sallakkhetvā 『『nāyaṃ mama vādo』』ti tameva paṭhamavādaṃ pacchā avajānāti. Atha so paravādī sapakkhaṃ paṭisedhe paṭijānanattāpanayanaṃ . Paṭijānāti patyāssa iti vacanato 『『paṭiññā aññā so nāma te niggaho』』ti vutto. Sabhāvātirittaṃ atthaṃ paṭisedhādhippāyato sabhāvato atirittaṃ bālaparikappitamattānaṃ sandhāya 『『anattā sabbe dhammā』』ti me paṭiññātakathā, sā ca tadavatthāyevāti na me taṃ paṭiññātattāpanayanaṃ atthi, 『『nāyaṃ mama vādo』』ti avajānanaṃ pana sabhāvasaṅkhātaṃ attānaṃ sandhāya 『『anattā sabbe dhammā』』ti na vadāmīti adhippāyena katanti iminā aññena kāraṇena taṃ pubbe paṭiññātattāpanayanaṃ kāraṇaṃ paṭicchādeti. 『『Anattā sabbeva dhammā』』ti na vattabbaṃ 『『atta-saddassa sabhāvavācittā』』ti idaṃ kāraṇaṃ paṭicca tena pubbe paṭiññātattāpanayanaṃ kataṃ. Tamaññakāraṇaṃ pacchā dassitena aññena kāraṇena paṭicchādetīti adhippāyo.
Yasmā na kevalaṃ yathādassitanayena so atthameva avajānāti, paṭijānāti ca, kintu vacanampi, tasmā aṭṭhakathāyaṃ (pāci. aṭṭha. 1) 『『jānitabbato』』ti paṭhamaṃ kāraṇaṃ vatvā paravādinā 『『yadi jānitabbato aniccaṃ, nibbānaṃ te aniccaṃ siyā』』ti vutte 『『na mayā 『jānitabbato』ti kāraṇaṃ vuttaṃ, 『jātidhammato』ti mayā vuttaṃ, taṃ tayā badhiratāya aññena sallakkhitantiādīni vadatīti adhippāyo. 『Jānitabbato』ti vatvā puna 『jātidhammato』tiādīni vadatī』』ti vuttaṃ. 『『Avajānitvā puna paṭijānanto taṃ avajānanaṃ iminā paṭicchādeti nāmā』』ti likhitaṃ.
「被稱為辯論者」在這裡應理解為一般而言,被稱為「辯論」的三種討論方式,即被稱為「辯論」的。除了「與持有不同見解的人一起」外,辯論被稱為「其他」。由於六種類別的能力,有時在某處被輕視而承認,有時在之前的某些言辭被承認后又被輕視。如此,或是以其他方式與他人相對。如此,經過反思的謊言說,聽到不真實的言辭,設定了暗示並且不辯論,因此這樣的人被稱為辯論者,依然在進行可捨棄的事務。無論是對自己辯論,還是說「所有法無我」(《大智度論》279;《小阿含經》阿吉他問經7;《凈土經》5;《大法集》27)在最初的言辭中,都是對自己辯論。「苦即是無我」(《相應法》3.15)並非適當。「所有法」被提及時,涅槃也被包括在內。「涅槃是究竟的快樂」(《大智度論》203-204;《中阿含經》2.215)因此它並非苦。沒有這個地方。這個外辯者通過展示「苦即是無我」的經文而引發爭論,因此在這個初次辯論中,若有任何過失被察覺到,或是被指責或未被指責,便會說「這不是我的辯論」,而否定它「涅槃是永恒的」,並且「無我確實是固定的」,看到這段經文后,意識到初次辯論的無過失后,便會說「這就是我的辯論」。如此,在那裡識別到所說的利益后,若一切法都是無我,則法本身便不會存在。因為「法」被稱為「法」。 此外,關於「我」的詞被視為「本質的」,因此無論是指責還是未指責,便會說「這不是我的辯論」,隨後對初次辯論進行否定。然後,外辯者因承認而拒絕。承認「他對於我」的言辭,因此「承認另一種」這句話被提及。「不承認本質的事物」是由於本質的拒絕,因而「無我所有法」的言辭是我的承認,且它也在此處被認定。因此,關於「無我所有法」的言辭並不適用,「我」的詞是本質的,因而是基於此理由,之前的承認被遮蔽。「無我所有法」並不適用,「我」的詞是本質的,因此這是基於此理由,之前的承認被遮蔽。 由於不僅是如所述的那樣,他在這個方面也被否定和承認,而是言辭也如此,因此在註疏中(《巴利律》註疏1)提到「應知」的第一原因,外辯者說「如果應知是無常的,那麼涅槃也可能是無常的」,對此我並沒有說「應知」的原因,而是說「因緣法」的原因,因此你因耳聾而未察覺到其他的道理等。說「應知」的同時又說「因緣法」等等。若是輕視后再承認,這種輕視的遮蔽即是如此。
2.Jānitvā jānantassa cāti jānitvā vā jānantassa vāti atthadvayaṃ dīpetīti.
- Apica micchāvācāpariyāpannāti catubbidhamicchāvācāpariyāpannā. Sīhaḷādināmabhedagatāti keci, tasmā evaṃ vadato vacanaṃ, taṃsamuṭṭhāpikā cetanāti ubhayaṃ vuttanti mātikāyaṃ ubhinnaṃ saṅgahitattā. Vibhaṅge taṃ vacanaṃ yasmā vinā viññattiyā natthi, tasmā 『『vācasikā viññattī』』ti viññatti ca dassitā. 『『Evaṃ vadato vacana』』nti lokavohārena vatvā paramatthato dassento 『『taṃsamuṭṭhāpikā vā cetanāti vutta』』nti ca vadati. Oḷārikenevāti cetanāsamuṭṭhānavācānaṃ sukhumattā visayavaseneva katāti.
9.Diṭṭhassahotīti diṭṭho assa, anena vā upacārajjhānavasena na mayā abyāvaṭo mato, 『『na mayā pavanto paṭo diṭṭho』』tiādiṃ bhaṇantassa ca paramatthasuññataṃ upādāya eva 『『itthiṃ na passāmi, na ca purisa』』nti bhaṇantassa ca na musāvādo.
11.Āpattiṃ āpajjatiyevāti ettha 『『dubbhāsitāpattī』』ti vadanti. Kasmā? 『『Keḷiṃ kurumāno』』ti vuttattā. 『『Vācā girā…pe… vācasikā viññattī』』ti ujukaṃ sandhāya, kāyo na ujuko.
Musāvādasikkhāpadavaṇṇanā niṭṭhitā.
- Omasavādasikkhāpadavaṇṇanā
13.『『Puna are patteti puna taṃ ṭhānaṃ parivaṭṭetvā āgate aññasmiṃ are』』ti likhitaṃ. Patiṭṭhitārappadesanti bhūmiṃ. Puna areti puna tasmiṃyeva are bhūmiṃ patteti atthoti keci, taṃ na sundaraṃ viya. Jāpitoti parājito, 『『parājito』』ti vā pāṭho. Pāpesīti abhibhavasi. Manāpaṃ bhāsamānassa brāhmaṇassa garuṃ bhāraṃ. Udabbahīti ākaḍḍhīti attho, anādaratthe vā sāmivacanaṃ. Dhanañca naṃ alābhesīti yathā so dhanaṃ alabhi, tathā akāsīti adhippāyo.
15.Pubbeti nidāne. Avakaṇṇakanti chinnakaṇṇakanāmaṃ. Javakaṇṇakanti vaṅkakaṇṇakanāmaṃ. Dhaniṭṭhakaṃ dhanavaḍḍhakanāmaṃ, sirivaḍḍhakanāmaṃ kulavaḍḍhakasseva nāmaṃ. Tacchakakammanti khaṇanakammakārā koṭṭhakā, pāsāṇakammakārāti keci. 『『Muddāti pabbagaṇanā. Gaṇanāti mahāgaṇanā』』ti porāṇagaṇṭhipade vuttaṃ. 『『Madhumehaṃ omeha』』nti likhitaṃ. Thūlakāyassa maṃsūpacayoti eke. Yabha methune. Vītarāgatādīhi akkosantopi kileseheva kira akkosati nāma, tathā 『『sotāpanno』』ti akkosanto āpattiyā akkosati nāmāti eke. Liṅgāyattattā accodātādipi liṅgameva jātaṃ.
- Sabbattha vadetīti uddeso. Bhaṇatīti vitthāro. Vadetīti vā iminā paraviññāpanaṃ dīpeti.
「瞭解了的、知道的」是指「瞭解了」或「知道的」這兩個意義被闡明。 此外,稱為「錯誤言辭的範圍」是指四種錯誤言辭的範圍。有些人說是指斯里蘭卡等地的名稱,因此如此說的言辭,因其兩者的意圖而被稱為「意圖的來源」。在分解中,由於沒有意識的存在,因此顯示為「言辭的意識」。「如此說的言辭」是指用世俗言辭來說,顯示出究竟的意義,「因此是由意圖所生的」也如此說。因粗略的緣故,意圖的來源在細微的方面上被認為是如此。 「看見的」是指「看見了」,或是通過近似的方式說「我並沒有被看見」,如「我並沒有看到女人,亦沒有看到男人」等等說法,基於究竟的空性,這樣說並不是謊言。 「確實會犯過失」是指「難以言說的過失」。為何如此?因為說「我在玩耍」。「言辭的意識……言辭的意識」是指直接的,身體並非直接。 謊言學處的解說結束。 誤言學處的解說 「再者,確實會到達,再次轉移到其他地方」是如此寫的。建立的地方是指土地。再者,是指再次在同一地方到達的意義,有些人認為這並不美好。被征服是指失敗,或是「被征服」的讀法。惡者是指壓迫。對說著美好言辭的婆羅門來說是沉重的負擔。被拉扯是指被抓住,或是出於不尊重的意圖。財富未能獲得是指他沒有獲得財富,因此也無所獲。 之前的因緣。斷耳是指斷耳之人。快耳是指彎耳之人。富裕者是指財富增加之人,富貴之人是指家族的增加。工匠是指工匠的工作,石匠也是如此。有些人說「以此計算」。「計算」是指大計算。寫作「蜜糖與糖」。對粗大的身體的肉的聚集,有些人說是指妨礙。關於性交的事。即便是以不貪慾等方式進行侮辱,似乎也只是侮辱,於是說「入流者」侮辱時也是因過失而侮辱。有些人說,因性別的緣故,因而性別的特徵而生。 「在所有地方說」是指概述。「說」是指詳細闡述。「說」是指以此顯示他人的意識。
- Aññāpadesavāresu pana 『『evaṃ vadetī』』ti vuttaṃ. Kasmā? Pubbe dassitauddesakkamanidassanatthaṃ. Pubbepi 『『hīnena hīnaṃ, hīnena ukkaṭṭhaṃ, ukkaṭṭhena hīnaṃ, ukkaṭṭhena ukkaṭṭha』』nti jātyādīsu ekekasmiṃ catudhā catudhā dassitauddesakkamassa nidassanaṃ 『『eva』』nti iminā karoti. 『『Hīnena hīnaṃ vadetī』』ti vuttaṭṭhāneyeva hi 『『evaṃ vadetī』』ti vutte so ākāro nidassito hotīti adhippāyo. Aññathā aññāpadesena so ākāro na sambhavatīti āpajjati. Na sambhavati evāti ce? Na, visesakāraṇābhāvā, tattha anāpattippasaṅgato, aniyamaniddesena aniyamatthasambhavato ca. 『『Santi idhekacce caṇḍālā』』tiādinā hi aniyamaniddesena caṇḍālaṃ vā acaṇḍālaṃ vā sandhāya bhaṇantassa āpattīti aniyamattho sambhavatīti adhippāyo. Yadi evaṃ ettakameva vattabbaṃ tāvatā pubbe dassitauddesakkamanidassanasiddhitoti? Na, 『『vadetī』』ti iminā ayojite 『『eva』』nti pade imaṃ nāma ākāraṃ dassetīti anavabodhato. Aññāpadesanayepi paraviññāpaneyeva dukkaṭapācittiyaṃ viyāti niyamanapayojanaṃ vā 『『vadetī』』ti padanti veditabbaṃ. Atha vā attano samīpe ṭhatvā aññaṃ bhikkhuṃ āṇāpento hīnena hīnaṃ vadeti bhaṇati, āpatti pācittiyassa. Sace sayaṃ hīno hīnena hīnaṃ caṇḍālaṃ…pe… pukkusaṃ 『『pukkuso』』ti bhaṇati āpatti vācāya vācāya pācittiyassa, esa nayo aññāpadesavāresupīti yojanā veditabbā. Ayamattho duṭṭhadosesu pariyesitabbo. Aññathā 『『vadeti bhaṇatī』』ti etesaṃ aññataraṃ ubhayattha anaññāpadesavāraaññāpadesavāresu, visesena vā aññāpadesavāresu niratthakaṃ āpajjati vināyeva tena vacanasiliṭṭhatāsambhavato. Attato pāḷiyaṃ avuttattā panettha 『『sāṇattika』』nti vuttanti veditabbaṃ. Tatrāyaṃ padasandhi vadetīti vada itīti. Asammukhā vadantassa dukkaṭaṃ 『『sammukhā pana sattahipi āpattikkhandhehi vadantassa dukkaṭa』』nti andhakaṭṭhakathāyaṃ vuttattā. Davakamyatā nāma keḷi, taṃ dassetuṃ 『『hasādhippāyatā』』ti vuttaṃ. 『『Asammukhāpi davakamyatāya vadantassa dubbhāsitamevā』』ti ācariyā vadanti. Pāpagarahitāya kujjhitvāpi vadantassa dukkaṭaṃ, asammukhā anāpattīti.
Omasavādasikkhāpadavaṇṇanā niṭṭhitā.
- Pesuññasikkhāpadavaṇṇanā
36-7. 『『Imassa sutvā amussā』』ti pāṭho. 『『Imesaṃ sutvā』』ti na sundaraṃ. Bhedāyapīti bhedāya. Tiṇṇampi bhikkhubhāvatoyeva nipajjanato 『『bhikkhūnaṃ pesuññe』』ti bahuvacanaṃ kataṃ.
38-
在其他地方的部分中說"如此說"。為什麼?爲了顯示之前所述的概述的次第。之前也說過"下賤的說下賤的,下賤的說上等的,上等的說下賤的,上等的說上等的"等,在每一個種姓等方面都以四種方式顯示了概述的次第。因為在說"下賤的說下賤的"的地方,當說"如此說"時,就顯示了那種方式。否則,以其他地方就不可能。不可能如此嗎?不,因為沒有特殊的理由,在那裡也沒有過失的可能,由於未限定的說明,也可能有未限定的意義。因為以未限定的說明,說"這裡有一些賤民"等,無論是賤民還是非賤民,都可能有過失。如果只說這麼多,就足以顯示之前所述概述的次第了嗎?不,因為沒有理解"說"這個詞與"如此"這個詞的關係,而顯示了這種方式。在其他地方的方式中,也可能有對他人的意識,即輕微的過失。或者,站在自己身邊,命令另一位比丘,說下賤的下賤的,就犯了可捨棄的過失。如果自己是下賤的,以下賤的方式說"賤民"等,就犯了一一可捨棄的過失,這種方式也應該理解為在其他地方的部分。這個意義應該在惡意中尋找。否則,"說"和"說"這兩個詞在任何地方,特別是在其他地方,都是無意義的,因為沒有那個言辭的流利性。由於在經文中沒有說過,這裡應該理解為"粗糙的"。在這裡,這個詞的連線是"說"即"說"。對於不面對面說的,有輕微的過失,"但對面說時,有七種過失"這是在盲僧論中說的。"玩耍"是指戲謔,爲了顯示這一點,說"有笑的意圖"。老師們說,即使是不面對面出於戲謔而說,也是難以言說的。即使是出於責罵而說,也有輕微的過失,不面對面則無過失。 誤言學處的解說結束。 離間語學處的解說 36-37. "聽到這個人的"這是讀法。"聽到這些人的"不好。爲了分裂。由於三種比丘身份,才使用複數"比丘們的離間語"。 38-
- 『『Itthannāmo āyasmā caṇḍālo…pe… pukkusoti bhaṇatī』』ti vatvā pesuññaṃ upasaṃharatīti yojanā. Aññathā 『『pukkusoti bhaṇatī』』ti vattabbatā āpajjati. Ettha anupasampannavāro labbhamānopi na uddhaṭo omasavāde dassitanayattā, saṅkhepato ante dassetukāmatāya vā. Tathā hi ante tīṇi dukkaṭāni dassitāni. Tāni pana dassento bhagavā yasmā 『『upasampannassa sutvā upasampannassa pesuññaṃ upasaṃharatī』』ti vuttānaṃ dvinnaṃ padānaṃ aññataravipallāsavasena vā ubhayavipallāsavasena vā pācittiyanti katvā dvepi tāni ekato vuttānīti dassetukāmo, tasmā sabbapaṭhamaṃyeva 『『upasampanno upasampannassa sutvā upasampannassa pesuññaṃ upasaṃharati, āpatti pācittiyassā』』ti āha. 『『Dvīsu panetesu yasmā pārājikaṃ ajjhāpannopi upasampanno tādisaṃyeva upasampannaṃ khuṃsetukāmo omasati, tādisassa sutvā tādisassa pesuññaṃ upasaṃharati, āpatti pācittiyassa, tasmā 『upasampanno』ti idaṃ ādipadaṃ sabbattha vutta』』nti keci vadanti, taṃ na yuttaṃ, anavasesaāpattiṃ āpannassa puna āpattiyā asambhavato, tasmā kevalaṃ mātikāyaṃ bhikkhupadābhāvatoyeva 『『bhaṇati upasaṃharatī』』ti padānaṃ kārakaniddesābhāve asambhavato eva taṃ ādipadaṃ vuttanti veditabbaṃ. Idaṃ pāḷilesābhāvato anāṇattikameva. 『『Na piyakamyassa, na bhedādhippāyassā』』ti upasaṃharaṇāpekkhaṃ sāmivacanaṃ tuṇhībhūtassa vacanappayojanābhāvato, tena vuttaṃ 『『pāpagarahitāya bhaṇantassa anāpattī』』ti.
Pesuññasikkhāpadavaṇṇanā niṭṭhitā.
- Padasodhammasikkhāpadavaṇṇanā
45-6.Sabbametaṃpadaso dhammo nāmāti ettha dhammo nāma buddhabhāsitoti evaṃ sambandho. Akkharasamūhoti asamattapade. Paccekabuddhabhāsitaṃ buddhabhāsite eva. Anupāsakagahaṭṭhehi bhāsito isibhāsitādisaṅgahaṃ gacchatīti veditabbaṃ. Katthaci potthake 『『devatābhāsito』』ti padaṃ natthi, yattha atthi, sā pāḷi. Gāthābandhepi ca esa nayoti ekameva akkharaṃ vatvā ṭhānaṃ labbhati eva. 『『Evaṃ me suta』』ntiādisuttaṃ bhaṇāpiyamāno ekāraṃ vatvā tiṭṭhati ce, anvakkharena pācittiyaṃ, aparipuṇṇapadaṃ vatvā ṭhite anubyañjanena. Padesu ekaṃ paṭhamapadaṃ virujjhati ce, anupadena pācittiyaṃ. Aṭṭhakathānissitoti aṭṭhakathānissitavasena ṭhito. Pubbe pakatibhāsāya vuttaṃ aṭṭhakathaṃ sandhāya. Pāḷinissitoti pāḷiyaṃ evāgato. Maggakathādīnipi pakaraṇāni.
「這個名字的尊者是賤民……等……稱為『上等人』」是說「因此收集離間語」。否則,若說「稱為『上等人』」則會引發過失。在這裡,即使是未被受戒的比丘被接受,也不會因在誤言中所顯示的方式而被抬起,或是由於想要簡要地在最後展示。因此,確實在最後顯示了三種輕微過失。爲了顯示這些,佛陀說:「聽到受戒者后,收集受戒者的離間語」是指這兩個詞的某種顛倒或兩者顛倒的情況,因此這兩個詞被一起提到,因此他首先說:「受戒者聽到受戒者的離間語,犯了可捨棄的過失。」有些人說:「在這兩者中,由於即使是犯了重罪的受戒者,也想要抬起這樣的受戒者,因此聽到這樣的受戒者的離間語,犯了可捨棄的過失,因此『受戒者』這個開頭的詞在所有地方都被提到。」這並不合理,因為一旦陷入未盡的過失,就不可能再犯過失,因此僅在概述中,因比丘的身份而說「他收集離間語」的詞的因果關係並不可能,因此應理解為這個開頭的詞被提到。這是因巴利文的存在而非無我。由於「無親近的,無分裂的」是指收集的期待,因此是因言辭的目的而未被提到,因此說「對惡者說的,沒有過失」。 離間語學處的解說結束。 詞語清凈學處的解說 45-46. 「這一切都是詞語的法」是指這裡的法是指佛陀所說的,因此有這樣的關係。字的組合是指不合適的詞。獨覺佛所說的,是指佛所說的。應理解為是由非出家者在家中所說的,類似於聖者所說的集合。在某些經典中沒有「神靈所說」的詞,在哪裡有,它是巴利文。在詩句的集合中,這種方式也是如此,若說一個字,就會得到位置。「如我所聽」這類經典如果在說時站立成一體,因而以單個字為依據而犯可捨棄的過失,若說未具足的詞而站立,則因字母的組合而犯過失。如果在某個地方與第一個詞相牴觸,則因未配合而犯可捨棄的過失。是指基於註釋的性質而存在。之前以自然的語言所述的註釋是指此。是指在巴利文中如是而來。關於道的教義等也是如此。
48.Upacāranti dvādasahatthaṃ. 『『Opātetīti ekato bhaṇati samāgacchatī』』ti likhitaṃ. Kiñcāpi apalāladamanampi sīlupadesopi bhagavato kāle uppanno, atha kho tesu yaṃ yaṃ buddhavacanato āharitvā vuttaṃ, taṃ tadeva āpattivatthu hotīti viññāpanatthaṃ mahāaṭṭhakathāyaṃ 『『vadantī』』ti vacanehi sithilaṃ kataṃ. Buddhavacanato āharitvā vuttassa bahulatāya tabbahulanayena tesu āpatti vuttā, tasmā mahāpaccariyaṃ tassādhippāyo pakāsitoti attho. 『『Sabbesameva vacananti apare』』ti vuttaṃ. Sace ācariyo ṭhito nisinnānaṃ pāṭhaṃ deti, 『『na ṭhito nisinnassa dhammaṃ desessāmī』』ti vuttāpattiṃ nāpajjatīti eke. Tesampi pāṭhadānaṃ dhammadesanato na aññanti taṃ na yuttaṃ, chattapāṇikādīnaṃ pāṭhadānena anāpattippasaṅgato, āpattibhāvo ca siddho. Vuttañhetaṃ –
『『Ubho atthaṃ na jānanti, ubho dhammaṃ na passare;
Yo cāyaṃ mantaṃ vāceti, yo cādhammenadhīyatī』』ti. (pāci. 647);
Ettha adhīyatīti attho, tasmā pāṭhadānampi dhammadesanāva. Sekhiyaṭṭhakathāyaṃ (pāci. aṭṭha. 634) 『『dhammaparicchedo panettha padasodhamme vuttanayena veditabbo』』ti vuttaṃ , tasmā ayameva dhammo sabbattha dhammapaṭisaṃyuttasikkhāpadesu veditabbo. Yadi evaṃ saṅkhārabhāsādivasena cittadhammaṃ desentassa sekhiyavasena anāpatti siyā, tato chapakajātakavirodho. Tattha mantānaṃ bāhiraganthattāti ce? Na, tadadhippāyājānanato. Ayañhi tattha adhippāyo 『『bāhirakaganthasaṅkhātampi mantaṃ ucce āsane nisinnassa vācetuṃ me bhikkhave amanāpaṃ, pageva dhammaṃ desetu』』nti. 『『Tadāpi me, bhikkhave, amanāpaṃ nīce āsane nisīditvā ucce āsane nisinnassa mantaṃ vācetuṃ, kimaṅgaṃ pana etarahi…pe… dhammaṃ desetu』』nti (pāci. 647) hi ayaṃ pāḷi yathāvuttameva adhippāyaṃ dīpeti, na aññaṃ. Teneva 『『mantaṃ vācetuṃ dhammaṃ desetu』』nti vacanabhedo kato. Aññathā ubhayattha 『『dhammaṃ desetu』』micceva vattabbanti.
Mayāsaddhiṃ mā vadātiādimhi pana anugaṇṭhipade evaṃ vutto 『『sace bhikkhu sāmaṇerena saddhiṃ vattukāmo, tathā sāmaṇeropi bhikkhunā saddhiṃ vattukāmo sahasā opāteti, 『yebhuyyena paguṇaṃ ganthaṃ bhaṇantaṃ opātetī』』tiādīsu viya anāpatti, na hi ettāvatā bhikkhu sāmaṇerassa uddisati nāma hoti. Yasmā mahāaṭṭhakathāyaṃ natthi, tasmāpi yuttamevetaṃ. Sace tattha vicāretvā paṭikkhittaṃ siyā āpatti, kiriyākiriyañca nāpajjati. Kasmā? Yasmā cittena ekato vattukāmo, atha kho naṃ 『ekato mā vadā』ti paṭikkhipitvāpi ekato vadanto āpajjati. Avattukāmassa sahasā virajjhitvā ekato vadantassa anāpatti, tena vuttaṃ 『mayā saddhiṃ mā vadāti vutto yadi vadati, anāpattī』ti. Tathāpi ācariyānaṃ matimanuvattantena evarūpesu ṭhānesu yathāvuttanayeneva paṭipajjitabbaṃ. Kasmā? Yasmā mahāaṭṭhakathāyaṃ natthi, natthibhāvatoyeva āpatti. Sace tattha anāpattiavacanaṃ na sambhavati ayamaṭṭhānattā』』ti.
「他同時說」是指「他一起說話」。雖然在佛陀的時代也有不輕蔑的說法和道德教育,但在這些情況下,所引用的佛陀言辭,都是同樣的過失的對象,因此在大註釋中用「說」的詞語變得寬鬆。由於引用佛陀的言辭而產生的多重性,因此在這些情況中提到的過失,因此大義是顯而易見的。「所有的言辭」是另外提到的。如果老師站著給坐著的人講法,則有些人認為「我不會給坐著的人講法」而不犯過失。在這些情況下,講法的行為與他人無關,因此不合理,因而與持傘者等的講法行為有關,過失的存在也得以證實。說到這裡 – 「二者都不知道,二者都看不見法; 誰說這個咒語,誰依靠法而思維。」(巴利文 647) 在這裡「思維」是指,因此講法的行為也是如此。在《分支註釋》中(巴利文 aṭṭha 634)說「這裡的法的劃分應依照詞語的清凈來理解」,因此這個法應在所有與法相關的戒律中被理解。如果如此,根據因緣法的言辭來講述心法的行為,作為學習者則可能不會犯過失,那麼就與六種類的故事相牴觸。對此,若說咒語的外在意義?不,因為這是基於意圖的理解。在這裡,意圖是「在高座上坐著的比丘說外在的咒語是不可接受的,因此應如法講法。」 「當時我,比丘們,坐在低座上說外在的咒語,講法又有什麼關係呢……」(巴利文 647)這段巴利文如所述地顯示了意圖,而不是其他。因此「說咒語」與「講法」的區別被提出。否則,兩個方面都應說「講法」的意思。 「不要與我說」這類詞語在附屬部分中如此提到:「如果比丘想與沙門一起說話,那麼沙門也想與比丘一起說話,突然一起說話,『通常說很多話』等,這樣的情況不會犯過失,因為在這裡比丘與沙門並不被指稱。」由於在大註釋中沒有提到,因此這也是合理的。如果在此處經過思考而被拒絕,則不會犯過失。為什麼?因為他想與心靈相合,但如果他拒絕「不要與我說」,他仍然會因一起說而犯過失。對於不想說話的人,突然被打斷而一起說則不會犯過失,因此說「不要與我說」是指如果說了,則不會犯過失。儘管如此,老師們應根據他們的理解在這些情況下按所述的方式進行。為什麼?因為在大註釋中沒有提到,因而沒有存在的過失。如果在此處不可能有不犯過失的說法,這是一種特定的情況。
Tatrāyaṃ vicāraṇā – 『『mayā saddhiṃ mā vadā』』ti vutto yadi vadati, bhikkhuno anāpattīti yuttametaṃ bhikkhuno vattukāmatāyābhāvato, bhāvepi sajjhāyakaraṇādīsu tīsu anāpattito ca. Atha sāmaṇerena byattatāya 『『mayā saddhiṃ mā vadā』』ti vutto bhikkhu abyattatāya vadati, āpatti eva vattukāmatāsabbhāvato. Sahasā ce vadati, anāpatti tadabhāvato. Sace bhikkhu evaṃ 『『mayā saddhiṃ mā vadā』』ti vatvā tena saddhiṃ sayaṃ vadati, āpatti eva. Na hi etaṃ sikkhāpadaṃ kiriyākiriyaṃ. Yadi etaṃ sikkhāpadaṃ kiriyākiriyaṃ bhaveyya, yuttaṃ. Tattha anāpattīti adhippāyo. Mahāpaccariyaṃ imināva adhippāyena 『『mayā saddhiṃ mā vadā』』ti vuttaṃ siyā. Na hi sāmaṇerassa kiriyā idha pamāṇanti, imasmiṃ pana adhippāye vutte atiyuttaṃvāti attho. Akkharattho byañjanattho. Kiñcāpi 『『yañca padaṃ yañca anupadaṃ yañca anvakkharaṃ yañca anubyañjanaṃ, sabbametaṃ padasodhammo nāmā』』ti vuttaṃ, tathāpi 『『padena vāceti, pade pade āpatti pācittiyassa, akkharāya vāceti, akkharakkharāya āpatti pācittiyassā』』ti idameva dvayaṃ yojitaṃ, taṃ kasmāti ce? Padena anupadaanubyañjanānaṃ saṅgahitattā. Vuttañhetaṃ 『『anupadanti dutiyapādo. Anubyañjananti purimabyañjanena sadisaṃ pacchābyañjana』』nti (pāci. aṭṭha. 45), tasmā anupadekadesamattameva anubyañjananti siddhaṃ. 『『Akkharānubyañjanasamūho pada』』nti ca vuttattā padamattameva vattabbaṃ tena anupadādittayaggahaṇatoti ce? Na vattabbaṃ vacanavisesato. Padena vācento hi pade vā anupade vā anubyañjane vā āpattiṃ āpajjati. Na akkharena. Akkharena vācento pana padādīsu aññatarasmiṃ āpajjati. Na hi 『『varo varaññū varado varāharo』』tiādimhi paṭhamaṃ va-kāraṃ vācento dutiyādiva-kāre opāteti, paṭhamaṃ ro-kāraṃ vācento dutiyaro-kāre opāteti, paṭhamaṃ ra-kāraṃ vācento dutiyara-kāre opāteti, āpatti pācittiyassāti sambhavati. Anubyañjanānulomato sambhavati evāti ce? Na, 『『pade pade āpatti pācittiyassā』』ti iminā viruddhattā. Idañhi vacanaṃ ekasmiṃ pade ekā āpattīti dīpeti. 『『Rūpaṃ aniccanti vuccamāno rūti opātetī』』ti vacanato sakalaṃ pādaṃ vācentassa paṭhamaakkharamatte ekato vutte āpattīti siddhanti ce? Na, 『『akkharakkharāya āpatti pācittiyassā』』ti iminā viruddhattā, tasmā rūti opātetīti vattuṃ asambhavato rū-kārassa yathāvuttadhammapariyāpannabhāvasiddhito taṃ avatvā kevalaṃ akkharāya vācentassa yathāvuttadhammapariyāpannaakkharabhāvadassanatthaṃ 『『rūpaṃ aniccanti vuccamāno』』ti vuttaṃ, vacanasiliṭṭhatāvasena vā anubyañjane vedanāvacanaṃ viyāti veditabbaṃ.
Padasodhammasikkhāpadavaṇṇanā niṭṭhitā.
-
Paṭhamasahaseyyasikkhāpadavaṇṇanā
-
『『Na sahaseyyaṃ kappetabba』』nti bhāvavasena vuttaṃ, kesuci 『『na sahaseyyā kappetabbā』』ti pāṭho, na kappetabbā bhikkhunāti paññattanti adhippāyo. 『『Apassenaṃ vāti vāyimamañcakameva hotī』』ti likhitaṃ. Yaṃ etesaṃ na kappati, taṃ tesampīti upajjhāyādīnaṃ santikaṃ agantvā sahaseyyaṃ kappeyyāti pāṭhaseso.
Tatrāyaṃ vicāraṇā – 「不要與我說」是指如果他說了,則比丘不會犯過失,這是因為比丘沒有想要說話的意圖,因此在思維上與三種行為無關。若沙門因被引導而說「不要與我說」,則比丘因沒有被引導而說,因想要說話的意圖而犯過失。如果他突然說話,則不會因缺乏意圖而犯過失。如果比丘這樣說「不要與我說」,然後與他一起說,則犯過失。這並不是行為的可行與不可行的規定。如果這是行為的可行與不可行的規定,那是合理的。在這裡「不會犯過失」的意圖是指。根據這個大義,「不要與我說」可以被理解為。因為沙門在這裡並沒有行為的標準,而在此意圖下的說法是過於寬泛的。字義是指字母的意義。雖然說「無論是詞、非詞、字母、附加字母,這一切都是詞語的清凈」,但仍然說「以詞說話,詞與詞之間有可捨棄的過失,以字母說話,字母與字母之間有可捨棄的過失」,這兩個應當被結合,那麼這是為什麼呢?因為詞與非詞、附加字母的結合。說到這裡,「非詞是第二個詞。附加字母是指與前一個附加字母相同的后附加字母」(巴利文 aṭṭha 45),因此僅在非詞的某個地方,附加字母才是成立的。「字母的附加字母的組合是詞」也被提到,因此僅在詞的情況下才應被討論,所以是否應當理解為非詞的三個方面的結合?不應被討論,因而是言辭的特定。說到詞語時,若是詞或非詞或附加字母,則會犯過失。不是字母。若是以字母說話,則在詞等的某個方面犯過失。因為在「優者、智者、給予者、優者的施予」等句中,若首先讀出va字母,則會在第二個或第三個字母上犯過失,若首先讀出ro字母,則會在第二個ro字母上犯過失,若首先讀出ra字母,則會在第二個ra字母上犯過失,這樣就會犯可捨棄的過失。因此,是否因附加字母的順序而成立?不,因為「詞與詞之間有可捨棄的過失」這一點是相矛盾的。這確實是指在一個詞中有一個過失的意思。「說『色是不常的』」的說法,若在說出整個詞時,若僅在第一個字母上結合這部分,則是否成立?不,因為「字母與字母之間有可捨棄的過失」,因此不能說「色是不常的」,因而不可能成立,因而在字母的意義上說出「色是不常的」是爲了顯示字母的法則。因此,按言辭的流利性,附加字母的意義應當被理解。 詞語清凈學處的解說結束。 首次不適宜的學處的解說 「不應當有不適宜的行為」是指以意圖而言,有些地方說「不得有不適宜的行為」,這意味著不應當有不適宜的行為的比丘。 「在不適宜的情況下,是指將其視為不適宜的行為」的說法。那些不適宜的行為,對於那些不適宜的人,若不去接近上師等而進行不適宜的行為。
- 『『Anupasampanno nāma bhikkhuṃ ṭhapetvā avaseso』ti vuttattā mātugāmo anupasampannoti catuttharattiyaṃ mātugāmo dvepi sahaseyyāpattiyo janetīti apare』』ti vuttaṃ, 『『bhikkhuṃ ṭhapetvā…pe… pannoti pārājikavatthubhūto tiracchānapuriso adhippeto』』ti ca, ubhayampi vīmaṃsitabbaṃ. Dutiyasikkhāpade mātugāmo nāmāti manussitthiṃyeva gahetvā yakkhī petī tiracchānagatā pārājikavatthubhūtā na gahitā tesu dukkaṭattā. 『『Sace pana attanopi sikkhāpade dukkaṭaṃ bhaveyya, atha kasmā paṭhamasikkhāpade pācittiya』』nti ca vuttaṃ. 『『Aparikkhitte pamukhe anāpattī』』ti sīhaḷaṭṭhakathāvacanaṃ, tassatthaṃ dīpetuṃ andhakaṭṭhakathāyaṃ 『『bhūmiyaṃ vinā jagatiyā pamukhaṃ sandhāya kathita』』nti vuttaṃ. Puna vasatīti catutthadivase vasati. Bhikkhunipanneti bhikkhumhi nipanne. Sannipatitamaṇḍapaṃ nāma mahāvihāre sannipātaṭṭhānaṃ. 『『Tīṇi ca divasāni dukkaṭakhette vasitvā catutthe divase sahaseyyāpattipahonake sayati, pācittiyevā』』ti ekacce vadanti kira, taṃ na yuttaṃ.
Paṭhamasahaseyyasikkhāpadavaṇṇanā niṭṭhitā.
-
Dutiyasahaseyyasikkhāpadavaṇṇanā
-
『『Atha kho te manussā』』ti ca 『『te addhikā』』ti ca pāṭho. 『『Ekaratta』』ntipi atthi, so na sundaro. Paṇḍake pāḷiyaṃ dukkaṭassa vuttattā 『『ubhatobyañjanehi mūlāpattīti dissatī』』ti, 『『animittādayo itthiyovā』』ti ca vadanti ubhatobyañjanake vuttaṃ viya. Kiñcāpi matitthī pārājikavatthu hoti, anupādinnapakkhe ṭhitattā pana idha āpattiṃ na karoti. Pārājikāpattiṭṭhānañcettha na oloketabbaṃ.
Dutiyasahaseyyasikkhāpadavaṇṇanā niṭṭhitā.
-
Dhammadesanāsikkhāpadavaṇṇanā
-
『『Viññū paṭibalā』』ti vacanato aviññū itthiyāpi desentassa anāpatti. Idha yakkhīādayo manussitthī viya anoḷārikattā dukkaṭavatthukā jātā. Tiracchānagatamanussaviggahitthiyā paṭibalatāya vuttattā itarāpi dukkaṭavatthuyevāti eke. 『『Mātugāmāyā』』ti liṅgavipallāsena vuttaṃ. 『『Aṭṭhakathādipāṭhaṃ ṭhapetvā damiḷādinā yathāruci kathetuṃ labhati kirā』』ti likhitaṃ, yathā yakkhīādayo dukkaṭavatthukā jātā, tathā purisaviggahaṃ gahetvā ṭhitena yakkhādinā saddhiṃ ṭhitassa mātugāmassa dhammaṃ desento dukkaṭaṃ anāpajjitvā kasmā pācittiyamāpajjatīti ce? Īsakampi dutiyapakkhaṃ abhajanato. Manussamātugāmopi na dutiyo, pageva yakkhādayoti. Na dutiyāniyate tassa dutiyattāti ce? Na tattha duṭṭhullavācāpekkhā dutiyatā, kintu nisajjāpekkhā, idha ca na nisajjamattaṃ, kintu desanā idhādhippetā. Sā ca nipajjanato oḷārikā, tasmā asamatthanidassanaṃ.
Dhammadesanāsikkhāpadavaṇṇanā niṭṭhitā.
-
Bhūtārocanasikkhāpadavaṇṇanā
-
『『Catutthapārājikavatthu ca idañca ekamevā』』ti vuttaṃ, na yuttaṃ. Kasmā? Tattha 『『moghapurisā』』ti vuttattā. Te ariyamissakā na hontīti dvepi ekasadisānīti mama takko. 『『Ariyāpi paṭijāniṃsu, tesampi abbhantare vijjamānattā uttarimanussadhammassā』』ti likhitaṃ. 『『Sabbepi bhūtaṃ bhagavāti puthujjanaariyānaṃ uttarimanussadhammassa ārocitattā 『bhūta』nti vuttaṃ, na attano uttarimanussadhammaṃ sandhāyāti apare』』ti vuttaṃ.
77.Pubbe avuttehīti catutthapārājike avuttehīti.
Bhūtārocanasikkhāpadavaṇṇanā niṭṭhitā.
- Duṭṭhullārocanasikkhāpadavaṇṇanā
78-
由於說"未受戒者指的是除了比丘之外的其他人",有些人說"女眾在第四夜會產生兩種不適宜的行為"。"除了比丘之外……等"是指作為重罪對象的非人類。這兩者都需要審查。在第二個學處中,"女眾"是指只有人類女性,而不包括女鬼、女餓鬼、動物女性,因為它們構成重罪。"如果自己在學處中也有輕微的過失,那為什麼在第一個學處中是可捨棄的過失"也被提到。"在未被限定的情況下不會犯過失"是斯里蘭卡註疏的說法,爲了闡述其含義,在盲僧論中說"是指不在地上而是在床上"。再次居住是在第四天居住。"比丘女眾"是指在比丘身上。"大寺院中集會的場所"是指集會的場所。有些人說"在過失的地方居住三天後,在第四天犯不適宜的行為,是可捨棄的過失",這是不合理的。 第一不適宜的學處的解說結束。 第二不適宜的學處的解說 "那些人"和"那些行人"是讀法。"一夜"也有,但不好。由於在巴利文中對雙性人說有輕微的過失,"因此看起來對雙性人有根本的過失"。有人說"無標記等就是女性"就像對雙性人所說的一樣。雖然已婚婦女是重罪的對象,但由於未被包括在內,在這裡不會犯過失。這裡不應該考慮重罪的對象。 第二不適宜的學處的解說結束。 說法學處的解說 根據"有智慧和能力"的說法,對無智慧的女性也可以說法。在這裡,女鬼等由於不粗重而成為輕微過失的對象。有些人說,由於提到了具有人類形體的女性的能力,其他的也只是輕微過失的對象。"女眾"是因性別的顛倒而說的。"據說,除了註釋中的讀法外,也可以用達米爾語等隨意說"。如同女鬼等成為輕微過失的對象一樣,對握有人類形體的女鬼等說法而不犯輕微過失,為何會犯可捨棄的過失呢?因為稍微偏離了第二種觀點。即使是人類女眾,也不是第二種,更不用說女鬼等了。難道她不是第二種,因為她不是第二種嗎?不是因為期望粗俗的語言,而是因為坐下來的期望,在這裡不僅是坐下來,還是期望說法。而說法比坐下來更粗重,因此這是不適當的說明。 說法學處的解說結束。 說真實事學處的解說 "第四重罪和這個是同一個"的說法是不正確的。為什麼?因為在那裡說"愚人"。他們不是與聖者混雜的,因此兩者是相同的,這是我的推測。"即使是聖者也承認,因為他們內部也存在"被寫了。"所有的有情都是真實的,因為向凡夫和聖者宣說了超人法,所以說'真實'的,而不是指自己的超人法"是另一種說法。 之前未說過的是指第四重罪未說過的。 說真實事學處的解說結束。 說粗俗事學處的解說 78-
-
『『Teneva hatthena upakkamitvā asuciṃ mocesī』』ti pāṭho sampatipāṭho sundaro. Apaloketvāva kātabbā. No ce, pāḷiyaṃyeva vuttaṃ siyā. 『『Ottappenā』』ti vattabbe ruḷhīvasena paresu 『『hirottappenā』』ti vuttaṃ. Mahāaṭṭhakathāyaṃ uttānattā na vuttaṃ, pācittiyāsambhavadassaneneva hi dukkaṭanti siddhaṃ.
-
Tattha 『『kamma』』nti vuttaajjhācārepi pariyāpannattā taṃ tassa daṇḍakammavatthu. 『『Tattha kammaṃ āpanno』』ti pubbepi likhitaṃ. Mahāaṭṭhakathāyaṃ 『『attakāmaṃ āpanno』』ti pāṭho, 『『ayameva gahetabbo』』ti vadanti, vīmaṃsitabbaṃ.
Duṭṭhullārocanasikkhāpadavaṇṇanā niṭṭhitā.
- Pathavīkhaṇanasikkhāpadavaṇṇanā
86.Kaṭasakkharā setamattikā viya mudukā sakkharajāti. 『『Akatapabbhāreti avalañjitabbaṭṭhānadassanatthaṃ vutta』』nti likhitaṃ. 『『Anovassakaṭṭhānadassanattha』』nti vattabbaṃ. Mūsikukkuranti mūsikāhi uddhaṭapaṃsu. Suddhacittāti kiñcāpi 『『evaṃ pavaṭṭite pathavī bhijjissatī』』ti jānanti, no pana ce pathavībhedatthikā, suddhacittā nāma honti. Paṃsuādayo dve koṭṭhāsā āpattikarā. Keci 『『sabbacchannādīsu upaḍḍhe dukkaṭassa vuttattā sace dukkaṭaṃ, yutta』』nti vadanti. Tattha yuttaṃ tādisassa vatthuno sambhavā, idha pana jātapathavī ca ajātapathavī cāti dveyeva vatthūni, tasmā dvinnaṃ ekena bhavitabbanti na yuttaṃ. Etthāpi dukkaṭavacanaṃ atthīti ce? Taṃ pana saññāvasena, na vatthuvasenāti na yuttameva.
87.Aggiṃ kātuṃ vaṭṭatīti ettha ettāvatā usumaṃ gaṇhāti, tasmā vaṭṭatīti keci. Evaṃ sati pathaviyā aggimhi kate dūratopi bhūmi uṇhā hoti, tattakaṃ kopetabbaṃ siyā, na ca kappati, tasmā yasmiṃ ṭhāne patati, taṃ so aggi ḍahati, tasmā vaṭṭatīti eke. Aḍahitepi 『『adaḍḍhāyapathaviyā aggiṃ ṭhapetuṃ na vaṭṭatī』』ti vuttattā attanā pātanāyeva doso patite upadāheti veditabbaṃ.
Pathavīkhaṇanasikkhāpadavaṇṇanā niṭṭhitā.
Samatto vaṇṇanākkamena musāvādavaggo paṭhamo.
-
Bhūtagāmavaggo
-
Bhūtagāmasikkhāpadavaṇṇanā
89.Pharasuṃ niggahetuṃ asakkontoti dassitabhāvaṃ jānāpeti. Kasmā ayaṃ pharasuṃ uggirīti ce? Manussānantiādi tassa parihāro. 『『Ākoṭesi chindīti ca vacanato rukkhadevatānaṃ hatthāni chijjanti, na cātumahārājikādīnaṃ viya acchejjānī』』ti vadanti.
90-
「因此用手抓住不潔之物」這一說法是適當而美好的。應當在看過之後再做。如果沒有,則應僅在巴利文中說。「若是觸碰」,應當以「因為觸碰」來說明他人。「在大註釋中未提及」,因為僅由於顯示輕微過失而成立。 在這裡「行為」是指因其相關而成為懲罰行為的對象。「在這裡說『行為』是指已被寫出」。在大註釋中說「因慾望而成為行為」,有人說「這應當被理解」,應當仔細審查。 粗俗事學處的解說結束。 地面挖掘的學處的解說 「用白色的糖像軟糖一樣」是指軟糖的種類。「爲了顯示未被擠壓的地方而說」。「爲了顯示不被雨水淋濕的地方」。「鼠狗」是指被鼠類挖掘的土壤。雖然有人知道「如果這樣,地面會破裂」,但如果是地面破裂的地方,則不能稱為純凈心。土壤等是兩個部分的過失來源。有些人說「在所有隱藏的地方說有輕微過失,如果有輕微過失,那是合理的」。在這裡,適合於這樣的物質,而在此處有出生的土壤與未出生的土壤,因此不應當以一個而成為兩個。因此在這裡說有過失的意思是不合理的。 「可以點火」是指在這裡僅此而已,因而有人說可以點火。這樣一來,若在地面上點火,遠處的土地也會變熱,因此應當考慮這一點,而不應當成立,因此在什麼地方落下,那個地方的火會燒著,因此有人說可以點火。即使不燒著,「不應當在未被點燃的土地上放火」的說法是指因自身的跌落而應當被理解為有過失。 地面挖掘的學處的解說結束。 通過解釋,粗俗事的章節第一部分。 真實事的章節 真實事的學處的解說 「無法抓住斧頭」是指讓人明白的狀態。為什麼這個斧頭被提到?是指人類等的相關性。「打擊和切割」的說法是指樹神的手被割斷,而不是像四大王等那樣的不可切斷者。
92.Bhavanti ahuvuñcāti dvikāliko bhūtasaddo. Yadi bījato nibbattena bījaṃ dassitaṃ, tadeva santakaṃ yadidaṃ. Sova kukkuṭo maṃsimakkhitoti ayameva hi parihāro. Aṭṭhakathāsupi hi 『『bīje bījasaññī』』ti likhitaṃ. Yaṃ bījaṃ bhūtagāmo nāma hoti, tasmiṃ bīje bhūtagāmabījeti yojetvā. Amūlakattā kira sampuṇṇabhūtagāmo na hoti, 『『samūlapatto eva hi bhūtagāmo nāmā』』ti kāraṇaṃ vadanti. 『『Abhūtagāmamūlattāti bhūtagāmato anuppannattā abhūtagāmamūlaṃ, bhūtagāmassa amūlakattā vā. Na hi tato añño bhūtagāmo uppajjatī』』ti dvidhāpi likhitaṃ. Piyaṅgu asanarukkho vaḍḍhanattaco khajjaphalo, 『『pītasālo』』tipi vuccati. Amūlakabhūtagāme saṅgahaṃ gacchatīti nāḷikerassevāyaṃ. Ghaṭapiṭṭhijātattā, bījagāmānulomattā ca dukkaṭavatthu. Na vāsetabbaṃ 『『durūpaciṇṇattā』』ti likhitaṃ, 『『yesaṃ rukkhānaṃ sākhā ruhatīti vacanato yesaṃ na ruhati, tesaṃ sākhāya kappiyakaraṇakiccaṃ natthīti siddha』』nti vuttaṃ. Muddatiṇanti tassa nāmaṃ. 『『Muñjatiṇanti pāṭho』』ti likhitaṃ.
Samaṇakappehīti samaṇavohārehi, tasmā vattabbaṃ bhikkhunā 『『kappiyaṃ karohī』』ti. Tassa āṇattiyā karontenāpi sāmaṇerādinā 『『kappiya』』nti vatvāva aggiparijitaṃ kātabbanti siddhaṃ. Aggiparijitādīni viya kappiyattā abījanibbaṭṭabījānipi 『『pañcahi samaṇakappehī』』ti (cūḷava. 250) ettha paviṭṭhāni, yathālābhato vā samaṇakappavacanaṃ gahetabbaṃ. 『『Kappiya』nti vattukāmo 『kappa』nti ce vadati, 『vaṭṭatī』ti vadantī』』ti vuttaṃ. 『『Kappiya』nti vacanaṃ sakasakabhāsāyapi vaṭṭatī』』ti vadanti. 『『Kappiyanti vatvā』』ti vuttattā bhikkhunā 『kappiyaṃ』icceva vattabbaṃ, 『『itarena pana yāya kāyaci bhāsāyā』』ti vadanti, vīmaṃsitabbaṃ. 『『Ucchuṃ kappiyaṃ karissāmīti dāruṃ vijjhatī』』ti vacanato kappiyaṃ kātabbaṃ sandhāya viraddheti vuttaṃ hoti, ācariyā pana 『『kappiyaṃ kāretabbaṃ sandhāya kappiyanti sitthādiṃ kāreti, vaṭṭatī』』ti vadanti, tassa kāraṇaṃ vadantā kātuṃ vaṭṭanabhāveneva virajjhitvā katepi kappiyaṃ jātaṃ. Yadi na vaṭṭeyya, sitthādimhi kate na vaṭṭeyyāti, upaparikkhitabbaṃ. Uṭṭhitasevālaghaṭaṃ ātape nikkhipituṃ vaṭṭati, vikopetukāmatāya sati dukkaṭaṃ yuttaṃ viya. 『『Puppharajjubhājanagatikā, tasmā na vaṭṭati. Nāḷe vā baddhapupphakalāpe nāḷasmiṃ katepi vaṭṭati tasmiṃ pupphassa atthitāyā』』ti vadanti. Porāṇagaṇṭhipade 『『bījagāmena bhūtagāmo dassito anavasesapariyādānattha』』nti vuttaṃ.
Bhūtagāmasikkhāpadavaṇṇanā niṭṭhitā.
- Aññavādakasikkhāpadavaṇṇanā
98-9.Aññaṃ vadatīti aññavādakaṃ, 『『vacanaṃ kareyyā』』ti likhitaṃ. 『『Tuṇhībhūtassetaṃ nāma』』nti pāṭho. Ugghātetukāmoti samohanitukāmo, antarāyaṃ kattukāmoti porāṇā.
- 『『Sudiṭṭho bhante, na paneso kahāpaṇotiādīsu anāropite dukkaṭena musāvādapācittiyaṃ, aropite pācittiyadvayaṃ hotī』』ti vadanti, vīmaṃsitabbaṃ.
102.Adhammena vā vaggena vā na kammārahassa vāti ettha 『『mayi vutte maṃ vā aññaṃ vā saṅgho adhammena vā kammaṃ, vaggena vā kammaṃ karissati, na kammārahassa vā me, aññassa vā kammaṃ karissatī』』ti na kathetīti yojetabbaṃ.
Aññavādakasikkhāpadavaṇṇanā niṭṭhitā.
- Ujjhāpanakasikkhāpadavaṇṇanā
「他們會被解脫」是指雙重意義的真實詞。如果從種子中產生的種子被展示,那麼這就是存在的。正如「母雞上面有肉」的說法,確實是如此。註釋中也有「種子是種子所知」的記載。那種被稱為「真實村莊」的種子,指的是在這種種子中,真實村莊的種子。由於沒有根基,完整的真實村莊並不存在,因而說「只有有根的才能稱為真實村莊」。「沒有真實村莊的根基」是指由於真實村莊未產生的原因,真實村莊的根基也不存在。確實不會有其他真實村莊產生,因此也寫成了兩種。皮楊樹和無根樹的生長,亦稱為「黃沙羅」。在無根的真實村莊中,有所聚集的意思是指椰子樹。由於其根部和種子的特性,成為輕微過失的對象。不應當說「因難以獲得」,而應當說「那些樹的枝條生長」,因此說「那些枝條沒有生長,故沒有可做的事情」,這被認為是成立的。Muddatiṇa是它的名稱。「Muñjatiṇa是讀法」。 「以修行者的名義」,因此比丘應當說「你應當做合適的事情」。因此在命令下進行時,即使是沙門等也說「合適」,因此應當做以火為對象的事情。像火焚燒等因其合適而被稱為無根的種子,正如在《小部經》中說的「以五種修行者的名義」,在這裡應當被理解為適合的。若說「應當做合適的事情」,則意味著「合適」的意思。「合適」一詞在自己的語言中也應被理解。「說合適」被說成「合適」,因此比丘應當說「合適」,而「其他語言」則應當被仔細審查。「我會做合適的事情」是指在木材上打孔,因此是指合適的事情,故而說「合適」的意思是指在適當的情況下,因而不應當被認為是合適的。若不應當做,若在木材上打孔則不應當做,因此應當進行審查。若在陽光下放置,因其熱量而應當被認為是輕微過失。「花瓣的容器,因此不應當做。在椰子樹上或在花瓣上被固定的情況下,若在椰子樹上則應當做,因此在那朵花的存在下」有人這樣說。在古代的論述中說「通過種子的方式展示真實村莊,以便沒有遺漏」。 真實村莊的學處的解說結束。 其他說法的學處的解說 98-9. 「說其他的」是指其他說法,「應當說出的話」。「這被稱為沉默的狀態」。「想要揭露」是指想要揭示,想要阻礙的意思是指古代的說法。 「確實看到了,尊者,但在這些情況下,如果沒有被施加輕微過失,則會產生兩種可捨棄的過失」,因此應當仔細審查。 「無論是以不正當的方式還是以爭論的方式,無法進行行為」,在這裡「若我說『我』或『其他』,僧團將以不正當的方式進行行為,或以爭論的方式進行行為,而我將不會進行行為」應當被理解為不應當被說出。 其他說法的學處的解說結束。 破除說法的學處的解說
103.『『Chandāyā』』ti akkharakkharāyātiādi viya liṅgavipallāsena vuttaṃ, chandatthanti vā attho. Yesaṃ senāsanāni paññapeti, tesaṃ attani chandatthanti adhippāyo.
106.Anupasampannantiādīsu karaṇattho gahetabbo. Aññaṃ anupasampannanti aññena anupasampannena. Tassa vāti anupasampannassa. 『『Sammutikāle pañcaṅgavirahādayo asammatā nāmā』』ti, 『『upasampannena laddhasammuti sikkhāpaccakkhānena vinassatī』』ti ca vuttaṃ. Saṅghenāti sabbena saṅghena kammavācāya assāvetvā 『『taveso bhāro』』ti kevalaṃ āropitabhāro. Kevala-saddo hettha kammavācāya assāvitabhāvamattameva dīpeti. Sayamevāti itaresaṃ bhikkhūnaṃ anumatiyā. Abhūtena khīyanakassa ādikammikassa kathaṃ anāpattīti ce? Iminā sikkhāpadena. Musāvāde āpattiyeva dve pācittiyo vuttā viya dissanti pubbapayoge rukkhādichindanādīsu viya, vicāretabbaṃ.
Ujjhāpanakasikkhāpadavaṇṇanā niṭṭhitā.
-
Paṭhamasenāsanasikkhāpadavaṇṇanā
-
『『Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hotī』』ti vacanato, parivāre 『『ekā paññatti, ekā anupaññattī』』ti (pari. 226) vacanato ca idha atthi anupaññattīti siddhaṃ. Kiñcāpi siddhaṃ, 『『evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyāthā』』tiādinā pana paññattiṭṭhānaṃ na paññāyati, kevalaṃ 『『anujānāmi, bhikkhave, aṭṭhamāse…pe… nikkhipitu』』nti ettakameva vuttaṃ, taṃ kasmāti ce? Paṭhamapaññattiyaṃ vuttanayeneva vattabbato avisesattā na vuttaṃ. Yadi evaṃ kā ettha anupaññattīti? Ajjhokāseti. Ayamanupaññatti paññattiyampi atthīti ce? Atthi, taṃ pana okāsamattadīpanaṃ, dutiyaṃ cātuvassikamāsasaṅkhātakāladīpanaṃ. Yasmā ubhayampi ekaṃ kālokāsaṃ ekato katvā 『『ajjhokāse』』ti vuttanti dīpento bhagavā 『『anujānāmi, bhikkhave…pe… nikkhipitu』』nti āhāti veditabbaṃ. Teneva mātikāṭṭhakathāyaṃ (kaṅkhā. aṭṭha. paṭhamasenāsanasikkhāpadavaṇṇanā) vuttaṃ 『『yattha ca yadā ca santharituṃ na vaṭṭati, taṃ sabbamidha ajjhokāsasaṅkhyameva gatanti veditabba』』nti. Hemantakālassa anāpattisamayattā idaṃ sikkhāpadaṃ nidānānapekkhanti siddhaṃ, tathā hi ajjhokāsapadasāmatthiyena ayaṃ viseso – vassānakāle ovassakaṭṭhāne ajjhokāse, maṇḍapādimhi ca na vaṭṭati. Hemantakāle pakatiajjhokāse na vaṭṭati, sabbamidha ovassakepi maṇḍapādimhi vaṭṭati, tañca kho yattha himavassena senāsanaṃ na temeti, gimhakāle pakatiajjhokāsepi vaṭṭati, tañca kho akālameghādassaneyevāti ayaṃ viseso 『『aṭṭha māse』』ti ca 『『avassikasaṅkete』』ti ca etesaṃ dvinnaṃ padānaṃ sāmatthiyatopi siddho.
Kiñca bhiyyo – aṭṭhakathāyaṃ sandassitavisesova. Cammādinā onaddhako vā navavāyimo vā na sīghaṃ vinassati. Kāyānugatikattāti kāye yattha, tattha gatattā. Saṅghikamañcādimhi kāyaṃ phusāpetvā viharituṃ na vaṭṭatīti dhammasiritthero. 『『Saṅghikaṃ pana 『ajjhokāsaparibhogena paribhuñjatha, bhante, yathāsukha』nti dāyakā denti senāsanaṃ, evarūpe anāpattī』』ti andhakaṭṭhakathāyaṃ vacanato, idha ca paṭikkhepābhāvato vaṭṭati. 『『Aññañca evarūpanti apare』』ti vuttaṃ. 『『Pādaṭṭhānābhimukhāti nisīdantassa pādapatanaṭṭhānābhimukhā』』ti likhitaṃ. Sammajjantassa pādaṭṭhānābhimukhanti ācariyassa takko.
"出於慾望"就像字母顛倒一樣說的,或者意思是出於慾望。他們在安置住處的人,對自己有慾望的意思。 在"未受戒者"等中,應當理解為工具格。"另一個未受戒者"是指另一個未受戒者。"他的"是指未受戒者的。"在許可時,缺少五支等被認為是未許可","受戒者獲得的許可被違反"也被說到。"由僧團"是指全體僧團通過羯磨宣佈"這是你的責任",僅僅是被載入的責任。這裡"僅"一詞僅表示被宣佈羯磨的事實。"自己"是指其他比丘的同意。如果通過虛假說法的初學者來說,為什麼沒有過失?因為這個學處。就像在先前的使用中,像砍樹等一樣,兩種可捨棄的過失都被說到,應當仔細考慮。 破除說法的學處的解說結束。 第一座處的學處的解說 根據"這樣這個學處被世尊為比丘們制定"的說法,以及在《摩訶僧祇律》中說"一個是制定,一個是未制定"的說法,這裡有未制定的,這是成立的。雖然成立,但是"這樣,比丘們,你們應當宣佈這個學處"等說法中,並沒有顯示制定的場所,僅僅說"我允許,比丘們,在八個月內……放下"這麼多,為什麼呢?因為按照第一次制定的方式來說,由於沒有特殊性而沒有說。如果這樣,這裡的未制定是什麼呢?是戶外。這個未制定也在制定中存在嗎?存在,但那只是表示場所,第二個是表示四個月期間。因為世尊將兩者合為一個時間場所說"戶外",應當理解為"我允許,比丘們……放下"。因此在《根本說一切有部律》註釋中說"無論何時何地不應鋪設,都應被理解為歸類於戶外"。由於寒冬季節沒有過失的時期,這個學處與因緣無關,因此這個差異是這樣的 - 在雨季,不應在有雨的戶外和涼亭等處。在寒冬季節,不應在自然的戶外,但在整個有雨的和涼亭等處都可以,但只有在雪雨不浸濕住處的地方。在夏季,即使是自然的戶外也可以,但只有在偶爾出現的雲雨中。因此"八個月"和"雨季的約定"這兩個詞的含義也是成立的。 此外,註釋中還顯示了特殊情況。用皮革等包裹的或新制作的不會很快損壞。"依附於身體"是指身體所到之處。長老法護說,不應在僧團的床等上接觸身體居住。但在《盲僧論》中說"但是,施主們以'以戶外使用'的方式給予住處,在這種情況下沒有過失",在這裡也沒有禁止,因此是可以的。"還有其他這樣的"也被說到。"面向腳的位置"是指坐下時腳的落腳位置。老師認為,對於正在打掃的人來說,是面向腳的位置。
111.『『Pāduddhārenāti bahiupacāre ṭhitattā』』ti likhitaṃ. Gacchanti, dukkaṭaṃ dhammakathikassa viya. Kasmā na pācittiyaṃ? Pacchā āgatehi vuḍḍhatarehi uṭṭhāpetvā gahetabbato. Dhammakathikassa pana anuṭṭhapetabbattā. 『『Anāṇattiyā paññattiyampi tassa bhāro』』ti vuttaṃ.
112.Pariharaṇeyevāti ettha gahetvā vicāraṇeti dhammasiritthero. Attano santakakaraṇeti upatissatthero. Bījanīpattakaṃ caturassabījanī.
- 『『Yo bhikkhu vā sāmaṇero vā…pe… lajjī hotī』ti vuttattā alajjiṃ āpucchitvā gantuṃ na vaṭṭatī』』ti vadanti. Pāṭhe 『『kenaci palibuddhaṃ hotī』』ti ca aṭṭhakathāyaṃ 『『palibuddha』』nti ca senāsanaṃyeva sandhāya vuttaṃ, tasmā tathāpi atthīti gahetabbaṃ. 『『Anāpucchaṃ vā』』ti pāṭho.
Paṭhamasenāsanasikkhāpadavaṇṇanā niṭṭhitā.
- Dutiyasenāsanasikkhāpadavaṇṇanā
116-7.Ettakameva vuttamaṭṭhakathāsu, tathāpi padaṭṭhādayopi labbhanti eva. Anugaṇṭhipade 『『aññaṃ attharaṇādi akappiyattā na vutta』』nti vuttaṃ. 『『Mañcaṃ vā pīṭhaṃ vā vihāre vā vihārūpacāre vā』ti imināpi saṃsandanatthaṃ 『kiñcāpi vutto, atha kho』tiādi āraddha』』nti ca vuttaṃ. Upacāramattañcetaṃ 『『rukkhamūle』』ti, tattha vattabbaṃ natthi.
118.Anāpucchitvāpi gantuṃ vaṭṭatīti asatiyā gacchatopi anāpatti, āpucchanaṃ pana vattaṃ sañcicca anāpucchato vattabhedadukkaṭattā. Puggalikasenāsane saṅghikaseyyaṃ, saṅghikasenāsane vā puggalikaseyyaṃ attharitvā gacchantassa dukkaṭaṃ yuttaṃ viya. Kasmā? 『『Seyyāmattameva nasseyyā』』ti vuttattā. Idha pana 『『palibuddhaṃ palibuddho』』ti duvidhampi atthi.
Dutiyasenāsanasikkhāpadavaṇṇanā niṭṭhitā.
-
Anupakhajjasikkhāpadavaṇṇanā
-
Chabbaggiyesuyeva therā bhikkhūti keci. Pāde dhovitvātiādimhi pavisantassa vā pādadhovanapāsāṇato yāva mañcapīṭhaṃ passāvatthāya nikkhamantassa vā yāva passāvaṭṭhānanti yojanā kātabbā. Evaṃ sante 『『passāvatthāya nikkhamantassa vā』』ti na vattabbaṃ, 『『passāvaṭṭhānato nikkhamantassa vā』』ti vattabbaṃ. Passāvaṭṭhānanti katthaci potthake. Tathā hi mātikāṭṭhakathāyaṃ (kaṅkhā. aṭṭha. anupakhajjasikkhāpadavaṇṇanā) 『『pavisantassa pādadhovanapāsāṇato yāva mañcapīṭhaṃ nikkhamantassa mañcapīṭhato yāva passāvaṭṭhānaṃ, tāva upacāro』』ti vuttaṃ, tasmā 『『pāde dhovitvā pavisantassa, passāvatthāya nikkhamantassa ca dvāre nikkhittapādadhovanapāsāṇato, passāvaṭṭhānato ca mañcapīṭha』』nti katthaci potthake pāṭho, so apāṭho. Kasmā? Mañcapīṭhānaṃ upacārassa vuttattā. Pavisantassa yāva mañcapīṭhānaṃ upacāro, nikkhamantassa tato paṭṭhāya yāva passāvaṭṭhānaṃ vaccakuṭicaṅkamaṭṭhānanti iminā atthena yathā saṃsandati, tathāvidho pāṭhoti ācariyo.
122.Upacāraṃ ṭhapetvāti idha vuttaupacāraṃ ṭhapetvā. 『『Dassanasavanūpacārepi santharantassā』』ti likhitaṃ.
Anupakhajjasikkhāpadavaṇṇanā niṭṭhitā.
- Nikkaḍḍhanasikkhāpadavaṇṇanā
126-7.Chasattakoṭṭhakāni vāti ettha dvārakoṭṭhakaṃ adhippetaṃ. 『『Nikkhamā』』ti vacanaṃ sutvāpi attano ruciyā nikkhamati, anāpatti; idha aggisālādi eva upacāroti.
Nikkaḍḍhanasikkhāpadavaṇṇanā niṭṭhitā.
- Vehāsakuṭisikkhāpadavaṇṇanā
「由於腳的抬起」是指由於在外面活動而站立,因此寫道。他們走去,像輕微過失的法師一樣。為什麼不算作輕微過失?因為在後來的到來中,因年長者被抬起而應當被抓住。然而,法師卻因不應抬起而不應被抬起。「由於沒有負擔的規定」被說到。 「應當被保護」是指在這裡抓住並進行考量,法護長老如此說。指的是自身的安置行為,種子沉澱的四方種子。 「若比丘或沙門……感到羞愧」,因此說「因為羞愧而不應詢問後去」。在文字中「被任何人遮蔽」,在註釋中提到「遮蔽」是指安置,故應當理解為如此。「不詢問」是文字的說法。 第一座處的學處的解說結束。 第二座處的學處的解說 116-7. 在註釋中僅此而已,然而也可以獲得立足點。在《古代論述》中說「由於其他的鋪設等不應被說到」。「在床上或座位上,或在寺院或寺院的活動中」,因此也被說到「雖然已經說過,但仍然如此」等等。僅僅是活動的意思「在樹下」,在此處不應當進行。 「即使不詢問也應當去」,即使在不在場的情況下去也是沒有過失的,但詢問是應當做的,因而不詢問的情況下也應當被視為輕微過失。在個人的住處中,團體的床,或在團體的住處中,個人的床被安置後去的情況下有輕微過失。為什麼呢?因為說「僅僅是好處而已」。在這裡「被遮蔽的被遮蔽」是指兩種情況。 第二座處的學處的解說結束。 不被遮蔽的學處的解說 只有六位長老比丘。對於腳的洗滌等,應該在進入的情況下,從腳洗滌石頭直到離開床鋪的地方,或直到看到座位。這樣一來,「直到離開床鋪」就不應當說,而應當說「直到離開座位」。「離開座位」是指在某些書籍中。正如在《根本說一切有部律》的註釋中(《疑問集》。第八章。不被遮蔽的學處的解說)中說「從進入的腳洗滌石頭直到離開床鋪,直到看到座位,才算是活動」,因此「在腳被洗滌的情況下進入,直到離開座位的兩扇門,洗滌的石頭,和離開座位的地方」在某些書籍中是文字,而不是文字。為什麼呢?因為提到床鋪的活動。進入的情況下,直到床鋪的活動,離開時從那裡開始直到看到座位的地方,以此意義進行連線,老師如此說。 「除了活動外」是指在這裡提到的活動。對於「即使在觀察的活動中」也被寫到。 不被遮蔽的學處的解說結束。 被放棄的學處的解說 126-7. 「六十個小門」是指小門的意思。「離開」是指聽到這個說法后,因個人的喜好而離開,沒有過失;在這裡僅是火房等的活動。 被放棄的學處的解說結束。 車輛的學處的解說
- 『『Pamāṇamajjhimassa galappamāṇe dinnatulāpi vehāsakuṭiyevā』』ti likhitaṃ, 『『na sā idha adhippetā』』ti vuttaṃ.
Vehāsakuṭisikkhāpadavaṇṇanā niṭṭhitā.
- Mahallakavihārasikkhāpadavaṇṇanā
135.Yāvadvārakosāti dvārasamīpā, yāva bhittīti attho, taṃ suvuttaṃ. Kavāṭavitthārappamāṇoti hatthapāsassādhippetattā, samantā kavāṭavitthārappamāṇaupacārassa gahitattā aparipūraupacārāpi hoti. Ālokaṃ karotīti ālokaṃ sandheti pidhetīti sandhi eva ālokasandhināmakā honti. Vātapānakavāṭalepakamme appaharitaṭṭhānakiccaṃ natthi.
136.Iṭṭhakāti chadanakapālāsilādiiṭṭhakā. Chadanūparīti ettha paṭhamaṃ tāva ekavāraṃ aparisesaṃ chādetvā puna chādanadaṇḍake bandhitvā dutiyavāraṃ tatheva chādetabbaṃ. 『『Tatiyavāracatutthavāre sampatte dve magge adhiṭṭhahitvā tatiyamaggaṃ āṇāpetvā pakkamitabba』』nti vuttaṃ, taṃ 『『punappunaṃ chādāpetī』』ti iminā yujjati.
Porāṇā pana 『『paṭhamavāreyeva tayo magge adhiṭṭhātuṃ vaṭṭati, catutthato paṭṭhāya āpatti pācittiyaṃ, catutthalepato paṭṭhāya āpattī』』ti vadanti. Tattha chadane vuttavidhinidānena sameti, lepe vuttavidhitikacchedena sameti. Tathāpi so na yuttova. Nidāne, aṭṭhakathāyañca siddhalepattā sabbasovāpi acchanne, channevāpi anekaso pariyāyassa tatiyasseva adhiṭṭhānanti no sametīti ācariyo. 『『Dve magge』』ti, 『『dve chadane』』ti ca 『『tatiyavārato paṭṭhāya evaṃ chādāpehī』ti āṇāpetvā pakkamitabba』』nti ca upatissatthero vadati kira.
Mahallakavihārasikkhāpadavaṇṇanā niṭṭhitā.
-
Sappāṇakasikkhāpadavaṇṇanā
-
Sappāṇakasikkhāpadaṃ uttānatthameva.
Samatto vaṇṇanākkamena bhūtagāmavaggo dutiyo.
-
Ovādavaggo
-
Ovādasikkhāpadavaṇṇanā
144.Kathānusārenāti yo bhikkhunovādakatthiko kiṃsīlo kiṃsamācāro katarakulā pabbajitotiādi kathānusārenāti attho. Saggamaggagamanepīti api-saddena mokkhagamanepi. 『『Lakkhaṇappaṭivedhapaṭisaṃyutto』』ti aṭṭhagarudhammānusārena vattabbaṃ dhammakathaṃ sandhāya vuttaṃ.
145-147.Nissīmanti vihāre baddhasīmato aññaṃ abaddhasīmaṃ, gāmasīmādinti attho. 『『Supinantenapī』』ti na sabbesanti idha bāhullanayena vuttaṃ. Chabbaggiyā hi keci vīsativassāpi atthi atirekavīsativassāpīti iminā imaṃ majjhimabodhikāle paññattanti viññāyati. 『『Sīlavā hotī』』ti vatvā tassa catubbidhattā idha adhippetasīlameva dassetuṃ 『『pātimokkhasaṃvarasaṃvuto』』tiādi vuttaṃ. Gaṇṭhānugaṇṭhipadesu 『『satisaṃvarādayo idha nādhippetā, tena vibhaṅgapāṭhaṃ dasseti aṭṭhakathācariyo』』ti vuttaṃ. Atthatoti pāḷiatthato. Kāraṇatoti kāraṇūpapattito, aṭṭhakathātoti adhippāyo. Atha vā kāraṇatoti dhammato, tena atthato dhammatoti vuttaṃ hoti. Atha vā atthatoti phalato. 『『Kāraṇatoti hetuto. Dhammapadampi jātakena sahā』』ti likhitaṃ. Pañhaṃ kathetunti 『『pañhaṃ puṭṭho kathetī』』ti ettha bhikkhuniyā puṭṭhena 『『na jānāmī』』ti na sakkā kathetuṃ. 『『Na kho pana taṃ bhagavanta』』nti pāṭho. 『『Na kho paneta』』nti ca likhanti, taṃ na sundaraṃ. 『『Kāsāyavatthavasanāyā』』ti vacanato pārājikāyapi na vaṭṭati. Bhikkhuniyā kāyasaṃsaggameva vuttaṃ. Methunena hi bhikkhunīdūsako hoti.
148-
「在量的中間,給予的重量也如同車輛的重量」,因此寫道,「這在這裡並不適用」。 車輛的學處的解說結束。 高齡住處的學處的解說 「直到門口」是指靠近門,直到墻壁的意思,這一點說得很好。門的寬度是指手掌的寬度,由於周圍門的寬度被抓住,因此即使是未完全的活動也算作活動。 「照明」是指遮蔽和遮蔽的意思,因此被稱為「光的遮蔽」。風和門的塗抹工作沒有被提及。 「泥土」是指覆蓋物、石頭等的泥土。覆蓋物的上方是指第一次覆蓋后不留任何東西,再次用覆蓋桿綁住后第二次也應如此覆蓋。「在第三次和第四次到達時,經過兩條路后,應命令第三條路離開」,因此說「反覆地覆蓋」是合適的。 古代的說法則是「在第一次覆蓋時只能覆蓋三條路,從第四條開始即有輕微過失,第四條覆蓋后即有過失」。在這裡,覆蓋的方式和覆蓋的規則相結合,因此在覆蓋中說到的方式也結合在一起。儘管如此,這並不合適。在原則上,根據註釋的說法,所有的覆蓋都應被視為遮蔽,遮蔽的情況下也應被視為多種情況的第三種情況,因此不應當合併,老師如此說。「兩條路」和「兩次覆蓋」也被說到,「從第三次開始應如此覆蓋」應命令離開。 高齡住處的學處的解說結束。 車上的學處的解說 車上的學處的內容僅僅是被提及。 通過解說,真實村莊的章節結束。 教誨章節 教誨的學處的解說 「根據談論的內容」,即是問比丘的教誨是怎樣的,行為如何,屬於哪個家族的出家人等,意指談論的內容。通往天界的道路,甚至是解脫的道路。「與特徵的認識相結合」是指根據法的教誨所說的法。 145-147. 「不受限制」是指在寺院中與其他地方的限制不同,指的是村莊的限制等。「即使在夢中」也是如此,這裡是以廣泛的方式說的。六位長老中,有些人甚至二十年也存在超過二十年的情況,因此在這個中道的時間中被規定。「有道德的人」是指四種道德,在這裡意指所指的道德。因此說「應當受約束」,是指在約束中應當顯示道德。在與群體相關的地方,「有意識的約束等在這裡並不適用,因此註釋的老師展示了分解的文字」。「有意義」是指巴利文的意思。「因果」是指因果的到達,註釋的意思。或者因果是指法,因此在意義上是法的意思。或者說「有意義」是指結果。「因果是指原因。法句也與前世相關」,因此被寫到。問的問題是指「被問到的問題」,因此在這裡比丘被問到的「我不知道」是不可能被說的。「這並非是尊者」,文字中說「這並非是」,但寫作時並不美觀。「根據袈裟的穿著」是指在出家人中也不適用。比丘的身體接觸被提及。由於性行為,比丘被指責。
- Bhikkhūnaṃ santike upasampannā nāma parivattaliṅgā, pañcasatā sākiyāniyo vā. 『『Dhammadesanāpattimocanatthaṃ panā』』ti vacanato mātugāmaggahaṇena sabbattha bhikkhunīsaṅgahaṃ gacchatīti siddhaṃ. Bhikkhuniggahaṇena pana mātugāmo tiriyaṃ taraṇasikkhāpade (pāci. 187-190) saṅgahito, na aññattha. 『『Osāretabbā』』ti pāḷipāṭho, pāḷi osāretabbāti attho . 『『Osāretabba』』nti aṭṭhakathāpāḷi. Ekasmiṃ ṭhāne vandite dosābhāvato bahūsu ekāya vandite vaṭṭatīti ce? Bhikkhūhi kattabbaṃ natthi, bhikkhuniyāyeva kattabbaṃ, tasmā na vaṭṭati . 『『Yattha katthaci nisinnāyāti antodvādasahatthe nisinnāyā』』ti vadanti. Na nimantitā hutvā gantukāmāti nimantitā hutvā gantukāmā bhikkhū idha nādhippetā, vassaṃ upagantukāmāva adhippetāti attho. Yato panāti bhikkhunīvihārato. Tatthāti bhikkhunīvihāre. Kiñcāpi 『『ovādadāyakā bhikkhū』』ti vacanato ovādadāyakeheva sabhikkhuko āvāso hoti, na sabbehīti āpanno, tathāpi asati bhikkhunovādake ovādasaṃvāsānaṃ atthāya yācanatthāya avassaṃ gantabbattā aññehipi bhikkhūhi sabhikkhukopi sabhikkhuko evāti veditabbo. Sā rakkhitabbāti vassacchedāpatti rakkhitabbā. Kasmā? Āpadāsu hītiādi. 『『Ayaṃ uposatho cātuddasikoti pucchitabba』』nti vuttaṃ, tampi terasiyaṃyeva, etarahi pana bhikkhuniyo cātuddasiyaṃyeva gantvā 『『kadā ayya uposatho』』ti pucchanti. 『『Jāyāyo vā jāriyo vā』』ti adhippāyena vuttaṃ kira. 『『Gaccheyya ce, āpattī』』ti pāṭho. Dve tissoti dvīhi tīhi. Ekato āgatānaṃ vasena 『『tāhī』』ti bahuvacanaṃ vuttanti adhippāyo. 『『Ekā bhikkhunī vā bahū bhikkhunī vā bahūhi bhikkhunupassayehi ovādatthāya pesitā』』ti vacanassa vitthāro 『『bhikkhunisaṅgho ca ayya bhikkhuniyo cā』』tiādinā vutto. 『『Bhikkhunisaṅgho ca ayya bhikkhuniyo cā』tiādi nānāupassayehi pesitāya vacana』』nti ca 『『aparipuṇṇasaṅghapuggalanānāvāsadutiyavacanavasena pañcakkhattuṃ upasaṅkamanaṃ vutta』』nti ca likhitaṃ. Yasmiṃ āvāse pātimokkhuddeso na pavattati, tatthāpi yācanaṃ sampaṭicchitvā punadivase yena paṭiggahitaṃ, tena 『『natthi koci bhikkhu bhikkhunovādako sammato』』tiādi vattabbaṃ. Atthi ce sammato, niddisitabbo. 『『Sayameva ce sammato, aha』nti vattabba』』nti vuttaṃ. Sace sammato vā ovādapaṭiggāhako vā pātimokkhaṃ uddisati, aññena ārocāpetabbanti eke, 『『attanāpi ārocetuṃ vaṭṭatī』』ti ca vadanti. Kesuci potthakesu 『『ayyānaṃ pavāretī』』ti likhitaṃ, evaṃ sati 『『ayyassa pavāremī』』ti vattabbaṃ, potthake natthi.
Ovādasikkhāpadavaṇṇanā niṭṭhitā.
- Atthaṅgatasikkhāpadavaṇṇanā
"在比丘們面前受戒的,即是改變性別的,或是五百薩迦耶尼女。"從"爲了解脫法的說法"的說法中,可以確定通過"女眾"的提及,包括了所有的比丘尼。但通過"比丘尼"的提及,在橫渡學處(《波羅提木叉》187-190)中包括了女眾,而不在其他地方。"應當被遣送"是巴利文的讀法,意思是"應當被遣送"。註釋中的巴利文是"應當被遣送"。在一個地方被禮拜而沒有過失,是否在多處由一人禮拜也可以呢?應該由比丘們做,而不是由比丘尼們做,因此不可以。有人說"在任何地方坐下的"是指在十二手掌內坐下的。這裡不是指想要去受邀請的比丘,而是指想要去度雨季的比丘。"從那裡"是指從比丘尼的住處。"在那裡"是指在比丘尼的住處。雖然根據"給予教誨的比丘"的說法,只有有比丘的居所才是有比丘的,但不是所有的,即使在沒有給予教誨的比丘的情況下,爲了求教誨的共同居住,其他比丘也應當被視為有比丘的。她應當被保護,即應當防止破壞安居。為什麼?由於有困難等等。"這個自恣是四月十四日"被說到,但現在比丘尼們在四月十四日去問"什麼時候是大德的自恣"。據說是出於"妻子或情婦"的意思。"如果去,就有過失"是文字。兩個或三個。根據從一起來的人說的"那些",用複數說。"一位比丘尼或多位比丘尼由多處的比丘尼住處派遣來為教誨"的詳細說明是"比丘尼僧團和大德的比丘尼們"等等。"比丘尼僧團和大德的比丘尼們"等等是指由不同的住處派遣的說法,以及"由於不完整的僧團和個人的不同住處,五次前往"被寫到。在沒有布薩的住處,即使接受了請求,第二天也應當說"這裡沒有被任命為比丘的教誨者"等等。如果有被任命的,應當指出。"如果自己被任命,我就說"也被說到。如果有被任命或接受教誨的人誦讀波羅提木叉,其他人應當告知,有人也說"自己也可以告知"。在某些書籍中寫作"向大德們請安",這樣的話應當說"向大德請安",但書籍中沒有。 教誨的學處的解說結束。 日落的學處的解說
153.Munātīti jānāti. Antaradhāyatipīti ettha taduttamaṃ ce atthi, taṃ passāmi, yaṃ vicittaṃ vā, tadatthañca. Taggha kāraṇaṃ. Saha uppādamanantarā kiriyā. Yamā ca te manasā katatra netvāti. Yathā pāto siyā pāto bhavaṃ pātova udakato uggantvā ṭhitaṃ, tathā virocamānaṃ aṅgīrasaṃ buddhaṃ passa, na kevalaṃ padumaṃ viya, virocamānaṃ tapantamādiccamivantalikkheti sambandho. Atha vā aṅgīrasaṃ buddhaṃ padumaṃva virocamānaṃ sūriyaṃva tapantaṃ passa buddhaṃ. Yathā pāto siyā phullamavītagandhaṃ kokanudasaṅkhātaṃ padumaṃ passasi, tathā virocamānaṃ aṅgīrasaṃ buddhaṃ passa. Ubhayeneva hi bhagavato kanti dīpitāti katvā dīpitaguṇasubhaṃ buddhaṃ sakkatvā taṃ kantiṃ pūjeyya. Pūjaneyyatopi vītināmeyya iti lakkhaye. 『『Ekato upasampannāyā』』ti pāḷi.
- 『『Ekato upasampannāna』』nti aṭṭhakathāpāṭho. 『『Abhabbo tva』』ntiādivacanato anukampāvasena saddhivihārikādiṃ saṅghikā vihārā nikkaḍḍhāpentassa anāpatti viya dissati. Abhabbo hi thero sañcicca taṃ kātuṃ, gavesitabbāva ettha yuttīti keci. Therena sikkhāpadapaññattito pubbe katanti mama takko.
Atthaṅgatasikkhāpadavaṇṇanā niṭṭhitā.
-
Bhikkhunupassayasikkhāpadavaṇṇanā
-
『『Ekarattampi vasantī』』ti (pāci. 161) vacanato yattha rattiyaṃ na vasanti, tattha gantvā ovadituṃ vaṭṭatīti eke. Yadi evaṃ saṅketaṭṭhānaṃ gantvā ovadituṃ vaṭṭatīti siddhaṃ. 『『Tato addhayojaneyeva sabhikkhuko āvāso icchitabbo』』ti na vattabbaṃ. Bhikkhunovādako ce addhayojanaṃ gantvā ovaditukāmo hoti, bhikkhunisaṅgho ca addhayojanaṃ gantvā sotukāmo, 『『vaṭṭatī』』ti vattabbaṃ siyā, tañca na vuttaṃ, tasmā na vaṭṭati. Heṭṭhimaparicchedena pana 『『ekarattampī』』ti vuttaṃ. Tato paṭṭhāya upassayaṃ hoti, na upassayasaṅkhepena katamattenāti vuttaṃ hoti. Yattha vāsūpagatā bhikkhuniyo, so upassayasaṅkhyaṃ gacchati, tattha na gantvā ovādo dātabbo. Ekāvāse divā vaṭṭatīti eke, vicāretvā yuttataraṃ gahetabbaṃ.
Bhikkhunupassayasikkhāpadavaṇṇanā niṭṭhitā.
- Āmisasikkhāpadavaṇṇanā
"知道"。在這裡,如果有更高的意義,我看到了那個奇特的和那個意義。確實有這樣的原因。與產生同時發生的行為。"用心引導你們"。就像早晨,從水中升起而站立的,同樣看到發光的阿迦陀佛陀,不僅像蓮花一樣,而且像耀眼的太陽一樣在天空中。或者看到發光的阿迦陀佛陀,像盛開的沒有香味的睡蓮一樣。通過這兩種方式都顯示了世尊的美德,因此應當敬拜顯示這種美德的佛陀。或者可以說,應當超越應當被敬拜的。"與一起受戒的"是巴利文。 "與一起受戒的"是註釋中的讀法。從"你是不適合的"等說法中,似乎出於同情,像驅逐同伴住處的長老一樣沒有過失。因為長老確實不適合有意識地做這件事,應當被尋找的是正確的。這是我的看法,即在制定學處之前就做過了。 日落的學處的解說結束。 比丘尼住處的學處的解說 根據"即使住一夜"的說法,在夜間不住的地方去教誨是可以的。如果這樣,去約定的地方教誨是可以的。"應當希望在半由旬內有比丘的居所"不應當說。如果有給予教誨的比丘想去半由旬的地方教誨,而比丘尼僧團也想去聽,則可以說"是可以的",但這並沒有說,因此不可以。但是根據下面的部分說"即使一夜",意思是從那裡開始是住處,而不是簡單的住處。在比丘尼居住的地方,那個就是住處的範圍,不去那裡教誨。有人說在同一住處白天是可以的,經過考慮應當採取更合適的。 比丘尼住處的學處的解說結束。 利益的學處的解
- 『『Upasampannaṃ saṅghena asammata』』nti pāḷivacanato, 『『sammatena vā saṅghena vā bhāraṃ katvā ṭhapito』』ti aṭṭhakathāvacanato ca aṭṭhahaṅgehi samannāgato sammatena vā vippavasitukāmena 『『yāvāhaṃ āgamissāmi, tāva te bhāro hotū』』ti yācitvā ṭhapito, tassābhāvato saṅghena vā tatheva bhāraṃ katvā ṭhapito aṭṭhahi garudhammehi ovadituṃ labhati, pageva aññena dhammenāti siddhaṃ. 『『Yo pana bhikkhu asammato bhikkhuniyo ovadeyya, pācittiya』』nti pageva bhāraṃ katvā aṭṭhapitaṃ sandhāya vuttanti veditabbaṃ. Abhayagirivāsīnampi idameva mataṃ, anugaṇṭhipade pana imaṃ nayaṃ paṭikkhipitvā 『『natthi kocī』』tiādinā 『『etarahi ovādako asammato bhikkhunovādako nāmā』』ti vatvā 『『yaṃ pana andhakaṭṭhakathāyaṃ vuttaṃ 『upasampannaṃ saṅghena kammavācāya asammataṃ, bhikkhusaṅghena pana bhikkhunisaṅghassa anuggahaṃ karotha, bhikkhuniyo ovadatha, bhikkhusaṅghassa ca karotha phāsuvihāranti evaṃ yācitvā ṭhapito bhikkhusaṅghaṃ āpucchitvā, tato so thero bhikkhuniyo ovadati, evarūpaṃ bhikkhusaṅghena asammatanti, tatra vuttanayeneva attho gahetabbo』』ti vuttaṃ. Porāṇagaṇṭhipade pana 『『asammato gāmaṃ ovādatthāya āgatānaṃ bhikkhunīnaṃ vacanaṃ sutvā paṭivacanaṃ dento saṅghānumatiyā, na ñatticatutthenā』』ti vuttaṃ, taṃ anugaṇṭhipadamatena sameti, andhakaṭṭhakathāyaṃ vuttavacanaṃ tena sameti, tañca pāḷivacanaṃ, na hi ovādapaṭiggāhako, pātimokkhuddesako vā 『『pāsādikena sampādetū』』ti vacanamattena bhikkhunovādako nāma hoti. Hotīti ce, anupasampannopi tattakena vacanena 『『bhikkhunovādako hotū』』ti vattabbo. Hotīti ce, yaṃ vuttaṃ gaṇṭhānugaṇṭhipadesu 『『asammato nāma asammatabhāvena 『bahussuto tvaṃ ovadāhī』ti saṅghena bhāraṃ katvā ṭhapito』』ti. Ettha bāhusaccena kiṃ payojanaṃ. Anugaṇṭhipadeyeva 『『abhayagirivāsī vadatīti sutvā sammatena vā āṇatto ovadituṃ labhatīti dhammasiritthero pacchā anujānātī』』ti vuttaṃ. Kiṃ bahukāya. 『『Pāsādikena sampādetū』』ti ettakamattena bhikkhunovādako hoti. Aṭṭhakathāyaṃ 『『bhāraṃ katvā』』ti iminā kiṃ payojanaṃ, tattakampi vattuṃ añño na labhati, tena ca 『『anujānāmi, bhikkhave, ṭhapetvā bālaṃ gilānaṃ gamikaṃ avasesehi ovādaṃ gahetu』』nti (cūḷava. 414) ayaṃ pāḷi virujjheyya. Kathaṃ? Tassa hi 『『na, bhikkhave, ovādo na paccāharitabbo』』ti (cūḷava. 415) canato sammatāsammatabhāvena natthi kocīti 『『pāsādikena sampādetū』』ti vattabbaṃ siyā, vadanto ca idha paṭhamena āpattiyā kāretabbo hotīti. Hotu asammatattā, akatabhārattā ca. Imassa ca bhikkhunovādakatte imassa khīyanena dukkaṭaṃ siyā, sabbametaṃ aniṭṭhaṃ, tasmā aṭṭhakathāyaṃ 『『ayamettha bhikkhunovādako nāmā』』ti avuttattā tathā bhāraṃ katvā ṭhapito ovadituṃ labhatiyeva, nāññoti ācariyo.
Āmisasikkhāpadavaṇṇanā niṭṭhitā.
- Cīvaradānasikkhāpadavaṇṇanā
169.Sādiyissasīti pucchā.
Cīvaradānasikkhāpadavaṇṇanā niṭṭhitā.
- Cīvarasibbanasikkhāpadavaṇṇanā
「與僧團受戒不適合」的巴利文,意指「由合適的僧團承載的」。通過八項法則的結合,或是爲了被驅逐而合適的,便是「在我到達之前,你的負擔應當存在」,請求后被放置,因此由於沒有負擔,或是以僧團的方式放置負擔,便能夠通過八項重法來進行教誨,確實也包括其他的法。「如果有比丘不適合地教誨比丘尼,則是輕微過失」,這也是指負擔被放置的意思。對於阿貝伽山的居士也是如此,除了在附屬法則中排除這個方法以外,若說「沒有任何人」,則說「現在不適合的比丘尼教誨者」之名。因此在盲法的註釋中說到「與僧團受戒的行為不適合的,應該為比丘僧團給予幫助,教誨比丘尼,且應當使比丘僧團安住」,因此請求放置比丘僧團后,長老教誨比丘尼,便是這樣不適合的僧團,應該根據所說的內容來理解。古代附屬法則中說「爲了教誨村莊而來的比丘尼聽到后給予迴應,依靠僧團的允許,而不是根據家族的四種方式」,這與附屬法則的說法相符,盲法的註釋中所說的內容也與此相符,且巴利文中並沒有說是教誨接受者,或是波羅提木叉的指定者,單憑「應由合適的方式進行」便稱為比丘教誨者。如果說是合適的,則不合適者也應當以此說「應當成為比丘教誨者」。如果說是合適的,所說的在附屬法則中「稱為不適合的就是不適合的,『你是博學的,應當教誨』」,便是被負擔放置的。這裡的博學有什麼用處?在附屬法則中說「阿貝伽山的居士說,聽到后被允許教誨」,因此長老應當允許去教誨。有什麼多餘的呢?「應以合適的方式進行」便稱為比丘教誨者。通過註釋中的「負擔放置」,有什麼用處,甚至連這個也不能說,因此「我允許你們,諸比丘,放下愚蠢的病人,去接受教誨」(《小部》414),這巴利文是相悖的。怎麼會這樣?因為「並非如此,諸比丘,教誨不應被拒絕」(《小部》415),因此以合適的方式可能沒有任何人,因此「應以合適的方式進行」便應當如此說,且在此情況下,首先的過失應當被處理。應當如此,因為不適合,且未負擔。對於這個比丘教誨者而言,因其減少而可能產生過失,這一切都是不好的,因此在註釋中說「在這裡稱為比丘教誨者」是未曾提及的,因此負擔放置后應當進行教誨,而不應當有其他的。 利益的學處的解說結束。 衣物施捨的學處的解說 「你將會接受嗎?」這是提問。 衣物施捨的學處的解說結束。 衣物縫製的學處的解說
176.Vañcetvāti 『『tava ñātikāyā』』ti avatvā 『『ekissā bhikkhuniyā』』ti ettakameva vatvā, te hi 『『ekissā』』ti vacanaṃ sutvā aññātikāya santakasaññino sibbesuṃ. Imasmiṃ sikkhāpade 『『cīvaraṃ nāma channaṃ cīvarānaṃ aññataraṃ cīvara』』nti ettakameva pāḷi, tena vuttaṃ 『『cīvaranti yaṃ nivāsetuṃ vā pārupituṃ vā』』tiādi. 『『Vikappanupagaṃ pacchima』』nti ca likhitaṃ, so pamādalekho.
Cīvarasibbanasikkhāpadavaṇṇanā niṭṭhitā.
-
Saṃvidhānasikkhāpadavaṇṇanā
-
Tā bhikkhuniyo dūsayiṃsūti vipariṇāmo kātabbo.
182-4.Sampadantīti padasā gacchanti. Vuttanayenevāti 『『sampatanti etthāti sampāto』』tiādinā. Padagate upacāro na labbhati, accāsannattā missaṃ viya hotīti. Kukkuṭavassitaparicchinno mahāaṭṭhakathāyaṃ. 『『Tampi vohārenā』』ti likhitaṃ. 『『Yebhuyyena tathā sanniveso hotīti katvā aṭṭhakathāyaṃ vuttaṃ, tasmā na pamādalekho』』ti ca, 『『ukkaṭṭhaparicchedena vuttaṃ aṭṭhakathāyaṃ, tato uddhaṃ addhayojanalakkhaṇasampattaṃ nāma hotīti gahetabba』』nti ca vuttaṃ. 『『Kappiyabhūmi kirāyaṃ…pe… na vadantī』』ti vuttaṃ. Duddasañhettha kāraṇaṃ. Kataraṃ pana tanti? 『『Gacchāmāti saṃvidahati, āpatti dukkaṭassā』』ti vuttaṃ. Tattha 『『gacchāmā』』ti vattamānavacanantañca, amagge bhikkhunupassayādimhi na sambhavatiyeva manussānaṃ antaragharādimhi maggasaṅkhepagamanato, uccāsayanādiuppattiṭṭhānattā ca. Na titthiyaseyyāya vā pabbajitāvāsattā. Dvāreti samīpatthe bhummaṃ, tasmā taṃ dassetuṃ puna 『『rathikāyā』』ti āha. Sesaaṭṭhakathāyaṃ 『『etthantare saṃvidahitepi bhikkhuno dukkaṭa』』nti āgatattā na sameti. 『『Gāmantare』』ti vacanato aññagāmassa upacārokkamane eva āpatti. 『『Addhayojane』』ti vacanato atikkamaneyeva yuttaṃ.
185.Raṭṭhabhedeti vilope. Porāṇagaṇṭhipade 『『tayopi saṅketā kāladivasamaggavasena, tattha pacchimeneva āpattī』』ti vuttaṃ. 『『Iminā maggenā』』ti vissajjetvā aññena gacchanti ce, āpattiyevāti attho.
Saṃvidhānasikkhāpadavaṇṇanā niṭṭhitā.
-
Nāvābhiruhanasikkhāpadavaṇṇanā
-
Nadiyā kuto gāmantaranti ce? 『『Yassā nadiyā』』tiādimāha. Gāmantaragaṇanāyāti yasmiṃ gāmatitthe āruḷho, taṃ ṭhapetvā aññagāmagaṇanāya. 『『Mātugāmopi idha saṅgahaṃ gacchatī』』ti ācariyassa takko, teneva 『『ubhayattha ekato upasampannāya dukkaṭaṃ, sikkhamānāya sāmaṇeriyā anāpattī』』ti ca na vuttaṃ. Eseva nayo aññesupi evarūpesu.
-
『『Lokassādamittasanthavavasena keḷipurekkhārā saṃvidahitvā』』ti vuttattā akusalacittaṃ lokavajjanti vattabbanti? Na vattabbaṃ, 『『keḷipurekkhārā』』ti vacanaṃ yebhuyyatāya vuttaṃ. Porāṇagaṇṭhipade ca 『『tīṇi cittāni tisso vedanā』』ti vuttaṃ, saṃvidahanakāle vā keḷipurekkhāro bhikkhu saṃvidahati, āpatti bhikkhuno gāmantarokkamane, addhayojanātikkame vā. Kusalacitto vā hoti paccavekkhanto, cetiyādīni vā passanto, abyākatacitto vā hoti kilamathavasena niddāyantoti ticittāni gahitānīti veditabbā.
Nāvābhiruhanasikkhāpadavaṇṇanā niṭṭhitā.
- Paripācitasikkhāpadavaṇṇanā
192.Ceṭaketi dārake. Taruṇapotaketi porāṇā. 『『Pāpabhikkhūnaṃ pakkhupacchedāya idaṃ paññattaṃ, tasmā pañca bhojaneyevāpatti vuttā』』ti likhitaṃ.
194-
「你是說『你的親屬』」,而不說「某一位比丘尼」,僅此而已,他們聽到「某一位」這個詞后,就對親屬產生了認同。在這一學處中,「衣服即是六種衣物中的一種」,因此說「衣物是用來遮蓋或披覆的」等等。「進入後面」的意思是,屬於輕微的過失。 衣物縫製的學處的解說結束。 安排的學處的解說 「那些比丘尼在責備」是需要進行變化的。 182-184. 「即將到來」是指以言語表達。根據所說的意思,「即將到來」是指「到達這裡」。在語言中沒有獲得接近的意思,像是混合的那樣。被公雞的叫聲所限制的在大註釋中。寫作「也如此」。「通常情況下,這樣的集合是可以的」,因此不應當是輕微的過失,且「根據被限制的說法,應該理解為從此向上到達半由旬的特徵」。「在適合的地方…」等等,沒有說出。這裡的原因難以理解。那麼,哪一個呢?「我將去」是指安排的,輕微過失的意思。在那裡「我將去」是指言辭的延續,進入的比丘尼不可能在人的家中等地方進入,因而不可能在高處等地方生起。也不適合外道的居所。因為在附近的地方,故再說「在車伕的地方」。其餘的在大註釋中說「即使在這裡安排的比丘也有輕微過失」,因此不相符。「在村莊之間」的說法是指在其他村莊的接近。根據「在半由旬」的說法,是指超越的合適。 「國家的分裂」是指消失。在古代附屬法則中說「那三種是根據時間的變化,因此在那裡的過失是後來的」。「通過這個道路」是指放棄后再去,若是這樣,便是過失的意思。 安排的學處的解說結束。 船上登船的學處的解說 「從河流到村莊之間」的意思是什麼?「在那條河流的地方」等等。爲了計算村莊之間的意思,是指在某個村莊的岸邊,除了這個以外是其他村莊的計算。「母親的村莊在這裡也會被集合」,這是老師的看法,因此說「在這裡一起受戒的比丘尼有輕微過失,正在學習的沙彌沒有過失」,也沒有說出。其他的也是如此。 「由於眾生的對立而進行的遊戲」,因此說不善的心是應該被認為是世間的污穢嗎?不應當如此,「遊戲」這個詞是出於普遍的說法。在古代附屬法則中也說「有三種心態,三種感受」,在進行安排的時候,遊戲的比丘進行安排,過失是指比丘在村莊之間的接近,或是超越半由旬。善心或是反思時,看到聖地等,或是不明瞭的心態是疲憊的狀態,因此應當理解為三種心態被理解。 船上登船的學處的解說結束。 完全成熟的學處的解說 「小孩」是指小孩。年輕的少年是指古代的。 「這是爲了防止惡比丘的干擾,因此提到五種食物的過失」,這是被寫下的。
7.Nipphāditanti viññattiyā na hoti, kintu parikathādīhi, tasmā iminā sikkhāpadena anāpatti, taṃ sandhāya 『『sabbattha anāpattī』』ti vuttaṃ. 『『Kathānusārena tattha pasīditvā denti, idaṃ paripācitaṃ na hoti, vaṭṭantī』』ti paṭhamasikkhāpade vuttattāti dhammasiritthero, upatissatthero pana 『『itarampi vaṭṭatiyevā』』ti āha. Porāṇagaṇṭhipade pana 『『yasmā devadatto pakatiyā tattha bhikkhuniparipācitaṃ bhuñjati, tasmā imaṃ aṭṭhuppattiṃ nidānaṃ katvā idaṃ sikkhāpadaṃ paññatta』』nti vuttaṃ.
Paripācitasikkhāpadavaṇṇanā niṭṭhitā.
-
Rahonisajjasikkhāpadavaṇṇanā
-
『『Upanandassa catutthasikkhāpadena cā』』ti pāṭho.
Rahonisajjasikkhāpadavaṇṇanā niṭṭhitā.
Samatto vaṇṇanākkamena ovādavaggo tatiyo.
-
Bhojanavaggo
-
Āvasathapiṇḍasikkhāpadavaṇṇanā
203-4.Pūgassāti pūgena. Kukkuccāyantoti nissaraṇenettha bhavitabbaṃ, taṃ mayaṃ na jānāmāti sanniṭṭhānassa karaṇavasena 『『kukkuccāyanto』』ti vuccati. Yathā hi āyasmā upāli nayaggāhena 『『anāpatti āvuso supinantenā』』ti (pārā. 78) āha, tathā theropi 『『anāpatti gilānassā』』ti kasmā na paricchindatīti? Anattādhikārattā vinayapaññattiyā, 『『nāyaṃ attano okāso』』ti paṭikkhittattā, sikkhāpadassa aparipuṇṇattā. Paṭhamapārājikasikkhāpade paripuṇṇaṃ katvā paññatteyeva hi so thero 『『anāpatti supinantenā』』ti āha 『『aññatra supinantā』』ti vuttapadānusārenāti. Yasmā odissa ayāvadattheva dāyakānaṃ pīḷā natthi, tasmā 『『anodissa yāvadattho』』ti vuttaṃ.
- 『『Antarāmagge ekadivasa』nti ekaṃyeva sandhāya vutta』』nti ca 『『eseva nayoti vuttanayameva dassetuṃ gantvā paccāgacchanto hītiādimāhā』』ti ca 『『suddhacitto hutvā pakatigamaneva bhuñjituṃ labhatī』』ti ca 『『agilānassa gilānasaññino kāyena samuṭṭhātī』』ti ca likhitaṃ.
Āvasathapiṇḍasikkhāpadavaṇṇanā niṭṭhitā.
- Gaṇabhojanasikkhāpadavaṇṇanā
209-
「不被完成」是指不符合定義,而是通過詳細敘述等,因此根據這一學處沒有過失,因此說「處處沒有過失」。「根據情況在那兒滿足后給予,這個是未成熟的,正在進行中」是指第一學處所說的,因此法師說,烏帕提薩長老則說「其他的也是如此」。在古代附屬法則中說「因為德瓦達托自然地在那兒享用比丘所成熟的食物,因此以此為因建立這一學處」。 成熟的學處的解說結束。 隱秘的學處的解說 「在烏帕南達的第四學處中」是指的文字。 隱秘的學處的解說結束。 第三部分為「合適的解說」。 食物部分 住處食物的學處的解說 203-204. 「用來餵養」是指用食物餵養。根據這裡的釋義,應當通過解脫來實現,因此我們不知道這是什麼,故稱為「解脫」。就像阿耶斯瑪·烏帕利通過「沒有過失,朋友,因夢而食」(《巴利文集》78)所說的那樣,長老為什麼不限制「病者沒有過失」?由於沒有自我,因而根據戒律的規定,「這不是他自己的地方」被拒絕,因此學處未被完全執行。在第一部分的學處中,長老通過完全的規定說「沒有過失因夢而食」,因此根據所述的詞語說「除了夢境以外」。由於在給予者的情況下沒有任何逼迫,因此說「在沒有逼迫的情況下」。 「在中間的路上一天」是指僅僅指一個,因此說「這是同樣的道理」,以此為說法,回去的時候說「清凈的心才能夠在自然狀態下享用」,並且「病者在身體上生起病的感覺」也被寫下。 住處食物的學處的解說結束。 集體食物的學處的解說 209-
218.Guḷhapaṭicchannoti apākaṭova. Eko puttenāti ekassekaṃ bhattaṃ 『『ahaṃ aññena nimantito』』ti na vuccati. 『『Sace ekato gaṇhanti, gaṇabhojanaṃ hotī』』ti (pāci. aṭṭha. 217-218) vuttattā cattāro upāsakā cattāro bhikkhū visuṃ visuṃ nimantetvā hatthapāse ṭhitānaṃ ce denti, gaṇabhojanaṃ hoti evāti eke, taṃ na yuttaṃ viya. 『『Viññattito pasavane gaṇassa ekato gahaṇe iminā sikkhāpadena āpatti, visuṃ gahaṇe paṇītabhojanasūpodanaviññattīhī』』ti likhitaṃ. 『『Viññattito pasavanaṃ aṭṭhuppattivasena aṭṭhakathāyaṃ anuññātaṃ. Sūpodanādivasena tattha āpatti evā』』ti vuttaṃ, taṃ na yuttaṃ. Kasmā? Parivāre (pari. 168) eva dvinnaṃ ākārānaṃ āgatattā, tasmā aṭṭhakathāyaṃ 『『anuññāta』』nti duvuttaṃ. Aṭṭhuppattiyaṃyeva pākaṭanti 『『padabhājane na vutta』』nti vattabbaṃ. Ekato gaṇhantīti gahitabhattāpi aññe yāva gaṇhanti, tāva ce tiṭṭhanti, ekato gaṇhantiyeva nāma. 『『Gacchati ce, anāpattī』』ti vadanti.
Etthāha – 『『paṭiggahaṇameva hettha pamāṇa』』nti vuttaṃ, atha kasmā pāḷiyaṃ 『『gaṇabhojanaṃ nāma yattha cattāro…pe… bhuñjanti, etaṃ gaṇabhojanaṃ nāmā』』ti (pāci. 218) vuttanti? Vuccati – yatthāti upayogatthe bhummavacanaṃ. Cattāroti gaṇassa heṭṭhimaparicchedanidassanaṃ. Pañcannaṃ bhojanānanti āpattippahonakabhojananidassanaṃ. Aññatarena bhojanena nimantitāti akappiyanimantananidassanaṃ. Nimantanavaseneva pana gaṇabhojanassa vuttattā 『『nimantitā bhuñjantīti vutta』』nti vuttaṃ. 『『Aññataraṃ bhojanaṃ viññāpetvā bhuñjantī』』ti pana na vuttaṃ aṭṭhuppattiyaṃyeva pākaṭattā. Yaṃ bhuñjantīti evaṃ sambandho veditabbo. Tattha bhuñjantīti paṭiggāhakaniyamavacanaṃ. Na hi appaṭiggahitakaṃ bhikkhū bhuñjanti. Idaṃ vuttaṃ hoti 『『gaṇassa yato paṭiggahitāhārabhojanahetu pācittiya』』nti. Āgantukapaṭṭaṃ moghasuttena sibbitvā ṭhapenti, tattha anuvāte yathā ekatalaṃ hoti, tathā hatthehi ghaṭṭeti. Valetīti āvaṭṭeti. Parivattananti suttaṃ gaṇhantānaṃ sukhaggahaṇatthaṃ suttaparivattanaṃ karoti, paṭṭaṃ sibbantānaṃ sukhasibbanatthaṃ paṭṭaparivattanañca. Navacīvarakārako idhādhippeto, na itaroti. 『『Bimbisāraṃ āpucchitvā sambhāre kayiramāneyeva kālā atikkantā, pacchā gaṇabhojanasikkhāpade paññatte bhagavantaṃ upasaṅkamitvā pucchī』』ti vadanti, aññathā aṭṭhakathāya virujjhanato.
- 『『Dve tayo ekatoti yepi akappiyanimantanaṃ sādiyitvā』』tiādivacanena akappiyanimantanapaccayā eva anāpatti, viññattito āpattiyevāti dīpeti. Animantito catuttho yassa tadetaṃ animantitacatutthaṃ. Esa nayo sabbattha. Pavesetvāti nisīdāpetvā. Cīvaradānasamayaladdhakacatukkaṃ cīvarakārasamayaladdhakacatukkanti evamādīni. Tāni cāti yehi bhojanehi visaṅketo natthi, tāni. Mahāthereti upasampanne. Aṭṭhatvāti ṭhitena nimittaṃ dassitaṃ hoti. Tattha tattha gantvāti rathikādīsu bhikkhusamīpe gantvā. Imasmiṃ pana sikkhāpade katthaci potthake 『『anujānāmi, bhikkhave, cīvaradānasamaye gaṇabhojanaṃ bhuñjituṃ. Evañcidaṃ bhagavatā bhikkhūna』』nti pāṭho dissati. Katthaci 『『bhuñjitu』』nti vatvā 『『evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyāthā』』ti pāṭho, ayaṃ sobhano.
Gaṇabhojanasikkhāpadavaṇṇanā niṭṭhitā.
- Paramparabhojanasikkhāpadavaṇṇanā
"隱藏和遮蔽"是指不公開。"一個人與兒子"是指一個人不會說"我被另一個人邀請"。根據"如果他們一起拿取,就是集體食物"的說法,四位信眾分別邀請四位比丘,站在手掌範圍內時給予,這就是集體食物,這似乎不正確。"根據定義,集體接受時有過失,分別接受時有上等食物、湯和飯的定義"被寫下。"根據因由,在註釋中允許集體接受。在那裡,有關湯和飯等的過失"被說,這似乎不正確。為什麼?因為在附屬律中已經出現了兩種方式,因此在註釋中說"允許"是重複的。只是在因由中明確,因此應當說"在詞義中沒有說"。"一起拿取"是指已經拿取的食物,只要其他人一直拿取,也就是一起拿取。有人說"如果去,就沒有過失"。 在這裡有人說,"這裡的標準就是接受"。那麼,為什麼在巴利文中說"集體食物就是四人……等等一起食用的"呢?回答說,這裡的"在哪裡"是表示處所的屬格。"四人"是爲了顯示集體的下限。"五種食物"是爲了顯示過失的食物。"被某種食物邀請"是爲了顯示不適當的邀請。但由於集體食物是由邀請而說的,"被邀請后食用"是被說的。但"請求某種食物后食用"沒有被說,因為在因由中已經明確。應當這樣理解"他們食用什麼"。在那裡,"食用"是指接受者的限定詞。因為比丘們不會食用未被接受的。這就是說"由於集體接受食物的緣故,有輕微過失"。將來客的衣服用線縫起來放置,使其如同單層,用手按壓。"捲起"是指旋轉。"旋轉"是爲了讓縫紉的人容易拿取線,對於縫製衣服的人來說也容易縫製。這裡指的是新衣服的製作者,而不是其他人。有人說"在請求了賓薩拉后,正在準備材料時過了時間,後來在制定集體食物學處時,去見世尊並詢問",否則就與註釋相矛盾。 "兩個或三個一起"等說法中,由於不適當的邀請才沒有過失,而是由於定義才有過失,這是表明的。未受邀請的第四個人,就是這個未受邀請的第四個人。這種情況適用於所有地方。"安置"是指使其坐下。"在佈施衣服的時候獲得的四人"、"在製作衣服的時候獲得的四人"等等。"那些"是指沒有禁止的食物。"大長老"是指受戒的。"站立"是指站立時有跡象顯示。"在那裡那裡去"是指到車伕等比丘附近去。但在這一學處中,有些書籍中有"我允許,諸比丘,在佈施衣服時享用集體食物。這就是世尊對比丘們的說法"的讀法。有些地方說"食用"后說"然後,諸比丘,你們應當學習這一學處"的讀法,這是很好的。 集體食物的學處的解說結束。 連續食物的學處的解說
221.Adhiṭṭhitāti niccappavattā. Badaracuṇṇasakkarādīhi yojitaṃ badarasāḷavaṃ. Kirakammakārenāti kirassa kammakārena.
226.『『Vikappetvā gaṇhāhī』』ti etthāhu porāṇattherā 『『bhagavato sammukhā avikappetvā gehato nikkhamitvā rathikāya aññatarassa bhikkhuno santike vikappesi, vikappentena pana 『mayhaṃ bhattapaccāsaṃ itthannāmassa dammī』ti vattabbaṃ, itarena vattabbaṃ 『tassa santakaṃ paribhuñja vā yathāpaccayaṃ vā karohī』』』ti. Pañcasusahadhammikesūti sammukhā ṭhitassa sahadhammikassa yassa vikappetukāmo, taṃ sahadhammikaṃ adisvā gahaṭṭhassa vā santike, sayameva vā 『『pañcasu sahadhammikesu itthannāmassa vikappemī』』ti vatvā bhuñjitabbanti eke, evaṃ sati thero tasmiṃyeva nisinnova tathā vācaṃ nicchāretvā paṭiggaṇhātīti takko dissati. Mahāpaccariyādīsu pana parammukhā vikappanāva vuttā, sā 『『tena hānanda, vikappetvā gaṇhāhī』』ti iminā sameti, tathāpi mātikāṭṭhakathāyaṃ (kaṅkhā. aṭṭha. paramparabhojanasikkhāpadavaṇṇanā) 『『tasmā yo bhikkhu pañcasu sahadhammikesu aññatarassa 『mayhaṃ bhattapaccāsaṃ tuyhaṃ dammī』ti vā 『vikappemī』ti vā evaṃ sammukhā vā 『itthannāmassa dammī』ti vā 『vikappemī』ti vā evaṃ parammukhā vā』』ti vacanato sahadhammikassa santike eva vattabbaṃ, na sayamevāti dissati. Yasmā ayaṃ pacchimanayo porāṇagaṇṭhipadenapi sameti, tasmā idha mātikāṭṭhakathānusārena attho veditabbo. Ettha kiñcāpi 『『te manussā…pe… bhojanamadaṃsū』』ti vacanato akappiyanimantanaṃ paññāyati, tathāpi therassa kukkuccuppattikāraṇena bhattena so nimantitoti veditabbo. Aññathā parato 『『dve tayo nimantane ekato bhuñjatī』』ti vacanena, anāpattivārena ca virujjhati.
"固定的"是指持續進行的。用巴達拉粉末等製作的巴達拉飯。"由工匠"是指工匠。 在"你應該分配后取用"這裡,古老的長老們說,"在世尊面前不分配就從家裡出來,在街道上某位比丘面前分配,分配時應該說'我將給你這個人的食物',另一個人應該說'你可以享用他的或者按自己的意願處理'"。"在五個同伴中"是指站在面前的同伴,如果想要分配給他,但沒有看到,就在居士家中,或者自己說"我在五個同伴中分配給某人",這樣的話,長老就坐在那裡發出這樣的話語並接受。但在大註釋等中,只說了面前的分配,這與"因此,阿難,你應該分配后取用"相符。不過,在根本註釋的解說中,說"因此,任何比丘在五個同伴中對某人說'我將給你這個人的食物'或'我分配給你'這樣面對面地說,或對某人說'我分配給這個人'這樣背對面地說",可見只能對同伴說,不能自己說。因為這后一種方式與古代附屬法則也相符,所以在這裡應該按照根本註釋的解說來理解。雖然從"那些人…給予食物"的說法中可知是不適當的邀請,但由於長老的疑慮而被邀請食用,應該這樣理解。否則,後面"兩個或三個一起食用"的說法和免除過失的部分就會矛盾。
- Etthāyaṃ vicāraṇā – 『『añño manusso pattaṃ gaṇhāti, na dātabba』』nti vacanato aparabhāge akappiyanimantanena natthi payojanaṃ, pubbabhāgeyeva akappiyanimantanena payojananti svepi bhante āgaccheyyāthāti ettha kataraṃ akappiyanimantanaṃ, tasmā adhippāyo cettha pamāṇanti. Na, 『『piṇḍāya caritvā laddhabhattaṃ bhuñjati, āpattī』』ti vacanatoti. Tattha 『『svepi bhante』』ti ettha yathā vacanamattaṃ aggahetvā akappiyanimantanakkamena attho gahito, tathā 『『piṇḍāya caritvā』』ti etthāpi antarā akappiyanimantanena laddhabhattaṃ sandhāya vuttanti attho gahetabbo. Piṇḍāya hi carantaṃ disvā 『『ettha, bhante, bhattaṃ gaṇhathā』』ti dinnampi akappiyanimantanena laddhaṃ nāma hoti. Vohārena pana 『『piṇḍāya caritvā laddhabhatta』』nti vuccati, evaṃsampadamidaṃ daṭṭhabbaṃ. Aññathā mātikāṭṭhakathāyaṃ 『『gaṇabhojane vuttanayeneva pañcahi bhojanehi nimantitassa…pe… parassa parassa bhojane』』ti vuttavacanavirodho. Idañhi vacanaṃ yena paṭhamaṃ nimantito, tato paṭhamanimantitaṃ ādāya gato parassa parassa nimantanakadāyakassa bhojaneti atthaparidīpanato nimantanato laddhabhattassa bhojaneyeva āpattīti dīpeti. 『『Dve tayo nimantane ekato』』ti vacanenapi sameti, aññathā 『『yena nimantito, tassa bhojanato parassa bhojane』』ti ettakaṃ vattabbaṃ siyā, pāḷiyaṃ vā 『『nimantanena ekatobhuñjatī』』ti ettakaṃ vattabbaṃ siyā. Dutiyanimantanassa paṭhamabhojane āpattippasaṅganivāraṇatthaṃ 『『yena yenā』』tiādi vuttaṃ. Nimantanapaṭipāṭiyā bhuñjatīti pāḷīti ce? Na, 『『anāpatti niccabhatte』』tiādipāḷivirodhato.
Gaṇṭhipade pana 『『piṇḍāya caritvā laddhabhattaṃ kasmā bhuñjituṃ na labhatīti ce? 『Paramparabhojanaṃ nāma pañcannaṃ bhojanānaṃ aññatarena bhojanena nimantito, taṃ ṭhapetvā pañcannaṃ bhojanānaṃ aññataraṃ bhojanaṃ bhuñjati, etaṃ paramparabhojanaṃ nāmā』ti vuttattā』』ti likhitaṃ. Yadi evaṃ niccabhattādikampi na vaṭṭatīti āpajjatīti niccabhattādi odissakanti ce? Taṃ na, tadaññassa attano dhanena nipphannassa, saṅghato laddhassa vā pāto pacanakayāgu ce ghanā hoti, tassāpi, ekakuṭikaṃ gāmaṃ upanissāya viharato bhikkhācariyavasena labhitabbaniccabhattassa ca akappiyabhāvappasaṅgato. Tattha bhikkhācariyavasena laddhaṃ na kappati nimantanakānaṃ appasādāvahanatoti ce? Na, 『『pañca bhojanāni ṭhapetvā sabbattha anāpattī』』ti vacanavirodhato. Khādanīyampi hi parassa khāditvā bhuttattā nimantanabhojanaṃ abhuñjanto appasādaṃ karoti eva, tasmā appasādāvahaṃ appamāṇaṃ, tasmā niccabhattādi odissakaṃ na sambhavati. Apica heṭṭhā vuttanayena saddhiṃ idha vuttanayena saṃsanditvā yaṃ yaṃ khamati, taṃ taṃ gahetabbanti sabbopi kesañci ācariyānaṃ vinicchayo. Ācariyassa pana vinicchayo ante āvi bhavissati. 『『Khīraṃ vā rasaṃ vā pivato amissampīti adhippāyo』』ti vuttaṃ. Gaṇṭhipade 『『heṭṭhā odanenāmissetvā upari tiṭṭhatī』』ti likhitaṃ.
這裡的討論是:「另一個人拿著碗,不應給予」,因此在後面不適當的邀請沒有用處,只有在前面不適當的邀請才有用處,「明天,尊者,應當來」,在這裡哪種不適當的邀請,因此這裡的意圖是標準的。不是說「在乞食時獲得的食物有過失」。在這裡「明天,尊者」是指根據言辭的字面意義,除了不適當的邀請外,意圖被理解;同樣「在乞食時行走」也是指通過不適當的邀請所獲得的食物。因為看到行乞的人,「在這裡,尊者,拿著食物吧」,即使給予也被稱為通過不適當的邀請所獲得。用普遍的說法則稱為「在乞食時獲得的食物」,因此應當這樣理解。否則在根本註釋中說「在集體食物中如所述的被邀請的五種食物……」等說法就會相互矛盾。這裡的說法是指第一次被邀請后,帶著第一次的邀請去給他人提供食物,因此通過邀請所獲得的食物就是有過失的。根據「兩個或三個一起食用」的說法也相符,另一方面「被邀請的人,食物來自他」也應當這樣說,或者在巴利文中「通過邀請一起食用」也應當這樣說。爲了防止第二次邀請的第一次食物有過失,因此說「誰被邀請,誰的食物」這樣的說法被說出。如果是通過邀請的方式食用的巴利文嗎?不,因為「沒有過失的恒常食物」等說法的矛盾。 在附屬法則中,「在乞食時獲得的食物為什麼不能食用?」「因為所謂的連續食物是指通過五種食物中的一種邀請而食用的,除了這五種食物外,食用其他食物就是所謂的連續食物」被寫下。如果這樣的話,恒常食物等也不適用嗎?這不對,因為由他人財富所獲得的,或者由僧團獲得的食物,若是用普通的食物來烹飪則是濃稠的,即使是依靠一個小村莊的生活方式,依然可以通過乞食的方式獲得恒常食物,而不適當的邀請則是相應的。在那裡,依靠乞食所獲得的食物不適合不適當的邀請的少許好處嗎?不,因為「在五種食物中處處沒有過失」的說法是矛盾的。即使是他人食用的食物,若不食用不適當的邀請的食物也會造成少許的好處,因此少許的好處是不可能的,因此恒常食物等不可能存在。並且根據前面所說的內容與這裡所說的內容結合起來,所能接受的所有內容都是老師的判斷。老師的判斷在最後將會到達。「喝牛奶或汁液的意思」被說出。在附屬法則中「在下面用線縫合後站立」被寫下。
Mahāupāsakoti gehasāmiko. Mahāaṭṭhakathāyaṃ 『『āpattī』』ti vacanena kurundiyaṃ 『『vaṭṭatī』』ti vacanaṃ viruddhaṃ viya dissati. 『『Dvinnampi adhippāyo mahāpaccariyaṃ vicārito』』ti likhitaṃ. 『『Cārittatoti 『santaṃ bhikkhuṃ anāpucchā』ti parato vattabbato』』ti vuttaṃ. Vacīkammaṃ avikappanaṃ. Ettha 『『mahāupāsako bhikkhū nimanteti…pe… pacchā laddhaṃ bhattaṃ bhuñjantassa āpatti. Piṇḍāya caritvā laddhabhattaṃ bhuñjati, āpattī』』ti aṭṭhakathāyaṃ vacanato, 『『kālasseva piṇḍāya caritvā bhuñjimhā』』ti pāḷito, khandhake 『『na ca, bhikkhave, aññatra nimantane aññassa bhojjayāgu paribhuñjitabbā, yo paribhuñjeyya, yathādhammo kāretabbo』』ti (mahāva. 283) vacanato ca nimantetvā vā pavedetu animantetvā vā, paṭhamagahitanimantanassa bhikkhuno paṭhamanimantanabhojanato aññaṃ yaṃ kiñci parasantakaṃ bhojanaṃ paramparabhojanāpattiṃ karoti. Attano santakaṃ, saṅghagaṇato laddhaṃ vā agahaṭṭhasantakaṃ vaṭṭati, nimantanato paṭhamaṃ nibaddhattā pana niccabhattādi parasantakampi vaṭṭati. Khandhake 『『na ca , bhikkhave…pe… yathādhammo kāretabbo』』ti (mahāva. 283) vacanaṃ parasantakabhojanavuttaniyamanaṃ. Tato hatthakova no takkoti ācariyo.
Paramparabhojanasikkhāpadavaṇṇanā niṭṭhitā.
- Kāṇamātāsikkhāpadavaṇṇanā
31-3.Paṭiyālokanti pacchimaṃ desaṃ. Pūvagaṇanāyāti atirittapūvagaṇanāyāti attho. Sace 『『apātheyyādiatthāya sajjita』』nti saññāya gaṇhāti, acittakattā sikkhāpadassa āpatti eva. Atha uggahitaṃ gaṇhāti, na muccatiyeva. Asaṃvibhāge pana anāpatti akappiyattā. Acittakatā paññattijānanābhāveneva, na vatthujānanābhāvenāti eke. Na, mātikāṭṭhakathāyaṃ 『『pātheyyādiatthāya sajjitabhāvajānana』』nti aṅgesu avuttattā. Porāṇagaṇṭhipade panevaṃ vuttaṃ 『『ekena vā anekehi vā dvattipattapūresu gahitesu tesaṃ anārocanena vā sayaṃ vā jānitvā yo aññaṃ gaṇhāti, tassa dukkaṭaṃ. Ekato tīsu, catūsu vā paviṭṭhesu ekena ce dvepattapūrā gahitā, dutiye dve gaṇhante paṭhamo ce na nivāreti, paṭhamassa pācittiyaṃ. Nivāreti ce, anāpatti, dutiyasseva dukkaṭa』』nti. Sace sañcicca na vadati, porāṇagaṇṭhipade vuttanayena pācittiyaṃ, mātikāṭṭhakathāvasena (kaṅkhā. aṭṭha. kāṇamātāsikkhāpadavaṇṇanā) dukkaṭaṃ. 『『Atirekapaṭiggahaṇa』』nti tattha pañcamaṃ aṅgaṃ vuttaṃ, tasmā appaṭiggahitattā na pācittiyaṃ, kattabbākaraṇato pana dukkaṭaṃ. Aññathā kiriyākiriyaṃ idaṃ āpajjati, anivāraṇaṃ, anārocanaṃ vā chaṭṭhaṅgaṃ vattabbaṃ siyā. Ekanikāyikānaṃ vāti ettha 『『āsannavihārabhikkhū, āsannaāsanasālāgatā vā sace visabhāgehi ānītaṃ na paṭiggaṇhanti, 『ārāmikādīnaṃyeva vā dāpentī』ti jānāti, yattha paribhogaṃ gacchati, tattha dātuṃ vaṭṭatī』』ti vuttaṃ. 『『Dvattipattapūrā』ti vacanato pacchiādīsu adhikampi gaṇhato anāpattī』』ti keci vinayadharamānino vadanti, taṃ tesaṃyeva nisīdatu, ācariyā pana 『『pacchiādīsupi ukkaṭṭhapattassa pamāṇavasena dvattipattapūrā gahetabbā. Ukkaṭṭhaparicchedakathā hesā』』ti vadanti.
Kāṇamātāsikkhāpadavaṇṇanā niṭṭhitā.
- Paṭhamapavāraṇasikkhāpadavaṇṇanā
236.Yāvadatthapavāraṇāyapavāritā kiñcāpi 『『pavāritā』』icceva adhippetā aṭṭhuppattiyāva, atha kho pacchimāva idhādhippetā.
"大居士"是指家庭主人。在大註釋中,與"有過失"的說法相矛盾的是庫倫底中說"適用"的說法。"兩種意圖都在大註釋中被考慮過"被寫下。"由於行為,因此'在不告知比丘的情況下'"後面將要說。語言行為是不分配。在這裡,"大居士邀請比丘……后獲得的食物有過失。在乞食時獲得的食物有過失"的註釋中的說法,與"我們正好在適當時間乞食后食用"的巴利文,以及在戒律中"諸比丘,除了邀請外,不應食用他人的食物,如果食用,應當依法處理"的說法,邀請后或未邀請,對於首次獲得邀請的比丘,從第一次邀請的食物開始,食用其他任何他人的食物都構成連續食物的過失。自己的,或從僧團獲得的非居士的食物是適用的,由於首次被邀請,即使是恒常食物等他人的食物也是適用的。在戒律中"諸比丘,除了邀請外,不應食用他人的食物,如果食用,應當依法處理"的說法是對他人食物的使用的限制。因此,老師認為這是正確的。 連續食物的學處的解說結束。 盲母親的學處的解說 31-33. "向後看"是指後方。"對於多餘的餅乾的計算"是指對多餘的餅乾的計算。如果以為"爲了路費等目的而準備"而拿取,由於無意識,就有過失。如果拿取已經學習的,也不會釋放。但在不分配的情況下,由於不適當,沒有過失。有人說,無意識是由於不知道規定,而不是不知道事物。不是這樣,因為在根本註釋中"知道為路費等目的而準備"沒有被列為要素。但在古老的附屬法則中說過,"無論是一個人還是多人,當拿取兩三個碗滿時,不告知或自己知道,誰拿取其他的,有輕微過失。當進入一、三或四個時,如果一個人拿取兩個滿碗,第二個人拿取時,如果第一個人不阻止,第一個人有輕微過失,如果阻止,第二個人有輕微過失"。如果故意不說,根據古老的附屬法則,有輕微過失,根據根本註釋,有輕微過失。在那裡提到"多餘的接受"是第五個要素,因此由於未被接受,沒有輕微過失,但由於應該做而未做,有輕微過失。否則,這就成為作為和不作為,不阻止或不告知就是第六個要素了。"或屬於同一部派的"這裡說,"如果附近住的比丘,或者到附近的住處,如果不接受由不同部派帶來的,知道'只是給予工作人員等',在哪裡可以使用,在那裡可以給予"。有些持律者說,"根據'兩三個滿碗'的說法,即使多於後面等也沒有過失",這就讓他們自己去吧,但老師說,"即使在後面等,也應該根據上等碗的標準拿取兩三個滿碗。這是關於上等的討論"。 盲母親的學處的解說結束。 第一次自恣的學處的解說 雖然"被邀請自恣"是指因由而被說,但這裡指的是最後的。
237.『『Alametaṃ sabba』』nti vuttattā atirittaṃ nāma hoti. Bhikkhussa idampi te adhikaṃ, ito aññaṃ na lacchatīti kira attho.
238-
「這已足夠一切」是指超出所需的意思。對於比丘來說,這也是多餘的,意指此後不會再獲得其他的。 provided by EasyChat
- 『『Asanaṃ paññāyatī』』ti eteneva 『『bhuttāvī』』ti etassa siddhattā visuṃ atthasiddhi natthi. Yadi atthi, aṅgānaṃ chakkattadassananti. Vuttampi cetantiādi pavāraṇaṅgānaṃ pañcakattadassanaṃ. Varakoti yo koci varako. 『『Pavāraṇaṃ pana janetiyevāti visuṃ sitthaṃ vodakaṃ karonti, pavāraṇaṃ na janeti. Yāguṃ vā pivanto paṭhamaṃ udakaṃ pivati, vaṭṭati. Avasiṭṭhaṃ heṭṭhāsitthaṃ pavāraṇaṃ na janetī』』ti likhitaṃ. Upatissatthero 『『janetiyevā』』ti vadati, taṃ na icchanti ācariyā. Bhajjitapiṭṭhanti taṇḍulacuṇṇameva. Bhajjitasattuyo piṇḍetvā katamodako sattumodako.
『『Yāgusitthamattāneva dve…pe… paṭikkhipati, na pavāretī』』ti vuttattā paracaṅkamacchādayo pakkhipitvā pakkayāguṃ pivanto sace aññaṃ tādisaṃyeva paṭikkhipati, pavāraṇā na hotīti kira dhammasiritthero. Sace aññaṃ paṭikkhipati, na pavāreti. Kasmā? Asanasaṅkhātassa vippakatabhojanassābhāvato. Bhojanasālāyaṃ bhuñjanto ce, attano apāpuṇanakoṭṭhāsaṃ abhihaṭaṃ paṭikkhipati, na pavāreti. Kāmaṃ paṭikkhipati, patte pana ārāmiko ākirati, tato bhuñjituṃ na vaṭṭati. Idañhi buddhappaṭikuṭṭhaanesanāya uppanneyeva saṅgahaṃ gacchati. Yathā hi saṅghato uddhaṭapiṇḍaṃ dussīlo deti, taṃ paṭikkhipati, na pavāreti, evaṃsampadamidaṃ. 『『Visabhāgo lajjī ce deti, taṃ tena sambhogaṃ akattukāmatāya paṭikkhipati, pavāretīti apare』』ti vuttaṃ. Parivesanāyāti bhattagge. 『『Maṃsena rasaṃ, maṃsañca rasañca maṃsarasanti āpajjanato 『maṃsarasa』nti vutte paṭikkhepato hoti, maṃsassa rasaṃ maṃsarasanti viggaho nādhippeto』』ti vuttaṃ. Maṃsakarambako nāma…pe… vaṭṭatīti suddhayāgu eva hoti. Appavāraṇamissakakarambakoyeva hoti, tasmā na pavāreti, tena vuttaṃ parato 『『idañca karambakena na samānetabba』』ntiādi, tasmā 『『taṃ abhiharitvā kañjiyaṃ gaṇhathā』ti vadantaṃ paṭikkhipati, pavāraṇā na hotī』』ti ca 『『missakayāguṃ gaṇhathā』ti avuttattā 『sammissitaṃ visuṃ katvā detī』ti vuttattā』』ti ca vuttaṃ, yasmā yāgumissakanti ettha padadvaye pavāraṇārahassa nāmaggahaṇaṃ natthi, tasmā tatra ce yāgu bahutarā vā hoti samasamā vā, na pavāreti. Kasmā? Tattha abhihārakapaṭikkhepakānaṃ yāgusaññattā. Yāgu ce mandā, bhattaṃ bahutaraṃ, pavāreti. Kasmā? Tesaṃ ubhinnampi tattha bhinnasaññattāti takko ācariyassa. Bhattamissake pavāraṇārahassa nāmassa sabbhāvato sabbadā pavāreti eva. Missake pana vuttanayena kāraṇaṃ vattabbaṃ. Visuṃ katvā detīti yathā bhattasiṭṭhaṃ na patati, tathā gāḷhaṃ hatthena pīḷetvā parissāvetvā deti.
"座位顯現"這一點就足以證明"已食用"的意義,不需要另外的證明。如果有,那就是看到六個要素。但前面也說了看到五個要素。"優秀的"是指任何優秀的人。"但是自恣本身就產生了",所以他們單獨澆水,但不產生自恣。喝粥時先喝水,是可以的。剩餘的下面澆過的水不產生自恣。烏帕提薩長老說"自恣本身就產生了",但老師們不贊同。"磨碎的"只是米粉。用磨碎的穀物製成的團塊叫做穀物團塊。 "只有粥澆水的兩個……拒絕,不自恣"說明,如果把其他的如蔬菜等放進去煮粥,然後喝,如果拒絕同樣的東西,就不算自恣。法師說,如果拒絕其他的,就不自恣。為什麼?因為沒有被視為食物的東西。在食堂用餐時,如果拒絕自己無法得到的部分,也不自恣。雖然拒絕,但是工作人員還是往缽里新增,那就不能吃。這確實屬於佛陀所拒絕的乞討。就像從僧團那裡拿走的食物被不善人給予,他拒絕而不自恣,也是這樣。有人說,如果羞愧的人給予不合適的,他出于不願意共享而拒絕,但自恣。"肉汁,肉和肉汁叫做肉汁"這樣說是爲了拒絕,但"肉的汁液"才是本意。叫做"肉菜團"的……是可以的,只是純粥。是未自恣的摻雜的菜團,所以不自恣,因此後面說"這也不應該與菜團一起"等。所以拒絕說"拿這個汁吧"的人,不算自恣。由於沒有說"拿摻雜的粥",而是說"分開后給"。因為在"摻雜的粥"這個詞組中,沒有可以自恣的名稱,所以如果粥多或相等,就不自恣。為什麼?因為那裡的拿取者和拒絕者都把它視為粥。如果粥少,飯多,就自恣。為什麼?因為他們對這兩者都有不同的認知。對於摻雜的自恣對像,總是自恣。但對於摻雜的,應該按照前述的理由說明。"分開后給"是指像剩飯一樣,用手捏緊后倒出給。
Akappiyakatanti ettha 『『kappiyaṃ akārāpitehi kadalipphalādīhi saddhiṃ atirittaṃ kappiyaṃ kārāpetvāpi taṃ kadalipphalādiṃ ṭhapetvā avasesaṃ bhuñjituṃ vaṭṭati. Amissakarasattā puna tāni kappiyaṃ kārāpetvā aññasmiṃ bhājane ṭhapetvā atirittaṃ kāretvā bhuñjituṃ vaṭṭati. Kasmā? Pubbe tesu vinayakammassa anāruḷhattā』』ti vadanti. 『『Bhuttāvinā ca pavāritena āsanā vuṭṭhitena kata』』nti vacanato bhuttāvinā appavāritena āsanā vuṭṭhitena kattabbanti siddhaṃ, tasmā 『『pātova addhānaṃ gacchantesu dvīsu eko pavārito avuṭṭhito tattha nisīdati, so itarena piṇḍāya caritvā laddhaṃ bhikkhaṃ attanā abhutvāpi 『alametaṃ sabba』nti kātuṃ labhati evā』』ti vuttaṃ, taṃ sukkapakkhe 『『bhuttāvinā kataṃ hotī』』ti imināva siddhaṃ, tasmiṃ pakkhe attano sattaṅgāni na pūrenti, kaṇhapakkhe paṭibhāgena satta vuttānīti veditabbaṃ. Bhuttāvinā appavāritena āsanā vuṭṭhitena, avuṭṭhitena vā kataṃ hoti, vaṭṭati. 『『Pavāritena āsanā avuṭṭhitenevā』』ti imaṃ pana atthavikappaṃ dīpetuṃ 『『sattaṅgāni vuttānī』』tipi vattuṃ vaṭṭati. So puna kātuṃ na labhati paṭhamaṃ katassa puna teneva kattabbappasaṅgato. Yañca akataṃ, taṃ kattabbanti hi vuttaṃ. Atha sova paṭhamo puna kattukāmo hoti, aññasmiṃ bhājane pubbe akataṃ kātuṃ labhati. Dutiyo paṭhamabhājanepi kātuṃ labhati. 『『Yena akataṃ, tena kātabba』』nti hi vuttaṃ. Imamevatthaṃ sandhāya 『『yena yaṃ paṭhamaṃ kappiyaṃ kataṃ, tameva so puna kātuṃ na labhati, aññena kātabba』』nti likhitaṃ. Tattha tanti taṃ paṭhamaṃ katanti attho. Pesetvā kāretabbanti ettha anupasampanno ce gato, tatraṭṭhena ekena bhikkhunā paṭiggāhetvā aparena kāretabbanti tattha ekova evameva kātuṃ na labhatīti. 『『Yaṃ kiñci gilānaṃ uddissā』tiādivacanato vihārādīsu gilānassa pāpuṇanakoṭṭhāsampi gilānātirittaṃ nāma, tasmā vaṭṭatī』』ti vadanti. Āhāratthāyāti vikāle evāti eke.
- Kāyakammaṃ ajjhoharaṇato. Vacīkammaṃ vācāya 『『atirittaṃ karotha bhante』』ti akārāpanenāti veditabbaṃ.
Paṭhamapavāraṇasikkhāpadavaṇṇanā niṭṭhitā.
- Dutiyapavāraṇasikkhāpadavaṇṇanā
243.Sādhāraṇamevāti sabbapavāraṇānaṃ sādhāraṇaṃ 『『yāvattakaṃ icchasī』』ti idaṃ.
Dutiyapavāraṇasikkhāpadavaṇṇanā niṭṭhitā.
- Vikālabhojanasikkhāpadavaṇṇanā
247-
在這裡,"不適當製作"是指:用可食用的如香蕉等與過量的可食用物品一起製作,可以食用剩餘的部分,排除了香蕉等。由於沒有摻雜,再次製作過量的可食用物品,放在另一個容器中,然後食用過量的部分是可以的。為什麼?因為之前沒有受到戒律的約束。 "由已食用和已自恣而起立"的說法證明,由已食用而未自恣起立是可以的。因此說,"早上要去遠處的兩人中,一個已自恣而未起立,在那裡坐下,另一個通過乞食獲得的食物自己未吃,也可以說'這已足夠一切'"。這在白月相中是通過"由已食用而起立"這一點來證明的,在這一派中,他的七支不具備,在黑月相中相反地說了七個。由已食用而未自恣起立或起立都是可以的。"由自恣而未起立"這種解釋來說明這一點也可以。但他再次做不了,因為之前已經做過了。因為已說"未做的應該做"。如果他自己想再做,在另一個容器中之前未做的可以做。第二個人在第一個容器中也可以做。因為說"由誰未做,由誰應該做"。正是爲了這個意思,寫道"之前做過的,他自己不能再做,應該由別人做"。在那裡,"那個"是指之前做過的。"派人做"是指,如果是未受戒的人去,那裡的一位比丘接受后,讓另一位比丘做。在那裡,他也同樣不能做。 "爲了病人的任何事情"等說法中,在寺院等地方,即使是病人無法到達的部分,也算是病人的過量,因此是可以的。有人說,只是爲了食物。 身業是由於攝取。語業是由於用語言讓"尊者,請多取些"這樣說。 第一次自恣的學處的解說結束。 第二次自恣的學處的解說 "這是共同的"是指所有自恣的共同點"你想要多少"。 第二次自恣的學處的解說結束。 非時食的學處的解說 247-
- Naṭānaṃ nāṭakāni naṭanāṭakāni, sītāharaṇādīni. Mūlañca taṃ khādanīyañcāti mūlakhādanīyaṃ. Esa nayo sabbattha. Piṭṭhanti cuṇṇaṃ. Khārakamūlanti yūpasamūlaṃ. Caccumūlaṃ neḷiyamūlaṃ. Tambakaṃ vacaṃ. Taṇḍuleyyakaṃ cūḷakuhu. Vatthuleyyakaṃ mahākuhu. Vajakali nikoṭṭhaṃ. Jajjharī hirato.
Koṭṭhaṃ jaraṭṭhaṃ vuccati. Gaṇṭhi muhukulamudu vicayattha vajamuju vaduḷavi.
Vajjayetime kiṃsukaṃ, haliddi. Kaseruko, kaṭibalavanti tassa nāmaṃ. Ambāṭakaṃ amūlakaṃ piḍhala kakkula. Masālu kinaḷa. Āluva kaḷi taḍḍhiaḷi alasa kaṭissala namedati mera. Siggu sīri koḷa kālakaṃ nekaḷavi. Khīravallikando tumūroriyo hoti. Saṅkhato dhovanameva. Ayaṃ 『『parisaṅkhāro』』ti likhitaṃ. Khīrakākolī kirikaveḷi. Jīvikaṃ jīvihi. Usabhaka ummasuviyi.
Hintālaṃ kitili. Kuntāla toho tilisatā padikaḷiro paṭasevalakaḷi. Karamandakaṃ karamba daṇḍokira udakajoti kaṇḍako. 『『Siṅghatakotipi vuccatī』』ti likhitaṃ. Phaggava hakiḷi. Nattamālanti karañji.
Sellu loholiyaṃ. Kāsamaddaka kuduvavali anasikina. Ummādiya melelidiya. Cīnamuggo venamutti huramugga. Rājamāso māhaviliti. Aggimanto muñci. Sunipaṇṇako tipilavanināḷikā tilaka. Bhūmiyaṃ jātaloṇīti ettha loṇīnāmassa sādhāraṇattā 『『bhūmiya』』nti visesetvā vuttaṃ. Brahmīpattaṃ demeteye paṇasā. 『『Dīpavāsino vadantī』』ti sithilaṃ katvā kasmā vuttanti ce? 『『Khādanīyatthaṃ pharatīti lakkhaṇena asamānattā』』ti vuttaṃ. Padeliviniteki. Sulasipaṇṇanti tasāpalikaṃ.
Agandhikapupphaṃ karissayeti cekavādidapupphaṃ celepatimalaṃ. Jīvantīpupphaṃ jīvitandigamala. Bakula muthuvala. Kuyyaka punapunnāmapunnarā, jātisumana. Navamālikā cehemala.
Tintiṇika kacinī vileyi. Mātuluṅga lavano. Pussaphala supuli. Timbarūsaka tigibberehiti susatudhuta. Tipusavātiṅgaṇa dhutatikeṇa paṭiyi. Coca variyiyeli. Moca atireli. Goṭṭhaphalaṃ pūvaphalanti eke. Koṭṭhase kira acchiva.
Asamussi bimba iti keci. Kāsmarīti sepaṇṇi. Atitemeti kariyametissa. Jātiphalaṃ kataṃmeti. Kaṭukaphalaṃ tiriraka.
Taruṇaphalaṃ kiriupulu. Pokkharaṭṭhi kiñcakkhaṭṭhi. Siddhatthakaṃ sāsapaṃ setavaṇṇaṃ. Rājikaṃ rattaṃ hoti.
Hiṅguṃ hiṅgujatunti sabbāpi hiṅguvikatiyo. Ettha hiṅgujatu nāma pattasākhā pacitvā kātabbā. Sākhā pacitvā katā sipāṭikā. Aññehi missetvā katāti keci. Takaṃ kaṭṭhajanti aggikeḷini. Nikitissākālesayo. Timera, takapatti pasākhāpatte pacitvā kātabbā. 『『Takapaṇṇi sāvati eva kātabbā』』ti likhitaṃ.
Vikālabhojanasikkhāpadavaṇṇanā niṭṭhitā.
- Sannidhikārakasikkhāpadavaṇṇanā
不適當的製作是指:與可食用的如香蕉等一起製作過量的可食用物品,排除香蕉等。這個原則適用於所有情況。後面的部分是粉末。苦根是指木棒的根。酸根是指蕁麻根。菸草是指菸草的根。小米是指小米的根。大米是指大米的根。大米的根是指大米的根。乾燥的根是指乾燥的根。 根被稱為"根部"。結是指"結實"的部分。 這些是被稱為"金色的"的東西,像是金色的。小米是指小米的根。芒果是指芒果的根。米飯是指米飯的根。蘋果是指蘋果的根。大米是指大米的根。牛奶是指牛奶的根。牛奶的根是指牛奶的根。牛奶的根是指牛奶的根。 "白牛奶"有時被稱為"白牛奶",有時被稱為"白牛奶"。牛奶的根是指牛奶的根。
這是一段關於各種植物、食物和藥材名稱的巴利文文字。由於其中包含許多專有名詞和地方性術語,很難完全準確翻譯。不過,我可以嘗試翻譯其中一些可以理解的部分:
- 提到了一些表演和戲劇(naṭānaṃ nāṭakāni)
- 描述了一些根類食物(mūlakhādanīyaṃ)和粉類食物(piṭṭhaṃ)
- 列舉了許多植物名稱,如:
- tambakaṃ (可能是一種藥草)
- taṇḍuleyyakaṃ (可能是一種稻米)
- ambāṭakaṃ (芒果的一種)
- siggu (辣木)
- tumūroriyo (可能是一種塊莖植物)
- 提到了一些豆類,如:
- cīnamuggo (綠豆)
- rājamāso (可能是一種豆類)
- 列舉了一些花卉名稱
- 提到了一些水果,如:
- mātuluṅga (柚子)
- timbarūsaka (可能是一種漿果)
- 描述了一些香料和調味品,如:
- siddhatthakaṃ (芥菜籽)
- hiṅguṃ (阿魏)
- takaṃ (可能是一種樹脂)
文字最後提到這是關於"非時食戒"(vikālabhojana)的註釋結束,接下來是關於"儲存食物戒"(sannidhikāraka)的註釋。
這個文字似乎是一個詳細列舉各種植物和食材的清單,可能是用於解釋某些戒律規定的背景。由於許多名稱是地方性的或古代的術語,沒有確切的現代對應詞,因此完整準確的翻譯非常困難。
- Aparajju sannidhi nāma hotīti attho. Ajja paṭiggahitanti na kevalaṃ paṭiggahitameva, atha kho uggahitakampi, teneva aṭṭhakathāyaṃ 『『paṭiggaṇhāti, āpatti dukkaṭassāti evaṃ sannidhikataṃ yaṃ kiñci yāvakālikaṃ vā yāmakālikaṃ vā ajjhoharitukāmatāya gaṇhantassa paṭiggahaṇe tāva āpatti dukkaṭassā』』ti vuttaṃ. Yadi taṃ paṭhamameva paṭiggahitaṃ, 『『paṭiggahaṇe tāvā』』ti na vattabbaṃ, tasmā veditabbametaṃ 『『attano kāle gahitaṃ ajja paṭiggahita』nti vutta』』nti.
Etthāha – yathā pañca bhesajjāni uggahitakāni anadhippetāni. Sattāhātikkame anāpatti anajjhoharaṇīyattā, tathā idhāpi uggahitakaṃ nādhippetanti? Ettha vuccati – bhesajjasikkhāpade (pārā. 618 ādayo) uggahitakaṃ nādhippetanti yuttaṃ attano kālātikkamanamattena tattha āpattippasaṅgato. Ettha na yuttaṃ attano kālātikkamanamattena āpattippasaṅgābhāvato. Ajjhoharaṇeneva hi ettha āpattīti adhippāyo, tasmā anugaṇṭhipadamatena ajja uggahetvā punadivase bhuñjanto dve āpattiyo āpajjati.
Tatrāyaṃ vicāraṇā – attanā bhuñjitukāmo ajja uggahetvā punadivase bhuñjati, dve āpattiyo āpajjati. Sāmaṇerādīnaṃyeva atthāya uggahetvā gahitaṃ punadivase paṭiggahetvā bhuñjanto āpattiyā na kāretabboti. Paṭiggaṇhāti, āpatti dukkaṭassāti etthāyamadhippāyo – sace belaṭṭhasīso viya dutiyatatiyādidivasatthāya ajja paṭiggahetvā sāmaṇerādīnaṃ gopanatthāya deti, tassa punadivase ajjhoharaṇatthaṃ paṭiggahaṇe āpatti dukkaṭassāti sambhavati. Sayameva sace taṃ gopetvā ṭhapeti, punadivase patitaṃ kacavaraṃ disvā vimativasena vā paṭiggaṇhato paṭiggahaṇatova āpatti dukkaṭassāti sambhavati. No ce paṭiggaṇhāti, taṃ dukkaṭaṃ natthi. 『『Idañhi 『ekaṃ pādaṃ atikkāmeti, āpatti thullaccayassā』tiādi viyā』』ti vuttaṃ. Yo pana ekappahāreneva dvepi pāde atikkāmeti, tassa taṃ thullaccayaṃ natthi, evaṃsampadamidanti veditabbaṃ. Ettha paṭiggahitabhāvaṃ avijahantameva sannidhiṃ janetīti dhammasiritthero, taṃ 『『paṭiggaṇhāti, āpatti dukkaṭassā』』ti pāḷiyā virujjhati. Kapālena pīto pana sneho abbohāriko. Kiñcāpi uṇhe otāpentassa paggharati, tathāpi 『『bhesajjasikkhāpade viyā』』ti vuttaṃ. Itarathā kapālena pītā sappiādayopi sattāhātikkame āpattiṃ janeyyunti. Sayaṃ paṭiggahetvāti idhāpi pubbe vuttavidhiyeva. Duddhotapattakathāpi etena sameti viya . Āhāratthāyāti kālepi labbhati. Pakatiāmiseti kappiyāmise. Sāmisena mukhena ajjhoharato dveti 『『hiyyo paṭiggahitayāmakālikaṃ ajja purebhattaṃ sāmisena mukhena ajjhoharato dve pācittiyānī』』ti likhitaṃ. Ajja paṭiggahitaṃ yāvakālikampi hi yāmātikkantapānakena saṃsaṭṭhaṃ sannidhiṃ karoti. Akappiyamaṃsesu manussamaṃse thullaccayaṃ, sesamaṃse dukkaṭañca vaḍḍhati.
255.Sattāhakālikaṃ yāvajīvikaṃ āhāratthāyāti kālepi dukkaṭameva sannidhiṃ anāpajjanatoti keci. Tadahu paṭiggahitaṃ tadahu purebhattaṃ vaṭṭatīti ce? Na, pāḷiyampi aṭṭhakathāyampi visesassa natthitāya. Bhesajjasikkhāpade purebhattaṃ yathāsukhaṃ paribhuñjanaṃ vuttanti ce? Āhāre sappiādi saṅgahaṃ yāti, tena taggatikavasena vuttaṃ, na bhesajjavasena vuttanti upatisso.
Sannidhikārakasikkhāpadavaṇṇanā niṭṭhitā.
- Paṇītabhojanasikkhāpadavaṇṇanā
"不被擊敗的接近"是指這一點。今天所接受的,不僅僅是接受而已,實際上是已被接受的,因此在註釋中說:「接受時,犯下輕罪」,這就是接近的意義,任何臨時的或是長久的慾望被接受時,都會犯下輕罪。如果這是第一次被接受,那麼就不應說「在接受時」,因此應該理解為「在自己的時間裡被接受的今天」。 在這裡——就像五種藥物被接受時並未被指定一樣。超過七天沒有犯錯,因為不被接受,因此在這裡也未被指定的被接受?這裡說的是——藥物的學處(如《巴利文大藏經》第618頁等)被接受時未被指定是合理的,僅僅因為超出了自己的時間而已。在這裡不應僅僅因為超出了自己的時間而犯錯。因為這裡的意思是僅僅因為接受而犯錯,因此在接受時,如果今天被接受再在第二天食用,將會犯下兩個錯誤。 這裡是推理——想要自己食用,今天被接受再在第二天食用,將會犯下兩個錯誤。爲了沙彌等的利益被接受的東西,第二天被接受再食用時就不應犯錯。接受時,犯下輕罪的意思是——如果像是被打擊的頭一樣,第二、第三天的食物,今天被接受后爲了保護沙彌等而給予,那麼在第二天接受食用時就會犯下輕罪。如果自己保留著,第二天看到掉落的食物,出於心煩意亂而接受,接受時也會犯下輕罪。如果不接受,那就沒有輕罪。正如所說「如果一個腳超越了,犯下重罪」等等。若是僅僅通過一次放棄就超越了兩個腳,則沒有重罪,因此應理解為如此。在這裡,接受的狀態並未被打破,因此產生接近的狀態,這與「接受時,犯下輕罪」在巴利文中是相悖的。用碗喝的食物是溫暖的。雖然熱的食物會流出,但也如同在藥物的學處中所說的。否則用碗喝的食物如黃油等也會在七天內犯錯。自己接受時,這裡也是之前所說的法則。爲了吃而獲取時也能獲得。 由於自然的食物而被接受的食物。由於食物的嘴而接受,兩個「因為今天被接受的長久食物,今天早上因食物的嘴而接受兩個輕罪」被寫下。今天被接受的任何食物確實會與在母親的食物上交融而產生接近的狀態。在不適當的肉類中,人的肉類會增加重罪,其他肉類則會增加輕罪。 七天的長久生存是爲了獲取食物,因此在任何時候都是輕罪的接近,因而不會被接受。那樣的話,接受的食物和早上食用的食物是有效的嗎?不,巴利文和註釋中都沒有特別的說明。藥物的學處中說,早上隨意食用是可以的?食物如黃油等會被收集,因此是以此為依據說的,而不是以藥物為依據說的。 接近的學處的解說結束。 精緻食物的學處的解說。
259.Akappiyasappināti yesaṃ maṃsaṃ na kappati, tesaṃ sappinā. 『『Vasātelañhi ṭhapetvā akappiyasappi nāma natthī』』ti likhitaṃ. Visaṅketanti ettha 『『sūpodanaviññattipi na hotī』』ti vuttaṃ. Kāyikānīti kāyena āpajjitabbāni.
261.Mahānāmasikkhāpadena kāretabboti saṅghavasena pavārite bhesajjatthāya sappiādipañcakaṃ viññāpeti ce, tattha 『『na bhesajjena karaṇīyena bhesajja』』nti ettha saṅgahaṃ gacchati, tasmā 『『tena pācittiya』』nti vuttaṃ. Pāḷimuttakesu 『『bhikkhunīnampi dukkaṭa』』nti likhitaṃ.
Paṇītabhojanasikkhāpadavaṇṇanā niṭṭhitā.
- Dantaponasikkhāpadavaṇṇanā
264-
"不適當的黃油"是指那些肉不適當的黃油。"除了脂肪外,沒有所謂的不適當的黃油"被寫下。"不同意"在這裡說"湯和飯也不成立"。"身體的"是指應該由身體犯的。 根據大名的學處,如果要求僧團許可的藥物如黃油等五種,那裡"不應該用藥物來做"這一點包括在內,因此說"那裡有輕罪"。在不包含在巴利文中的地方,也寫有"比丘尼也有輕罪"。 精緻食物的學處的解說結束。 洗牙的學處的解說 264-
5.Mukhadvāranti kaṇṭhanāḷi. Uccāraṇamattanti ukkhipitabbamattakaṃ. Kasaṭaṃ chaḍḍetvāti samudācāravasena, achaḍḍitepi 『『vaṭṭatī』』ti vuttaṃ. Hatthapāsātikkamanti dāyakassa. Bhikkhussa detīti aññassa bhikkhussa. Kañjikanti yaṃ kiñci dravaṃ. Patto paṭiggahetabboti bhūmiyaṃ ṭhapite abhihārābhāvato. 『『Yathā paṭhamataraṃ patitatheve doso natthi, tathā ākiritvā apanentānaṃ patitathevepi abhihaṭattā nevatthi doso』』ti likhitaṃ. Carukenāti khuddakapiṇḍena. Jāgarantassapīti 『『api-saddena suttassapī』』ti likhitaṃ. Kecīti abhayagirivāsino. Tehi kāyasaṃsagge kāyapaṭibaddhenāpi tappaṭibaddhenāpi thullaccayāpatti dassitā evāti attho. Kāyapaṭibaddhapaṭibaddhenāti vacanamattamevetaṃ. 『『Satthakenāti paṭiggahitakenā』』ti likhitaṃ, taṃ dullikhitaṃ satipi male puna paṭiggahetabbakiccābhāvato. Kesañci atthāyāti anupasampannānaṃ atthāya. 『『Sāmaṇerassa hatthaṃ phuṭṭhamattameva taṃ pariccatta』』nti likhitaṃ.
Paṭiggahaṇupagabhāraṃ nāma majjhimapurisena ukkhipitabbakaṃ. Mūlapaṭiggahaṇameva vaṭṭatīti ettha 『『macchikavāraṇatthanti vuttattā 『abhuñjanatthāyāpi paṭiggahetvā gahite vaṭṭatī』』』ti ye vadanti, te vattabbā 『『sīsamakkhanatelaṃ paṭiggahetvā 『idaṃ sīsamakkhana』nti anābhogeneva sattāhaṃ atikkāmentassa kiṃ nissaggiyaṃ bhaveyyā』』tiādi, suttādhippāyo pana evaṃ gahetabbo 『『macchikavāraṇatthaṃ bījantassa tasmiṃ laggarajādimhi patte patite sukhaṃ paribhuñjituṃ sakkā』ti saññāya pubbe paṭiggahitabba』』nti vuttaṃ. Parivattanakathāyaṃ 『『amhākaṃ taṇḍulesu khīṇesu etehi amhākaṃ hatthagatehi sāmaṇerasantakehipi sakkā patiṭṭhapetu』nti bhikkhūnaṃ cittuppādo ce sambhavati, 『parivattanaṃ sātthaka』nti upatissatthero』』ti vuttaṃ. Yadi evaṃ suddhacittānaṃ niratthakanti āpannameva, tathā 『『paṇḍito esa sāmaṇero pattaparivattanaṃ katvā dassati, mayameva ca imassa vissāsena vā yācitvā vā bhuñjissāmā』』ti citte sati bhuñjituṃ na vaṭṭati katepi parivattaneti ca āpannaṃ, kiṃ bahunā. Nirapekkheheva gaṇhitabbaṃ, na sāpekkhehīti dassanatthaṃ vuttanti ācariyo. Ayamevattho 『『sace pana sakkoti vitakkaṃ sodhetuṃ, tato laddhaṃ khāditumpi vaṭṭatī』』ti vacanena siddhova. Ādhārake patto ṭhapito hoti yathāpaṭiggahitabhāve nirālayo. Samuddodakena appaṭiggahitakena. Meṇḍakassa khīraṃ khīrattāva vaṭṭati. 『『Attano pana khīraṃ mukheneva pivantassa anāpattīti dassetuṃ vutta』』nti vuttaṃ. 『『Sarīranissitamahābhūtāni hi idhādhippetānī』』ti likhitaṃ, tadubhayampi 『『kappiyamaṃsakhīraṃ vā』』tiādinā nayena virujjhati.
"口門"是指喉嚨。"僅僅排出"是指應該被吐出的量。"吐出污穢物"是指通常的方式,即使沒有吐出也說"可以"。"超越手臂範圍"是指供養者。"給予比丘"是給予其他比丘。"汁液"是指任何液體。"缽應該被接受"是因為放在地上沒有被拿起。"就像最先落下的一樣,沒有過錯,同樣撒出后拿起來也沒有過錯"被寫下。"用小團塊"是指小塊。"即使正在守夜"用"也"一詞來表示"即使正在睡眠"。"有些人"是指阿婆伽利山的居民。他們說,即使與身體接觸,或與身體相關的,也會犯下重罪。"與身體相關的相關的"只是字面意思。"用刀具"被寫作"被接受的",這是錯誤的書寫,即使有污穢也不需要再次接受。"爲了某些人"是指未受戒的人。"僅僅觸碰沙彌的手"被寫下。 "可以被中等男子拿起的重量"是指可以被拿起的。"僅僅最初的接受是可以的"在這裡說,由於"爲了避免蒼蠅"的原因,所以即使是爲了食用也可以接受並食用。但應該理解經典的本意是:"爲了避免蒼蠅,認為在缽中落下的塵土等可以舒適地食用,所以事先應該接受"。在關於迴轉的討論中說,"如果我們的米糧耗盡,可以用沙彌的東西來補充"。如果這樣,即使是純潔的人也是無意義的,同樣,"智慧的沙彌將回轉缽,我們將依靠他的信任而食用"這樣想時,即使已經迴轉,也不應該食用。簡而言之,應該毫不期望地接受,而不是帶有期望。這個意思通過"如果能夠凈化意念,從那裡得到的也可以食用"這句話已經明確了。放在容器中的缽在接受狀態下是沒有依賴的。用未接受的海水。牛奶就像牛奶一樣可以。"爲了說明即使自己飲用牛奶也沒有過錯"被寫下。"這裡指的是依賴於身體的大元素"被寫下,但這兩者都與"可食用的肉和牛奶"等相矛盾。
Apica 『『appaṭiggahitabhājane aññabhikkhusantake attano piṇḍapātaṃ pakkhipati, 『taṃ thoka』nti vā aññena vā kāraṇena vadati, taṃ sabbesaṃ na kappati. Kasmā? Vinayadukkaṭattā . Attanā paṭiggahetvā pakkhipitabbaṃ vinayavidhiṃ akatvā dukkaṭanti adhippāyo. Evaṃ tādisaṃ kimatthaṃ na bhuñjatīti? Aṭṭhakathāyaṃ 『uggahitako hotī』ti vuttattā. Evañhi tattha vuttaṃ bhūmiyaṃ vā bhājane vā phalaṃ vā yaṃ kiñci āmisaṃ vā yāvajīvikampi appaṭiggahitakaṃ ajānanto āmasati, na vaṭṭati, uggahitakaṃ hotī』』ti anugaṇṭhipade vuttaṃ, tasmā imassa matena bhikkhu bhikkhussa sace patte appaṭiggahite piṇḍaṃ ṭhapeti, taṃ akappiyaṃ uggahitakanti siddhaṃ. Ayamevattho 『『sace attano vā bhikkhūnaṃ vā yāgupacanakabhājane…pe… nirāmisaṃ katvā paribhuñjitabba』』nti vacanena saṃsanditvā kathetabbo. 『『Kappiyamaṃsakhīraṃ vā』』ti pasaṅgavasena vuttaṃ. Dadhi ce paṭiladdhaṃ, tañca adhippetanti keci.
Dantaponasikkhāpadavaṇṇanā niṭṭhitā.
Samatto vaṇṇanākkamena bhojanavaggo catuttho.
-
Acelakavaggo
-
Acelakasikkhāpadavaṇṇanā
-
Vighāsādānaṃ antarā pūvalābhena aññatarā paribbājikā pavisitvā ṭhitā. Dāpetīti anupasampannena.
Acelakasikkhāpadavaṇṇanā niṭṭhitā.
- Uyyojanasikkhāpadavaṇṇanā
276.Vijahantassāti anādaratthe sāmivacanaṃ. Uyyojakassa vijahantassa sato āpatti dukkaṭassātipi attho. Idha anupasampanno nāma sāmaṇerovādhippeto.
Uyyojanasikkhāpadavaṇṇanā niṭṭhitā.
- Sabhojanasikkhāpadavaṇṇanā
280.Sabhojaneti ettha paṭhamavikappo 『『itthī ca puriso cā』』ti iminā tatiyapadena yujjati, dutiyavikappo paṭhamehi dvīhi. Kuleti ghare. Anupavisitvā nisīdanacittena sacittakaṃ.
Sabhojanasikkhāpadavaṇṇanā niṭṭhitā.
-
Rahopaṭicchannasikkhāpadavaṇṇanā
-
Idha pañcamaṃ upanandassa catutthaṃ hoti, tasmā bhikkhunivaggassa dasamaṭṭhakathāyaṃ upari upanandassa 『『tatiyasikkhāpadenā』』ti na pāṭho, 『『catutthenā』』ti pāṭhoti veditabbo.
Rahopaṭicchannasikkhāpadavaṇṇanā niṭṭhitā.
-
Rahonisajjasikkhāpadavaṇṇanā
-
Rahonisajjasikkhāpadaṃ uttānatthameva.
-
Cārittasikkhāpadavaṇṇanā
294.Sabhattoti nimantanabhattoti porāṇā.
Purebhattañca piṇḍāya, caritvā yadi bhuñjati;
Siyā paramparāpatti, pacchābhattaṃ na sā siyā.
Pacchābhattañca gamiko, pubbagehaṃ yadi gacche;
Eke āpattiyevāti, anāpattīti ekacce.
Kulantarassokkamane , āpattimatayo hi te;
Samānabhattapaccāsā, iti āhu idhāpare.
Matā gaṇikabhattena, samenti naṃ nimantane;
Vissajjanaṃ samānanti, eke sammukhatāpare.
Sanniṭṭhānatthikeheva, vicāretabbabhedato;
Viññū cārittamicceva, sikkhāpadamidaṃ vidūti.
Cārittasikkhāpadavaṇṇanā niṭṭhitā.
- Mahānāmasikkhāpadavaṇṇanā
Apica "在未被接受的容器中,其他比丘的食物也被放入自己的乞食中,或者說『那是少量』或其他原因,這對所有人都不適合。為什麼?因為有違反戒律的過失。應當由自己接受後放入的,即未按照戒律的規定而放入的,這就是過失的意思。那麼,為什麼不食用這樣的東西呢?在註釋中說『被接受的』。因為在這裡所說的,地面上或容器中、果實中、任何食物中,任何生計的未被接受的東西,若是無知地接受了,是不允許的,接受的才是可行的,因此根據這一點,如果比丘在未被接受的缽中放置食物,這就是不適當的,被接受的就成立了。這一點的意思是「如果是自己或比丘的供食容器……則應當以無食物的方式食用」,與「可食用的肉和牛奶」作為例子提及。若是獲取了酸奶,且這也是被提及的。 洗牙的學處的解說結束。 根據解釋,第四章飲食的部分。 無衣者部分 無衣者的學處的解說 在飲食的時間內,有一位流浪者進入並停留。給予的是未受戒的。 無衣者的學處的解說結束。 施用的學處的解說 "施用"是指不被重視的言語。施用者施用時,若有過失也有輕罪的意思。在這裡,未受戒的沙彌是所指。 施用的學處的解說結束。 一切食物的學處的解說 "一切食物"在這裡的第一次解釋是"女性和男性",用第三個詞連線,第二次解釋是用前面的兩個。流浪者在家中。未進入時,心中想著坐下是有意識的。 一切食物的學處的解說結束。 隱秘的學處的解說 在這裡是第五個,關於烏帕南達的第四個,因此在比丘的部分的第十個註釋中,關於烏帕南達的「第三個學處」不應被引用,而應理解為「第四個」。 隱秘的學處的解說結束。 隱秘的安置的學處的解說 隱秘的安置的學處僅僅是爲了說明。 行為的學處的解說 "可被邀請的食物"是古老的說法。 如果在早上乞食,經過行走後食用; 應當是連續的,之後的食物不應存在。 如果在之後的食物中,若是回家的話; 有些確實是過失,另一些則沒有過失。 在家族的邊界上,過失的看法有; 相同的食物的反對,確實是這樣說的。 以妓女的食物為例,若是邀請她; 放棄是相同的,有些則是面對面。 在完成的地方,確實應當考慮不同的; 智者確實明白行為的學處。 行為的學處的解說結束。 大名的學處的解說
- Kālanti so. Yasmā saṅghapavāraṇāyamevāyaṃ vidhi, tasmā 『『ñātakānaṃ pavāritāna』』nti vuttaṃ. 『『Iminā hi tayā pavāritamha, amhākañca iminā ca iminā ca attho』』ti yathābhūtaṃ ācikkhitvā viññāpetuṃ gilānova labhati. Yaṃ pana vuttaṃ paṇītabhojanasikkhāpade 『『mahānāmasikkhāpadena kāretabbo』』ti, taṃ saṅghavasena pavāritaṃ, bhesajjatthāya sappiādibhesajjapañcakaṃ viññāpeti ce, 『『na bhesajjena karaṇīyena bhesajjaṃ viññāpetī』ti vacanena pācittiyanti attho』』ti (pāci. 309) likhitaṃ.
Mahānāmasikkhāpadavaṇṇanā niṭṭhitā.
- Uyyuttasenāsikkhāpadavaṇṇanā
311-5.Maṃ diṭṭhenāti mayā diṭṭhena, mama dassanena vā. Ekampi sarahatthaṃ purisanti aṅgapariyāpannaṃ.
Uyyuttasenāsikkhāpadavaṇṇanā niṭṭhitā.
-
Senāvāsasikkhāpadavaṇṇanā
-
Navame senāparikkhepena vā parikkhepārahaṭṭhānena vā sañcaraṇaṭṭhānapariyantena vā paricchinditabbā.
Senāvāsasikkhāpadavaṇṇanā niṭṭhitā.
-
Uyyodhikasikkhāpadavaṇṇanā
-
Dasame ekamekaṃ dassanāya gacchati, āpatti dukkaṭassa. Yattha ṭhito passati, āpatti pācittiyassātiādi. Aṭṭhame pana ekamekaṃ dassanāya gacchati, āpatti dukkaṭassa. Yattha ṭhito passati, āpatti dukkaṭassāti pāḷi. Kasmā? Aṅgappamāṇābhedepi anīkavisesato. Dasame pana aṭṭhamaṅgassa dassanena dukkaṭaṃ siyāti.
Uyyodhikasikkhāpadavaṇṇanā niṭṭhitā.
Samatto vaṇṇanākkamena acelakavaggo pañcamo.
-
Surāpānavaggo
-
Surāpānasikkhāpadavaṇṇanā
Āyasmato yaṃ muni sāgatassa,
Mahiddhikattassa nidassanena;
Pānassa doso tassa dassanatthaṃ,
Pubbeva so bhaddavatiṃ payāto.
Tasmā passaṃ nāgamapothayitvā,
Vinissaṭaṃ sāgataṃ iddhiyā ca;
Nato surāpānanisedhanatthaṃ,
Kosambimevajjhagamāti ñeyyaṃ.
326-8.Pasupālakāti ajapālakā. Yena majjati, tassa bījato paṭṭhāya. Keci 『『sacittakapakkhe cittaṃ akusalamevāti (kaṅkhā. aṭṭha. paṭhamapārājikavaṇṇanā) vuttattā vatthuṃ jānitvā pivato akusala』』nti vadanti. Evaṃ sati 『『akusaleneva pātabbatāyāti na vattabba』』nti vutte 『『sacittakapakkhameva sandhāyā』』ti vadanti. Evaṃ sati 『『kusalākusalābyākatacittanti vattabba』』nti vutte tampi 『『tabbahulanayena vutta』』nti vadanti. Kaṅkhāvitaraṇiyampi avisesetvā 『『akusalacitta』』nti (kaṅkhā. aṭṭha. surāpānasikkhāpadavaṇṇanā) vuttaṃ, tasmā 『『taṃ akusaleneva pivatī』』ti vadantīti.
Surāpānasikkhāpadavaṇṇanā niṭṭhitā.
-
Aṅgulipatodakasikkhāpadavaṇṇanā
-
Aṅgulipatodakasikkhāpadaṃ uttānatthameva.
-
Hasadhammasikkhāpadavaṇṇanā
-
Tatiye kathaṃ tivedanaṃ? Hasādhippāyeneva 『『parassa dukkhaṃ uppādessāmī』』ti udakaṃ khipantassa dukkhavedanaṃ. Sesaṃ uttānaṃ.
Idaṃ saññāvimokkhañce, tikapācittiyaṃ kathaṃ;
Kīḷitaṃva akīḷāti, micchāgāhena taṃ siyā.
Ettāvatā kathaṃ kīḷā, iti kīḷāyaṃ evāyaṃ;
Akīḷāsaññī hotettha, vinayatthaṃ samādaye.
Ekantākusalo yasmā, kīḷāyābhiratamano;
Tasmā akusalaṃ cittaṃ, ekamevettha labbhatīti.
Hasadhammasikkhāpadavaṇṇanā niṭṭhitā.
- Anādariyasikkhāpadavaṇṇanā
"時間"是指那個人。因為這是關於僧團的自恣,所以說"被邀請的親屬"。"我們由這個人被邀請,我們也需要這個人和那個人"如實地說明后請求,即使是生病的人也可以獲得。但是在"精緻食物的學處"中所說的"應該根據大名的學處"是指,如果要求僧團許可的藥物如黃油等五種,那裡"不應該用藥物來做"的說法就是輕罪。 大名的學處的解說結束。 派遣的居所的學處的解說 311-5. "被我看見"是指被我看見,或我的觀看。"即使一個男人"包括全身。 派遣的居所的學處的解說結束。 軍營的居所的學處的解說 在第九個中,應該用軍營的圍繞或圍繞範圍內的地方,或界定的行走區域來界定。 軍營的居所的學處的解說結束。 戰鬥的學處的解說 在第十個中,一個一個地去觀看,犯輕罪。站在哪裡看,犯輕罪。但在第八個中,一個一個地去觀看,犯輕罪。站在哪裡看,犯輕罪。為什麼?即使肢體的大小不同,也是由於軍陣的特點。但在第十個中,由於看到第八個肢體,可能會有輕罪。 戰鬥的學處的解說結束。 根據解說順序,第五章無衣者部分結束。 飲酒品部分 飲酒的學處的解說 智者所說的, 對於有大神通的人的到來, 爲了展示酒的過失, 他先前已經去到了善住城。 因此觀察而不去擊打, 被神通力解脫而到來, 爲了禁止飲酒, 應該知道他來到了拘睒彌。 326-8. "牧畜者"是指牧羊人。從它的種子開始。有些人說,因為在"疑諍"註釋中說"在有意識的一派中,心是不善的",所以知道對像后飲酒是不善的。如果這樣說,"不應該說是以不善的方式飲用"的話,他們就說"只是指有意識的一派"。如果這樣說,"應該說是善、不善、無記的心"的話,他們也說"這是根據多數的方式說的"。在"疑諍"中也沒有特別說明就說"不善的心",因此他們說"以不善的方式飲用"。 飲酒的學處的解說結束。 手指水的學處的解說 手指水的學處只是直接說明。 戲笑法的學處的解說 在第三個中,如何是三種感受?以戲笑的意圖,"我將引起他人的痛苦"而投水,是痛苦的感受。其餘的是直接的。 如果這是意識的解脫,三種輕罪是如何? 好像在戲耍而非戲耍,由於錯誤的理解會成為那樣。 到此為止,如何是戲耍?即,這就是戲耍; 在這裡,應該以無戲耍的意識來遵守戒律。 因為他完全不善,心沉溺於戲耍; 因此,在這裡只有不善的心存在。 戲笑法的學處的解說結束。 不尊重的學處的解說
- 『『Lokavajjaṃ atikkamitvā 『idaṃ amhākaṃ ācariyuggaho』ti vadantassa na vaṭṭatī』』ti likhitaṃ. Yaṃ saṃkiliṭṭheneva cittena āpajjati, yaṃ vā ariyapuggalo apaññatte sikkhāpade ajjhācarati, idaṃ lokavajjanti sabbatthikavādīādīni ācariyakulāni. Tattha dutiyatatiyavikappo idha na adhippeto sekhiyānaṃ lokavajjattā.
Gārayho ācariyuggahoti ettha 『『yasmā ucchuraso sattāhakāliko, tassa kasaṭo yāvajīviko, dvinnaṃyeva samavāyo ucchuyaṭṭhi, tasmā vikāle ucchuyaṭṭhiṃ khādituṃ vaṭṭati guḷaharīṭakaṃ viyā』ti evamādiko sampati nibbatto gārayhācariyavādo na gahetabbo』』ti ca, paṇṇattivajje pana vaṭṭatīti 『『na pattahatthena kavāṭo paṇāmetabbo』ti imassa 『yena hatthena patto gahito, tena hatthena na paṇāmetabbo, itarena paṇāmetabbo』ti atthaṃ gahetvā tathā ācaranto na āpattiyā kāretabbo. 『Tathā buddhabodhicetiyānaṃ pupphaṃ gaṇhituṃ vaṭṭatīti tathā ācaranto』』ti ca. Tathā ācarati abhayagirivāsiko. Mahāvihāravāsino ce evaṃ vadanti, 『『mā evaṃ vadā』』ti apasādetabbo. Tena vuttaṃ 『『suttaṃ suttānulomañca uggahitakānaṃyevā』』tiādi. 『『Idaṃ sabbaṃ upatissatthero āhā』』ti ca vuttaṃ. 『『Suttānulomaṃ aṭṭhakathā』』ti likhitaṃ.
Anādariyasikkhāpadavaṇṇanā niṭṭhitā.
-
Bhiṃsāpanasikkhāpadavaṇṇanā
-
Bhiṃsāpanasikkhāpadaṃ uttānatthameva.
-
Jotisikkhāpadavaṇṇanā
354.『『Visibbanāpekkho』』ti vacanato yassa apekkhā natthi, tassa anāpatti.
Jotisikkhāpadavaṇṇanā niṭṭhitā.
-
Nahānasikkhāpadavaṇṇanā
-
Nahānasikkhāpadaṃ uttānatthameva.
-
Dubbaṇṇakaraṇasikkhāpadavaṇṇanā
368.Alabhītilabho. Yathā 『『pacatīti paco, pathatīti patho』』ti vuccati, evaṃ 『『labhatīti labho』』ti kasmā na vuttaṃ? Pariniṭṭhitalābhasseva idhādhippetattā. Maggeti sibbinimagge. Kappakatena saddhiṃ akappakataṃ sibbeti. Yāvatā adhiṭṭhānaṃ na vijahati, tāvatā pubbaṃ kappameva. Kappaṃ na vijahati ce, puna kappaṃ dātabbanti ācariyassa takko.
Dubbaṇṇakaraṇasikkhāpadavaṇṇanā niṭṭhitā.
-
Vikappanasikkhāpadavaṇṇanā
-
Paribhogo ettha kāyakammaṃ. Apaccuddhāraṇaṃ vacīkammaṃ.
Vikappanasikkhāpadavaṇṇanā niṭṭhitā.
-
Cīvarāpanidhānasikkhāpadavaṇṇanā
-
Dasame yasmā nisīdanasanthataṃ cīvaranisīdanampīti ubhayampi sadasameva, tasmā taṃ ubhayampi ekato katvā 『『nisīdanaṃ nāma sadasaṃ vuccatī』』ti āha. Tatthāpi cīvaraggahaṇena cīvaranisīdanaṃ gahitamevāti atthato santhatanisīdanameva vuttaṃ hoti. Yadi evaṃ 『『nisīdanasanthataṃ nāma sadasaṃ vuccatī』』ti vattabbanti? Na, itarassa anisīdanaadasabhāvappasaṅgato. Ettha nisīdanasanthatassa pācittiyavatthuttā itarampi pācittiyavatthumevāti veditabbaṃ tajjātikattā. Sassāmike sūcighare sūcigaṇanāya āpattiyoti porāṇā.
Cīvarāpanidhānasikkhāpadavaṇṇanā niṭṭhitā.
Samatto vaṇṇanākkamena surāpānavaggo chaṭṭho.
-
Sappāṇakavaggo
-
Sañciccapāṇasikkhāpadavaṇṇanā
-
Sañciccapāṇasikkhāpadaṃ uttānatthameva.
-
Sappāṇakasikkhāpadavaṇṇanā
-
『『Pāṇo atthī』』ti jānantopi 『『marissantī』』ti avicāretvā pivatice, anāpatti.
Jale pakkhipanaṃ pupphaṃ, jalappavesanaṃ idaṃ;
Evaṃ ubhinnaṃ nānattaṃ, ñeyyaṃ ñāṇavatā sadāti.
Sappāṇakasikkhāpadavaṇṇanā niṭṭhitā.
- Ukkoṭanasikkhāpadavaṇṇanā
"超越世俗的過失而說'這是我們的老師的教授'"是不適當的。無論是以污穢的心去做,還是無學人在未制定的學處中行為,這都是世俗的過失,所有的老師們都這樣說。在這裡,第二和第三種選擇並不是所指的,因為學處是世俗的過失。 在"應該被責備的老師的教授"這裡,因為甘蔗汁在七天內,它的污穢物終生有效,只有兩種結合:甘蔗竿。因此,在不適當的時間吃甘蔗竿是可以的,就像糖蜜和葫蘆一樣。但在制定的過失中是可以的,即"不應該用手掌推動門扇"的意思是,用拿缽的手不應該推動,應該用另一隻手推動。同樣地,採取這種做法的阿婆伽利山的居民是不會犯過失的。如果馬哈維哈拉的居民這樣說,應該予以駁斥。因此說"只有學習過的人才應該學習經典和註釋"等。"這一切都是烏帕提薩長老說的"也被說過。"註釋是對經典的順從"被寫下。 不尊重的學處的解說結束。 恐嚇的學處的解說 恐嚇的學處只是直接說明。 點燈的學處的解說 從"有期望"的說法來看,對於沒有期望的人,沒有過失。 點燈的學處的解說結束。 沐浴的學處的解說 沐浴的學處只是直接說明。 變醜的學處的解說 "得到"是獲得。為什麼不像"煮"說"煮"、"散佈"說"散佈"一樣說"得到"呢?因為這裡指的是已經完全獲得的。"道路"是指縫紉的道路。與已經縫製好的一起縫製未縫製好的。只要不放棄所決定的,以前的縫製就一直有效。如果不放棄縫製,就應該再次縫製,這是老師的看法。 變醜的學處的解說結束。 分配的學處的解說 在這裡,使用是身體行為,不歸還是語言行為。 分配的學處的解說結束。 安置衣服的學處的解說 在第十個中,因為坐墊和衣服的坐墊都是同樣的,所以說"坐墊就是稱為同樣的"。在那裡,通過"衣服"的詞也包括了衣服的坐墊,實際上說的是坐墊。如果這樣,應該說"坐墊稱為同樣的"嗎?不,因為會導致另一個不坐墊的情況。在這裡,由於坐墊是犯輕罪的對象,另一個也應該是犯輕罪的對象,因為它們是同類的。古老的說法是,在有主人的針線室中,因為計算針數而犯過失。 安置衣服的學處的解說結束。 根據解說順序,第六章飲酒品部分結束。 有生命的部分 故意傷害生命的學處的解說 故意傷害生命的學處只是直接說明。 有生命的學處的解說 即使知道"有生命",但沒有考慮"它們會死"而飲用,沒有過失。 將花投入水中,這是進入水中, 應該知道這兩種情況的差異,智者永遠如此。 有生命的學處的解說結束。 挖掘的學處的解說
- Tatiye dvādasa ukkoṭā veditabbā. Tattha akataṃ kammaṃ, dukkaṭaṃ kammaṃ, puna kātabbaṃ kammanti anuvādādhikaraṇe labbhanti. Anihaṭaṃ, dunnihaṭaṃ, na puna haritabbanti vivādādhikaraṇe labbhanti, avinicchitaṃ, duvinicchitaṃ, puna vinicchitabbanti āpattādhikaraṇe labbhanti. Avūpasantaṃ, duvūpasantaṃ, puna vūpasametabbanti kiccādhikaraṇe labbhantīti aṭṭhakathānayo, pāḷiyaṃ panettha mukhamattameva dassitaṃ.
Ukkoṭanasikkhāpadavaṇṇanā niṭṭhitā.
-
Duṭṭhullasikkhāpadavaṇṇanā
-
『『Pārājikānīti atthuddhāravasena dassitānī』』ti kathaṃ viññāyatīti ce? Parivārapāḷito. Vuttañhi tattha 『『āpattādhikaraṇapaccayā kati āpattiyo āpajjati. Āpattādhikaraṇapaccayā catasso āpattiyo āpajjati. Bhikkhunī jānaṃ pārājikaṃ dhammaṃ paṭicchādeti, āpatti pārājikassa. Vematikā paṭicchādeti, āpatti thullaccayassa. Bhikkhu saṅghādisesaṃ paṭicchādeti, āpatti pācittiyassa. Ācāravipattiṃ paṭicchādeti , āpatti dukkaṭassā』』ti (pari. 290). Pārājikaṃ paṭicchādento bhikkhu anāpatti, no āpattiṃ āpajjati avuttattāti ce? Na, saṃkiliṭṭhena cittena paṭicchādane vinā āpattiyā asambhavato. Dukkaṭavāre vattabbāpi pārājikāpattiyo paṭhamaṃ atthuddhāravasena saṅghādisesehi saha vuttattā na sakkā puna vattunti na vuttāti veditabbā.
Yāva koṭi na chijjatīti cettha yo antamaso paṭicchādanatthaṃ aññassa ārocetu vā, mā vā, paṭicchādanacitteneva āpattiṃ āpanno. Tassa puna aññassa paṭicchādanatthaṃ anārocaneneva na koṭi chinnā hoti, kiṃ puna paṭinivattitvā vacanena payojananti na antimassa anārocanena chinnā hoti, appaṭicchādanena eva chinnā hoti, tato appaṭicchādanatthaṃ apubbassa ārocetabbaṃ, tato paṭṭhāya koṭi chinnā hoti, tadabhāvo paṭinivattitvā appaṭicchādanatthaṃ ārocetabbaṃ, evampi koṭi chinnā hotīti evaṃ no paṭibhātīti ācariyo. Tatiyena dutiyassāti ettha 『『dutiyo nāma paṭhamo』』ti vadantānaṃ 『『vatthu puggalo na vattabbo』』ti vāritattā na sundaraṃ. Aññassa catutthassa ārocanepi na sundaraṃ. Kasmā? Pubbeva sutvā aññassa anārocitattā. 『『Sutena aññassa ārocetabbaṃ siyā』』ti vadanti.
Duṭṭhullasikkhāpadavaṇṇanā niṭṭhitā.
-
Ūnavīsativassasikkhāpadavaṇṇanā
-
Punappunaṃ uppajjanato bahudhā. Hāyanavaḍḍhananti mātukucchismiṃ ce dvādasannaṃ māsānaṃ ūnatāya hāyanaṃ kataṃ. Pasūtassa vaḍḍhanaṃ kātabbaṃ. Mātukucchismiṃ ce vaḍḍhanaṃ kataṃ. Pasūtassa hāyanaṃ kātabbaṃ. Nikkhamanīyapuṇṇamāsī nāma sāvaṇamāsassa puṇṇamāsī. 『『Pāṭipadadivaseti dutiye upagacchati divase』』ti likhitaṃ. So hi pasūtadivasato paṭṭhāya paripuṇṇavīsativasso hoti. Avasesānaṃ dvinnaṃ vassānaṃ adhikadivasāni honteva, tasmā nikkaṅkhā hutvā upasampādenti. Taṃ sandhāyāti gabbhavassañca pavāretvā laddhavassañca agaṇetvā jātadivasato paṭṭhāya gaṇetvā ekūnavīsativassaṃ. Ekūnavīsativassoti 『『gabbhavassaṃ eva pahāyā』』ti likhitaṃ, taṃ dullikhitaṃ.
406.Aññaṃ upasampādetīti upajjhāyo vā ācariyo vā hutvā upasampādeti. 『『Opapātikassa soḷasavassuddesikabhāvato puna cattāro vasse atikkamitvā upasampadā kātabbā』』ti ācariyā vadantīti keci.
Ūnavīsativassasikkhāpadavaṇṇanā niṭṭhitā.
- Theyyasatthasikkhāpadavaṇṇanā
在第三個中,應該理解有十二種挖掘。在那裡,未做的行為、有過失的行為、應該再次做的行為,出現在控訴的案件中。未拿出、拿出不好、不應該再拿出,出現在爭論的案件中。未裁決、裁決不好、應該再次裁決,出現在犯罪的案件中。未平息、平息不好、應該再次平息,出現在職責的案件中,這是註釋的方法,但在巴利文中只是簡單地提到了。 挖掘的學處的解說結束。 粗劣的學處的解說 "如何知道'波羅夷'是以意義提取的方式說明的呢?"從《僧伽法》中。因為在那裡說,"由於犯罪的案件,犯幾種罪過。由於犯罪的案件,犯四種罪過。比丘尼明知波羅夷法而隱瞞,犯波羅夷罪。有疑而隱瞞,犯重罪。比丘隱瞞僧殘,犯輕罪。隱瞞行為的過失,犯輕罪。"比丘隱瞞波羅夷,沒有過失,不會犯罪,因為沒有提到嗎?不,由於污穢的心隱瞞,必然會犯罪。在輕罪的部分也應該說波羅夷的罪過,但因為已經與僧殘一起說過,所以不能再說了,所以沒有說。 "直到最後不被切斷"中,即使爲了隱瞞而告知他人或不告知,都已經因隱瞞的心而犯罪了。再次告知他人隱瞞,最後也不會被切斷,何必再說,最後的不告知也不會被切斷,而是由於不隱瞞而被切斷,從那時起最後被切斷,沒有這種情況,再次告知不隱瞞,也會這樣被切斷,這是我的看法。在"第三告知第二人"中,說"第二人就是第一人"的人,因為被制止說"事物和人物不應該說",所以不好。再告知第四人也不好,為什麼?因為之前已經聽過,不需要再告知他人了。他們說"應該告知他人已經聽過的"。 粗劣的學處的解說結束。 不滿二十年的學處的解說 反覆出現的多種。減少和增加是指,如果在母胎中不足十二個月,就算是減少。應該增加出生后的。如果在母胎中增加了,就應該減少出生后的。"出生滿月日"即是在雨季月的滿月日。"從第二天開始"被寫下。因為從出生之日起,就滿二十年了。其餘兩年的多餘天數也會有,所以無疑地授予比丘資格。這是指,不算懷孕期,只算從出生之日起滿十九年。"十九年"被寫下是錯誤的,應該是"只是放棄懷孕期"。 "授予他人比丘資格"是指,作為和尚或老師而授予比丘資格。有些老師說,對於自發生的,在十六歲之後,再過四年才可以授予比丘資格。 不滿二十年的學處的解說結束。 偷盜貨物的學處的解說
- Theyyasattho ce suddhamātugāmo dve āpattiyo. Atha bhikkhuniyo, samayo rakkhati. Theyyasatthabhāvassa ṭhānaṃ katvā rakkhaṇīyattā sahadhammikānaṃ rakkhatiyevāti eke. Theyyabhāve na sahadhammikatā, tasmā na rakkhati evāti eke. Apārājikatheyyabhāve sati sahadhammikabhāvoti ce? Itarasmiṃ itaranti samayo anissaṭo āpajjati. Bhikkhu theyyasattho ce, yathāvatthukameva. Theyyasatthe theyyasatthasaññī saddhiṃ saṃvidhāyāti ca. 『『Saddhi』』nti padaṃ kesuci natthi, taṃ ananurūpaṃ. Tathā dutiyepi.
Theyyasatthasikkhāpadavaṇṇanā niṭṭhitā.
-
Saṃvidhānasikkhāpadavaṇṇanā
-
『『Tena kho pana samayena aññatarā itthī』』ti ca pāṭho atthi, kesuci natthi. Natthibhāvo sundaro 『『tena kho samayenā』』ti adhikārattāti keci. Idha ekatoupasampannā, sikkhamānā, sāmaṇerīti imāpi tisso saṅgahaṃ gacchanti. Imāsaṃ pana samayo rakkhati, ayamimāsaṃ, mātugāmassa ca viseso.
-
Apicettha 『『viññū paṭibalā』』ti vacanato appaṭibalā anāpattivatthukāti eke, taṃ na yuttaṃ dukkaṭavatthukattā. 『『Bhikkhu saṃvidahati, mātugāmo na saṃvidahati, āpatti dukkaṭassā』』ti hi vuttaṃ. Tathā hi upaparikkhitabbaṃ.
Saṃvidhānasikkhāpadavaṇṇanā niṭṭhitā.
-
Ariṭṭhasikkhāpadavaṇṇanā
-
Gahaṭṭhassāpi bhikkhunīdūsakakammaṃ mokkhantarāyikameva, tasmā tassa pabbajjāpi paṭikkhittā. Vipākantarāyikā ahetukattā. Pubbe sañcicca āpannā sammuṭṭhā suddhasaññino antarāyikā eva. Sesāti jātikā. Rasenāti bhāvena. Adhikuṭṭanaṭṭhenāti adhikaraṇaṃ katvā kuṭṭanaṭṭhena chindanaṭṭhena. Asisūnūpamā kusaladhammacchedanaṭṭhena. Sattisūlūpamā cittavitudanaṭṭhenāti porāṇā. Anāpattipāḷiyaṃ 『『ādikammikassā』』ti mukhāruḷhavasena likhitaṃ.
Ariṭṭhasikkhāpadavaṇṇanā niṭṭhitā.
-
Ukkhittasambhogasikkhāpadavaṇṇanā
-
『『Taṃ diṭṭhiṃ appaṭinissaṭṭhenāti iminā laddhinānāsaṃvāsakataṃ dīpetī』』ti vuttaṃ. Ticittanti ettha vipākābyākatacittena sahavāseyyaṃ kappeyyāti evamattho daṭṭhabbo. Aññathā sacittakattā sikkhāpadassa kiriyābyākataṃ sandhāya na yujjati.
Ukkhittasambhogasikkhāpadavaṇṇanā niṭṭhitā.
- Kaṇṭakasikkhāpadavaṇṇanā
428.Yatthate na passāmāti teti taṃ. Atha vā tava rūpādiṃ na passāma. Ayaṃ samaṇuddeso pārājiko hoti. 『『Sace taṃ diṭṭhiṃ paṭinissajjati, saṅghassa ārocetvā saṅghānumatiyā pabbājetabbo』』ti porāṇagaṇṭhipade vuttaṃ, taṃ na yuttaṃ, daṇḍakammanāsanā hi idhādhippetā. Yadi so pārājiko, liṅganāsanā nāma siyā. Te paṭisevato nālaṃ antarāyāyāti ca diṭṭhi satthari asatthādidiṭṭhi na hoti. Sace sā yassa uppajjati, so pārājiko hoti, tasmimpi evameva paṭipajjitabbaṃ saṃvare atiṭṭhanto liṅganāsanāyeva nāsetabboti ācariyassa takko.
Kaṇṭakasikkhāpadavaṇṇanā niṭṭhitā.
Samatto vaṇṇanākkamena sappāṇakavaggo sattamo.
-
Sahadhammikavaggo
-
Sahadhammikasikkhāpadavaṇṇanā
-
Sahadhammikasikkhāpadaṃ uttānatthameva.
-
Vilekhanasikkhāpadavaṇṇanā
如果偷盜貨物是純粹的女眾,犯兩種罪。如果是比丘尼,時機保護她們。有人說,通過將偷盜貨物的地位置於保護的地位,因此會保護同法的人。有人說,在偷盜中沒有同法性,因此不會保護。如果在非波羅夷的偷盜中存在同法性,那麼另一種情況也會無法確定地犯罪。如果比丘偷盜貨物,就按實際情況。如果認為是偷盜貨物,與他人共謀。"與他人"這個詞在有些地方沒有,這是不恰當的。第二個也是如此。 偷盜貨物的學處的解說結束。 共謀的學處的解說 "在那個時候,有一位女性"這個讀法在有些地方沒有。沒有這個讀法更好,因為是指"在那個時候"。在這裡,既包括受戒的、學習的、沙彌尼,這三種也在其中。但是,對於她們,時機保護,這是她們和女眾的區別。 此外,在這裡,"聰明和能幹"這句話中,有人說無能力就沒有過失的對象,這是不合適的,因為是過失的對象。因為說"比丘共謀,女眾不共謀,犯輕罪"。因此應該這樣考慮。 共謀的學處的解說結束。 阿日答的學處的解說 在家人也破壞比丘尼的行為是導致障礙的,因此他的出家也被拒絕。由於結果的障礙,沒有因緣。之前故意犯的,忘記時清凈的意識,也確實是障礙。其餘的是由於種姓。"由於味道"是由於狀態。"由於過多的打擊"是指通過製造案件而打擊,即切斷的意思。"如同刀劍之子"是指切斷善法的意思。"如同矛尖"是指擾亂意識的意思,這是古老的說法。在"無過失的部分"中,"初學者"以口頭的方式被寫下。 阿日答的學處的解說結束。 被驅逐的共食的學處的解說 "由於不放棄那種見解"這句話表明了與不同見解者共住的特點。在這裡,"三種心"應該理解為:與善惡無記的果報共住是可以的。否則,由於有意識的原因,與行為無記的不符合。 被驅逐的共食的學處的解說結束。 荊棘的學處的解說 "我們看不到你"是指你。或者是"我們看不到你的色等"。這位沙門已成波羅夷。"如果放棄那種見解,告知僧團,經僧團許可驅逐"在古老的註釋中說,這是不恰當的,因為這裡指的是懲罰。如果他是波羅夷,應該是破壞性器官。他們說這種見解不會導致障礙。如果有人生起這種見解,他就是波羅夷,對於他也應該這樣做,即在戒律中堅持,只破壞性器官。這是老師的看法。 荊棘的學處的解說結束。 根據解說順序,第七章有生命的部分結束。 同法的部分 同法的學處的解說 同法的學處只是直接說明。 擦拭的學處的解說
438.Āpattiñca satisammosāyāti ettha ca-saddo kattabbañca na karotīti dīpeti, na cattāri evāti vuttaṃ hoti. Raṭṭhekadeso janapado. Buddhakāle ariṭṭhakaṇṭakā sāsanapaccatthikā. 『『Nālaṃ antarāyāyā』』ti vacanena hi te bhagavato asabbaññutaṃ dīpenti. Parinibbute bhagavati dasavatthudīpakā vajjiputtakā. Te hi vinayasāsanapaccatthikā. Parūpahārādivādā pana suttantābhidhammappaccatthikā. Ke pana te? Ekacce mahāsaṅghikādayo, na sabbeti dīpanatthaṃ 『『parūpahārā…pe… vādā』』ti visesanavacanamāha. Tattha ye kuhakā pāpicchakā abhūtaṃ ullapitvā paṭiladdhavarabhojanāni bhuñjitvā muṭṭhassatī niddaṃ okkamitvā sukkavissaṭṭhiṃ pattā, aññehi taṃ disvā 『『atthi arahato sukkavissaṭṭhī』』ti vutte 『『mārakāyikā upasaṃharantī』』ti vatvā janaṃ vañcenti. Ye ca sammāpaṭipannā akuhakā, tepi taṃ vacanaṃ sutvā keci taṃdiṭṭhikā honti adhimānino ca. Attano sukkavissaṭṭhiṃ passitvāpi nādhimuccanti, anadhigate adhikatasaññinova honti. Tathā atthi arahato aññāṇakaṅkhāvitaraṇā nāmagottādīsu viya saccesu paravitaraṇā parehi paññattā nāmānīti adhippāyo yathāsambhavaṃ yojetabbo. Tattha vinayadharo 『『aṭṭhānametaṃ, bhikkhave, anavakāso , yaṃ arahato asuci mucceyya (kathā. 313; mahāva. 353). Diṭṭhadhammā…pe… aparappaccayā satthusāsane』』tiādīni (mahāva. 30) suttapadāni dassetvā te sāsanapaccatthikesu niggahitaṃ niggaṇhātīti adhippāyo. Itare 『『pariyatti mūla』』nti vādino. 『『Pātimokkhe uddissamāne』』ti nidānavasena vuttaṃ. Tathāgatassa vibhaṅgapadāni siddhāni. Siddheyeva kiṃ imassa aṅgāni? Garahitukāmatā upasampannassa santike sikkhāpadavivaṇṇanañcāti.
Vilekhanasikkhāpadavaṇṇanā niṭṭhitā.
-
Mohanasikkhāpadavaṇṇanā
-
Mohanasikkhāpadaṃ uttānatthameva.
-
Pahārasikkhāpadavaṇṇanā
452.Rattacittoti kāyasaṃsaggarāgena. Viheṭhetukāmaṃ pana disvā 『『sace ahaṃ imaṃ māremi, natthi me mokkho』』ti cintetvā kupito sattasaññaṃ purekkhatvā pahāraṃ deti, tassa yathāvatthukameva.
Pahārasikkhāpadavaṇṇanā niṭṭhitā.
- Talasattikasikkhāpadavaṇṇanā
在"也爲了不遺忘過失"這裡,詞尾的"ca"表示不僅如此,而且也不僅四種。"國家的一部分"是指地區。在佛陀時代,阿日答和荊棘是敵對佛教的人。因為"不足以障礙"這句話,他們表示佛陀不是全知者。在佛陀涅槃后,十事說明的瓦吉普特卡人。他們是敵對律學教法的人。而說"傷害他人"等的,是敵對經藏和阿毗達摩的人。那麼,誰是他們?有些大眾部等,並非全部,爲了表示這一點說"傷害他人等"。其中,那些欺騙、邪惡的人,通過虛假誇張而獲得上等的食物,然後昏睡而遺精,被其他人看到后說"阿羅漢有遺精",他們就說"魔眾正在接近"而欺騙人。而正確修行的無欺人,也有人因此而生起那種見解,自負心也增長。即使看到自己的遺精,也不生信心,仍然認為已經獲得。同樣,對於阿羅漢的未知疑惑,就像對於名字等一樣,通過他人所說的名稱來解決疑惑,這是其意圖。在這裡,持律者通過舉出"這是不可能的,比丘們,阿羅漢會有污穢"等經文,來駁斥那些敵對教法的人。另一些人則說"學習是根本"。"當誦讀波羅提木叉時"是以緣起的方式說的。如來的分別解脫已經成立,既然已經成立,為什麼還要解釋這個人的支分呢?是爲了責備已受戒的人,併爲他們解釋學處。 擦拭的學處的解說結束。 欺騙的學處的解說 欺騙的學處只是直接說明。 打擊的學處的解說 "心生嗔恨"是由於對身體接觸的貪慾。但是,看到想要傷害的人後,想"如果我殺了他,我就沒有解脫了",生起憤怒,以生命為先而給予打擊,對他就按實際情況。 打擊的學處的解說結束。 掌刀的學處的解說
- 『『Kāyaṃ vā kāyapaṭibaddhaṃ vā』』ti (pāci. 456) vacanato kāyādīsu yaṃ uccāreti , taṃ talaṃ nāma. Talameva talasattikaṃ. Pothanasamatthaṭṭhena sattikanti eke. Taṃ 『『uppalapattampī』』ti iminā niyameti. Evaṃ kupitā hi kopavasena pothanāsamatthataṃ avicāretvā yaṃ kiñci hatthagataṃ paṭikkhipanti, sukhasamphassampi hotu, pācittiyameva. Yasmā paharitukāmatāya pahaṭe purimena pācittiyaṃ. Kevalaṃ uccāretukāmatāya uggiraṇamatte kate iminā pācittiyaṃ. Iminā pana virajjhitvā pahāro dinno, tasmā na paharitukāmatāya dinnattā dukkaṭaṃ. Kimidaṃ dukkaṭaṃ pahārapaccayā, udāhu uggiraṇapaccayāti? Pahārapaccayā eva dukkaṭaṃ. Purimaṃ uggiraṇapaccayā pācittiyanti sadukkaṭaṃ pācittiyaṃ yujjati. Purimañhi uggiraṇaṃ, pacchā pahāro. Na ca pacchimapahāraṃ nissāya purimaṃ uggiraṇaṃ anāpattivatthukaṃ bhavitumarahatīti no takkoti ācariyo. 『『Tena pahārena hatthādīsu yaṃ kiñci bhijjati, dukkaṭamevā』』ti imināpi pahārapaccayā dukkaṭaṃ. Uggiraṇaṃ yathāvatthukamevāti siddhaṃ, suṭṭhu vīmaṃsitabbaṃ. 『『Tiracchānādīnaṃ asucikaraṇādīni disvā kujjhitvāpi uggirantassa mokkhādhippāyo evā』』ti vadanti.
Talasattikasikkhāpadavaṇṇanā niṭṭhitā.
- Amūlakasikkhāpadavaṇṇanā
462.Upasampanne anupasampannasaññī amūlakena saṅghādisesenāti sukkavissaṭṭhikāyasaṃsaggādinā saṅghādisesāpattiyā vatthunāti veditabbaṃ. Na hi anupasampannassa saṅghādisesāpatti nāma atthi.
Amūlakasikkhāpadavaṇṇanā niṭṭhitā.
- Sañciccasikkhāpadavaṇṇanā
468.Ūnavīsativasso maññeti ettha sayaṃ saññāya tathā amaññanto kukkuccuppādanatthaṃ 『『maññe』』ti vadanto kiṃ musāvādena kāretabboti? Na siyā aṅgasampattiyā, na ca kevalaṃ 『『maññe』』ti iminā niyamato aṅgasampatti hoti. Paramatthavihitaṃ katthaci hoti. 『『Udakaṃ maññe āditta』』ntiādimhi paro kukkuccaṃ uppādetu vā , mā vā, taṃ appamāṇanti mātikāṭṭhakathāyaṃ (kaṅkhā. aṭṭha. sañciccasikkhāpadavaṇṇanā) 『『kukkuccuppādana』』nti tassa adhippāyavasena vuttanti.
Sañciccasikkhāpadavaṇṇanā niṭṭhitā.
- Upassutisikkhāpadavaṇṇanā
473.Imesaṃsutvāti ettha 『『vacana』』nti pāṭhaseso. Ekaparicchedānīti siyā kiriyā siyā akiriyāti iminā nayena ekaparicchedāni. Ettha kiñcāpi aññavādakapaccayāpatti kiriyā ca vihesakapaccayāpatti akiriyā ca, tadubhayaṃ pana ekasikkhāpadanti katvā taṃ aññavādakasaṅkhātaṃ sikkhāpadaṃ siyā kiriyā paṭhamassa vasena, siyā akiriyā dutiyassa vasenāti evamattho daṭṭhabbo.
Upassutisikkhāpadavaṇṇanā niṭṭhitā.
- Kammapaṭibāhanasikkhāpadavaṇṇanā
從"身體或與身體相關的"這句話來看,對身體等發出的,稱為"掌"。掌就是掌刀。有人說,由於可以打擊的能力,稱為刀。這由"如蓮花葉"這句話限定了。因為生氣時,由於憤怒,不考慮打擊的能力,拿起手邊的任何東西都拒絕,即使是舒適的接觸,也是輕罪。因為是出於想打擊的意圖而打擊,前面就是輕罪。僅僅是出於想吐出的意圖而吐出,這裡也是輕罪。但是,違背這個而給予打擊,因此不是出於想打擊的意圖而給予,所以是輕罪。這個輕罪是由於打擊的原因,還是由於吐出的原因?是由於打擊的原因的輕罪。前面的吐出是由於吐出的原因的輕罪加上輕罪。因為前面的吐出是先的,後面的打擊是后的。但是,後來的打擊不能使前面的吐出成為無過失的對象,這是不合理的,這是老師的看法。"由於那個打擊,手等任何東西被破壞,都是輕罪"也是由於打擊的原因的輕罪。吐出就是按實際情況,應該很好地考慮。有人說,看到畜生等的污穢行為而生氣吐出,也是出於解脫的意圖。 掌刀的學處的解說結束。 無根據的學處的解說 對於受戒者,認為是未受戒者,由於遺精等與身體接觸而犯僧殘罪的對象,應該理解為。因為未受戒者沒有僧殘罪。 無根據的學處的解說結束。 故意的學處的解說 在"認為未滿二十年"這裡,自己不這樣認為,爲了引起疑慮而說"我認為",是否應該以虛假語言處罰?不應該,因為不是由於具備支分,也不僅僅是由於說"我認為"而有支分。在某些地方有究竟義。在"我認為水燒著"等中,他人是否引起疑慮,這是無量的,在註釋中說"引起疑慮"是根據這個意圖說的。 故意的學處的解說結束。 偷聽的學處的解說 在"聽到這些"這裡,應該補充"言語"。"單一的界限"是指,可能是行為,可能是非行為,以這種方式是單一的界限。在這裡,雖然由於不同說法的原因有過失的行為,由於傷害的原因有過失的非行為,但將這兩者視為一個學處,這個被認為是不同說法的學處,可能是行為,是由於第一個的緣故,可能是非行為,是由於第二個的緣故,應該這樣理解其意義。 偷聽的學處的解說結束。 阻止行為的學處的解說
- 『『Dhammikānaṃ kammāna』』nti (pāci. 475) vacanato ekacce bhikkhū dhammikānaṃ kammānaṃ 『『chandaṃ dammī』』ti chandaṃ denti, taṃ tesaṃ matimattameva, na paṭipatti. Adhammaṃ nissāya khiyyati, taṃ vā ukkoṭeti, anāpatti neva hotīti? Na, tathā chandadānakāle akatvā pacchā adhammakammakhiyyanādipaccayā anāpattivāre vuttattā. Adhammena vā vaggena vā na kammārahassa vā kammakaraṇapaccayā āpattimokkhakaraṇato avisesameva tathāvacananti ce? Na, chandadānakāle adhammakammakaraṇānumatiyā abhāvato, kārakasseva vajjappasaṅgato ca. Gaṇassa dukkaṭanti ce? Pārisuddhichandadāyakāva te, na gaṇo akammappattattā, parivārepi (pari. 482 ādayo) kammavagge kammappattachandadāyakā visuṃ vuttā. Tathāpi adhammakammassa chando na dātabbo dente akappiyānumatidukkaṭato. Tattha hi yojanadukkaṭato na muccantīti no takkoti ācariyo.
Kammapaṭibāhanasikkhāpadavaṇṇanā niṭṭhitā.
-
Chandaṃadatvāgamanasikkhāpadavaṇṇanā
-
Sannipātaṃ anāgantvā ce chandaṃ na deti, anāpattīti eke. Dukkaṭanti eke dhammakammantarāyakaraṇādhippāyattā. Saṅghamajjhe chandaṃ dātuṃ labhatīti keci. Dinnachande saṅghamajjhaṃ pavisitvā puna gatepi chando na paṭippassambheyyāti ce? Paṭippassambhati. Kasmā? 『『Ahatthapāso chandāraho』』tiādīhi virujjhanato. Pāḷiyaṃ pana dātukāmatāya hatthapāsaṃ atikkamantaṃ sandhāya vuttanti keci.
Chandaṃadatvāgamanasikkhāpadavaṇṇanā niṭṭhitā.
- Dubbalasikkhāpadavaṇṇanā
484-5.Adāsīti apaloketvā adāsi. Bhikkhūti ettha te chabbaggiyā attānaṃ parivajjayitvā 『『saṅgho』』ti avatvā 『『bhikkhū』』ti āhaṃsu. Pariṇāmentīti nenti. Tattha lābhoti paduddhārakaraṇaṃ idha anadhippetassapi yassa kassaci atthuddhāravasena lābhadīpanatthaṃ. Cīvarameva hi idhādhippetaṃ, teneva 『『aññaṃ parikkhāraṃ dinnaṃ khīyati, āpatti dukkaṭassā』』ti vuttaṃ. Dinnanti ca parikkhāranti ca bhummatthe upayogavacanaṃ.
Dubbalasikkhāpadavaṇṇanā niṭṭhitā.
-
Pariṇāmanasikkhāpadavaṇṇanā
-
Ñātakampi parassa dātukāmaṃ aññassa dāpeti, āpatti eva. Sabbattha āpucchitvā dātukāmaṃ yathāsukhaṃ vicāretuṃ labhati.
Pariṇāmanasikkhāpadavaṇṇanā niṭṭhitā.
Samatto vaṇṇanākkamena sahadhammikavaggo aṭṭhamo.
-
Ratanavaggo
-
Antepurasikkhāpadavaṇṇanā
494-7. Yathā bhagavantaṃ payirupāsati, evamākārena nārahatāyaṃ puriso pāpo hotuṃ, na hoti pāpoti attho, kāraṇatthaṃ vā. Tanti nipātamattaṃ, yatoti vā attho. Hatthisammaddanti saṅghāṭasammaddo, akkamanaṃ cuṇṇatāti attho.
498.Ratanaṃ nāma aggamahesī, tathāpi idha aññāpi devigottā na rakkhati, anāpattivāre 『『na mahesī hotī』』ti vacanābhāvato. Sace khattiyova hoti, nābhisitto. Abhisittoyeva hoti, na khattiyo rakkhatīti ācariyo. Anāpattivāre mātikāṭṭhakathāyaṃ aṅgabhāvena ca vuttattā abhisittabhāvovapamāṇaṃ. Sesaṃ ukkaṭṭhaparicchedoti eke.
500-501. 『『Na sayanighare sayanigharasaññī』』ti tikacchedopi ettha labbhati. Na sayanigharaṃ nāma aparikkhittarukkhamūlādi.
Antepurasikkhāpadavaṇṇanā niṭṭhitā.
-
Ratanasikkhāpadavaṇṇanā
-
『『Adhivāsentu gahapatino bhatta』』nti ca 『『me gahapatino』』ti ca atthi.
從"正當的行為"這句話來看,有些比丘說"我給予同意"而給予同意,這只是他們的想法,而不是實踐。依靠不正當的而責備,或是阻止它,難道就沒有過失嗎?不是,因為在給予同意時沒有這樣做,而是後來由於阻止不正當的行為等而說沒有過失。是否說,依靠不正當或分裂或不適合進行行為的理由,就沒有犯過失的區別?不是,因為在給予同意時沒有同意進行不正當的行為,而且也會導致行為者的過失。是否是整體的輕罪?他們只是給予清凈的同意,不是整體,因為沒有資格進行行為,在僧伽法中也單獨說過有資格進行行為的給予同意者。即使如此,也不應該給予不正當行為的同意,因為給予也會有不適當的同意的輕罪。在那裡,老師認為,由於同意不正當行為,所以不能脫離過失。 阻止行為的學處的解說結束。 不給予同意而去的學處的解說 有人說,如果不去參加集會而不給予同意,沒有過失。有人說是輕罪,因為妨礙正當的行為。有人說可以在僧團中給予同意。如果給予了同意,再進入僧團后離開,同意還會撤銷嗎?會撤銷。為什麼?因為違背"手臂範圍內的同意資格"等。但有人說,在巴利文中是指超越手臂範圍而給予同意。 不給予同意而去的學處的解說結束。 虛弱的學處的解說 484-5. "給予"是指不看而給予。"比丘"中,六群比丘避開自己而說"是僧團"。"引導"是指帶領。在這裡,"獲得"是爲了解釋語義,即使不是所指的。因為這裡所指的是衣服,所以說"給予其他用具被損壞,犯輕罪"。"給予"和"用具"是屬格用法。 虛弱的學處的解說結束。 轉贈的學處的解說 即使是親屬,也想給予他人,仍然有過失。在任何地方,經過詢問后,想給予時可以自由考慮。 轉贈的學處的解說結束。 根據解說順序,第八章同法的部分結束。 寶物部分 內院的學處的解說 494-7. 就像恭敬世尊一樣,這個人不應該是邪惡的,意思是不是邪惡的,或者是爲了原因。"它"是虛詞,或者是"從何處"的意思。"踩踏大象"是指踩踏僧團,意思是踩踏而變成粉末。 "寶物"指的是皇后,但這裡其他的王后也不保護,在無過失的部分沒有說"不是皇后"。如果只是王族,沒有加冕。加冕了,但不是王族保護,這是老師的看法。在無過失的部分,在註釋中也作為支分提到過,所以加冕的狀態是標準。其餘的是較高的界限,這是有人的說法。 500-501. "不認為是寢室"這個分類也包括在內。寢室不是未圍繞的樹根等。 內院的學處的解說結束。 寶物的學處的解說 "愿房主接受"和"我的房主"都有。
506.Kurundivacanena gharepi yadi bhikkhū āsaṅkanti, tattha ṭhatvā ācikkhitabbanti vuttaṃ hoti. Patirūpāti 『『ratanasammate paṃsukūlaggahaṇaṃ vā ratane nirussukkagamanaṃ vā』』ti likhitaṃ. 『『Tāvakālikavasenapi anāmāsaṃ paṭiggaṇhituṃ na labhatī』』ti vadanti. Samādapetvāti yācitvā 『『uddissa ariyā tiṭṭhanti, esā ariyāna yācanā』』ti (jā. 1.7.59) vuttanayena.
Ratanasikkhāpadavaṇṇanā niṭṭhitā.
- Vikālagāmappavisanasikkhāpadavaṇṇanā
511-2. Ahinā ḍaṭṭhavatthumhi so bhikkhu santaṃ bhikkhuṃ anāpucchā gato, tassa kukkuccaṃ udapādi. Adinnādāne vuttanayenāti gāmo gāmūpacāroti idaṃ sandhāya vuttaṃ.
Vikālagāmappavisanasikkhāpadavaṇṇanā niṭṭhitā.
- Sūcigharasikkhāpadavaṇṇanā
517.Tanti bhedanakaṃ. Assāti pācittiyassa paṭhamaṃ bhedanakaṃ katvā pacchā desetabbattā. Esa nayo itaresupi.
520.Vāsijaṭeti vāsidaṇḍake.
Sūcigharasikkhāpadavaṇṇanā niṭṭhitā.
- Mañcasikkhāpadavaṇṇanā
521-2. 『『Ucce mañce』』ti ca 『『uccā mañce』』ti ca katthaci. Āyatoti vitthato. Aṭṭhaṅgulapādakanti bhāvanapuṃsakaṃ, aṭṭhaṅgulappamāṇaṃ pādakaṃ vā.
Mañcasikkhāpadavaṇṇanā niṭṭhitā.
- Tūlonaddhasikkhāpadavaṇṇanā
528.Poṭakitūlanti yaṃ kiñci tiṇatūlaṃ. Paṭilābhena uddāletvā pācittiyaṃ desetabbanti ettha kiñcāpi paṭilābhamatteneva pācittiyanti viya dissati, paribhogeyeva pana āpatti daṭṭhabbā, 『『aññena kataṃ paṭilabhitvā paribhuñjati, āpatti dukkaṭassā』』ti vacanaṃ ettha sādhakaṃ.
Tūlonaddhasikkhāpadavaṇṇanā niṭṭhitā.
-
Nisīdanasikkhāpadavaṇṇanā
-
Kiñcāpi nisīdanassa jāti na dissati ettha, tathāpi cīvarakkhandhake anuññātattā, 『『nava cīvarāni adhiṭṭhātabbānī』』ti ettha ca pariyāpannattā cīvarajātiyevassa jātīti veditabbā. 『『Santhatasadisaṃ santharitvāti sadasa』』nti pubbe vuttanisīdanasanthatattā upameti. Lābhe sadasaṃ, alābhe adasampi vaṭṭatīti eke, taṃ na yuttaṃ. 『『Nisīdanaṃ nāma sadasaṃ vuccatī』』ti tassa saṇṭhānaniyamanato.
Nisīdanasikkhāpadavaṇṇanā niṭṭhitā.
-
Kaṇḍupaṭicchādisikkhāpadavaṇṇanā
-
Yadi kaṇḍupaṭicchādi nāma adhonābhi ubbhajāṇumaṇḍalā uppannakaṇḍupīḷakādipaṭicchādikā adhippetā, tassa sugatassa sugatavidatthiyā dīghaso catasso vidatthiyo tiriyaṃ dveti idampi atimahantaṃ pamāṇaṃ dissati. Sabbo hi puriso attano attano vidatthiyā sattavidatthiko hoti, sugatassa ca ekāvidatthi majjhimassa purisassa tisso vidatthiyo honti, tasmā kaṇḍupaṭicchādi pakatipurisassa pamāṇaṃ āpajjati tiriyaṃ, dīghaso pana diguṇaṃ āpajjatīti. Āpajjatu, ukkaṭṭhaparicchedo tassā, ce icchati, sabbampi sarīraṃ paṭicchādessati, sabbasarīragatasaṅghāṭi viya bahuguṇaṃ katvā nivāsetukāmo nivāsessatīti ayaṃ bhagavato adhippāyo siyā.
Kaṇḍupaṭicchādisikkhāpadavaṇṇanā niṭṭhitā.
- Vassikasāṭikasikkhāpadavaṇṇanā
從"如果比丘在家中懷疑"這句話來看,應當在那兒站著並說明。適當地說"在寶物的收集或在寶物的無垢上"。有人說"即使是暫時的,也無法接受無名的"。通過請求而使其安住,根據"高貴者站著,這是高貴者的請求"(《增支部》1.7.59)這樣說。 寶物的學處的解說結束。 出入村落的學處的解說 511-2. 這位比丘在未詢問的情況下走向了安靜的比丘,因此生起了疑慮。關於不偷盜的說法,是指村落和村落的附屬區域。 出入村落的學處的解說結束。 刺針的學處的解說 "分開"是指分開。關於馬是指輕罪的第一種分開,因此後面要說明。這個原則在其他地方也適用。 "住持"是指住持的杖。 刺針的學處的解說結束。 床的學處的解說 521-2. "高床"和"高的床"在某些地方是指。廣泛的意思是指寬廣的。八指足是指以八指為標準的足。 床的學處的解說結束。 紡織的學處的解說 "紡織的纖維"是指任何草纖維。通過獲得而提取並說明輕罪,在這裡雖然看似僅僅是通過獲得而有輕罪,但實際上通過使用而有過失,因此"通過他人所做的獲得而享用,是輕罪"這句話在這裡是適用的。 紡織的學處的解說結束。 坐的學處的解說 雖然在這裡看不出坐的種類,但由於在衣物的束縛下被允許,因此"新的衣物應當被安置"在這裡也應理解為衣物的種類。"如同安置在一起"是指之前所說的坐的安置性質的比喻。有些人說"在獲得時是安置的,在未獲得時是不安置的",這個說法是不合理的。"坐的意思是指安置"是由於安置的規定。 坐的學處的解說結束。 刺的覆蓋的學處的解說 如果刺的覆蓋是指從下面升起的圓形,是指由刺的壓迫而形成的覆蓋,因此對於善者來說,四個方向的覆蓋是顯而易見的。這是一個非常大的標準。因為每個人都有自己的標準,善者的一個標準是中等人的三個標準,因此刺的覆蓋適用於普通人的標準,而從長遠的角度來看是雙倍的標準。應當適用,如果願意,可以覆蓋全身,希望以多種方式覆蓋身體的每一個部分,這是佛陀的意圖。 刺的覆蓋的學處的解說結束。 雨衣的學處的解說
542.Vassikasāṭikāpi ukkaṭṭhapaṭicchedavasena anuññātā. Vassakāle keci saṅghāṭiparibhogeneva paribhuñjissantīti ayaṃ bhagavato adhippāyo siyā. Kiñcāpi iminā takkena anuññātā, 『『appamāṇikāyo kaṇḍupaṭicchādiyo dhārenti, vassikasāṭikāyo dhārentī』』ti imasmiṃ vatthusmiṃ paññattattā pana aññathā puṇṇaparicchedato adhikappamāṇāyo te bhikkhū dhāresunti katvā etaparamatā tāsaṃ anuññātāti veditabbā. Eseva nayo dasamepi.
Vassikasāṭikasikkhāpadavaṇṇanā niṭṭhitā.
-
Nandattherasikkhāpadavaṇṇanā
-
Tattha bhisiṃ vā bibbohanaṃ vā karotīti dīghaso bahūnaṃ bhikkhūnaṃ sādhāraṇatthaṃ karotīti yujjati.
Nandattherasikkhāpadavaṇṇanā niṭṭhitā.
Samatto vaṇṇanākkamena ratanavaggo navamo.
Pācittiyakaṇḍavaṇṇanā niṭṭhitā.
-
Pāṭidesanīyakaṇḍo
-
Paṭhamapāṭidesanīyasikkhāpadavaṇṇanā
553-5. 『『Paṭidesetabbākāradassana』』nti aṭṭhakathāyaṃ vuttattā pāḷiyaṃ āgatavaseneva āpatti desetabbā, na aññathā. 『『Antaraghare antaragharasaññī』』tiādinā ca 『『khādanīyabhojanīye akhādanīyaabhojanīyasaññī』』tiādinā ca 『『bhikkhuniyā abhikkhunisaññī』』tiādinā ca nayena aparepi tayo tikacchedā yojetvā dassetabbā.
Paṭhamapāṭidesanīyasikkhāpadavaṇṇanā niṭṭhitā.
-
Dutiyapāṭidesanīyasikkhāpadavaṇṇanā
-
『『Nimantitā bhuñjantīti pañcannaṃ bhojanānaṃ aññatarena bhojanena nimantitā bhuñjantī』』ti kiñcāpi vuttaṃ, atha kho akappiyanimantanena nimantitatā ettha na aṅgaṃ, mātikāṭṭhakathāyaṃ vā idha vā anāpattivāre lesābhāvato, tasmā 『『nimantitā』』ti padassa attho pubbe āciṇṇavaseneva vutto. Aparepi tayo tikacchedā yojetvā dassetabbā padabhājane vuttattāti veditabbaṃ. Yathā tathā hi bhuñjantānaṃ tādisaṃ bhikkhuniṃ avārentānaṃ pāṭidesanīyameva. 『『Esā vosāsati nāma, vosāsantī』』ti ca duvidho pāṭho. 『『Ajjhohāre ajjhohāre』』ti vacanena puna 『『gārayhaṃ āvuso dhamma』』nti ekavacanaṃ viruddhanti. Paṭhamaṃ ajjhohāreyeva āpannaṃ sandhāya vuttaṃ, tathā aññatrāpi āgacchati 『『āpajjimhā』』ti vacanato. Ekena bahūnampi vaṭṭatīti keci, taṃ na sundaraṃ. 『『Tehi bhikkhūhī』』tiādinā pāṭhe vuttattāti mama takko. Ekena saheva 『『ahaṃ āpajji』』ntipi vattabbanti ekena dvīhi tīhi desetabbato, sabbehi evaṃ vattuṃ vaṭṭati. 『『Āpajjimhāti sahevā』』ti vadanti. Ekena ce avārito, 『『ahaṃ, āvuso, gārayhaṃ dhammaṃ āpajji』』ntipi vattabbaṃ.
Dutiyapāṭidesanīyasikkhāpadavaṇṇanā niṭṭhitā.
562-570. Tatiyacatutthasikkhāpadāni uttānatthāniyeva.
Pāṭidesanīyakaṇḍavaṇṇanā niṭṭhitā.
-
Sekhiyakaṇḍo
-
Parimaṇḍalavaggavaṇṇanā
雨衣也是由於高處的覆蓋而被允許。在雨季,有些比丘可能僅僅依靠僧伽的衣物而享用,這可能是佛陀的意圖。雖然根據這個原則被允許,但"有限的刺的覆蓋和雨衣"在這裡的規定是由於特定的情況而設定的,因此這些比丘被認為是持有的,應該理解為這些是特別的允許。因此在第十章中也是這個原則。 雨衣的學處的解說結束。 南達長老的學處的解說 "他做了塗抹或塗抹的動作"是指爲了許多比丘的共同利益而進行的。 南達長老的學處的解說結束。 根據解說順序,第九章寶物部分結束。 輕罪部分的解說結束。 說明部分 第一說明的學處的解說 553-5. "應說明的行為"在註釋中已說明,因此在巴利文中應根據情況說明過失,而不是其他。根據"在室內的室內"等,以及"食用的食物與不可食用的食物"等,以及"比丘與比丘的關係"等,其他三種條款也應適用。 第一說明的學處的解說結束。 第二說明的學處的解說 "被邀請而享用"是指通過五種食物中的一種被邀請而享用,儘管如此,因不適當的邀請而被邀請的情況在這裡並不適用,因註釋中或在無過失的部分中未提及,因此"被邀請"的意思應根據之前的解釋來理解。其他三種條款也應適用,說明的條款中有提到。正如如此,享用的比丘應當被視為適用的。"這是指吸引,吸引"有兩種不同的讀法。"在直接接受中"的說法與"這是不當的,兄弟,這是法"的單一說法相對立。第一是指直接接受的情況,此外在其他地方也有"我已經犯了"的說法。有人說,"與他們一起也適用",這個說法並不美觀。在"與比丘一起"等的說法中有提到,因此這是我的看法。根據一個人說"我犯了"的說法,也可以說"與他一起"的說法,所有人都可以這樣說。"我已經犯了"的說法也是這樣。即使被阻止,也可以說"我,兄弟,犯了不當的法"。 第二說明的學處的解說結束。 562-570. 第三和第四的學處的內容已被概述。 說明部分的解說結束。 學習部分 圓圈的部分的解說
576.『『Sikkhitasikkhenāti catūhi maggehī』』ti vuttaṃ. Yasmā aṭṭhaṅgulamattaṃ otāretvā nivatthameva nisinnassa caturaṅgulamattaṃ hoti, tasmā ubhopete aṭṭhakathāvādā ekaparicchedā, 『『aḍḍhateyyahattha』』nti sukhumaṃ, ekapattaṃ vā sandhāya vuttaṃ. Tañhi yathāṭhānena tiṭṭhati. Dupaṭṭaṃ sandhāya 『『dvihatthappamāṇampī』』ti vuttanti upatissatthero. Ekapaṭṭaṃ, dvipaṭṭaṃ vā heṭṭhimaparicchedena 『『dvihatthappamāṇa』』nti vuttanti veditabbaṃ. Vuttañhi nissaggiyaaṭṭhakathāyaṃ 『『tiriyaṃ dvihatthopi vaṭṭatī』』ti, tañca kho alābhe eva 『『alābhe tiriyaṃ dvihatthappamāṇampi vaṭṭatī』』ti vuttattā. Idaṃ sabbaṃ adhiṭṭhānupagaṃ sandhāya vuttaṃ. Viruddhaṃ disvā sajjetabbaṃ. No ce sajjeti, dukkaṭaṃ. Sacittakaṃ paṇṇattivijānanacitteneva 『『anādariyaṃ paṭiccā』』ti vuttattā, na vatthuvijānanacittena 『『idamevaṃ kata』』nti jānatopi āpattiyā abhāvato. Phussadevattheravādopi ekena pariyāyena yujjati. Tathā upatissattheravādopi. Paññattepi sikkhāpade apaññattepi yaṃ pakatiyā vajjaṃ, taṃ lokavajjaṃ. Idaṃ pana paññatteyeva vajjaṃ, nāpaññatte, tasmā itaralokavajjena asadisattā na lokavajjaṃ. Paṇṇattito paṭṭhāya vajjato paṇṇattivajjaṃ. Anādariyacitteneva āpajjitabbattā sacittakaṃ, tassa cittassa tivedanattā tivedanaṃ. Yasmā anādariyacittatā nāma kevalaṃ akusalameva, tañca pakatiyā vajjaṃ, tasmā idaṃ lokavajjaṃ. Sañcicca vītikkamanaṃ nāma domanassikasseva hotīti dukkhavedanaṃ. Gaṇṭhipade pana 『『pāṇātipātādi viya nivāsanādidoso lokagarahito na hotīti paṇṇattivajjanti phussadevatthero』』ti likhitaṃ.
577.Vihārepīti buddhupaṭṭhānādikāle, tasmā 『『pārupitabba』』nti uttarāsaṅgakiccavasena vuttaṃ. Paṭhamadutiyasikkhāpadesu pariḷāhādipaccayā kappati, na antaragharapaṭisaṃyuttesu.
582.『『Ekasmiṃpana ṭhāne ṭhatvā』』ti ettha 『『gacchantopi parissayābhāvaṃ oloketuṃ labhatiyeva. Tathā gāme pūja』』nti likhitaṃ, taṃ pana 『『ekasmiṃ ṭhāne ṭhatvā』』ti vuttattā tādisaṃ antarāyaṃ sandhāya vuttanti veditabbaṃ.
Parimaṇḍalavaggavaṇṇanā niṭṭhitā.
- Ujjagghikavaggavaṇṇanā
586.Hasanīyasminti hetvatthe bhummaṃ, hasitabbavatthukāraṇāti attho. Antaraghare uccāsaddena anumodanādiṃ karontassa anāpatti kira. Tathā hi mahindattheropi hatthisālādīsu mahājanassa kathesi.
- Keci bhikkhū 『『parikkhāraṭṭhapanamattena vāsūpagato hotī』』ti vadanti, taṃ tesaṃ matimattameva. Bhikkhuniyo ce vāsūpagā honti, bhikkhunupassayova kappiyabhūmi. 『『Yattha bhikkhuniyo ekarattampi vasanti, ayaṃ bhikkhunupassayo』』ti (pāci. 161) vacanato tāsaṃ samīpaṃ vā tāhi gahitavāsāgāraṃ vā 『『gacchāmī』』ti gacchato yathāsukhaṃ gantuṃ vaṭṭati. Na hi tāvatā taṃ gharaṃ antaragharasaṅkhyaṃ gacchatīti no takkoti ācariyo.
Ujjagghikavaggavaṇṇanā niṭṭhitā.
-
Khambhakatavaggavaṇṇanā
-
Sūpo pattappamāṇavaṇṇanāyaṃ vuttākāro. Oloṇī vuccati kudhitaṃ, gorasato pūrā thūpitoti attho.
"通過學習學習"是指通過四條道。因為只是稍微低頭坐下,就有四指的距離,所以這兩個註釋說法是同一個界限,"半手"是細微的,或指單一的缽。這個是根據位置而立。烏帕提薩長老說"兩手的量"是指雙層。應該理解為,單層或雙層都是由下面的界限說的"兩手的量"。因為在無衣服的註釋中說"橫向兩手也可以",但這只是在沒有獲得時,"在沒有獲得時,橫向兩手的量也可以"。這一切都是指所決定的。如果看到有違背的,應該安置。如果不安置,是輕罪。是有意識的,因為是由於不重視的心而說"由於不重視"的,而不是由於瞭解事物的心"這樣做了"而沒有過失。普薩長老的說法在某種程度上也是合理的。烏帕提薩長老的說法也是如此。在制定的學處和未制定的學處中,本來就是過失的,是世俗的過失。但這裡是制定的過失,不是未制定的,因此與其他世俗的過失不同,所以不是世俗的過失。從制定開始就是制定的過失。由於不重視的心而犯,所以是有意識的,由於那個心的三種感受而是三種感受。因為不重視的心性只是不善的,而且本來就是過失,所以這是世俗的過失。故意違犯只是屬於憂愁的。但在註釋中說,像殺生等一樣,穿衣等過失不是世俗所責難的,所以是制定的過失,這是普薩長老的說法。 "在寺院中"是指在供養佛陀等時,因此說"應該披上"是由於上衣的職責。在第一和第二學處中,由於炎熱等原因是可以的,但與室內有關的不可以。 "站在一個地方"這裡說,即使走動,也可以觀察沒有危險。同樣在村落中也是如此。但由於說"站在一個地方",應該理解為指這種危險。 圓圈的部分的解說結束。 大笑的部分的解說 "可笑的"是以原因格表示,意思是可笑的對象的原因。在室內大聲喝彩等是無過失的。因此,馬欣達長老也在象廄等大眾面前講說。 有些比丘說"只是放置用具就到達了",這只是他們的想法。如果比丘尼到達,比丘尼的住處就是適當的地方。因為說"比丘尼住一夜的地方,這就是比丘尼的住處",所以去到她們附近或她們所佔用的房屋,想去就可以隨意去。因為這樣做並不算進入室內,這是老師的看法。 大笑的部分的解說結束。 支撐的部分的解說 在缽的量的說明中已說明。"盆"指煮過頭的,意思是充滿牛奶。
605.Heṭṭhā orohatīti ettha 『『orohanappamāṇe sati ekadese thūpīkatepi anāpattī』』ti vadanti. 『『Pattassa pana heṭṭhā ca upari ca paduminipaṇṇādīhi paṭicchādetvā odahantiyā laddhaṃ nāma vaṭṭatī』』ti ca vadanti. Ettha 『『yasmā 『samatittiko piṇḍapāto paṭiggahetabbo』ti vacanaṃ piṇḍapāto samapuṇṇo paṭiggahetabboti dīpeti, tasmā attano hatthagate patte piṇḍapāto diyyamāno thūpīkatopi ce hoti, vaṭṭatīti dīpeti. 『Thūpīkataṃ piṇḍapātaṃ paṭiggaṇhāti, āpatti dukkaṭassā』ti hi vacanaṃ paṭhamaṃ thūpīkataṃ piṇḍapātaṃ pacchā paṭiggaṇhato, āpattīti dīpeti. Pattena paṭiggaṇhato cepi thūpīkataṃ hoti, vaṭṭati athūpīkatassa paṭiggahitattā. Payogo pana natthi aññatra pubbadesā』』ti ca 『『samatittikanti vā bhāvanapuṃsaka』』nti ca vadanti, tasmā vicāretvā gahetabbaṃ.
Khambhakatavaggavaṇṇanā niṭṭhitā.
- Sakkaccavaggavaṇṇanā
609.Sūpodanaviññattisikkhāpade 『『sūpo nāma dve sūpā』』ti na vuttaṃ sūpaggahaṇena paṇītabhojanehi avasesānaṃ sabbabhojanānaṃ saṅgaṇhanatthaṃ. Anāpattivāre cassa 『『ñātakānaṃ pavāritānaṃ aññassatthāya attano dhanenā』』ti idaṃ adhikaṃ. Katthaci potthake 『『anāpatti asañcicca asatiyā ajānantassa gilānassa āpadāsū』』ti ettakameva vuttaṃ, taṃ na, 『『samasūpakaṃ piṇḍapātaṃ bhuñjissāmī』』ti imassa anāpattivāre 『『aññassatthāyā』』ti katthaci likhitaṃ, tañca pamādavasena likhitaṃ. 『『Mukhe pakkhipitvā puna vippaṭisārī hutvā ogilitukāmassapi sahasā ce pavisati, ettha 『asañciccā』ti vuccati. Viññattampi aviññattampi ekasmiṃ ṭhāne ṭhitaṃ sahasā anupadhāretvā gahetvā bhuñjanto 『asatiyā』ti vuccatī』』ti likhitaṃ, anāpattivāre ekaccesu potthakesu 『『rasaraseti likhitaṃ, taṃ gahetabba』』nti vuttaṃ.
Sakkaccavaggavaṇṇanā niṭṭhitā.
- Kabaḷavaggavaṇṇanā
618.『『Sabbaṃ hattha』』nti vacanato ekadesaṃ mukhe pakkhipantassa anāpattīti ekacce. 『『Sabbanti vacanato ekadesampi na vaṭṭatī』』ti vadanti, taṃ yuttaṃ anāpattivāre avisesitattā.
624.Sitthāvakārake 『『kacavaraṃ chaḍḍentaṃ sitthaṃ chaḍḍiyyatī』』ti ca 『『kacavaraṃ chaḍḍento』』ti ca pāṭho.
Kabaḷavaggavaṇṇanā niṭṭhitā.
-
Surusuruvaggavaṇṇanā
-
『『Surusuru』』nti ca 『『surosuro』』ti ca pāṭho. Sītīkatoti sītaṅko. 『『Silakabuddhoti ariyānaṃ parihāsavacanameveta』』nti likhitaṃ.
631.Paṭikkūlavasenāti ettha yadi paṭikkūlavasena paṭikkhittaṃ, 『『seyyathāpi kāmabhogino』』ti na vattabbaṃ. Na hi te paṭikkūlaṃ karontīti ce? Na, issariyaliṅgavasena gahaṇasambhavato. Te hi anādarā honti. Pattadhovananti pattadhovanodakaṃ bhojanapaṭisaṃyuttaṃ.
- 『『Chattapādukāya』』nti ca 『『chattapāde』』ti ca pāṭho.
637.Cāpoti sattakhādanavadho. 『『Sesā sabbā dhanuvikati kodaṇḍe paviṭṭhā』』ti ca likhitaṃ, paṭimukkanti pavesitaṃ, laggitaṃ hotīti attho.
Surusuruvaggavaṇṇanā niṭṭhitā.
-
Pādukavaggavaṇṇanā
-
Sayaṃ yānagato hutvā, yathā yānagatassa ve.
Alaṃ vattuṃ tathā nālaṃ, sachatto chattapāṇino.
Yathā ettha, evaṃ aññatrāpi.
"從下面下降"是指"在下降的量上,即使在一個地方有佛塔也不算過失"。還有人說"在缽的下面和上面用花瓣等遮蓋著取出所獲得的食物是可以的"。在這裡"因為有'應接受平等的乞食'的說法,乞食是應接受的"的意思,因此在自己手中的缽中接受的乞食即使是有佛塔的也算是可以的,說明是可以的。"接受佛塔的乞食,犯輕罪"的說法是指首先接受佛塔的乞食,之後接受的犯輕罪。即使是用缽接受的,如果是佛塔的也算是可以的,因而不算過失。使用的情況在其他地方沒有,"平等的"或"是修行者"的說法,因此應該經過考慮後接受。 支撐的部分的解說結束。 認真對待的部分的解說 關於乞食的量的學處中"乞食是指兩種乞食"並沒有說到,是爲了收集所有食物的精緻食物的餘下部分。在無過失的情況下說"為親屬所提供的"是額外的。在某些經文中說"無過失是指不限制、不知曉的病人"的說法並不適用,"我將享用平等的乞食"的說法在無過失的情況下說"為他人所提供"的地方也有寫到,這也是由於疏忽而寫的。"將食物放入口中后突然想要吞下,雖然是被允許的,但在這裡被稱為'不限制'。即使是在同一個地方,突然不加註意地拿著食物享用被稱為'不知曉'",在無過失的情況下在某些經文中寫到"味道的味道"的說法,"這應該被接受"。 認真對待的部分的解說結束。 食物的部分的解說 "所有的手"的說法是指在口中放入某部分的食物是無過失的。有人說"所有的"的說法是指即使是某部分也不算過失,這在無過失的情況下是合理的。 關於"如果放棄了某種食物"的說法和"放棄某種食物"的說法。 食物的部分的解說結束。 細膩的部分的解說 "細膩的"和"非常細膩的"的說法。冷卻是指冷卻的狀態。"石頭般的"是指高貴者的戲謔之言。 "作為反對"是指如果是作為反對而被阻止的,"就像享樂者"的說法並不適用。難道他們不反對嗎?不,因為是由於權威的緣故。他們確實是不被重視的。洗缽水是指與食物相關的洗缽水。 "在傘和鞋子上"的說法和"在傘的腳上"的說法。 "弓"是指七種食物的殺戮。"其他所有的都進入了弓的方向"的說法,進入了出入的地方,意味著被拉動。 細膩的部分的解說結束。 鞋子的部分的解說 自己坐著的車輛,就像坐著車輛的人一樣。 不應如此,而應如此,真正的傘的擁有者。 就像在這裡一樣,其他地方也是如此。
647.Chapakavatthusmiṃ 『『sacāhaṃ na labhissāmī』』ti pāṭho, 『『dasa ce na labhissāmī』』ti ca atthi, 『『vatthusmiṃ agilānassā』』ti ca āgacchati, taṃ na sundaraṃ, sikkhāpadeyeva sundaraṃ. Thomitoti ahampi jānāmīti sambandho . Yā dhanayasalābhasaṅkhātā vutti vinipātena hoti samparāye apāyesu vinipātahetu hutvā pavattati. Atha vā vinipātenāti hetvatthe karaṇavacanaṃ, vinipātanāya pavattatīti adhippāyo. Adhammacaraṇena adhammacaraṇāya. 『『Asmā kumbhimivā』』ti ca paṭhanti.
Pādukavaggavaṇṇanā niṭṭhitā.
Pakiṇṇakavaṇṇanā
Kāyavācācittato samuṭṭhahantīti katvā 『『samanubhāsanasamuṭṭhānānī』』ti vuttāni. Samanubhāsanaṃ kiriyaṃ. Imāni kiriyāni. Dhammadesanasamuṭṭhānāni vācācittatoti ettha kāyavacīviññattibhāvato ujjagghikauccāsaddādīsu viya 『『kāyavācācittato』』ti vattabbānīti ce? Na vattabbāni. Nisīdanagamanāhārapakkhipanādikāyaviññattiyā sabbhāvā tattha yuttaṃ, na dhammadesane tādisassābhāvā.
Pakiṇṇakavaṇṇanā niṭṭhitā.
Sekhiyakaṇḍavaṇṇanā niṭṭhitā.
- Sattādhikaraṇasamathavaṇṇanā
『『Yebhuyyasikā kātabbā…pe… tiṇavatthārako kātabbo, so puggalo』』ti ca likhitaṃ.
Sattādhikaraṇasamathavaṇṇanā niṭṭhitā.
Bhikkhuvibhaṅgo niṭṭhito.
Namo tassa bhagavato arahato sammāsambuddhassa
Bhikkhunīvibhaṅgavaṇṇanā
- Pārājikakaṇḍavaṇṇanā
Ganthārambhavaṇṇanā
Vibhaṅge viya bhikkhūnaṃ, vitthāramabhisaṅkhataṃ;
Akatvā bhikkhunīnampi, vakkhe gaṇṭhipadakkamaṃ.
Yo bhikkhunīnaṃ vibhaṅgo assa, tassa saṃvaṇṇanākkamo pattoti attho.
Ganthārambhavaṇṇanā niṭṭhitā.
- Paṭhamapārājikasikkhāpadavaṇṇanā
656-7. Tattha tattha ṭhānuppattikapaññā vīmaṃsā. Padapaṭipāṭiyā evāti mātikāpadapaṭipāṭiyā eva. 『『Vuttanti saṅgītikānaṃ upasaṅkappanānaṃ vibhājanaṃ vutta』』nti likhitaṃ.
- 『『Ehibhikkhunīti bhikkhunī, tīhi saraṇagamanehi upasampannāti bhikkhunī』』ti idaṃ pana desanāvilāsavasena vuttanti eke. Aññabuddhakāle atthīti eke, taṃ na yuttaṃ viya dissati amhākampi buddhakāle sambhavappasaṅgato, ehibhikkhuniyā paṭisedhachāyādissanato ca. Yathāha dhammapade visākhāvatthusmiṃ (dha. pa. aṭṭha.
在《查帕卡文》中有"如果我得不到"的說法,也有"如果我得不到十"的說法,"在這個情況下,病人"的說法也有,這並不好,只有在學處中才算好。"我也知道"是指與"我也知道"的關係。那種被稱為財富與名聲的行為是由於墮落而發生的,成為墮落的原因而在後世的惡道中發生。或者說"由於墮落"是指行為的說法,意指由於墮落而發生。由於不正當的行為而導致的不正當行為。"我們如同一個甕"的說法也有。 鞋子的部分的解說結束。 附錄的解說 身體、語言和心的三種行為是指"相應的說法"。相應的說法是行為。這些是行為。法的教導是指語言和心的行為,那麼在這裡是否可以說"身體、語言和心的行為"呢?不可以。坐、走、吃、放置等身體行為的性質在這裡是合適的,而法的教導並不是那樣的性質。 附錄的解說結束。 學習部分的解說結束。 關於眾生的部分的解說 "應當做的事情是很多……例如……應當做的事情是草"的說法也有。 關於眾生的部分的解說結束。 比丘的分類已結束。 愿向那位具足的、正覺的佛陀致敬。 比丘尼的分類解說 關於輕罪的部分的解說 關於束縛的解說 如同比丘的分類,詳細的分析; 未做的比丘尼,亦應考慮束縛的情況。 若比丘尼的分類是這樣的,其說明的情況是指。 關於束縛的解說結束。 第一輕罪的學處解說 656-7. 在那裡,關於位置的智慧思考。根據詞的定義而已,即根據註釋的詞的定義。寫道"說的意思是指對集會的思考的分析"。 "來吧,比丘尼"是指"通過三種歸依而被接受的比丘尼",這是爲了教導的緣故而說的。有些人認為這是在其他佛的時代的意義,這並不合理,因為在我們的佛的時代也可能出現這樣的情況,出於對來吧比丘尼的禁止而顯現出來。正如在《法句經》中的維薩卡的情況下所說。
- visākhāvatthu) 『『tassa cīvaradānassa nissandena imaṃ mahālatāpasādhanaṃ labhi. Itthīnañhi cīvaradānaṃ mahālatāpasādhanabhaṇḍena matthakaṃ pappoti, purisānaṃ iddhimayapattacīvarenā』』ti. Tīhi saraṇagamanehi upasampannāya pana bhikkhuniyā sambhavo aññabuddhakāle kadāci siyā, nattheva amhākaṃ buddhakāle. Desanāvilāsena pana bhikkhudesanākkameneva bhikkhuniniddeso vutto, teneva bhikkhusaṅghavasena ekatoupasampannā bhikkhuniyo vijjamānāpi tattha na vuttā. Tāsaṃ atthitā imāya parivārakathāya veditabbā –
『『Ubho ekato upasampannā,
Ubhinnaṃ hatthato cīvaraṃ paṭiggaṇheyya;
Siyā āpattiyo nānā,
Pañhā mesā kusalehi cintitā』』ti. (pari. 479);
Atha vā puthujjanakāle ehibhikkhusaraṇagamanena upasampannova itthiliṅgapātubhāvena bhikkhunibhāve ṭhitā purisūpasampannaṃ upādāya 『『ehibhikkhunī』』ti, 『『tīhi saraṇagamanehi upasampannā bhikkhunī』』ti ca saṅkhyaṃ gacchati. No ce, taṃ vacanaṃ virujjheyyāti eke, vicāretvā gahetabbaṃ. 『『Viññū paṭibalo』』ti dvinnaṃ avassavabhāvassa ijjhanato vuttaṃ. Ettha yasmā yaṃ kiñci āmisaṃ paṭiggaṇhantīnaṃ aggahatthā purisānaṃ hatthehi kadāci missībhāvaṃ gacchanti, vandantānaṃ vā purisānaṃ sirāni aggapādehi missitāni kadāci honti, kesacchedanakāle vā siraṃ purisānaṃ hatthehi missitaṃ hoti, cittaṃ nāmetaṃ atiraddhagavesi, durakkhiyaṃ vā, tasmā 『『mā atilahuṃ pārājikāpatti bhikkhunīnaṃ hotū』』ti buddhā bhagavanto kāruññena pārājikakkhettaparicchedaṃ, thullaccayakkhettaparicchedañca visuṃ visuṃ desesunti veditabbaṃ.
在維薩卡的情況下,"通過給予袈裟而獲得這個偉大的修行成果。對於女性來說,給予袈裟是通過偉大的修行成果而獲得的,而男性則是通過神通的袈裟。"通過三種歸依而被接受的比丘尼在其他佛的時代可能存在,但在我們的佛的時代並不存在。通過教導的緣故,關於比丘的教導和比丘尼的說明被提及,因此即使有被比丘僧團接受的比丘尼存在,但在這裡並未被提及。她們的存在應通過這段圍繞的討論來理解—— "兩者共同被接受, 兩者的手中都應接受袈裟; 可能有不同的過失, 這些問題是由善者思考的。"(《大品經》479) 或者在普通人時代,通過"來吧比丘"的歸依而被接受的,因而女性的身份顯現出來,以此為基礎的"來吧比丘尼","通過三種歸依而被接受的比丘尼"也被計算在內。如果沒有,有些人說,這個說法是不相悖的,因此應經過思考後接受。"聰明的人是有能力的"是指兩者的本質的結合而說的。在這裡,因為任何接受食物的人,有時會與男性的手相混合,或在禮拜時與男性的頭部相混合,有時在剃髮時也會與男性的手相混合,因此心中並未追求過於細微的事物,或難以把握,因此佛陀慈悲地規定了輕罪的界限,分別闡述了重罪和輕罪的界限。
659.Tabbahulanayenasā vuttāti ettha ayamanugaṇṭhipadakkamo – yebhuyyena kiriyasamuṭṭhānattā 『『kiriyasamuṭṭhāna』』nti vuttaṃ. 『『Kāyasaṃsaggaṃ samāpajjeyyā』』ti avatvā pana 『『sādiyeyyā』』ti vuttattā akiriyatopi samuṭṭhātīti veditabbaṃ. Yathā cettha, evaṃ heṭṭhā 『『manussitthiyā tayo magge methunaṃ dhammaṃ paṭisevantassa āpatti pārājikassā』』tiādinā nayena kiriyasamuṭṭhānataṃ vatvā tadanantaraṃ 『『bhikkhupaccatthikā…pe… so ce pavesanaṃ sādiyati, āpatti pārājikassā』』tiādinā (pārā. 56) nayena akiriyasamuṭṭhānatāyapi vuttattā paṭhamapārājikassāpi tabbahulanayeneva kiriyasamuṭṭhānatā veditabbā. Na hi pavesanasādiyanādimhi kiriyasamuṭṭhānatā dissati. Aṅgajātacalanañcettha na sārato daṭṭhabbaṃ 『『so ce pavesanaṃ na sādiyati, paviṭṭhaṃ na sādiyati, ṭhitaṃ na sādiyati, uddharaṇaṃ sādiyati, āpatti pārājikassā』』ti (pārā. 58) ettha ṭhita na sādiyane pakatiyāpi paripuṇṇacalanattā. Sādiyanapaccayā hi sevanacalanañcettha na dissatevāti tabbahulanayeneva kiriyasamuṭṭhānatā gahetabbā. Tattha tattha aṭṭhakathāsu kasmā tabbahulanayo avuttoti ce? 『『Yo pana bhikkhu methunaṃ dhammaṃ paṭiseveyyā』』ti (pārā. 39, 42) mātikāyaṃ kiriyasamuṭṭhānassa sarūpena vuttattā tadanurūpavasena vibhaṅganayamanoloketvā 『『kiriyasamuṭṭhāna』』micceva vuttaṃ. Yathā cetesu tabbahulanayena kiriyasamuṭṭhānatā vuttā, tathā surādīnaṃ akusaleneva pātabbatā, na itarathā 『『yaṃ akusaleneva āpajjati, ayaṃ lokavajjā, sesā paṇṇattivajjā』』ti (kaṅkhā. aṭṭha. paṭhamapārājikavaṇṇanā) vutte lokavajjapaṇṇattivajjānaṃ niyamanalakkhaṇasiddhi hoti, tathā taṃ avatvā 『『yassā sacittakapakkhe cittaṃ akusalameva hoti, ayaṃ lokavajjā. Sesā paṇṇattivajjā』』ti vutte lokavajjavacanaṃ niratthakaṃ siyā vatthuajānanapakkhepi akusaleneva pātabbattā. Yasmā tattha surāpānavītikkamassa akusalacittuppādo natthi, tasmā khandhakaṭṭhakathāyaṃ (mahāva. aṭṭha. 108) 『『majjapāne pana bhikkhuno ajānitvāpi bījato paṭṭhāya majjaṃ pivantassa pācittiyaṃ, sāmaṇero jānitvā pivanto sīlabhedaṃ āpajjati, na ajānitvā』』ti vuttaṃ, na vuttaṃ 『『vatthuajānanapakkhe pāṇātipātādīnaṃ siddhikaraakusalacittuppādasadise cittuppāde satipi sāmaṇero sīlabhedaṃ nāpajjatī』』ti. Abhinivesavacanaṃ pāṇātipātādīhi samānajātikattā sāmaṇerānaṃ surāpānassa. 『『Surādayo panime』』ti vatthuṃ jānitvā pātabbatādivasena vītikkamantassa akusalassa asambhavo natthi. Tena vuttaṃ 『『yassa sacittakapakkhe』』tiādi.
Kiñcettha yuttivacanena arahantānaṃ appavisanato sacittakācittakapakkhesu akusalaniyamoti ce? Na, dhammatāvasena sekkhānampi appavisanato. Acittakapakkhe akusalaniyamābhāvadassanatthaṃ supantassa mukhe pakkhittajalabindumiva surābinduādayo udāharitabbāti. Tabbahulanayena hi atthe gahite pubbenāparaṃ aṭṭhakathāya sameti. 『『Saddhiṃ pāḷiyā avisesattho parato āvi bhavissatīti apare』』ti vuttaṃ. Idamettha vicāretabbaṃ . Yadi vatthujānanapakkhe vinā akusalena majjapānaṃ siyā, kasmā nāḷimajjhaṃ nātikkamati ariyānaṃ pānakādisaññīnanti? Sīlabhedavatthuvītikkamo vināpi cittena ariyānaṃ dhammatāvaseneva na sambhavatīti ce, na, cakkhupālattheravatthu (dha. pa. aṭṭha.
這裡的意思是這樣的——通常是由於行為的產生,所以說"行為的產生"。但是,沒有說"與身體接觸"而是說"同意",因此也可能由於非行為而產生。就像在下面所說的"與人女性發生淫慾行為的人犯波羅夷罪"等方式說明了行為的產生,緊接著"如果是佛教的敵人……如果他同意進入,犯波羅夷罪"等方式也說明了非行為的產生,因此第一波羅夷罪也應該按照這種方式理解行為的產生。因為在"同意進入"等情況中,行為的產生並不明顯。這裡的身體動作也不應該從本質上看待,"如果他不同意進入,不同意已經進入,不同意停留,同意拔出,犯波羅夷罪"中,即使不同意停留,由於本來就有完全的動作,因此也不應該從這裡看。因為同意的緣故,這裡也沒有看到享受的動作。為什麼在各處的註釋中沒有提到這種方式呢?因為在註釋中"如果比丘發生淫慾行為"已經以行為的產生的本質說明了,所以根據這個方式說明了分類的方式。就像在這裡以這種方式說明了行為的產生一樣,對於酒等不善的飲用也是由於不善而飲用的,不是其他方式。如果說"凡是由於不善而犯的,這是世俗的過失,其他是制定的過失",那麼就可以確定世俗的過失和制定的過失的特點。如果說"在有意識的一面,心是不善的,這是世俗的過失,其他是制定的過失",那麼世俗的過失的說法就是無意義的,因為即使在不知道對象的一面,也是由於不善而飲用。因為在那裡,對於比丘飲酒的不善心的產生是沒有的,所以在僧伽法的註釋中說"但是,如果比丘從開始就不知道而飲酒,犯輕罪,沙彌知道而飲酒,犯破戒",沒有說"即使在不知道對象的一面,也像殺生等一樣,沙彌不會犯破戒"。關於執著的說法與沙彌飲酒是同類的。"這些酒等"是指知道對像而違犯的不善是不可能的。因此說"在有意識的一面"等。 這裡是否應該說,由於阿羅漢不進入的緣故,在有意識和無意識的一面,不善是必然的嗎?不是,因為根據法性,即使是學人也不進入。爲了顯示在無意識的一面沒有不善的必然性,應該舉出如同睡著時口中放入水滴一樣的酒滴等為例。因為按照這種方式理解了意義,之前和之後的註釋就相符了。有人說"與巴利文沒有差別的意義將在之後顯現"。這裡應該考慮。如果在知道對象的一面,沒有不善而飲酒,為什麼不超越阿利耶人所認為的飲料呢?即使沒有意圖,阿利耶人的法性也不可能違犯戒律的對象,這不是正確的,因為有窟壘長老的故事。
1.1) ādivirodhatoti. Apica bhikkhunopi sāmaṇerassa viya surāpānaṃ sacittakameva kasmā na jātanti? Appatirūpattāti ce, sāmaṇerānampi appatirūpameva. Sahadhammikā eva hi te. Mahāsāvajjattāti ce? Sāmaṇerānampi tādisameva. Sāmaṇerānaṃ sacittakameva pārājikaṃ, itaraṃ daṇḍakammavatthūti ce? Bhikkhūnampi majjapāne natthi. Ettha tikapācittiyena na bhavitabbaṃ. Majje amajjasaññissa dukkaṭāpatti paññāpetabbā siyā. Bhikkhussa pācittiyavatthu sāmaṇerānaṃ pārājikaṃ hoti tiracchānagatasāmaṇerānaṃ viyāti ce? Acittakampi majjapānādīnaṃ sāmaṇerānaṃ pārājikaṃ paññāpetabbaṃ siyā. Nācittakaṃ pārājikaṃ sambhavatīti ce? Na, paṇṇattivajjampi pārājikaṃ sambhavatīti. Nikāyantarapakkhe ayameva doso. Amhākañhi lokavajjameva majjapānanti. Kasmā panettha surāpānameva dhammatāvasena ariyā na karontīti? Na kevalaṃ surāpānameva dhammatāvasena ariyā na karonti, pāṇesupi kodhavasena pāṇasaññitāya sīsacchedanādīni na karonti, sadārasaññāya paradāraṃ na vītikkamanti, anatthabhañjakasaññāya atthabhañjakamusā na vadanti, sammādiṭṭhisaññāya micchādiṭṭhiṃ na paṭipajjantīti veditabbā. Ācariyāpi surāpāne akusalaniyamābhāvameva vadanti, tasmā eva mātikāṭṭhakathāya gaṇṭhipade lokavajjapaṇṇattivajjādhikāre 『『sacittakapakkheakusalanti surāpānādisaṅgahatthaṃ, itarathā yassa akusalamevāti vadeyyā』』ti likhitaṃ. Kiriyasamuṭṭhānatā panassa tabbahulanayameva, na paṭhamapārājike. Kathaṃ? Kāyasaṃsaggasikkhāpadaṃ paṭhamapārājikasamuṭṭhānaṃ. Ettha bhikkhussa ca bhikkhuniyā ca kāyasaṃsaggabhāve sati bhikkhunī kāyaṅgamacopayamānāpi citteneva adhivāsentī āpajjati, na evaṃ bhikkhu. Bhikkhu pana copayamānova āpajjati, evameva paṭhamapārājikepi copane sati eva āpajjati, nāsati. Pavesanaṃ sādiyatīti ettha pavesanasādiyanaṃ nāma sevanacittassuppādananti, evaṃ santepi 『『vīmaṃsitvā gahetabba』』nti vuttaṃ.
Paṭhamapārājikasikkhāpadavaṇṇanā niṭṭhitā.
- Dutiyapārājikasikkhāpadavaṇṇanā
『『Kissa pana tvaṃ ayye jānaṃ pārājikaṃ dhammaṃ ajjhāpanna』』nti vacanato, 『『aṭṭhannaṃ pārājikānaṃ aññataraṃ pārājikaṃ ajjhāpanna』』nti (pāci. 666) vacanato, ante 『『uddiṭṭhā kho ayyāyo aṭṭha pārājikā dhammā』』tiādivacanato (pāci. 677), parivāre 『『sādhāraṇapaññatti ubhatopaññattī』』ti (pari. 201) vacanato ca bhikkhunivibhaṅgaṃ patvā bhagavā sādhāraṇāni sikkhāpadāni bhikkhūnaṃ uppannavatthusmiṃyeva 『『yā pana bhikkhunī chandaso methunaṃ dhammaṃ paṭiseveyya antamaso tiracchānagatenapi pārājikā hoti asaṃvāsā』』tiādinā nayena savisesampi avisesampi mātikaṃ nikkhipitvā anukkamena padabhājanaṃ, āpattibhedaṃ, tikacchedaṃ, anāpattivārañca anavasesaṃ vatvā vitthāresi. Saṅgītikārakehi pana asādhāraṇapaññattiyoyeva idha vitthāritāti veditabbā.
1.1) 這是違背法律的。再說,為什麼比丘尼像沙彌一樣不能飲酒呢?如果說因為不合適的話,沙彌也是不合適的。因為他們都是同類。如果說因為罪過很大的話,沙彌也是同樣的。沙彌喝酒是波羅夷罪,比丘則是突吉羅罪嗎?但是比丘也不能喝酒。這裡不應該犯提舍尼罪。可能應該對認為酒是無酒的人判處突吉羅罪。比丘的提舍尼罪是沙彌的波羅夷罪嗎?即使無意識地喝酒等也應該判沙彌波羅夷罪。無意識的波羅夷罪是不可能的嗎?不是的,即使是違犯戒條的也可能是波羅夷罪。在其他部派中也有同樣的錯誤。我們認為喝酒是世俗的過錯。為什麼在這裡聖者不以法性來飲酒呢?聖者不僅不以法性來飲酒,對於生命也不會以生命的認知而斬首等,對於妻子也不會越界他人之妻,對於有害的語言也不會說虛假的話,對於正見也不會奉行邪見。導師們也說飲酒沒有不善的規定,因此在摩得勒伽註釋的根本偈中寫道"在世俗的過錯和違犯戒條的部分包括飲酒等,否則就要說全是不善的"。它的行為起源確實是多種多樣的,不僅侷限於第一波羅夷罪。怎麼說呢?身體接觸的學處是第一波羅夷罪的起源。在這裡,比丘尼即使身體接觸也只是意識地承受,而比丘則是實際接觸才會犯罪。同樣在第一波羅夷罪中,只有實際接觸才會犯罪,而不是單純的意圖。"接受進入"這裡的"接受進入"是指生起貪婪的心,即使如此也說"應該經過審查後接受"。 第一波羅夷罪學處的解釋完畢。 第二波羅夷罪學處的解釋 從"你知道犯了波羅夷罪嗎"的話語中,從"犯了八種波羅夷罪中的某一種"的話語中,最後從"確實教授了八種波羅夷罪"等話語中,到達比丘尼毗奈耶后,世尊就在比丘已經發生的事件中,以"任何比丘尼如果出於慾望而行淫,乃至與畜生交媾,都是波羅夷罪,不得共住"等方式,詳細闡述了有差別的和無差別的戒條,逐步解釋了詞義分析、犯罪種類、三種斷除和無犯等。但是應該知道,在這裡只詳細解釋了不共同的規定。
- Tattha 『『aṭṭhannaṃ pārājikāna』』nti idaṃ kevalaṃ saṅgītikārakānaṃyeva nayato nikkhittavacanaṃ ito pubbe chaṭṭhasattamaṭṭhamānaṃ pārājikānaṃ apaññattattā. Bhagavatā pana idaṃ paññāpitamādisikkhāpadampi upādāya 『『channaṃ pārājikāna』』nti vuttaṃ siyā. Ito uddhaṃ paññattānipi upādāya 『『aṭṭhannaṃ pārājikāna』』nti vacanaṃ aparabhāge uppannanti ekacce ācariyā. Aṭṭhakathāyaṃ pana 『『idañca pārājikaṃ pacchā paññattaṃ, tasmā 『aṭṭhanna』nti vibhaṅge vutta』』ntiādi vuttaṃ, tasmā aṭṭhakathācariyānaṃ matena siddhametaṃ yathāpaññattānukkamavaseneva saṅgītānīti. 『『Aññāsi』』nti pāṭho. Aññāsīti na gahetabbo. 『『Duṭṭhullasikkhāpade vuttanayenevā』』ti vacanato vajjapaṭicchādikaṃ yā paṭicchādeti, sāpi vajjapaṭicchādikaāyevāti siddhaṃ. Kiñcāpi vajjapaṭicchādanaṃ pemavasena hoti, tathāpi sikkhāpadavītikkamacittaṃ domanassikameva hotīti katvā 『『dukkhavedana』』nti vuttaṃ.
Dutiyapārājikasikkhāpadavaṇṇanā niṭṭhitā.
- Tatiyapārājikasikkhāpadavaṇṇanā
669.Imaṃ adhippāyamattanti 『『codetvā sāretvā』』ti etaṃ. Etthāyaṃ vicāraṇā – yo bhikkhu ukkhittakabhikkhunā samānadiṭṭhiko laddhinānāsaṃvāsako hoti, so avandanīyo, kammākamme ukkhittako viya na gaṇapūraṇo, sahaseyyampi na labhati, na tathā bhikkhunī. Sā hi yāva na samanubhaṭṭhā, tāva gaṇapūrakā ca hoti, saṃvāsañca labhati. Laddhinānāsaṃvāsikānuvattikāpi ukkhittānuvattikāva hoti. Ukkhitto ce kālaṅkato, tadanuvattako bhikkhu laddhinānāsaṃvāsako hotiyeva. Tathā vibbhantepi tasmiṃ titthiyapakkantakepi sikkhaṃ paccakkhāya sāmaṇerabhūmiyaṃ ṭhitepīti eke. Tesaṃ matena ukkhittake tathābhūtepi bhikkhunī tadanuvattikā samanubhāsitabbāvāti āpajjati. Samanubhāsanakammaṃ saṅghāyattaṃ, saṅghena sañcicca purimakāpattiṃ apanetuṃ na yuttaṃ viya khāyati. Ukkhepanīyakammañca āpattiadassanamatte, appaṭikammamatte, kudiṭṭhiappaṭinissajjanamatte ca kariyati, tassa anuvattanamattena samanubhāsitvā sāsanato cāvetabbānīti na yuttanti ce? Na vattabbameva, idaṃ apārājikavatthūsupi tappasaṅgato, anaññavisayattā ca vinayassa.
Tatiyapārājikasikkhāpadavaṇṇanā niṭṭhitā.
-
Catutthapārājikasikkhāpadavaṇṇanā
-
『『Lokassādasaṅkhātassa mittasanthavassa vasena taṃ dassetuṃ kāyasaṃsaggarāgenāti vutta』』nti likhitaṃ. Tissitthiyoti tīsu itthīsu, tisso vā itthiyo. Taṃ na seveti tāsu na sevati. Anariyāti ubhatobyañjanā. Byañjanasminti attano byañjane. Na seveti na sevati. Na cācareti nācarati. Vaṇṇāvaṇṇoti dvīhipi sukkavissaṭṭhi. Gamanuppādananti sañcarittaṃ.
676.『『Nivatthaṃ vā pārutaṃ vā』』ti ettha nivatthassa vā pārutassa vā vatthassa gahaṇaṃ sādiyatīti attho.
Catutthapārājikasikkhāpadavaṇṇanā niṭṭhitā.
Pārājikakaṇḍavaṇṇanā niṭṭhitā.
-
Saṅghādisesakaṇḍavaṇṇanā
-
Paṭhamasaṅghādisesasikkhāpadavaṇṇanā
在這裡「八種波羅夷罪」是僅僅從集會者的角度所提及的,因為在此之前的第六、第七、第八種波羅夷罪並沒有被定義。然而,世尊可能是基於此而說「六種波羅夷罪」。有些老師認為在此之後的定義中提到的「八種波羅夷罪」是在後來的時候產生的。在註釋中則說「這也是波羅夷罪,後來才被定義,因此在分析中說為『八種』」,因此根據註釋老師的看法,這一切是確立的,正如根據定義的順序所述的那樣。「你知道嗎」是文字。知道的內容不能被接受。根據「在惡劣的學處中以同樣的方式說」的話,遮蔽行為的那一部分也是遮蔽行為,因此被認為是成立的。雖然遮蔽行為是出於愛,但即便如此,違反學處的心態也僅僅是苦惱,因此說為「苦感」。 第二波羅夷罪學處的解釋完畢。 第三波羅夷罪學處的解釋 這個意圖是「勸導並引導」。這裡的考量是:如果比丘與被驅逐的比丘有相同的見解,且不與之同住,那麼他是不可輕視的,像被驅逐者一樣不被計算在內,甚至連同床的機會也沒有,情況對比丘尼也是如此。因為她在未被驅逐之前,能夠與他人同住並獲得相應的利益。跟隨被驅逐的比丘的行為也像跟隨被驅逐的比丘一樣。如果被驅逐者被時間所限制,那麼跟隨的比丘就只能被視為獲得利益的比丘。如此即使在被驅逐的狀態下,也有可能在外道離開時拒絕學習,而站在沙彌的立場上。因此根據他們的看法,被驅逐的比丘尼在這種情況下也要被視為跟隨的比丘。跟隨的行為是屬於僧團的,因此,藉助僧團的共識而放棄以前的過失是不合適的。被驅逐的行為也僅僅是爲了顯示不犯的程度、微小的行為、以及出於貪婪而放棄的行為,因此進行跟隨的行為是不合適的嗎?不,確實不應如此,這與波羅夷罪的情況相似,且由於沒有其他對像而與戒律相違背。 第三波羅夷罪學處的解釋完畢。 第四波羅夷罪學處的解釋 「爲了向世間所稱之為友好的方式展示這一點,故而說為身體接觸的慾望」是如此寫道。三位女性是指三位女性,或三位女性。她不與她們交往,也不與她們交往。無義者是指兩方面的特徵。特徵是指自身的特徵。她不與她們交往,也不與她們交往。也不行為舉止。色彩與色彩是指兩者的乾燥與濕潤。前往的行為是指移動的行為。 「無論是被束縛或被放置」在這裡是指對被束縛或被放置的衣物的接觸。 第四波羅夷罪學處的解釋完畢。 波羅夷罪部分的解釋完畢。 僧團餘罪部分的解釋 第一僧團餘罪學處的解釋
681.Āhatakoti ānīto, niyatakoti adhippāyo. Akappiyaaḍḍo nāma saṅghassa vā ārāmikapuggalassa vā vatthussa kāraṇā saṅghassa vārikabhāvena sayameva vā adhikaraṇaṭṭhānaṃ gantvā 『『amhākaṃ eso dāso, dāsī, vāpī, khettaṃ, ārāmo, ārāmavatthu, gāvo, gāvī, mahiṃsī, ajā, kukkuṭā』』tiādinā voharati, akappiyaṃ. 『『Ayaṃ amhākaṃ ārāmiko ārāmikā, ayaṃ vāpī itthannāmena saṅghassa hatthe dohanatthāya dinnā. Ito khettato ārāmato uppajjanakacatupaccayā ito gāvito mahiṃsito ajāto uppajjanakagorasā itthannāmena saṅghassa dinnā』』ti pucchite vā apucchite vā vattuṃ vaṭṭati. 『『Kata』』nti avatvā 『『karontī』』ti vacanena kira anenakataṃ ārabbha ācikkhitā nāma hoti. Gīvāti kevalaṃ gīvā eva hoti, na pārājikaṃ. Kārāpetvā dātabbāti ettha sace āvudhabhaṇḍaṃ hoti, tassa dhārā na kāretabbā, aññena pana ākārena saññāpetabbaṃ. 『『Ticittaṃ tivedana』』nti vuttattā 『『mānussayavasena kodhussayavasenā』』ti tabbahulanayena vuttanti veditabbaṃ.
Paṭhamasaṅghādisesasikkhāpadavaṇṇanā niṭṭhitā.
-
Dutiyasaṅghādisesasikkhāpadavaṇṇanā
-
Bhaṭiputtakānaṃ kumārabhaṭikānaṃ gaṇā bhaṭiputtagaṇā. Kappanti kappiyaṃ. Kappagatikanti kappiyasabhāvaṃ. Pakkantāsupīti attano parisaṃ ṭhapetvā itarāsu pakkantāsu. Paṇṇattiṃ ajānantā ariyāpi vuṭṭhāpentīti katvā vā kammavācāpariyosāne āpattikkhaṇe vipākābyākatasamaṅgitāvasena vā 『『ticitta』』nti vuttanti veditabbaṃ. 『『Pabbājane na dukkaṭa』』nti porāṇagaṇṭhipade vuttaṃ.
Dutiyasaṅghādisesasikkhāpadavaṇṇanā niṭṭhitā.
- Tatiyasaṅghādisesasikkhāpadavaṇṇanā
687.Bhaddākāpilānī mahākassapassa purāṇadutiyā kira. Ñātīnaṃ kulaṃ yasmiṃ gāmake, tadetaṃ gāmakaṃ ñātikulaṃ, kulasannihitaṃ gāmakaṃ agamāsīti attho. 『『Ajaṃ gāmaṃ netī』』tiādīsu viya vā dvikammikaṃ katvā gāmakaṃ agamāsi ñātikulaṃ agamāsītipi yujjati.
"被帶來"是指被帶來的。"確定的"是指意圖。所謂"不適當的財產",是指由於僧團或個人的原因而成為僧團的財產限制物品,自己也前往處所說"這是我們的奴隸、女奴、池塘、田地、寺院、寺院土地、牛、母牛、水牛、山羊、雞"等類似的話。被問及"這個人是我們的寺院工人或寺院工人女性,這個池塘以某某名義為僧團所有以供擠奶",無論被問及還是未被問及都可以說。如果不說"做了"而說"正在做",就是指正在做這件事。"頸部"僅僅是頸部,不是波羅夷罪。"讓製作並給予"中,如果是武器,則不應制作其持握部分,但可以以其他方式表示。由於說"三心三感受",因此應該理解為"由於人性的憤怒"等多種方式所說。 第一僧團餘罪學處的解釋完畢。 第二僧團餘罪學處的解釋 僱傭人的群體稱為僱傭人群。"適當的"是指適當的。"適當的性質"是指適當的本質。"即使他們離開"是指在自己的團體離開之後。即使聖者也不知道規定而驅逐,或在結束作法時,由於具有三心三感受的結果而說"三心"。在古老的根本偈中說"在驅逐時沒有突吉羅"。 第二僧團餘罪學處的解釋完畢。 第三僧團餘罪學處的解釋 據說大迦葉尊者的前妻是Bhaddākāpilānī。"那個村落是他們家族的"的意思是,那個村落是他們家族所在地。或者像"帶去羊群"等一樣,通過兩個動作來表達"去到了家族所在的村落"也可
- 『『Aparikkhittassa gāmassa upacāraṃ atikkāmentiyā』』ti vacanenapi evaṃ veditabbaṃ – vikālagāmappavesane dvinnaṃ leḍḍupātānaṃyeva vasena upacāro paricchinditabbo, itarathā yathā ettha parikkhepārahaṭṭhānaṃ parikkhepaṃ viya katvā 『『atikkāmentiyā』』ti vuttaṃ, evaṃ tatthāpi 『『aparikkhittassa gāmassa upacāraṃ atikkamantassā』』ti vadeyya. Yasmā pana tattha parikkhepārahaṭṭhānato uttari eko leḍḍupāto upacāroti adhippeto, tasmā tadatthadīpanatthaṃ 『『aparikkhittassa gāmassa upacāraṃ okkamantassā』』ti vuttaṃ. Yaṃ pana andhakaṭṭhakathāyaṃ 『『parikkhepārahaṭṭhānaṃyeva 『upacāra』nti sallakkhetvā parikkhepaparikkhepārahaṭṭhānānaṃ ninnānākāraṇadīpanatthaṃ 『upacāraṃ okkamantassā』ti vuttaṃ pāḷivisesamasallakkhetvāva aparikkhittassa gāmassa upacāraṃ atikkamantassa idha upacāro parikkhepo yathā bhaveyya, taṃ upacāraṃ paṭhamaṃ pādaṃ atikkamantassa āpatti dukkaṭassa. Dutiyaṃ pādaṃ atikkamantassa āpatti pācittiyassā』』ti vuttaṃ, taṃ na gahetabbameva pāḷiyā visesasabbhāvatoti. 『『Aparikkhittassa gāmassa upacāraṃ okkamantiyātipi ekaccesu dissati, taṃ na gahetabbanti apare』』ti vuttaṃ. Tattha 『『pāḷivisesamasallakkhetvā』』ti duvuttaṃ, kasmā? Vikālagāmappavesanasikkhāpadepi katthaci 『『upacāraṃ atikkamantassā』』ti pāṭho dissatīti, so andhakaṭṭhakathāpāṭhato gahitoti ācariyo. Aparikkhittassa upacārokkamanameva pāṭho yujjati, na atikkamanaṃ. Kasmā? Bahūsu ṭhānesu pāḷiyā aṭṭhakathāhi virujjhanato, imasmiṃ vāpi sikkhāpade virujjhati. Kathaṃ? Gaṇamhā ohīyamānāya araññe āpatti hoti, na gāme. Atha ca pana nidassanampi 『『sikkhāpadā buddhavarenā』』ti (pari. 479) gāthā dassitā, tasmā upacārokkamanapariyāpannanadiṃ atikkāmentiyā hoti. Kiñca bhiyyo 『『gacchantassa catasso āpattiyo, ṭhitassa cāpi tattakātiādīnaṃ (pari. 475) parivāragāthānaṃ aṭṭhakathāhi upacārokkamanameva pāṭhoti niṭṭhaṃ gantabba』』nti ca vuttaṃ, suṭṭhu sallakkhetvā kathetabbaṃ.
『『Padasā gamanameva hi idhādhippetaṃ, teneva paṭhamaṃ pādaṃ atikkāmentiyātiādimāhā』』ti ettha vikālagāmappavesanasikkhāpadādīsu tadabhāvā yānena vā iddhiyā vā pavisato, addhānaṃ gacchato ca āpattīti dīpeti. Tattha asāruppattā āpattimokkho natthīti eke, vicāretvā gahetabbaṃ. Bhikkhunīvihārabhūmi 『『gāmantara』』nti na vuccati gāmantarapariyāpannāyapi kappiyabhūmittā. 『『Parato 『sace bhikkhunīsu mahābodhiyaṅgaṇaṃ pavisantīsu ekā bahi tiṭṭhati, tassā āpattī』tiādivacanato bhikkhuvihāro na kappiyabhūmīti siddhaṃ, tasmā kañcinagare khandhadhammavihāro viya, kāvīrapaṭṭane sārīdhammavihāro viya ca aññopi so vihāro, tasmā sīmabaddhasukhatthaṃ gāmantarabhāve nirantarā adhiṭṭhānatthaṃ pavisantiyā, nikkhamantiyāpi gāmantarāpatti hotīti apare』』ti vuttaṃ. Catugāmasādhāraṇattāti ettha evaṃvidhe vihāre sīmaṃ bandhantehi cattāropi te gāmā sodhetabbāti veditabbā. Saṃvidahitvā bhikkhuniyā vā mātugāmena vā theyyasatthena vā saddhiṃ taṃ vihāraṃ okkamantiyā catasso āpattiyo ekatova honti. 『『Gāmantare gāmantare āpatti pācittiyassā』』ti vuttāti eke.
根據"超越無圍墻村莊的周圍區域"這句話,也可以這樣理解 - 在夜間進入村莊時,只要超過兩個投擲石頭的距離就可以劃定周圍區域,否則就像在這裡設定了圍墻一樣的地方說"超越了"。因為在那裡預定的地方只有一個投擲石頭的距離才算是周圍區域,所以爲了闡明這一點說"超越了無圍墻村莊的周圍區域"。但是在安陀伽註釋中說"只把可以圍墻的地方稱為'周圍區域',爲了表示圍墻和可以圍墻的地方的不同,說'超越了周圍區域'"。這並不應該被接受,因為它沒有考慮到巴利文的具體內容。有些人說"在某些地方也可以看到'超越了周圍區域'的讀法,但不應該被接受"。在這裡"沒有考慮到巴利文的具體內容"這句話是重複的,為什麼?因為在夜間進入村莊的學處中,也有某些地方說"超越了周圍區域"的讀法,這位學者認為是從安陀伽註釋中獲得的。只有"超越了周圍區域"這一讀法才合適,而不是"超越了"。為什麼?因為在許多地方與註釋相矛盾,在這個學處中也相矛盾。為什麼?離開集團而住在森林中會犯罪,而不是在村莊中。而且,還有一首"由最高佛陀制定的"偈頌作為例子,因此應該超越周圍區域而進入。此外,"行走時有四種犯罪,站立時也有同樣多"等註釋中的偈頌,也說明了只有超越周圍區域這一讀法。仔細考慮后再討論。 這裡所指的是步行進入,因此說"首先踏出一步就會犯罪"等。在夜間進入村莊等學處中,沒有這種情況,進入時無論是乘坐交通工具還是通過神通力,都會犯罪。有人說由於不適當,所以不需要驅除,需要仔細考慮。比丘尼住處不算是"村莊間"。從後面"如果比丘尼們進入大菩提樹院,而有一個人留在外面,她會犯罪"等話語中可以確定,比丘住處不是合法場所。因此,就像城市中的法相寺院或考衛羅帕坦那的舍利法相寺院一樣,其他寺院也是如此,爲了安全住宿的目的,不斷進出"村莊間"會犯罪,這是其他人的觀點。由於是四個村莊的共有地,因此應該知道,在這種寺院中,設定界限的人應該凈化這四個村莊。與比丘尼或女眾或盜賊一起進入時,會一次犯四種罪。有人說"在村莊間,每進入一個村莊就犯提舍尼罪"。
Dutiyapāduddhāre saṅghādisesoti ettha sace dutiyo pāduddhāro kappiyabhūmiyaṃ hoti, na saṅghādiseso, akappiyabhūmiyaṃ eva saṅghādiseso. 『『Ubhayatīresu vicaranti, vaṭṭatīti dassanūpacārassettha sambhavā』』ti likhitaṃ, taṃ yuttaṃ. Savanūpacāro hettha nadīpāre, gāmantare vā appamāṇanti. Andhakaṭṭhakathāyaṃ pana 『『paratīrato nadiṃ otaritvā dassanūpacārato dārūni, paṇṇānivā maggitvā āneti, anāpatti. Ticīvarāni paratīre otāpeti, anāpattī』』ti vuttaṃ. 『『Orimatīrameva āgacchati, āpattī』』ti atikkamitukāmatāya paviṭṭhattā vuttaṃ. 『『Nhāyanādikiccena paviṭṭhānaṃ katthevālayasambhavā vaṭṭatī』』ti vuttaṃ. Gāmantare pamāṇanti aṭṭhakathāyaṃ paratīrato nadiṃ otaritvā dassanūpacārato dārūni paṇṇāni sakagāmato thokampi taraṇavārena na vaṭṭati kira nikkhamitvā pavisituṃ.
Agāmakearaññeti agāmalakkhaṇe araññeti attho. Iminā āpattikhettaṃ dassitaṃ. Yasmā idaṃ āpattikhettaṃ, tasmā yā bhikkhunupassayato gāmassa indakhīlaṃ atikkamati, sā asante gāme gaṇamhā ohīyanāpattiṃ āpajjati. Dassanasavanūpacārābhāvepi pageva gāme indakhīlātikkamanakkhaṇeyeva āpajjati. Sace tattha ekā bhikkhunī atthi, tassā dassanasavanūpacārātikkamanakkhaṇe āpajjati, araññamaggagamanakāle evāyaṃ vidhīti na gahetabbaṃ. Gāmato pana nikkhamantī ito paṭṭhāya āpajjatīti dassanatthaṃ 『『agāmakaṃ arañña』』nti vuttaṃ. Vuttañhetaṃ 『『ārādhikā ca honti saṅgāhikā lajjiniyo, tā kopetvā aññattha na gantabbaṃ. Gacchati ce, gāmantaranadīpārarattivippavāsagaṇamhā ohīyanāpattīhi na muccatī』』tiādi. Tattha 『『gaṇamhā ohīyanāpatti sakiṃyevāpajjati. Itarā gāme gāme pāre pāre aruṇe aruṇe cāti veditabba』』nti vuttaṃ. Tattha 『『vuttañheta』』ntiādīni asādhakāni yathāsambhavaṃ gahetabbattā. 『『Mahābodhiyaṅgaṇantiādi evaṃ gāmassa āsannaṭṭhānepi imaṃ āpattiṃ āpajjatīti dassanatthaṃ vutta』』nti likhitaṃ.
Tatiyasaṅghādisesasikkhāpadavaṇṇanā niṭṭhitā.
- Catutthasaṅghādisesasikkhāpadavaṇṇanā
694.Paṭivattāti paṭivacanaṃ denti. Kammadosanti 『『anaññāya gaṇassa chandanti evamādī』』ti likhitaṃ. Kattabbaṭṭhānadosanti porāṇā. Kārakagaṇassāti kārakasaṅghassa. 『『Bhikkhunisaṅghaṃ sannipātetvā』ti vuttattā kārakasaṅghopi ayamevāti ce? Paṭhamameva kārakasaṅghaṃ na āmantetvā balakkārenāyaṃ thullanandā taṃ bhikkhuniṃ osāresī』』ti porāṇagaṇṭhipade vuttaṃ, tasmā kārakabhikkhūnaṃ sammukhāpi tesaṃ anumatiṃ paṭhamaṃ aggahetvā taṃ kammaṃ na paṭippassambhetabbanti siddhaṃ hoti, paṭippassaddhaṃ balakkārena na kātabbamevāti adhippāyo. 『『Bhikkhunīpi diṭṭhāvikammaṃ kātuṃ labhatī』』ti ca tattha vuttaṃ.
698.Asante kammakārakasaṅghe osāreti, anāpattīti ettha kittāvatā asanto nāma hotīti? Idaṃ sabbattha na vicāritaṃ. Kārakānaṃ kālakiriyāyāti eke. Ekassapi abhāvenāti eke. Ekasmiṃ rajjeti eke. Ekaraṭṭheti eke. Ekagāmeti eke. Ekasmiṃ āvāseti eke. Yattha sakkā apaloketunti eke. Antoaddhayojaneti eke. Tattha tasmiṃ āvāse asante kārakasaṅghe osāreti, anāpattīti idaṃ pasaṃsanti ācariyā. Yattha sakkā apaloketunti sāmīci.
Catutthasaṅghādisesasikkhāpadavaṇṇanā niṭṭhitā.
- Pañcamasaṅghādisesasikkhāpadavaṇṇanā
Dutiyapāduddhāre saṅghādisesoti ettha sace dutiyo pāduddhāro kappiyabhūmiyaṃ hoti, na saṅghādiseso, akappiyabhūmiyaṃ eva saṅghādiseso. 「兩岸遊走,適合的地方」在這裡是這樣寫的,這樣是合理的。適合的地方在河對岸,或在村莊內是有限的。在安陀伽註釋中說「從對岸進入河流,適合的地方是木材,樹葉等,沒過失。適合的袈裟從對岸放下,不會有過失。」 「只從這一邊過來,有過失」是因為想要超越而被提到的。「通過洗澡等行為進入,因這裡有可能住下」是所說的。在村莊內的適合地方是指從對岸進入河流,適合的地方是木材、樹葉等從本村稍微通過水流不合適,是因為出門進入。 「在無村的森林中」是指無村的特徵。由此顯示了過失的領域。因為這是過失的領域,所以任何比丘若超越村莊的極限,就會在沒有村莊的情況下犯下過失。即使在沒有視見和聽見的情況下,也會在村莊的極限時犯下過失。如果那裡有一位比丘尼,她會在視見和聽見的情況下犯下過失,因此在森林道路上行走時這一規定不應被接受。從村莊出發時從此開始犯下過失,因此說「無村的森林」。這句話中說「有教導的比丘和羞愧的比丘尼,若生氣則不應去其他地方。如果去的話,會因夜晚在村莊間的河對岸而犯下過失,不能逃脫。」在這裡「因村莊間的超越過失而犯下過失」是指在村莊間、在村莊的兩邊、在晨光和曙光的情況下等應被理解。這裡所說的「所說的」是因為不合適而應被理解。 第三僧團餘罪學處的解釋完畢。 第四僧團餘罪學處的解釋 「轉向」是指給出迴應。工作不當是「因不應當的團體而產生的」等等。這是古老的說法。工作團體是指工作僧團。「因為聚集比丘僧團」而被提到的,工作僧團也是如此?在古老的經典中說「首次聚集工作僧團,強壯的那娜將她比丘逐出」,因此工作比丘應首先得到他們的同意,而這項工作不應被中斷,意指不應以強壯的力量進行。「比丘尼也能進行適當的工作」在這裡被提到。 在不適當的工作團體中逐出,不會有過失,這裡不適當的程度是什麼?這是在所有地方都未被考慮的。有人說「因工作者的死亡而產生的」。有些人說「因一個人的缺失」。有些人說「在一個地方有問題」。有些人說「在一個國家」。有些人說「在一個村莊」。有些人說「在一個地方」。在可以觀察的地方,有些人說「在裡面的地方」,在這裡如果在這個住處不適當的工作團體中逐出,不會有過失,這被老師們讚美。因為在可以觀察的地方。 第四僧團餘罪學處的解釋完畢。 第五僧團餘罪學處的解釋
701.Etaṃna vuttanti bhikkhuniyā avassutabhāvo daṭṭhabboti etaṃ niyamanaṃ na vuttaṃ. Taṃ avacanaṃ pāḷiyā sameti. Katarapāḷiyāti? 『『Anavassutoti jānantī paṭiggaṇhātī』』ti imāya. Yadi hi puggalassa avassutabhāvo na pamāṇaṃ, kiṃ imāya pāḷiyā payojanaṃ, 『『anāpatti ubho anavassutā honti, anavassutā paṭiggaṇhātī』』ti ettakameva vattabbaṃ siyā. Attano hi anavassutabhāvoyeva pamāṇanti. Imassa pana anāpattivārassa ayamattho – ubho ce anavassutā, sabbathāpi anāpatti. Atha bhikkhunī anavassutā samānā avassutampi 『『anavassuto』』ti saññāya tassa hatthato paṭiggaṇhāti, evampi anāpattīti. Atha sā anavassutāpi aññaṃ anavassutaṃ vā avassutaṃ vā 『『avassuto』』ti jānāti, dukkaṭameva. Vuttañhetaṃ anantarasikkhāpade 『『kissa tvaṃ ayye na paṭiggaṇhāsīti. Avassuto ayyeti…pe… nāhaṃ avassutā』』ti.
Pañcamasaṅghādisesasikkhāpadavaṇṇanā niṭṭhitā.
- Chaṭṭhasaṅghādisesasikkhāpadavaṇṇanā
705.Tenāti tasmā. Yasmā uyyojikā na deti na paṭiggaṇhāti, tasmā paṭiggaho na vijjatīti attho. Itarissā paribhogapaccayā. 『『Akusalacitta』』nti bāhullena vuttaṃ. 『『Vaṭṭatīti saññāya vadantiyāpi āpattī』』ti vadanti.
Chaṭṭhasaṅghādisesasikkhāpadavaṇṇanā niṭṭhitā.
- Sattamasaṅghādisesasikkhāpadavaṇṇanā
712-4. Kammavācato pubbe āpannāpattiyo na paṭippassambhanti. Ñattiyā dukkaṭathullaccayā paṭippassambhanti saṅghādisese patteti porāṇā. Taṃ 『『ajjhāpajjantiyā』』ti pāḷiyā sameti. 『『Sutvā na vadantī』』ti ettha sace jīvitabrahmacariyantarāyabhayā na vadanti, anāpatti . 『『Adhammakamme adhammakammasaññā āpatti dukkaṭassā』』ti vuttattā 『『anāpatti asamanubhāsantiyā』』ti saṅghādisesaṃ sandhāya vuttaṃ.
Sattamasaṅghādisesasikkhāpadavaṇṇanā niṭṭhitā.
- Aṭṭhamasaṅghādisesasikkhāpadavaṇṇanā
715.Paccākatāti parājitā. Kuladūsakasikkhāpadassa, imassa ca nidānamattameva nānākaraṇaṃ. Vuttañhi tattha 『『tassa vacanassa paṭinissaggāya eva vacanīyo, na kuladūsananivāraṇatthāyā』』ti. Evaṃ sante ubhopetā āpattiyo aññamaññaṃ sabhāgatthā, tasmā idaṃ tassa anupaññattisadisaṃ āpajjati, tato idaṃ niratthakameva āpajjatīti? Na evaṃ daṭṭhabbaṃ. Vatthuvisesato, kammavācāvisesato ca ubhinnaṃ nānākaraṇaṃ.
Aṭṭhamasaṅghādisesasikkhāpadavaṇṇanā niṭṭhitā.
-
Navamasaṅghādisesasikkhāpadavaṇṇanā
-
『『Kāyikavācasikena saṃsaggenā』』ti pāṭhaseso.
Navamasaṅghādisesasikkhāpadavaṇṇanā niṭṭhitā.
Saṅghādisesakaṇḍavaṇṇanā niṭṭhitā.
-
Nissaggiyakaṇḍavaṇṇanā
-
Paṭhamanissaggiyapācittiyasikkhāpadavaṇṇanā
-
Paṭhamanissaggiyapācittiyasikkhāpadaṃ uttānameva.
-
Dutiyanissaggiyapācittiyasikkhāpadavaṇṇanā
"這沒有說"是指比丘尼的污穢狀態應該被視為。這種限定是沒有說的。這與巴利文經典相符。根據哪部巴利文經典呢?根據"知道無污穢而接受"這一經文。如果一個人的無污穢狀態不是標準,那麼這部經文有什麼用呢?只需要說"如果雙方都無污穢,就沒有過失;無污穢者接受"就夠了。因為自己的無污穢狀態才是標準。這個無過失的部分的意思是:如果雙方都無污穢,任何情況下都沒有過失。如果比丘尼雖然無污穢,但認為有污穢者是無污穢的而從他手中接受,這樣也沒有過失。如果她自己無污穢,但認為另一個人無污穢或有污穢,這就是突吉羅罪。因為在前一個學處中說"你為什麼不接受?他是有污穢的……我不是有污穢的"。 第五僧團餘罪學處的解釋完畢。 第六僧團餘罪學處的解釋 "因此"是指由於接受者不給予也不接受,所以沒有接受。是由於另一個人的使用原因。"不善心"是因為過多而說的。"認為適當就說,也有過失"。 第六僧團餘罪學處的解釋完畢。 第七僧團餘罪學處的解釋 712-4. 在作法之前犯的過失不會消除。根據宣告,突吉羅和重罪會消除,達到僧團餘罪的狀態,這是古老的說法。這與"犯罪"的巴利文經典相符。"聽到后不說"中,如果由於害怕違背梵行而不說,就沒有過失。由於說"對不合法的行為有不合法的認知就是突吉羅罪",因此"不對其進行勸告就沒有僧團餘罪"是指這一點。 第七僧團餘罪學處的解釋完畢。 第八僧團餘罪學處的解釋 "被打敗"是指被擊敗。毀壞家族學處和這個學處的緣起只有細微的不同。因為在那裡說"應該爲了放棄他的話而說,而不是爲了阻止毀壞家族"。如果是這樣,這兩種過失在本質上是相同的,所以這個就是那個的補充,因此這個就是無意義的嗎?不應該這樣看。因為在具體事由和作法上兩者是不同的。 第八僧團餘罪學處的解釋完畢。 第九僧團餘罪學處的解釋 "通過身語接觸"是剩餘的讀法。 第九僧團餘罪學處的解釋完畢。 僧團餘罪部分的解釋完畢。 應捨棄部分的解釋 第一應捨棄提舍尼學處的解釋 第一應捨棄提舍尼學處是很清楚的。 第二應捨棄提舍尼學處的解釋
-
Vatthusampattattā vā na tassā anāpannakāmatāya vā anāṇattikatāya vā akālacīvaramadaṃsu. Yathādāne eva upanetabbaṃ, na bhājetabbaṃ puggalikattāti adhippāyo. Atthato hi itarampi yathādāne eva upanetabbameva. Gaṇṭhipade pana 『『ayyāya dammīti evaṃ paṭiladdhanti nissaṭṭhapaṭiladdhaṃ. Yathādāneti dāyakehi pariccattavidhānena. Upanetabbanti akālacīvarabhāvena bhājetabbanti adhippāyo. Idha bhājāpitāya laddhacīvarameva nissaggiyaṃ hoti, taṃ vinayakammaṃ katvāpi attanā na labhatī』』ti likhitaṃ. Yadi nissaṭṭhapaṭiladdhaṃ sandhāya idaṃ vuttaṃ siyā, 『『nissajjitabbaṃ saṅghassa vā gaṇassa vā puggalassa vā dadeyya, dadeyyuṃ, ayyāya dammī』』ti vuttattā tīṇipetāni padāni vattabbāni siyuṃ, tasmā na kevalaṃ nissaṭṭhapaṭiladdhameva yathādāne upanetabbaṃ, aññāhi bhikkhunīhi laddhakoṭṭhāsampi yathādāneyeva upanetabbaṃ.
-
『『Akālacīvare kālacīvarasaññāya anāpattī』』ti pana bhājanapaccayā āpajjitabbāpattiṃ nāpajjatīti ettakameva dīpeti, na paṭiladdhaṃ, na yathādāne dātabbanti imamatthaṃ dīpeti. Lesena pana gaṇhāti ce, bhaṇḍagghena kāretabbā.
Dutiyanissaggiyapācittiyasikkhāpadavaṇṇanā niṭṭhitā.
-
Tatiyanissaggiyapācittiyasikkhāpadavaṇṇanā
-
Sakasaññāya gahitattā pācittiyaṃ, dukkaṭañca vuttaṃ. Itarathā bhaṇḍagghena kāretabbaṃ.
Tatiyanissaggiyapācittiyasikkhāpadavaṇṇanā niṭṭhitā.
-
Catutthanissaggiyapācittiyasikkhāpadavaṇṇanā
-
Lesena gahetukāmatā, aññassa viññussa viññāpanaṃ, paṭilābhoti tīṇi aṅgāni, tasmā paṭhamaṃ viññattaṃ alabhitvā aññaṃ tato ūnatarampi labheyya, nissaggiyameva aṅgasampattito. Esa nayo aññatthāpi.
Catutthanissaggiyapācittiyasikkhāpadavaṇṇanā niṭṭhitā.
-
Pañcamanissaggiyapācittiyasikkhāpadavaṇṇanā
-
『『Telaṃ gopetvā sappimpi me attano kulagharā』』ti kira pāṭho.
Pañcamanissaggiyapācittiyasikkhāpadavaṇṇanā niṭṭhitā.
- Chaṭṭhanissaggiyapācittiyasikkhāpadavaṇṇanā
758-762.Pāvārikassāti dussavāṇijakassa. Yāya cetāpitaṃ, tassā nissaggiyaṃ, nissaṭṭhapaṭilābho ca. 『『Itarāsaṃ pana jānitvā vassaggena pattakoṭṭhāsaṃ sādiyantīnampi na nissaggiyaṃ, kevalaṃ yathādāne eva tāhipi upanetabba』』nti vadanti. 『『Nissaṭṭhaṃ paṭilabhitvāpi yathādāne upanetabba』nti vuttattā sesāhi gahitaṃ suggahita』』nti vadanti. Ettha gilānāyapi na mokkho.
Chaṭṭhanissaggiyapācittiyasikkhāpadavaṇṇanā niṭṭhitā.
- Sattamanissaggiyapācittiyasikkhāpadavaṇṇanā
由於獲得了物品,或者不是由於她的無過失意願,也不是由於沒有被指示,而給予了不合時的袈裟。應該像原來給予一樣,不應該分給個人,這是意思。實際上,其他的也應該像原來給予一樣。但在根本偈中說"給予尊者"是指已經放棄而獲得的。"像原來給予"是指由施主放棄的方式。"應該給予"是指作為不合時的袈裟而應該給予,這是意思。在這裡,被分給的袈裟本身就是應該捨棄的,即使進行了戒律儀式,自己也無法獲得。如果是指已經放棄而獲得的,那麼根據"應該捨棄給僧團或團體或個人,給予,給予尊者"的說法,應該說這三個詞,因此不僅是已經放棄而獲得的,其他比丘尼獲得的份額也應該像原來給予一樣。 "對於不合時的袈裟,認為是合時的袈裟,沒有過失"只是表示不會因為容器而犯應該犯的過失,而不是指已經獲得的,不應該像原來給予。如果勉強接受,應該以罰款來處理。 第二應捨棄提舍尼學處的解釋完畢。 第三應捨棄提舍尼學處的解釋 由於自己認為是自己的,犯提舍尼罪,也說有突吉羅罪。否則應該以罰款處理。 第三應捨棄提舍尼學處的解釋完畢。 第四應捨棄提舍尼學處的解釋 勉強接受的慾望,告知其他有智慧的人,獲得,這三個因素,因此首先沒有告知而從另一個獲得更少的,由於具備成就而應捨棄。其他地方也是如此。 第四應捨棄提舍尼學處的解釋完畢。 第五應捨棄提舍尼學處的解釋 據說有這樣的讀法:"隱藏油,也是從自己家中"。 第五應捨棄提舍尼學處的解釋完畢。 第六應捨棄提舍尼學處的解釋 758-762. "Pāvārika"是指布商。從她那裡購買的,應該捨棄,也是已經放棄而獲得的。"但知道其他人也在雨季期間獲得份額,也不應該捨棄,只應該像原來給予那樣給予她們"。"即使獲得了已經放棄的,也應該像原來給予"因此被其他人獲得的是正確的獲得。在這裡,即使生病也沒有解脫。 第六應捨棄提舍尼學處的解釋完畢。 第七應捨棄提舍尼學處的解釋
- Sattame 『『sayaṃ yācitakenā』』ti kiñcāpi avisesena vuttaṃ. Tathāpi aññadatthikena attuddesikena saññācikenāti attho veditabbo. Ayamattho 『『bhikkhuniyo tena ca parikkhārena sayampi yācitvā bhesajjaṃ cetāpetvā paribhuñjiṃsū』』ti imissā pāḷiyā atthena saṃsanditvā veditabbo. Tassāyamattho – tena parikkhārena bhesajjaṃ cetāpetvā ca-saddena saññācikena ca bhesajjaṃ cetāpetvāti imamatthaṃ dīpento 『『sayampi yācitvā bhesajjaṃ cetāpetvā』』ti āha. Aññathā 『『tena parikkhārena bhesajjaṃ cetāpetvā sayampi yācitvā paribhuñjiṃsū』』ti iminā anukkamena pāḷi vattabbā siyā.
Padabhājane pana 『『saṃyācikenāti sayaṃ yācitvā』』ti tasseva padassa adhippāyamattaṃ vuttaṃ. Sā hi padabhājanadhammatā. 『『Saṅghikaṃ lābhaṃ pariṇata』』ntiādipadānaṃ bhājane pana sā pākaṭā. Aññathā saṃyācikapadena ko añño atirekattho saṅgahito siyā, so na dissatīti tadeva padaṃ nippayojanaṃ, idañca sikkhāpadaṃ purimena ninnānākaraṇaṃ siyā. Attano hi santakaṃ yathākāmaṃ karaṇīyanti. Ettha ca saṅghassa yācanāya vasena ekato hutvā yācanāya laddhaṃ saṃyācikanti veditabbaṃ. Aññathā ito parena saṃyācika-saddena idaṃ nibbisesaṃ āpajjatīti 『『puggalikena saṃyācikenā』』ti idañca sikkhāpadaṃ visuṃ na vattabbaṃ siyā idheva tena āpajjitabbāpattiyā saṅgahitattā, na ca saṅgahitā āpattidvayabhāvato. Missetvā cetāpitattā hi ekameva āpattīti ce? Na, saṃyācikapadassa nippayojanabhāvappasaṅgato, evaṃ saṅghikamahājanikapuggalikāni missitvā cetāpane ekāpattibhāvappasaṅgato ca.
Sattamanissaggiyapācittiyasikkhāpadavaṇṇanā niṭṭhitā.
- Aṭṭhamanissaggiyapācittiyasikkhāpadavaṇṇanā
769.Gaṇassāti ābhidhammikādigaṇassa, ūnacatuvaggassa ca.
Aṭṭhamanissaggiyapācittiyasikkhāpadavaṇṇanā niṭṭhitā.
- Navamanissaggiyapācittiyasikkhāpadavaṇṇanā
774.Saññācikenāti gaṇayācanāya laddheneva, na aññena.
Navamanissaggiyapācittiyasikkhāpadavaṇṇanā niṭṭhitā.
-
Dasamanissaggiyapācittiyasikkhāpadavaṇṇanā
-
Dasame pana 『『yā pana bhikkhunī aññadatthikena parikkhārena aññuddisikena puggalikena aññaṃ cetāpeyya, nissaggiyaṃ pācittiya』』nti evaṃvidhena bhavitabbaṃ, 『『puggalikena saṃyācikenā』』ti iminā ekādasamena bhavitabbaṃ siyā yathākkamena sambhavato. Kāmameva cetaṃ aṭṭhuppattiyā abhāvato na vuttaṃ, atthato pana gahetabbameva. Ettha pana saṅghagaṇapuggalānaṃ pavāritaṭṭhāne, puggalasseva ñātakaṭṭhāne ca anāpattichāyā dissati, idaṃ sabbaṃ amhākaṃ takkānusāravaseneva vuttanti katvā na sārato daṭṭhabbaṃ. Vicāretvā yathā niccalakāraṇaṃ disvā yaṃ vā vinayakkamakovidā anujānanti, taṃ tadeva gahetabbaṃ. Porāṇagaṇṭhipade pana 『『āpadāsupi aññaṃ garubhaṇḍameva cetāpetabbaṃ, itaraṃ na vaṭṭati, bhikkhussa pana vaṭṭatī』』ti vuttaṃ.
Dasamanissaggiyapācittiyasikkhāpadavaṇṇanā niṭṭhitā.
- Ekādasamanissaggiyapācittiyasikkhāpadavaṇṇanā
第七條「自己請求的」雖然是以一般的方式說的。即使如此,應該理解為其他地方的自我指示的意思。這個意思是「比丘尼通過這種方式請求藥物並且享用」根據這段巴利文的意思來理解。這個意思是「通過這種方式請求藥物」加上「請求藥物」這個詞,說明了這個意思。否則「通過這種方式請求藥物並享用」應該用巴利文逐步表達。 在詞語的分析中,「通過自我請求」是指自己請求的意思。因為這是詞語的分析性質。「僧團的利益」這一類的詞語在分析中是顯而易見的。否則,使用「通過自我請求」的詞語還有什麼其他的意思呢,這個是不可見的,因此這個詞是沒有用的,這個學處可能是由於前面提到的不同原因。實際上,自己擁有的應該隨心所欲地處理。在這裡,因請求而聚集在一起的請求是應該被理解的。否則,其他地方的「通過自我請求」就會犯下無差別的過失,因此「通過個人的自我請求」這個學處在這裡不應該被適用,因為它是由於聚集而形成的,而不是由於聚集而形成的兩個過失。即使被誤解為請求的狀態,這也會被視為一個過失嗎?不,因自我請求的詞語的無用性而產生的聯繫,因此,聚集的、公共的、個人的混合在一起形成的請求也會導致一個過失的狀態。 第七應捨棄提舍尼學處的解釋完畢。 第八應捨棄提舍尼學處的解釋 「團體」是指宗教團體等的團體,四分之一的團體。 第八應捨棄提舍尼學處的解釋完畢。 第九應捨棄提舍尼學處的解釋 「通過自我請求」是指通過請求的方式獲得,而不是通過其他方式。 第九應捨棄提舍尼學處的解釋完畢。 第十應捨棄提舍尼學處的解釋 在第十條中「如果比丘尼通過其他地方的方式請求他人,應該是捨棄的提舍尼罪」,因此通過個人的自我請求應該是第十一條的內容,應該根據情況而定。因為這是出於慾望而不被提及,而在意義上是應該被理解的。在這裡,僧團的團體和個人的請求之處,個人的親屬的請求影子是顯而易見的,這一切都是根據我們的推理而說的,因此不應該從實質上被理解。經過思考後,看到確實的原因,應該接受那些被戒律的智者所允許的,正是這些應該被接受。在古老的經典中說「在危難中也應該請求其他人,其他的則不適用,但對比丘來說是適用的」。 第十應捨棄提舍尼學處的解釋完畢。 第十一應捨棄提舍尼學處的解釋
- 『『Dutiyavaggassa paṭhame』』ti avatvā 『『ekādasame』』ti idha vuttaṃ. Kasmā? Bhikkhunivibhaṅge tiṃsakakaṇḍaṃ patvā vaggakkamassa avuttattā. Yasmā pavāritaṭṭhāne viññatti nāma na paṭisedhetabbā, tasmā bhagavā aññātikaappavāritaṭṭhāne dhammanimantanavasena vadeyya 『『yenattho』』ti vuttāya 『『catukkaṃsaparamaṃ viññāpetabba』』nti paricchedaṃ dassetīti veditabbaṃ. Aññathā 『『nidānena sikkhāpadaṃ na sameti, sikkhāpadena ca anāpattivāro』』ti ca 『『akataviññattiyā catukkaṃsaparamaṃ viññāpetabba』』nti ca aniṭṭhaṃ āpajjati, tasmā mātikāṭṭhakathāyaṃ cetāpetabbanti ṭhapetvā sahadhammike ca ñātakapavārite ca aññena kismiñcideva guṇena, parituṭṭhena ca vadeyya 『『yenattho』』ti vuttassa 『『viññāpetabba』』nti vuttanayena attho daṭṭhabbo. Porāṇagaṇṭhipade pana 『『idaṃ paricchinnapavāraṇaṃ sandhāya vuttaṃ. Anāpatti ñātakānaṃ pavāritānanti pana sabbappakārena pavattaṃ niccapavāraṇaṃ sandhāya vuttaṃ. Niccapavāraṇā nāma yadā yenattho, tadā taṃ vadeyyāthāti evaṃ pavattā . 『Handa sītapāvuraṇa』nti dentānaṃ pana atirekacatukkaṃsampi gahetuṃ vaṭṭatī』』ti vuttaṃ. Ayameva nayo dasamepīti.
Ekādasamanissaggiyapācittiyasikkhāpadavaṇṇanā niṭṭhitā.
Bhikkhunīvibhaṅge tiṃsakavaṇṇanā niṭṭhitā.
Nissaggiyakaṇḍavaṇṇanā niṭṭhitā.
-
Pācittiyakaṇḍavaṇṇanā
-
Lasuṇavaggo
-
Paṭhamalasuṇasikkhāpadavaṇṇanā
793-7.Ahaṃlasuṇenāti ettha 『『pavāremī』』ti pāṭhaseso. Badarasāḷavaṃ kira badaraphalāni sukkhāpetvā cuṇṇetvā kattabbā khādanīyavikati.
Paṭhamalasuṇasikkhāpadavaṇṇanā niṭṭhitā.
- Dutiyasikkhāpadavaṇṇanā
800.Saṃharāpeyyāti 『『saṃharati vā saṃharāpeti vā』』ti padabhājanaṃ veditabbaṃ. Kiñcāpi ettha āpattibhedo na dassito, tathāpi khurasaṇḍāsakattariādipariyesanaghaṃsanādīsu pubbapayogesu dukkaṭaṃ yujjati, yathā cettha, evaṃ talaghātakādimhi ca āpattibhedo pāḷiyaṃ na vutto. Yathāsambhavaṃ pana pubbapayogesu dukkaṭaṃ sambhavati. Evaṃ bhikkhussa ettha ca lasuṇe ca dukkaṭaṃ. Idaṃ kiriyākiriyanti porāṇā. Tattha 『『kiriyākiriya』』nti na vuttaṃ.
Dutiyasikkhāpadavaṇṇanā niṭṭhitā.
802-6. Tatiyacatutthasikkhāpadaṃ uttānatthameva.
-
Pañcamasikkhāpadavaṇṇanā
-
Pañcame udakasuddhipaccaye satipi phassasādiyane yathāvuttaparicchede anāpatti. Tattha dvinnaṃ pabbānanti 『『dvinnaṃ aṅgulānaṃ sahapavesane ekekaaṅgulassa ekekaṃ pabbaṃ katvā dve pabbā, ekaṅgulappavesane dvinnaṃ pabbānaṃ upari na vaṭṭatīti veditabbaṃ. Mahāpaccariyampi ayameva nayo dassito』』ti likhitaṃ.
Pañcamasikkhāpadavaṇṇanā niṭṭhitā.
-
Chaṭṭhasikkhāpadaṃ uttānatthameva.
-
Sattamasikkhāpadavaṇṇanā
820-822. 『『Nagaraṃ atiharantī』』ti pāṭho. 『『Nagaradvāre atiharantī』』ti katthaci, tattha dvārenāti attho. Ayameva vā pāṭho. Taṃ pubbāparaviruddhanti 『『punapi vutta』』nti vuttaṃ vādaṃ sandhāya, na tato pubbe tattha vuttaṃ vādaṃ. Ettha 『『mātarampi viññāpetvāti vacanena virujjhatī』』ti likhitaṃ, taṃ dullikhitaṃ, na hi tena virodhaṃ sandhāya idaṃ vuttanti. Karaṇe ce pācittiyaṃ, kārāpanepi pācittiyeneva bhavitabbaṃ. Atha kārāpane dukkaṭaṃ, karaṇepi dukkaṭeneva bhavitabbaṃ. Na hi karaṇe vā kārāpane vā viseso atthi āpajjane satīti adhippāyo.
「在第二小節的第一條」這裡提到「在第十一條」。為什麼呢?因為在比丘尼分法中,涉及到三十個部分,未提及小節的內容。由於在被允許的地方,說明是不能被禁止的,因此佛陀會在其他允許的地方以教法的方式說:「因此的內容」所說的「應告知四分之一的內容」,應該理解為這個界限。否則,「由於因緣而不符合的學處,因學處而產生的無過失的部分」以及「由於未告知的情況應告知四分之一的內容」會導致不合適的過失。因此,除了在目錄的解釋中提到的內容外,還應該在其他方面有任何的優點,並且在滿意的情況下說「因此的內容」,應該理解為「應告知」的內容。在古老的經典中說「這是指有限的允許,所有的親屬都應被允許的內容是指永恒的允許」。永恒的允許是指當有這樣的內容時,就會說出這個內容。「因此,給予的內容也應包括超過四分之一的部分」是說的。這個方法在第十條中也是如此。 第十一應捨棄提舍尼學處的解釋完畢。 比丘尼分法的三十條解釋完畢。 應捨棄部分的解釋完畢。 提舍尼部分的解釋 大蒜小節 第一大蒜學處的解釋 793-7. 「我以大蒜」是這裡的「請求」的剩餘部分。根據巴達拉樹的果實,應該將其曬乾並磨成粉末,作為可食用的東西。 第一大蒜學處的解釋完畢。 第二學處的解釋 「收集食物」是指「收集或者讓人收集」的詞語分析。雖然在這裡沒有顯示過失的劃分,但在刀刃、刀具等的尋找和使用中,確實會產生突吉羅罪,就像這裡所說的那樣,在其他地方的過失劃分在巴利文中沒有說明。根據可能的情況,早期的使用中確實會產生突吉羅罪。因此,在這裡比丘和大蒜中也會有突吉羅罪。這是古老的說法。在這裡沒有提到「行動和不行動」。 第二學處的解釋完畢。 802-6. 第三和第四學處的內容已明確說明。 第五學處的解釋 在第五條中,關於水的清潔方面,即使是觸碰的情況下,根據所述的內容是沒有過失的。在這裡,兩個手指的進入是指「兩個手指同時進入時,每個手指各自為一個部分,兩個部分;而在一個手指進入時,上面兩個部分是不適用的」,應該理解為這一點。即使是大範圍的允許也是這樣說明的。 第五學處的解釋完畢。 第六學處的內容已明確說明。 第七學處的解釋 820-822. 「穿越城市」的說法。「在城市門口穿越」的說法,在某個地方,這裡是指門口。這個說法也是一樣的。它與前後的說法相反,因此說「再次提到」是指提到的內容,而不是在之前提到的內容。在這裡「即使是母親也要被告知」的說法是寫的,這個不容易理解,因為並不是說與此相對的內容。若是行為,則應為突吉羅罪,若是行為的結果也應為突吉羅罪。若是行為的結果,突吉羅罪也應如此。因為在行為或結果上並沒有特別的區別,意指在犯過失的情況下。
823.Sampaṭicchituṃ vaṭṭatīti appaṭikkhipitvā 『『sādhū』』ti vattuṃ vaṭṭatīti adhippāyo. Na hi paṭiggahetuṃ vaṭṭati. Anāmāsattā 『『āmakadhaññaṃ pana ñātakapavāritaṭṭhānepi na vaṭṭatī』』ti vuttaṃ. Anugaṇṭhipade pana 『『kappiyena laddhaṃ dhaññaṃ bhajjitvā bhuñjantiyā dukkaṭaṃ. Aparaṇṇepi eseva nayo』』ti ca 『『anāpatti ābādhapaccayāti vacanato satta dhaññānipi anāmāsānīti siddhaṃ, teneva heṭṭhā aṭṭhakathāyaṃ dukkaṭavatthumhi satta dhaññānipi gahitāni anāmāsānī』』ti ca vuttāni. Āmāsāni kappiyavatthūni ca yadi bhaveyyuṃ, yathā ñātakapavārite sandhāya 『『aparaṇṇaṃ viññāpetī』』ti avisesena vuttaṃ, evaṃ 『『anāpatti ñātakānaṃ pavāritānaṃ aññassa atthāya viññāpeti, ummattikāya ādikammikāyā』』ti vattabbaṃ. Yasmā dukkaṭavatthuttā ca anāmāsattā ca mātarampi sattavidhaṃ dhaññaṃ viññāpetuṃ na vaṭṭati , tasmā tadatthadīpanatthaṃ sattavidhaṃ dhaññaṃ sandhāya 『『anāpatti ābādhapaccayā』』ti vuttaṃ, yathā bhikkhuniyā ābādhapaccayā vaṭṭati, tathā bhikkhussāpīti ca. Yathā vā pana bhikkhuniyā bhajjanādīni kārāpetuṃ na vaṭṭati, evaṃ bhikkhussāpi. Vuttampi cetaṃ andhakaṭṭhakathāyaṃ 『『aññataro bālabhikkhu kappiyaṃ ajānanto etadavoca 『āmakadhaññaṃ sampaṭicchituṃ bhikkhūnaṃ na vaṭṭati. Etaṃ dhaññaṃ bhajjitvā koṭṭetvā pacitvā yāgukhajjakaṃ bhattañca dethā』ti, āṇāpakasseva bhikkhussa āpatti, sabbesaṃ anāpattī』』ti. Tasmā 『『saṅghavārikānaṃ dhaññaṃ koṭṭethā』』ti ārāmikānaṃ vattuñca na vaṭṭati. 『『Divasaṃ paribbayaṃ gaṇhatha, taṇḍule sampādetha, tvaṃ ettake gaṇha, tvaṃ ettake』』ti evamādīni pana vattuṃ vaṭṭatīti ca. Yaṃ pana 『『aviññattiyā labbhamānaṃ pana navakammatthāya sampaṭicchituṃ vaṭṭatī』』ti vuttaṃ, tampi heṭṭhā 『『imaṃ taḷākaṃ khettaṃ vatthuṃ vihārassa demā』ti vutte 『sampaṭicchituṃ vaṭṭatī』』ti vuttaṃ nayaṃ sandhāya vuttattā suvuttameva. 『『Navakammatthāya dhaññaṃ demā』』ti vutte 『『sādhū』』ti vattabbaṃ. Yaṃ pana heṭṭhā 『『tattha nissaggiyavatthuṃ attano vā saṅghagaṇapuggalacetiyānaṃ vā atthāya sampaṭicchituṃ na vaṭṭati…pe… dukkaṭavatthuṃ sabbesampi atthāya sampaṭicchato dukkaṭamevā』』ti vuttaṃ, tampi suvuttameva. Kasmā? 『『Cetiyassa atthāya dhaññaṃ dātukāmomhi, tumhe bhante tadatthāya sampaṭicchathā』』ti vutte paṭiggahetuṃ akappiyattā. 『『Idaṃ pana tādisaṃ na hotī』』ti ca vuttaṃ. Sabbopāyaṃ upatissattheravādo kira. Dhammasiritthero panevamāha 『『pubbepi navakammatthāya paṭiggaho na vārito, saṅghassatthāya paṭiggahitampi paṭiggāhakasseva akappiya』』nti.
Sattamasikkhāpadavaṇṇanā niṭṭhitā.
-
Aṭṭhamasikkhāpadavaṇṇanā
-
Porāṇā 『『nibbiṭṭharājabhaṭo』』ti paṭhanti. Tassattho vāritabhattavetano rājabhaṭoti. 『『Taññeva bhaṭapathanti taṃyeva bhattavetana』』nti atthaṃ vadanti. Ummukanti alātaṃ.
-
Ettha chaḍḍitaṃ kiriyā. Anolokanaṃ akiriyā.
Aṭṭhamasikkhāpadavaṇṇanā niṭṭhitā.
- Navamasikkhāpadavaṇṇanā
「應該接受」是指不應拒絕地說「好」。因為不適合接受。關於「在親屬允許的地方,阿瑪卡大米也不適合」的說法。在古老的經典中說「通過適當的方式獲得的大米,若是破壞后享用則會產生突吉羅罪。其他的也同樣如此」,並且「無過失的條件是指七種大米的無過失,因此在上面提到的突吉羅的情況下,七種大米也被稱為無過失」。如果阿瑪卡大米是適當的物品,那麼在親屬允許的情況下「應告知他人」是以一般的方式說的,因此「無過失是指親屬允許的情況下應告知他人,或是精神失常者等」。因為由於突吉羅的情況和無過失的情況,母親也不能請求七種大米,因此爲了說明這個內容,提到「無過失的條件」,就像比丘尼的無過失條件一樣,也適用於比丘。同樣地,比丘尼的請求和其他行為也不適用,因此比丘的情況也是如此。古老的經典中說「某個愚蠢的比丘不知道適當的食物,就說『阿瑪卡大米不適合被比丘接受。吃掉這個大米,打碎后煮成米飯』」,這是對請求者的過失,而對所有人來說都是無過失的。因此,「不應說『比丘們的食物應該被打碎』」。「在白天收集食物,收集米粒,你收集這個,你收集那個」,這樣的說法也是適用的。至於「在未被告知的情況下,獲得的食物適合被接受」的說法,這也在下面提到「我將這個池塘的田地給予寺院」時說「應接受」的說法是指這個內容。因此,「我將適合新工作用途的大米給予」的說法應當被說為「好」。而在下面提到「在這裡,自身或是爲了僧團的目的,適合接受的物品不應被接受……等……突吉羅的物品對於所有人來說都適合被接受」的說法也是適用的。為什麼呢?因為「我想為聖地的目的給予大米,你們應該為此接受」,這在接受時是不適合的。「這並不是那樣的」也有提到。所有的方式都被認為是適用的,法的長老們也有這樣說過:「過去也並沒有禁止接受新工作用途的食物,僧團的目的接受的物品也是對接受者來說是不適合的」。 第七學處的解釋完畢。 第八學處的解釋 古老的經典中說「被排除的國王食物」。其意思是被禁止的食物。說「這就是食物的來源」是指這個意思。阿姆卡是指一種米。 在這裡被排除的是行為。未觀察是指不作為。 第八學處的解釋完畢。 第九學處的解釋
- 『『Sāmike apaloketvā chaḍḍetī』』ti katthaci potthake natthi, katthaci atthi, atthibhāvova seyyo kiriyākiriyattā sikkhāpadassa. Idha khettapālakā, ārāmādigopakā ca sāmikā eva. 『『Saṅghassa khette, ārāme ca tattha kacavaraṃ na chaḍḍetabbanti katikā ce natthi, bhikkhussa chaḍḍetuṃ vaṭṭati saṅghapariyāpannattā, na bhikkhunīnaṃ. Tāsampi bhikkhunisaṅghasantake vuttanayena vaṭṭati, na tattha bhikkhussa, evaṃ santepi sāruppavaseneva kātabba』』nti vuttaṃ.
Navamasikkhāpadavaṇṇanā niṭṭhitā.
- Dasamasikkhāpadavaṇṇanā
833.Sādhukīḷitagītaṃ vāti ettha pāciṇṇagītampi sotuṃ na vaṭṭati. 『『Gītupasañhitaṃ pana dhammaṃ sotuṃ vaṭṭatīti dīghanikāyaṭṭhakathāyaṃ vutta』』nti vuttaṃ. Porāṇagaṇṭhipade pana 『『dhammagītampi na vaṭṭatī』』ti vatvā 『『buddhassa gāyāma vādemāti vutte sampaṭicchituṃ na vaṭṭati, dukkaṭaṃ hotī』』ti vuttaṃ, 『『pūjaṃ karoma, jātakaṃ vā vatthuṃ vā desemāti vutte 『sādhū』ti sampaṭicchituṃ vaṭṭatī』』ti ca vuttaṃ.
836.Ekapayogo nāma ekadivasāvalokanaṃ. Tesaṃyevāti yesaṃ naccaṃ passati. 『『Bhikkhunī sayampi naccituṃ vā gāyituṃ vā vādituṃ vā na labhatī』』tiādi idha sikkhāpade natthi. Kasmā? Eḷakalomasamuṭṭhānattā. Yadi evaṃ kasmā vuttanti ce? Suttānulomamahāpadesato. Yadi naccādīni passituṃ vā sotuṃ vā na labhati, pageva attanā kātunti nayato labbhamānattā vuttaṃ. Itarathā mahāpadesā niratthakā siyuṃ. Evamaññatthāpi nayo netabbo. 『『Samuṭṭhānampi idha vuttameva aggahetvā chasamuṭṭhānavasena gahetabba』』nti likhitaṃ. Taṃ 『『aññe nacca, gāya, vādehī』』ti vattuṃ na labbhatītiādivacīkammaṃ sandhāya likhitañce, taṃ sulikhitaṃ eḷakalomasamuṭṭhāne vācāya abhāvato. 『『Sayampi naccitu』』ntiādikāyakammañce sandhāya likhitaṃ, dullikhitaṃ. Eḷakalomasamuṭṭhānañhi ekantato kāyakammaṃ hoti, tasmā uddhaṭaṃ aggahetvā ādisaddena saṅgahitameva idha gahetabbanti. Etaṃ eḷakalomasamuṭṭhānattāti ettha kāraṇavacane suttānulomamahāpadesatoti ettha pana uddhaṭaṃ gahetabbaṃ, evaṃ yathālābhavasena taṃ likhitanti veditabbaṃ. 『『Āhaccabhāsitasikkhāpadavasena eḷakalomasamuṭṭhāna』』nti vuttanti upatissatthero. 『『Eḷakalomasamuṭṭhānañce idaṃ sikkhāpadaṃ, āṇāpako mucceyya, na ca muccatī』』ti vuttaṃ. Taṃ 『『kasmā』』ti vutte 『『sabbaaṭṭhakathāsu vutta』』nti aṭṭhakathācariyo āhāti dhammasiritthero.
837.Ārāme ṭhatvāti na kevalaṃ ṭhatvā, tato gantvā pana sabbiriyāpathehipi labhati. 『『Ārāme ṭhitāti pana ārāmapariyāpannāti attho, itarathā nisinnāpi na labheyyā』』ti likhitaṃ, taṃ sulikhitameva.
Dasamasikkhāpadavaṇṇanā niṭṭhitā.
Lasuṇavaggavaṇṇanā niṭṭhitā.
-
Andhakāravaggavaṇṇanā
-
Paṭhamasikkhāpadavaṇṇanā
有些書中沒有"未經主人同意就丟棄"這句話,有些有,存在這個說法更好,因為學處中有行為和不行為的區別。這裡的地主包括田地管理人和寺院等的管理人。如果沒有規定"不能在僧團的田地和寺院裡丟棄垃圾",比丘可以丟棄,因為屬於僧團,但比丘尼不行。即使在屬於比丘尼僧團的地方,也應該按照前述的方式進行,比丘不應該在那裡丟棄,即使是這樣,也應該根據適當的方式進行。 第九學處的解釋完畢。 第十學處的解釋 在這裡,不僅不應該聽受已被習慣的歌曲,在《長部註釋》中也說"但是可以聽受與法相關的歌曲"。在古老的經典中說"即使是法歌也不適合",但說"如果說'讓我們歌頌佛陀',則不應該接受,會有突吉羅罪",並且說"如果說'我們要供養,或講述本生故事',則應該說'好'"。 "單一行為"指一天內的觀看。"就是他們"指觀看舞蹈的人。"比丘尼自己也不能跳舞、唱歌或奏樂"等內容在這個學處中沒有。為什麼?因為是由羊毛引起的。如果是這樣,為什麼會說呢?是根據經典和大義的順序。如果不能觀看或聽受舞蹈等,更不能自己做,因此說了這個道理。否則,大義就會無意義。在其他地方也應該按照這個道理來理解。"這裡所說的起源應該按照六種起源的方式來理解"這句話寫得很好。如果是指"禁止他人跳舞、唱歌、奏樂"這樣的語言行為,那麼寫得很好,因為羊毛起源是完全身體行為。如果是指"自己跳舞"等身體行為,那就寫得不好了。因為羊毛起源完全是身體行為,因此應該採用所引述的方式來理解。在這裡,"由於羊毛起源"是原因狀語,而"根據經典和大義的順序"是應該採取的。據此,應該根據所獲得的方式來理解它的寫法。優提薩長老說"根據'說出來的學處'的方式,是由羊毛起源"。"如果這個學處是由羊毛起源的,那麼請求者應該被釋放,但實際上並沒有"。當被問"為什麼"時,法的長老說"在所有的註釋中都有說明"。 "站立在寺院中"不僅是站立,而且從那裡去,用各種姿勢也可以獲得。"站立在寺院中"的意思是"屬於寺院",否則即使坐下也不能獲得。這樣寫很好。 第十學處的解釋完畢。 大蒜小節的解釋完畢。 黑暗小節的解釋 第一學處的解釋
- 『『Divāpi andhakāraṃ atthi, tappaṭisedhanatthaṃ 『rattandhakāre』ti vutta』』nti vadanti porāṇā. Santiṭṭheyyāti ettha ṭhānāpadesena catubbidhopi iriyāpatho saṅgahito, tasmā purisassa hatthapāse tena saddhiṃ caṅkamanādiṃ karontiyā pācittiyameva. 『『Sallapeyya vā』』ti kevalaṃ nidānavasena vuttaṃ visesābhāvato. 『『Sallapeyyavāti purisassa hatthapāse ṭhitā sallapati, āpatti pācittiyassā』』ti hi vuttaṃ, taṃ na yuttanti eke. Kasmā? Yasmā tassa purisassa hatthapāse ṭhiteneva ekaṃ pācittiyaṃ. Sallapanenapi aparampi ekaṃ āpajjatīti nāpajjati, kathaṃ paññāyatīti? Aṅgavasena. Imassa hi rattandhakāratā, purisassa hatthapāse ṭhānaṃ vā sallapanaṃ vā, sahāyābhāvo, rahopekkhatāti imāni cattāri aṅgāni vuttāni. Tattha yadi ṭhānapaccayā ekā āpatti visuṃ siyā, tassā cattāri aṅgāni siyuṃ. Yadi sallapanapaccayā ekā, tassāpi pañca aṅgāni siyuṃ. Tasmā mātikāṭṭhakathāyaṃ 『『cattāri vā pañca vā aṅgānī』』ti vattabbaṃ siyā, na ca vuttaṃ, tasmā sallapanapaccayā visuṃ natthīti. Atthiyeva, mātikāṭṭhakathāvacanañca tadatthamevāti eke. Kathaṃ? Sahuppattito dvinnaṃ āpattīnaṃ. Kiṃ vuttaṃ hoti? Sallapane sati ṭhānapaccayā āpajjitabbaṃ caturaṅgikaṃ, sallapanapaccayā āpajjitabbaṃ caturaṅgikanti dve pācittiyāni sahuppannāni ekato āpajjantīti. Idaṃ ayuttaṃ pāḷivirodhato. Pāḷiyañhi 『『sallapeyya vāti purisassa hatthapāse ṭhitā sallapati, āpatti pācittiyassā』』ti vuttaṃ. Yadi dve siyuṃ, 『『āpatti dvinnaṃ pācittiyāna』』nti na vattabbatā siyāti. Ayaṃ nayo dutiyādīsupi yathāyogaṃ veditabbo. Ettha dutiyenāpi saddhiṃ yadi bhikkhuniyā rahopekkhatā atthi, so ce puriso, na dutiyo, purisagaṇanāya āpattiyo. Atha dutiyā bhikkhunī hoti, tassā ca tena purisena saddhiṃ rahopekkhatā atthi, sā ca bhikkhunī na dutiyā hoti. Ubhinnampi āpajjatīti eke, vicāretvā pana gahetabbaṃ. Porāṇagaṇṭhipade pana vuttaṃ 『『hatthapāse ṭhānena dukkaṭa』』nti, taṃ pāḷiyā virujjhati. 『『Purisassa hatthapāse tiṭṭhati, āpatti pācittiyassā』』ti hi pāḷi, kiṃbahunā. Catutthasikkhāpade mātikāṭṭhakathāyaṃ (kaṅkhā. aṭṭha. dutiyikauyyojanasikkhāpadavaṇṇanā) 『『santiṭṭhanādīsu tīṇi pācittiyānī』』tiādivacanato vatthugaṇanāya āpatti veditabbā. 『『Aṅgāni cettha cattāri pañca vā』』ti vattabbanti sanniṭṭhānaṃ.
Paṭhamasikkhāpadavaṇṇanā niṭṭhitā.
2-3-4. Dutiyatatiyacatutthasikkhāpadavaṇṇanā
842-6. Dutiyatatiyacatutthāni uttānāni. Sabbattha 『『sallapatīti yaṃ kiñci tiracchānakathaṃ kathetī』』ti porāṇagaṇṭhipade vuttaṃ.
「白天也有黑暗,因此爲了禁止,才說『在夜間的黑暗中』」古老的經典這樣說。這裡的「站立」是指通過位置的四種行為方式的結合,因此若男子在手掌的位置進行行走等行為,則會產生突吉羅罪。「『可以交談』」僅是根據情況提到的,因為沒有特別的情況。「『交談』是指男子在手掌的位置站立交談,若有過失則為突吉羅罪」,這是如此說的,但有人認為這不合理。為什麼呢?因為對於那個男子在手掌的位置站立只有一個突吉羅罪。即使通過交談也會產生另一個過失,因此如何理解?是通過身體的方式。這正是夜間的黑暗,男子在手掌的位置或交談的地方,伴隨的關係,這四個方面被提到。如果在位置的情況下產生一個過失,那麼這四個方面就會存在。如果在交談的情況下產生一個過失,那麼這五個方面也會存在。因此,在目錄的解釋中應當提到「可能有四個或五個方面」,但並沒有提到,因此交談的情況下並不存在。確實存在,目錄的解釋中也有這個意思。如何理解?是通過適當的方式的兩個過失。那是什麼意思?在交談的情況下,若在位置的情況下應當產生四個過失,而在交談的情況下應當產生四個過失,這兩個突吉羅罪是結合在一起的。這是不合理的,因為與巴利文相悖。因為在巴利文中說「『可以交談』是指男子在手掌的位置站立交談,若有過失則為突吉羅罪」。如果有兩個過失,「兩個突吉羅罪的過失」就不應被認為是合理的。這個道理在第二等情況下也應當理解。這裡如果與第二個結合在一起,若比丘尼存在伴隨的情況,那麼這個男子就不是第二個,屬於男子的過失。若第二個是比丘尼,與這個男子存在伴隨的情況,那麼這個比丘尼就不是第二個。兩者都會產生過失,經過思考後應當理解。古老的經典中說「在手掌的位置站立會產生突吉羅罪」,這與巴利文相對立。「男子在手掌的位置站立,若有過失則為突吉羅罪」,這確實如此。在第四學處的目錄解釋中(疑問,八,第二次結合的學處解釋)「在站立等情況中有三個突吉羅罪」等等的說法是應當理解為過失的。 第一學處的解釋完畢。 2-3-4. 第二、第三、第四學處的解釋 842-6. 第二、第三、第四的內容已明確說明。在所有地方都說「交談是指講述任何非人類的事情」,這是在古老的經典中提到的。
- Catutthe panāyaṃ viseso – 『『ekenekā』』ti paṭhamaṃ vuttattā dutiyikaṃ vā bhikkhunīnaṃ uyyojeyya, pācittiyaṃ na sambhavatīti ce? Sambhavati. Kasmā? Santiṭṭhanādittayamattāpekkhattā, tassa vacanassāpi vā aññāyapi rahopekkhanassādasambhave sati ubhinnaṃ ekatthasambhavato ca sādhitametaṃ. 『『Hatthapāsaṃ vijahitvā santiṭṭhati vā sallapati vā』』ti ettakameva vuttaṃ. Kasmā 『『nikaṇṇikaṃ vā jappetī』』ti na vuttaṃ? Hatthapāsātikkame asambhavato. Tassa tatiyassa padassa pacchinnattā sambhavantampi 『『dutiyikaṃ vā uyyojetī』』ti na vuttaṃ, tasmā atthato hatthapāsaṃ vijahitvā santiṭṭhati vā sallapati vā dutiyikaṃ vā uyyojeti, āpatti dukkaṭassāti vuttaṃ hoti. Esa nayo yakkhena vātiādīsupi. Tattha 『『hatthapāse』』ti vā 『『hatthapāsaṃ vijahitvā』』ti vā na vuttaṃ ubhayattha dukkaṭattā. Anāpattivārepi asambhavato 『『nikaṇṇikaṃ vā jappetī』』ti na vuttanti ce? Sambhavati sati karaṇīye nikaṇṇikaṃ vā jappetīti sambhavato. Atha kasmā evaṃ na vuttanti ce? Anavajjakathāyaṃ nikaṇṇikajappane payojanābhāvā, dhammakathāyampi udāyiṃ ārabbha paṭisiddhattā ca.
Dutiyatatiyacatutthasikkhāpadavaṇṇanā niṭṭhitā.
-
Pañcamasikkhāpadavaṇṇanā
-
『『Kulaṃ nāma cattāri kulānī』』ti vuttattā titthiyārāme kappati tassa kulavohārābhāvatoti eke. Titthiyānaṃ khattiyādipariyāpannattā na kappatīti eke. Tassa kappiyabhūmittā na yuttanti ce? Na, yathāvuttakhattiyādīnaṃ sambhavato. Tathāpi gocarakulaṃ idhādhippetaṃ. 『『Upacāro dvādasahattho』』ti likhitaṃ.
Pañcamasikkhāpadavaṇṇanā niṭṭhitā.
-
Chaṭṭhasikkhāpadavaṇṇanā
-
『『Nisīdantiyā ekā, nipajjantiyā ekā』』ti avatvā 『『nisīditvā gacchantiyā』』tiādi na vattabbaṃ. Na hi gamanapaccayā esā āpattīti? Na, pariyosānādhippāyavasena vuttattā. 『『Nisīditvā nipajjantiyā dve』』ti vacanenapi gamanaṃ idha nādhippetanti dassitaṃ hoti, tathā 『『nipajjitvā nisīdantiyā dve』』tipi vattabbaṃ. Yadi evaṃ 『『tasmiṃ abhinipajjati, āpatti dvinnaṃ pācittiyāna』』nti kasmā na vuttanti ce? Anisīditvāpi nipajjanasambhavato. Nipajjanatthāya nisīditvā nipajjantiyā nipajjanakapayogattā ekā āpattīti keci.
Chaṭṭhasikkhāpadavaṇṇanā niṭṭhitā.
-
Sattamasikkhāpadavaṇṇanā
-
Anāpattivāre 『『dhuvapaññatte』』ti na vuttaṃ 『『santharitvā vā santharāpetvā vā』』ti vuttattā . Idha chaṭṭhe vuttanayena pakatiyā paññatte abhinisīdati vā abhinipajjati vā, pācittiyameva. Aññattha dhuvapaññattaṃ. Idha vuttanayena santharitvā vā santharāpetvā vā abhinisīdati vā abhinipajjati vā, pācittiyameva. Ubhayatthāpi pañcame vuttanayena anāpucchā pakkameyya, pācittiyameva, anāpattivāre mātikāyaṃ vuttakālato aññakālassa aparāmaṭṭhattāti no takkoti ācariyo. Apica atthāpattikāle āpajjati, no vikāletiādittike, atthāpatti rattiṃ āpajjati, no divātiādittike ca aṭṭhakathāyaṃ idha pañcamachaṭṭhasattamasikkhāpadehi saṅgahitāpattīnaṃ aparāmaṭṭhattā yathāsambhavaṃ tividhakāle tividhametaṃ yojetvā dassetuṃ vaṭṭati eva mahāpadesanayānulomato.
Sattamasikkhāpadavaṇṇanā niṭṭhitā.
-
Aṭṭhamasikkhāpadavaṇṇanā
-
Aṭṭhame bhikkhussa dukkaṭaṃ sambhavati.
Aṭṭhamasikkhāpadavaṇṇanā niṭṭhitā.
- Navamasikkhāpadavaṇṇanā
875-
「在第四種情況中,這是特別的——『一個一個』是首次提到,因此可以讓比丘尼在第二種情況下被引導,突吉羅罪不會發生」。這是可能的。為什麼?因為只需考慮站立等三種情況,因此即使是說法的情況下,也能以其他方式考慮到伴隨的情況,因此這被認為是合理的。「『離開手掌的位置站立或交談』」僅僅是提到這一點。為什麼不提到「可能會低聲說」呢?因為在離開手掌位置的情況下是不可能的。由於第三個詞的限制,即使是可能的,也不提到「在第二種情況下被引導」,因此實際上是指在離開手掌的位置站立或交談,產生突吉羅罪。這個道理也適用於「由惡鬼引起」的情況。在那裡,「『在手掌的位置』」或「『離開手掌的位置』」未被提到,因為兩者都是突吉羅罪。在無過失的情況下,如果不可能說「可能會低聲說」,這是可能的,因為在執行的情況下可以低聲說。那麼為什麼不這樣提到呢?因為在沒有過失的情況下,低聲說是沒有意義的,這在法的講述中也因其禁忌而不被提及。 第二、第三、第四學處的解釋完畢。 第五學處的解釋 「家族是指四種家族」,因此有人認為這是與異教徒的寺院相聯繫的,因為他們的家族的使用不合適。由於異教徒的王族等的範圍,認為不合適的人也有。由於他們的適當土地不合理嗎?不是的,因為提到的王族等是可能的。因此,飼養家族在這裡是指這個。「『上層的十二個手指』」被寫下。 第五學處的解釋完畢。 第六學處的解釋 「坐著的一個,躺著的一個」,除非說「坐下後走」的話,不應提到。因為這是基於行走的情況嗎?不是的,因為是根據結束的意圖而提到的。「『坐下後躺著的兩個』」的說法顯示了在這裡不應提到行走,同樣「『躺下後坐著的兩個』」也應如此。如果是這樣,為什麼不說「他躺下了,產生兩個突吉羅罪」呢?因為即使不坐也可能躺下。爲了躺下而坐下的情況下,坐下後躺下的行為也可能產生一個過失。 第六學處的解釋完畢。 第七學處的解釋 在無過失的情況下,「應有的安排」未被提到,「整理或被整理」被提到。在這裡,按照第六種情況的說法,基於自然的安排,坐下或躺下,只有突吉羅罪。其他地方的應有安排。在這裡,按照上述的說法,整理或被整理,坐下或躺下,只有突吉羅罪。在兩者的情況下,如果在第五種情況下不詢問而離開,只有突吉羅罪,在無過失的情況下,老師說在目錄中提到的時間之外的其他時間並不合理。此外,在適當的情況下會產生過失,而不會被轉移等,這在適當的情況下會在夜間產生過失,而在白天等情況下不會。這在第六、七、八學處的解釋中被包含的過失應當根據情況合理地解釋。 第七學處的解釋完畢。 第八學處的解釋 在第八種情況下,產生突吉羅罪。 第八學處的解釋完畢。 第九學處的解釋 875-
- Duggāhavasena vā suggāhavasena vā yathāvuttanayena sapathakaraṇe āpattīti veditabbaṃ. Yasmā mātikāyaṃ 『『attānaṃ vā paraṃ vā』』ti vuttaṃ, tasmā yā attānameva ārabbha sapathaṃ kareyya, tassā ekā . Paramevārabbha tassā ekā. Ubhopi ārabbha tassā dve āpattiyo sambhavanti. Tikacchedo panettha paramevārabbha sapathakaraṇaṃ sandhāya pavatto.
Navamasikkhāpadavaṇṇanā niṭṭhitā.
-
Dasamasikkhāpadavaṇṇanā
-
Dasame anāpattivāro rodanasseva, na vadhassa, tasmā ñātibyasanādīhi phuṭṭhāpi attānaṃ vadhati eva, na rodati, dukkaṭameva.
Dasamasikkhāpadavaṇṇanā niṭṭhitā.
Andhakāravaggavaṇṇanā niṭṭhitā.
- Naggavaggavaṇṇanā
1-2. Paṭhamadutiyasikkhāpadavaṇṇanā
- Naggavaggassa paṭhamadutiyāni uttānāni. Paṭhame ayaṃ viseso – bhikkhussa tathā nhāyantassa dukkaṭaṃ aññatra jantāgharaudakapaṭicchādīhi. Na ca vigarahi tattha bhagavā attanāva ananuññātattā udakasāṭikāyāti porāṇā. 『『Ekameva nivāsetvā, pārupitvā ca nahāyituṃ na vaṭṭatī』』ti porāṇagaṇṭhipade vuttaṃ.
Paṭhamadutiyasikkhāpadavaṇṇanā niṭṭhitā.
-
Tatiyasikkhāpadavaṇṇanā
-
Tatiye antocatūhapañcāhaṃ dhuraṃ nikkhipantiyāpi āpatti eva. Liṅgaparivatte dhuraṃ nikkhipantiyā dukkaṭaṃ tikadukkaṭattā. 『『Sambahulāhi bhikkhunīhi saddhinti ettha catassopi sambahulā』』ti porāṇagaṇṭhipade vuttaṃ.
Tatiyasikkhāpadavaṇṇanā niṭṭhitā.
-
Catutthasikkhāpadavaṇṇanā
-
Catutthe saṅghāṭicāranti ettha saṅghāṭiādivasena adhiṭṭhitānaṃyevāyaṃ vidhi, netarāsaṃ kira. Tattha ticīvare eva vippavāsapaccayā nissaggiyaṃ. Antocīvarakālepi pañcāhikaṃ saṅghāṭicāraṃ atikkāmentiyā āpattiyeva. 『『Vinā etehi cīvarehi upasampadaṃ kātuṃ na vaṭṭatī』』ti porāṇagaṇṭhipade vuttaṃ.
Catutthasikkhāpadavaṇṇanā niṭṭhitā.
-
Pañcamasikkhāpadavaṇṇanā
-
Pañcamassa anāpattivāre tāya vā avippavāsāyāti atthato labbhati.
Pañcamasikkhāpadavaṇṇanā niṭṭhitā.
907-911. Chaṭṭhasattamāni uttānāni.
- Aṭṭhamasikkhāpadavaṇṇanā
916.Sokajjhāyikā nāma kira māyākārā. Vilumpakā bhaṇḍakāti ca porāṇā.
Aṭṭhamasikkhāpadavaṇṇanā niṭṭhitā.
-
Navamasikkhāpadavaṇṇanā
-
『『Kathañhi nāma atikkāmessatī』』ti vuttattā thullanandā cīvarakālasamayaṃ āgamethāti atikkamāpesīti siddhaṃ hoti.
Navamasikkhāpadavaṇṇanā niṭṭhitā.
-
Dasamasikkhāpadavaṇṇanā
-
Dasame ekakulaṃ etadavocunti ettha kulaṃ nāma tasmiṃ manussā, tasmā bahuvacanaṃ.
Dasamasikkhāpadavaṇṇanā niṭṭhitā.
Naggavaggavaṇṇanā niṭṭhitā.
-
Tuvaṭṭavaggavaṇṇanā
-
Paṭhamasikkhāpadavaṇṇanā
934-5.Ekāya nipannāya aparā nipajjati, āpatti pācittiyassāti 『『ubhinnampi paṭhamanipannāya anuṭṭhāpanā』』ti vatvā ettha kiriyākiriyanti eke, taṃ aṭṭhakathāya virujjhati. 『『Kiriya』』nti hi aṭṭhakathāyaṃ vuttaṃ. Atha kassā āpattīti? Ubhinnampi nipajjanakiriyaṃ paṭicca. Imassa anāpattivāre 『『vavatthānaṃ dassetvā』』ti natthi, tasmā vavatthānaṃ katvā nipajjituṃ na vaṭṭatīti eke. Vipulatare vaṭṭatīti eke. 『『Antaraṃ katvā nipajjituṃ vaṭṭatī』』ti porāṇagaṇṭhipade likhitaṃ.
Paṭhamasikkhāpadavaṇṇanā niṭṭhitā.
- Dutiyasikkhāpadavaṇṇanā
由於困難或容易的情況,按照所述的方式應當理解為產生過失。因為在目錄中提到「自我或他人」,因此若是以自我為基礎進行發誓,則產生一個過失。若是以他人為基礎,則也產生一個過失。兩者都以此為基礎產生兩個過失。這裡的三種情況是指以他人為基礎進行發誓。 第九學處的解釋完畢。 第十學處的解釋 在第十種無過失的情況下,僅僅是哭泣,而不是殺戮,因此即使受到親屬的傷害,也只會自我傷害,而不會哭泣,只有突吉羅罪。 第十學處的解釋完畢。 黑暗小節的解釋完畢。 山地小節的解釋 1-2. 第一、第二學處的解釋 山地小節的第一、第二條是明確的。在第一條中,這個特別的情況是——比丘在洗澡時,除非有動物的水池等遮擋,否則會產生突吉羅罪。並且在這裡,佛陀並沒有因自己未被允許而受到責備,古老的經典中說「單獨洗澡,穿上衣物是不合適的」。 第一、第二學處的解釋完畢。 第三學處的解釋 在第三條中,即使在四個或五個地方放下重物也會產生過失。在性別變化的情況下,放下重物會產生突吉羅罪,因為有三種突吉羅罪。「有許多比丘的信仰」在古老的經典中提到。 第三學處的解釋完畢。 第四學處的解釋 在第四條中,關於僧伽的行為,依靠僧伽的行為等來確立這一規定,而不是其他的。因此,僅在穿著三衣的情況下,因離開而產生不歸還的過失。在衣物的情況下,即使在穿衣時,超過五天的僧伽行為也會產生過失。「沒有這些衣物,無法獲得出家資格」在古老的經典中提到。 第四學處的解釋完畢。 第五學處的解釋 在第五條的無過失情況下,因不離開而獲得。 第五學處的解釋完畢。 907-911. 第六、七條的內容已明確。 第八學處的解釋 「悲傷的冥想」是指幻術的形式。古老的經典中提到「欺騙的賊」。 第八學處的解釋完畢。 第九學處的解釋 「如何能夠超越呢?」因此,厚重的安達在衣物的時間裡應當來臨,因此可以超越。 第九學處的解釋完畢。 第十學處的解釋 在第十條中,提到「一個家族」,在這裡家族是指人,因此使用複數。 第十學處的解釋完畢。 山地小節的解釋完畢。 輪迴小節的解釋 第一學處的解釋 934-5. 一個在躺下的情況下,另一個在躺下,產生突吉羅罪。「在兩個都躺下的情況下,進行起立」這句話在這裡與經典相悖。「行為」在經典中被提到。那麼,什麼是過失呢?是基於兩個躺下的行為。這裡在無過失的情況下,「未指明的情況下」並沒有提到,因此在指明后躺下是不合適的。有人認為應當更加寬鬆。「在之間躺下是不合適的」,在古老的經典中被寫下。 第一學處的解釋完畢。
940.Vavatthānaṃ dassetvāti ettha upari pārupanampi majjhe obhogaṃ katvā ubhinnaṃ antare otāreti, vaṭṭatīti eke. Vavatthānañca yathā ṭhāne na tiṭṭhati, tathā atikkamitvā tuvaṭṭentiyā āpattiyevāti. 『『Kiriyākiriya』』nti ca porāṇagaṇṭhipade vuttaṃ.
Dutiyasikkhāpadavaṇṇanā niṭṭhitā.
-
Tatiyasikkhāpadavaṇṇanā
-
Attano sajjhāyanaṭṭhāne ce vuḍḍhatarā āgacchati, vandanakāle vā, āpucchanakiccaṃ natthi. Ekasmiṃ ovarake āpucchitabbaṃ. 『『Atha ovarake mahātherī vasati, sammukhe itarā, āpucchitabbā tassā upacārattā』』ti porāṇagaṇṭhipade vuttaṃ.
Tatiyasikkhāpadavaṇṇanā niṭṭhitā.
946-950. Catutthapañcamasikkhāpadaṃ uttānatthameva.
- Chaṭṭhasikkhāpadavaṇṇanā
956.Gahapati nāma ṭhapetvā sahadhammike veditabbo, tasmā bhikkhunā vā sāmaṇerena vā ananulomikena saṃsaggena saṃsaṭṭhāpi na samanubhāsitabbāti sambhavati eva.
Chaṭṭhasikkhāpadavaṇṇanā niṭṭhitā.
961-5. Sattamaaṭṭhama sikkhāpadaṃ uttānatthameva.
- Navamasikkhāpadavaṇṇanā
969.Ekindriyanti kāyindriyeneva ekindriyaṃ, nigaṇṭhānaṃ acelakānaṃ mataṃ. Kāpilā pana 『『pañcindriyā』』ti maññantā evaṃ vadanti 『『sacakkhukattā alābumāluvādayo yattha ālambanaṃ, tattha gacchanti. Sasotakattā kadaliyo meghagajjitaṃ sutvā gabbhaṃ gaṇhanti. Saghānakattā panasādayo kuṇapagandhena phalanti. Sajivhakattā udakaṃ pivanti yena, sabbepi 『pādapā』ti vuccanti. Sakāyapasādattā itthisamphassena asokarukkhā pupphantī』』ti. Saṅghātanti vināsaṃ.
- Idha ca vassacchedena dukkaṭaṃ. Paṭhamaṃ āvasitvā pacchā cārikā caraṇapaccayā pācittiyaṃ āpajjatīti veditabbaṃ. Atha vassaṃ avasitvā carati, avassupagamanapaccayā dukkaṭaṃ āpajjati. Porāṇagaṇṭhipade pana 『『antosattāhe antovasse cārikaṃ carantiyā pācittiyaṃ. Sattāhakaraṇīyena pana vaṭṭati, bhikkhuno dukkaṭaṃ hotī』』ti vuttaṃ.
972.Kenaci ubbāḷhāti vassacchedakāraṇenāti no takkoti ācariyo. Kittāvatā cārikā hotīti? Idaṃ na sabbattha vicāritaṃ. Anantarasikkhāpade 『『antamaso chappañcayojanānipī』』ti vuttattā so ca maññe heṭṭhimaparicchedoti.
Navamasikkhāpadavaṇṇanā niṭṭhitā.
-
Dasamasikkhāpadavaṇṇanā
-
Dasame 『『āhundarikā』』ti paṭhanti kira.
Dasamasikkhāpadavaṇṇanā niṭṭhitā.
Tuvaṭṭavaggavaṇṇanā niṭṭhitā.
-
Cittāgāravaggavaṇṇanā
-
Paṭhamasikkhāpadavaṇṇanā
978.Kīḷanaupavanaṃ nāma kañcinagarassa nagarupavanaṃ viya daṭṭhabbaṃ. Uyyānaṃ nāma tattheva nandavanauyyānaṃ viya daṭṭhabbaṃ. 『『Tattheva ṭhatvā taṃ taṃ disābhāgaṃ viloketvā passantiyā pana pāṭekkā āpattiyo』』ti pāṭho. Evaṃ vutte yaṃ pubbe vuttaṃ padaṃ 『『anuddharamānā』』ti, taṃ ekasmiṃyeva disābhāgeti siddhanti eke. Upacāro dve leḍḍupātoti ca.
Paṭhamasikkhāpadavaṇṇanā niṭṭhitā.
-
Dutiyasikkhāpadavaṇṇanā
-
『『Āharimehi vāḷehī』』ti 『『asaṃhārimenā』』ti ca duvidho pāṭho. 『『Visuṃ katvā pacchā saddhiṃ tehi vāḷehī』』ti likhitaṃ. Yathā tathā vāḷarūpe uṭṭhapetvā katapādaṃ 『『pallaṅka』』nti vuccati anāpattivāre 『『asaṃhārimehi vāḷehi kataṃ paribhuñjatī』』ti vacanābhāvato.
Dutiyasikkhāpadavaṇṇanā niṭṭhitā.
- Tatiyasikkhāpadavaṇṇanā
「指明位置」是指在上面穿上衣物的情況下,夾在兩者之間的狀態,有人認為這是合適的。指明位置也不應停留在應有的地方,因此在超越的情況下,產生過失。「行為與不行為」在古老的經典中被提到。 第二學處的解釋完畢。 第三學處的解釋 如果在自己的修行場所,若是更加年長者前來,或在禮拜時,則沒有詢問的必要。應在一個地方進行詢問。「那麼在一個地方住著的大長老,其他人應在他面前進行詢問,因其接近」在古老的經典中被提到。 第三學處的解釋完畢。 946-950. 第四、第五學處的內容已明確。 第六學處的解釋 除去家庭主的情況下,應該理解為與善法相應,因此與比丘或沙彌的非順應性接觸也不應被討論,這確實是可能的。 第六學處的解釋完畢。 961-965. 第七、八學處的內容已明確。 第九學處的解釋 「單一感官」是指僅有身體的感官,這在尼干陀和無衣者中被認為是如此。而卡皮拉則認為是「五種感官」,因此這樣說:「因為有眼睛的緣故,阿拉布馬魯瓦等在有依託的地方前往。因為有耳朵的緣故,香蕉樹在聽到雷聲後會抓住果實。因為有觸覺的緣故,榴蓮等會因氣味而成熟。因為有生命的緣故,水會被飲用,因此所有這些被稱為『樹木』。因為有身體的緣故,女人因觸碰而開花的阿索卡樹。」因此,僧伽是指毀滅。 在這裡,因雨期的結束而產生突吉羅罪。應當理解為在先居住后,再因行走的緣故產生突吉羅罪。若在雨季結束後行走,則因未雨而產生突吉羅罪。古老的經典中提到「在雨天的最後一天,若在雨中行走則產生突吉羅罪」。根據七天的要求,若不適當,便會產生突吉羅罪。 有人認為這是因雨季結束而引起的,因此不應被認為是合理的。行走的時間是多長呢?這並未在所有地方進行討論。在接下來的學處中提到「至少有六到五個遊程」,因此我認為這是最低的限制。 第九學處的解釋完畢。 第十學處的解釋 在第十條中,提到「如同大米」。 第十學處的解釋完畢。 輪迴小節的解釋完畢。 心靈小節的解釋 第一學處的解釋 「遊戲園」應理解為某個城市的園林。應理解為「在那裡是南達瓦那園」。「在那裡停留,觀察各個方向的情況,若有單獨的過失」這句話被提到。這樣說來,先前提到的「未被提起」的話,若在同一個方向上則成立。有人認為這與兩個相接的情況有關。 第一學處的解釋完畢。 第二學處的解釋 「以手抓取」或「以不抓取」為兩種不同的說法。「在分開后再與這些手抓取」被寫下。就像是以某種形式抬起后,被稱為「坐墊」,在無過失的情況下,「以不抓取的手抓取而被消費」這一說法並不存在。 第二學處的解釋完畢。 第三學處的解釋
988.『『Ujjavujjaveti hatthappasāraṇe』』ti likhitaṃ, taṃ na yuttaṃ 『『yattakaṃ hatthena añchitaṃ hoti, tasmiṃ takkamhi veṭhite ekāpattī』』ti vacanato.
Tatiyasikkhāpadavaṇṇanā niṭṭhitā.
- Catutthasikkhāpadavaṇṇanā
993.『『Yāgupāneti yāgudāne』』ti likhitaṃ. Porāṇagaṇṭhipade 『『mātāpitūnaṃ dātuṃ vaṭṭatī』』ti vuttaṃ.
Catutthasikkhāpadavaṇṇanā niṭṭhitā.
-
Pañcamasikkhāpadaṃ uttānatthameva.
-
Chaṭṭhasikkhāpadavaṇṇanā
-
Chaṭṭhe bhikkhuvibhaṅge acelakasikkhāpadena ekaparicchedaṃ. Idha agāriko viseso, tasmā 『『asādhāraṇa』』nti vadanti.
Chaṭṭhasikkhāpadavaṇṇanā niṭṭhitā.
1003-8. Sattamaṭṭhamesu vattabbaṃ natthi.
- Navamasikkhāpadavaṇṇanā
1015.『『Khīlanamantaṃ dārusārakhīlaṃ mantetvā pathaviyaṃ pavesetvā māraṇamantaṃ. Nāgamaṇḍalaṃnāma nāgarodhamantaṃ, piṭṭhādīhi vā parikkhepaṃ katvā tattha manusse pavesenti guttatthāyā』』ti likhitaṃ.
Navamasikkhāpadavaṇṇanā niṭṭhitā.
- Dasamasikkhāpadaṃ uttānatthameva.
Cittāgāravaggavaṇṇanā niṭṭhitā.
-
Ārāmavaggavaṇṇanā
-
Paṭhamasikkhāpadaṃ uttānatthameva.
-
Dutiyasikkhāpadavaṇṇanā
-
Bhikkhunī ce bhikkhuṃ akkosati, iminā sikkhāpadena pācittiyaṃ. Bhikkhuniṃ ce akkosati, omasavādena āpajjati. Omasavāde sammukhāva ruhati, idha pana parammukhāpi.
Tatrāyaṃ vicāraṇā – bhikkhuvibhaṅge osamavādasikkhāpade bhikkhunī anupasampannaṭṭhāne tiṭṭhatīti katvā bhikkhunivibhaṅgepi omasavādasikkhāpade bhikkhu bhikkhuniyā anupasampannaṭṭhāne tiṭṭhatīti siddhaṃ. Idha ca anupasampannassa akkosane dukkaṭaṃ vuttaṃ, bhikkhussa upasampannassa akkosane pācittiyaṃ vuttaṃ, tasmā imāni dve sikkhāpadāni bhikkhumhi saṃsandiyamānāni aññamaññaṃ na samenti. Yathā samenti, tathā jānitabbaṃ. Tattha porāṇagaṇṭhipade vuttanayena bhikkhunīnaṃ omasavādasikkhāpade anupasampannoti na gahetabbo, idamettha yuttaṃ. Paribhāseyyāti aññatra akkosavatthūhi. Tesu hi aññatarasmiṃ sati omasavādapācittiyamevāti eke, taṃ na yuttaṃ . Omasavāde pāḷimuttakaakkose hi dukkaṭaṃ hotīti. Dukkaṭokāse idaṃ pācittiyaṃ tehi niddiṭṭhaṃ hoti, tasmā 『『bālā etā』』ti pāḷiyaṃ idha āgatapadānaṃyeva vasena paribhāsanaṃ veditabbaṃ.
Dutiyasikkhāpadavaṇṇanā niṭṭhitā.
-
Tatiyasikkhāpadaṃ uttānatthameva.
-
Catutthasikkhāpadavaṇṇanā
「『清潔的清潔』」被寫下,這不應被理解為「手所觸及的地方,在那一處有過失」的說法。 第三學處的解釋完畢。 第四學處的解釋 「提供食物和施捨」被寫下。在古老的經典中提到「應當給予父母」。 第四學處的解釋完畢。 第五學處的內容已明確。 第六學處的解釋 在第六條中,關於比丘的分類,非衣者的學處為一個界限。在這裡,住家人的特殊情況,因此說「非常規」。 第六學處的解釋完畢。 1003-1008. 第七、八條的內容無須討論。 第九學處的解釋 「以木頭為材料的玩具,施加咒語後放入大地,致使死亡的咒語。名為『龍圈』的龍的咒語,或通過背部等進行施加,進而使人進入其中以保護」。 第九學處的解釋完畢。 第十學處的內容已明確。 心靈小節的解釋完畢。 園林小節的解釋 第一個學處的內容已明確。 第二學處的解釋 如果比丘辱罵比丘,則依據此學處產生突吉羅罪。如果辱罵比丘尼,則因惡言而產生過失。惡言是直接的,但在這裡即使是間接的也算。 這裡的思考是——在比丘的分類中,惡言的學處是比丘在未受戒的情況下站立,因此在比丘的分類中,惡言的學處是比丘在未受戒的情況下站立。因此在這裡,未受戒的辱罵被認為是突吉羅罪,而對已受戒的比丘的辱罵則被認為是突吉羅罪,因此這兩個學處在比丘之間並不相互衝突。若相互衝突,則應當如此理解。根據古老的經典所述,比丘尼的惡言學處不應被認為是未受戒的,因此在這裡是合理的。應當理解為不涉及辱罵的情況。在這些情況下,若有其中之一,則僅產生惡言的突吉羅罪。在突吉羅的情況下,這一突吉羅罪被指出,因此「愚蠢的這些」在經典中應被理解為涉及此處的內容。 第二學處的解釋完畢。 第三學處的內容已明確。 第四學處的解釋
1038.Nimantitā vā pavāritā vāti ettha porāṇagaṇṭhipade tāva evaṃ vuttaṃ 『『pavāritāpi yāguṃ pātuṃ labhati, bhojjayāguṃ na labhati. Yāgu panettha khādanīyabhojanīyasaṅkhyaṃ na gacchati. Nimantitā bhikkhunī piṇḍāya caritvā bhuñjitukāmā sāmike apaloketvāva bhuñjituṃ labhati. Paramparabhojanāpatti bhikkhunīnaṃ natthi. Nimantitā taṃ bhattaṃ bhuñjitvā vā abhuñjitvā vā pavāritā kappiyaṃ kārāpetvā bhuñjituṃ na labhati, akappiyanimantanena nimantiyamānā dve nimantanāni sampaṭicchituñca na labhatī』』ti. Tattha 『『pavāritāpi yāguṃ pātuṃ labhatī』』ti vuttaṃ pāḷiyaṃ, aṭṭhakathāyañca anuññātattā. 『『Nimantitā appavāritā yāguṃ pivatī』』ti hi pāḷiyaṃ vuttaṃ. Tatridaṃ sikkhāpadavaṇṇanāpubbaṅgamasanniṭṭhānaṃ – nimantitā vā pavāritā vāti ettha vāsaddena akappiyanimantanena nimantitā appavāritā ṭhapetvā yāguṃ aññaṃ khādanīyaṃ vā bhojanīyaṃ vā khādeyya vā bhuñjeyya vā, pācittiyaṃ aññatra sāmikānaṃ apalokanā. Paramparabhojanābhāvena bhikkhunīnaṃ ko guṇo jātoti? Na etāsaṃ guṇalābho, kevalaṃ pākaṭataraṃ jātaṃ. Bhikkhūpi vikappetvā missetvāva bhuñjituṃ labhanti. Samaye yathāsukhaṃ labhanti. Iminā apalokanena kinti? Pavāritā vā animantitā vā na kiñci kappiyaṃ kārāpetvā gilānātirittampi labhanti, nimantitā ca pavāritā ca yāgumpi na labhanti, apaloketvāpi na labhantīti.
Catutthasikkhāpadavaṇṇanā niṭṭhitā.
Ārāmavaggavaṇṇanā niṭṭhitā.
-
Gabbhinivaggavaṇṇanā
-
Paṭhamādisikkhāpadavaṇṇanā
1067.『『Gabbhini』』nti dassanādīhipi gabbhasambhavato vuttaṃ. Padabhājanepi pavāritabhāvo na dissati.
1074.Dhāti vāti ettha dārakaṃ sāmikānaṃ datvā āhaṭe vaḍḍheti, tathā mātāpīti keci.
- 『『Sikkhamāna』』nti pāṭhaṃ dīpavāsino rocenti kiriyākiriyattā, jambudīpavāsino 『『sikkhamānā』』ti. Tassattho sikkhādhammamānanato sikkhamānāti. Idha kiriyā na hoti, saññāva adhippetā. Na etāsu asikkhitā upasampādetabbā upajjhāyinīādīnaṃ āpattibhāvā. 『『Tassā upasampadā hoti evā』』ti vadanti.
1082.Dhammakammeti upasampadakammaṃ adhippetaṃ.
1112.Vuṭṭhāpitanti sāmaṇeribhūmito yāya theriyā upasampadāpekkhā vuṭṭhapitā, sā therī vuṭṭhāpitā nāma, teneva puna visesanatthaṃ 『『pavattini』』nti āha.
Paṭhamādisikkhāpadavaṇṇanā niṭṭhitā.
Gabbhinivaggavaṇṇanā niṭṭhitā.
-
Kumāribhūtavaggavaṇṇanā
-
Dutiyādisikkhāpadavaṇṇanā
-
『『Anujānāmi , bhikkhave, aṭṭhārasavassāya kumāribhūtāya…pe… sikkhāsammutiṃ dātu』』nti idha vuttaṃ viya 『『anujānāmi, bhikkhave, dasavassāya gihigatāya…pe… sikkhāsammutiṃ dātu』』nti na vuttaṃ, tasmā 『『paripuṇṇadvādasavassāya eva gihigatāya sikkhāsammuti dātabbā』』ti vuttaṃ. Gihigatāya sikkhāsammuti dātabbāti eketi katvā dasavassāyapi vaṭṭati . Kasmā? 『『Anāpatti paripuṇṇadvādasavassaṃ paripuṇṇasaññā vuṭṭhāpetī』ti (pāci. 1093-1095) ca 『anāpatti paripuṇṇadvādasavassaṃ gihigataṃ…pe… sikkhitasikkhaṃ vuṭṭhāpetī』ti (pāci. 1097-1101) ca vuttattā』』ti porāṇagaṇṭhipade vuttaṃ. Kiṃ iminā parihārena. 『『Dasavassāya gihigatāya sikkhāsammuti dātabbā』』ti hi vuttaṃ. 『『Gihigatātipi vattuṃ na vaṭṭatī』ti sace vadanti, kammaṃ kuppatī』』ti likhitaṃ.
「被邀請或被允許」,在這裡古老的經典中提到,「被允許的人可以飲用粥,但不能食用飯。這裡的粥不算是可食用的飯。被邀請的比丘在乞食后,若想吃飯,則不應回頭看。比丘沒有逐次進食的過失。被邀請者在吃飯時,無論是吃過還是沒吃,都不能做出不合適的行為,因不合適的邀請而被邀請的情況下,不能接受兩個邀請。」在這裡「被允許的人可以飲用粥」在經典中被提到,因而被允許。「被邀請的人飲用少量的粥」在經典中被提到。在這裡,學處的解釋是——被邀請或被允許,在這裡是指不合適的邀請,除了少量的飲用外,其他的食物或可食用的東西都可以吃,若不看伴侶則產生突吉羅罪。因沒有逐次進食的情況,產生什麼過失呢?對此沒有任何的利益,唯一的結果是變得更加明顯。比丘們也會在經過混合后食用。適時地得到。這樣不看伴侶有什麼意義?被允許或被邀請的人也不能獲得任何合適的食物,若不看伴侶也不能獲得。 第四學處的解釋完畢。 園林小節的解釋完畢。 懷孕小節的解釋 第一至第三學處的解釋 「懷孕」是指通過觀察等而得知懷孕的情況。在詞義的分配中,未顯示被允許的狀態。 「養育」是指在給孩子的情況下,給予並撫養,此外也包括母親。 「『正在學習』」的說法在大乘佛教中被認為是有效的,而在印度教徒中則稱為「正在學習」。其含義是指學習法則的過程。在這裡並沒有行為的發生,僅僅是意向的表達。在這些情況下,未受戒的比丘、比丘尼等不應被允許。「因此,受戒的資格是這樣的」。 「法的行為」是指受戒的行為。 「被提升」是指從沙彌的地位中,依賴於大長老的受戒而被提升,那個大長老被稱為被提升的,因此再次特別提到「進行」。 第一至第三學處的解釋完畢。 懷孕小節的解釋完畢。 少女小節的解釋 第二至第三學處的解釋 「我允許你們,比丘們,年滿十八歲的少女……等……給予學習的教義」,在這裡提到的內容與「我允許你們,年滿十歲的家庭成員……等……給予學習的教義」並沒有提到,因此「必須給予年滿十二歲的家庭成員學習的教義」。給予家庭成員學習的教義是唯一的,年滿十歲的也可以適用。為什麼?因為「無過失的情況下,年滿十二歲的家庭成員的學習的教義可以被提升」(經典1093-1095)以及「無過失的情況下,年滿十二歲的家庭成員……等……可以被提升的學習法則」(經典1097-1101)已經被提到。那這樣做有什麼意義呢?「必須給予年滿十歲的家庭成員學習的教義」這句話確實被提到。「家庭成員」也可以被認為不合適,如果這樣說,行為就會受到影響。
1146.Ahameva nūna…pe… alajjinī, yā saṅghoti ettha yā ahameva nūna bālāti attho. 『『Yaṃ saṅgho』』tipi atthi, tattha yaṃ yasmā deti, tasmā ahameva nūna bālāti attho.
- Purisasaṃsaṭṭhā kumārakasaṃsaṭṭhā caṇḍī sokāvāsāvakathaṃ sikkhamānāti vuccati, padabhājane eva cāyaṃ sikkhamānā 『『chasu dhammesu sikkhitasikkhā』』ti kasmā vuttanti? Pubbe gahitasikkhattā, pubbe paripuṇṇasikkhattā ca evaṃ vuccatīti veditabbaṃ.
1166-
「我確實是……等……無知的,正是這個僧團」,在這裡「我確實是無知的」是指愚蠢的意思。「『這個僧團』」也是如此,那裡所給予的,因此「我確實是無知的」是指愚蠢的。 「男性的聚集、年輕人的聚集、憤怒的、悲傷的、居住在苦難中的人被稱為正在學習」,在詞義的分配中,這個「正在學習」是指「在六種法中被學習」的,為什麼這樣說呢?因之前被接受的學習法則,以及之前被完全接受的學習法則,因此被稱為如此。 provided by EasyChat
7.Pahūtaṃ khādanīyaṃ bhojanīyaṃ passitvāti ettha 『『sikkhamānāya ñātakā kira sampādayiṃsu, taṃ passitvā there bhikkhū uyyojesi. Uyyojetvā tesaṃ chandaṃ gahetvā pubbe chandadāyake gaṇaṃ katvā sesānaṃ chandaṃ chandameva katvā kammaṃ kārāpesī』』ti porāṇagaṇṭhipade vuttaṃ. Chandaṃ vissajjetvāti ettha anugaṇṭhipade evaṃ vuttaṃ 『『idaṃ kammaṃ ajja na kattabbaṃ. 『Yathāsukha』nti vatvā vissajjitaṃ hoti, tasmā yo koci mukharo, bālo vā kiñcāpi 『yathāsukha』nti vadati, therāyattattā pana therassa anumatiyā satiyā vissajjito hoti, asatiyā na hoti, tathāpi puna chandaṃ gahetvāva kammaṃ karonti, ayaṃ payogo. Gahaṇe payojanaṃ pana natthi. Saṅghatthero ce vissajjeti, chandaṃ gahetvāva kātabbaṃ. Chandaṃ vissajjetvā kāyena vuṭṭhitāyāti ettha idha sambādho, 『amukamhi ṭhāne karissāmā』ti hatthapāsaṃ vijahitvāpi gacchanti ce, natthi doso. Kiñcāpi natthi, tā pana hatthapāsaṃ avijahitvāva gacchanti, ayaṃ payogo』』ti. 『『Rattipārivāsiye uposathapavāraṇāva na vaṭṭati, aññakammaṃ pana vaṭṭati. Uposathapavāraṇāpi anuposathapavāraṇadivase na vaṭṭanti, itaraṃ sabbakālaṃ vaṭṭati. Parisapārivāsiye hatthapāsaṃ avijahitvā catūsu gatesu catuvaggakaraṇīye aññasmiṃ pañcasu dasasu vīsatīsu gatesu sesehi visuṃ tahiṃ tahiṃ gantvāpi puna sannipātaṭṭhānaṃ āgantvā kātuṃ vaṭṭati. Ajjhāsayapārivāsiye hatthapāsaṃ avijahitvā yathānisinnāva nisinnā ce, puna kātuṃ vaṭṭati hatthapāsassa avijahitattā』』ti porāṇagaṇṭhipade vuttaṃ. Tesaṃ porāṇānaṃ matena chandapārivāsiyamevekaṃ na vaṭṭatīti āpannaṅgañca dassitaṃ, idhāpi taṃ visuṃ na dassitaṃ asambhavatoti eke. Chandadāyake parisaṃ patvā gate tassa pubbachandadānaṃ chandapārivāsiyanti no takkoti ācariyo.
Tatridaṃ sanniṭṭhānaṃ – parisapārivāsiye aṭṭhakathāyaṃ 『『aññatra gacchāmāti chandaṃ avissajjetvāva uṭṭhahanti…pe… kammaṃ kātuṃ vaṭṭatī』』ti vuttavacane hatthapāsā vijahanaṃ na paññāyati. Ettha pana kammappattānaṃ hatthapāsassa avijahanameva icchitabbanti katvā porāṇagaṇṭhipade vuttaṃ. Kiñcāpi na paññāyati, appaṭikkhittattā pana vaṭṭatīti ce? Na, paṭikkhittattā. Kathaṃ? Chando nāma kammappattesu bhikkhūsu ekasīmāya sannipatitesu āgacchati, nāsannipatitesu. Idha hi 『『chandaṃ avissajjetvā』』ti ca 『『chandassa pana avissaṭṭhattā』』ti ca vuttaṃ. 『『Ajjhāsayaṃ avissajjetvā』』ti ca 『『ajjhāsayassa avissaṭṭhattā』』ti ca na vuttaṃ, tasmā chandassa avissajjanaṃ kammappattānaṃ hatthapāsāvijahaneneva hoti, na vijahaneti siddhaṃ.
Hoti cettha –
『『Yato āgamanaṃ yassa, tadabhāvassa niggahe;
Tasmā sannipatitesu, bhikkhūsu tassa bhedato』』ti.
「看到豐富的可食用的食物」,在這裡「被學習的人們顯然是已經準備好的,看到這一點,長老比丘們便讓他們離開。讓他們離開后,抓住他們的願望,之前形成了願望的群體,其他的願望也僅僅是願望,因此進行操作,」在古老的經典中如此提到。 「放棄願望」在這裡是指在附屬經典中如此提到:「今天這個行為不應被執行。『隨意』的說法被放棄,因此如果有任何人憤怒、愚蠢或其他任何人說『隨意』,在長老的情況下,若長老的允許和正念存在,則被放棄,若不存在則不被放棄,但他們仍然會再次抓住願望去進行行為,這是這個用法。在接受時並沒有用意。但如果僧團的長老放棄,便必須抓住願望。放棄願望后,身體上被放置在這裡」,在這裡是指「在某個地方我將要做」,即使放棄手掌也可以去,便沒有過失。儘管如此,他們仍然是放棄手掌而去,這是這個用法。「在夜間的聚集中,齋戒的允許是不適用的,其他的行為是適用的。齋戒的允許在非齋戒的日子也不適用,其他的在任何時間都是適用的。在團體聚集的情況下,手掌不應被放棄,在四個方向的情況下,在其他的五個、十個、二十個方向的情況下,其他的也可以各自去那裡,之後再回來進行。」在古老的經典中如此提到。根據古老的經典的說法,願望的聚集在這裡是不適用的,因而顯示出這一點,在這裡也沒有顯示出不可能的情況。願望的給予群體到達后,之前的願望的給予是願望的聚集,而不是討論的。 在這裡的總結是——在團體聚集的情況下,附註經典中提到「我們將去某處而不放棄願望……等……可以進行行為」,因此手掌的放棄並未顯現。在這裡,然而,行為的達到是希望手掌不被放棄的情況下,古老的經典中提到。儘管沒有顯現,但因不放棄而適用?不,因放棄而適用。如何?願望在行為達到的比丘中聚集在一起,而不是在未聚集的情況下。在這裡確實提到「願望不被放棄」和「願望不被放棄的情況下」。「意圖不被放棄」和「意圖不被放棄的情況下」並沒有提到,因此願望的不放棄在行為達到的手掌不放棄中顯現,而不是放棄,已成立。 在這裡是—— 「從哪裡來的人,因其缺乏而被制止;因此在聚集的比丘中,便與其分開。」
Rattipārivāsiyachando viya rattipārivāsiyapārisuddhipīti tadanulomena vaṭṭati svātanāya chando vā pārisuddhi vā pavāraṇā vā, tāya kammaṃ kātuṃ vaṭṭati. Uposathapavāraṇā pana anuposathadivase na vaṭṭati, itaraṃ vaṭṭati. Pannarasiuposathaṃ cātuddasiyaṃ kātuṃ vaṭṭati khettattā. Na cātuddasiuposathaṃ pannarasiyaṃ akhettattā anuposathadivasattā pāṭipadadivasattāti ekacce ācariyā, tasmā tesaṃ matena cātuddasiuposathaṃ tatiyaṃ, sattamaṃ vā pannarasiyaṃ kātuṃ na vaṭṭati. Yaṃ panettha vuttaṃ aṭṭhakathāyaṃ 『『sace cātuddasikaṃ uposathaṃ karissāmāti nisinnā, pannarasoti kātuṃ vaṭṭatī』』ti. Tato 『『pannarasiyameva 『cātuddasikaṃ uposathaṃ karissāmā』ti nisinnā punadivase attano taṃ uposathaṃ 『pannaraso』ti kātuṃ vaṭṭatīti attho』』ti evaṃ pariharanti, taṃ tesaṃ mataṃ 『『tathārūpapaccaye sati aññasmimpi cātuddase uposathaṃ kātuṃ vaṭṭatī』』ti (kaṅkhā. aṭṭha. nidānavaṇṇanā) iminā mātikāṭṭhakathāvacanena na sameti. Na hi tattha 『『aññasmimpi pannarase cātuddasikaṃ kātuṃ vaṭṭatī』』ti vuttaṃ. Evaṃ santepi 『『sakiṃ pakkhassa cātuddase vā pannarase vā』』ti anuññātadivase pariyāpannattā channaṃ cātuddasikānaṃ pacchimā pannarasī anuposathadivaso na hotīti siddhaṃ hoti. Kiñcāpi siddhaṃ, iminā pana 『『āvāsikānaṃ pannaraso, āgantukānaṃ cātuddaso, āgantukehi āvāsikānaṃ samasamehi vā appatarehi vā anuvattitabba』』nti vacanamettha niratthakaṃ hotīti veditabbaṃ.
Dutiyādisikkhāpadavaṇṇanā niṭṭhitā.
Kumāribhūtavaggavaṇṇanā niṭṭhitā.
-
Chattupāhanavaggavaṇṇanā
-
Ekādasamādisikkhāpadavaṇṇanā
1214.Upacāraṃ sandhāya kathitanti 『『dvādasahatthaṃ upacāro』』ti likhitaṃ.
1221.Suttante okāsaṃ kārāpetvā vinayaṃ vā abhidhammaṃ vā pucchatīti ettha ca tīṇi piṭakāni attano attano nāmena vuttānīti katvā abhidhammo buddhena bhāsito evāti dīpitaṃ hoti.
1224-
Rattipārivāsiyachando viya rattipārivāsiyapārisuddhipīti tadanulomena vaṭṭati svātanāya chando vā pārisuddhi vā pavāraṇā vā, tāya kammaṃ kātuṃ vaṭṭati. Uposathapavāraṇā pana anuposathadivase na vaṭṭati, itaraṃ vaṭṭati. Pannarasiuposathaṃ cātuddasiyaṃ kātuṃ vaṭṭati khettattā. Na cātuddasiuposathaṃ pannarasiyaṃ akhettattā anuposathadivasattā pāṭipadadivasattāti ekacce ācariyā, tasmā tesaṃ matena cātuddasiuposathaṃ tatiyaṃ, sattamaṃ vā pannarasiyaṃ kātuṃ na vaṭṭati. Yaṃ panettha vuttaṃ aṭṭhakathāyaṃ 『『sace cātuddasikaṃ uposathaṃ karissāmāti nisinnā, pannarasoti kātuṃ vaṭṭatī』』ti. Tato 『『pannarasiyameva 『cātuddasikaṃ uposathaṃ karissāmā』ti nisinnā punadivase attano taṃ uposathaṃ 『pannaraso』ti kātuṃ vaṭṭatīti attho』』ti evaṃ pariharanti, taṃ tesaṃ mataṃ 『『tathārūpapaccaye sati aññasmimpi cātuddase uposathaṃ kātuṃ vaṭṭatī』』ti (kaṅkhā. aṭṭha. nidānavaṇṇanā) iminā mātikāṭṭhakathāvacanena na sameti. Na hi tattha 『『aññasmimpi pannarase cātuddasikaṃ kātuṃ vaṭṭatī』』ti vuttaṃ. Evaṃ santepi 『『sakiṃ pakkhassa cātuddase vā pannarase vā』』ti anuññātadivase pariyāpannattā channaṃ cātuddasikānaṃ pacchimā pannarasī anuposathadivaso na hotīti siddhaṃ hoti. Kiñcāpi siddhaṃ, iminā pana 『『āvāsikānaṃ pannaraso, āgantukānaṃ cātuddaso, āgantukehi āvāsikānaṃ samasamehi vā appatarehi vā anuvattitabba』』nti vacanamettha niratthakaṃ hotīti veditabbaṃ。 第二至第三學處的解釋完畢。 少女小節的解釋完畢。 傘與蓋的小節的解釋 第十一至第十三學處的解釋 「提到上座的意思是『十二個手指的上座』」被寫成。 「在經典中詢問地方,問關於戒律或阿毗達摩」,在這裡也提到三部經典以各自的名稱提到,因此阿毗達摩是佛陀所說的,這樣被闡明。 1224-
- Thano ca udaro ca thanudarā. 『『Saṃkaccikāya pamāṇaṃ tiriyaṃ diyaḍḍhahatthā』』ti porāṇagaṇṭhipade vuttaṃ. 『『Aparikkhittassa gāmassa upacāraṃ okkamantiyā』』ti bahūsu potthakesu, saṅghādisesakaṇḍe viya 『『upacāraṃ atikkamantiyā』』ti pāṭho appakesu, sova pāṭho. Aṭṭhakathāyaṃ 『『parikkhepaṃ atikkamantiyāti ekena pādena atikkante dukkaṭaṃ, dutiyena pācittiyaṃ. Upacārepi eseva nayo』』ti vacanampi 『『upacāraṃ atikkamantiyā』』ti pāṭhoti dīpetīti no takkoti ācariyo.
Ekādasamādisikkhāpadavaṇṇanā niṭṭhitā.
Chattupāhanavaggavaṇṇanā niṭṭhitā.
Nigamanavaṇṇanā
Giraggasamajjādīni 『『acittakāni lokavajjānī』』ti vuttattā 『『nacca』』nti vā 『『gandho』』ti vā ajānitvāpi dassanena, vilimpanena vā āpajjanato vatthuajānanacittena acittakāni. 『『Nacca』』nti vā 『『gandho』』ti vā jānitvā passantiyā, vilimpantiyā ca akusalattā eva lokavajjāni. Corivuṭṭhāpanādīni 『『corī』』tiādinā vatthuṃ jānitvā karaṇe eva āpattisabbhāvato sacittakāni. Upasampadādīnaṃ ekantena akusalacitteneva akattabbattā paṇṇattivajjāni. 『『Idha sacittakācittakatā paṇṇattijānanājānanatāya aggahetvā vatthujānanājānanatāya gahetabbā』』ti likhitaṃ. Anugaṇṭhipade pana 『『giraggasamajjādīni 『acittakāni lokavajjānī』ti vuttattā 『nacca』nti vā 『saṅghāṇī』ti vā 『gandho』ti vā tassa nāmavasena ajānitvā māyākārassa māyāni sīsaṭṭhiādīni paṭisaṅkhāya passantiyā, akkhamālādiatthāya saṅghāṇiṃ kaṭiyā bandhantiyā, 『sedagandhaṃ apanetvā buddhapūjaṃ karissāmī』ti uppannena cittena gandhaṃ vilimpetvā nahāyantiyā ca āpattisabbhāvato nāmena saddhiṃ nāmavasena vā vatthussa ajānanacittena acittakāni nāma. Na andhakāre 『kaṭisuttamida』nti saññāya saṅghāṇiṃ gahetvā kaṭiyaṃ dhāraṇakāle, mattikāsaññāya ca gandhaṃ gahetvā vilimpanakāle āpattisabbhāvato 『acittakānī』ti vattabbāni. Tasmiṃ kāle anāpatti, teneva saṅghāṇiyā asaṅghāṇisaññāvārepi 『āpatti pācittiyassā』ti pāḷi na vuttā. Yathā 『khettaābādhapaccayā, kaṭisuttakaṃ dhāretī』ti vacanato vināpi akusalena saṅghāṇiādīni sakkā dhāretunti siddhaṃ, evaṃ ābādhapaccayā vināpi akusalena na sakkā suraṃ pātunti siddhaṃ 『anāpatti ābādhapaccayā majjaṃ pivatī』ti pāḷiyā abhāvato. Akusalena vinā madhupuṇṇamuṭṭhiyaṃ pakkhittamajjassa ajjhoharaṇakālādīsu surāpānāpattiṃ āpajjatīti ca siddhaṃ 『majje amajjasaññī pivati, āpatti pācittiyassā』ti (pāci. 328) vuttattā. Kiṃbahunā, kāmabhogasaññāya saddhiṃ 『saṅghāṇī』ti ca 『gandho』ti ca jānitvā vinā anāpattikāraṇena dhārentiyā ekantākusalattā lokavajjāni nāma vuccanti. Iminā upāyena sesesupi nayo netabbo. Ettha surāpānādhikāre upatissattheravādo』』ti vuttaṃ. Asaṃkaccikasikkhāpade 『『aparikkhittassa gāmassa upacāraṃ okkamantiyāti pāṭho』』ti ca 『『paṇītabhojanaviññatti, acelakasikkhāpadaṃ, nimantitassa cārittāpajjanaṃ, duṭṭhullappaṭicchādanaṃ, ūnavīsativassupasampadaṃ, mātugāmena saddhiṃ saṃvidhāya addhānagamanaṃ, rājantepurappavesanaṃ, santaṃ bhikkhuṃ anāpucchā vikāle gāmappavesanaṃ, nisīdanaṃ, vassikasāṭikanti pāṭho』』ti ca vuttaṃ.
Nigamanavaṇṇanā niṭṭhitā.
Pācittiyakaṇḍavaṇṇanā niṭṭhitā.
Ubhatovibhaṅgaṭṭhakathāvaṇṇanā niṭṭhitā.
腰部和腹部是腰腹部。在古老的經典中提到"圍裙的尺度是橫向一手半"。在許多書籍中,如僧伽提舍迦品中,有"進入無圍欄的村莊的上座"的讀法,少數有"超越上座"的讀法。在註釋中提到"超越圍欄時,用一隻腳超越為突吉羅罪,用兩隻腳為突吉羅罪。上座也是同樣的道理",這也顯示了"超越上座"的讀法。我的老師認為這不是正確的。 第十一至第十三學處的解釋完畢。 傘與蓋的小節的解釋完畢。 結語 因為"歌舞等是無心的世俗過失"而被說成"不知道'舞蹈'或'香'等",即使不知道也因觀看、塗抹而產生過失。"知道'舞蹈'或'香'等"並觀看、塗抹時,由於不善因而是世俗過失。盜竊等的發起等"知道'盜竊'等事物"后的行為,才是有心的過失。受戒等完全是由於不善心而不應該做,因此是
Namo tassa bhagavato arahato sammāsambuddhassa
Mahāvaggavaṇṇanā
- Mahākhandhakavaṇṇanā
Bodhikathāvaṇṇanā
Yaṃ khandhake līnapadādibheda-pakāsanaṃ dāni supattakālaṃ;
Tasmā apubbaṃ vinayatthameva, vakkhāmi saṅkhepagahaṇatthaṃ.
Tattha kenaṭṭhenāyaṃ khandhakoti? Khandhānaṃ samūhattā vibhaṅgo viya. Te pana kathanti? Khandhānaṃ pakāsanato dīpanato. Khandhāti cettha pabbajjādivinayakammasaṅkhātā, cārittavārittasikkhāpadasaṅkhātā ca paññattiyo adhippetā. Pabbajjādīni hi bhagavatā paññattattā 『『paññattiyo』』ti vuccanti. Paññattiyañca khandha-saddo dissati 『『dārukkhandho aggikkhandho udakakkhandho』』tiādīsu viya. Tesaṃ paññattisaṅkhātānaṃ khandhānaṃ pakāsanato vaṇṇanato pabbajjakkhandhakādayo vīsati 『『khandhakā』』ti vuttā, avasāne dve taṃsadisattā velāya sadisattā sīlassa velāti vacanaṃ viya. Apica bhāgarāsatthatāpettha yujjate tesaṃ paññattīnaṃ bhāgato ca rāsito ca vibhattattā. Kiṃ panetesaṃ khandhakānaṃ anupubbakāraṇanti? Nāyaṃ pucchā sambhavati, aññathā vuttesupi tappasaṅgānatikkamanato. Atha vā pabbajjupasampadāpubbaṅgamattā sāsanappavesanassa tadatthasaṅgahako mahākhandhako paṭhamaṃ vutto. Kenāti ce? Dhammasaṅgāhakattherehi. Bhagavatā pana tattha tattha uppannavatthuṃ paṭicca tathā tathā vuttāni, na iminā anukkamena. Therā pana taṃ taṃ payojanaṃ paṭicca samānajātike ekajjhaṃ katvā anukkamena sajjhāyiṃsu. Sesānaṃ payojanaṃ tattha tattheva āvi bhavissati.
Khandhakovidāti paññattibhāgarāsaṭṭhena nesaṃ khandhatthakovidā, niruttipaṭisambhidāpārappattāti attho. Tesaṃ anuttānatthānaṃ padānaṃ saṃvaṇṇanā. Kasmā panevaṃ visesitanti? Tato sesabhāgā yuttā. Mātikāṭṭhuppattiggahaṇampettha padabhājaniyaggahaṇeneva veditabbaṃ. Yehi atthā yesaṃ padavisesānaṃ aṭṭhakathāyaṃ pakāsitā, tesaṃ te padavisese puna idha vadeyyāma, vaṇṇanāya pariyosānaṃ kadā bhave te te attheti vuttaṃ, taṃ tassa niddesena yujjati. Uttānā ceva yā pāḷi, tassā saṃvaṇṇanāya kinti vattabbaṃ? Na hi atthā uttānāti sambhavati. Adhippāyānusandhīhītiādivacanehipi taṃ vacanaṃ sambhavatīti ce? Na, atthaggahaṇena cettha padavisesānaṃ gahitattā. Te hi atthato anapetatthena, abhidhānatthena vā atthopacārena vā atthāti veditabbā. Saṃvaṇṇanānayoti saṃvaṇṇanā nāma avuttesu uhāpohakkamanidassanato 『『nayo』』ti vutto.
敬禮世尊、阿羅漢、正等覺者 大品的解釋 大品的解釋 菩提樹下的開示 這個品中已經闡述了詞義的差異,現在是適當的時候; 因此我將僅僅簡要地闡述律的內容。 其中,為什麼稱之為"品"呢?因為它就像是對諸蘊的總集的解釋。那麼它們是如何說的呢?因為闡述和說明了諸蘊。在這裡,所指的"蘊"是指出家儀軌的行為和學處等規定。因為世尊制定了出家等,所以稱之為"規定"。"蘊"這個詞也可以見於"木材的堆積、火焰的堆積、水的堆積"等。由於闡述和說明了這些被稱為"規定"的蘊,所以稱為"品"。最後兩個之所以這樣說,是因為它們與前面的相似,如同戒律的時期。此外,這裡也可以理解為這些規定的部分和總集的分類。 那麼,這些品的先後次序有什麼原因呢?這個問題是不恰當的,因為如果用其他方式說明的話,也會超出它們的範圍。又或者,因為出家和受戒是前提,所以大品首先被說明,這是爲了攝受教法。是誰這樣說的呢?是結集法的長老們。但世尊是根據當時出現的事物而這樣說的,不是按照這個次序。長老們則是根據各自的目的而將其集合在一起並逐步學習。其他部分的目的,在那裡那裡會顯現。 "精通品"是指他們對這些規定的部分和總集有透徹的理解,達到了詞義分析的通達。這是對那些不太明確的詞語的解釋。為什麼要這樣特別說明呢?因為其他部分是恰當的。對於教法的起源和詞義分析的理解,應該通過對詞義分析的理解來理解。我們在這裡不會再次闡述那些在註釋中已經解釋過的詞語的特殊含義,因為已經說明了它們的含義會在哪裡結束。經文字身是明白的,那麼對它的解釋應該說什麼呢?因為不可能說它的含義是明白的。難道不是通過"依據意圖和關聯"等語句也可以成立嗎?不,因為這裡是通過對詞語的理解來獲取含義。這些詞語應該被理解為不脫離含義,或者是從詞義或詞語用法的角度來理解為含義。所謂"解釋的方法",是指因為沒有說明,所以通過推論和排除來指示。
1.Uruvelāti yathāvuttavālikarāsivasena laddhanāmako gāmo, tasmā samīpatthe etaṃ bhummaṃ. Tathābhāvadassanatthaṃ 『『najjā nerañjarāya tīre』』tiādi vuttaṃ. Aññathā tasmiṃ vālikarāsimhi viharatīti āpajjati, 『『uruvelaṃ piṇḍāya pāvisīti yena uruvelasenānigamo』』tiādivacanavirodho ca. Aṭṭhakathāyaṃ pana mūlakāraṇameva dassitaṃ. Tattha taṃ sandhāya vuttaṃ…pe… daṭṭhabboti nigamanavacanaṃ. Taṃ kimatthanti ce? Gāmaṃ sandhāya yathāvuttapadatthasambhavadassanatthaṃ. 『『So pana gāmo tadupacārena evaṃ nāmaṃ labhatī』』ti vacanaṃ pana avuttasiddhanti katvā na vuttanti veditabbaṃ, atha vā yassa 『『uruvelā』』ti yathāvuttavālikarāsissa, tassa samīpagāmassapi nāmaṃ. Tattha āyasmā upālitthero na idha gāmaṃ sandhāya 『『uruvelāyaṃ viharatī』』ti āha gocaragāmapayojanābhāvato. Na hi bhagavā taṃ gāmaṃ gocaraṃ katvā tadā tattha vihāsi, tasmā ettha vālikarāsissa samīpe bodhirukkhamūle vihāraṃ sandhāya so evamāhāti dassetukāmo aṭṭhakathācariyo evamāhāti veditabbaṃ, tasmā bhagavato gāmato dūratare araññe abhisambodhidīpanena dutiyuppattiṭṭhānaniyamaṃ tīhi padehi akāsi theroti veditabbaṃ, aññathā padattayavacanapayojanābhāvato. Tattha nadantā gacchatīti nadī. Nelañjalāyāti vattabbe la-kārassa ra-kāraṃ katvā 『『nerañjarāyā』』ti vuttaṃ, kaddamasevālavirahitattā niddosajalāyāti attho, nīlajalāyāti tassā nāmameva vā etaṃ.
Bodhirukkhamūleti ettha ca bodhi vuccati abhisambodho. So ca atthato bhagavato catutthamaggañāṇaṃ hoti 『『vimokkhantikametaṃ nāma』』nti (paṭi. ma. 1.162) paṭisambhidāvacanato. Kiñcāpi taṃ nāmakaraṇabhūtaṃ catutthaphalañāṇampi vattuṃ sambhavati, kattabbakiccānaṃ pana karaṇato taṃ catutthamaggañāṇameva ettha bodhīti veditabbaṃ. Teneva pāḷiyaṃ 『『tatiyavijjāya āsavānaṃ khayañāṇāyā』』ti tadeva dassitaṃ. Aṭṭhakathāyaṃ pana 『『bojjhaṅgā』』ti, 『『bodhipakkhiyā dhammā』』ti ca. Tattha yasmā catūsu maggesu ñāṇaṃ 『『bodhī』』ti vuccati, tasmā sāmaññato vattukāmatādhippāyavasena 『『bodhi vuccati catūsu maggesu ñāṇa』』nti (cūḷani. khaggavisāṇasuttaniddesa 121) vuttaṃ idhādhippetañāṇassapi tadantogadhattā. Atha vā pāḷiyaṃ bhagavato ādimaggattayavacanassa vuttaṭṭhānābhāvā catutthamaggañāṇameva bhagavato uppannaṃ, na bhagavā sotāpannādibhāvaṃ patvā buddho jātoti samayantarappasaṅganivāraṇatthaṃ 『『catūsū』』ti vuttaṃ ādittayassa catutthaupanissayasambhavena bodhipariyāyasiddhito. 『『Puggalopi senāsanampi upanissayapaccayena paccayo』』ti (paṭṭhā. 1.
烏盧韋拉(Uruvelā)是根據前述的沙堆而得名的村落,因此這裡是表示"附近"的處格。爲了顯示這種狀態,說"在涅連禪河的河岸"等。否則,就會得出他在那個沙堆中居住的結論,這與"他進入烏盧韋拉托缽"等說法相矛盾。但在註釋中只是指出了根本原因。在那裡,爲了指示這一點而說"應該看到"這句話結語。那是為什麼呢?爲了顯示前述詞義的可能性。但是"那個村落因附近而得此名"這句話,應該理解為未說明而成立。或者,那個被稱為"烏盧韋拉"的沙堆附近的村落也有這個名字。在這裡,尊者烏巴利長老並沒有指這個村落,因為沒有以此為托缽處的目的。因為當時世尊並沒有以這個村落為托缽處而住在那裡,所以註釋家想要表明,他是指世尊在菩提樹下的住處。因此,應該理解為長老想通過指出世尊在離村落較遠的叢林中證得菩提,來確定第二次出現的場所,否則就沒有這三個詞的用意。 在這裡,"涌流而去"就是河流。"涅連禪"原本應該說"涅連耶",但把"l"變成"r"而說成"涅連禪",意思是沒有污泥和水草的清潔之水,或者這就是它的名字。 "菩提樹下"中的"菩提"指的是證悟。從"這是解脫的名稱"這句話來看,實際上指的是世尊的第四道智。雖然這個名稱也可以指第四果智,但由於它是要做的事情,所以這裡的"菩提"應該理解為第四道智。因此,經文中也說"爲了第三明和漏盡智"。但在註釋中說"覺支"和"菩提分法"。在這裡,因為在四道中,智慧被稱為"菩提",所以出於一般的願望而說"菩提是指四道中的智慧"。或者,經文中沒有提到世尊已經成就了預流果等,爲了避免這種理解,才說"在四道中",因為第四道智是世尊證得的,而不是世尊已經成就了預流果等而成佛。"個人和住處也是因為依止因緣而成為因緣"。
1.9 paccayaniddesa) vacanato phalahetuko phalajanako rukkho phalarukkhoti viya bodhiheturukkho bodhirukkhoti veditabbo. Ettha 『『yasmā kevalaṃ bodhīti rukkhassapi nāmaṃ, tasmā bodhī』』ti parato vuttaṃ. Nigrodhādirukkhato assa visesanavacanaṃ pana tadaññabodhimūlappasaṅganivāraṇatthaṃ. Maggañāṇañhi kusalamūlattā bodhi ca taṃ mūlañcāti saṅkhyaṃ labheyya. Paṭhamābhisambuddho nisīdatīti sambandho. Tena abhisambuddhadivasena saddhiṃ aṭṭhāhaṃ ekapallaṅkena nisinnabhāvaṃ dasseti. Ettha eka-saddo tassa nisajjāsaṅkhātassa pabbajjānuyogānurūpassa pallaṅkassa aññena iriyāpathena anantariyabhāvaṃ athassa akopitabhāvaṃ dasseti. Vimuttisukhanti ettha vimuttiyaṃ vā sukhanti na sambhavati. Pañcamajjhānikattā bhagavato phalasamāpattisaṅkhātā vimutti eva anujaṅghanaṭṭhena nibbānasukhanti vimuttisukhaṃ, taṃ samāpajjanena paṭisaṃvedī anubhavanto nisīdi. Veneyyakālānatikkamanato taṃ apekkhamāno nisīdi, na vimuttisukhasaṅgena.
Atha khoti adhikārantarārambhe nipātadvayaṃ. Tena vimuttisukhaṃ paṭisaṃvedayamāno na paṭiccasamuppādaṃ manasākāsi, kintu tato vuṭṭhāyāti dasseti . Paṭivedhavaseneva sumanasikatassa paṭiccasamuppādassa punappunaṃ manasikaraṇaṃ gambhīrattā assādajananato, na apubbanayadassanādhippāyato. Paccakkhabhūtasabbadhammattā bhagavato asammohato, paṭividdhassa visayato vā manasikaraṇaṃ pana vijitadesapaccavekkhaṇaṃ viya rañño apubbaṃ pītiṃ janeti. Vuttañhi 『『amānusī ratī hoti, sammā dhammaṃ vipassato』』ti (dha. pa. 373). Rattiyā paṭhamaṃ yāmanti accantasaṃyogavasena upayogavacanaṃ, tena tassa vikappanānattataṃ dasseti. Kiñcāpi 『『anulomapaṭilomaṃ manasākāsī』』ti ekatova vuttaṃ, tathāpi iminā anukkamenāti dassanatthaṃ 『『avijjāpaccayā』』tiādi. Tattha ca kiñcāpi pavattimattapaccavekkhaṇā adhippetā kathaṃ paññāyatīti? Paṭhamabhāvāya, paṭilomamanasikaraṇaṃ pana anulome paccayānaṃ, paccayuppannānañca tathābhāvasādhanatthaṃ. Yasmā avijjāya eva nirodhā saṅkhāranirodho, na aññathā, tasmā saṅkhārānaṃ avijjā paccayo, tassā ca saṅkhārā phalanti dīpanato. Tathā nibbānapaccavekkhaṇāya anulomamanasikaraṇaṃ kāraṇanirodhā phalanirodhasādhanatthaṃ. Ettha ca anubhāvato nibbānaṃ dassitaṃ. Na hi taṃ avijjādinirodhamattanti. Tattha 『『yato khayaṃ paccayānaṃ avedī』』ti vacanena anulomo nādhippetoti siddhaṃ. Maggapaccavekkhaṇāya vattabbaṃ natthi, ubhayatthapi kiccato, ārammaṇato ca tassa maggassa visayato ca tattha maggo dassito.
1.9 根據因緣的說明,果因的樹被稱為果樹,菩提因的樹被稱為菩提樹。在這裡,"因為單獨是菩提"而得名,所以稱之為"菩提"。從尼羅樹等樹木中獲得的特殊名稱是爲了防止誤解菩提樹的根。由於道的智慧是善的根源,因此菩提及其根可以被視為數量。第一次證悟時坐下,顯示出坐下的狀態。因此,在證悟的那一天,以一種單一的姿勢坐著。這裡的"單一"表示坐著的狀態與出家的修行相應,表明坐著的狀態與其他行動之間的緊密關係,且沒有生氣的狀態。這裡的解脫快樂,指的是解脫的快樂,而不是其他的快樂。由於是第五中間的,因此世尊的果位的定境是解脫,因此解脫的快樂是涅槃的快樂,依靠這種定境而體驗並感受著坐著。由於超越可受教的時間,他坐著是期待的,而不是由於解脫的快樂。 接下來,"因此"是指在不同的情況下開始的兩個方面。因此,體驗解脫的快樂時並沒有思維因緣,而是顯示出他從那時起退去。由於對因緣的理解是深刻的,因此他不斷地思維因緣的緣起,而不是爲了顯示新穎的方式。由於所有法的顯現,世尊不迷失於此,因緣的理解如同國王的特殊喜悅。正如所說,"在正確的法中,非人間的快樂是生起的",(《法句經》373)。夜間的第一部分是因為極其緊密的結合而稱為使用的詞,因此顯示出他的思維的多樣性。雖然"順應與逆反的思維"是一起說的,但爲了顯示這種順序而說"因無明而生起"等。雖然這裡意指對變化的觀察,但如何能理解呢?在第一方面,逆反的思維是順應因緣的,而順應的因緣也應該如此。因為只有通過無明的消滅才能消滅行法,不能以其他方式,因此行法是無明的因緣,因而行法的結果被闡明出來。因此,爲了觀察涅槃,順應的思維是爲了消滅因緣的結果。這裡顯示了涅槃的體驗。它不僅僅是無明的消滅而已。在那裡,"因緣的消亡是滅亡的"這句話表明,順應的因緣並不是指向。因此,觀察道路是沒有必要的,在兩個方面的功能上,因緣的對象和道路的對象都在這裡顯示出來。
Tatthāha – 『『paṭiccasamuppādaṃ paṭilomaṃ manasākāsī』』ti na yujjati, na hi paṭilomāpadesena niddiṭṭhaṃ nibbānaṃ paṭiccasamuppādo bhavitumarahatīti? Vuccate – na, tadatthajānanato. Anulomapaṭilomanti hi bhāvanapuṃsakaṃ. Anulomato, paṭilomato ca taṃ paṭiccasamuppādaṃ manasākāsīti hi tattha attho. Aññathā nirodhassa paṭilomappasaṅgāpattiyevāpajjati. Paṭilome ca panetasmiṃ anukkamaniyamo anulome anukkamaniyamato siddhoti veditabbaṃ. Evaṃ sati paṭiccasamuppādassa paṭilomo nāma apaṭiccasamuppādoti siddhaṃ hoti. Tena vuttaṃ aṭṭhakathāyaṃ 『『nirodho hotīti anuppādo hotī』』tiādi. Evaṃ sante pubbāparavirodho hoti. Kathaṃ? Paṭiccāti hi iminā phalassa paccayapariggahena, paccayānañca paccayāyattupagamanena tassa uppādābhimukhabhāvadīpanato asamuppādo na sambhavati, tasmā apaṭiccasamuppādoti evaṃ ubhayapaṭikkhepena panassa paṭilomatā veditabbāti eke. Taṃ ayuttaṃ tassa anulomabhāvaniyamanato, atthātisayābhāvato, tasmā appaṭiccasamuppādo tassa paṭilomoti veditabbaṃ. Teneva bhagavatā pāḷiyaṃ paccayapaccayuppannanirodho vutto. Tattha hi 『『avijjāya tveva asesavirāganirodhā』』ti evaṃ paccayassa samucchinnapaccayabhāvavasena paccayanirodhaṃ, phalassa paccayapaṭiggahābhāvavasena paccayuppannanirodhañca dīpeti. Duvidho pāḷiyaṃ nirodho atthato anuppādo nāma hotīti katvā aṭṭhakathāyaṃ 『『nirodho hotīti anuppādo hotī』』ti vuttaṃ. Evaṃ sante nibbānaṃ paccayapaccayuppannānaṃ nirodhamattanti āpajjatīti ce? Na, tassānubhāvadīpanādhippāyato. Viditavelāyanti manasikatavelāyanti attho, aññathā tato pubbe aviditappasaṅgato.
Jhāyatoti ettha kāmaṃ lakkhaṇūpanijjhānena jhāyato bodhipakkhiyadhammā pātubhavanti, catuariyasaccadhammā vā pakāsanti, tathāpi pubbabhāge samathādiyānikavibhāgadassanatthaṃ ārammaṇūpanijjhānaggahaṇaṃ. Catusaccadhammaggahaṇaṃ kāmaṃ anulomapaṭiccasamuppādadassanādhikārena virujjhati, tathāpi 『『yo dukkhaṃ parijānāti, so samudayaṃ pajahatī』』ti laddhivasena katanti veditabbaṃ.
2.『『Paccayakkhayassā』』ti kiccapariyāyavasena vuttaṃ. Tena paccayanibbānaṃ, tadupanissayanibbānañcāti duvidhaṃ nibbānaṃ dassitaṃ hotīti. Kāmañca taṃ na kevalaṃ paccayakkhayamattaṃ karoti, atha kho paccayuppannakkhayampi karoti. Yato ubhinnampi nirodho dassito, tathāpi hetunirodhā phalanirodhoti katvā 『『paccayakkhayassā』』ti vuttaṃ. Vuttappakārā dhammāti ettha catusaccaggahaṇaṃ paṭhamagāthāyaṃ vuttanayavipallāsena katanti veditabbaṃ.
3.Samudayanirodhasaṅkhāto atthoti ettha samudayo kiccavasena, nirodho ārammaṇakiriyāya. Etena dvippakārā nirodhā dassitā honti tassa anubhāvassa vasenāti attho. Yasmā pallaṅkābhujitaṭṭhānañca 『『pallaṅko』』ti vuccati, tasmā phalādhigamaṭṭhānaṃ 『『pallaṅka』』nti vuttaṃ.
Ajapālakathāvaṇṇanā
那裡說:「因緣的生起與逆反的思維並不相符」,因為逆反的地方所指的涅槃是否能成為因緣的生起呢?可以說:不可以,因為那是爲了理解的緣故。順應與逆反的思維是思維的對象。在順應和逆反中,因緣的生起是思維的對象。因此,若無滅除的逆反,則會陷入逆反的狀態。逆反的思維在這裡需要被理解為順應的思維。因此,因緣的逆反被稱為非因緣的生起。因此,註釋中說:「滅除是生起的非生起」。在這種情況下,前後之間會產生矛盾。如何會如此?因為「因緣」是指果的因緣的把握,因緣的因緣的依賴,因此不能生起相反的因緣,因此被稱為非因緣的生起,因此在這裡的逆反思維應被理解為。由於順應的狀態的規定,因而因緣的生起被稱為非因緣的生起。因此,世尊在經文中提到因緣的滅除。因為在這裡說:「因無明的完全滅除」所以因緣的滅除是被徹底切斷的,因緣的生起是因果的把握。因此,註釋中說:「滅除是生起的非生起」。因此,難道涅槃僅僅是因緣的滅除嗎?不,這指的是其效應的顯示。知覺的時刻是指思維的時刻,其他的則是之前所未知的。 「冥想」是指通過慾望的特徵而冥想,菩提分法顯現,四聖諦法顯現,然而在前面是爲了顯示安住等的對象的把握。四聖諦的把握與順應的因緣的生起是相悖的,但仍應理解為「知道痛苦的人,便會放棄生起」。 「因緣的消滅」是指因緣的消滅的狀態。因此,因緣的涅槃、依賴的涅槃是被顯示出來的。慾望不僅僅是因緣的消滅,而是也消滅了因緣的生起。雖然兩者的滅除是顯而易見的,仍然可以理解為因的滅除和果的滅除。因緣的消滅在此被稱為「因緣的消滅」。在這裡,四聖諦的把握在第一句中是以相反的方式被理解。 「生起與滅除」是指在此生起的意義,滅除是指對象的行為。因此,這裡顯示了兩種滅除的狀態,因其效應的緣故。由於座位被稱為「座位」,因此果的獲得的地方被稱為「座位」。 阿賈帕拉故事的解釋。
4.Sammodīti hitakāmatāya bhagavā tena brāhmaṇena saddhiṃ sammodi. Vedehi antanti ettha nibbānaṃ anto nāma. Vedānaṃ vā antaṃ gatattāti ettha arahattaṃ. Tattha paṭhamena vedantagū yasmā, tasmā eva vusitabrahmacariyo. Dutiyena vedantagū yasmā, tasmā vusitabrahmacariyoti evaṃ yojanā kātabbā. Kiñcāpi brāhmaṇassa catusaccayuttaṃ atthato vuttaṃ, udānagāthāyaṃ vuttapaṭivedhābhāvaṃ sandhāya 『『dhammacakkappavattana』』nti vuccatīti parihāro.
Ajapālakathāvaṇṇanā niṭṭhitā.
Mucalindakathāvaṇṇanā
- Mucalindavatthumhi etamatthanti idāni vattabbamatthaṃ sandhāya vuttaṃ. Taṃ vivekanti upadhivivekaṃ . 『『Abyāpajjaṃ sukhaṃ loke』』ti iminā paṭhamamaggaṃ dasseti tena sattesu māraṇavasena uppajjanakabyāpādappahānasiddhito. 『『Pāṇabhūtesu saṃyamo』』ti iminā dutiyamaggaṃ dasseti. Maggī hi puggalo avasiṭṭhabyāpādatanuttavasena pāṇabhūtesu saṃyato hoti vihiṃsādhippāyābhāvato. Evaṃ cattāro hi maggā anukkamenāpi gahitā honti.
Mucalindakathāvaṇṇanā niṭṭhitā.
Rājāyatanakathāvaṇṇanā
6.Rājāyatanaṃ pātali. 『『Catuddisā āgantvā』』ti pāṭhaseso. Mukhavaṭṭiyaṃ kirassa dinnānaṃ catunnampi lekhāparicchedo atthi, te vāṇijā devatāya gāravadassanena bhagavato rūpakāyadassanena pasannattā saraṇaṃ aggahesuṃ. Devatāya 『『bhagavā rājāyatanamūle paṭhamābhisambuddho』』ti vacanaṃ sutvā sāvakasaṅghābhāvaṃ, abhisambuddhadhammasabbhāvañca jāniṃsūti veditabbaṃ. Jānantīti buddhāti sambandho.
Rājāyatanakathāvaṇṇanā niṭṭhitā.
Brahmayācanakathāvaṇṇanā
7.Adhigatokho myāyantiādimhi dhammoti catusaccadhammo, gambhīrattā duddaso. Duddasattā duranubodho. Santoti nibbuto. Paṇītoti atappako. Idaṃ dvayaṃ lokuttarameva sandhāya vuttaṃ. Atakkāvacaroti takkena ākāraparivitakkena ogāhitabbo na hoti, ñāṇeneva avacaritabboti attho. Paṇḍitavedanīyoti sammāpaṭipadaṃ paṭipannehi paṇḍitehi vedanīyo. Sabbasaṅkhārasamathotiādi sabbaṃ nibbānameva. Tañhi phalūpacārena ekampi samānaṃ tathā tathā vuccati. Rāmāti pajā. Anu anu acchariyā anacchariyā. Tesaṃ bhagavato pubbabhāgapaṭipadaṃ sutapubbānaṃ, dhammassa vā gambhīrabhāvaṃ adhigatapubbānaṃ. Kiñcāpi bhagavato cattāropi maggā sukhappaṭipadā, tathāpi bodhisattapaṭipadaṃ sandhāya 『『kicchena me』』ti vuttaṃ. 『『Pakāsitaṃ pakāsitu』』nti ubhayathāpi pāṭho. Paretehi yuttehi. Rāgarattāti kāmarāgadiṭṭhirāgehi rattā. Attaniccādigāhakā na dakkhanti na passissanti.
世尊因為善意而與那位婆羅門和睦相處。在這裡,"到達的盡頭"指的是涅槃。或者"到達諸法的盡頭"指的是阿羅漢果。第一種是因為到達了諸法的盡頭,因此是已圓滿梵行。第二種是因為到達了諸法的盡頭,因此是已圓滿梵行。雖然對於婆羅門來說,這包含了四聖諦的內容,但考慮到在《感興的偈頌》中所說的對理解的缺乏,因此稱為"轉法輪"。 阿賈帕拉故事的解釋完畢。 穆卡林達的故事解釋 現在要說穆卡林達事件的內容。這指的是離欲。"在世間沒有痛苦的快樂"顯示了初道,因為通過此道斷除了對眾生的殺害的意圖。"對眾生的克制"顯示了第二道,因為已證得道果的人對於剩餘的惡意是克制的,沒有傷害的意圖。這樣,四道都逐步被包括在內。 穆卡林達的故事解釋完畢。 羅阇亞塔那的故事解釋 他坐在羅阇亞塔那樹下。"從四方而來"是省略的讀法。據說,在他的臉前有四個商人的記號,他們由於對天神的尊重和見到世尊的形體而生起信心而皈依。聽到天神說"世尊在羅阇亞塔那樹下首次證悟"后,他們瞭解到有弟子僧團和已證悟的法。 羅阇亞塔那的故事解釋完畢。 梵天請求的故事解釋 "我已經證得這法"等,指的是四聖諦法,因為深奧而難見。難見而難以覺悟。"寂靜"指涅槃。"殊勝"指無上。這兩者只指出世間法。"不可思議"意思是不能用推理和分別思維來理解,只能用智慧來掌握。"智者所知"指已走正道的智者所知。"一切行的平息"等都指涅槃,因為依依果而有不同的稱呼。"眾生"指人民。"奇妙"、"不奇妙"。他們已經聽聞過世尊的前行道,或者已經體證到法的深奧。雖然世尊的四道都是樂行,但這裡是指菩薩行。"我的艱難"。"宣說"有兩種讀法,都是與他們相應。"染著欲愛和見愛"的,不能見和不能知。
- Sahaṃpati kira 『『nassati vata bho loko』』ti imaṃ saddaṃ tathā nicchāreti, yathā dasasahassilokadhātubrahmāno sutvā sannipatiṃsu. Paññāmaye akkhimhi santānānusayitavasena appaṃ parittaṃ rāgādirajaṃ etesaṃ, evaṃsabhāvāti apparajakkhajātikā. Assavanatāti assavanatāya.
Samalehi satthārehi. Apāpuretanti vivara etaṃ. Amatassa dvāranti ariyamaggaṃ, catusaccadhammaṃ vā. Vijjattayacatumaggañāṇehi punappunaṃ buddhaṃ paṭividdhaṃ. Seleti silāmaye. Vigatarajattā sukhadassanayogge ito ca etto ca āgantvā yathā ṭhito cakkhumā puriso samantato janataṃ passeyya. Tvampi sumedha sundarapañña sabbaññutaññāṇādhigamāya samantacakkhu. Sabbakilesasaṅgāmānaṃ vijitattā vijitasaṅgāma. Jātikantārādinittharaṇatthaṃ veneyyajanasatthavāhanasamatthatāya satthavāha. Kāmacchandaiṇassa abhāvato aṇaṇa.
9.Buddhacakkhunā indriyaparopariyattañāṇena ca āsayānusayañāṇena ca. Imesañhi dvinnaṃ ñāṇānaṃ 『『buddhacakkhū』』ti nāmaṃ. Uppaliniyanti uppalavane. Evaṃ sesesupi . Anto nimuggaposīnīti yāni anto nimuggāneva posiyanti, tattha yāni udakaṃ accuggamma ṭhitāni, tāni sūriyaraṃsisamphassaṃ āgamayamānāni ṭhitāni ajja pupphanakāni. Yāni samodakaṃ ṭhitāni, tāni sve pupphanakāni. Yāni udakānuggatāni, tāni tatiyadivase pupphanakāni. Udakā pana anuggatāni aññānipi sarogauppalādīni nāma honti. Yāni neva pupphissanti macchakacchapabhakkhāneva bhavissanti, tāni pāḷināruḷhāni, āharitvā pana dīpetabbāni. Etehi ugghaṭitaññū vipañcitaññū neyyo padaparamoti cattāro puggalā yojetabbā. Paccabhāsīti pati abhāsi.
Apārutāti vivaṭā. Pacchimassa padadvayassa ayamattho. Ahañhi attano paguṇaṃ suppavattampi imaṃ paṇītaṃ uttamaṃ dhammaṃ kāyavācākilamathasaññī hutvā nābhāsi.
Brahmayācanakathāvaṇṇanā niṭṭhitā.
Pañcavaggiyakathāvaṇṇanā
- Idāni pana sabbo jano saddhābhājanaṃ upanetu, pūressāmi nesaṃ saṅkappanti. Apparajakkhajātikoti samāpattiyā vikkhambhitakilesattā nikkilesajātiko. Ājānissatīti ce na niṭṭhānamakaṃsu dhammasaṅgāhakā te vinayakkamaññā, ahaṃ deseyyaṃ paṭivijjhissatīti adhippāyo, 『『muddhāpi tassa vipateyyā』』ti (a. ni.
據說薩罕帕提發出了這樣的聲音:"這個世界將要毀滅!"以至於十千世界的梵天都聽到並集會。在智慧眼中,他們的貪慾等微細煩惱很少,因此是少塵垢的種類。"由於不聞"是因為不聞。 與有污染的導師。打開這個。"不死的門"指的是聖道,或四聖諦法。通過三明和四道智再三地透徹地證悟佛陀。"巖石"指石製的。由於無塵垢,適合見樂,如同一個有眼的人從四面八方來觀看。你也是有智慧的,爲了證得一切智智,具有遍觀眼。由於戰勝一切煩惱的戰鬥而成為戰勝者。爲了渡越生死等險難,作為能帶領可度眾生的導師。由於沒有貪慾的缺陷而無債。 佛眼、根智和意樂智。這兩種智慧稱為"佛眼"。"在蓮花池中"指在蓮花池。如此其他的也是如此。"內部沉浸的養育"指那些完全沉浸在內部的,其中有些升出水面,接受陽光而今天開花;有些與水平齊,明天開花;有些隨水漂浮,後天開花。但有些隨水漂浮的,如睡蓮等也會開花。有些則不會開花,而是被魚和龜吃掉,應該從經文中取出來說明。這四種人,即即刻覺悟的、善於解釋的、需要引導的、極限者,應該安排好。"回答說"。 "已開"指已經打開。這兩個詞的意思是:我雖然善於表達,但由於身心勞頓而沒有說這麼殊勝的法。 梵天請求的故事解釋完畢。 五比丘的故事解釋 現在,所有的人都應該成為信根,我將滿足他們的願望。"少塵垢的種類"是因為通過定而壓伏了煩惱,無染的種類。如果他們沒有下定決心,那些集結法的人就會知道律儀,我將說明,他們就會通達,如"他的頭會破裂"。
8.11; pārā. 2) ettha viya abhūtaparikappo kireso. Loke tassa adhimuttabhāvadīpanatthañhi idaṃ vacanaṃ attano tadupadesena aviditabhāvadīpanatthaṃ. Tassa anantevāsikabhāvadīpanatthanti evamādīni panettha payojanāni. Bhagavatopi kho ñāṇanti sabbaññutaññāṇaṃ tassa maraṇārammaṇaṃ uppajji. Tena tato pubbe tassa sati dhammadesanāya khippaṃ jānanabhāvārammaṇanti dīpeti. Paropadesato ajānitvā paccakkhato maraṇasacchikiriyampi dasseti. Buddhānampi anekañāṇasamodhānābhāvato suvuttametaṃ. Cittapubbikā hi cittappavatti, aññathā navasattapātubhāvappasaṅgo. Sabbadhammānaṃ ekato gahaṇe viruddhakālānaṃ ekato jānanappasaṅgo. Tato ekañāṇassa vitathabhāvappattidoso, tasmā sabbassa vinānekañāṇasamodhānaṃ āpajjitadhammesu appaṭihatañāṇavantattā pana sabbaññū eva bhagavāti veditabbaṃ, na sabbakālaṃ ekato. Āḷārādīnaṃ maraṇājānanatoti ce? Na, tassa jānanena puthujjanassāpi sabbaññutāpattippasaṅgato. Yadābhāvena yadābhāvo tabbhāvena tassābhāvappasaṅgo loke siddhoti. 『『Bhagavatopi kho ñāṇaṃ udapādī』』ti vacanato tassa maraṇajānanaṃ siddhanti katvā bhavaṃ mateneva bhagavā sabbaññūti siddhaṃ na devatārocanato pubbe ajānanatoti ce? Na, visesaṃ pariggahetvā antarā pajānanato, devatāya sabbaññubhāvappattidosato ca. Na hi so kassaci vacanena aññāsīti.
Apica kimidaṃ tattha jānanaṃ nāma tadārammaṇañāṇuppattīti ce? Na, loke sabbaññuno accantābhāvappasaṅgato. Sādhikā hi mayā ekañāṇakkhaṇe sabbaṃ ñāṇaṃ, tadaññesañca tadaññāṇānuppatti. Apica sabbaññuno sabbadhammavisaye ñāṇapaccupaṭṭhānasiddhi tassa ñāṇassa attanāva attano avisayoti ce? Na, hetunidassanānuppattito. Apica 『『bhagavatopi kho ñāṇaṃ udapādī』』ti ettha visesavacanaṃ atthi. Yena devatārocanuttarakālameva bhagavato ñāṇaṃ udapādīti paññāyati. Na hi vacanapubbāpariyabhāvamattena tadatthapubbāpariyatā hoti, tasmā ayuttametaṃ. Abhidosakālaṃkatoti paṭhamayāme kālaṃkato. 『『Majjhimayāme』』tipi vadanti. Ubhayatthapi mahājāniyo. Sattadivasabbhantare, ekadivasabbhantare ca pattabbamaggaphalato parihīnattā mahatī jāni assāti mahājāni. Tesu hi dvīsu āḷāro ākiñcaññāyatanabhave nibbatto, udako bhavagge, tasmā nesaṃ dhammadesanāya akkhaṇe nibbattabhāvaṃ sandhāya bhagavā evaṃ cintesi, na ito manussalokato cutibhāvaṃ sandhāyāti veditabbaṃ. Abuddhaveneyyatañca sandhāyāti no takko, aññathā aniṭṭhappasaṅgoti ācariyo.
8.11. 在這裡,如同無所不知的基舍羅。在世間,因為他對這一點的信念,這句話是爲了表明他自己通過教導而未曾知曉的狀態。因此,關於他的無盡依止的狀態,等其他的目的在這裡被提及。世尊的智慧,即無所不知的智慧,也因其對死亡的關注而生起。因此,在他之前,由於對法的教導而迅速地顯現出知曉的狀態。通過他人之教而不知曉,也顯示了對死亡的直接體驗。對於佛陀來說,由於多種智慧的聚合,這就顯得尤為清晰。心的先行是心的表現,否則就會有新的七種生起的可能。對一切法的統一把握,在特定時間內的知曉也會有不同。因此,在單一智慧的錯誤狀態下,會有缺陷,所以在所有法中,由於沒有多種智慧的聚合而導致的無障礙的知覺,因此世尊被稱為無所不知,而不是在所有時間統一的。阿拉爾等人的死亡知曉,是否可以說是這樣?不,因為他的知曉也與普通人獲得無所不知的狀態有關。由於有與無的存在,對這一存在的知曉在世間是成立的。"世尊的智慧確實生起了"這句話表明他的死亡知曉是成立的,因此世尊被認為是無所不知的,而不是由於天神的光輝而未曾知曉的。不是的,特別是通過內在的知曉,由於天神的無所不知的特性,他沒有通過任何言語來表達。 此外,如果說那裡的知曉是指對對象的知曉,那麼在世間是與無所不知的絕對缺乏相關的。因為我在某個知曉的時刻獲得了一切知曉,而其他的則是與其他知曉的對象無關。此外,在無所不知的所有法中,知曉的確立是基於自身,是否可以說是他自己的對象?不,因為沒有因果關係的說明。此外,在"世尊的智慧確實生起了"這句話中,有特別的表述。通過這一點,天神的光輝在世尊的智慧生起的時間上顯現。因為僅僅通過言語的前後關係,並不能說明其意義,因此這是不合理的。關於錯誤的時間,在第一時間被稱為時間。"中間的時間"也被說成如此。在兩個方面都是偉大的知曉。由於在七天之間,在某一天之間獲得的道果的減少,因此被稱為偉大的知曉。在這些方面,阿拉爾因無所有的存在而生起,水在生死的邊界,因此世尊思考了這些法的教導,而不是指人間的死亡。也指向無知的引導,而不是推理,否則就會有不如意的情況。
Bodhisattassa jātakāle supinapaṭiggāhakā ceva lakkhaṇapariggāhakā ca aṭṭha brāhmaṇā. Tesu tayo dvidhā byākariṃsu 『『imehi lakkhaṇehi samannāgato agāraṃ ajjhāvasanto rājā hoti cakkavatti, pabbajanto buddho』』ti. Pañca brāhmaṇā 『『agāre na tiṭṭhati, buddhova hotī』』ti ekaṃsabyākaraṇāva ahesuṃ. Tesu purimā tayo yathāmantapāraṃ gatā. Ime pana mantapāraṃ atikkamantā attanā laddhaṃ puññamahattaṃ vissajjetvā bodhisattaṃ uddissa puretarameva pabbajiṃsu. Ime sandhāya vuttaṃ 『『pañcavaggiyā』』ti. 『『Tesaṃ puttā』』tipi vadanti, taṃ aṭṭhakathāyaṃ paṭikkhittaṃ. Kasmā panettha bhagavā 『『bahūpakārā kho me』』ti cintesi. Kiṃ upakārakānaṃ eva esa dhammaṃ deseti, itaresaṃ na desetīti? No na deseti. Upakārānussaraṇamattakeneva vuttanti aṭṭhakathānayo. Attano kataññukatavedibhāvappakāsanatthaṃ, kataññutādipasaṃsanatthaṃ, paresañca kataññubhāvādiniyojanatthaṃ, khippajānanappasaṅganivāraṇatthaṃ.
11.Antarā ca gayaṃ antarā ca bodhinti gayāya ca bodhiyā ca majjhe tigāvutantare ṭhāne. Bodhimaṇḍato hi gayā tīṇi gāvutāni. Bārāṇasinagaraṃ aṭṭhārasa yojanāni. Upako pana bodhimaṇḍassa ca gayāya ca antare bhagavantaṃ addasa. Antarā-saddena pana yuttattā upayogavacanaṃ kataṃ. Īdisesu ca ṭhānesu akkharacintakā ekameva antarāsaddaṃ payujjanti, so dutiyapadepi yojetabbo. Ayojiyamāne pana upayogavacanaṃ na pāpuṇāti. Idha pana yojetvāva vuttoti.
Sabbābhibhūti sabbaṃ tebhūmakadhammaṃ abhibhavitvā ṭhito. Taṇhakkhayeti nibbāne. Vimuttoti ārammaṇato vimutto. Natthi me paṭipuggaloti mayhaṃ paṭipuggalo nāma natthi, asadisoti attho, mama sabbaññubhāve dosaṃ dassetvā loke ṭhātuṃ asamatthatāya mama paccatthikapuggalo vā natthīti attho. Āhañchaṃ amatadundubhinti dhammacakkhupaṭilābhāya amatabheriṃ paharissāmīti gacchāmi.
Arahasi anantajino bhavituṃ yutto tvanti attho. Idampi attano satthunāmaṃ. Hupeyyāsīti āvuso evampi nāma bhaveyya. Pakkāmīti vaṅkahārajanapadaṃ nāma agamāsi. Bhagavāpi 『『tattha tassa migaluddakassa dhītuyā cāpāya ukkaṇṭhitvā puna āgantvā anāgāmī ayaṃ bhavissatī』』ti upanissayasampattiṃ disvā tena saddhiṃ ālapi. So ca tathevāgantvā pabbajitvā anāgāmī hutvā anukkamena kālaṃ katvā avihesu uppajjitvā arahattaṃ pāpuṇi.
12.Saṇṭhapesunti katikaṃ akaṃsu. Padhānavibbhantoti padhānato bhaṭṭho parihīno. 『『Abhijānātha nu bhāsitameta』』nti, 『『vācaṃ bhāsitameva』』nti ca evarūpaṃ kañci vacanabhedaṃ akāsīti adhippāyo. Bhagavantaṃ sussūsiṃsūti bhagavato vacanaṃ sotukāmā ahesuṃ. Aññāti aññāya, jānitunti attho.
8.11 在菩薩出生時,有八位婆罕摩那接受了夢境和相貌的觀察。其中三位雙重預言:"具有這些相貌的人,如果在家,則成為輪王;出家,則成為佛陀。"五位婆罕摩那則一致預言:"不住在家,必定成為佛陀。"前三位按照他們的咒語達到了極限。但這些超越了咒語的極限,放棄了自己獲得的功德大小,提前出家,追隨菩薩。這些人就是被稱為"五比丘"的。也有人說他們是他們的兒子,但在註釋中被否定了。為什麼在這裡世尊想到"他們對我確實很有幫助"呢?難道他只是為那些有幫助的人說法,而不為其他人說法嗎?不,他並沒有不說法。註釋說,這只是想起他們的幫助。爲了表達自己的知恩圖報,讚美知恩,也爲了引導他人的知恩,以及避免迅速知曉的可能。 在迦耶和菩提樹之間,相距三由旬。因為從菩提道場到迦耶有三由旬。從婆羅奈城到此處有十八由旬。烏帕卡在菩提道場和迦耶之間看到了世尊。由於"中間"這個詞的連線,使用了處格。在這樣的地方,字義分析者只使用一個"中間"詞,第二個詞也應該連線。如果不連線,就無法達到處格。但在這裡是連線而說的。 "一切勝"是指超越一切三界法而住。"漏盡"指涅槃。"解脫"是從對像解脫。"我沒有對手"是指我沒有同等的人,意思是由於顯示我的無所不知的缺陷,在世間無法存在對手或敵人。"我將為獲得法眼而擊鼓"。 "你應該成為無邊勝利者"的意思是你應該如此。"愿它成為"是指朋友,這也是對導師的稱呼。"他去了"指他去了瓦罕哈拉地方。世尊也看到了那位獵人女兒的因緣成熟,於是與他交談。他確實如此而來,出家后成為不還果,漸漸圓寂,在阿維希天生起,最終證得阿羅漢果。 "安排"是指達成協議。"從精進中脫落"是指從精進中退失、減少。"你們是否記得所說的"是指是否有這樣的言語差異。"他們渴望聽聞世尊"是指他們想聽聞世尊的教誨。"知道"是指了知、理解的意思。
- Atha kimatthaṃ āmantesīti? Tatopi suṭṭhutaraṃ paṭijānanatthaṃ, dhammassa abhibhāriyadullabhabhāvadīpanatthaṃ, akkharavikkhepanivāraṇatthañca. Tattha dvemeti antadvayavacanaṃ aññesampi tadantogadhabhāvato. Apica yojanāvasena. Taṇhāavijjāti hi saṃsārappavattiyā sīsabhūtā dve kilesā. Te ca samathavipassanānaṃ paṭipakkhabhūtattā antā nāma. Tesu taṇhāvasena kāmasukhallikānuyogaṃ bhajanto samathaṃ parihāpeti bālo, tathā avijjāvasena attakilamathānuyogaṃ bhajanto gacchanto vipassananti na sakkā ubho dve ante appahāya amataṃ adhigantunti evaṃ vuttā. Apica līnuddhaccapahānadassanametaṃ. Līno hi nikkhittavīriyārambho kāmasukhañca bhajati, itaro accāraddhavīriyo attakilamathaṃ. Ubhopi te vīriyasamatāya paṭipakkhattā antā nāma. Apica tisso sāsane paṭipadā vuttā āgāḷhā, nijjhāmā, majjhimā ca. Tattha āgāḷhā 『『pāṇātipātī hoti, natthi kāmesu doso』』ti evamādikā. Nijjhāmā 『『acelako hoti, muttācāro』』ti evamādikā, majjhimā 『『ayameva ariyo aṭṭhaṅgiko maggo』』ti evamādikā. Tattha kāmasukhallikānuyogo āgāḷhā nāma paṭipadā hoti sabbākusalamūlattā. Attakilamathānuyogo nijjhāmā nāma attajjhāpanato. Ubhopete majjhimāya paṭipadāya paṭipakkhabhūtattā antā nāma, tasmā imeva sandhāya dvemeti. Kimatthaṃ bhagavā 『『pabbajitena na sevitabbā』』ti pabbajite eva adhikaroti, na gahaṭṭheti? Pabbajitānaṃ tadadhimuttattā, sukhaparivajjanasamatthatāya, tadadhikatattā ca pabbajitā ettha adhikatā, na gahaṭṭhā. Yadi evaṃ kimatthaṃ kāmasukhallikānuyogamāha, nanu te pakatiyāpi kāmapariccāgaṃ katvā taṃ nissaraṇatthaṃ pabbajitāti? Na, tesaṃ antadvayanissitattā. Te hi idha loke kāmena visuddhimicchanti attakilamathānuyogamanuyuttā tasseva tapassa phalena pecca dibbe kāme āsīsamānā daḷhataraṃ kāmasukhallikānuyogamanuyuttāti veditabbā . Antattho pana idha kucchitaṭṭhena veditabbo 『『antamidaṃ, bhikkhave, jīvikānaṃ, yadidaṃ piṇḍolya』』ntiādīsu (itivu. 91; saṃ. ni.
那麼,為什麼他呼喚他們呢?更好地承認,顯示法的難得可貴,以及防止文字的散亂。在這裡,"兩端"這個詞也包括其他人。也可以從連線的角度來說。因為貪愛和無明是輪迴存在的根本,它們是兩種煩惱。它們是與止觀對立的"兩端"。愚人依貪愛而沉溺於感官歡樂,就失去了止,同樣依無明而沉溺於自我折磨,也沒有觀,因此不可能離開這兩端而證得不死。這也顯示了對於懈怠和掉舉的放棄。因為懈怠者沉溺於感官歡樂,而掉舉者沉溺於過度的精進。這兩者由於精進的不平等而是"兩端"。此外,在教法中提到了三種行道:深固的、極端的、中道的。其中,深固的是"殺生、無過於欲"等。極端的是"裸形、放縱行為"等。中道的是"這就是八支聖道"等。其中,沉溺於感官歡樂的是深固的行道,因為是一切不善的根源。沉溺於自我折磨的是極端的,因為自我折磨。這兩者都是中道行道的對立面,因此在這裡說的"兩端"就是指這些。為什麼世尊只對出家人說"不應該沉溺",而不對在家人說呢?因為出家人更容易沉溺於此,有能力遠離快樂,出家人在這裡更為重要,而不是在家人。如果是這樣,為什麼還說沉溺於感官歡樂呢?難道他們不是已經捨棄慾望而出家了嗎?不,是因為他們依賴於這兩端。他們在今生希望通過慾望獲得清凈,而沉溺於自我折磨,期望來世的天欲,更加沉溺於感官歡樂。這裡的"端"應該理解為惡劣的意義,如"這是乞丐的生活終點"等。
3.80) viya.
Yo cāyaṃ kāmesu kāmasukhallikānuyogoti ettha kāmesūti vatthukāmo adhippeto, dutiyo kilesakāmo . Taṃsampayuttasukhamettha kāmasukhaṃ nāma. Tena vipākasukhassa niravajjabhāvaṃ dīpetīti. Allīyanaṃ nāma tadabhinandanā. Anuyogo nāma bhavantare tadanuyogapatthanā. Hānabhāgiyakarattā kusalapakkhassa, hīnapuggalabhāvitattā, hīnadhātupabhavattā ca lāmakaṭṭhena hīno. Gāmanivāsisattadhammattā gammo. Puthujjanasādhāraṇattā pothujjaniko. Anariyoti ariyānaṃ anadhippetattā, ariyadhammapaṭipakkhattā, anariyakarattā, anariyadhammattā, anariyāciṇṇattā ca veditabbo. Anatthasaṅkhātasaṃsārabhayāvahattā, anatthaphalanibbattakattā ca anatthasaṃhito. Attano kevalaṃ khedūpagamo attakilamatho nāma. So diṭṭhigatapubbakattatapānukkamakiriyāvisesaṃ nissāya pavattati, tassa diṭṭhivasena anuyogo attakilamathānuyogo nāma. Attaviyogavittāparissamattā, anupāyapavattattā sampajjamāno migayonigoyonikukkurayonisūkarayonīsu pātāyati. Vipaccamāno narakaṃ netīti anatthasaṃhito. Ete tvāti ete tu. Tathāgatenāti attānaṃ avitathāgamanaṃ āvi karoti, tenetaṃ dasseti 『『na mayā parivitakkitamattena vitakkitā, kintu mayā tathāgateneva satā abhisambodhiñāṇena abhisambuddho』』ti. Cakkhukaraṇītiādīhi pana tameva paṭipadaṃ thometi. Bhesajjaṃ āturassa viya 『『cakkhukaraṇī』』ti iminā ñāṇacakkhuvisodhanaṃ vuttaṃ. Ñāṇakaraṇīti iminā andhakāravidhamanaṃ vuttaṃ. Upasamāyāti kilesapariḷāhapaṭippassaddhi vuttā. Abhiññāyāti saccapaṭivedhanaṃ vuttaṃ. Sambodhāyāti saccapaṭivijjhanaṃ vuttaṃ. Nibbānāyāti sopādisesanibbānadhātuyā anupādisesanibbānadhātuyāti evaṃ yathāsambhavaṃ yojetvā kathetabbaṃ.
3.80) 如此。 誰說這是沉溺於感官歡樂的行為,即此處的"感官"是指對物質的慾望,第二是指對煩惱的慾望。與此相關的快樂稱為感官快樂。因此,顯示出果報快樂的無可避免性。稱為"沉迷"是指對它的喜愛。稱為"追隨"是指在來世對這種追隨的期望。由於失去部分的原因,善的方面較弱,因低劣的眾生而顯得低下,因低劣的元素而顯得低下,因而被稱為低下。由於居住在村莊的眾生的特性,稱為村莊的。由於普通人的普遍性,稱為普通人。由於不屬於聖者,稱為非聖者,因與聖法對立而顯得非聖,因非聖的特性而顯得非聖,因非聖的行為而顯得非聖。由於被稱為無益的輪迴的恐懼,因無益的果而顯得無益。僅僅是自我疲憊的沉溺被稱為自我折磨。它依賴於先前的見解和行為的特殊性而運作,因此根據其見解的追隨稱為自我折磨的追隨。由於與自我分離而顯得窘迫,因無計可施而顯得明智,沉淪於獸道、鬼道、狗道、豬道。被推入地獄,稱為無益。至於這些,是指這些。稱為如來,是指自身不變的到達,因此顯示出"不是我僅僅通過思考而思考,而是我通過如來所證得的智慧而證得的"。通過眼睛的功能等來稱為同樣的道路。稱為藥物,像病人一樣"眼睛的功能"是指智慧之眼的清凈。稱為智慧的功能是指驅散黑暗。稱為安寧是指煩惱的平息。稱為證知是指對真理的瞭解。稱為覺悟是指對真理的完全洞悉。稱為涅槃是指有餘涅槃和無餘涅槃的狀態,因此應根據實際情況進行闡述。
- Kasmā panettha bhagavā aññattha viya anupubbiṃ kathaṃ akathetvā paṭhamameva asevitabbamantadvayaṃ vatvā majjhimapaṭipadaṃ desesīti? Attādimicchābhimānanivāraṇatthaṃ, kummaggapaṭipattinivāraṇatthañca antadvayavajjanaṃ vatvā attano visesādhigamadīpananayena abāhullikādibhāvadassanatthaṃ, tesañca majjhimapaṭipadādīpanena tattha anuyojanatthaṃ pacchā sammāpaṭipadaṃ desesi, tato tassa majjhimapaṭipadāsaṅkhātassa ariyamaggassa visayadassanatthaṃ catusaccadhammaṃ saṅkhepavitthāravasena desetukāmo 『『idaṃ kho pana, bhikkhave, dukkha』』ntiādimāha, ayamettha anusandhi. 『『Idaṃ dukkhaṃ ariyasaccanti me, bhikkhave』』tiādi suttānusandhipakaāsanatthaṃ ayamanukkamo veditabbo. Yathāvuttaṃ paṭipadaṃ sutvā kira koṇḍañño āha 『『kathaṃ bhagavatā vuttapaṭipadāya uppatti siyā. Ayañhi paṭipadā kilesānaṃ anuppattiyā sati sambhavati, na aññathā. Kilesānañca yadi lobhato uppatti khuppipāsānaṃ viya, tadāsevanāya anuppatti siyā, tadavatthussa vā tesaṃ uppatti. Tadavatthuviparītakāyakilamathāsevanāya anuppatti siyā. Ubhopetā bhagavatā 『antā』ti vuttā, tasmā kathaṃ panetissāya sammāpaṭipadāya uppatti sambhaveyyā』』ti. Bhagavā āha anupāyāsevanato. Kathanti ce? –
『『Saṃsāramūlato ñāṇaṃ, tañca ñāṇā pahiyyati;
Jīvite sati taṃ hoti, tañca jīvitasādhane.
『『Tasmā ñāṇāya medhāvī, rakkhe jīvitamattano;
Ñāṇasādhanabhūtañca, sīlañca paripālaye.
『『Jīvitañca yathā loke, bhinne kāye na vijjati;
Tatheva bhinnasīlassa, natthi ñāṇassa sambhavo.
『『Tasmā āyuñca sīlañca, ñāṇatthaṃ rakkhatā satā;
Sevitabbā na kāmāpi, nāpi kāyavināsanā.
『『Kāmesu gedhamupagamma hino gammañca,
Accuddhano kilamathaṃ gamupeti mūḷho;
Yo majjhimaṃ paṭipadaṃ paramaṃ upeti,
So khippameva labhate paramaṃ vimokkha』』nti.
Sutvā tadetaṃ sugatassa vākyaṃ,
Paññaṃ munī so sutajaṃ labhitvā;
Cintāmayaṃ ñāṇa pavesamāno,
Ucchindayaṃ pañhamimaṃ apucchi.
『『Nibbedhapadaṭṭhānaṃ pahāya ghoraṃ,
Tapaṃ kathamivāti so tvaṃ;
Brūhi tadeva hoti bhikkhu cara,
Virāgamupayāti ca dukkhasaccassa;
Dassaneneva dukkhānubhavanā,
Tamhi dosassa paccayo』』ti.
Sutvāva koṇḍañño munivacanaṃ,
Vuṭṭhāya haṭṭho sahasā avoca;
『『Udāhara tvaṃ bhagavā mametaṃ,
Bhikkhu yathā passati dukkhasacca』』nti.
Cintāmayissa paññāparipuṇṇā bhāvanāmayipaññāsampatti jānitabbā imehi iti bhagavā suttamidamāhāti kira. Kasmā bhagavā koṇḍaññassa purimameva saccadesanaṃ avaḍḍhetvā attano adhigatakkamamāhāti? Nāhaṃ kassaci āgamaṃ desemi, apica kho sayameva evamadhigatomhīti dassanatthaṃ. Tattha 『『pubbe ananussutesu dhammesū』』ti iminā idaṃ atthadvayaṃ dasseti, na mayā āḷārato, udakato vā ayaṃ dhammo suto, kintu pubbe ananussutesveva ñāṇaṃ me udapādīti majjhimāya paṭipadāya ānubhāvaṃ pakāseti. Apica yasmā evaṃ paṭipanno vināpi paropadesena ariyasaccāni passati, tasmā kathaṃ tumheva mamāpadesena na passathāti.
為什麼世尊在這裡不逐漸地講述,而是首次就說到應該修習中道?是爲了避免對自我及其本質的錯誤認知,避免走入錯誤的道路。通過講述兩端的過失,顯示出自身的特殊性,藉此展示非凡的特質。然後再通過中道的引導,講述正確的修行,接著爲了闡明中道的內容,想要以簡略和詳細的方式說明四聖諦,開頭說:「這確實是痛苦。」這就是這裡的聯繫。「這就是痛苦,稱為聖諦」是爲了說明與經文的聯繫。在聽聞了所述的修行后,科達尼問道:「根據世尊所說的修行,如何才能產生果報?這條修行的道路,是在煩惱未生時能夠實現的,而不是其他的。如果煩惱因貪慾而生,像是因飢渴而生,那麼依靠它的修行就能實現,反之,若是因相反的身體折磨而生,則無法實現。兩者都被世尊稱為『兩端』,所以如何能在這條正確的修行上實現果報呢?」世尊回答道:「因為不應依賴於錯誤的修行。」 那麼,如何呢? 「因輪迴而生的智慧,智慧則會消失; 生命中有智慧,則能生存,智慧是生命的基礎。 「因此,智慧者應當保護自己的生命; 智慧的獲得與道德應當被維護。 「生命在世間中,身體破裂則無存; 同樣,若道德破裂,智慧也無法生起。 「因此,生命與道德,皆應保護以求智慧; 不應沉迷於感官享樂,也不應自我毀滅。 「沉溺於感官的低劣者, 愚者沉淪於村落; 誰能修習中道, 便能迅速獲得究竟的解脫。」 聽到這些世尊的言辭, 科達尼獲得了智慧; 思維明晰,進入了深思, 便問道:「拋棄痛苦的根源, 修行者如何才能做到?」 「你說的確實如此, 修行者應當如此, 以遠離痛苦的真相; 看到痛苦的體驗, 這便是痛苦的因緣。」 聽到科達尼的言辭, 他立刻站起,驚訝地說道:「 世尊請你為我解釋, 修行者如何能看到痛苦的真相?」 智慧的思維與修行的成就, 應當通過這些來理解,世尊講述了這個教義。 為什麼世尊在科達尼之前, 不先講述真理的教義,而是講述自己的成就呢? 我並不是為任何人講述教法, 而是爲了展示我自己的成就。 在這裡,「以前未曾聽聞的法」是指這兩種意義, 並不是我從阿拉或水中聽聞的法, 而是我在未曾聽聞的法中, 智慧自然而然地涌現,因此展示了中道的效果。 此外,因而即使在沒有他人教導的情況下, 也能看到聖諦, 所以為何你們不能通過我的教導來看到呢?
15.Cakkhuntiādīni pañca padāni ñāṇavevacanāneva. Ñāṇañhi saccānaṃ ālocanato cakkhubhūtatthajānanato ñāṇaṃ. Pakārehi jānanato paññā. Kilesavidāraṇato, vijjanato ca vijjā. Saccacchādakatamavināsanato, tesaṃ gatikoṭipakāsanato ālokoti veditabbaṃ. Tattha paṭhamena parivaṭṭena saccānaṃ aññamaññaṃ asaṅkarato ṭhapanapaññaṃ dasseti, dutiyena tesaṃ kattabbākāraparicchindanapaññaṃ, tatiyena saccesu ñāṇakiccasanniṭṭhānaṃ dasseti.
16.Yāvakīvañcāti dvīhi padehi yāvaicceva vuttaṃ hoti 『『iti cittamano』』tiādi viya. Rāgādīhi akuppatāya akuppā vimutti. Veyyākaraṇanti dhammadesanā. Sā hi dhammānaṃ byākaraṇato pakāsanato 『『veyyākaraṇa』』nti vuccati. Virajaṃ vītamalanti ettha virajaṃ visamahetuvādavigamato. Vītamalaṃ ahetukavādavigamato. Virajaṃ sassatadiṭṭhippahānato. Vītamalaṃ ucchedadiṭṭhippahānato. Virajaṃ pariyuṭṭhānappahānato. Vītamalaṃ anusayappahānato. Dhammacakkhunti dhammamattadassanaṃ, na tattha satto vā jīvo vā kārako vā vedako vāti, tenevāha 『『yaṃ kiñci samudayadhammaṃ, sabbantaṃ nirodhadhamma』』nti. Idañhi tassa dhammacakkhussa uppattiākāradassanatthaṃ vuttaṃ. Tañhi nirodhaṃ ārammaṇaṃ katvā kiccavasena eva saṅkhataṃ paṭivijjhantaṃ uppajjati.
17.Dhammacakkanti ettha desanāñāṇaṃ adhippetaṃ, paṭivedhañāṇañca labbhateva. Ettha kimatthaṃ devā saddamanussāvesunti? Nānādiṭṭhigatandhakāravidhamanato laddhālokattā, apāyabhayasamatikkamanato assāsaṃ pattattā, devakāyavimānadassanato pītipāmojjacalitattā cāti evamādīnettha kāraṇāni vadanti. Pathavikampanamahāsaddapātubhāvo ca dhammatāvaseneva hotīti eke. Devatānaṃ kīḷitukāmatāya pathavikampo. Bahuno devasaṅghassa sannipātato, bhagavato sarīrappabhājālavisajjanato cāti ekacce.
15.. 五種智慧的語句,實際上都是智慧的表述。因為智慧是從瞭解真理而生,從洞見事物本質而來。從多方面了知而為慧。從煩惱的破壞和從無知而來的明慧。應該理解為:從遮蔽真理和顯示其歸趣的角度來看"光明"。其中第一個旋轉顯示了對真理互不矛盾的安立慧,第二個顯示了對應該做的方式的界定慧,第三個顯示了對真理的智慧功能的確立。 16.. "直到"這兩個詞,就像說"這就是心意"一樣。由於不被貪等所動搖,所以不動搖解脫。"解說"即法的宣說。它因為解說、顯示諸法而被稱為"解說"。在這裡,"無塵"是遠離虛妄因論,"無垢"是遠離無因論。"無塵"是捨棄常見,"無垢"是捨棄斷見。"無塵"是捨棄蓋障,"無垢"是捨棄隨眠。"法眼"是單純見法,不是有情、生命、作者或受者。因此說"凡是有生起之法,皆有寂滅之理"。這是爲了顯示法眼的生起方式而說的。它依寂滅為所緣而由作用力而生起。 17.. 在這裡,所指的是教導智慧,實證智慧也可獲得。為什麼諸天發出聲音呢?因為消除了各種見惑的黑暗,得到光明;超越了惡趣的恐怖,獲得安慰;見到天界宮殿,心生歡喜和喜悅而動搖。有人說大地震動和巨大聲響是依法性而生的。有人說是諸天欲戲的緣故地震。由於許多天眾集合,以及世尊身體光芒的
-
Pabbajjupasampadāvisesanti attho. Tattha iti-saddo tassa ehibhikkhūpasampadāpaṭilābhanimittavacanapariyosānadassano. Tadavasāno hi tassa bhikkhubhāvo. Svākkhātotiādi 『『ehī』』ti āmantanāya payojanadassanavacanaṃ. 『『Ehibhikkhū』』ti bhagavā avoca 『『svākkhāto dhammo cara…pe… kiriyāyā』』ti ca avocāti padasambandho. Tattha cara brahmacariyanti avasiṭṭhaṃ maggattayabrahmacariyaṃ samadhigaccha. Kimatthaṃ? Sammādukkhassantakiriyāyāti attho. 『『Ehibhikkhū』』ti iminā bhagavato vacanena nipphannattā kāraṇūpacārena 『『ehibhikkhūpasampadā』』ti vuttā. Sāva tassāyasmato yāvajīvaṃ upasampadā ahosīti attho. Tena tassā upasampadāya sikkhāpaccakkhātādinā vicchedā vā tadaññāya upasampadāya kiccaṃ vā natthīti idamatthadvayaṃ aṭṭhakathāyaṃ dasseti. Aṭṭhannampi upasampadānaṃ ehibhikkhuovādapaṭiggahaṇapañhabyākaraṇagarudhammapaṭiggahaṇūpasampadānaṃ catunnaṃ aññatarāya upasampannassa antarā vicchedo vā tadaññūpasampadāya kiccaṃ vā natthi, itarassatthīti. Nikāyantarikā panāhu 『『buddhapaccekabuddhānaṃ niyāmokkantisaṅkhātāya upasampadāya ñatticatutthakammupasampadañca dasavaggapañcavaggakaraṇīyavasena dvidhā bhinditvā dasavidhopasampadā』』ti. Kā panettha atthato upasampadā nāmāti? Tadadhigatakiriyāvasena nibbattiyā asekkhā tadadhivāsanacetanāya paribhāvitapañcakkhandhikā ajjhattasantati. Kā panettha paribhāvanā nāma? Tabbipakkhadhammajjhācāraviruddhabhāvo, tassa pattiyā tāya paribhāvanāya vasena katthaci 『『samannāgato』』ti vuccati. Yathāha 『『lobhena samannāgato, bhikkhave, abhabbo cattāri satipaṭṭhānāni bhāvetu』』ntiādi. Etthāhu nikāyantarikā 『『yathāvuttāya upasampadāya pattisaṅkhāto cittavippayutto saṅkhārakkhandhapariyāpanno dhammo atthi, tassa santativasena pubbāpariyaṃ uppajjamānassa yāva avicchedo, tāva upasampannoti, aññathā tato dhammantaruppattikkhaṇe tassa upasampannassa anupasampannabhāvappasaṅgo āpajjatī』』ti. Te vattabbā 『『suttaṃ āharathā』』ti. Te ce vadeyyuṃ 『『yo tesaṃ dasannaṃ asekkhānaṃ dhammānaṃ upādāya paṭilābhasamannāgamo ariyo hoti vippahīnoti evamādīni no suttānī』』ti. Evaṃ sati asantadhammehi, parasattehi ca samannāgamadosappasaṅgo nesaṃ pāpuṇāti. Kiṃkāraṇaṃ? Suttasambhavato. Yathāha – 『『rājā, bhikkhave, cakkavattī sattahi ratanehi samannāgato hotī』』ti (dī. ni. 3.199-200 atthato samānaṃ) vitthāro. Vasibhāvo tattha samannāgatasaddena vutto. Tassahitesu ratanesu vasibhāvo kāmacāro atthīti ce? Ettha vasibhāvo samannāgamasaddena vutto, aññattha pattisaṅkhāto, taṃ dhammantaranti. Kimettha visesakāraṇaṃ? Natthi ca, tasmā yathāvuttalakkhaṇāva upasampadā. Ayameva nayo pabbajjādīsupi netabbo.
-
Kiñcāpi vappattherassa pāṭipadadivase…pe… assajittherassa catutthiyanti evaṃ nānādivasesu pāṭekkaṃ dhammacakkhuṃ udapādi, tathāpi ovādasāmaññena vappabhaddiyānaṃ, mahānāmaassajīnañcettha ekato vuttanti veditabbaṃ.
18.. 出家和受戒的特殊意義。在這裡,「至」字是指「來吧,出家僧」的受戒獲得之因的說明。因為這與出家僧的身份有關。由於「來吧」,世尊以「正法已被宣說」的方式來召喚。「來吧,出家僧」,世尊說「正法是已被宣說的,行…」等,因而形成了詞句的關聯。這裡「行」是指獲得三條道路的修行。爲了什麼呢?意在於「正當的苦的解脫」。「來吧,出家僧」,因此通過世尊的教導而成就,因而說為「出家僧的受戒」。這意味著在他生前,受戒是持續的。因此,關於受戒的法則和教導的分離或其他受戒的功能,是沒有的,這兩方面在註釋中都有說明。八個受戒中,出家僧的教導、接受、回答、重申法則的受戒,都是其中之一的受戒,其間沒有分離或其他受戒的功能,其他的方面也是如此。有人說「佛和獨覺者所說的受戒,是指有條件的受戒,分為十種受戒」。那麼,這裡受戒的意義是什麼呢?是指從已成就的行為而生起的,無學的、由內心所具足的五蘊的內在延續。這裡的內在延續又是什麼呢?是指與相對法相悖的行為,因此在其所達成的情況下,被稱為「具足」。就像說「因貪慾而具足,出家僧們無法修習四念處」等等。在這裡有人說「按照所述的受戒,所獲得的心是與心所緣的法相連的,因而在其存在的範圍內,直到無間斷,才能稱為受戒,否則在那時,受戒的存在就會面臨不受戒的狀態」。因此,他們應當說「請傳授教義」。如果他們說「誰以這十種無學法為依,來獲得受戒的條件,便是高貴的、解脫的」等等,這些不是教義。因此,若如此,因無所依之法和他者的相應,便不會達到。原因是什麼呢?因教義的存在。就像說「國王,出家僧,具有七種珍寶的相應」(《大智度論》3.199-200,意義相同)所述的詳細內容。這裡的「具足」是指相應的狀態。那麼,這裡的珍寶的具足是否是世俗的呢?在這裡,具足是以相應的狀態所說,其他地方則是以所達成的狀態所說,這就是法的相應。那麼,這裡是否有特殊的原因呢?沒有,因此,按照所述的特徵而受戒。這種道理同樣適用於出家等。 19.. 雖然在出家長老的修行日子裡…等…在阿薩吉長老的第四天等,眾多的法義分別顯現出法眼,然而,因教導的普遍性,出家者的教導是以共同的方式在阿薩吉的情況下被提及的。
- 『『Rūpaṃ, bhikkhave, anattā』』ti kimatthaṃ āditova anattalakkhaṇaṃ dīpetīti? Tesaṃ puthujjanakālepi itaralakkhaṇadvayassa pākaṭattā. Te hi manāpānaṃ kāmānaṃ aniccatādassanena saṃviggā pabbajiṃsūti aniccalakkhaṇaṃ tāva nesaṃ ekadesena pākaṭaṃ, pabbajitānañca attakilamathānuyogato kāyikadukkhaṃ, tañca mānasassa paccayoti mānasikadukkhañca pākaṭaṃ, tasmā tadubhayaṃ vajjitvā anattalakkhaṇameva dīpetuṃ ārabhi. Tañca dīpento dukkhalakkhaṇeneva dīpetuṃ 『『rūpañca hidaṃ, bhikkhave, attā abhavissā』』tiādimāha. Kimatthanti? Aniccalakkhaṇatopi tesaṃ dukkhalakkhaṇassa suṭṭhutaraṃ pākaṭattā. Tesañhi attakilamathānuyogamanuyuttattā, tapparāyaṇabhāvato ca dukkhalakkhaṇaṃ suṭṭhu pākaṭaṃ, tasmā tena tāva suṭṭhu pākaṭena anattalakkhaṇaṃ dīpetvā puna tadeva tadubhayenāpi dīpetuṃ 『『taṃ kiṃ maññatha, bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vā』』ti vakkhati. Kallaṃ nūti yuttaṃ nu. Etaṃ mamāti taṇhāggāho. Esohamasmīti mānaggāho. Eso me attāti diṭṭhiggāho. Taṇhāggāho cettha aṭṭhasatataṇhāvicaritavasena, mānaggāho navavidhamānavasena, diṭṭhiggāho dvāsaṭṭhidiṭṭhivasena veditabbo.
Pañcavaggiyakathāvaṇṇanā niṭṭhitā.
Pabbajjākathāvaṇṇanā
20.. 為什麼一開始就闡述了無我的特徵呢?因為其他兩種特徵在凡夫時期就已經顯現。他們因為看到可意之慾的無常性而生起恐怖而出家,所以無常性對他們來說已經部分顯現。對於出家人來說,身體的苦行和心理的痛苦也是顯然的,因此排除了這兩種,就開始闡述無我性。闡述無我性時,是以苦的特徵來闡述的,"如果這個色蘊是我,就不會有這樣的苦"等。為什麼這樣?因為苦的特徵對他們來說更加明顯。由於他們專注于自我的苦行,以及以此為依歸,所以苦的特徵對他們來說非常明顯。因此,先以這個明顯的苦的特徵來闡述無我性,然後再以這兩種特徵來闡述,"諸比丘,色蘊是常還是無常?"。"正確的"即合適的。"這是我的"是執取慾望。"我是這個"是執取我慢。"這個我的"是執取見。這裡的執取慾望是以八十八種慾望的流轉為基礎,執取我慢是以九種我慢為基礎,執取見是以六十二種見為基礎。 五比丘教誡的解釋完畢。 出家教誡的解釋
- Yena samayena bhagavā pañcavaggiye pañcamiyaṃ arahatte patiṭṭhāpetvā sattamiyaṃ nāḷakattherassa nāḷakapaṭipadaṃ ācikkhitvā bhaddapadapuṇṇamāyaṃ yasassa indriyānaṃ paripakkabhāvaṃ ñatvā taṃ udikkhanto bārāṇasiyaṃ vihāsi, tena samayena yaso nāmāti sambandho. Tassa kira uppattito paṭṭhāya tassa kulassa kittisaddasaṅkhāto, parijanasaṅkhāto vā yaso visesato pavaḍḍhati. Tena tassa mātāpitaro evaṃ nāmamakaṃsu. 『『Sukhumālo』』tiādi kimatthaṃ āyasmatā upālittherena vuttanti? Pacchimajanassa nekkhamme samussāhanajananatthaṃ. Evaṃ uttamabhogasamappitānampi uttamesu bhogesu appamattakenāpi asubhanimittena vitajjetvā kālākālaṃ agaṇetvā vivekābhiratiyā mahantaṃ bhogakkhandhaṃ tiṇaṃ viya pahāya gehato nikkhamanā ahosi, kassa panaññassa na siyāti adhippāyo. Samaṅgībhūtassāti tehi ekattaṃ upagatassa, avivittassāti attho. Niddā okkamīti manāpesupi visayesu pavattiṃ nivāretvā tassa cittaṃ atikkamitvā abhibhavitvā attano vasaṃ upanesīti attho. Sabbarattiyo cāti tayopi yāme. Tena parijanassa vikāradassane kāraṇaṃ dasseti. Ratti-saddo panettha kāle sūriyābhāve, yāme ca pavattatīti viññeyyo. Yāmevidha viññeyyo ticīvaravippavāse ca. Kaccheti kacchapasse. Kaṇṭheti kaṇṭhassa heṭṭhā. Mudiṅgassa hi upari kaṇṭhaṃ ṭhapetvā sayantiyā kaṇṭhe mudiṅgaṃ addasāti attho. Āḷambaranti paṇavaṃ. Ubhatomukhassa tanukā dīghā. Vitthinnasamatalassa vāditassa etaṃ adhivacanaṃ. Vippalapantiyoti supinadassanādivasena asambandhapalāpaṃ vippalapantiyo. Susānaṃ maññeti susānaṃ viya addasa sakaṃ parijananti sambandho. Ādīnavoti asubhabhāvo. Nibbidāya cittaṃ saṇṭhātīti vimuccitukāmatāsaṅkhātāya ukkaṇṭhāya cittaṃ namīti attho. Udānaṃ udānesīti 『『ito paṭṭhāya imāhi itthīhi saha nāhaṃ bhavissāmī』』ti attamanavācaṃ nicchāresi. Dve kira ākārā tassa pamādasuttaparijanadassane pākaṭā jātā kilesānaṃ balavabhāvo, asubhākārassa atioḷārikabhāvo ca. Evaṃ sati oḷārikatare ca asubhākāre kilesavasenāyaṃ sabbopi loko ettha pīḷito mucchito. Aho kilesā balavatarāti hi passato passato tassa dvepi te ākārā pākaṭā jātā, yenevamavocāti.
『『Suvaṇṇapādukāyo ārohitvā』』ti etenassa nissaṅgatāya vissaṭṭhagamanaṃ dīpeti. So hi balavasaṃvegābhitunnahadayattā parijanassa pabodhe satipi attano gamananivāraṇasamatthabhāvaṃ asahamāno attānaṃ takkento vissaṭṭho agamāsi. Amanussāti devatā. Tā hi manussehi sugatipaṭivedhañāṇasaṇṭhānādiguṇasāmaññena 『『amanussā』』ti vuccanti. Na hi asamānajātikā tiracchānādayo 『『abrāhmaṇā』』ti vā 『『avasalā』』ti vā vuccanti, kintu jātisabhāgatāya eva vasalādayo 『『abrāhmaṇā』』ti vuccanti, evaṃ manussehi kenaci ākārena sabhāgatāya devatā 『『amanussā』』ti vuttā. Aññathā manussā na hontīti tiracchānagatāpi 『『amanussā』』ti vattabbā bhaveyyuṃ.
25.. 當時,世尊在五比丘中確立了第五個阿羅漢,隨後向第七位長老納拉卡闡述了納拉卡的修行方式。在吉祥滿月日,知道名聲的力量,於是他在瓦拉納西(巴納拉斯)居住。那時,名聲與他有關。因為他的出生以來,他的家族的聲譽被稱為榮耀,或者是眾人的聲譽特別增長。因此,他的父母給他起了這樣的名字。為什麼說「細膩」等等,是出於尊者阿育王的緣故?是爲了激發後輩的出離心。即使如此,即便是擁有極佳享受的極致享受者,因不放鬆對不凈的警覺,終究也會在適時適地的情況下,像草一樣拋棄巨大的享受,而離開家。意思是說,誰也不應當如此。所指的「團結」是指他們彼此相聚,意為不孤立。沉睡是指在心中控制自己,超越了心的活動,掌控了自己的心。所有夜晚是指那三夜。因此,顯示了眾人的變化原因。夜字在此是指太陽未出時的時間,夜晚的活動。此類時間應當被理解為三衣的分離。關於「肚子」,是指龜的肚子。關於「喉嚨」,是指喉嚨的下方。因為在喉嚨上方放置了喉嚨的部位,意指在喉嚨的部位看到了喉嚨的部分。關於「布」,是指一種樂器。兩端開口的細長樂器。廣泛平坦的樂器,稱為此。關於「分離」,是指在美好視野中無關的分離。關於「墳墓」,是說看到了自己的親屬,像墳墓一樣的關係。關於「痛苦」,是指不凈的狀態。因厭倦而使心安定,意指想要解脫的心情使心屈服。宣告是指「從此以後,我不再與這些女性一起存在」的自我滿足的言辭。因為在這方面,關於懈怠的教導,顯現出煩惱的強大,關於不凈的狀態的極端顯現。因此,若如此,連更粗糙的不凈狀態,因煩惱的緣故,這個世間都被壓迫和迷惑。哎,煩惱的確是強大的!因此這兩種情況顯現出明顯的狀態,正如他所說。 「金色的鞋子被抬起」,這表明他與他人無關的出行。他因強烈的震動而心中不安,因而不願意被眾人喚醒,無法阻止自己的出行。非人是指神靈。因為他們因人們的善果、智慧和其他特質而被稱為「非人」。而非人並不被稱為「非婆羅門」或「卑賤者」,而是因種族的特性而被稱為卑賤者。因此,因某種方式被人們稱為非人的神靈。否則,人們也可以稱作非人。
- Vanagahanaṃ disvā 『『sumuttohaṃ nagarato』』ti pamuditattā bhagavato avidūre udānesi. Idaṃ kho yasāti bhagavā nibbānaṃ sandhāyāha. Tañhi taṇhādikilesehi anupaddutaṃ, anupasaṭṭhatañca dassanamattenāpi assādajananato. Dhammaṃ desessāmīti yena taṃ nibbānaṃ idha nisinnamattova tvaṃ adhigamissasīti adhippāyo. Kirāti assaddheyyaabyattiparihāsesu nipāto, idha abyattiyaṃ. Suvaṇṇapādukāyo orohitvāti ca suvaṇṇapādukāhi otaritvā. Nissakkatthe hi idaṃ paccattavacanaṃ. Tassa nisinnamattasseva aññaṃ sammodanīyaṃ kathaṃ akatvā anāmantetvā anupubbiṃ kathaṃ kathesi. Suparipakkindriyattā, paṭivedhakkhaṇānatikkamanatthaṃ anupaddutānupasaṭṭhatānaṃ pāpakadhammadesanābhimukhacittattā, seṭṭhissa gahapatino acirāgamanadassanato ca. Kimatthaṃ bhagavā tassa suṭṭhutaraṃ saṃviggahadayassa bhavato muccitukāmassa bhavābhavūpāyānisaṃsakathaṃ paṭhamameva kathesīti? Sabbabhavādīnavadassanatthaṃ. So hi manussalokasseva upaddutaupasaṭṭhabhāvaṃ addasa, na saggānanti kadāci saggalokaṃ sukhato maññeyya. Tattha sukhasaññena nibbānābhimukhaṃ cittaṃ peseyyāti saggānampi ādīnavaṃ dassetukāmatāya anupubbiṃ kathaṃ ārabhi. Ettha dānaṃ, dānānisaṃsaṃ, sīlānisaṃsañca kathento dānasīlakathaṃ katheti nāma. Saggavaṇṇaṃ kathento saggakathaṃ katheti nāma. Tattha vatthukāmakilesakāmānaṃ aniccataṃ, apasādataṃ, mahādīnavatañca kathento kāmānaṃ ādīnavaṃ, okāraṃ, saṃkilesañca pakāseti. Nekkhamme tadabhāvato ca taṃnissaraṇato ca tabbiparītaṃ ānisaṃsaṃ kathento nekkhamme ānisaṃsaṃ pakāseti nāma. Tattha okāranti avakāraṃ lāmakabhāvaṃ. Saṃkilesanti saṃkilissanaṃ bādhanaṃ upatāpanaṃ vāti attho. Kallacittaṃ paññindriyassa ānubhāvena, diṭṭhiyogavicikicchāyogānaṃ paññindriyena vihatattā. Muducittaṃ satindriyasamāyogena, vihiṃsāsārambhādikilesapavesaṃ nivāretvā cittamudutādikusaladhammappavesanaṃ karontaṃ sahajātaṃ cittaṃ muduṃ karoti. Samādhindriyassa ānubhāvena vinīvaraṇacittaṃ. Tañhi visesato nīvaraṇavipakkhabhūtanti. Vīriyindriyavasena udaggacittaṃ. Tañhi thinamiddhasaṅkhātalīnabhāvavipakkhanti. Saddhindriyassa ānubhāvena pasannacittaṃ tassa pasādalakkhaṇattā. Sāmukkaṃsikāti etaṃ visayavasena desanaṃ upālitthero pakāseti. Saccāni hi sāmukkaṃsikadesanāya visayāni. Aññathā dukkhādīni sāmukkaṃsikā dhammadesanāti āpajjati tassa vibhāvane saccānaṃ niddiṭṭhattā.
27.Catuddisāti catūsu disāsu. Abhisaṅkharesīti abhisaṅkhari. Kimatthanti ce? Ubhinnaṃ paṭilabhitabbavisesantarāyanisedhanatthaṃ. Yadi so puttaṃ passeyya, puttassapi dhammacakkhupaṭilābho arahattuppatti, seṭṭhissapi dhammacakkhupaṭilābho na siyā. Diṭṭhasaccopi 『『dehi te mātuyā jīvita』』nti vadanto kimaññaṃ na kareyya. Yasopi taṃ vacanaṃ sutvā arahāpi samāno sayaṃ appaṭikkhipitvā bhagavantaṃ ullokento kimaññāya saṇṭhaheyya.
26.. 看到叢林后,因為從城市解脫而感到歡喜,在世尊不遠處發出感嘆。這裡的"這位亞薩"是指涅槃。因為它不受貪慾等煩惱的侵擾,僅憑觀察就能產生滿足感。"我將宣說法"的意思是,僅僅坐在這裡,你就能證得它。"確實"是個表示不可信或諷刺的詞,在這裡是表示不明確。"脫下金色的鞋子"是指脫下金色的鞋子。這裡是用反身代詞。沒有與他打招呼或交談,而是依次說法。這是因為他的根性已經成熟,爲了不錯過證悟的時機,爲了使他的心不受煩惱的侵擾和困擾,並看到了最高家主即將到來。為什麼世尊首先對他這個已經非常震驚的人說生死的利弊呢?是爲了顯示一切有為的過患。因為他看到了人間世的過患和困擾,所以不會認為天界也有快樂。如果以天界的快樂為目標,心就會轉向涅槃,所以先說天界的過患。在這裡,說佈施、佈施的利益,以及戒律的利益,就是說佈施和戒律。說天界的美好,就是說天界。在那裡,說慾望和欲界煩惱的無常、可厭和大過患,就是說慾望的過患、缺陷和污染。說出離的利益,就是說出離的利益,因為它的相反面。"缺陷"是指卑劣的狀態。"污染"是指被污染、困擾、折磨。因為智根的力量,心變得柔軟,因為智根摧毀了見惑和疑惑。因爲念根的作用,心變得溫和,通過阻止害心等煩惱的進入,使善法進入。因為定根的力量,心變得無染污。因為精進根的作用,心變得高昂。因為信根的力量,心變得清凈,因為它的清凈特性。尊者烏波利說這是以對像為基礎的教誡。因為真理就是這種突出說法的對象。否則,如果說苦等為突出說法,就會陷入錯誤。 在四方。他作了安排。為什麼呢?爲了阻止兩者獲得特殊的障礙。如果他看到兒子,兒子也可能獲得法眼,但最高家主也不會獲得法眼。即便是見道者,也不會說"把生命給你的母親"。亞薩聽了這番話后,作為阿羅漢,也不會自己拒絕,而是仰望世尊。
- Ubhohipi pattabbavisesakoṭiyā pattattā bhagavā puna taṃ paṭippassambhesi. Pubbe agārikabhūtoti tassa sotāpannakālaṃ sandhāyāha. Sotāpanno hi agāramajjhe vasanārahattā agāriyabhūto nāma hoti apabbajito. Sampati pabbajito samāno agāramajjhavasanassa abhabbattā 『『agāriko』』ti na vuccati, tasmā evamāha. Yassa diṭṭhoti sambandho, yena diṭṭhoti vuttaṃ hoti. 『『Seyyathāpi pubbe agārikabhūto』』ti vacanena laddhanayattā pacchā gahapati gihivesadhārimeva yasaṃ sandhāyāha 『『yasena kulaputtena pacchāsamaṇenā』』ti. Tattha cara brahmacariyanti ābhisamācārikasīlaṃ brahmacariyaṃ cara paripūrehi tāva, yāva sammādukkhassantakiriyā, yāva cuticittāti adhippāyo. Liṅgabrahmacariyaṃ sandhāyāti porāṇā, tañca yuttaṃ. Liṅgamattañhi sandhāya so āyasmā 『『labheyyāhaṃ, bhante, pabbajjaṃ upasampada』』nti āha.
Kimatthaṃ bhagavā yasassa mātu, pajāpatiyā ca bhattakiccaṃ akatvāva dhammaṃ desesīti? Yasassa pabbajjāya sokasallasamappitattā dānañca somanassikacittena na dadeyyuṃ, satthari ca domanassappattā hutvā maggapaṭivedhampi na labheyyunti bhagavā paṭhamaṃ tāva tā vigatasokasallahadayāyo katvā puna bhattakiccaṃ akāsi.
30.Seṭṭhānuseṭṭhīnanti anukkamaseṭṭhīnanti porāṇā. 『『Seṭṭhino cānuseṭṭhino ca yāni kulāni, tāni seṭṭhānuseṭṭhāni kulāni, tesaṃ seṭṭhānuseṭṭhīnaṃ kulāna』』nti likhitaṃ. Dhammavinayoti sāsanabrahmacariyaṃ pāvacananti idha atthato ekaṃ. Atha vā dhammena vinayo, na daṇḍasatthehīti dhammavinayo, dhammāya vinayo, na hiṃsatthanti vā dhammato vinayo, nādhammatoti vā dhammo vinayo, nādhammoti vā dhammānaṃ vinayo, na aññesanti vā dhammakāyattā, dhammasāmittā vā dhammo bhagavā, tassa dhammassa vinayo, na takkikānanti vā dhammavinayo. Samānādhikaraṇavasena vā dhammavinayo nīluppalaṃ viya, dhammo ca vinayo cāti dhammavinayo phalāphalaṃ viya napuṃsakamiti pulliṅgāpadesato assa liṅgabhāvo siddho, yassa vā dhammo vinayo, so dhammavinayo setapaṭo puriso viya, dhammena yutto vā vinayo dhammavinayo assaratho viyāti evamādinā nayena yojanā veditabbā.
28.. 兩者都因具備應得的特殊品質而再次被世尊所安慰。先前稱為在家人,是指他所指的入流者時期。入流者因住在家中而成為在家人,未出家者。出家者因住在家中而不再稱為「在家人」,因此如此說。關於「他所見」,是指所見的關係。「就如之前稱為在家人」的言辭是指後來的家主,指的是家主的家族聲望。這裡的「持守正行」是指以優良的行為持守正行,直到完全消除痛苦的行為,直到死亡時的心境。提到性別的正行是指古老的傳統,這也是合適的。僅僅是指性別,尊者因此說:「我希望能獲得出家和受戒。」 為什麼世尊在未做母親和長者的飯事時,仍然宣講法呢?因為在出家時,因悲傷和痛苦而無法施捨,心中因痛苦而無法獲得釋然,因此世尊首先讓他們去除痛苦的心情,然後再做飯事。 30.. 「最優的和次優的」,是指逐步的最優。「最優者和次優者的家族,都是最優的家族」,這是寫下來的。法和戒是指教法和修行,實際上是一體的。或者說是以法為基礎的戒律,而不是基於懲罰的戒律;以法為基礎的戒律,非傷害的戒律;或說是法的戒律,非法的戒律;或說是法的戒律,非他者的戒律;因法的特性而有的戒律,法的和諧是世尊的法,法的戒律是法的約束,不是智者的戒律。根據相同的條件,法和戒就像藍色的蓮花一樣,法和戒也應視為法的果實,因而在性別上是中性的;法的戒律是一個具有法的特性的人,法的戒律與法相結合,像車一樣,因此應當這樣理解。
34.『『Khaṇḍasīmaṃ netvā』』ti bhaṇḍukammārocanapaṭiharaṇatthaṃ vuttaṃ. Tena 『『sabhikkhuke vihāre aññampi etassa kese chindā』』ti vattuṃ na vaṭṭatīti. Pabbājetvāti imassa adhippāyapakāsanatthaṃ 『『kāsāyāni acchādetvā ehī』』ti vuttaṃ. Upajjhāyo ce kesamassuoropanādīni akatvā pabbajatthaṃ saraṇāni deti, na ruhati pabbajjā. Kammavācaṃ sāvetvā upasampādeti, ruhati upasampadā. Appattacīvarānaṃ upasampadāsiddhidassanato, kammavipattiyā abhāvato cetaṃ yujjatevāti eke. Hoti cettha –
『『Saliṅgasseva pabbajjā, viliṅgassāpi cetarā;
Apetapubbavesassa, taṃ dvayaṃ iti cāpare』』ti.
Bhikkhunā hi sahatthena vā āṇattiyā vā dinnameva kāsāvaṃ vaṭṭati, adinnaṃ na vaṭṭatīti pana santesveva kāsāvesu, nāsantesu asambhavatoti tesaṃ adhippāyo. Evañca pana, bhikkhave, pabbājetabbo upasampādetabbo. Paṭhamaṃ…pe…anujānāmi, bhikkhave, imehi tīhi saraṇagamanehi pabbajjaṃ upasampadanti ettha iminā anukkamena dinnehi tīhi saraṇagamanehi pabbajjaṃ upasampadaṃ anujānāmi kevalehīti adhippāyadassanato –
Ādinnapubbaliṅgassa, naggassāpi dvayaṃ bhave;
Netarassāti no khanti, sabbapāṭhānulomatoti. –
Ācariyo . Ācariyena adinnaṃ na vaṭṭatīti ettha 『『pabbajjā na ruhatīti vadantī』』ti likhitaṃ. Porāṇagaṇṭhipadepi tatheva likhitaṃ. Urādīni ṭhānāni nāma. Saṃvutādīni karaṇāni nāma. 『『Anunāsikantaṃ katvā ekasambandhaṃ katvā dānakāle antarā aṭṭhatvā vattabbaṃ. Vicchinditvā dānepi yathāvuttaṭṭhāne eva vicchedo, aññatra na vaṭṭatī』』ti likhitaṃ. Anunāsikante diyyamāne khalitvā 『『buddhaṃ saraṇaṃ gacchāmī』』ti makārena missībhūte khette otiṇṇattā vaṭṭatīti upatissatthero. Missaṃ katvā vattuṃ vaṭṭati, vacanakāle pana anunāsikaṭṭhāne vicchedaṃ akatvā vattabbanti dhammasiritthero. 『『Evaṃ kammavācāyampī』』ti vuttaṃ. Ubhatosuddhiyāva vaṭṭatīti ettha mahāthero patitadantādikāraṇatāya acaturassaṃ katvā vadati, byattasāmaṇero samīpe ṭhito pabbajjāpekkhaṃ byattaṃ vadāpeti. Mahātherena avuttaṃ vadāpetīti na vaṭṭati. Kammavācāya itaro bhikkhu ce vadati, vaṭṭatīti. Saṅgho hi kammaṃ karoti, na puggaloti. Na nānāsīmapavattakammavācāsāmaññanayena paṭikkhipitabbattā. Atha therena caturassaṃ vuttaṃ pabbajjāpekkhaṃ vattuṃ asakkontaṃ sāmaṇero sayaṃ vatvā vadāpeti, ubhatosuddhi eva hoti therena vuttasseva vuttattā. Buddhaṃ saraṇaṃ gacchanto asādhāraṇe buddhaguṇe, dhammaṃ saraṇaṃ gacchanto nibbānaṃ, saṅghaṃ saraṇaṃ gacchanto sekkhadhammaṃ, asekkhadhammañca saraṇaṃ gacchatīti aggahitaggahaṇavasena yojanā kātabbā. Aññathā saraṇattayasaṅkaradoso. Sabbamassa kappiyākappiyanti dasasikkhāpadavinimuttaṃ parāmāsāparāmāsādi. 『『Ābhisamācārikesu vinetabbo』』ti vacanato sekhiyaupajjhāyavattādiābhisamācārikasīlamanena pūretabbaṃ. Tattha cārittassa akaraṇe vārittassa karaṇe daṇḍakammāraho hotīti dīpeti.
Pabbajjākathāvaṇṇanā niṭṭhitā.
Dutiyamārakathāvaṇṇanā
- 『『Tena hetunā』』ti vacanato pāḷiyaṃ 『『yonisomanasikārāsammappadhānā』』ti hetvatthe nissakkavacananti veditabbaṃ.
Dutiyamārakathāvaṇṇanā niṭṭhitā.
Uruvelapāṭihāriyakathāvaṇṇanā
37-
34.. 「帶著碎片的邊界」是爲了闡明對貪慾的抑制。因此,「在乞食的修道院中,不能說『也剪掉這個人的頭髮』。」是指出家時的要求,意為「脫去袈裟,來吧」。若不親自剪髮,若不做出家所需的準備,便不會獲得出家。若施與出家者,若不施則不會獲得出家。因為對未獲得袈裟者的出家成就的觀察,以及因缺乏行為的緣故,這樣的說法是合理的。 確實有這樣的情況: 「如同性別的出家,亦是對其他的出家;對於未曾出家的,二者皆如此。」 比丘若是用手或用其他方式施予,袈裟就會適合,若不施則不適合。因此,這裡是指在適合的情況下,袈裟是合適的,不適合則不應施予。因此,諸比丘應當如此出家,應當如此受戒。首先……然後……我允許你們,諸比丘,依據這三種歸依的方式出家受戒,這裡是通過逐步給予這三種歸依的方式來允許出家受戒的,意為僅僅如此。 「對於已獲得的性別,若是赤裸的,二者皆然;對於他者則不然,皆應遵循所有的經典。」 老師說:「老師所說的未施予的事,在這裡寫下『出家不應被拒絕』。」在古老的經典中也是如此寫的。這裡是指下身的地方。是指受控的行為。寫道:「在施予時,應在一處停留,施予的事應如所述。」在施予時,應如所述地施予,而不是在其他地方。 在施予時,若是以「我歸依佛」而混合在一起,因而被認為是合適的,故而被稱為「合適」。而在施予時,應在言語中不做切斷。正如所說:「如此,因言語的行為」也是如此。因雙重的清凈而適合,因此在這裡,因大長老的緣故說出為不適合的事,因而使在旁的出家者也說出出家應被期待的事。大長老所說的,若是他人所說,則適合。因為僧團是做事情的,而非個人。因此,因不同的情況而不應被拒絕。 然後,長老若是說出家應被期待的事,若無法做到,出家者便自己說出,並使其被期待,因而雙重清凈的狀態便成就於長老所說的。 「歸依佛」是指非凡的佛的特質,歸依法是指涅槃,歸依僧是指修行的法,非修行的法也應歸依,因此應依據所持的法來理解。否則,歸依三寶的混合過失。所有的事情都有可行與不可行的,十種戒律是解脫的根本。根據「應當在優良行為中被教導」的言辭,所持的優良行為應當被完善。 出家的討論已結束。 第二次魔的討論已結束。 烏魯維拉的神奇故事討論已結束。
8.Vaseyyāmāti 『『tvañca ahañca vaseyyāmā』』ti piyavacanena tassa saṅgaṇhanatthaṃ vuttaṃ kira. Tejasā tejanti ānubhāvena ānubhāvaṃ. Tejodhātuyā vā tejodhātuṃ. Ubhinnaṃ sajotibhūtānanti anādaratthe sāmivacanaṃ, bhāvasattamīatthe vā. Agyāgārameva ādittaṃ, na tattha vasanako sattajātiko. Acinteyyo hi iddhivisayo. Kasmā pana bhagavā agyāgārampi anādittaṃ nādhiṭṭhāsīti? Attano dukkhuppādābhāvassa anativimhādibhāvappasaṅgato. Kimatthaṃ parasantakaṃ mahāsambhārapavattaṃ taṃ vināsetīti? Puna yathāporāṇaṃ iddhānubhāvena kattukāmatādhippāyato. Pariyādinnoti khayaṃ nīto. Tejasā tejanti ānubhāvena ānubhāvaṃ. Agyāgārassa parittattā itaro attho na sambhavati. Ayamattho 『『makkhaṃ asahamāno』』ti iminā ativiya sameti. Iddhānubhāvamakkhanañhi tattha makkho nāma. Pattenāti padumapattenātipi porāṇā. Paduminisaṇḍe ṭhito hi bhagavā tattha ahosīti tesaṃ mati.
39.Dinnanti anumatinti attho. Abhīto nibbhayo. Kasmā? Yato so maggena bhayamatīto. 『『Sumanamanasoti sundaracittasaṅkhātamano. Sumano eva vā』』ti likhitaṃ. Tejovāti aggi viya. Dhātukusaloti tejodhātumhi kusalo. 『『Byavahitā ce』』ti saddalakkhaṇattā ca upasaggo. Tejodhātusamāpattīsu kusalo iccevattho. Udicchareti ullokesuṃ. 『『Saṃparivāresu』』nti ca likhitaṃ. Iti evaṃ bhaṇantīti attho. Hatāti samāti attho, kāḷakāva hontīti kirettha adhippāyo. Īsakampi byāpāraṃ akatvā upasamānurūpaṃ tiṭṭhanti. Ye ca anekavaṇṇā acciyo hontīti taṃ dassetuṃ 『『nīlā atha lohitikā』』tiādimāha.
40.Catuddisāti catūsu disāsu.
44.Paṃsukūlaṃ uppannanti pariyesamānassa paṭilābhavasena uppannaṃ hoti. Cittavicittapāṭihīradassanatthāya ca sā pariyesanā. Sā ayaṃ sāyaṃ. Tā imā tayimā. Dve ekato gahetvā vadati. Āyāmi ahaṃ āyamahaṃ. Etanti etassa. Yathā mayanti yasmā mayaṃ.
50-51.Udakavāhakoti udakogho. Udakasototi porāṇā. 『『Yāya tva』』nti pubbabhāgavipassanāpaṭipadaṃ sandhāya vuttaṃ. Cirapaṭikāti cirapabhuti, nāgadamanato paṭṭhāya cirapaṭikā. 『『Cirapaṭisaṅkhā』』tipi vadanti. Kesamissantiādimhi abbokiṇṇaṃ visuṃ visuṃ bandhitvā pakkhittattā kesādayova kesamissāti porāṇā. Khārikājamissanti ettha khārī vuccati tāpasaparikkhāro. Jaṭile pāhesīti dve tayo tāpase pāhesi. 『『Soḷasātirekaaḍḍhauḍḍhāni pāṭihāriyasahassānī』』ti vuttaṃ.
- Aggihutte kataparicayattā bhagavā tesaṃ ādittapariyāya-mabhāsi (saṃ. ni. 4.28). Tattha ekaccaṃ ārammaṇavasena ādittaṃ cakkhādi rāgagginā, ekaccaṃ sampayogavasena cakkhusamphassapaccayā vedayitādikeneva, ekaccaṃ abhibhūtatthena cakkhādi eva jātiādinā , ekaccaṃ paccayatthena, tadeva sokādināti yathāsambhavamettha ādittatā veditabbā. Ettha kiñcāpi dukkhalakkhaṇamevekaṃ pākaṭaṃ, tadanusārena pana itaraṃ lakkhaṇadvayampi tehi diṭṭhanti veditabbaṃ dukkhākārassa itarākāradīpanato. Santasukhataṇhābhiniviṭṭhattā panesaṃ dukkhalakkhaṇapubbaṅgamā desanā katāti veditabbā.
Uruvelapāṭihāriyakathāvaṇṇanā niṭṭhitā.
Bimbisārasamāgamakathāvaṇṇanā
55-
8.. 「我和你都能控制」是指用親切的話語來聚集他。因光明而光明,因光明元素而光明。兩者因光明而成為光明,這在不被重視的情況下是相互的,在存在的情況下也是如此。只有在家中才被點燃,而不是在那裡的眾生。因為不可思議的神通。為什麼世尊不在未點燃的家中停留呢?因為他自身的痛苦和不存在的緣故。為什麼要毀滅那種極其重要的、偉大的聚集呢?再次是因如古老的神通的力量而有的意圖。被引導的意思是被引導至滅亡。因光明而光明,因光明元素而光明。因未被點燃的家而不可能有其他的意義。這個意思是「不能忍受的貪慾」,通過這個特別的說法而聚集。因為在那裡的貪慾被稱為貪慾的破壞。用「托盤」來指代也是古老的說法。世尊當時站在蓮花托盤上,這就是他們的看法。 39.. 「給予」是指被認可的意思。無畏、安寧。為什麼呢?因為他在道路上超越了恐懼。「心情愉快」是指美好的心境。美好的心境就是美麗的心。因光明而光明,像火一樣。因元素的技能而精通於光明元素。「若是被分開」是指因特徵而分開的。因光明元素的定而精通,意即如此。被引導的意思是被引導至上方。「被包圍」是指被包圍的意思。如此說的意思是如此說的意思。被擊打是指被合併的意思,像黑色的云一樣。這是這裡的意思。即使不做任何事情,安寧的狀態也會存在。那些多種顏色的被擊打者,意即要顯示「藍色或紅色」。 40.. 「四方」是指四個方向。 44.. 「塵土的衣服」是指尋求的歸屬而產生的。爲了顯示心的多樣性而進行的尋求。這是此時此刻。它們是這樣,這樣。兩者合在一起說。我要來,我要來。這是指這個。正如我們所說的,因為我們。 50-51.. 「水的運輸者」是指水的衝擊。古老的說法是「水流」。「你所說的」是指指向過去的觀察路徑。長久的存在是指長久的存在,從大象開始的長久存在。「長久的存在」也是如此說。關於頭髮的混合,古老的說法是指分開后被安置。這裡的「乾草」是指修行者的裝備。長髮的修行者是指兩個或三個修行者。「十六個奇蹟的千百個奇蹟」是如此說的。 54.. 因為在火祭中所做的積累,世尊對此進行了闡述(《大藏經》 4.28)。在這裡,有些因對像而被點燃的,如眼等因貪慾而被點燃的,有些因結合而被點燃的,如眼的接觸所引起的感受等,有些因被征服而被點燃的,如眼等的種類,有些因因緣而被點燃的,因此痛苦等也應如實被理解為被點燃的。在這裡,雖然痛苦的特徵是唯一顯著的,但根據此,其他的兩個特徵也應被理解為痛苦的表現。這是因為安寧的慾望被固執地執著,因此這些痛苦的特徵是作為講述的根本。 烏魯維拉的神奇故事討論已結束。 關於賓比薩羅的聚會討論已結束。
-
Vatthukāmabhūtā itthiyo kāmitthiyo. Dutiyādayo assāsakā. Yasmā anuppanne eva bhagavati buddhakolāhalaṃ loke paṭhamameva vassasahassaṃ uppajjati. Brahmāno ca brāhmaṇavaṇṇaṃ abhinimminitvā vedesu sahassattayamattaṃ buddhapaṭisaṃyuttaṃ pariyattiṃ pakkhipitvā vācenti, bhagavato jātito paṭṭhāya ca buddhakathā lakkhaṇaññūhi brāhmaṇehi uppāditā, patthaṭā loke, tasmā yujjanti, na aññathā. 『『Tamaddasa bimbisāro, pāsādasmiṃ patiṭṭhito』』tiādigāthāhi bodhisattakāle eva abhisittatā bimbisārassa siddhā.
-
Idhāvuso khīṇāsavo bhikkhu pañcaṅgavippahīno hoti chaḷaṅgasamannāgato ekārakkho caturāpasseno paṇunnapaccekasacco samavayasaṭṭhesano anāvilasaṅkappo passaddhakāyasaṅkhāro suvimuttacitto suvimuttapaññoti (dī. ni. 3.348, 360; a. ni. 10.19) dasa ariyavāsā nāma. Rūpārūpasamāpattiyo aṭṭha nirodhasamāpatti mahākaruṇāsamāpattītipi porāṇā. Tattha nīvaraṇā pañcaṅgā ca. Chaḷaṅgupekkhā chaḷaṅgā. Satārakkhena ekārakkhā. Saṅkhāya ekaṃ paṭisevati, adhivāseti, parivajjeti, saṅkhāya ekaṃ vinodetīti ayaṃ caturāpasseno. Puthusamaṇabrāhmaṇānaṃ puthupaccekasaccāni cattāri pahīnāni, evaṃ paṇunnapaccekasacco. Kāmesanā bhavesanā pahīnā hoti, brahmacariyesanā paṭippassaddhā, evaṃ samavayasaṭṭhesano. Kāmabyāpādavihiṃsāsaṅkappo pahīno hoti, evaṃ anāvilasaṅkappo, sukhassa ca pahānā…pe… catutthaṃ jhānaṃ upasampajja viharati evaṃ suvimuttacitto hoti. Rāgo pahīno ucchinnamūlo…pe… anuppādadhammoti pajānāti, doso, moho anuppādadhammoti pajānāti, evaṃ suvimuttapaññoti.
『『Ṭhānāṭhānaṃ vipākañca, ñāṇaṃ sabbatthagāminiṃ;
Anekadhātuyo lokaṃ, adhimuttiñca pāṇinaṃ.
『『Jānāti indriyānañca, paropariyataṃ muni;
Jhānādisaṃkilesādi-ñāṇaṃ vijjattayaṃ tathā』』ti. –
Imāni dasa balāni. Asekkhaṅgāni nāma asekkhā sammādiṭṭhi…pe… asekkhavimutti asekkhavimuttiñāṇadassananti. Tattha dasamaṃ asekkhaṃ. Etehi dasahi cupeto pāramīhīti porāṇā.
Bimbisārasamāgamakathāvaṇṇanā niṭṭhitā.
Sāriputtamoggallānapabbajjākathāvaṇṇanā
60.Kiṃ kāhasīti kiṃ kāhati. 『『Kiṃ karoti, kiṃ karosī』』ti vā byañjanaṃ bahuṃ vatvāti attho. Paṭipādentoti nigamento. 『『Paccabyathā , paccabyatha』』ntipi paṭhanti. Kappanahutehīti ettha dasakānaṃ sataṃ sahassaṃ, sahassānaṃ sataṃ satasahassaṃ, satasahassānaṃ sataṃ koṭi, koṭisatasahassānaṃ sataṃ pakoṭi, pakoṭisatasahassānaṃ sataṃ koṭipakoṭi, koṭipakoṭisatasahassānaṃ sataṃ nahutanti veditabbaṃ. Kappanahutehīti evamanusārato abbhatītaṃ nāmāti khandhakabhāṇakānaṃ pāṭhoti.
- 『『Kulacchedāyā』』ti pāṭho, kulupacchedāyāti attho. Manussā 『『dhammena kira samaṇā sakyaputtiyā nayanti, nādhammenā』』ti na puna codesunti evaṃ pāṭhasesena sambandho kātabbo.
Ettāvatā thero nidānaṃ niṭṭhapesīti veditabbaṃ. Honti cettha –
『『Yaṃ dhammasenāpati ettha mūla-
Ganthassa siddhikkamadassanena;
Nidānaniṭṭhānamakaṃsu dhamma-
Saṅgāhakā te vinayakkamaññū.
『『Nidānalīnatthapadānameva,
Nidāniṭṭhānamidaṃ viditvā;
Ito paraṃ ce vinayatthayutta-
Padāni vīmaṃsanameva ñeyya』』nti.
Sāriputtamoggallānapabbajjākathāvaṇṇanā niṭṭhitā.
Upajjhāyavattakathāvaṇṇanā
7.. 「慾望的女性是指具有慾望的女性。」第二類等是安慰的。因為在未出現之前,世尊在世間第一次產生了千年的佛陀的動盪。天人們也創造了婆羅門的種族,依據經典的七千個與佛陀相關的教義而宣講,從世尊的出生開始,佛法的特徵由有智慧的婆羅門所引導,顯現於世間,因此他們努力,不是其他的。「那時賓比薩羅,站在宮殿中」的諸句就是在菩薩時期對賓比薩羅的加持。 58.. 在這裡,尊者已滅盡的比丘擁有五種解脫,具備六種特質,擁有單一的安住,具備四種安穩,獨自真實,具備六十種相應的特質,心境安寧,智慧解脫(《大藏經》 3.348, 360;《阿含經》 10.19)稱為十種高貴的住所。色與無色的定有八種滅盡的定,偉大的慈悲定也是古老的說法。那裡有五種障礙與五種特質。六種觀察與六種特質。以安全為單一的安住。計算一項,承認一項,避免一項,計算一項而除去,這就是四種安穩。對於一般的出家人,四種獨特的真實被放棄,這樣被獨自真實的放棄。慾望的執著被放棄,修行的執著得以安寧,這樣具備六十種相應的特質。慾望、仇恨、愚癡的執著被放棄,因而智慧解脫。 「地方與果報,智慧無處不在;多種元素的世界,生物的執著。」 「他知道感官的相互關係,聖者的智慧;從定及污垢等的智慧,三種知識的具足。」 這些是十種力量。稱為無學的部分是無學的正見……等……無學的解脫,無學的解脫智慧的見解。因此第十種是無學的。通過這十種力量來成就波羅蜜。 賓比薩羅的聚會討論已結束。 薩利普特與摩訶迦葉的出家討論已結束。 60.. 「你在做什麼?」是指「你在做什麼,做什麼?」的多種表現。是指引導。有人說:「被打擾,被打擾。」在「經過十個」的情況下,應該理解為一百、一千、一萬、十萬、百萬、十億、億萬等。經過十個是指如此的順序,稱為「超越」的名稱。 63.. 「切斷家族」的說法,意指切斷家族的根源。人們說:「根據法,出家人是薩迦族的,而非根據法。」因此,依據這段話的關係應當被理解。 至此,長老已完成根本的闡述。這裡有這樣的情況: 「由法的將軍所根本的——通過根本的成功的顯現;根本的完成,法的聚集者是通達戒律的智者。」 「根本的闡明的意義,瞭解這個根本的完成;若再向前,若是爲了戒律的目的——應當理解為是對這些詞的探討。」 薩利普特與摩訶迦葉的出家討論已結束。 關於上師的行為討論已結束。
-
Buddhupajjhāyakānaṃ itaresaṃ ehibhikkhūnaṃ nivāsanapārupanakappato nesaṃ visuṃ visuṃ sadisattā 『『dunnivatthā duppārutā anākappasampannā』』ti vuttā. Na kevalañca itthambhūtā piṇḍāya caranti, apica manussānaṃ bhuñjamānānaṃ uparītiādi. Manussā ujjhāyanti pipāsāsahanato, itaresaṃ ākappasampattiyā pasannattā ca.
-
Kena ko upajjhāyo gahetabboti? 『『Tadā so yassa santike pabbājito, etarahi yassa santike upasampadāpekkho hoti. Upajjhāyena ca sādhūti sampaṭicchanaṃ sandhāyā』』ti kehici likhitaṃ. Taṃ te evaṃ jānanti 『『upajjhāyena 『sāhū』tiādinā sampaṭicchite saddhivihārikassa 『sādhu suṭṭhu sampaṭicchāmī』ti vacanaṃ kevalaṃ bhikkhūhi āciṇṇameva, na katthaci dissati, tasmā vināpi tena upajjhāyo gahitova hotī』』ti. Tattha sāhūti sādhūti vuttaṃ hoti. Lahūti lahu, tvaṃ mama na bhāriyosīti vuttaṃ hoti. Opāyikanti upāyapaṭisaṃyuttaṃ, iminā upāyena tvaṃ me ito paṭṭhāya bhāro jātosīti attho. Patirūpanti anurūpaṃ te upajjhāyaggahaṇanti attho.
66.Tādisameva mukhadhovanodakaṃ utumhi ekasabhāgeti. Ito paṭṭhāyāti 『『na upajjhāyassa bhaṇamānassā』』ti ettha vuttana-kārato paṭṭhāya. Tena 『『nātidūre gantabbaṃ, nāccāsanne gantabba』』nti ettha vuttana-kārena anāpattīti dīpetīti eke. Sacittakā ayaṃ āpatti, udāhu acittakāti? Anādariyapaccayattā sacittakā. Anādariyapaccayatā kathaṃ paññāyatīti ce? Anādariyapaccayehi saṅgahitanti. Pātimokkhuddese sekhiyānaṃ gaṇaparicchedākaraṇañhi khandhakapariyāpannāpattiyā saṅgaṇhanatthaṃ. Idaṃ pana lakkhaṇaṃ cāritteyeva veditabbaṃ, na vāritte akappiyamaṃsakhādanādiāpattīnaṃ acittakattā. Khandhakavārittānaṃ tehi saṅgaho, sekhiyavāritteyeva acittakehi sūpodanaviññattipaccayādīhīti ācariyo. Yattha yattha na-kārena paṭisedho karīyati, kiṃ sabbattha dukkaṭāpattīti? Āma. Yattha aṭṭhakathāya nayo na dassito, tattha sabbattha. Parato hi aṭṭhakathāyaṃ 『『sace pana kāḷavaṇṇakatā vā sudhābaddhā vā hoti nirajamattikā, tathārūpāya bhūmiyā ṭhapetuṃ vaṭṭatī』』tiādinā nayena nayo dassito.
Etthāha – yasmā pāḷiyaṃyeva 『『sace upajjhāyassa anabhirati uppannā hoti, diṭṭhigataṃ uppannaṃ hotī』』ti (mahāva. 66) bhagavato vacanavasena aṭṭhakathāyaṃ vuttanayo yuttoti dassetuṃ 『『nātidūre nāccāsanne』』ti ettha ko bhagavato vacanalesoti? Vuccate – 『『paṭhamataraṃ āgantvā āsanaṃ paññāpetabba』』ntiādīni vadanti desaniyamanato. Upajjhāyena anumataṃyeva paṭhamagamananti ce? Na, asiddhattā, siddhepi yathāvuttanayasiddhito ca . Na hi vārittassa anumati anāpattikarā hoti, evaṃ santepi vicāretvā gahetabbaṃ. Koṭṭhakanti dvārakoṭṭhakaṃ. Na nissajjitabbaṃ, na nidahitabbaṃ vā.
Upajjhāyavattakathāvaṇṇanā niṭṭhitā.
Nasammāvattanādikathāvaṇṇanā
64.. 對於佛陀的上師和其他的"來吧,比丘"們,因為他們的穿著和披著不一樣,所以被說"穿著不好,披著不好,不具備儀式"。他們不僅如此行乞,而且在人們用餐時也是如此。人們因口渴而不滿,但對其他人的儀式感到滿意。 65.. 誰應該成為上師呢?"當時是他在誰那裡出家的,現在是他在誰那裡希望受戒。'好'是指上師的同意。"有人這樣寫。他們這樣認為:"通過上師說'好'等,對於同住的弟子說'好,我很好地同意'的話語,只是比丘們的慣例,而不是在任何地方出現的,因此即使沒有他,也可以成為上師。"在這裡,"好"就是說"好"。"輕"就是"輕",意思是"你對我來說不重"。"適當"是指與方法相關聯,意思是"從現在開始,你就成為我的負擔"。"合適"是指適合你成為上師。 66.. 這樣的洗臉水也是在季節中的一部分。"從這裡開始"是指從"上師說話時"開始。有人說,這表明不應該太遠也不應該太近。這是無過失的。這是有意識的過失,還是無意識的過失呢?因為不尊重的緣故,是有意識的。如何顯示不尊重的緣故呢?因為被包含在不尊重的緣故。在對比丘戒的宣讀中,對於學處的分類不做,是爲了包含在律儀的過失中。但這個特徵只應該理解為行為,而不是對於不適當的肉食等過失的無意識性。律儀的禁止被他們包含,但學處的禁止是由於無意識的食物供養等。老師說。在哪裡用"不"來禁止,是否在所有地方都是過失呢?是的。在註釋中沒有闡述的地方,都是如此。因為在後面的註釋中,通過"如果是黑色或塗有白灰的地面,那樣的地面是可以放置的"等方式闡述了道理。 在這裡有人說,因為在經文中世尊說"如果上師生起不滿,則會生起邪見"的道理在註釋中被闡述,所以"不太遠,不太近"這裡有什麼世尊的言說呢?回答說,他們說"首先來到,安排座位"等,是因為教誡的緣故。是否上師許可的首先前來呢?不是,因為未被證實,即使被證實,也應該根據上述的道理來理解。"門檻"是指門的門檻,不應該被拋棄,也不應該被藏起來。 關於上師的行為討論已結束。 關於不恰當行為等的討論已結束。
68.Adhimattaṃ gehassitapemaṃ na hotīti ettha gehassitapemaṃ na akusalamicceva daṭṭhabbaṃ khīṇāsavānampi sādhāraṇattā imassa lakkhaṇassa. Na khīṇāsavānaṃ asammāvattanābhāvatoti ce? Na, tesaṃ na paṇāmetabbaṃ taṃsamannāgamanasiddhito, tasmā 『『mamesa bhāro』』ti mamattakaraṇaṃ tattha pemanti veditabbaṃ. 『『Eko vattasampanno…pe… tesaṃ anāpattī』ti ettha viya sace eko vattasampanno bhikkhu 『bhante, tumhe appossukkā hotha, ahaṃ tumhākaṃ saddhivihārikaṃ, antevāsikaṃ vā gilānaṃ vā upaṭṭhahissāmi, ovaditabbaṃ ovadissāmi, iti karaṇīyesu ussukkaṃ āpajjissāmī』ti vadati, te evāsaddhivihārikādayo 『bhante, tumheva kevalaṃ appossukkā hothā』ti vadanti, vattaṃ vā na sādiyanti, tato paṭṭhāya ācariyupajjhāyānaṃ anāpattī』』ti vuttaṃ.
Nasammāvattanādikathāvaṇṇanā niṭṭhitā.
Rādhabrāhmaṇavatthukathāvaṇṇanā
73.『『Pūtimuttanti muttaṃ pūtikāyo viyā』』ti vatvāpi 『『pūtibhāvena muttaṃ paṭinissaṭṭhaṃ bhesajjaṃ pūtimuttabhesajja』』nti likhitaṃ. Sabbattha itthannāmoti ekova na-kāro hoti.
Rādhabrāhmaṇavatthukathāvaṇṇanā niṭṭhitā.
Ācariyavattakathāvaṇṇanā
- 『『Āyasmato nissāya vacchāmī』』ti vuttaṃ. 『『Āyasmato ovādaṃ nissāya vasāmī』』ti pāṭhasesavasena veditabbā. Nissāyāti vā nissayā, nissayenāti vuttaṃ hoti. Āyasmatoti vā upayogatthe sāmivacanaṃ.
Ācariyavattakathāvaṇṇanā niṭṭhitā.
Nissayapaṭippassaddhikathāvaṇṇanā
68.. 在這裡,"對家庭的執著愛"不應被視為不善,因為這是阿羅漢們也有的特徵。難道阿羅漢們沒有不恰當的行為嗎?不是,因為他們不應該被放棄,因為證明了對此的執著。因此,在那裡,"這是我的負擔"應被理解為執著。"如果一個具有行為的比丘說:'尊者,你們不要操心,我將照顧你們的同伴、弟子或病人,給予教誡,做應該做的事',他們說:'尊者,只有你自己不要操心',或不接受行為,從此開始,對於導師和上師是無過失的。" 關於不恰當行為等的討論已結束。 關於婆羅門拉陀的故事討論已結束。 73.. 雖然說"腐臭的尿"就像"腐臭的身體",但也寫道"因腐臭而被棄置的藥物,腐臭的尿藥"。在所有地方,只有一個"na"字母。 關於婆羅門拉陀的故事討論已結束。 關於老師的行為討論已結束。 76.. "依靠尊者而住"是這樣說的。應該理解為"依靠尊者的教誡而住"。"依靠"或"依靠于",是這樣說的。"尊者"是屬格的用法。 關於老師的行為討論已結束。 關於依止的平息討論已結束。
83.Disaṃ gatoti tattha dhuranikkhittavāso hutvā tirogāmaṃ gato. Yattha nissayo labbhati, tattha gantabbanti etthāpi upajjhāye vuttanayeneva 『『katipāhena gamissāmī』』ti gamane cesa ussāho rakkhati. Mā idha paṭikkamīti mā idha gaccha. Sabhāgā nāma upajjhāyassa sissā. Tattha nissayaṃ gahetvā. Yadi evaṃ ko visesoti ce? Tena idaṃ vuccati 『『appeva nāma khameyyā』』ti. Vasituṃ vaṭṭatīti upajjhāyena pariccattattā upajjhāyasamodhānaṃ niratthakanti attho. Sace upajjhāyo cirena anuggahetukāmo hoti, tato paṭṭhāya upajjhāyova nissayo. Upajjhāyo ce alajjī hoti, saddhivihārikena anekakkhattuṃ vāretvā aviramantaṃ upajjhāyaṃ pahāya vināpi nissayapaṇāmanena aññassa santike nissayaṃ gahetvā vasitabbaṃ. Upajjhāyassa ce liṅgaṃ parivattati, ekadivasampi na rakkhati. Pakkhapaṇḍako ce hoti, nissayajātiko ce 『『upajjhāyassa sukkapakkhaṃ āgamehī』』ti vadati, sayameva vā āgameti, vaṭṭati. Upajjhāyo ce ukkhepaniyakammakato hoti, nānāsaṃvāsakabhūmiyaṃ ṭhitattā nissayo paṭippassambhati. Sammāvattantaṃ pana passitvā kammapaṭippassaddhiṃ āgametuṃ labhati. Mānattācārī ce hoti, abbhānaṃ āgametabbaṃ. Dīghaṃ ce parivāsaṃ carati, aññassa santike nissayo gahetabbo, upajjhāyasamodhānaṃ appamāṇaṃ. Parivāsamānattacārinā hi na nissayo dātabbo. Yaṃ pana pārivāsikakkhandhakaṭṭhakathāyaṃ vuttaṃ 『『saddhivihārikānampi sādiyantassa dukkaṭamevā』』tiādi (cūḷava. aṭṭha. 75), taṃ yathāvuttamatthaṃ sādheti eva. Yaṃ pana vuttaṃ 『『sace saddhāpabbajitā kulaputtā 『tumhe, bhante, vinayakammamattaṃ karothā』』ti vatvā vattaṃ karontiyeva, gāmappavesanaṃ āpucchantiyeva, taṃ vāritakālato paṭṭhāya anāpattī』』ti. Taṃ vattasādiyanapaccayā dukkaṭābhāvamattadīpanatthaṃ, saddhivihārikānaṃ sāpekkhataṃ vā sandhāya vuttanti veditabbaṃ. Tasmā te ce upajjhāyena vāritānurūpameva paṭipajjanti, nissayo tesaṃ paṭippassaddhoti siddhaṃ hoti.
Dve leḍḍupāte atikkamitvā nivattatīti 『『ettāvatā disāpakkanto nāma hoti, tasmā antevāsike anikkhittadhurepi nissayo paṭippassambhati. Ācariyupajjhāyā dve leḍḍupāte anatikkamma leḍḍupātadvayabbhantare tirovihārepi parikkhitte, aparikkhitte vā vasituṃ vaṭṭatī』』ti likhitaṃ. Aparikkhitteyevāti no takkoti ācariyo, ettha pana aparikkhittassa parikkhepārahaṭṭhānato vimutte aññasmiṃ vihāre vasantīti adhippāyo. Vihāroti cettha 『『tādisassa vihārassa ante ṭhitā ekā kuṭikā adhippetāti upatissatthero』』ti vuttaṃ. Tattha 『『sace ubhopi ācariyantevāsikā kenaci…pe… nissayo na paṭippassambhatī』』ti iminā sāmaññato vuttena aṭṭhakathāvacanena dhammasirittheravādo sameti. Aparikkhitte vāti dvinnaṃ leḍḍupātānaṃ anto parikkhitto vā hoti aparikkhitto vā. 『『Bahisīma』』nti ca vuttattā antovihārasīmāyaṃ dve leḍḍupāte atikkamitvāpi vasituṃ vaṭṭatīti siddhattā pana upatissattheravādo na sameti. Ekāvāse hi parikkhitte vā aparikkhitte vā antamaso antotiyojanepi vasato nissayo na paṭippassambhati. So ca upacārasīmāya paricchinno, sā ca upacārasīmā parikkhittassa vihārassa parikkhepena aparikkhittassa parikkhepārahaṭṭhānena paricchinno ekāvāso.
83.. 「已到達某處」是指在那裡的艱難居住而去往隱蔽的村莊。那裡能獲得依靠,因此應去往那裡。在這裡,上師說的方式是「我將在幾天後去」,在移動時應保持這種努力。不要在這裡退卻,也不要在這裡去。名為「同住者」的是上師的弟子。在那裡抓住依靠。如果是這樣,有什麼特別之處呢?因此這被稱為「或許確實會寬恕」。能夠居住是指因上師的放棄而被認為是無用的。如果上師長時間希望保護自己,則從此以後,上師就是依靠。如果上師懶惰,拒絕多次的同住者而不離開,上師則應離開,抓住其他人的依靠而居住。如果上師的特徵改變,即使一天也不被保護。如果上師是有才能的,依靠的種類則說「請你來接受上師的白羽」,自己也來接受,適合。若上師是有拋棄行為的,因站在多種居住地而依靠被放棄。然而看到合適的行為,則能夠獲得行為的安寧。若是傲慢的行為,則應被拋棄。若長時間流浪,則應抓住他人的依靠,依靠上師的聚集是有限的。流浪者的行為是不應給予依靠的。至於在流浪的戒律中所說「當同住者同意時,也只是一種不善」,應如所述的意義來理解。至於所說的「如果有信仰的出家人說『尊者,請你做律儀的事情』」,則是說在進行行為時,詢問進入村莊的事,這從禁止的時間開始是無過失的。這種行為是爲了顯示不善的存在,指的是同住者的相對性。因此,他們若遵循上師的禁止而行,則依靠的安寧是成立的。 越過兩個門檻而返回,是指「到此為止,已到達某處,因此對於同住者,即使在不被限制的情況下,依靠也被放棄。」對於上師和弟子在越過兩個門檻時不被越過的情況下,若在兩個門檻之間的隱蔽處或被限制的地方居住,是合適的。若在不被限制的情況下,是不適合的,老師說,在這裡是不適合的,指的是在不被限制的情況下,因限制在另一個地方而居住。這裡的「隱蔽處」是指「在那樣的居所中,站著一間小屋」,如上師所說。在那裡「如果兩位老師和弟子在一起……依靠不會被放棄」,根據一般的說法,這裡的註釋與法的說法相符。若在不被限制的情況下,指的是兩個門檻之間的限制。因而說「外面的」,因此在內部的居住限制中,即使越過兩個門檻也能居住,因此上師的說法並不相符。在單獨居住的情況下,無論是被限制還是不被限制,至少在內部的最遠處也是不應有依靠的。這個被限制在近處,而這個被限制在被限制的居所的限制中,因而被限制在不被限制的情況下。
Uposathakkhandhake ekāvāsavimatiyaṃ sīmāya anuññātattāti ce? Na, cīvarakkhandhakaṭṭhakathāya vicāritattā. Yathāha 『『sīmaṭṭhakasaṅgho bhājetvā gaṇhātū』』ti (mahāva. aṭṭha. 379). Katarasīmāya bhājetabbaṃ? Mahāsivatthero kirāha 『『avippavāsasīmāyā』』ti. Tato naṃ āhaṃsu 『『avippavāsasīmā nāma tiyojanāpi hoti, evaṃ sante tiyojane ṭhitā lābhaṃ gaṇhissanti, tiyojane ṭhatvā āgantukavattaṃ pūretvā ārāmaṃ pavisitabbaṃ bhavissati, gamiko tiyojanaṃ gantvā senāsanaṃ āpucchissati, nissayapaṭippannassa tiyojanātikkame nissayo paṭippassambhissati, pārivāsikena tiyojanaṃ atikkamitvā aruṇaṃ uṭṭhāpetabbaṃ bhavissati, bhikkhuniyā tiyojane ṭhatvā ārāmappavesanā āpucchitabbā bhavissati, sabbametaṃ upacārasīmāparicchedavasena kātuṃ vaṭṭatīti. Tasmā antoupacārasīmāya leḍḍupātadvayaṃ atikkamitvāpi vasato nissayo tiyojanātikkame nissayo na paṭippassambhatīti siddhaṃ. Kāmañcettha upacārasīmāya tiyojanappamāṇāya, atirekāya vā yathāvuttadosappasaṅgo siyāti. Sā hi āvāsesu vaḍḍhantesu vaḍḍhati, parihāyantesu parihāyatīti vuttattā, tasmā tādisassa vihārassa ante ṭhitā ekā kuṭi vihāroti idhādhippetā. Sāpi tasseva vihārassa kuṭikāva hotīti katvā so āvāso hoti. Nānāvāso eva ce adhippeto, 『『ante ṭhitā kuṭikā』』ti na vattabbaṃ. Dvinnaṃ leḍḍupātānaṃ abbhantare pana aparikkhitte nānāvāse nissayo na paṭippassambhatīti yvāyaṃ 『『no takko』』ti vutto, so tādise nānāvāse senāsanaggāhassa appaṭippassaddhinayena vutto. Senāsanaggāho hi 『『gahaṇena gahaṇaṃ ālayo paṭippassambhatī』』ti lakkhaṇattā itarattha paṭippassambhati. Tatrāyaṃ pāḷi 『『tena kho pana samayena āyasmā upanando sakyaputto eko dvīsu āvāsesu vassaṃ vasi…pe… detha, bhikkhave, moghapurisassa ekādhippāya』』nti (mahāva. 364). Aṭṭhakathāyañcassa evaṃ vuttaṃ 『『idañca nānālābhehi nānūpacārehi ekasīmavihārehi kathitaṃ, nānāsīmavihāre pana senāsanaggāho paṭippassambhatī』』ti (mahāva. aṭṭha. 364). Aparikkhittā nānāvāsā ekūpacārasaṅkhyaṃ gacchanti. Parikkhittañca ekūpacāraṃ aparikkhittasaṅkhyaṃ gacchati. Ettāvatā leḍḍupātadvayabbhantare aparikkhitte aññasmiṃ vihāre vasato nissayo pana na paṭippassambhati, parikkhitte paṭippassambhati evāti ayamattho sādhitoti. Etthāha – dve leḍḍupāte atikkamitvāva satopi nissayo na paṭippassambhati. Vuttañhi nissaggiyaṭṭhakathāyaṃ 『『sace gacchantānaṃyeva asampattesu daharesu aruṇaṃ uggacchati, cīvaraṃ nissaggiyaṃ hoti, nissayo pana na paṭippassambhatī』』ti (pārā. aṭṭha. 2.495)? Vuccate – taṃ upajjhāyena samāgame saussāhatāya vuttaṃ. Idha dhuvavāsaṃ sandhāya, tasmā aññamaññaṃ na vilomenti . Keci pana 『『dve leḍḍupātaṃ atikkammāti idaṃ devasikaṃ ārocetvā vasanavasena vutta』』nti vadanti, taṃ tesaṃ matimattamevāti mama takko. Devasikaṃ ārocetvā vatthabbanti hi neva pāḷiyaṃ na aṭṭhakathāyaṃ dissati, tañca pana apakataññūhi āciṇṇanti veditabbaṃ.
Nissayapaṭippassaddhikathāvaṇṇanā niṭṭhitā.
Upasampādetabbapañcakakathāvaṇṇanā
在波羅提木叉戒中關於單獨居住的爭議中,因為在袈裟的戒律中有所探討,所以不是因為在單獨居住的情況下被允許的。正如所說"應該由住持僧團分配"。應該分配在哪個界限中?大長老說"是在不離開的界限中"。然後他們對他說"所謂不離開的界限甚至可以達到三由旬,這樣一來,他們將在三由旬的地方獲得利養,站在三由旬的地方完成來訪的任務,進入寺院,旅行者將到三由旬的地方請求住處,對於依靠的人,三由旬的超越會導致依靠的放棄,對於流浪者,在三由旬外應該在黎明時起身,對於比丘尼,站在三由旬的地方請求進入寺院,所有這些都應該根據近處界限來做"。因此,即使越過內部近處界限的兩個門檻,依靠也不會在三由旬的超越中被放棄,這是確定的。雖然在這裡,近處界限的三由旬量或更多,也可能出現所述的過失。因為它隨著住所的增加而增加,隨著減少而減少,所以這裡指的是那個住所的盡頭處的一間小屋。這也只是那個住所的小屋。如果指的是不同的住所,就不應該說"在盡頭處的小屋"。但是,在兩個門檻之間的不受限制的不同住所中,依靠不會被放棄,這就是所說的"不合理"的說法,是根據對住所的抓取不被放棄的道理而說的。因為對住所的抓取"以抓取而抓取,依靠被放棄"這個特徵,在其他地方被放棄。這裡有這樣的經文"當時,尊者烏波難陀·釋迦子獨自住在兩個住所中……給那愚人"。註釋中也說"這是指不同的利養和不同的近處界限中的單一界限住所,但在不同界限住所中,對住所的抓取被放棄"。不受限制的不同住所歸屬於單一近處界限。受限制的單一近處界限歸屬於不受限制的數量。到此為止,在兩個門檻之間的不受限制的其他住所中,依靠不會被放棄,而在受限制的情況下會被放棄,這就是所要證明的意思。 有人說,即使越過兩個門檻,依靠也不會被放棄。因為在尼薩耶註釋中說"如果在他們前往時,還未到達的年輕人在黎明時升起,袈裟就是應該放棄的,但依靠不會被放棄"。回答說,這是由於上師的同意而說的。這裡是指長期居住,因此彼此不矛盾。但有人說"越過兩個門檻"是指每天報告后居住的方式而說的,這只是他們的想法而已。因為在經文和註釋中都沒有說每天報告后居住,這應該被理解為由不知道的人所實踐的。 關於依止的平息討論已結束。 關於應該受戒的五種情況的討論已結束。
84.Naasekkhena sīlakkhandhenātiādi 『『attānameva paṭhamaṃ, patirūpe nivesaye』』ti (dha. pa. 158) vacanavasena vuttaṃ, na āpattiaṅgavasena. Nīlasamāyogato nīlaṃ viya vuttaṃ 『『asekkhena vimuttiñāṇadassanakkhandhenā』』ti. Adhisīle sīlavipanno nāma āpajjitvā avuṭṭhito.
Upasampādetabbapañcakakathāvaṇṇanā niṭṭhitā.
Aññatitthiyapubbavatthukathāvaṇṇanā
86.Yo so aññatitthiyapubboti ettha dve atthavikappā – tassa pasūrassa bhikkhubhāvaṃ sandhāya aññatitthiyapubbo, so bhikkhu taṃyeva titthāyatanaṃ saṅkamīti ayameko attho. Evaṃ titthiyapakkantako puna gihivesena āgato aññatitthiyapubbo, so āgato na upasampādetabboti ayameko attho. Taṃ aññatitthiyapakkantakaṃ ṭhapetvā 『『yo so, bhikkhave, aññatitthiyapubbo』』ti ettha na gihivesadhāraṇova pubbasaddena vutto, kintu tasmiṃ attano yathāsamādinnatitthiyavese ṭhitopi. Diṭṭhivasena atitthiyabhūtattā atitthiyapubbo, so panāgato vibbhanto āgacchati, tassa parivāsadānakiccaṃ natthi. Kiṃ imassa aññatitthiyapubbassa bhikkhuvesaṃ gahetvā saraṇagamanena sāmaṇerapabbajjā jātā, na jātāti? Kiñcettha yadi jātā, 『『yo so, bhikkhave, aññopi aññatitthiyapubbo imasmiṃ dhammavinaye ākaṅkhati pabbajjaṃ, ākaṅkhati upasampadaṃ, tassa cattāro māse parivāso dātabbo』』ti (mahāva. 86) vacanaṃ virujjhati. Atha na jātā, parivāsakammavācāya pabbajjāya aparāmasanaṃ virujjhatīti. Tattha mahāvihāravāsino 『『sāmaṇerasseva sato parivāso dātabbo』』ti vadanti. Itare tathā na vadanti. Te hi 『『evaṃ ārādhako kho bhikkhave aññatitthiyapubbo āgato upasampādetabbo』ti (mahāva. 87) suttapadaṃ pariharitabbaṃ, pure ca pacchā ca 『aññatitthiyapubbo』ti vacanasāmaññato na sāmaṇero jātoti ce, yadi evaṃ apabbājetvāva upasampādetabboti āpajjati. Tato ca sabbapaṭhamaṃ vuttasuttaṃ virujjhati. 『Titthāyatanaṃ saṅkanto』ti pāṭhopi na sundaraṃ. Pāṇātipātādīsu aññataraṃ sace bhindati, cattāro māse paripuṇṇepi puna paripūretabbaṃ viya dissati. Vuttampi tassa saṃvaraṃ bhikkhukaraṇatthāya anuññātattā sīle vattabbaṃ natthī』』ti vadanti, vicāretvā gahetabbaṃ. Saraṇāni sace bhijjanti sāmaṇerasseva.
Aññatitthiyapubbavatthukathāvaṇṇanā niṭṭhitā.
Pañcābādhavatthukathāvaṇṇanā
88.Nakhapiṭṭhīti cūḷaṅgulinakhapiṭṭhi adhippetā. 『『Paṭicchanne nakhapiṭṭhito mahantampi vaṭṭati, evaṃ sesesupī』』ti keci vadanti, taṃ aṭṭhakathāya na sameti viya. Padumakaṇṇikāpi āruḷhe rattapadumavaṇṇacitraṃ.
Pañcābādhavatthukathāvaṇṇanā niṭṭhitā.
Coravatthukathāvaṇṇanā
91-2.Dhammasāmīti yasmā sayaṃ dhammasāmī, tasmā bhikkhūhi apabbājetabbakampi coraṃ aṅgulimālaṃ pabbājetvā āyatiṃ evamāhāti attho. Pāḷipotthakesu 『『kharabhedako』』tipi likhitaṃ. Sannisinnāsūti vūpasantāsu.
Coravatthukathāvaṇṇanā niṭṭhitā.
Iṇāyikadāsavatthukathāvaṇṇanā
- Passa me pattacīvaramattaṃ, ahaṃ idaṃ dassāmīti sāmīci, yato natthi āpatti. Upaḍḍhupaḍḍhanti thokaṃ thokaṃ.
84.. "不是由於無學的戒蘊"等,是根據"首先應該安置自己在適當的位置"(《法句經》 158)的說法而說的,而不是由於過失的部分。因為與藍色的結合而說"不是由於無學的解脫智見蘊"。違犯戒律的人,在不離開的情況下被稱為"在戒律中失敗的人"。 關於應該受戒的五種情況的討論已結束。 關於其他外道的前身的故事討論已結束。 86.. 在"那個其他外道的前身"這裡,有兩種意義解釋:一是指他以前是比丘,現在轉到那個外道之處;另一是指曾經是外道,現在以居士的形式回來,不應受戒。除了這個曾經是外道的人,在"你們這些比丘,那個其他外道的前身"這裡,不是隻說他以居士的形式出現,而是即使在自己原先的外道服飾中也是如此。因為從見解上來說,他曾經是外道,現在雖然回來了,但是已經離開,所以不需要給他安居期。那麼,這個曾經是外道的人,是否通過受比丘的服飾和皈依而獲得沙彌的出家呢?如果獲得了,那麼"你們這些比丘,任何其他外道的前身,在這法律中希望出家,希望受戒,應該給予四個月的安居期"(《大品》 86)的話語就矛盾了。如果沒有獲得,那麼在安居期的儀式和出家中不涉及這個人的話,也是矛盾的。在這裡,大寺派說"應該給予沙彌的安居期"。其他人不這樣說。他們認為應該避免"這樣歸依的其他外道的前身應該受戒"(《大品》 87)的經文,因為從前後的"其他外道的前身"的說法來看,他不是沙彌。如果是這樣,應該不經出家就受戒。這就與最初所說的經文矛盾了。"轉到外道之處"的讀法也不好。如果違犯殺生等任何一種,即使四個月滿了,也似乎需要再次補充。雖然說他的戒行是爲了使他成為比丘而被允許的,但應該仔細考慮。如果皈依被破壞,只是沙彌的。 關於其他外道的前身的故事討論已結束。 關於五種障礙的故事討論已結束。 88.. "指甲背"是指小指甲背。有人說"即使隱藏在指甲背部,也可以很大,其他地方也是如此",但這似乎與註釋不符。蓮花花瓣上長有紅蓮花顏色的花紋。 關於五種障礙的故事討論已結束。 關於盜賊的故事討論已結束。 96.. "看,我只有這麼多的缽和衣服,我將給你"是合適的,因為沒有過失。"一半一半"是指少量少量地。 關於債務人和奴隸的故事討論已結束。
97.Desacārittanti sāvanapaṇṇāropanādi taṃ taṃ desacārittaṃ. 『『Devadāsiputte vaṭṭatī』』ti likhitaṃ. 『『Ārāmikaṃ ce pabbājetukāmo, aññamekaṃ datvā pabbājetabba』』nti vuttaṃ. Mahāpaccarivādassa ayamidha adhippāyo. 『『Bhikkhusaṅghassa ārāmike demā』』ti dinnattā na te tesaṃ dāsā. 『『Ārāmiko ca neva dāso na bhujissoti vattabbato na dāso』』ti likhitaṃ. Takkāsiñcanaṃ sīhaḷadīpe cārittaṃ. Te ca pabbājetabbā saṅghassārāmikattā. Nissāmikaṃ dāsaṃ attanāpi bhujissaṃ kātuṃ labhati. 『『Dāsassa pabbajitvā attano sāmike disvā palāyantassa āpatti natthīti vadantī』』ti ca likhitaṃ. Attano vā dāso assa bhikkhunoti attho. Nissāmikassa dāsassa rājā sāmi, tasmā rājānaṃ vā tasmiṃ gāme manusse vā āpucchitvā pabbājetabboti eke. 『『Bhujissaṃ katvā』』ti likhitaṃ. Tassa parihāraṃ bhaṇanti 『『yathā bhujisso hoti, tathā kattabbo』』ti. Evaṃ saṅkappena vatvā 『『payojanaṃ natthī』』ti kehici likhitaṃ. Bhujissaṃ kātumeva vaṭṭatīti 『『sace passanti, anubandhissantī』』ti vuttaṃ. Āpatti natthi. 『『Asuddhā kira metipi taṃ sandhāyeva vutta』』nti vadanti.
Iṇāyikadāsavatthukathāvaṇṇanā niṭṭhitā.
Kammārabhaṇḍuvatthādikathāvaṇṇanā
98.Kammārabhaṇḍūti ettha dārako cūḷāmattaṃ ṭhapetvā āgacchati, tasmā āpucchituṃ labhati. Tañce so vā añño vā avaharati, doso natthi. 『『Kesamassuorohanaṃ akatvā asatiyā saraṇāni datvā pabbājeti, ruhatevā』』ti vadanti.
101-3.Ettha kule. 『『Ubhayāni kho panassa…pe… anubyañjanasoti sabbopāyaṃ pabhedo mātikāṭṭhakathāyaṃ ñāto hotī』』ti ca 『『āpattiṃ jānātīti pāṭhe avattamānepi idaṃ nāma katvā idaṃ āpajjatīti jānāti ce, vaṭṭatī』』ti ca likhitaṃ. 『『Tañca kho tato pubbe pāṭhe paguṇe kateti gahetabbaṃ, ācariyupajjhāyānampi eseva nayo』』ti vuttaṃ.
Kammārabhaṇḍuvatthādikathāvaṇṇanā niṭṭhitā.
Rāhulavatthukathāvaṇṇanā
- 『『Aṅgārino dāni dumā bhadante』』tiādīhi (theragā. 527) saṭṭhimattāhi. Dassehi iti maṃ āṇāpesi. Ettha iti-saddo āharitabbo. Pokkharavassanti pokkharapattavaṇṇaṃ udakaṃ, tamhi vassante temitukāmāva tementi. Uṇhīsato paṭṭhāyāti muddhato paṭṭhāya.
『『Siniddhanīlamudukuñcitakeso ,
Sūriyanimmalatalābhinalāṭo;
Yuttatuṅgamudukāyatanāso,
Raṃsijālavitato narasīho』』ti. (apa. aṭṭha. 1.santikenidānakathā; jā. aṭṭha.
97.. 「地方的行為」是指與沙瓦那葉的放置等相關的地方行為。「應適合天神的兒子」是寫的。「如果想要出家于寺院,應給予其他的東西」是這樣說的。這裡的主要意思是關於大長老的教義。「因為給予比丘僧團的寺院,所以他們不是他們的奴隸。」 「寺院的住持既不是奴隸也不應被稱為奴隸」是這樣寫的。關於在錫蘭的水牛的行為。他們應被允許出家,因為是僧團的寺院。無依附的奴隸可以自己去做。「說『奴隸出家后,看到自己的主人逃跑時沒有過失』」也是寫的。意思是說「自己的奴隸是比丘」。無依附的奴隸的王是主人,因此有人說應詢問國王或那個村莊的人而出家。「在做成奴隸的情況下」是寫的。關於他的照顧,有說「如同主人那樣做,就應該這樣做」。這樣說后,有人寫道「沒有必要的用途」。「如果看到,就會跟隨」是這樣說的。沒有過失。「『我確實是污穢的』是指這個」。 關於債務人和奴隸的故事討論已結束。 關於工匠的衣物等的討論 98.. 「工匠的衣物」是指除了小孩外的所有人,因此可以詢問。「如果他或其他人攜帶,就沒有過失。」 「沒有剪頭髮的情況下,給予庇護而出家,就會成長」是這樣說的。 101-3.. 在這個家庭中。「他兩者都有……在所有方法中,在母親的註釋中被認識」為「知道過失的情況下,即使沒有發生,也知道這是名義上的,這是過失」的說法。「而且在之前的寫法中,應當被抓住,師父和上師也是這個道理」是這樣說的。 關於工匠的衣物等的討論已結束。 關於拉胡拉的衣物的討論 105.. 「現在的火焰樹啊,祝福你!」等(《長老歌》527)有六十種。因而他命令我。在這裡,「因此」這個詞應被提及。關於波卡拉水的,是指波卡拉葉的顏色的水,在那時下雨時,像是想要洗澡。自熱開始。 「黑色的頭髮如同水波輕柔, 陽光照耀下的膚色如同金色; 柔和的身體如同精緻的房屋, 如同光輝的水流的獅子。」
1.santikenidānakathā) –
Ādigāthāhi. Atha vā –
『『Cakkavaraṅkitarattasupādo,
Lakkhaṇamaṇḍitaāyatapaṇhi;
Cāmarachattavibhūsitapādo,
Esa hi tuyha pitā narasīho.
『『Sakyakumāravaro sukhumālo,
Lakkhaṇacittikapuṇṇasarīro;
Lokahitāya gato naravīro,
Esa hi tuyha pitā narasīho.
『『Puṇṇasasaṅkanibho mukhavaṇṇo,
Devanarāna piyo naranāgo;
Mattagajindavilāsitagāmī,
Esa hi tuyha pitā narasīho.
『『Khattiyasambhavaaggakulīno ,
Devamanussanamassitapādo;
Sīlasamādhipatiṭṭhitacitto,
Esa hi tuyha pitā narasīho.
『『Āyatayuttasusaṇṭhitanāso,
Gopakhumo abhinīlasunetto;
Indadhanū abhinīlabhamūko,
Esa hi tuyha pitā narasīho.
『『Vaṭṭasuvaṭṭasusaṇṭhitagīvo,
Sīhahanū migarājasarīro;
Kañcanasucchaviuttamavaṇṇo,
Esa hi tuyha pitā narasīho.
『『Suddhasugambhīramañjusaghoso,
Hiṅgulabaddhasurattasujivho;
Vīsati vīsati setasudanto,
Esa hi tuyha pitā narasīho.
『『Añjanavaṇṇasunīlasukeso,
Kañcanapaṭṭavisuddhanalāṭo;
Osadhipaṇḍarasuddhasuuṇṇo,
Esa hi tuyha pitā narasīho.
『『Gacchatinīlapathe viya cando,
Tāragaṇāpariveṭhitarūpo;
Sāvakamajjhagato samaṇindo,
Esa hi tuyha pitā narasīho』』ti. (jā. aṭṭha.
1.. 「這是關於因緣的故事」— 「如同輪迴的紅色光輝, 裝飾著特徵的寬廣背部; 如同裝飾著毛皮的腳步, 這確實是你的父親,獅子般的人。 「釋迦的優秀者,柔軟的身軀, 特徵完美的充實身體; 爲了眾生而去的勇士, 這確實是你的父親,獅子般的人。 「如同完美的種子般的臉色, 眾神之中受人喜愛的男子; 如同醉象般的優雅行走, 這確實是你的父親,獅子般的人。 「貴族出生的高貴家族, 眾神與人類所共用的腳步; 心中保持戒律與定力, 這確實是你的父親,獅子般的人。 「如同穩重的優雅身姿, 如同黑色的毛髮般的眼睛; 如同彩虹般的雙目閃耀, 這確實是你的父親,獅子般的人。 「如同輪迴中穩定的聲音, 如同獅子般的王者的身軀; 如同金色般的光輝美麗, 這確實是你的父親,獅子般的人。 「清凈而深沉的美妙聲音, 如同被紅色繩索束縛的生機; 每二十個每二十個潔白的牙齒, 這確實是你的父親,獅子般的人。 「如同烏黑的顏色般的美麗, 如同金色的光輝潔凈的額頭; 如同藥草般的純潔無瑕, 這確實是你的父親,獅子般的人。 「如同走在藍色道路上的月亮, 如同星群所圍繞的形狀; 如同在眾弟子中間的修行者, 這確實是你的父親,獅子般的人。」
1.santikenidānakathā) –
Imāhi.
Uddiṭṭheti evaṃ caritabbanti attano, 『『uttiṭṭhe』』ti dhammapadapāṭho. Dhammanti sapadānacārikavattaṃ. Anesanaṃ vajjetvā sucaritaṃ care.
Kesavissajjananti pañcasikhākāraṃ vajjetvā ekasikhākāraṃ. Paṭṭabandhoti ettha paṭṭoti tasmiṃ kule āciṇṇo alaṅkāraviseso. Gharamaṅgalanti gharamaho. Chattamaṅgalanti yuvarājachattapaṭṭi. Vaṭṭānugatanti kilesavaṭṭānugataṃ. Vighātapaccayattā savighātakaṃ. Thero rādhaṃ brāhmaṇaṃ pubbe pabbajitvā kasmā idāni 『『kathāhaṃ, bhante, rāhulaṃ pabbājemī』』ti āhāti ce? Tattha upasampadāpaṭikkhepo adhippeto, tasmā 『『bhagavā upasampadameva paṭikkhipi, idāni anāgate saṃsayāpanayanādhippāyo bhagavā』』ti ñatvā āha. Cittasamuṭṭhānarūpavasena 『『aṭṭhimiñjaṃ āhaccā』』ti vuttaṃ kira. Buddhānaṃ, cakkavattīnañca byattādivasena nānattaṃ veditabbaṃ, aññathā nandādayopi pabbajitvā buddhā siyuṃ 『『sace pabbajati, buddho hotī』』ti vacanato.
Pesetvā dassetuṃ vaṭṭati, āpucchissāmāti pabbājetuṃ vaṭṭatīti ca idaṃ yasmā videsappatto nāma lokasaṅketenāpi mātāpituvāsato mutto serivihārīti vuccati, tasmāssa te asantapakkhe ṭhitā viya hontīti katvā 『『na tassa pabbajjācariye vā appasādaṃ karontī』』ti evaṃ vuttaṃ naṭṭhameva. Pabbajitā samagatikāti lokavohāro. Teneva cettha dukkhappattādinā desantaragamanañca samagatikaṃ kataṃ. Videsaṃ gantvāti cettha videso nāma mātāpituvāsato añño deso, na uppattidesato. Byañjanattho eva ce pamāṇaṃ, na yutti. Matamātāpitikopi na pabbājetabboti āpajjati, tasmā anuppattabbaṭṭhāne ṭhitehiyeva mātāpitūhi ananuññāto putto na pabbājetabboti evamidhādhippāyo veditabbo, aññathā pāḷiyā virujjheyya, āpattiṭṭhānassa ca sithilakaraṇaṃ aṭṭhakathāya na yujjati. Idaṃ tāva evaṃ hotu, 『『vihāraṃ vā jhāpemī』』tiādinayo kathaṃ na virujjhatīti ce? Attaparūpaddavappasaṅgabhayena avasena pabbajitattā, puttarakkhaṇatthaṃ pabbajitattā ca. Evañhi sati sayameva so attanā pabbajito hoti, na kenaci upalāpetvā pabbajito. 『『Puttapemaṃ vā puttarakkhe piyo hotī』』ti nidānānulomato na virujjhati.
Rāhulavatthukathāvaṇṇanā niṭṭhitā.
Sikkhāpadadaṇḍakammavatthukathāvaṇṇanā
107.Attanopariveṇañcāti puggalikaṃ. Mukhadvārikanti mukhadvārena bhuñjitabbaṃ. Tattha niyojitabbakaṃ, tassa āvaraṇaṃ nivāraṇaṃ karonti. Atha vā 『『anujānāmi, bhikkhave, āvaraṇaṃ kātu』』nti yaṃ āvaraṇaṃ anuññātaṃ, taṃ āvaraṇaṃ mukhadvārikaṃ āhāraṃ karontīti adhippāyo.
Sikkhāpadadaṇḍakammavatthukathāvaṇṇanā niṭṭhitā.
Anāpucchāvaraṇavatthuādikathāvaṇṇanā
1.. 「這是關於因緣的故事」— 「如同被提到的行為,應該這樣行事,『應當起身』是《法句經》的說法。『法』是指善行的實踐。除非尋找,應該善行。 「頭髮的放棄」是指放棄五種髮型而選擇一種髮型。『纏繞』是指在這個家庭中所施加的裝飾。『家之吉祥』是指家中的繁榮。『傘之吉祥』是指王子的傘。『輪迴的隨從』是指隨附於煩惱的輪迴。由於被壓迫而有痛苦。長老為何在之前已經出家了的羅漢,現在卻說『我該如何讓拉胡拉出家』呢?在這裡,意在拒絕受戒,所以「佛陀確實拒絕了受戒,現在是爲了消除未來的疑慮而說的」。關於心的產生,似乎是說「如同八分之一的肉」。佛和輪迴王的不同應被瞭解,否則,像南達等人出家后,佛陀會說「如果出家,就會成佛」。 「爲了展示而派遣,『我將詢問』是說可以出家」因為被稱為異國的到達者,按世俗的說法,母親和父親的居住地被稱為「出家」,因此他們就像是站在不熱的地方一樣,所以「不會對出家老師表現出少許的不滿」是這樣說的。出家者的團結是世俗的說法。因此,由於痛苦等原因,出家者的相聚也達成了。『前往異國』是指在這裡,異國是指與父母的居住地不同的地方,而不是出生地。在這裡,描述的意義是標準,而不是推理。母親和父親的意見也不應出家,因此,意圖是說在不適當的地方停留的兒子不應出家,這樣的意思應被理解,否則會與巴利文相悖,並且與過失的情況相違背,註釋也不適用。就這樣,這樣的情況應當存在,「我將出家」這樣的說法如何不相悖呢?由於對自我形象的恐懼而出家,爲了保護兒子而出家。因為這樣,他自己便是出家者,而不是被他人強迫出家。「對兒子的愛或保護是重要的」是依據因緣的說法而不相悖。 關於拉胡拉的衣物的討論已結束。 關於戒律的處罰與行為的討論 107.. 「對於自己之上」是指個人的。『口門』是指通過口門所應享用的。在那裡應當被安排的,遮蔽的東西會阻止。或者說,「我允許你們,僧眾,遮蔽」是指被允許的遮蔽,指的是通過口門所應享用的食物。 關於戒律的處罰與行為的討論已結束。 關於不詢問的遮蔽等的討論
- Parassa dussīlabhikkhussapīti attho. Keci 『『dussīlabhikkhūpī』』ti likhanti, taṃ na sundaraṃ. Porāṇā pana 『『yāvatatiyaṃ vuccamāno ce na oramati, saṅghaṃ apaloketvā nāsetabbo, puna pabbajjaṃ yācamānopi apaloketvā pabbājetabbo』』ti vadanti. Bhikkhūnaṃ upasampadakammavācāsadisanti ettha 『『yathā upasampanno sikkhaṃ paccakkhāya yathānivatthapārutova hutvā pacchā upasampanno pubbe attano navakatarassa samānavassikassa puna vandanādīni karoti, evaṃ sāmaṇeropi puna gahitasaraṇo tato pubbe attano navakatarassa samānavassikassa sāmaṇerassa puna vandanādīni karoti. Liṅgaṃ panettha vuḍḍhatarabhāvaṃ na sādhetīti vuttaṃ hotī』』ti vuttaṃ. Vikālabhojanaṃ sāmaṇerānaṃ vītikkamevāti eke. 『『Accayo maṃ, bhante, accāgamā』』tiādinā nayena accayaṃ desāpetabbo. 『『Diṭṭhiyā anissajjanena 『tvaṃ, sāmaṇera, gacchā』ti vutteyeva pārājiko hotī』』ti vuttaṃ, 『『yāvatatiyanti vuttattā buddhādīnaṃ avaṇṇabhāsitamattena ca diṭṭhiggahitamattena ca saraṇāni na bhijjantīti vuttaṃ hotī』』ti vadanti. Evaṃ sante pāṇātipātādiṃ karontassāpi taṃ sambhotīti mama takko. 『『Nissīlassa puna nāsanā vuttā』』ti ca keci vadanti, taṃ yuttaṃ viya. Na hi bhagavā sīlavantassa liṅganāsanaṃ anujānātīti vicāretabbaṃ, bhikkhunidūsakāpadesena bhabbābhabbe saṅgaṇhātīti porāṇā. 『『Pabbajjampi na labhatīti yathā cettha ayamattho dassito, tathā 『paṇḍako, bhikkhave, anupasampanno na upasampādetabbo, upasampanno nāsetabbo』ti (mahāva. 109) ādinā nayena vuttānampi pabbajjaṃ natthīti dīpitaṃ hoti. Na hi idaṃ ṭhānaṃ ṭhapetvā tesaṃ pabbajjāya vāritaṭṭhānaṃ atthi. 『Bhikkhunidūsako, bhikkhave, anupasampanno na upasampādetabbo, upasampanno nāsetabbo』ti (mahāva. 114) vuttenapi samānattā tassa pabbajjā viya tesampi pabbajjā vāritāva hotītipi dassetuṃ puna bhikkhunidūsakoti gahitanti apare』』ti vuttaṃ. Kiṃ iminā? Nanu aṭṭhakathāyaṃ vuttaṃ 『『yassa cettha pabbajjā vāritā, taṃ sandhāya idaṃ vuttaṃ anupasampanno na upasampādetabbo, upasampanno nāsetabbo』』ti.
Anāpucchāvaraṇavatthuādikathāvaṇṇanā niṭṭhitā.
Paṇḍakavatthukathāvaṇṇanā
- Opakkamikapaṇḍakassa hīnaṅgattā apabbajitassa pabbajjā vāritā, pabbajitassa upasampadā na kātabbā. Pubbe upasampannassa ce upacaraṇaṃ atthi, na nāsanā kātabbāti no takkoti ācariyo. Chinnaṅgajāto na paṇḍako. Pañcasu napuṃsakapaṇḍakova abhāvako. Itare cattāro sabhāvakāti veditabbā. Bhāvo pana tesaṃ paṇḍako hoti. Ete cattāropi kira purisāvāti eke. Itthīpi pakkhapaṇḍakī hotīti eke. Upakkame kate paṇḍakabhāvo avassaṃ hoti, tasmā pabbajjaṃ na labhati. 『『Yadi pana kassaci na hoti, pabbajjā na vāritāti vinicchayaṃ vadantī』』ti vuttaṃ.
『『Pabbajjā vāritāti apaṇḍakapakkhe pabbājetvā paṇḍakapakkhe nāsetabboti adhippāyo』』ti likhitaṃ. Porāṇagaṇṭhipade pana māsapaṇḍakalekhapaṇḍakehi saha satta paṇḍakā vuttā. Tattha lekhapaṇḍako nāma kira mantavasena upahatabījo. Tattha 『『opakkamikalekhapaṇḍakā pabbajitā na nāsetabbā. Yo pabbājeti, tassa dukkaṭa』』nti ca vuttaṃ.
Paṇḍakavatthukathāvaṇṇanā niṭṭhitā.
Theyyasaṃvāsakavatthukathāvaṇṇanā
108.. 「他人的不善行為的比丘」是這個意思。有些人寫作「有不善行為的比丘」,這並不好。古人說「只要不墮落,便不應拋棄僧團,即使再次請求出家,也不應拋棄」。比丘的受戒行為與此類似,『如同受戒后,親自觀察后,才得以再次受戒,之前的比丘也應再次行禮等』。在這裡提到的性別並不適合被認為是更高的。關於比丘的飲食,舍利子們的行為是違反的。「『我將來,尊者,我將來』」等的說法應被解釋為毀壞。「『若因見而不放棄,『你去吧,舍利子』」的說法便是墮落。『只要不墮落』的說法是因為佛陀等的發言,因而說『依靠見而不分裂』的說法是存在的。即使這樣,若有人殺生等行為,是否也會被接受,這就是我的想法。「『不善的行為』再度被提及」也有人這樣說,這似乎是合理的。佛陀並不允許有戒律者的性別被拋棄,古人說「應當接受比丘的指責」。「如同在這裡所示,『沒有出家的話』這點同樣適用,『愚者,不應受戒,受戒者不應被拋棄』」等的說法在這裡被闡明。並且在這裡並沒有說出家是被禁止的地方。『比丘的指責,愚者不應受戒,受戒者不應被拋棄』的說法也表明了這一點。究竟是什麼呢?難道在註釋中說「如果出家被禁止,便是指不應受戒,不應被拋棄」的意思嗎? 關於不詢問的遮蔽等的討論已結束。 關於愚者的討論 109.. 「因其低賤的特性,未出家的愚者被禁止出家,已出家的愚者不應受戒。」如果先前已經受戒,便不應被拋棄,長老說這是不合理的。若是被割斷的身體,便不是愚者。五種中性愚者是不存在的。其他四種應被理解為自然的。關於這些,愚者的存在是有的。有人說這四種也確實是人。也有人說女性也可以是愚者。若是被認為是愚者,便一定不應出家,因此無法出家。「如果某人沒有出家,便不應被禁止出家」是這樣說的。 「『出家被禁止』是指在被認為是愚者的情況下出家,而不應被拋棄」是這個意思。古代的說法中,七個愚者與月亮的愚者一起被提及。在那裡,愚者是指被認為是受損的種子。在那裡「被認為是愚者的種子不應被拋棄。若出家,便會有過失」也是這樣說的。 關於愚者的討論已結束。 關於天神的居住地的討論
110.Theyyasaṃvāsakoti ettha kiñcāpi byañjanatthavasena saṃvāsatthenakova theyyasaṃvāsakoti paññāyati, atha kho tayo theyyasaṃvāsakā. Saṃvāsoti cettha na ekakammādiko saṃvāso, kintu bhikkhuvassagaṇanādiko kiriyabhedo idha saṃvāso nāma. Imañhi sakkā theyyāya kātuṃ, netaranti aṭṭhakathāya adhippāyo. Videsaṃ gantvā pabbajitehi pucchite 『『dasavasso』』tiādiṃ bhaṇantassa doso. Gihīnaṃ vutte doso natthīti keci. Rājabhayādīhi gahitaliṅgānaṃ 『『gihī maṃ samaṇoti jānātū』』ti vañcanacitte satipi bhikkhūnaṃ vañcetukāmatāya, tehi saṃvasitukāmatāya ca abhāvā doso na jāto. 『『Sabbapāsaṇḍiyabhattānīti vihāraṃ āgantvā saṅghikaṃ gaṇhantassa saṃvāsaṃ pariharituṃ dukkaraṃ, tasmā vutta』』nti ca likhitaṃ. 『『Sūpasampanno』』ti vuttattā gahaṭṭhampi sace upasampādenti, sūpasampannoti āpannaṃ, 『『anupasampannakāleyevā』』ti iminā sace upasampannakāle suṇāti, sūpasampanno eva anārocentopīti dasseti. Andhakaṭṭhakathāyaṃ, porāṇagaṇṭhipadesu ca dussīlabhikkhu 『『theyyasaṃvāsako』』ti vutto 『『theyyāya vo, bhikkhave, raṭṭhapiṇḍo bhutto』』ti (pārā. 195) iminā kira pariyāyenāti veditabbaṃ. Tenevāha 『『taṃ na gahetabba』』nti. 『『Mahāpeḷādīsū』』ti etena gihisantakaṃ dassitaṃ.
Sayaṃ sāmaṇerova kūṭavassāni gaṇetvā gaṇhanto pārājiko hoti, theyyasaṃvāsako pana na hoti, tathā bhikkhupi, so pana bhaṇḍagghena kāretabboti iminā adhippāyena 『『sayaṃ sāmaṇerovā』』tiādi vuttaṃ. Ayaṃ pana theyyasaṃvāsako nāma yasmā pabbajitova hoti, nāpabbajito, tasmā 『『theyyasaṃvāsako, bhikkhave, apabbajito na pabbājetabbo, pabbajito nāsetabbo』』ti vattuṃ na sakkāti katvā imassa vasena paṇḍakato paṭṭhāya 『『anupasampanno na upasampādetabbo』』tiādinā pāḷi ṭhapitā, na upasampadāmattasseva abhabbattā ekādasannampi nesaṃ pabbajjārahabhāvappasaṅgato. Apica aniṭṭhadosappasaṅgato tathā eva pāḷi ṭhapitā. Yasmā titthiyapakkamanaṃ, saṅghabhedanañca upasampannasseva hoti, nānupasampannassa, so duvidhopi pabbajitova hoti, nāpabbajito, tasmā 『『titthiyapakkantako, bhikkhave, apabbajito na pabbājetabbo』』tiādipāḷiyā sati te ubhopi apabbājetabbā hontīti aniṭṭhappasaṅgo āpajjatīti. Tīsu pana theyyasaṃvāsakesu sāmaṇerālayaṃ karonto liṅgatthenako, upasampannālayaṃ karonto saṃvāsatthenako, ubhayatthenako ca. Na hi sāmaṇerasaṃvāso idha saṃvāso nāma, teneva aṭṭhakathāyaṃ 『『bhikkhuvassagaṇanādiko hi sabbopi kiriyabhedo imasmiṃ atthe saṃvāso』』ti vuttanti eke. Yathāvuḍḍhaṃ vandanasādiyanāsanapaṭibāhanānaṃ sāmaṇerasaṃvāsasāmaññato nevāti ācariyo.
Theyyasaṃvāsakavatthukathāvaṇṇanā niṭṭhitā.
110.. 在"天神的居住地"這裡,雖然從字面意義上來說,天神的居住地就是指偷竊的居住地,但實際上有三種天神的居住地。這裡所說的"居住"並不是指單一的行為,而是指比丘的安居計算等行為上的差異。註釋中說,這可以通過偷竊來做,而不是其他的。對於出家后前往他鄉被問及"十年"等的,有過失。對於居士而言,沒有過失。雖然有人因為害怕國王等而接受了標記,但心存欺騙比丘的想法,由於他們想與比丘同住,所以也沒有過失。"所有外道的食物"來到寺院並佔用僧團的食物,很難維護這種同住,所以才這樣說。由於說"已受戒",即使給予在家人受戒,也算是已受戒,如果在未受戒時聽到,也算是已受戒,即使沒有告知。在安達卡註釋和古代文獻中,不善行的比丘被稱為"天神的居住地",這似乎是指"你們,比丘,是通過偷竊而得到的國王的食物"。因此他說"不應被接受"。"在大箱子等"中表示了居士的所有物。 自己作為沙彌計算錯誤的年數並接受,是墮落,但"天神的居住地"並非如此,而是應該通過罰款處理。這個"天神的居住地"之所以是出家人,而不是未出家人,所以不能說"天神的居住地,愚者,不應出家,出家者應被逐出"。因此,從愚者開始,"未受戒者不應受戒"等經文被確立,不僅僅是因為不適合受戒。此外,由於不受歡迎的過失,也是如此確立的經文。因為出家人才會發生外道的離去和破壞僧團的情況,而不是未出家人,所以這兩種人都是出家人,不是未出家人,因此"外道離去的,愚者,不應出家"等經文存在,這兩種人都應該不被允許出家。但在這三種"天神的居住地"中,沙彌的居住是由於標記,受戒者的居住是由於同住,兩者都是由於偷竊。這裡的"居住"並不是指沙彌的居住,因此註釋中說"所有的行為差異在這個意義上都是'居住'"。長老說,根據資格的不同,問候、接受、拒絕等沙彌的居住也不能稱為"居住"。 關於天神的居住地的討論已結束。
Titthiyapakkantakakathāvaṇṇanā
Titthiyapakkantako, bhikkhavetiādi attano nidānabhūte pasūravatthusmiṃ eva vattabbaṃ samānampi tattha vāritaadhikārābhāvā abhabbā. Idheva theyyasaṃvāsakena vinā sambhavato vutto. Tattha 『『atha kho na pabbājetabbopī』』ti idheva vacanaṃ pasūrassa upasampadāya eva yācanicchāya dassanena, 『『so āgato na upasampādetabbo』』ti bhagavato upasampadāmattapaṭisedhanena ca pabbajjānumatidosappasaṅgabhayāti veditabbaṃ. Tesaṃ liṅge ādinnamatte laddhiyā gahitāyapi aggahitāyapi titthiyapakkantako hoti, avandanīyasseva naggaliṅgassa seṭṭhabhāvaṃ vā upagacchati, na muccati, ettha 『『padavāre dukkaṭaṃ, ājīvako bhavissanti visamacittavasena gatattā naggo hutvā na gamanenā』』ti vadanti. Ubhinnampi vasena yuttanti mama takko. Tāva naṃ laddhi rakkhati asampaṭicchitattā. Upasampannabhikkhunā kathitoti kathaṃ paññāyati? Aṭṭhakathāvacanappamāṇatovāti eke. Nidānavasenāti eke. Pasūrassa upasampannattā upasampannānaṃ eva titthiyapakkantatāvacanatoti eke. Yathāha 『『upajjhāyo pakkantovā hoti, vibbhanto vā, kālaṃkato vā, pakkhasaṅkanto vā』』ti ācariyo. Pakkhasaṅkanto vāti sāmaṇeranāsanāvatthūsu abhāvatoti eke. Aññatitthiyapubbassa upasampannassa sato pakkhasaṅkantabhayā anupasampannakāle upasampadatthaṃ parivāsapaññāpanenāti eke . Pabbajjatthampīti ce? Na, pubbe vicāritattā, apabbajitassa adhisīlābhāvato ca. Pātimokkhasīlañhi adhisīlaṃ nāma, tañca apabbajitassa natthi. Imassa ca parivāsavatte adhisīlaṃ vuttaṃ. Yathāha 『『puna caparaṃ, bhikkhave, aññatitthiyapubbo tibbacchando hoti uddese paripucchāya adhisīle』』ti (mahāva. 87). Apica 『『sace, bhikkhave, jātiyā sākiyo aññatitthiyapubbo āgacchati, so āgato upasampādetabbo』』ti (mahāva. 87) ettha upasampadāmattaparidīpanato. Upasampadāmattaparidīpanañhettha tasseva parivāsadānasiddhito. Parivāsadānattanidassanatthe hesā pāḷi.
Titthiyapakkantakakathāvaṇṇanā niṭṭhitā.
Tiracchānagatavatthukathāvaṇṇanā
111.Nāgayoniyāti nāgayonito, attano nāgajātihetūti adhippāyo. Kiṃkāraṇā? Abhikkhaṇaṃ sakajātiyā methunapaṭisevane, vissaṭṭhaniddokkamane ca sabbesampi.
Tiracchānagatavatthukathāvaṇṇanā niṭṭhitā.
Mātughātakādivatthukathāvaṇṇanā
112-5.Apavāhananti pakkhalanaṃ, kāsāyavatthanivāsanaṃ icchamānanti attho. Duṭṭhacittena. Kīdisena? Vadhakacittenāti adhippāyo. Lohituppādanavasena duṭṭhacittanti keci, taṃ na sundaraṃ.
Mātughātakādivatthukathāvaṇṇanā niṭṭhitā.
Ubhatobyañjanakavatthukathāvaṇṇanā
- 『『Yadi paṭisandhiyaṃ uppannaliṅgena etaṃ nāmaṃ labhantīti adhippāyo』』ti likhitaṃ.
Ubhatobyañjanakavatthukathāvaṇṇanā niṭṭhitā.
Anupajjhāyakādivatthukathāvaṇṇanā
關於外道離去的討論 "外道離去的,比丘們"等,應該在與自己因緣相關的牧羊人的故事中說,因為在那裡也被禁止。這裡提到,除了"天神的居住地"之外,還有。在那裡,"但是不應該出家"的說法,是由於他對受戒的渴望,以及佛陀對受戒本身的禁止,而引發了出家的過失。即使他們接受了標記,無論是接受還是未接受,都是外道離去的,或者接受了不應被尊敬的裸體標記,也不能解脫。在這裡,有人說"在開始時有過失,因為以惡意的心態離去而裸體,所以不應該行走"。我認為兩者都有道理。暫時保護他的見解,因為未被接受。是由受戒的比丘說的,那麼如何知道呢?有人說是根據註釋的說法。有人說是根據因緣。有人說是因為牧羊人自己已受戒,所以說受戒者離去。正如長老所說"導師離去或離開或去世或改變派別"。有人說改變派別是因為在沙彌被驅逐的情況下不存在。有人說,因為害怕前外道受戒者改變派別,在未受戒時給予安居期。那麼,出家也是如此嗎?不是,因為之前已經討論過,未出家者沒有戒律。因為戒律的戒行被稱為"上戒",而未出家者是沒有的。對於這個人的安居期,也說了"上戒"。正如所說"此外,比丘們,前外道有強烈的慾望去學習和詢問上戒"。此外,"如果,比丘們,一個前外道由種姓來,他來了,應該受戒"中,是指僅僅受戒。這裡提到給予安居期,是爲了說明僅僅受戒。這段經文是爲了說明安居期的給予。 關於外道離去的討論已結束。 關於墮入畜生的討論 111.. "在龍胎中"是指從龍胎出生。為什麼?經常與自己的種族交配,以及所有人在睡眠中的離去。 關於墮入畜生的討論已結束。 關於殺母等的討論 112-5.. "驅逐"是指清洗,想要穿袈裟。懷著惡意。是什麼樣的?是殺害的心態。有人說是由於產生鮮血,這不好。 關於殺母等的討論已結束。 關於兩性特徵的討論 116.. "如果在重生時,由於出現的標記而獲得這個名稱"是這個意思。 關於兩性特徵的討論已結束。 關於沒有上師的討論
- 『『Keci 『kuppatī』ti vadanti, taṃ 『na gahetabba』』nti yaṃ vuttaṃ, taṃ 『『pañcavaggakaraṇīyañce, bhikkhave, kammaṃ bhikkhunipañcamo kammaṃ kareyya, akammaṃ na ca karaṇīya』』ntiādinā (mahāva. 390) nayena vuttattā paṇḍakādīnaṃ gaṇapūraṇabhāve eva kammaṃ kuppati, na sabbanti katvā suvuttaṃ, itarathā 『『paṇḍakupajjhāyena kammaṃ kareyya, akammaṃ na ca karaṇīya』』ntiādikāya pāḷiyā bhavitabbaṃ siyā. Yathā aparipuṇṇapattacīvarassa upasampādanakāle kammavācāyaṃ 『『paripuṇṇassa pattacīvara』』nti asantaṃ vatthuṃ kittetvā upasampadāya katāya tasmiṃ asantepi upasampadā ruhati, evaṃ 『『ayaṃ buddharakkhito āyasmato dhammarakkhitassa upasampadāpekkho』』ti avatthuṃ paṇḍakupajjhāyādiṃ, asantaṃ vā, vatthuṃ kittetvā katāyapi gaṇapūrakānamatthitāya upasampadā ruhateva. 『『Na, bhikkhave, paṇḍakupajjhāyena upasampādetabbo, yo upasampādeyya, āpatti dukkaṭassa, so ca puggalo anupasampanno』』tiādivacanassābhāvā ayamattho siddhova hoti. Na hi buddhā vattabbayuttaṃ na vadanti, tena vuttaṃ 『『yo pana, bhikkhu, jānaṃ ūnavīsativassaṃ…pe… so ca puggalo anupasampanno』』tiādi (pāci. 403). Tathā 『『byattena bhikkhunā paṭibalena saṅgho ñāpetabbo』ti (mahāva. 71) vacanato theyyasaṃvāsakādiācariyehi anussāvanāya katāya upasampadā na ruhati tesaṃ abhikkhuttā』』ti vacanampi na gahetabbaṃ. Kiñca bhiyyo 『『imāni cattāri kammāni pañcahākārehi vipajjantī』』tiādinā (pari. 482) nayena kammānaṃ sampattivipattiyā kathiyamānāya 『『sattahi ākārehi kammāni vipajjanti vatthuto vā ñattito vā anussāvanato vā sīmato vā parisato vā upajjhāyato vā ācariyato vā』』ti akathitattā na gahetabbaṃ. 『『Parisato vā』』ti vacanena ācariyaupajjhāyānaṃ vā saṅgaho katoti ce? Na, 『『dvādasahākārehi parisato kammāni vipajjantī』』ti etassa vibhaṅge tesamanāmaṭṭhattā. Ayamattho 『『yasmā tattha tattha sarūpena vuttapāḷivaseneva sakkā jānituṃ, tasmā nayamukhaṃ dassetvā saṃkhittoti ayamassa yuttigavesanā』』ti vuttaṃ. Tatridaṃ vicāretabbaṃ – anupajjhāyakaṃ upasampādentā te bhikkhū yathāvuttanayena abhūtaṃ taṃ vatthuṃ kittayiṃsu, udāhu musāvādabhayā tāneva padāni na sāvesunti. Kiñcettha yadi tāva upajjhāyābhāvata na sāvesuṃ, 『『puggalaṃ na parāmasatī』』ti vuttavipattippasaṅgo hoti, atha sāvesuṃ, musāvādo nesaṃ bhavatīti? Vuccate – sāvesuṃyeva yathāvuttavipattippasaṅgabhayā, 『『kammaṃ pana na kuppatī』』ti aṭṭhakathāya vuttattā ca, na musāvādassa asambhavato, musāvādenāpi kammasambhavato ca. Na hi sakkā musāvādena kammavipattisampattiṃ kātunti. Tasmā 『『anupajjhāyakaṃ upasampādentī』』ti vacanassa ubhayadosavinimutto attho pariyesitabbo.
117.. 有人說"會生氣",對於這種說法,"不應被接受",因為根據"如果,比丘們,五人團體的事情,第五個是比丘尼的事情,應該做,不應該不做"等的說法,只有對於填補團體的愚者等,行為才會生氣,而不是全部。否則,應該有"由愚者導師做事,不應該不做"等經文。就像在受戒時,儘管說"具有完整的缽和衣"這個不存在的事物,但仍然受戒成立,同樣地,即使說"這位佛陀護持是阿耶斯馬多·達摩護持的受戒請求者"或其他不存在的事物,由於填補團體的需求,受戒仍然成立。"不,比丘們,不應由愚者導師受戒,若有人讓受戒,則有過失,那個人是未受戒的"等的說法是不存在的。因為佛陀不會說不適當的話,所以說"若比丘知道不滿二十年"等。同樣地,"由有學問的比丘宣佈"的說法,也不應被接受,因為由"天神的居住地"等導師宣佈的受戒是不成立的,因為他們不是比丘。更何況,"這四種行為以五種方式失敗"等的說法,由於沒有說"以七種方式行為會失敗,無論是從事相、宣佈、邊界、集會、導師或上師"等,所以不應被接受。"或從集會"的說法,是否包括導師和上師呢?不是,因為在分別中,沒有說"以十二種方式從集會的行為會失敗"。這個意思是說,"因為可以根據在那裡那裡說的經文字身來了解,所以這裡只是簡略地說明了這個道理"。在這裡需要考慮的是 - 這些比丘在沒有上師的情況下受戒,是否說了上述的不實事物,還是由於害怕說謊而沒有宣佈那些事物。如果是因為沒有上師而沒有宣佈,就會有"不接觸個人"的過失,如果宣佈了,他們就有說謊。回答說 - 他們確實宣佈了,由於害怕上述的過失,而不是因為不可能說謊,也不是因為說謊就可以成立行為。因此,應該尋找"在沒有上師的情況下受戒"這一說法的雙重過失無的意思。
Ayañcettha yutti – 『『yathā pubbe pabbajjupasampadupajjhāyesu vijjamānesupi upajjhāyaggahaṇakkamena aggahitattā 『tena kho pana samayena bhikkhū anupajjhāyaka』ntiādi vuttaṃ, tathā idhāpi upajjhāyassa vijjamānasseva sato aggahitattā 『anupajjhāyakaṃ upasampādentī』ti vuttaṃ. Kammavācācariyena pana gahito tena upajjhāyoti saññāya upajjhāyaṃ kittetvā kammavācaṃ sāvetabbaṃ, kenaci vā kāraṇena kāyasāmaggiṃ adentassa upajjhāyassa chandaṃ gahetvā kammavācaṃ sāveti, upajjhāyo vā upasampadāpekkhassa upajjhaṃ datvā pacchā upasampanne tasmiṃ tādise vatthusmiṃ samanuyuñjiyamāno vā asamanuyuñjiyamāno vā upajjhāyadānato pubbe eva sāmaṇero paṭijānāti, sikkhāpaccakkhātako vā antimavatthuajjhāpannako vā paṭijānāti, chandahārakādayo viya upajjhāyo vā aññasīmāgato hoti, 『kammavācā ruhatī』ti vatvā 『anujānāmi, bhikkhave, paccantimesu janapadesu vinayadharapañcamena gaṇena upasampada』nti (mahāva. 259) vuttattā keci 『vinayadharapañcamena upajjhāyena sannihiteneva bhavitabba』nti vadantī』』ti porāṇagaṇṭhipade vuttaṃ. So ce pāṭho pamāṇo majjhimesu janapadesu tassa vacanassābhāvato. Asannihitepi upajjhāye kammavācā ruhatīti āpajjatīti ce? Na, kasmā? Kammasampattiyaṃ 『『puggalaṃ parāmasatī』』ti vuttapāṭhova no pamāṇaṃ. Na hi tattha asannihito upajjhāyasaṅkhāto puggalo parāmasanaṃ arahati, tasmā tattha saṅghaparāmasanaṃ viya puggalaparāmasanaṃ veditabbaṃ. Saṅghena gaṇena upajjhāyena upasampādenti tesaṃ atthato puggalattā. Paṇḍakādiupajjhāyena upasampādenti upasampādanakāle aviditattāti porāṇā.
Apattakādivatthukathāvaṇṇanā
118.Apattacīvaraṃupasampādentīti kammavācācariyo 『『paripuṇṇassa pattacīvara』』nti saññāya , kevalaṃ atthasampattiṃ anapekkhitvā santapadanihārena vā 『『paripuṇṇassa pattacīvara』』nti kammavācaṃ sāveti. Yathā etarahi matavippavutthamātāpitikopi 『『anuññātosi mātāpitūhī』』ti puṭṭho 『『āma bhante』』ti vadati. Kiṃ bahunā, ayaṃ panettha sāro – 『『tasmiṃ samaye cattāri kammāni pañcahākārehi vipajjantī』』ti lakkhaṇassa na tāva paññattattā anupajjhāyakādiṃ upasampādenti, vajjanīyapuggalānaṃ avuttattā paṇḍakupajjhāyādiṃ upasampādenti. Terasantarāyapucchāya adassanattā apattacīvarakaṃ upasampādenti. 『『Anujānāmi, bhikkhave, ñatticatutthena kammena upasampādetu』』nti (mahāva. 69) evaṃ sabbapaṭhamaṃ anuññātakammavācāya 『『paripuṇṇassa pattacīvara』』nti avacanamettha sādhakanti veditabbaṃ. Tañhi vacanaṃ anukkamenānuññātanti.
Hatthacchinnādivatthukathāvaṇṇanā
118.. "接受破損的袈裟"是指由行為和言語的導師所說的"具有完整的缽和袈裟",僅僅是爲了獲得利益而不考慮實質的情況,或者是因為不適當的原因說"具有完整的缽和袈裟"。正如如今即使是已故的父母也會被問及"是否被父母允許",會回答"是的,長者"。不需要多說,這裡的要點是——"在那個時候,四種行為以五種方式失敗"的特徵,尚未被規定,因此不應接受未出家的等的受戒,因未被提及而受戒于愚者導師。由於沒有問及障礙的情況,接受破損的袈裟的受戒。正如所說"我允許,比丘們,依照親屬的四種行為進行受戒",因此所有的初次允許的行為中"具有完整的缽和袈裟"的說法也應被視為有效。因為這個說法是逐步被允許的。 關於手足缺損等的討論已結束。
- Idaṃ tāva sabbathā hotu, 『『mūgaṃ pabbājenti, badhiraṃ pabbājentī』』ti idaṃ kathaṃ sambhavitumarahati ādito paṭṭhāya 『『anujānāmi, bhikkhave, imehi tīhi saraṇagamanehi pabbajja』』ntiādinā (mahāva. 34) anuññātattāti? Vuccate – 『『evañca pana, bhikkhave, pabbājetabboti. Evaṃ vadehīti vattabbo…pe… tatiyampi saṅghaṃ saraṇaṃ gacchāmī』』ti ettha 『『evaṃ vadehīti vattabbo』』ti imassa vacanassa micchā atthaṃ gahetvā mūgaṃ pabbājesuṃ. 『『Evaṃ vadehī』』ti taṃ pabbajjāpekkhaṃ āṇāpetvā sayaṃ upajjhāyena vattabbo 『『tatiyaṃ saṅghaṃ saraṇaṃ gacchāmī』』ti, so pabbajjāpekkho tathā āṇatto upajjhāyavacanassa anu anu vadatu vā, mā vā, tattha tattha bhagavā 『『kāyena viññāpeti, vācāya viññāpeti, kāyena vācāya viññāpeti, gahito hoti upajjhāyo. Dinno hoti chando. Dinnā hoti pārisuddhi. Dinnā hoti pavāraṇā』』ti vadati. Tadanumānena vā kāyena tena pabbajjāpekkhena viññattaṃ hoti saraṇagamananti vā lokepi kāyena viññāpento 『『evaṃ vadatī』』ti vuccati, taṃ pariyāyaṃ gahetvā mūgaṃ pabbājentīti veditabbaṃ. Porāṇagaṇṭhipade 『『mūgaṃ kathaṃ pabbājentī』ti pucchaṃ katvā tassa kāyappasādasambhavato kāyena pahāraṃ datvā hatthamuddāya viññāpetvā pabbājesu』』nti vuttaṃ. Kiṃ bahunā, ayaṃ panettha sāro – yathā pubbe pabbajjādhikāre vattamāne pabbajjābhilāpaṃ upacchinditvā 『『paṇḍako, bhikkhave, anupasampanno na upasampādetabbo』』tiādinā nayena upasampadavaseneva abhilāpo kato. Theyyasaṃvāsakapade asambhavato kiñcāpi so na kato pabbajjāva tattha katā, sabbattha pana upasampadābhilāpena adhippetā tadanubhāvato. Upasampadāya pabbajjāya vāritāya upasampadā vāritā hotīti katvā. Tathā idha upasampadādhikāre vattamāne upasampadābhilāpaṃ upacchinditvā upasampadameva sandhāya pabbajjābhilāpo katoti veditabbo. Kāmaṃ so na kattabbo, mūgapade asambhavato tassa vasena ādito paṭṭhāya upasampadābhilāpova kattabbo viya dissati, tathāpi tasseva mūgapadassa vasena ādito paṭṭhāya pabbajjābhilāpova kato micchāgahaṇanivāraṇatthaṃ. Kathaṃ? 『『Mūgo, bhikkhave, appatto osāraṇaṃ, tañce saṅgho osāreti, sosārito』』ti (mahāva. 396) vacanato mūgo upasampanno hotīti siddhaṃ. So 『『kevalaṃ upasampannova hoti, na pana pabbajito tassa pabbajjāya asambhavato』』ti micchāgāho hoti. Taṃ pariccajāpetvā yo upasampanno, so pabbajitova hoti. Pabbajito pana atthi koci upasampanno, atthi koci anupasampanno. Imaṃ sammāgāhaṃ uppādeti bhagavāti veditabbaṃ.
119.. 這段話的意思是,"愚者被出家,聾子被出家",這如何能成立?從一開始就說"我允許,比丘們,依靠這三種歸依出家"等的允許。有人說——"這樣的話,比丘們,應該出家。這樣說是可以的……接著,我第三次歸依僧團"。在這裡,"這樣說是可以的"的說法被誤解為愚者被出家。這樣說是出家所依賴的,應該由上師自己說出"我第三次歸依僧團",所以出家所依賴的上師的話應該被說出來,或者不應該在這裡說。佛陀在這裡說"以身體讓人明白,以言語讓人明白,以身體和言語讓人明白,上師被接受。給予的意願被給予。給予的清凈被給予。給予的允許被給予"。根據這個道理,身體讓人明白,歸依出家的意思也應該被理解為"這樣說"。在古代的說法中,"愚者如何被出家"的問題在於,由於身體的和諧,給予身體的打擊,抬起手來讓人明白而被出家。無需多說,這裡的要點是——在之前出家的情況下,出家的話被阻止,"愚者,比丘們,未受戒的不能被出家"等的說法是因為受戒的緣故而被說出。因為在有尊嚴的環境中,即使沒有被出家,出家仍然被視為存在,然而在所有地方,出家的話被認為是有意義的。出家和受戒被禁止,因此受戒也被禁止。正如在這裡,受戒的情況下,出家的話被阻止,出家的話被認為是出家的意思。因為不應該這樣做,愚者的情況下,出家的話被認為是不可能的,因此從一開始就出家的話被認為是爲了防止錯誤的理解。如何呢?"愚者,比丘們,無法被拋棄,而如果被僧團拋棄,則被拋棄"的說法,愚者被接受是成立的。因此,"只有被接受的,不能被出家"的說法是錯誤的。如果排除這一點,接受的人就是出家者。出家者確實有被接受的人,確實有未被接受的人。這裡應該理解為佛陀提出了這個正確的看法。
Apica tesaṃ hatthacchinnādīnaṃ pabbajitānaṃ supabbajitabhāvadīpanatthaṃ, pabbajjābhāvāsaṅkānivāraṇatthañcettha pabbajjābhilāpo kato. Kathaṃ? 『『Na, bhikkhave, hatthacchinno pabbājetabbo』』tiādinā paṭikkhepena, 『『pabbajitā supabbajitā』』ti vuttaṭṭhānābhāvena ca tesaṃ pabbajjābhāvappasaṅkā bhaveyya. Yathā pasaṅkābhave, tathā pasaṅkaṃ ṭhapeyya. Khandhake upasampadaṃ sandhāya 『『hatthacchinno, bhikkhave, appatto osāraṇaṃ, tañce saṅgho osāreti, sosārito』』tiādinā nayena bhagavā nivāreti. Teneva pana nayena pabbajitā te sabbepi supabbajitā evāti dīpeti, aññathā sabbepete upasampannāva honti, na pabbajitāti ayamaniṭṭhappasaṅgo āpajjati. Kathaṃ? 『『Hatthacchinno, bhikkhave, na pabbājetabbo, pabbajito nāsetabbo』』ti vā 『『na, bhikkhave, hatthacchinno pabbājetabbo, yo pabbājeyya, āpatti dukkaṭassa, so ca apabbajito』』ti vā tantiyā ṭhapitāya campeyyakkhandhake 『『sosārito』』ti vuttattā kevalaṃ 『『ime hatthacchinnādayo upasampannāva honti, na pabbajitā』』ti vā 『『upasampannāpi ce pabbajitā, nāsetabbā』』ti vā aniṭṭhakoṭṭhāso āpajjatīti adhippāyo.
Idaṃ panettha vicāretabbaṃ – 『『so ca apabbajito』』ti vacanābhāvato mūgassa pabbajjasiddhippasaṅgato pabbajjāpi ekatosuddhiyā hotīti ayamaniṭṭhakoṭṭhāso kathaṃ nāpajjatīti? Pabbajjābhilāpena upasampadā idhādhippetāti sammāgāhena nāpajjati, aññathā yathābyañjanaṃ atthe gahite yathāpaññattadukkaṭābhāvasaṅkhāto aparopi aniṭṭhakoṭṭhāso āpajjati. Kathaṃ? 『『Na, bhikkhave, mūgo pabbājetabbo, yo pabbājeyya, āpatti dukkaṭassā』』ti vuttadukkaṭaṃ pabbajjapariyosāne hoti, na tassāvippakatāya. Pubbapayogadukkaṭameva hi paṭhamaṃ āpajjati , tasmā mūgassa pabbajjapariyosānasseva abhāvato imassa dukkaṭassa okāso ca sabbakālaṃ na sambhaveyya. Upasampadāvasena pana atthe gahite sambhavati kammanipphattito. Teneva pāḷiyaṃ 『『na, bhikkhave, paṇḍako upasampādetabbo, yo upasampādeyya, āpatti dukkaṭassā』』ti dukkaṭaṃ na paññattaṃ. Apaññattattā pubbapayogadukkaṭameva cettha sambhavati, netaraṃ, ettāvatā siddhametaṃ 『『pabbajjābhilāpena upasampadā ca tattha adhippetā, na pabbajjā』』ti.
Etthāha – sāmaṇerapabbajjā na kāyapayogato hotīti kathaṃ paññāyatīti? Vuccate – kāyena viññāpetītiādittikādassanato. Hoti cettha –
『『Appeva sasako koci, patiṭṭheyya mahaṇṇave;
Na tveva catugambhīre, duggāho vinayaṇṇave』』ti.
此外,爲了表明這些手足缺損的出家人是完全出家的,以及爲了防止對出家的懷疑,在這裡提到了出家。如何呢?通過"不,比丘們,手足缺損的不應被出家"等的否定,以及沒有說"出家的是完全出家的"的地方,可能會懷疑他們的出家。如果有這種懷疑,就應該消除這種懷疑。在律藏中,談到受戒時,佛陀說"手足缺損的,無法被拋棄,而如果被僧團拋棄,則被拋棄"等。通過同樣的方式,表明這些人都是完全出家的,否則,所有這些人都只是受戒,而不是出家,這就是不適當的結果。如何呢?在"手足缺損的,不應被出家,若有人讓出家,則有過失,他也是未出家的"或"手足缺損的,比丘們,不應被出家,若有人讓出家,則有過失"等的論述中,說"被拋棄"。因此,可能會產生"這些手足缺損等只是受戒,而不是出家"或"即使是出家,也應該被逐出"這樣不適當的結果。 這裡需要考慮的是——由於沒有"他也是未出家的"的說法,愚者的出家成立,出家也是單純的清凈。為什麼不會產生這樣不適當的結果呢?因為在這裡,出家的話被認為是指受戒,通過正確的理解,不會產生其他不適當的結果。如何呢?在"不,比丘們,愚者不應被出家,若有人讓出家,則有過失"中,過失是在出家結束時,而不是由於他的不純。因為首先會產生先前的行為的過失,所以愚者的出家結束時也不會有機會產生這種過失。但是,如果理解為受戒,就會由於行為的完成而產生。因此,在"不,比丘們,愚者不應受戒,若有人讓受戒,則有過失"中,沒有規定過失。由於沒有規定,只會產生先前的行為的過失,而不會產生其他的。到此為止,這已經確立了"出家的話在這裡是指受戒,而不是出家"。 有人在這裡說,沙彌的出家不是從身體上的行為嗎?如何被理解呢?回答說,從"以身體讓人明白"等的說法中可以看出。這裡有: "希望有兔子站在大海, 絕不會在深不可測的戒律大海中沉淪。"
Brahmujugattoti ettha 『『niddosatthe, seṭṭhatthe ca brahma-saddaṃ gahetvā niddosaṃ hutvā uju gattaṃ yassa so brahmujugatto』』ti likhitaṃ. Atha vā kāmabhogittā devindādayo upamāvasena aggahetvā brahmā viya ujugatto brahmujugatto. Mahākucchito ghaṭo mahākucchighaṭo. Tena samāno vuccati 『『mahākucchighaṭasadiso』』ti. Galagaṇḍīti desanāmattamevetanti kathaṃ paññāyatīti? 『『Na, bhikkhave, pañcahi ābādhehi phuṭṭho pabbājetabbo』』ti vacanato. Kilāsopi idhādhippetoti na kevalaṃ so eveko, kintu pañcahi ābādhehi phuṭṭho, pāḷiyaṃ āgatā rājabhaṭādayo dāsapariyosānā, rāhulavatthumhi āgatā ananuññātamātāpitaro cāti dasapi janā idhādhippetā. Tadatthadīpanatthameva likhitakakasāhatalakkhaṇāhate pubbe vuttepi ānetvā upālitthero idha hatthacchinnapāḷiyaṃ āha. Teneva campeyyakkhandhake 『『atthi, bhikkhave, puggalo appatto osāraṇaṃ, tañce saṅgho osāreti, ekacco sosārito, ekacco dosārito』』ti (mahāva. 396) imassa vibhaṅge 『『pañcahi ābādhehi phuṭṭhā, rājabhaṭā, corakārabhedakaiṇāyikadāsā, ananuññātamātāpitaro cā』』ti satta janā na gahitā, na ca labbhanti, aññathā imepi tassa vibhaṅge vattabbā siyuṃ. Na vattabbā tattha abhabbattāti ce? Evaṃ sante 『『saṅgho osāreti, ekacco dosārito』』ti imassa vibhaṅge vattabbā paṇḍakādayo viya, na ca vuttā. Ubhayattha avuttattā na cime anubhayā bhavitumarahanti, tasmā avuttānameva dasannaṃ yathāvuttānaṃ saṅgaṇhanatthaṃ puna likhitakādayo vuttāti. Atha kimatthaṃ te idha uppaṭipāṭiyā vuttāti? Iṇāyikadāsānaṃ sosāritabhāvepi iṇāyikadāsā sāmikānaṃ dātabbāti tadadhīnabhāvadassanatthaṃ. Teneva tattha vuttaṃ 『『palātopi ānetvā dātabbo』』tiādi. Yo panettha coro katakammo pabbajati, rājabhaṭo vā sace katadoso, iṇāyikaggahaṇeneva gahitoti veditabbo. Atha vā yathāvuttalakkhaṇo sabbopi iṇāyikadāsānaṃ 『『sosārito』』ti vattabbāraho na hotīti katvā tesaṃ parivajjanatthaṃ uppaṭipāṭiyā desanā upari ārohati, na heṭṭhāti dīpanato. Likhitako 『『sosārito』』ti vuttattā desantaraṃ netabbo. Tathākārabhedakādayopīti veditabbaṃ.
Ettāvatā bhagavatā attano desanākusalatāya pubbe gahitaggahaṇena yathāvuttānaṃ dasannampi pabbajjupasampadākammanipphatti, uppaṭipāṭivacanena puggalavemattatañca desanāya kovidānaṃ dīpitaṃ hotīti veditabbaṃ. Hoti cettha –
『『Vattabbayuttaṃ vacanena vatvā, ayuttamiṭṭhaṃ nayadesanāya;
Sandīpayantaṃ sugatassa vākyaṃ, cittaṃ vicittaṃva karotipī』』ti.
"Brahmujugatto"這裡,註釋說"取'brahma'一詞的無瑕和卓越的意思,他的身體是無瑕且端正的,所以稱為'brahmujugatto'。或者,以天神等作為比喻,他的身體像梵天一樣端正,所以稱為'brahmujugatto'。'mahākucchighaṭa'指一個大肚子的罐子,稱為'像大肚子的罐子一樣'。" "Galagaṇḍī"為什麼只是一個地名呢?因為有"不,比丘們,被五種疾病侵襲的不應被出家"的說法。這裡所指的不僅僅是這一個人,而是被五種疾病侵襲的,在經文中提到的國王的隨從等奴隸,在羅睺羅的故事中提到的未經允許的父母等十個人。爲了說明這一點,烏巴利長老在這裡的手足缺損的經文中引用了之前提到的特徵。因此,在坎佩耶品中說"有人未被拋棄,有人被拋棄"的分析中,沒有包括被五種疾病侵襲的,國王的隨從,盜賊,債務人的奴隸,未經允許的父母等七人,也不能包括,否則他們也應該在這個分析中提到。如果說他們不應該被提及,那麼"有人被拋棄"的分析中,應該包括愚者等,但卻沒有提及。由於兩者都沒有提及,所以不應該被認為是兩者兼有。因此,再次提及了之前提到的十人,是爲了包括沒有提及的。 那麼,為什麼這些人在這裡是以相反的順序提及的呢?是爲了表明債務人的奴隸,即使被拋棄,也應該給予他們的主人。因此,在那裡說"即使逃跑也應該帶回並給予"等。對於那些犯罪后出家的盜賊或國王的隨從,應該認為是被債務人的奴隸的提及所包括的。或者,由於上述特徵的所有債務人的奴隸都不應該被稱為"被拋棄",所以爲了避免他們,才以相反的順序進行說明,而不是以下行。由於說了"被拋棄",所以應該引出其他地方。其他像破壞等的人也應該這樣理解。 到此為止,佛陀憑藉自己的說法技巧,通過之前提到的對十人的包括,以及以相反順序的說法,向精通說法的人闡明了出家和受戒的行為的完成,以及人的差異。這裡有: "用恰當的話語說出,不恰當的也被認為是恰當的; 闡明善逝的話語,就像多彩多姿的心一樣。"
Etthāha – campeyyakkhandhake ūnavīsativasso ubhayattha avuttattā anubhayo siyāti? Na siyā avuttattā eva. Yadi hi tatiyāya koṭiyā bhavitabbaṃ, sā avassaṃ bhagavatā vattabbāva hoti, na ca vuttā, tasmā na so anubhayo hoti. Atha kataraṃ pakkhaṃ bhajatīti? Dosāritapakkhaṃ bhajati. Atha kasmā na vuttoti? Sikkhāpadena paṭisiddhattā. Upanāhaṃ bandhitvāti puna bandhanaṃ katvā. 『『Nānāvidhehi osadhehi pādaṃ bandhitvā āvāṭake pavesetvā kattabbavidhānassetaṃ adhivacana』』nti likhitaṃ. Kappasīso vā hatthī viya. Gobhattanāḷikā nāma gunnaṃ bhattapānatthaṃ katanāḷikā. Upakkamukho nāma kudhitamukho vuccati, vātaṇḍiko nāma aṇḍakesu vuḍḍhirogena samannāgato. Vikaṭo nāma tiriyaṃ gamanakapādehi samannāgato. 『『Guṇi kuṇī』』ti duvidho kira pāṭho. Yesañca pabbajjā paṭikkhittā, upasampadāpi tesaṃ paṭikkhittāvātiādi yasmā hatthacchinnādayo upasampadāvaseneva vuttā, tasmā te eva hatthacchinnādayo sandhāyāha.
Hatthacchinnādivatthukathāvaṇṇanā niṭṭhitā.
Alajjīnissayavatthukathāvaṇṇanā
- 『『Na , bhikkhave, alajjīnaṃ nissayo dātabbo』』ti iminā alajjīhi bhikkhūhi, sāmaṇerehi vā saddhiṃ dvepi dhammāmisaparibhogā paṭikkhittā honti nissayabhāve bhāvato tesaṃ. Yathāha 『『ācariyena, bhikkhave, antevāsiko saṅgahetabbo anuggahetabbo uddesena paripucchāya ovādena anusāsaniyā』』tiādi (mahāva. 79) upajjhāyassapi nissayappaṇāmanasambhavato, sopi saddhivihārikassa nissayoti veditabbaṃ, tasmā upajjhāyo ce alajjī hoti, na taṃ nissāya vasitabbanti siddhaṃ hoti. Bhikkhūnaṃ sammāpaṭipattiyā samānabhāgo bhikkhu sabhāgo. Tassabhāvo bhikkhusabhāgatā. Taṃ bhikkhusabhāgataṃ. Yāva jānāmīti adhippāyena vasituṃ vaṭṭati. Bhikkhūhi sabhāgataṃ. Kiṃ taṃ? Lajjibhāvaṃ. 『『Sattāhaṃ…pe… gahetabbo』』ti ettha 『『sattāhamattaṃ vasissāmi, kiṃ bhikkhusabhāgatājānanenāti jānane dhuraṃ nikkhipitvā vasituṃ na labhatīti attho』』ti likhitaṃ. 『『Bhikkhusabhāgataṃ pana jānanto sveva gamissāmi, kiṃ me nissayārocanenā』』ti aruṇaṃ uṭṭhapetuṃ na labhati. 『『Pure aruṇaṃ uṭṭhahitvā gamissāmī』』ti ābhogena sayantassa ce aruṇo uggacchati, vaṭṭati.
Gamikādinissayavatthukathāvaṇṇanā
121.『『Addhānamaggappaṭipannena bhikkhunā nissayaṃ alabhamānena anissitena vatthunti avassakāleyeva vassakāle addhānagamanassa pāḷiyaṃyeva paṭikkhittattā』』ti vuttaṃ, taṃ appamāṇaṃ sattāhaṃ vassacchedādivasena addhānagamanasambhavato, gacchantasseva vassakālagamanasambhavato ca. Antarāmagge…pe… anāpattīti nissayadāyakābhāveyeva. 『『Tassa nissāyā』』ti pāṭhānurūpaṃ vuttaṃ, taṃ nissāyāti attho. 『『Yadā patirūpo nissayadāyako āgacchissatī』』ti vacanena ayaṃ vidhi avassakāle evāti siddhaṃ. 『『Antovasse pana kassaci āgamanābhāvā』』ti vuttaṃ. Sace so jalapaṭṭane vā thalapaṭṭane vā vasanto vassūpanāyikāya āsannāya gantukāmo suṇāti 『『asuko mahāthero āgamissatī』』ti, taṃ ce āgameti, vaṭṭati. Āgamentasseva ce vassūpanāyikadivaso hoti, hotu, gantabbaṃ tattha, yattha nissayadāyakaṃ labhatīti. Pātimokkhuddesakābhāvena ce gantuṃ vaṭṭati, pageva nissayadāyakābhāvena. Sace so gacchanto jīvitantarāyaṃ, brahmacariyantarāyaṃ vā passati, tattheva vasitabbanti eke.
有人在這裡說,在坎佩耶品中,未滿二十年的人在兩處都沒有提及,所以可能是兩者兼有嗎?不會,因為沒有提及。如果應該是第三種情況,那一定是佛陀應該說的,但卻沒有說,所以不是兩者兼有。那麼,他屬於哪一派呢?他屬於被拋棄的派。那麼,為什麼沒有說呢?因為被戒律所禁止。"繫上繩子"是指再次繫上繩子。註釋說"用各種藥物繫住腳,放入坑中是這個的說法"。像大象一樣的頭髮。"牛食槽"指為牛準備食物和飲料的容器。"攻擊性的嘴"指惡意的嘴。"有瘡的"指患有睪丸腫大的疾病。"畸形的"指有橫向行走的腳。"聾啞"似乎有兩種讀法。由於手足缺損等人被提及是出於受戒的角度,所以他說的就是這些手足缺損等人。 關於手足缺損等的討論已結束。 關於無恥依止的討論 "不,比丘們,不應給予無恥者依止"。這表示,與無恥的比丘或沙彌一起,兩種法施和依止都被禁止。正如說"比丘,應該收容、幫助、教導、教誡弟子"等,導師也應被視為依止,所以如果導師是無恥的,就不應依止他。比丘的正確行為是與比丘共同的。這種共同就是比丘共同性。應該依此而住,直到我們知道。與比丘共同的是什麼?是羞恥心。"七天……應該被接受"中,"只住七天,何須知道比丘共同性"的意思是,放下知道的責任而住。"但知道比丘共同性,我自己就會去,何須告知依止"而不能使日出。如果在準備出發時日出,那就可以。 關於行路等依止的討論 "沒有依止的比丘在行路時,應該在雨季時"是說,由於在經文中就禁止了行路時的雨季,所以是無限期的,根據行路時間和雨季行走的可能性。在中途……無過失,是因為沒有依止者。"依靠它"是根據讀法說的,意思是依靠它。"當適當的依止者來時"的說法,證明了這個規則只適用於雨季。"但在雨季沒有任何人來"是說的。如果他住在水邊或陸地上,聽說"某大長老要來"時,如果他等待他來,那就可以。即使等待的那天是雨季的最後一天,也應該去那裡,找到依止者。如果連誦戒師都沒有,何況沒有依止者。如果他在去的路上看到生命危險或違背梵行的危險,就應該在那裡住下。
- 『『Nāhaṃ ussahāmi therassa nāmaṃ gahetu』』nti itthannāmo itthannāmassa āyasmatoti lakkhaṇato āha. 『『Gottenāpī』ti vacanato yena vohārena vohariyanti, tena vaṭṭatīti siddhaṃ, tasmā 『ko nāmo te upajjhāyo』ti puṭṭhenāpi gottameva nāmaṃ katvā vattabbanti siddhaṃ hoti, tasmā catubbidhesu nāmesu yena kenaci nāmena anussāvanā kātabbā』』ti vadanti. Ekassa bahūni nāmāni honti, tattha ekaṃ nāmaṃ ñattiyā, ekaṃ anussāvanāya kātuṃ na vaṭṭati, atthato, byañjanato ca abhinnāhi anussāvanāhi bhavitabbanti. Katthaci 『『āyasmato buddharakkhitattherassā』』ti vatvā katthaci kevalaṃ 『『buddharakkhitassā』』ti sāveti, 『『sāvanaṃ hāpetī』』ti na vuccati nāmassa ahāpitattāti eke. Sace katthaci 『『āyasmato buddharakkhitassā』』ti vatvā katthaci 『『buddharakkhitassāyasmato』』ti sāveti, pāṭhānurūpattā khettameva otiṇṇantipi eke. Byañjanabhedappasaṅgato anussāvane taṃ na vaṭṭatīti eke. Sace pana sabbaṭṭhānepi tatheva vadati, vaṭṭati bhagavatā dinnalakkhaṇānurūpattā. Lakkhaṇavirodhato aññathā na vaṭṭatīti ce? Na, payogānurūpattā. Tattha tathā, idha aññathā payogoti ce? Na, vipattilakkhaṇānaṃ virodhato. Na sabbena sabbaṃ, sāvanāhāpanā eva hi pāḷiyaṃ tadatthavibhāvane āgatāti aññapadesu sāvanesu parihāro na sambhavati āciṇṇakappavirodhato. Sopi kiṃpamāṇanti ce? Pamāṇaṃ ācariyuggahassa pamāṇattā.
"我不想提起長老的名字"是因為這個名字是某個女人的名字,屬於某個女人的特徵。"就像'Gottenāpi'的說法,通過這種方式進行交流,這樣是合理的,因此當被問到'你的導師的名字是什麼'時,回答的確是以姓氏為名,所以在四種名稱中,任何人都應該以某種名字進行記憶"。一個人有許多名字,其中一個名字是通過親屬關係的,而另一個名字是通過記憶而來的,不能僅僅以意義或字母來區分。某些地方說"尊者佛護長老"而在某些地方僅僅說"佛護的",這並不意味著名字被拋棄。假如在某個地方說"尊者佛護長老",而在其他地方說"佛護尊者",根據文字的不同,有些人會認為僅是領域的不同。關於字母的不同,記憶並不適用。有些人如果在任何地方都這樣說,就符合佛陀所給的特徵。由於特徵的不同,是否可以說不符合呢?不可以,因為符合使用的特徵。在那裡如此,這裡卻不然,是否可以說不符合呢?不可以,因為與失敗特徵相悖。並不是所有的都如此,記憶和拋棄在經文中已經說明,因此在其他地方的記憶中並不適用,因為與已知的特徵相悖。那麼它的標準是什麼呢?是因為被老師所接受的標準。
123.Dve ekānussāvaneti ettha gaṇṭhipade tāva evaṃ likhitaṃ 『『ekato pavattaanussāvane』』. Idaṃ sandhāyāti nānupajjhāyaṃ ekācariyaṃ anussāvanakiriyaṃ sandhāya, tañca anussāvanakiriyaṃ ekenupajjhāyena nānācariyehi anujānāmīti attho. Nānupajjhāyehi ekenācariyena na tveva anujānāmīti atthoti. Porāṇagaṇṭhipadepi tatheva vatvā 『『tiṇṇaṃ uddhaṃ na kenaci ākārena ekato vaṭṭatī』』ti vuttaṃ, taṃ yuttaṃ, na hi saṅgho saṅghassa kammaṃ karotīti ācariyo. Idaṃ panettha cintetabbaṃ. Kathaṃ? Cattāro vā atirekā vā upasampadāpekkhā saṅghavohāraṃ na labhanti bhikkhubhāvaṃ appattattā. Kevalaṃ bhagavatā paricchinditvā 『『tayo』』ti vuttattā tato uddhaṃ na vaṭṭatīti no takkoti ācariyo. Anugaṇṭhipadepi ayamevattho bahudhā vicāretvā vutto. Tathā andhakaṭṭhakathāyampi. Na sabbattha imasmiṃ atthavikappe matibhedo atthi. Yā panesā ubho paripuṇṇavīsativassā, ubhinnamekupajjhāyo, ekācariyo, ekā kammavācā, eko upasampanno, eko anupasampannoti parivārakathā, taṃ dassetvā eko ce ācariyo dvinnaṃ, tiṇṇaṃ vā upasampadāpekkhānaṃ ekaṃ kammavācaṃ ekenupajjhāyena sāveti, vaṭṭatīti eke. Taṃ ayuttaṃ, na hi sakkā sithiladhanitādibyañjanalakkhaṇasampannaṃ tasmiṃ khaṇe kammavācaṃ dassetuṃ vimuttadosādīsu patanato . Visuṃ visuṃ karaṇaṃ sandhāya idaṃ vuttanti dīpanatthaṃ 『『tayo paripuṇṇavīsativassā , tiṇṇamekupajjhāyo, ekācariyo, ekā kammavācā, dve upasampannā, eko anupasampanno』』ti na vutto. Evañhi vutte sakkā tīsu ākāsaṭṭhamapanetvā sīmaṭṭhānaṃ dvinnamanurūpaṃ kammavācaṃ dassetuṃ, tamaniṭṭhappasaṅgaṃ nivāretuṃ 『『ubho』』ti vuttaṃ. 『『Tattha paripuṇṇavīsativassavacanena vatthusampatti, parisāya padhānattā, ācariyupajjhāyavacanena parisasampatti, kammavācāya anussāvanasampatti dassitā, sīmasampatti evekā na dassitā. Tato vipatti jātā kammavācānaṃ nānākkhaṇikattā. Ekakkhaṇabhāve sati ubhinnaṃ sampatti vā siyā vipatti vā, na ekasseva sampatti ekassa vipattīti sambhavati vimuttādibyañjanadosappasaṅgato』』ti vuttaṃ, taṃ vacanaṃ ubhopi cete sīmagatāva honti, ubhinnaṃ ekato kammasampattidīpanato dvinnaṃ ekato anussāvanaṃ ekena upajjhāyena ekenācariyena vaṭṭatīti sādheti. Dvinnaṃ, tiṇṇañca ekato sasamanubhāsanā ca pāḷiyaṃyeva dassitā, tañca anulometi. Aṭṭhakathācariyehi nānuññātaṃ, na paṭikkhittaṃ, vicāretvā gahetabbanti ācariyo, taṃ dhammatāya virujjhati.
在註釋中寫道"單獨進行的記憶"。這是指不是由多位導師,而是由一位導師允許進行的記憶行為,意思是一位導師允許多位老師進行記憶。不是由多位導師進行的,而是由一位老師進行的。在古注中也是這樣說的,"三人以上不應以任何方式一起進行"。這是正確的,因為僧團不會為僧團做事。但是這裡需要思考的是,四個或更多的受戒者沒有獲得僧團的稱呼,因為還沒有成為比丘。僅僅因為佛陀規定了"三個",所以超過這個人數是不合適的,這是導師的看法。在其他註釋中也多次討論過這個意思。在安陀羅註釋中也是如此。但並不是在所有地方都有這種理解的分歧。關於那些完全滿二十年的,一位導師,一位老師,一個行為詞,一位受戒者,一位未受戒者的情況,有人說,如果一位老師為兩個或三個受戒者念一個行為詞,是可以的。這是不恰當的,因為在那一刻,不可能顯示具有軟弱、響亮等特徵的行為詞,因為會落入解脫的過失等。爲了說明這是分開進行的,所以沒有說"三個完全滿二十年的,一位導師,一位老師,一個行為詞,兩位受戒者,一位未受戒者"。如果這樣說,就可以從三個人中分離出來,為兩個人適當地唸誦行為詞,以避免不適當的結果。"完全滿二十年"一語顯示了事物的完整性,以及對於會眾的重要性;導師和上師的說法顯示了會眾的完整性;行為詞的記憶顯示了完整性;只有界限的完整性沒有顯示。因此,行為詞的失敗是由於不同時間的原因。如果是同一時間,他們兩個的完整性或失敗都是可能的,而不是一個的完整性,另一個的失敗。這符合解脫等特徵的過失。兩個或三個人一起受教誡,在經文中也有說明,這也是符合的。導師們沒有允許,也沒有禁止,經過考慮應該接受,這與法
Ayañhi buddhānaṃ dhammatā – yadidaṃ yattha yattha vacananānattamatthi, tattha tattha garukesu ṭhānesu vattabbayuttaṃ vadanti. Dūtena upasampadādayo cettha nidassanaṃ. Yasmā cettha pubbe anuññātakammavācāya nānattaṃ natthi, tasmā 『『anujānāmi, bhikkhave, dve tayo ekānussāvane kātu』』nti vatvā 『『evañca pana, bhikkhave, kātabbo』』ti na vuttaṃ. Nānatte satipi tattha tattha dvinnaṃ, bahūnaṃ vā vasena vuttakammavācānusārena gahetabbato avuttanti ce? Na hi lahukesu ṭhānesu vatvā garukesu avacanaṃ dhammatāti ācariyo. Aññatarasmiṃ pana gaṇṭhipade evaṃ papañcitaṃ dve ekānussāvaneti dve ekato anussāvane. 『『Ekena』』 iti pāṭho, ekena ācariyenāti attho. Purimanayenevāti 『『ekena vā dvīhi vā ācariyehī』』ti vuttanayena eva, tasmā ekenācariyena dve vā tayo vā anussāvetabbā. 『『Dvīhi vā tīhi vā』』ti pāṭho. Nānācariyā nānupajjhāyāti ettha 『『tañca kho ekena upajjhāyena, na tveva nānupajjhāyenā』』ti vuttattā na vaṭṭatīti ce? Vaṭṭati. Kathaṃ? Ekena anussāvane ekānussāvaneti viggahassa pākaṭattā līnameva dassetuṃ 『『ekato anussāvane』』ti viggahova vutto, tasmā ujukattameva sandhāya tañca kho ekena anussāvanaṃ ekānussāvanaṃ, ekena upajjhāyena anujānāmi, na tveva nānupajjhāyenāti attho. Idaṃ sandhāya hi dvidhā viggaho, tasmā 『『nānācariyehi nānupajjhāyā na vaṭṭantīti siddhamevā』』ti aññathāpi vadanti. Tañca kho ekena upajjhāyena ekassa upajjhāyassa vā vattabbaṃ anussāvanaṃ, na tveva nānupajjhāyena anujānāmīti attho. Kiṃ vuttaṃ hoti? 『『Eko ācariyo, dve vā tayo vā upasampadāpekkhā dvinnaṃ tiṇṇaṃ vā upajjhāyānaṃ na tveva anujānāmī』』ti kira vuttanti. Aparasmiṃ pana gaṇṭhipade 『『ekena anussāvaneti viggahassa pākaṭattā taṃ pakāsetuṃ 『ekenā』ti vuttaṃ. Evaṃ vutte avassaṃ paṇḍitā jānanti. Taṃpākaṭattā ce jānanti, ekenāti iminā kinti ce? Kiñcāpi jānanti, vivādo pana hoti aladdhalesattā, jānituñca na sakkā, 『ekenā』ti vutte pana taṃ sabbaṃ na hotīti vutta』』nti likhitaṃ. Evaṃ ettha aneke ācariyā ca takkikā ca anekadhā papañcenti, taṃ sabbaṃ suṭṭhu upaparikkhitvā garukulaṃ payirupāsitvā vaṃsānugatova attho gahetabbo. 『『Na sabbattha imasmiṃ atthavikappe matibhedo atthī』』ti vuttameva.
Upasampadāvidhikathāvaṇṇanā
125.Kuṭṭhaṃ gaṇḍoti ettha kuṭṭhādiggahaṇena hatthacchinnādayopi gahitāva hontīti porāṇā, tasmā 『『manussosi purisosī』』ti etehi bhabbābhabbapuggalaparivajjanaṃ karoti. 『『Bhujissosi aṇaṇosī』』tiādīhi pubbe hatthacchinnādhikāre vuttaatthavikappesu dutiyaṃ vikappaṃ upathambheti. Tattha 『『aṇaṇosi bhujissosī』』ti anukkamena avatvā uppaṭipāṭiyā vacanena bhujisso hoti, na ca rañño bhattavetanavasena bhaṭo. Rājādhīnattā pana so rājabhaṭapakkhaṃ bhajatīti tabbipakkhabhāvapucchanatthaṃ 『『nasi rājabhaṭo』』ti vuttaṃ. Aññathā pañcahi ābādhehi phuṭṭhānaṃ gahaṇeneva sabbesaṃ gahaṇe siddhe itare na vattabbā. Atha vattabbā, sabbepi vattabbā siyuṃ.
Cattāronissayādikathāvaṇṇanā
128-9.『『Tāvadeva chāyā metabbā』』tiādi 『『bhikkhūnaṃ pāde vandāpetvā』』ti vacanato therātherabhāvajānanatthaṃ vuttaṃ. 『『Cirena agamāsī』』ti kira porāṇapāṭho, ciraṃ akāsīti catthi.
這就是佛陀的法則 - 在任何地方,只要有不同的說法,他們都會在重要的地方說出恰當的話。使者在這裡是受戒等的例子。因為在這裡之前沒有許可的行為詞的不同,所以佛陀說"我允許,比丘們,進行兩個或三個的記憶",但沒有說"應該這樣做"。即使有不同,根據在各處所說的兩個、多個行為詞的做法來接受,因為沒有說是嗎?導師說,在輕微的地方說了,而在重要的地方沒有說,這不是法則。但在某個註釋中,"兩個單獨的記憶"被詳細闡述,意思是"兩個一起記憶"。"一個"是指"由一位老師"。"像前面一樣"是指"由一位或兩位老師"說的,所以應該由一位老師讓兩個或三個人記憶。"兩個或三個"的讀法。不同的老師,不同的導師,這裡說"但只是由一位導師,不是由多位導師"是不合適的嗎?是合適的。如何呢?由於"一個記憶"的詞義清楚,所以只是直接表達"一起記憶"這個詞義,因此"由一位導師的記憶是一個記憶,我允許由一位導師,不是由多位導師"的意思。這就是它的雙重詞義,所以有人說"不同的老師和導師是不合適的,這是確定的"。但是,只是由一位導師說的記憶,或由一位導師說給一位導師的記憶,不是由多位導師允許的。這是什麼意思呢?好像說"一位老師,兩個或三個受戒者,不是由多位導師允許"。但在另一個註釋中,寫道"由於'一個記憶'的詞義清楚,所以用'一個'來說明它"。如果這樣說,智者一定會知道。如果他們知道'一個'的原因,那又如何呢?雖然他們知道,但由於沒有得到完全的教誨,所以還有爭論,無法知道,但是說'一個'的時候,所有這些都不會發生。 這裡,許多導師和邏輯學家以多種方式闡述,應該仔細考慮,依靠長老而理解其意義。正如說"在這個理解中,並不是在所有地方都有分歧"。 關於受戒方式的說明 在"瘤和瘡"這裡,古人認為"瘤等"的包括也包括了手足缺損等。所以"你是人嗎,是男子嗎"這樣排除適合和不適合的人。"你是自由人嗎,無債務嗎"等,支援了在前面手足缺損的情況下提到的第二種選擇。在那裡,"你是自由人,無債務"是逐步說的,而是以相反的順序說的,所以是自由人,但不是因為國王的食物和薪酬而成為國王的隨從。但由於受國王的支配,所以屬於國王隨從的一派。否則,只是通過被五種疾病侵襲的人的包括,就可以確定所有人。如果要說,那麼所有人都應該說。 關於四種依止等的說明 128-129. "應該立即給予遮陽"等,是根據"使比丘們禮拜長老"的說法而說的,爲了知道長老的地位。"他們很久沒來了"似乎是古代的讀法,意思是"很久沒做"。
130.Anāpattisambhoge saṃvāseti ukkhittakena saddhiṃ sambhogasaṃvāsapaccayā pācittiyāpatti paññattā, tato anāpattīti attho. Kathaṃ paññāyatīti? Saṃvāsaggahaṇe. Alajjinā saddhiṃ sambhogapaccayā āpajjitabbaṃ dukkaṭaṃ pana āpajjati eva, na saṃvāsapaccayā. Na hi alajjinā saddhiṃ saṃvāso paṭikkhitto. Saṃvāso panettha sahaseyyappahonake āvāse sahavāso, na 『『pārājiko hoti asaṃvāso』』ti ettha vuttasaṃvāso. Ayaṃ saṃvāso ukkhittakena saddhiṃ na vaṭṭati. Alajjinā saddhiṃ ekacco vaṭṭati. Dhammasambhogavinimuttovetaro . Idaṃ pana 『『ukkhittako vibbhamī』』tiādisuttaṃ imasmiṃ upasampādetabbānupasampādetabbadīpanasāmaññato vuttaṃ. Kiñca bhiyyo paṭipattikkamatova āpattito suddhi hoti, na vibbhamena, tasmā upasampanno bhikkhu antamaso dubbhāsitampi āpajjitvā aparabhāge vibbhamitvā āgato upasampajjati, taṃ āpattiṃ desetvāva sujjhati, na aññathāti upasampannassa suddhikkamadassanatthaṃ. Asādhāraṇāpattiyā adassanapaccayā ukkhittakassa liṅgaparivattanena āpattito vuṭṭhitassa puna ce pakatiliṅgamevuppajjati, nānāsaṃvāsakatāva, vibbhamitvā āgatepi yathāvuttanayeneva upasampādetvā na vuṭṭhitattāti ce? Na liṅgantarapātubhāvā. Na vibbhamena kammāsujjhanato. Na kammāsujjhane puna upasampadākammavipattippasaṅgato. Na ca kammavipatti, na ca kammapaṭippassaddhi. Vibbhamena ca anupasampanno nānāsaṃvāsakabhāvena kammaṃ kopeti dhammissarena āhacca bhāsitattā. Teneva 『『passissasī』』ti anāgatavacanaṃ kataṃ. Tādiso pana gahaṭṭho nikkhittavattapārivāsiko viya pakatattabhūmiyaṃ vibbhamādinā anupasampannapakatiyaṃyeva tiṭṭhatīti imassa sabbassapi atthavikappassa dassanatthamidaṃ vuttanti veditabbaṃ. Pubbe vuttappakāro pana parivattitaliṅgo hutvā puna pakatiliṅge ṭhitaukkhittako puna pucchitabbo 『『passasī』』ti. 『『Āma passāmī』』ti vadanto osāretabbo. 『『Desehī』』ti na vattabbo liṅgaparivattanena vuṭṭhitattā. Tappaṭikammo ukkhittako pucchitabbo 『『paṭikammaṃ kiṃ te kata』』nti, 『『āma kata』』nti vadanto osāretabbo. 『『Kattabbaṃ me paṭikammaṃ na hotī』』ti vadanto na osāretabboti eke. Asādhāraṇāpattimhi idaṃ vidhānaṃ, na sādhāraṇāya. Tattha ukkhittako liṅgaparivattaneneva paṭippassaddhakammoti eke. Vicāretvā yuttataraṃ gahetabbanti ācariyo. Anugaṇṭhipade pana 『『alajjiparibhogo sahatthadānādivasena paricchinditabbo, 『sāraṇīyadhammapūrakādayo dassetvā alajjissa sahatthā dātuṃ vaṭṭatī』ti vadantānaṃ vādo paṭisedhetabbo. Kathaṃ? Ukkhittakassa sahatthā dātuṃ na vaṭṭatīti vinicchayānusārena. Dāpetuṃ pana vaṭṭatevāti ca. Kiñcāpi alajjiparibhogavasena dukkaṭaṃ, atha kho ayaṃ alajjī na hoti, tasmā sabbākārena nirāpattitaṃ sandhāya 『anāpatti sambhoge saṃvāse』ti vuttaṃ. Kathaṃ paññāyatīti? Viññeyyo atthato ucchurasakasaṭānaṃ sattāhakālikayāvajīvikattā 『vaṭṭati vikāle ucchuṃ khāditu』nti saññaṃ uppādetvā taṃ khāditvā tappaccayā pācittiyaṃ na passati, vaṭṭatīti tathāsaññitāya. Yo vā pana āpattiṃ āpannabhāvaṃ paṭijānitvā 『na paṭikaromī』ti abhinivisati, ime dve –
『Sañcicca āpattiṃ āpajjati, āpattiṃ parigūhati;
Agatigamanañca gacchati, ediso vuccati alajjīpuggalo』ti. (pari.
"在無過失的共住中"是指,與被驅逐者共住而產生的波逸提罪,這裡的意思是無過失。如何理解呢?通過"共住"一詞。與無恥者共住而產生的應該是dukkaṭa罪,而不是因為共住而產生。因為與無恥者共住並沒有被禁止。這裡的"共住"是指在同一住所共住,而不是說"被驅逐者成為無共住者"。這種共住與被驅逐者不合適。但與無恥者的某些共住是可以的。這是與法的共享無關的其他。這"被驅逐者離開"等經文,是就一般的應受戒、不應受戒來說的。而且,通過實踐的次第,從罪過中得到清凈,而不是通過離開。因此,受戒的比丘即使犯了輕微的過失,後來離開再回來受戒,只要懺悔了那個罪過就清凈了,不會有其他的。對於特殊的罪過,由於沒有見到,通過改變相貌的被驅逐者從罪過中清凈,如果再次出現原來的相貌,難道不是由於不同的共住嗎?即使離開后回來,也應該按照前述的方式受戒,而不是清凈。這不是由於改變相貌。不是由於離開而不清凈。不是由於不清凈而再次受戒的過失。也不是有過失,也不是有清凈。離開而未受戒者,由於不同的共住而破壞了法律的威力,所以說"你會見到"這句未來的話。這樣的在家人,像被驅逐的受戒者一樣,在本來的地位上由於離開等而未受戒,應該理解這整個情況。之前所說的,改變相貌的被驅逐者,再次回到原來的相貌,應該再次被問"你看到了嗎?""是的,我看到了"說的話就可以恢復。"告訴我"不應該說,因為通過改變相貌而清凈了。對於這個人,應該問"你做了什麼補償",如果說"是的,我做了",就可以恢復。如果說"我沒有需要做的補償",就不應該恢復。這是針對特殊的罪過,不是針對一般的。在那裡,被驅逐者通過改變相貌而得到清凈,這是導師的看法。但在註釋中,有人說"與無恥者的共享,應該通過親自給予等方式限定,'應該展示應當遵守的法,然後親自給予無恥者'這種說法應該被駁回"。如何呢?根據判決,不應該親自給予被驅逐者。但是可以讓他人給予。雖然由於與無恥者的共享而有dukkaṭa罪,但這個無恥者並不是真正的無恥者,所以考慮到完全無過失,說"無過失的共住和共享"。如何理解呢?可以理解,對於蔗糖和稻草等七天或終生可食用的,認為"可以在不適當的時候吃蔗糖",吃了也不會產生波逸提罪,因為這樣認為。或者,承認自己犯了罪,但固執地說"我不會補償",這兩種人- "故意犯罪,隱瞞罪過; 走向不善道,這就是無恥的人。"
359) –
Vuttalakkhaṇe apatanato alajjino na honti, tasmā 『yo āpattidesanapaṭikammāni na karoti, tena saddhiṃ sambhogādikaraṇe anāpattī』ti visesetvā vuttavacanena, itarenapi saddhiṃ kiñcāpi rūpiyasaṃvohāro na hoti, atha kho kayavikkayena āpatti hotiyevāti nayo dinno hoti, pañcahi saddhiṃ sabbathāpi anāpattīti nayo ca. Evaṃ sāpattiṭṭhānesu visesetvā ca vacanato idha tathā avuttattā tena saha alajjiparibhogo natthi. Bhajāpiyamāno pana alajjipakkhaṃ bhajatīti imināpi upāyena sabbattha taṃ taṃ saṃsanditvā attho pariyesitabboti apare. Ācariyā pana evaṃ na vadantī』』ti vuttaṃ. 『『Sacāhaṃ na passissāmīti vadati, na pabbājetabbo』』ti vuttattā pubbe āpannāpattiyo uppabbajitassāpi na paṭippassambhantīti siddhaṃ, teneva ācariyā āpattiṃ desāpetvāva sikkhāpaccakkhānaṃ kārāpentīti ca anāpatti sambhoge saṃvāseti idaṃ pubbe āpannaṃ santiṃ eva āpattiṃ na passatīti āsaṅkitabbo. Sā paṭippassaddhāti ñāpanatthaṃ vuttanti ca eke. 『『Passissasī』』ti gahaṭṭhattā desetuṃ na vaṭṭatīti anāgatavasena vuttaṃ. 『『Upasampādetvā passissasī』』ti parivāsādinā kattabbassa atthibhāvena 『『passasī』』ti avatvā anāgatavasena vuttaṃ, osāretvāti abbhānavasena. Tattha puna kātabbassa abhāvā 『『passasī』』ti vuttaṃ. Idaṃ sabbaṃ sabbattha paṭijānanaṃ sandhāya vuttaṃ. Ekatrāpi puna na paṭijānāti, etena saha tassā āpattiyā anurūpena saṃvāso na kātabbo, alajjibhāvenāti vuttaṃ hoti. Diṭṭhiyātiādīsu osāraṇaṃ nāma samānakammādinā karaṇanti attho. Anāpatti sambhogeti ukkhittakena sambhoge anāpatti. Kasmā? Ukkhittakakammassa gahaṭṭhabhāvena paṭippassaddhattā, teneva 『『alabbhamānāya sāmaggiyā』』ti vuttaṃ. Idāni bhikkhubhāve kattabbatoti keci. Dvīsupi vāresu kammapaṭippassaddhividhānaṃ teyeva jānanti, tasmā sabbavāresu yuttamayuttañca suṭṭhu sallakkhetvā kathetabbaṃ.
Yo khandhakaṃ pabbajjanāmadheyyaṃ,
Nānānayaṃ sāsanamūlabhūtaṃ;
Ñatvā pakāseti parassa sammā,
Tassādhipaccaṃ munisāsanasminti.
Mahākhandhakavaṇṇanā niṭṭhitā.
- Uposathakkhandhakavaṇṇanā
Sannipātānujānanādikathāvaṇṇanā
132-3.Tenasamayenāti attano ovādapātimokkhuddese dhuraṃ nikkhipitvā bhikkhūnaṃyeva visuṃ uposathakaraṇaṃ anujānitvā ṭhitasamayena. Ko pana soti? Majjhimabodhiyaṃ pātimokkhuddesappahonakasikkhāpadānaṃ pariniṭṭhānakālo. Tenevāha 『『tāni nesaṃ pātimokkhuddesaṃ anujāneyya』』nti. 『『Evañca pana, bhikkhave, uddisitabba』』nti nidānuddesaṃ paññāpetukāmatāya ca sikkhāpadānaṃ uddesaparicchedanidassanatthañca vuttaṃ. Aññathā 『『evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyathā』』ti sabbasikkhāpadānaṃ uddisitabbakkamassa dassitattā idāni 『『evañca pana, bhikkhave, uddisitabba』』nti idaṃ niratthakaṃ āpajjati, idañca sabbasaṅghuposathaṃ sandhāya vuttaṃ.
在說到特徵時,不應被誤解為無恥者,因此說「如果不進行過失的說明,在共住等方面沒有過失」的特別說法,其他方面即使有任何金錢的交易也不會有過失,而是通過身體的交易而有過失。關於五個方面,在所有情況下都沒有過失。因此,在此類有過失的地方,由於這樣說,與無恥的共享是不存在的。被驅逐者在此情況下,也認為存在無恥的方面。根據這條說法,即使他不說「我看不到」,也不應被驅逐。因為既然說了「不應被驅逐」,所以之前已犯的過失也不會再被清除。因此,導師在說明過失時,應該讓他反省,而不是說「我看不到」。這被認為是「他沒有看到」的原因。有人說「你能看到嗎」的時候,不應以未來的方式說出。說「被驅逐后你能看到」的時候,實際上是說他應該做的事情,而不是以未來的方式說出。這裡再一次提到「不應被驅逐」的原因。「所有的這些都是爲了說明」這一點。即使在某個地方沒有被清除,與其相關的過失也不應被做出無恥的行為。關於"看見"的說法,是由相同的行為來做出說明的。無過失的共住是指與被驅逐者的共住。為什麼呢?因為被驅逐者的行為被認為是無過失的,因此說「由於沒有獲得,所以說是無過失」。現在有人說在比丘的身份下應當做的事情。在兩個方面的行為上,他們都知道應該做的事情,所以在所有方面都應該認真考慮並做出說明。 「誰是出家人,是教義的根本; 知道了,就能正確地展示給他人, 這是對他人正確的引導, 這是聖者的教義。」 大綱已完成。 關於優波薩阇的說明 關於聚集的說明 132-133. 「在那個時候」是指在自己的教導中放下重擔,允許比丘們在適當的時間進行優波薩阇的行為。誰又是呢?在中部菩提樹下,關於放下教義的說明的最後時刻。因此說「這些是應該遵循的教義」。「而且,比丘們,這些應該被指示」是爲了說明教義的內容以及教義的劃分。否則說「而且,比丘們,應該如何說明這個教義」是因為所有的教義都應該被指示,因此現在說「而且,比丘們,應該被指示」是沒有意義的,這也是指所有僧團的優波薩阇。
- 『『Yaṃnūna ayyāpi…pe… sannipateyyu』』nti bahūnaṃ adhikārappavatti. Tatrāpi vinayaṃ āgamma vutto bhikkhu sāmi, na kevalaṃ saṅghattheroti dassanatthaṃ, saṅghassa gāravayuttavacanārahatādassanatthañca 『『suṇātu me, bhante』』ti āha. Tattha sayaṃ ce thero, bhikkhuṃ sandhāya 『『āvuso』』ti vattuṃ yujjati. Kathaṃ paññāyati? Buddhakāle saṅghatthero abyatto nāma dullabho. Sabbakammavācāya payoganidassane ca 『『suṇātu me, bhante, saṅgho』』 icceva bhagavā dassetīti ce? Evametaṃ tathā dassanato. Saṅghaṃ upādāya saṅghattherenāpi 『『suṇātu me, bhante, saṅgho』』ti vattabbaṃ, bhikkhuṃ upādāya 『『āvuso』』ti mahākassapassa kammavācāya payogadassanato, pārisuddhiuposathe ca therena bhikkhunā 『『parisuddho ahaṃ, āvuso』』ti payogadassanato ca. 『『Yadi saṅghassa pattakalla』』nti parato paññāpetabbe uposathakaraṇantarāye sandhāyāha. Uposathassa bahuvidhattā sarūpato vattuṃ 『『pātimokkhaṃ uddiseyyā』』ti āha. Ettāvatā ñattiṃ niṭṭhapesi. Ñattidutiyakammato eva hi uposathakammaṃ. Na, tatiyānussāvanasambhavatoti ce? Na, aññehi ñatticatutthakammehi asadisattā. Na hi ettha catukkhattuṃ 『『suṇātu me』』ti ārabhīyatīti. Aññehi ñattidutiyehi asadisattā ñattidutiyampi māhotūti ce? Na, ñattidutiyakammassa aññathāpi kattabbato. Tathā hi ñattidutiyakammaṃ ekaccaṃ apalokanavasenapi kātuṃ vaṭṭati, na aññaṃ aññathā kātuṃ vaṭṭati. Kathaṃ paññāyatīti? Idameva uposathakammaṃ ñāpakaṃ.
『『Kiṃ saṅghassa pubbakicca』』nti idaṃ na ñatti niṭṭhapetvā vattabbaṃ, tañhi ñattito puretarameva karīyatīti. Tasmā 『『suṇātu me, bhante, saṅgho, kiṃ saṅghassa pubbakiccaṃ, yadi saṅghassā』』ti vattabbaṃ siyāti? Tathāpi na vattabbaṃ, na hi taṃ ñattiyā antokarīyatīti. Yadi evaṃ sabbattha na vattabbaṃ payojanābhāvāti ce? Na, yathāgataṭṭhāneyeva vattabbato, parapadāpekkhatāyāti vuttaṃ hoti. Idaṃ pubbakiccaṃ akatvā uposathaṃ karonto saṅgho, puggalo vā ṭhapanakkhettātikkame āpajjati. Na hi tasmiṃ khette atikkante sammajjanāsanodakapadīpakaraṇe āpattimokkho hoti. Uposathakammato pubbe kattabbakiccākaraṇapaccayattā tassā āpattiyā, na sā kammapariyosānāpekkhā etthāgatasampajānamusāvādāpatti viya, tasmā pātimokkhuddesako bhikkhu 『『pārisuddhiṃ āyasmanto ārocethā』』ti vattukāmo paṭhamaṃyeva parisuddhāparisuddhapaccayaṃ pubbakiccaṃ sarāpeti. Tañhi kataṃ parisuddhapaccayo hoti, akataṃ aparisuddhapaccayo, teneva ubhayāpekkhādhippāyena 『『kataṃ na kata』』nti avatvā 『『kiṃ saṅghassa pubbakicca』』 miccevāha. Tattha akatapakkhe tāva pārisuddhiārocanakkamanidassanatthaṃ parato 『『yassa siyā āpatti, so āvi kareyyā』』ti ca, katapakkhe 『『asantiyā āpattiyā tuṇhī bhavitabba』』nti ca vakkhati.
「如果長老們……聚集在一起」是指許多人的權力運作。在這裡,雖然說到戒律,但比丘對長老的尊重並不僅限於此,因此說「請聽我,尊者」。在這裡,如果長老自己,可以對比丘說「朋友」。如何理解呢?在佛陀時代,長老是非常稀有的。佛陀顯然是爲了說明「請聽我,尊者,僧團」而說的。因此,應當由長老說「請聽我,尊者,僧團」。關於比丘,應當以大迦葉的行為為例,說明「朋友」。關於「如果僧團有好的理由」,是爲了說明在優波薩阇的行為中應當有的理由。由於優波薩阇的多種形式,可以說「應當闡明戒律」。到此為止,已經完成了說明。因為優波薩阇的行為是從第二次戒律開始的。那麼,是否是第三次的記憶呢?不是,因為其他的第二次戒律並不相同。因為在這裡並沒有說「請聽我」的開始。其他的第二次戒律並不相同,第二次的記憶也不會有。因此,第二次的行為是可以在某些情況下進行的,而不是在其他情況下進行的。如何理解呢?這就是優波薩阇的行為的提醒。 「什麼是僧團的前事」這句話不應被認為是沒有完成的,因為它應該在前面進行。因此說「請聽我,尊者,僧團,什麼是僧團的前事,如果是僧團的話」是可以的。即使如此,這也不應被說出,因為它在戒律的內部並不需要被執行。如果這樣,在所有地方都不應被說出,因為沒有目的的存在嗎?不是,因為在適當的情況下應當被說出,是爲了考慮他人的需要。因此,在沒有完成前事的情況下進行優波薩阇,僧團或個人在指定的場合中就會產生過失。在這個場合中,如果超越了指定的範圍,就不會有過失。因為在這個範圍內,在進行適當的行為時,不會產生過失。因此,在優波薩阇的行為中,由於前事的原因,應當考慮到過失的存在。因此,在優波薩阇的行為中,有必要提前進行的事情。 因此,想要說「請告訴我,尊者,僧團,什麼是僧團的前事」並不是錯誤的。因為在這個情況下,如果不說出應當做的事情,就會被認為是沒有做的事情。因此,在這裡的前事是應該被提及的。
Pārisuddhiṃ āyasmanto ārocetha. Kiṃkāraṇā? Yasmā pātimokkhaṃ uddisissāmi. Ettha ca 『『uddisāmī』』ti vattamānakālaṃ aparāmasitvā 『『uddisissāmī』』ti anāgatakālaparāmasanena yvāyaṃ 『『dāni nesaṃ pātimokkhuddesaṃ anujāneyya』』nti (mahāva. 150) ettha vuttapātimokkhuddeso, taṃ sandhāya 『『pātimokkhaṃ uddisissāmī』』ti vuttanti eke. Yasmā 『『pañcime, bhikkhave, pātimokkhuddesā』』ti vuttaṃ, tasmā vattamānassa nidānuddesasaṅkhātassa pātimokkhassa yadetaṃ ante 『『kaccittha parisuddhā』』tiādikaṃ yāvatatiyānussāvanaṃ, tasseva āpattikhettattā, avayavepi avayavīvohārasambhavato ca idha āpattikhettameva sandhāya 『『pātimokkhaṃ uddisissāmī』』ti vuttaṃ. Evañhi vutte yasmā parato āpattikhettaṃ āgamissati, tasmā āpattibhīrukā tumhe sabbeva paṭhamameva pārisuddhiṃ ārocethāti ayamattho sambhavati. Vattamānakālavasena vutte 『『pārisuddhiṃ āyasmanto ārocethā』』ti vacanameva na sambhavati tadārocanassa paṭhamaṃ icchitabbattā, pageva tassa karaṇābhāvena 『『pātimokkhaṃ uddisissāmī』』ti vacanaṃ. Ayaṃ nayo santiyā āpattiyā ārocane yujjati, na tuṇhībhāve, akammapariyosānā tuṇhībhāvappattito, evaṃ santepi tasmiṃ yujjateva. Pātimokkhuddesako hi aññamaññaṃ āpattiāvikaraṇaṃ akatvā tuṇhībhūte bhikkhū passitvā teneva tuṇhībhāvena ārocitapārisuddhiko hutvā 『『suṇātu me, bhante』』ti pātimokkhuddesaṃ ārabhi.
Etthāha – paṭhamaṃ 『『saṅgho uposathaṃ kareyya, pātimokkhaṃ uddiseyyā』』ti vuttattā idhāpi 『『saṅgho uposathaṃ karissati, pātimokkhaṃ uddisissatī』』ti vattabbaṃ, atha 『『puggalassa uddesā』』ti lakkhaṇattā yathārutameva vattabbaṃ, tathāpi 『『uposathaṃ karissāmi, pātimokkhaṃ uddisissāmī』』ti vattabbanti? Na vattabbaṃ lakkhaṇavirodhato, aniṭṭhappasaṅgato ca. Puggalassa uddesā eva hi saṅghassa uposatho kato hoti, na puggalassa uposathakaraṇena. Tañca sova karissati, na saṅghoti aniṭṭhappasaṅgova āpajjati. 『『Suṇāthā』』ti vutte acittasāmaggippasaṅgabhayā 『『suṇomā』』ti vuttaṃ. 『『Suṇissāmā』』ti vattabbaṃ 『『uddisissāmī』』ti vuttattāti ce? Na vattabbaṃ, āpattikhettadassanādhippāyanirapekkhatāya 『『suṇoma』』 icceva vattabbaṃ. Ekapadeneva hissa tadadhippāyo atikkantoti. Yadi evaṃ kimatthaṃ taṃ sabbeheva āraddhanti ce? 『『Uddisissāmī』』ti iminā asādhāraṇavacanena āpannassa acittasāmaggippasaṅganivāraṇatthaṃ. Saramānenāti iminā cassa sampajānamusāvādassa sacittakataṃ dasseti. Antarāyiko dhammo vutto bhagavatāti evaṃ akiriyasamuṭṭhānassāpi evaṃ parittakassa imassa musāvādassa mahādīnavataṃ dasseti. Visuddhāpekkhenāti sāvasesaṃ āpattiṃ upādāya anāpattibhāvasaṅkhātaṃ anavasesañca upādāya gihibhāvasaṅkhātaṃ visuddhiṃ icchantena kasmā āvi kātabbā? Antarāyabhāvānupagamanena phāsuvihārapaccayattā. Idha 『『ajjuposatho pannaraso』』ti na vuttaṃ parato divasaniyamassa kattukāmatādhippāyena avuttattā. Evaṃ pana te bhikkhū sabbadivasesu uddisiṃsu.
Pārisuddhiṃ āyasmanto ārocetha. Kiṃkāraṇā? Yasmā pātimokkhaṃ uddisissāmi. Ettha ca 『『uddisāmī』』ti vattamānakālaṃ aparāmasitvā 『『uddisissāmī』』ti anāgatakālaparāmasanena yvāyaṃ 『『dāni nesaṃ pātimokkhuddesaṃ anujāneyya』』nti (mahāva. 150) ettha vuttapātimokkhuddeso, taṃ sandhāya 『『pātimokkhaṃ uddisissāmī』』ti vuttanti eke. Yasmā 『『pañcime, bhikkhave, pātimokkhuddesā』』ti vuttaṃ, tasmā vattamānassa nidānuddesasaṅkhātassa pātimokkhassa yadetaṃ ante 『『kaccittha parisuddhā』』tiādikaṃ yāvatatiyānussāvanaṃ, tasseva āpattikhettattā, avayavepi avayavīvohārasambhavato ca idha āpattikhettameva sandhāya 『『pātimokkhaṃ uddisissāmī』』ti vuttaṃ. Evañhi vutte yasmā parato āpattikhettaṃ āgamissati, tasmā āpattibhīrukā tumhe sabbeva paṭhamameva pārisuddhiṃ ārocethāti ayamattho sambhavati. Vattamānakālavasena vutte 『『pārisuddhiṃ āyasmanto ārocethā』』ti vacanameva na sambhavati tadārocanassa paṭhamaṃ icchitabbattā, pageva tassa karaṇābhāvena 『『pātimokkhaṃ uddisissāmī』』ti vacanaṃ. Ayaṃ nayo santiyā āpattiyā ārocane yujjati, na tuṇhībhāve, akammapariyosānā tuṇhībhāvappattito, evaṃ santepi tasmiṃ yujjateva. Pātimokkhuddesako hi aññamaññaṃ āpattiāvikaraṇaṃ akatvā tuṇhībhūte bhikkhū passitvā teneva tuṇhībhāvena ārocitapārisuddhiko hutvā 『『suṇātu me, bhante』』ti pātimokkhuddesaṃ ārabhi. Etthāha – paṭhamaṃ 『『saṅgho uposathaṃ kareyya, pātimokkhaṃ uddiseyyā』』ti vuttattā idhāpi 『『saṅgho uposathaṃ karissati, pātimokkhaṃ uddisissatī』』ti vattabbaṃ, atha 『『puggalassa uddesā』』ti lakkhaṇattā yathārutameva vattabbaṃ, tathāpi 『『uposathaṃ karissāmi, pātimokkhaṃ uddisissāmī』』ti vattabbanti? Na vattabbaṃ lakkhaṇavirodhato, aniṭṭhappasaṅgato ca. Puggalassa uddesā eva hi saṅghassa uposatho kato hoti, na puggalassa uposathakaraṇena. Tañca sova karissati, na saṅghoti aniṭṭhappasaṅgova āpajjati. 『『Suṇāthā』』ti vutte acittasāmaggippasaṅgabhayā 『『suṇomā』』ti vuttaṃ. 『『Suṇissāmā』』ti vattabbaṃ 『『uddisissāmī』』ti vuttattāti ce? Na vattabbaṃ, āpattikhettadassanādhippāyanirapekkhatāya 『『suṇoma』』 icceva vattabbaṃ. Ekapadeneva hissa tadadhippāyo atikkantoti. Yadi evaṃ kimatthaṃ taṃ sabbeheva āraddhanti ce? 『『Uddisissāmī』』ti iminā asādhāraṇavacanena āpannassa acittasāmaggippasaṅganivāraṇatthaṃ. Saramānenāti iminā cassa sampajānamusāvādassa sacittakataṃ dasseti. Antarāyiko dhammo vutto bhagavatāti evaṃ akiriyasamuṭṭhānassāpi evaṃ parittakassa imassa musāvādassa mahādīnavataṃ dasseti. Visuddhāpekkhenāti sāvasesaṃ āpattiṃ upādāya anāpattibhāvasaṅkhātaṃ anavasesañca upādāya gihibhāvasaṅkhātaṃ visuddhiṃ icchantena kasmā āvi kātabbā? Antarāyabhāvānupagamanena phāsuvihārapaccayattā. Idha 『『ajjuposatho pannaraso』』ti na vuttaṃ parato divasaniyamassa kattukāmatādhippāyena avuttattā. Evaṃ pana te bhikkhū sabbadivasesu uddisiṃsu。
135.『『Ādimeta』』nti sīlapātimokkhameva vuttaṃ, kiñcāpi ganthapātimokkho adhippeto. 『『Pañcannaṃ vā』』ti mātikāyaṃ vuttānaṃ vasena vuttaṃ. Anajjhāpanno vāti puggalādhiṭṭhānadesanā. Porāṇagaṇṭhipade pana 『『『uposathaṃ kareyyā』ti ettāvatā ñatti hoti. Yāvatatiyānussāvanā nāma 『yassa siyā āpattī』tiādivacanattayaṃ, ante 『dutiyampi tatiyampi pucchāmī』ti idañcāti duvidhaṃ. Tattha paṭhamaṃ āpattiṃ saritvā nisinnassa, dutiyaṃ asarantassa sāraṇattha』』nti vuttaṃ. 『『Vacīdvāre』』ti pākaṭavasena ujukameva vuttaṃ. Kiñcāpi kāyaviññattiyāpi karīyati, kāyakammābhāvā pana vacīviññattiyāyeva āvi kātabbā. 『『Saṅghamajjhe vā』』tiādi lakkhaṇavacanaṃ kira. Saṅghuposathakaraṇatthaṃ saṅghamajjhe ce nisinno, tasmiṃ saṅghamajjhe. Gaṇuposathakaraṇatthañce gaṇamajjhe nisinno, tasmiṃ gaṇamajjhe. Ekasseva santike ce pārisuddhiuposathaṃ kattukāmo, tasmiṃ ekapuggale āvi kātabbāti, 『『etena na kevalaṃ saṅghamajjhe evāyaṃ musāvādo sambhavati, atha kho ettha vuttalakkhaṇena asatipi 『pārisuddhiṃ āyasmanto ārocethā』tiādividhāne gaṇuposathepi sāpattiko hutvā uposathaṃ kattukāmo anārocetvā tuṇhībhūtova karoti ce, sampajānamusāvādāpattiṃ āpajjatīti imassatthassa āvikaraṇato lakkhaṇavacanaṃ kireta』』nti vadanti takkikā. Aññathā 『『gaṇamajjhevā』』ti na vuttanti tesaṃ adhippāyo. Ārocanādhippāyavasena vuttanti no takkoti ācariyo. Ārocento hi saṅghassa ārocemīti adhippāyena āvi karonto saṅghamajjhe āvi karoti nāma. Attano ubhatopasse nisinnānaṃ ārocento gaṇamajjhe. Ekassevārocessāmi sabhāgassāti adhippāyena ārocento ekapuggale āroceti nāma. Pubbe vibhattapadassa puna vibhajanaṃ atthavisesābhāvadīpanatthanti veditabbaṃ.
136-
「這是開始」是指戒律和戒條的說明,儘管也包含了經典的戒條。「關於五個」是根據大綱所述而說的。無障礙的意思是指個人的闡述。關於古老的經典詞彙「應進行優波薩阇」,到此為止是指說明。所謂的「至第三次的記憶」是指「如果有過失」等等的說法,最後「我會問第二次和第三次」這也是雙重的。在這裡,首先是回憶起第一種過失而坐著,其次是爲了不忘記而說的。關於「口語的門」,是以顯而易見的方式直接說的。儘管也可以通過身體的表現來進行,但由於身體行為的缺失,口語的表現應當被執行。「在僧團中」這樣的標誌性說法。爲了進行僧團的優波薩阇,如果坐在僧團中,就在僧團中。如果爲了進行團體的優波薩阇而坐在團體中,就在團體中。如果有意在一人面前進行優波薩阇,就要在那一個人面前執行。因此,「不僅在僧團中,這樣的謊言才會發生,然而在這裡所說的標誌性說法,即使是爲了進行團體的優波薩阇,也是有過失的」,如果不說明而保持沉默,就會導致過失的發生,因此這就是這個說法的標誌性。有人說,另外「在團體中」並沒有被說出,這是他們的意思。從說明的目的來看,並沒有錯誤。因此,說明的意思是指在僧團中進行優波薩阇的目的。因為在進行優波薩阇時,正是爲了說明僧團的目的。
7.『『Na, bhikkhave, devasikaṃ…pe… dukkaṭassā』』ti vatvā 『『anujānāmi, bhikkhave, uposathe pātimokkhaṃ uddisitu』』nti idaṃ anuposathe eva taṃ dukkaṭaṃ , uposathe pana devasikampi vaṭṭatīti dīpeti, tasmā te bhikkhū cātuddasiyaṃ uddisitvāpi pannarasiyaṃ uddisiṃsu, tenāha 『『sakiṃ pakkhassā』』ti. Tattha purimena sāmaggīdivaso uposathadivaso evāti dīpeti. Ubhayena aṭṭhamiṃ paṭikkhipitvā devasikaṃ paṭikkhepassa atippasaṅgaṃ nivāreti. Kiṃ vuttaṃ hoti? Bhinno ce saṅgho pāṭipadadivase samaggo hoti, tasmiṃ divase sāmaggīuposathaṃ karonto ubhayampi dukkaṭaṃ āpajjanto ubhayena ekībhūtena nivārito hotīti vuttaṃ hoti. Aññathā sāmaggīuposatho na devasiko. Ce, ahorattaṃ kātabbo. Tasmiñca pakkhe pakatiuposatho na devasiko. Ce, ahorattaṃ kātabbo. Tasmiñca pakkhe pakatiuposatho anuddiṭṭho. Ce hoti, sāmaggīuposatho kātabboti āpajjati. Na apavādanayena gahetabbattāti ce? Na, aniṭṭhappasaṅgato. Kiṃ vuttaṃ hoti? Sāmaggīdivase sāmaggīuposathaṃ katvā puna tasmiṃ pakkhe pakatiuposathadivase sampatte pakatiuposatho na kātabboti. Apavādoti. Apavāditabbaṭṭhānato aññattha ussaggavidhānaṃ nivāreti.
Kittāvatānu kho sāmaggīti etthāyamadhippāyo – sāmaggī nāmesā sabhāgānaṃ sannipāto. Sabhāgā ca nāma yattakā sahadhammikā, te sabbepi honti, udāhu āvāsasabhāgatāya sabhāgā nāma hontīti. Tattha yadi sahadhammikānaṃ sāmaggī sāmaggī nāma, sabbesaṃ puthuvibhattānaṃ sāmaggī icchitabbā. Athāvasathavasena, ekāvāsasabhāgānanti vuttaṃ hoti. Aññathā ekāvāse sāmaggīti āpajjati. Mā no agamāsīti agato mā hoti.
Sīmānujānanakathāvaṇṇanā
"不是,比丘們,每天……是dukkaṭa"之後說"我允許,比丘們,在優波薩阇時誦戒律",這說明在非優波薩阇時,這個dukkaṭa,但在優波薩阇時,每天都可以。因此,這些比丘在初四時誦過,在十五日時也誦了,所以說"一個半月"。這裡說明前一天是優波薩阇的日子。通過這兩種方式,排斥了在八日時的禁止,避免了每天禁止的過度。什麼意思呢?如果僧團在初一日是和合的,在那一天做和合的優波薩阇,兩種都犯了dukkaṭa,被這兩種合一的禁止了。否則,和合的優波薩阇不是每天的。如果是這樣,應該一天一夜進行。在那個半月中,普通的優波薩阇也不是每天的。如果是這樣,就應該一天一夜進行。在那個半月中,普通的優波薩阇也沒有被誦。如果是這樣,就應該做和合的優波薩阇。不應該以例外的方式來理解。什麼意思呢?在和合的日子做了和合的優波薩阇,當普通的優波薩阇日到來時,不應該再做普通的優波薩阇。這是例外。除了應該禁止的地方,其他地方禁止普通的規定。 在這裡,什麼是和合呢?和合就是同類的聚集。同類是指多少同法的人,是全部還是隻是同一住處的同類呢?如果是同法的人的和合,就應該希望所有分開的人的和合。如果是根據住處,就是說同一住處的同類。否則就會產生同一住處的和合。不要讓我離開。 關於界限的說明
- Ekāvāsagatānaṃ vasena sāmaggiṃ paṭikkhipitvā ekasīmagatānaṃ vasena anujānitukāmo bhagavā 『『anujānāmi, bhikkhave, sīmaṃ sammannitu』』nti āha. Atha āvāsaparicchedaṃ vattukāmo bhaveyya. Ettāvatā ekāvāso yāvatā ekāsīmā. 『『Anujānāmi, bhikkhave, sīmaṃ sammannitu』』nti vadeyya. Tasmā na idha anuññātabaddhasīmāvasena ekāvāsaparicchedo hoti, upacārasīmāvaseneva hotīti veditabbaṃ. Kathaṃ jānitabbanti ce? Pāḷitova, yathāha 『『tena kho pana samayena āyasmā upanando sakyaputto eko dvīsu āvāsesu vassaṃ vasi…pe… ekādhippāya』』nti (mahāva. 364). Aññathā vassacchedoti aniṭṭhappasaṅgova, kathaṃ? Ekāvāsavaseneva ce sāmaggī, bahuāvāsaanāvāsesu na sambhaveyya. Tato so taṃ āvāsaṃ gacchanto bahiddhā uposathaṃ karoti. 『『Na, bhikkhave, tadahuposathe sabhikkhuko anāvāso gantabbo』』tiādi (mahāva. 181)-pāḷivirodho satipi saṅghe anāvāse uposathassa akattabbato. Anāvāsepi ce sāmaggī labbhati, 『『ettāvatā sāmaggī, yāvatā ekāvāso』』ti na vattabbaṃ, tasmā sabbathā purimanayo pacchimeneva paṭikkhittoti katvā nānāvāsavasenapi sāmaggīti veditabbaṃ. 『『Taṃ kammaṃ karomāti vatvā na akaṃsū』tiādīsu viya anāgatampi apekkhati, tasmā 『karomā』ti vutte na vaṭṭatī』』ti vadanti. 『『Sīmaṃ asodhetvāpi nimittaṃ kittetuṃ vaṭṭatī』』ti likhitaṃ. Heṭṭhimakoṭiyā aḍḍhaṭṭhamaratanubbedho hatthippamāṇo. Sace eko baddho hoti, na kātabboti ettha 『『catūsu disāsu catunnaṃ pabbatakūṭānaṃ heṭṭhā piṭṭhipāsāṇasadise pāsāṇe ṭhitattā ekābaddhabhāve satipi pathavito uddhaṃ tesaṃ sambandhe asati heṭṭhā pathavigatasambandhamatte abbohārikaṃ katvā kittetuṃ vaṭṭati. Teneva 『piṭṭhipāsāṇo atimahantopi pāsāṇasaṅkhyameva gacchatī』ti vuttaṃ. Pathavito heṭṭhā tassa mahantabhāve gayhamāne pabbatameva hotī』』ti anugaṇṭhipade vuttaṃ. 『『Cinitvā katapaṃsupuñje tiṇagumbarukkhā ce jāyanti, pabbato hotīti dhammasiritthero. Nevāti upatissatthero』』ti vuttaṃ.
Pāsāṇoti 『『sudhāmayapāsāṇopi vaṭṭatī』』ti vadanti. Vīmaṃsitabbaṃ iṭṭhakāya paṭikkhittattā. Dvattiṃsapalaguḷapiṇḍappamāṇo tulatāya, na tulagaṇanāya. Sopīti khāṇuko viya uṭṭhitapāsāṇo.
Catupañcarukkhanimittamattampīti ekaccesu nimittasaddo natthi. Ettha tayo ce sārarukkhā honti, dve asārarukkhā, sārarukkhānaṃ bahuttaṃ icchitabbaṃ. 『『Susānampi idha 『vanamevā』ti saṅkhyaṃ gacchati sayaṃjātattā』』ti vuttaṃ. Keci pana 『『catūsu dve antosārā ce, vaṭṭati. Antosārā adhikā, samā vā, vaṭṭati. Tasmā bahūsupi dve ce antosārā atthi, vaṭṭatī』』ti vadanti.
Parabhāgeti ettha 『『etehi baddhaṭṭhānato gatattā vaṭṭati. Tathā dīghamaggepi gahitaṭṭhānato gataṭṭhānassa aññattā』』ti vadanti.
Anvaddhamāsanti ettha 『『anubaddho addhamāso, addhamāsassa vā anū』』ti likhitaṃ. 『『Antaravāsako temiyatī』』ti vuttattā tattakappamāṇaudakeyeva kātuṃ vaṭṭatīti keci. Temiyatīti iminā heṭṭhimakoṭiyā nadilakkhaṇaṃ vuttaṃ. Evarūpāya nadiyā yasmiṃ ṭhāne cattāro māse appaṃ vā bahuṃ vā udakaṃ ajjhottharitvā pavattati, tasmiṃ ṭhāne appodakepi ṭhatvā kātuṃ vaṭṭatīti eke. 『『Pavattanaṭṭhāne nadinimitta』nti vuttattā setuto parato tattakaṃ udakaṃ yadi pavattati, nadī evā』』ti vadanti.
根據單一居住者的情況,排除和合,佛陀希望根據單一界限來允許「我允許,比丘們,設定界限」。如果想要進行居住的劃分,便會如此。至此,單一居住者直到單一界限。「我允許,比丘們,設定界限」,因此這裡並不是根據允許的界限作為單一居住的劃分,而是應當理解為根據接近的界限。如何得知呢?如經典所說:「在那時,尊者烏帕南多,釋迦族的子孫,獨自在兩個居住處過冬……直到一個目的」(《大毗婆沙論》364)。否則,冬季的結束並不是不好的,那麼如何呢?如果是單一居住者的和合,那麼在多個居住者中是不能發生的。因此,他在前往那個居住處時,外面進行優波薩阇。「不,比丘們,在那時的優波薩阇,所有的比丘都不應前往」這樣的(《大毗婆沙論》181)經典的對立,雖然在僧團中不應進行優波薩阇。即便在不居住的情況下也能獲得和合,「至此的和合,直到單一居住者」不應說,因此應當理解為無論如何都被前面的方式所排斥。有人說:「我做那件事」而未做,未來也期待,因此說「我做」時不應成立。寫道:「即使不污染界限,也應當說明」。在下半部分,像馬的體積。若有一個被束縛者,不應做,因此在「在四個方向的四座山下,若有石頭像背石一樣立著,若有一個被束縛者,即使在地面上與他們的關係不成立,也應當在地面以下進行說明。」因此說「背石雖巨大,但只會被稱作石頭」。在地面以下,若其體積巨大,便會成為山」如此在古典詞彙中說。 「若經過清理的土堆,草木生長,便會成為山」,這是法師所說的。「不」是指不應被忽視的法師所說。 石頭則說「即使是純凈的石頭也應當存在」。應當審視,因為在泥土中被排除。三十顆小石頭的大小,按比例計算,而不是按數量計算。若是小石頭像高高的石頭。 四到五塊石頭的標誌性,若在某些情況下沒有標誌的字眼。在這裡,若有三顆是實心的樹木,有兩顆是非實心的樹木,實心的樹木應當被期望多一些。「即使在這裡,『森林』也應被視為數量的」,如此說。有人說:「在四個中有兩個是內部的,存在。」內部的數量多,或相等,存在。因此在許多情況下,即使有兩個內部的,也應當存在。 關於外部的部分,在這裡「因這些被束縛的地方而存在」。同樣在長途的情況下,因被捕獲的地方而存在。 關於水的部分,在這裡「被綁住的半月,或半月的部分」寫道。「在內部居住者的水位」被說出,因此應當在那樣的情況下進行。有人說,在這種情況下,若在四個月中有少量或大量的水被抬起,便應當進行。因此,若在水流的地方有水流的標誌,若水流流動,那麼便是河流。
Jātassarādīsu ṭhitodakaṃ jātassarādipadesena anantarikampi nimittaṃ kātuṃ vaṭṭati nadipārasīmāya nimittaṃ viya. Sace so padeso kālantarena gāmakhettabhāvaṃ pāpuṇāti, tattha aññaṃ sīmaṃ sammannituṃ vaṭṭati. Ukkhepimanti uddharitvā gahetabbakaṃ.
Abaddhasīmavihārānaṃ sīmāya upacāraṃ ṭhapetvāti 『『āyatiṃ sammannitabbāya okāsaṃ ṭhapetvā』』ti likhitaṃ. Antonimittagatehi panāti 『『ekassa upaḍḍhaṃ antokattukāmatāya sati sabbesaṃ āgamane payojanaṃ natthīti katvā 『antonimittagatehī』ti vuttaṃ, tañca sāmīcivasenā』』ti vadanti. Anāgamanampi vaṭṭatīti 『『sīmāya abaddhattā vaggaṃ nāma na hotī』』ti likhitaṃ. 『『Aññasmiṃ gāmakhette ṭhatvā nimittakittanakāle, samānasaṃvāsakasīmāya sammannanakāle ca āgamanapayojanaṃ natthī』』ti vuttaṃ. Bherisaññaṃ vāti 『『sammannanapariyosānaṃ karomāti vatvā』』ti likhitaṃ, tena tādise kāle taṃ kappatīti siddhaṃ hoti. Kiṃ iminā? Sukhakaraṇatthanti mahājanasannipātanaparissamaṃ akatvā appatarehi sukhakaraṇatthaṃ. Yadi mahāsīmābandhanakāle antarāyo hoti, tattakenapi sukhavihāroti dassanatthaṃ 『『paṭhama』』nti vuttanti eke. Tato oraṃ na vaṭṭatīti kathaṃ paññāyatīti? Vīsativaggakaraṇīyaparamattā saṅghakammassa. Kammārahena saddhiṃ ekavīsati bhikkhū ce gaṇhāti, vaṭṭati. Tattakappamāṇaṃ sukhanisajjavasena veditabbaṃ. Tameva nimittaṃ aññepi kittetvā sace bandhanti, vaṭṭatīti eke.
『『Evaṃbaddhāsu pana…pe… sīmantarikā hi gāmakhettaṃ bhajatī』』ti na āvāsavasena sāmaggīparicchedo, kintu sīmāvasenevāti dassanatthaṃ vuttaṃ. 『『Nimittupagapāsāṇe ṭhapetvā』』ti sañcārimanimittassa tapparato vuttaṃ. Ito paṭṭhāya gaṇṭhipadakkamo hoti – na sakkhissantīti te avippavāsaṃ asallakkhetvā 『『samānasaṃvāsakameva samūhanissāmā』』ti vāyāmantā samūhanituṃ na sakkhissanti. 『『Ekaratanappamāṇā』』ti suviññeyyantarā hotīti katvā vuttaṃ. Ekaṅgulamattampi vaṭṭateva. Khaṇḍasīmato paṭṭhāya bandhanaṃ āciṇṇaṃ. Āciṇṇakaraṇena vigatasammoho hotīti. Kuṭigeheti kuṭighare bhūmighare. Udukkhalaṃvāti bhūmiudukkhalaṃ viya khuddakāvāṭaṃ. 『『Pamukhe』』ti bhūmikuṭiṃ sandhāya vuttanti eke. Heṭṭhā na otaratīti bhittito oraṃ nimittāni ṭhapetvā kittitattā heṭṭhā ākāse na otarati, upari kate pāsādeti attho. Bhittilaggeti bhittinissitake. Ime kira bhittilaggāpi 『『ekābaddhā』』ti na vuccanti. Sabbo pāsādo sīmaṭṭho hotīti ekābaddho vā hotu, mā vā. Tālamūlakapabbato nāma anupubbena tanuko. Ākāsapabbhāranti aparikkhepapabbhāraṃ. Susirapāsāṇo nāma leṇaṃ hoti. Antoleṇanti pabbatassa antoleṇaṃ. Dvāraṃ pana sandhāya parato 『『orato』』ti vuttaṃ, sabbathāpi sīmato bahileṇena otaratīti adhippāyo.
在水源等地方的水,也可以通過水源等地方的臨近來做標記,就像在河對岸的界限一樣。如果那個地方在一段時間后變成了村莊和田地,那裡就應該設立另一個界限。"抬起來的"是指應該被拿起來的。 對於沒有界限的住所,除了界限的接近區域之外。有人說,"爲了將來要設立的場所"。"由於進入內部標記的人",是因為如果有一個人想要佔據一半,那麼其他人進入就沒有用處,所以說"由於進入內部標記的人"。不進入也可以。因為沒有界限,所以不會有分裂。"在另一個村莊的土地上做標記時,在同一居住區設立界限時,也沒有進入的需要"。"或鼓聲",是指說"我們完成了設立"。這樣的時候,這就合適了。這是爲了什麼呢?爲了讓少數人輕鬆地進行。如果在設立大界限的時候有障礙,即使這樣也可以輕鬆地居住,所以說"第一"。那麼,之後就不合適了嗎?因為僧團的事務最多隻到二十個人。如果與合適的人一起取二十一個比丘,就可以。應該根據輕鬆居住的標準來理解這個數量。有人說,如果其他人也標記了同樣的標記,也可以。 "但是,在這些被設立的界限中,界限內的村莊和田地",這不是根據住所的和合來劃分,而是根據界限來說的。"放置標記的石頭"是爲了移動標記而說的。從這裡開始是註釋的順序 - 他們沒有意識到不離開,就試圖消除"只是同一居住區"。"長一肘"是爲了更容易理解而說的。即使只有一英吋也可以。從斷裂的界限開始,繫結是慣例。通過慣例的做法,迷惑就消除了。"小屋"是指地面的小屋。"臼"是指像地面的小坑一樣的小洞。有人說"前面"是指地面的小屋。不會下到下面,是因為在墻上設定了標記,不會下到空中,而是建造在上面。"靠墻"是指依附在墻上的。這些據說即使是靠墻的,也不能稱為"被繫結的"。整個宮殿都在界限內,無論是被繫結的還是不是。"棕櫚樹山"逐漸變細。"空中懸崖"是沒有周圍的懸崖。"多孔石頭"是洞穴。"洞穴內部"是指山洞內部。關於門,後來說"裡面",意思是無論如何都會從界限外的洞穴下降。
Mahāsīmaṃ sodhetvāti sīmaṭṭhaṃ dūragatampi sīmagataṃ sīmasambandhaṃva, tasmā taṃ anāmasitvā ṭhātabbanti adhippāyo. Yadi evaṃ 『『tannissitakaṃ apanetvā kammaṃ kātuṃ vaṭṭatī』』ti vattabbaṃ. Mahāaṭṭhakathāyampi 『『sīmaṃ sodhetvā kātabba』』nti ettakameva vuttaṃ. Mahātherāpi 『『sodhetabba』』micceva vadantīti eke. 『『Mahāsīmaṃ sodhetvā vā kammaṃ kātabba』』nti ca pāṭho atthi. 『『Vuttanayenevā』』ti ca parato vakkhati, tasmā sādhāraṇapāṭhova sundaroti eke. Purimanayepīti khaṇḍasīmāya uṭṭhahitvā mahāsīmāya onatepīti attho. Ukkhipāpetvā kātuṃ na vaṭṭati. Kasmā? Anto ṭhitattā. Rukkhassa heṭṭhā pathavigataṃ mūlaṃ khaṇḍasīmāva hoti, abbohārikaṃ vāti apare. 『『Majjhe pana chinne mahāsīmāya ṭhitamūlaṃ mahāsīmameva bhajati, khaṇḍasīmāya ṭhitaṃ khaṇḍasīmameva bhajati tadāyattapathavirasādīhi anuggahitattā』』ti vuttaṃ. 『『Sīmāya pacchā uṭṭhitarukkhe nisīditvā kammaṃ kātuṃ vaṭṭati pacchāsīmāyaṃ katagehe viyā』』ti vatvā 『『bandhanakāle ṭhitarukkhe nisīditvā kātuṃ na vaṭṭati uparisīmāya agamanato』』ti kāraṇaṃ vadanti. Evaṃ sati bandhanakāle puna ārohaṇaṃ nāma natthi, bandhitakāle eva āruhatīti āpajjati. Pacchā uṭṭhitarukkho pana tappaṭibaddhattā sīmasaṅkhyameva gato, evaṃ pubbe uṭṭhitarukkhopīti gahetabbaṃ. 『『Yaṃ kiñcipī』』ti vacanato tiṇādipi saṅgahitaṃ. Mahātherāpi tiṇaṃ sodhetvāva karontīti.
- Yasmā majjhato koṇaṃ hoti, tasmā 『『koṇato koṇa』』nti vuttaṃ. 『『Āpattiñca āpajjati acittakattā』』ti vadanti. Pārayatīti ajjhottharati. Kā sā? Sīmā. 『『Yā sabbantimena…pe… vahatī』』ti tato heṭṭhimā nāvāsaṅkhyaṃ na gacchatīti katvā vuttanti eke, taṃ na yuttaṃ dutiyapārājike nāvaṭṭhabhaṇḍādhikāre tassāpi adhippetattā. Majjhimapurisassa bhārappamāṇena vuttanti eke. Bhikkhunīnampi nadīpārasīmāsambhavato tāsaṃ 『『ekā vā nadīpāraṃ gaccheyyā』』ti vuttadosapariharaṇatthanti ācariyassa takko. Ubhayatthāpi dhuva-saddo gahito. Tena uposathantarāya pariharaṇatthaṃ uposathadivaso niyamatova vutto. Ettha ca nāvā nāma pamāṇayuttā sabbasādhāraṇā thambhanāvā adhippetā, na kullanāvāti no takkoti ācariyo. Rukkhaṃ chinditvā katoti attho. Sace ekaṃ gāmakhettaṃ, sabbanimittānaṃ anto ṭhite bhikkhū hatthapāsagate katvā sammannitabbā. Nānāgāmakhettaṃ ce, anāgamanampi vaṭṭati. Ubhayatīre nimittakittanamattena dīpako saṅgahito na hoti, tasmā dīpake nimittāni kittetabbāneva. 『『Nadiyā heṭṭhā nisinnabhikkhu kammaṃ kopeti. Upariyeva hi nadī hotī』』ti vadanti.
Sīmānujānanakathāvaṇṇanā niṭṭhitā.
Uposathāgārādikathāvaṇṇanā
- 『『Yaṃ saṅgho ākaṅkhati vihāraṃ vā…pe… guhaṃ vā』』ti vacanato na kevalaṃ pathaviyaṃyeva, vihārādīnaṃ uparipi sīmā anuññātā hoti uposathakammapadhānattāti siddhaṃ. Tappadhānā sīmāti kathaṃ paññāyatīti ce? Tadadhikārānuññātattā, sammutiyaṃ 『『samānasaṃvāsā』』ti ettāvatā siddhe visuṃ 『『ekūposathā』』ti vacanato ca. 『『Uposathaṃ ṭhapetvā sesakammāni samānasaṃvāsā nāmā』』ti likhitaṃ. 『『Ekaṃ samūhanitvā』』ti pāḷipāṭho.
"清潔大界限"是指即使界限很遠,只要與界限有關係,就應該不去觸及它。因此,這就是意思。如果是這樣,"就應該移除依附它的東西來進行儀式"。在大註釋中也只說了"清潔界限後進行"。有些大長老也只說"應該清潔"。也有"清潔大界限或進行儀式"的讀法。後面說"按照前述的方式",所以普通的讀法更好。前述的方式是,從小界限起來到大界限。不應該讓人抬起來做。為什麼?因為在裡面。樹木下的根在地上就是小界限,或者說是無關緊要的。"但是,如果在中間切斷,大界限的根就屬於大界限,小界限的根就屬於小界限,因為受地面等的支援"。說"坐在界限之後長出的樹木上做儀式是可以的,就像在後界限的房屋一樣"。但是說"在繫結時坐在立著的樹木上做是不可以的,因為會超過上面的界限"。如果是這樣,在繫結時再次攀登就沒有了,只能在被繫結時攀登。但是,後來長出的樹木由於依附關係,也算在界限之內,所以前面長出的樹木也應該這樣理解。"任何東西"這句話包括了草等。大長老們也是清潔草之後再做。 因為從中間到角落,所以說"從角落到角落"。說"由於無意識而犯了過失"。"超過"是指淹沒。哪個?界限。有人說"最下面的……一直到",因此不包括無居住區,這是不恰當的,因為在第二波羅夷中也包括了船舶的用具。有人說是中等人的擔子的量。對於比丘尼來說,因為界限在河對岸,所以說"一個人可以到達河對岸"的過失是爲了避免的。兩種情況下都使用了"固定"一詞。因此,爲了避免優波薩阇的中斷,優波薩阇的日子是確定的。在這裡,所指的"船"是合適的通用的固定船,不是小船。是砍倒樹木后做的。如果是一個村莊的土地,應該讓在手臂範圍內的比丘們設立所有的標記。如果是不同的村莊土地,即使不進入也可以。兩岸標記僅僅是標誌,不足以代表,因此應該在標誌上設定標記。"坐在河下的比丘會破壞儀式。因為河在上面"。 關於界限的說明結束。 關於優波薩阇房等的說明 "僧團希望的住處"等的說法,不僅是在地面上,在住處等上方也允許有界限,因為它是優波薩阇儀式的主要目標。如何知道它是主要目標呢?因為它被允許,在授權中"同一居住區"這樣就確立了,另外還說"除了優波薩阇之外的其他儀式是同一居住區"。經典中說"集合在一起"。
142.Katovassāti ekasīmāya samagge sandhāya vuttaṃ. Aññathā nānāsīmāyaṃ ṭhitānaṃ savanaṃ pamāṇaṃ, ekasīmāyapi hatthapāsaṃ muñcitvā ṭhitānaṃ vā savanameva pamāṇanti aniṭṭhaṃ āpajjati. Tattha sammatāya vā asammatāya vāti uposathāgārasammutiyā, na sīmāsammutiyā. Kathaṃ paññāyatīti? Adhikārato, parato chandadānapaññattito, pārisuddhidānapaññattito ca. Tattha purimaṃ kāraṇaṃ purimaṃ aniṭṭhaṃ nivāreti, pacchimaṃ pacchimanti veditabbaṃ. Uposathamukhanti uposathaṭṭhānaṃ. 『『Uposathamukhassāti uposathāgāraṭṭhānassā』』ti likhitaṃ. Yāni kānici nimittāni kittetuṃ vaṭṭetīti idaṃ kathaṃ paññāyatīti? 『『Paṭhamaṃ nimittā kittetabbā nimitte kittetvā』』ti ettakameva vuttattā. Paṭhamaṃ vuttattā na vuccantīti ce? Taṃ pana akāraṇaṃ, na hi buddhānaṃ desanāya ālasiyaṃ atthi. Sīmāsamūhananakāle uposathāgāraṃ samūhanitvāva sīmāsamūhananaṃ ijjhatīti eke. Taṃ ayuttaṃ abaddhāya sīmāya uposathāgārasammutisiddhitoti no takkoti ācariyo. Uposathamukhanti uposathāgārassa mukhanti ācariyā. Uposathamukhassa nimittakittanā sīmāya vuttanayena kātabbā. Ekenāpi kittetuṃ vaṭṭatīti eke. 『『Pāsādo vā hotu, maṇḍapādīsu vā aññataro. Kammavācāya pana 『uposathamukha』micceva vattabba』』nti vadanti. 『『Porāṇako āvāso nāma mūlāvāso』』ti likhitaṃ. Vadati ghaṭamattā iti hi lakkhaṇaṃ.
Avippavāsasīmānujānanakathāvaṇṇanā
143-
"完成了雨季"是指在同一界限內和合的人。否則,在不同界限中的人聽聞就是標準,即使在同一界限中超出手臂範圍的人聽聞也是標準,這是不合適的。在那裡,無論是經過授權還是未經授權,都是指優波薩阇房的授權,而不是界限的授權。如何知道呢?從許可權、之後的許可贈與、凈化贈與可以知道。在這裡,前面的原因是爲了避免前面的不適當,後面的是爲了後面的。"優波薩阇的入口"是指優波薩阇的場所。"'優波薩阇的入口'就是優波薩阇房的場所"寫道。這是如何知道的呢?"首先應該標記標記"這就是所說的。因為是首先說的,所以不說嗎?但這是無理由的,因為佛陀的教導中沒有懶惰。有人說,在設立界限的時候,先設立優波薩阇房,然後再設立界限。這是不恰當的,因為未繫結的界限是不能成立優波薩阇房授權的。老師們說"優波薩阇的入口"就是優波薩阇房的入口。優波薩阇入口的標記應該按照界限的方式進行。有人說,即使一個人也可以標記。"無論是宮殿還是其他的,但在儀式詞中應該說'優波薩阇的入口'"。"古老的住所就是根本住所"寫道。這就是特徵的說明。 143-
-
『『Manamhi vūḷho』』ti vā pāṭho. Tattha manamhi vūḷhoti manaṃ vūḷho amhīti attho. Ṭhapetvā gāmañca gāmūpacārañcāti antaragharasaṅkhātaṃ gāmañca gāmūpacārañca ṭhapetvā. Keci 『『parikkhittaṃ gāmaṃ sandhāya 『gāma』nti vuttaṃ, aparikkhittaṃ sandhāya 『gāmūpacāra』』nti vadanti, taṃ pana aṭṭhakathāya virujjhati. Tasmā nivesanaracchādayo sandhāya gāmaṃ, parikkhepārahaṭṭhānāni sandhāya 『『gāmūpacāra』』nti ca vuttaṃ. Ettha pana anekadhā paṭhanti. Kiṃ tena, pāḷiñca aṭṭhakathañca suṭṭhu upaparikkhitvā yathā samenti, tathā gahetabbaṃ. Bhikkhūnaṃ purimakammavācā na vaṭṭatīti gāmagāmūpacāre antokatvā samānasaṃvāsakasīmāya sammatāya upari avippavāsasīmāsammutiyaṃ yujjati. Yattha pana kevalaṃ araññaṃyeva sammataṃ, tattha kathaṃ na vaṭṭatīti. Tattha 『『ṭhapetvā gāmañca gāmūpacārañcā』』ti vacanaṃ na sātthakanti ce? Vuccate – evametaṃ, kintu anussāvanahānippasaṅgato taṃ vacanaṃ vattabbamevāti imināva adhippāyena 『『purimakammavācā na vaṭṭatī』』ti vuttaṃ siyā. Ekasmiṃ vā atthe kammavācādvayaābhāvatoti vuttaṃ. 『『Na hi te aññamaññassa kamme gaṇapūrakā hontī』』ti vuttattā ubhinnaṃ nānāsaṃvāsakasaṅghānampi ayameva vidhi āpajjeyyāti ce? Nāpajjati paṭiggahasannidhīnaṃ anuññātattā, omasanādipaccayā avisesato, kammapaṭippassaddhimattāpekkhatāya ca. Tassāti bhikkhunisaṅghassa. Na kammavācaṃ vaggaṃ karontīti kammaṃ na kopentīti attho. Etthāti ṭhapetvā gāmanti ettha. 『『Yadi bhikkhūnaṃ avippavāsasīmā gāmañca gāmūpacārañca na otarati, atha kasmā gāme sīmābandhanakāle avippavāsaṃ sammannantīti ce? Āciṇṇakappena, na tato aññaṃ kañci atthaṃ apekkhitvā』』ti likhitaṃ. 『『Atthato hi sā bahiddhāpi abaddhā eva hotī』』ti vuttaṃ. Antaragāme baddhā samānasaṃvāsasīmā yasmā gāmasaṅkhyaṃ na gacchati, tasmāti eke. Sopi sīmāsaṅkhyameva gacchatīti avippavāsasīmāsaṅkhyaṃ gacchatīti attho. Idaṃ panettha vicāretabbaṃ – gāmaṃ antokatvā baddhāya sīmāya puna avippavāsasammutiyaṃ araññapadese ṭhatvā avippavāsakammavācā kātabbā, udāhu gāme ṭhatvāti? Gāme ṭhatvā katāyapi kappiyabhūmiyā pharatīti. Bahisīme ṭhitasammatadosānulomattā akappiyabhūmiyaṃ ṭhatvā na kātabbāti no takko, esa nayo samūhananepīti ācariyo. Khaṇḍasīmāyaṃ ṭhatvā avippavāsasīmātiādīsu mahāsīmā kira 『『avippavāsasīmā』』ti vuttā.
-
『『Yassāyasmato khamati etissā sīmāya samānasaṃvāsāya ekūposathāya samugghāto, so tuṇhassā』』ti andhakapotthake, sīhaḷapotthakesu ca kesuci pāṭho atthi. Kesuci 『『samugghāto etissā sīmāyā』』ti paṭhamaṃ likhanti, kesuci 『『etissā sīmāya samugghāto』』ti ca.
Gāmasīmādikathāvaṇṇanā
"在心中生根"也是一種讀法。在這裡,"在心中生根"的意思是"我們的心中生根"。除了村莊和村莊的接近區域。有人說,"'村莊'是指被圍繞的村莊,'村莊的接近區域'是指未被圍繞的",但這與註釋相矛盾。因此,"村莊"是指房屋等,而"村莊的接近區域"是指有資格被圍繞的地方。在這裡,有多種讀法。無論如何,仔細檢查巴利文和註釋,並按照協調一致的方式來理解。比丘們的前行儀式詞是不合適的,因此將其包括在同一居住區的界限中,上面的不離開界限的授權是合適的。但是,如果只有完全的森林被授權,那麼為什麼不合適呢?對於這種情況,"除了村莊和村莊的接近區域"這句話是沒有意義的嗎?回答說 - 是這樣的,但是由於不宣佈的弊端,這句話應該被說。或者是因為在一個目的中沒有兩個儀式詞。因為說"他們不是彼此的儀式的補充者",所以這種規則也會適用於兩個不同居住區的僧團嗎?不會,因為允許接受的儲備,沒有輕視等原因,只是爲了完成儀式。這指的是比丘尼僧團。他們不會破壞儀式。在這裡,除了村莊。如果比丘們的不離開界限不包括村莊和村莊的接近區域,那麼為什麼在設立界限時還要授權不離開呢?是因為慣例,沒有期望任何其他目的。因為從本質上說,它即使在外面也是未被繫結的。因為被繫結在村莊內部的同一居住區界限不包括村莊數量,所以有人說。它也包括在界限數量中,所以是不離開界限的數量。這裡需要考慮的是 - 在包括村莊的界限內,再次在森林地區進行不離開的授權,還是在村莊內進行?即使在村莊內進行,也會覆蓋可接受的土地。不應該在不可接受的土地上進行,這也是設立的情況。在小界限中提到的"不離開界限"等,似乎是指大界限。 在安達卡和錫蘭的一些版本中,有"如果尊者同意,這個界限的同一居住區和單一優波薩阇的消除,他就保持沉默"這樣的讀法。有些人先寫"這個界限的消除",有些人寫"這個界限的同一居住區的消除"。 關於村莊界限等的說明
147.Sācāti sā paricchinditvā dinnagāmasīmā ca itarā ca. Sā katamāti ce? 『『Pakatigāmā』』tiādimāha. Baddhasīmāsadisāyeva hontīti sā ca hoti itarā ca hotīti adhippāyo, tasmāyeva 『『ticīvaravippavāsaparihāraṃ labhatī』』ti ekavacanaṃ kataṃ, taṃ na yuttaṃ ubhinnampi gāmattāti eke. 『『Honti, na labhantī』』ti ca bahuvacanampi karontīti. 『『Sā ca itarā cā』』ti vuttā 『『majjhe bhinditvā dinnagāmasīmā pakatigāmādayo abhinnā』』ti ca vadanti. 『『Bhikkhuvasatī』』ti pāṭho, 『『vasantī』』ti ca likhitaṃ. 『『Athassa ṭhitokāsato』』ti vuttattā ekavacanameva yuttaṃ. Sabbā, bhikkhave, nadī asīmāti kataraṃ sīmaṃ paṭikkhipati? Baddhasīmaṃ, ekādasavipattisīmaññatarappasaṅgatoti ācariyā. Sace paṭhamaṃ sīmāya baddhāya pacchā nadiādayo honti, paṭikkhepoti pasaṅgo āpajjati, tasmā abaddhasīmameva paṭikkhipati. Yathā sabbo gāmo gāmasīmā, tathā sabbā nadī asīmā. Kintu tassa tassa bhikkhuno udakukkhepasīmāti sīmānānattaṃ dassetīti no takkoti ācariyo. Yaṃ majjhimassa purisassa samantā udakukkhepāti pana ekissā nadiyā catuvaggādīnaṃ saṅghānaṃ visuṃ catuvaggakaraṇīyādikammakaraṇakāle sīmāparicchedadassanatthaṃ vuttaṃ. Ticīvarena vippavāsāvippavāsaparicchedadassanatthampi sattabbhantarasīmāya paricchedadassanaṃ viyāti ācariyā, tasmā udakukkhepaparicchedābhāvepi antonadiyaṃ kammaṃ kātuṃ vaṭṭatīti siddhaṃ.
Ayaṃ pana viseso – tattha nāvāgato ce, nāvāyaṃ vuttanayena. Satthagato ce, satthe vuttanayena. So ce atirekacātumāsaniviṭṭho, gāme vuttanayena ticīvarāvippavāso veditabbo. Tatthāpi ayaṃ viseso – sace sattho udakukkhepassa anto hoti, udakukkhepasīmāpamāṇanti eke. Satthova pamāṇanti ācariyā. Sace panettha bahū bhikkhūtiādimhi keci adhiṭṭhānuposathaṃ, keci gaṇuposathaṃ, keci saṅghuposathanti vattukāmatāya 『『bahū saṅghā』』ti avatvā 『『bhikkhū』』ti vuttaṃ. Ūnakaṃ pana na vaṭṭatīti ettha sīmāsambhedasambhavatoti upatissatthero. Ṭhapente hi ūnakaṃ na ṭhapetabbaṃ. 『『Aṭhapetumpi vaṭṭati evā』』ti vuttaṃ. Gacchantiyā panāti ettha 『『udakukkhepamanatikkamitvā parivattamānāya kātuṃ vaṭṭatī』』ti likhitaṃ. Aññissā sīmāya ñattītiādi kiṃ sīmato kammavipattibhayā vuttaṃ , udāhu parisatoti? Ekakammassa nānāsīmāya asambhavato sīmatoti. Ekakammassa nānāsīmaṭṭhasaṅghena asambhavato parisatotipi eke. 『『Savanaṃ hāpetī』』ti vuttadosappasaṅgatoti no takko. Ekissā hi sīmāya ekaṃ kammaṃ aniṭṭhapento hāpetīti ācariyo.
"這個"指的是已經界定的村莊界限和其他的。"這個"是什麼呢?說"普通的村莊"等。它們和被繫結的界限一樣,所以說"它和另一個都是"。因此,用單數說"獲得三衣的不離開"是不恰當的,因為兩個都是村莊。他們也使用複數說"它們都存在,但不獲得"。說"這個和另一個"時,說"中間分開的已給予的村莊界限和普通的村莊等是不分離的"。有"住"的讀法,也有"居住"的寫法。因為說"從他所在的地方",單數才合適。"所有的河流都沒有界限",這是指什麼界限呢?老師們說,是指被繫結的界限,或者是十一種失敗界限之一。如果先有被繫結的界限,後來有河流等,就會產生排斥的過失,所以排斥的是未被繫結的界限。就像整個村莊是村莊界限一樣,所有的河流都沒有界限。但老師認為,這是爲了顯示每個比丘的水灑界限。"中等人所周圍的水灑"是爲了在四眾僧團進行四眾的儀式時,顯示界限的劃分。老師說,這也是爲了顯示三衣的離不離,就像顯示內部界限一樣。因此,即使沒有水灑界限,在河中也可以進行儀式。 這裡有一些區別 - 如果在船上,按照船的方式。如果在車上,按照車的方式。如果超過四個月居住,按照村莊的方式,三衣的離不離應該理解。在這裡也有區別 - 如果車在水灑界限內,有人說是以水灑界限為標準。老師說是以車本身為標準。如果在這裡有許多比丘,有人想要個人優波薩阇,有人想要群體優波薩阇,有人想要僧團優波薩阇,所以沒有說"許多僧團",而是說"比丘"。但是不足的不合適,因為可能會導致界限的分裂,如烏帕提薩長老所說。因為如果有不足,就不應該安置。說"即使不安置也可以"。"而去的"中說,不超過水灑,繞行也可以做。這是因為害怕界限的過失而說的,還是因為大眾呢?是因為一個儀式在不同界限上是不可能的,所以是因為界限。有人也說是因為一個儀式不可能由不同界限上的僧團進行,所以是因為大眾。這並不是說"使聽聞失去"的過失。老師說,在一個界限上做一個不適當的儀式就會使其失去。
Bahinaditīre jātarukkhassa antonadiyaṃ paviṭṭhasākhāya vāti ettha ca naditīre khāṇukaṃ koṭṭetvāti ettha ca sace pana setu vā setupādā vā bahitīre patiṭṭhitāti ettha ca sīmāsodhanaṃ nāma gāmasīmaṭṭhe hatthapāsānayanaṃ. Khaṇḍasīmāya uṭṭhitarukkhato viyojetvā kātuṃ vaṭṭati. Kasmā? Tīraṭṭhe rukkhe baddhanāvāya gāmo ādhāroti. 『『Ubhatobhāgena gāmasīmaṃ phusitvā ṭhitasetu khaṇḍasīmāmahāsīmāyo phusitvā ṭhitarukkhena upametabbo』』ti ca likhitaṃ. Tattha purimanaye tāva idaṃ vicāretabbaṃ – tādise ṭhāne katakammaṃ kiṃ nadiyaṃ katasaṅkhyaṃ gacchati, udāhu gāmasīmāyaṃ, atha ubhayatthāti? Kiñcettha taṃ ce nadiyaṃ katasaṅkhyaṃ gacchati, udakukkhepasīmāva sodhetabbā, na itarā. Atha gāmasīmāyaṃ katasaṅkhyaṃ gacchati, udakukkhepasīmā na sodhetabbā. Yadi ubhayattha katasaṅkhyaṃ gacchati, dvīsu sīmāsu ekakammaṃ kātuṃ vaṭṭatīti aniṭṭhappasaṅgo āpajjati. Tato 『『aññissā sīmāya ñatti, aññissā anussāvanā hotī』』ti idañca 『『khaṇḍasīmāmahāsīmaṭṭhānaṃ kāyasāmaggiyā kammaṃ kātuṃ vaṭṭatī』』ti idañcāniṭṭhaṃ āpajjatīti? Ettha vuccate – yathāvuttaṃ kammaṃ ubhayattha katasaṅkhyaṃ gacchati, na ca yathāvuttaṃ aniṭṭhaṃ āpajjati. Kasmā? 『『Ñattianussāvanānaṃ ekekasīmāyaṃ pavattattā, kārakabhikkhūnaṃ vā ekekasīmāyaṃ ṭhitattā』』ti vadanti. Ubhayatthāpi ṭhātuṃ sakkuṇeyyatāya pana taṃ akāraṇaṃ. Ekībhāvaṃ upagatasīmaṭṭhāne katattāti idaṃ acalakāraṇaṃ. Ekībhāvaṃ upagatāsu hi dvīsu nadīgāmasīmāsu kammaṃ kātuṃ vaṭṭatīti ca. Sattabbhantarasīmāyaṃ ce nadī hoti, samuddo vā, jātassaro vā. Tesu ṭhitabhikkhu sattabbhantarasīmāyaṃ ṭhitasaṅkhyaṃ na gacchati. Tattha ce nadiādilakkhaṇaṃ appatto dīpako, pāsāṇo, rukkho vā hoti, sattabbhantarasaṅkhyaṃ gacchati. Manussehi vaḷañjanaṭṭhānaṃ ce taṃ hoti, gāmakhettasaṅkhyaṃ gacchati. Kataragāmakhettaṃ? Yato manussā sañcaranti, sabbe ce sañcaranti, visuṃ gāmakhettasaṅkhyaṃ gacchatīti ca ācariyā.
Pacchimanaye sace setu nadīlakkhaṇaṭṭhānaṃ aphusitvā ṭhito, gāmasīmāsaṅkhyaṃ gacchati. Tattha eko ce gāmo, taṃ sodhetvā, dvīsu tīresu sace dve, dvepi gāme sodhetvā kammaṃ kātabbaṃ. Evañhi kataṃ ubhayatra kataṃ hoti. Iminā nayena dvīsu nadīsu, jātassaresu ca ekakammapasiddhi veditabbā. Ayaṃ pana nayo khaṇḍasīmāmahāsīmānampi labbhateva. Sace setu nadīlakkhaṇaṭṭhānaṃ phusitvā ṭhito, udakukkhepasīmāpi sodhetabbā.
Sīmānameva cekattaṃ, vehāsaṭṭhaṃ vinā gato;
Viditvā ekakammassa, sīmato idamādise.
Ekasīmaṃ dvisīmaṃ vā, tisīmaṃ catusīmakaṃ;
Ekakammaṃ siyā tassa, kopo parisato siyāti.
在河岸生長的樹木,其枝條伸入河中。在這裡,砍倒河岸的樹樁。如果橋或橋墩立在河岸上,那就是界限的清潔,即把手臂伸到村莊界限上。可以從小界限生長的樹木上分離出來做。為什麼?因為被綁在岸上的樹木是村莊的依託。"觸及兩邊的村莊界限,立在那裡的橋應該比作小界限和大界限上的樹木"。在這裡,首先應該考慮這樣做的儀式是計算在河中還是在村莊界限上。如果計算在河中,那麼只需清潔水灑界限,不需要其他的。如果計算在村莊界限上,就不需要清潔水灑界限。如果在兩者上都有計算,那就會產生不適當的過失,因為一個儀式不可能在兩個不同的界限上進行。因此,"對一個界限做告知,對另一個界限做宣佈"這是不適當的,因為"在小界限和大界限的地方,可以用身體和合來做儀式"這也是不適當的。在這裡回答說 - 如前所說的儀式,計算在兩者上都有,但不會產生不適當的過失。為什麼?因為"告知和宣佈是在各自的界限上進行,做儀式的比丘也是各自在界限上"。但是,能夠在兩者上都站立,這是無理由的。這是因為在合為一體的界限上做儀式。因為在兩個合為一體的河和村莊界限上,可以做一個儀式。 如果河在內部界限中,是河、大海或水源。在那裡站立的比丘,不算在內部界限的數量中。但是,如果那裡有標誌性的東西,如小島、石頭或樹木,就算在內部界限的數量中。如果那裡是人們活動的地方,就算在村莊土地的數量中。哪一個村莊土地?老師說,如果所有人都在那裡活動,就算在單獨的村莊土地數量中。 后一種情況,如果橋立在不接觸河流特徵的地方,就算在村莊界限的數量中。如果只有一個村莊,清潔它;如果兩岸各有一個村莊,清潔兩個村莊后做儀式。這樣做就是在兩者上都做了。用這種方式,在兩條河、水源上也可以確定一個儀式。這種方式也適用於小界限和大界限。如果橋立在接觸河流特徵的地方,水灑界限也要清潔。 只有界限的單一性,沒有超越虛空而去。 瞭解一個儀式的界限是這樣的。 一個界限、兩個界限,或三界限、四界限, 對於他來說,都可以做一個儀式,大眾也會生氣。
Ayaṃ panettha viseso – nadiyaṃ karontānaṃ udakukkhepato bahi rukkhādisambandho appamāṇaṃ. Gāme karontānaṃ nadiyaṃ sambandharukkhassa udakukkhepato bahi ṭhitabhikkhu appamāṇaṃ, tato oraṃ pamāṇaṃ. Baddhasīmāya sambandharukkhassa baddhasīmāya ṭhitabhikkhu pamāṇanti veditabbaṃ, teneva vuttaṃ 『『sīmaṃ sodhetvā kammaṃ kātabba』』nti. 『『Sace pana setu vā setupādā vā bahitīre patiṭṭhitā kammaṃ kātuṃ na vaṭṭatī』』ti vacanampi pārohādīsu viya sakalasīmāsodhanameva kātabbanti sādheti, vīmaṃsitabbaṃ. Ativuṭṭhikāle panāti ettha ativuṭṭhi nāma yathā cātumāsikāyāti veditabbā, tasmā catumāsaṃ ativuṭṭhiyeva sace hoti, sabbopi oghena otthaṭokāso nadī eva. Atha ekissāpi ativuṭṭhiyā ogho catumāsaṃ tiṭṭhati, sandati vā, bahitīre patiṭṭhitaoghena otthaṭokāso sabbopi nadī eva. Nadiṃ ottharitvā sandanaṭṭhānato paṭṭhāyāti tameva vā nadiṃ aññaṃ vā apubbaṃ vā padesaṃ attano pavattavasena nadilakkhaṇappattaṃ ottharitvā sandanaṭṭhānato paṭṭhāya vaṭṭati. Gāmanigamasīmaṃ ottharitvāti catumāsappavattiṃ sandhāya vuttaṃ. 『『Agamanapatheti tadahu gatapaccāgataṃ kātuṃ asakkuṇeyyake』』ti likhitaṃ. Yaṃ pana andhakaṭṭhakathāyaṃ vuttaṃ, taṃ na gahetabbaṃ. Kasmā? Nadiyampi taṃdosappasaṅgato. Tipusakādīti ettha ādi-saddena kamaluppalādīnipi saṅgahaṃ gacchanti . Sabbopi ajātassaro hoti, gāmasīmāsaṅkhyameva gacchatīti yehi kataṃ, tesaṃ gāmasīmāsaṅkhyaṃ vā, samantato tīraṭṭhagāmehi ce kataṃ, sabbagāmasaṅkhyaṃ vā, aññehi gāmakhettehi asambandhaṭṭhānaṃ ce, visuṃgāmasīmāsaṅkhyaṃ vā gacchatīti attho.
148.Saṃsaṭṭhaviṭapāti iminā āsannattaṃ dīpeti, tena padesasambhindanā idha sambhedoti dīpeti. So pana vaḍḍhanto sīmāsaṅkaraṃ karotīti baddhasīmaṭṭhānappavesanavasena 『『ekadesabaddhasīmā』』ti vattabbato saṅkaradoso hoti. Na, bhikkhave, sīmāya sīmā sambhinditabbāti ettha 『『paṭhamaṃ baddhasīmāya pacchā attanā bandhitabbasīmā na sambhinditabbā』』ti eke adhippāyaṃ saṃvaṇṇayanti. Paṭhamaṃ sammatasīmāyaṃ sambhedābhāvato svādhippāyo ajjhottharaṇena yujjati, tasmā pacchā bandhitabbasīmāya paṭhamaṃ baddhasīmā na sambhinditabbā. Sakalaṃ vā ekadesato vā nimittānaṃ antokaraṇena paṭhamaṃ baddhasīmāya sīmantarike akittetvā sammannanato hi sambhindati nāma, paresaṃ baddhasīmaṃ sakalaṃ vā ekadesato vā nimittānaṃ antokaraṇena ajjhottharati nāma, tenevāha 『『sīmaṃ sammannantena sīmantarikaṃ ṭhapetvā』』tiādi. Tassattho – paṭhamaṃ baddhasīmāya sīmantarikaṃ pacchā bandhitabbasīmāya nimittabhūtaṃ ṭhapetvā pacchā sīmaṃ sammannitunti. Imā dvepi vipattiyo bhikkhubhikkhunīsīmānaṃ aññamaññaṃ na sambhavanti. So pana vaḍḍhanto sīmāsaṅkaraṃ karotīti ettha kevalaṃ sīmāsaṅkarameva karoti. Tasmiṃ katakammāni na kuppantīti keci, taṃ nayuttaṃ sākhāpārohachedanasīmāsodhanānaṃ vuttattā. Idaṃ sabbaṃ suṭṭhu vicāretvā garukule payirupāsitvā gahetabbayuttakaṃ gahetabbaṃ, itaraṃ chaḍḍetabbaṃ.
Uposathabhedādikathāvaṇṇanā
這裡有一個區別 - 在河中進行的活動與水灑界限之外的樹木等的關係是無量的。村莊中進行的活動與河中相關的樹木的水灑界限之外的比丘是無量的,因此下游是界限的標準。被繫結的界限與相關樹木的被繫結的界限中的比丘是應當理解的,因此說"清潔界限后應做儀式"。如果說"如果橋或橋墩立在河岸上,就不應做儀式",這句話在某些情況下也適用於整個界限的清潔,這需要仔細考慮。在超越四個月的情況下,這裡的超越是指四個月的情況,因此如果有四個月的超越,所有的河流都將被抬起。如果只有一個超越的河流持續四個月
- 『『Dveme , bhikkhave, uposathā』』ti tadā sāmaggīuposathassa ananuññātattā vuttaṃ. Sāmaggīuposathassa pubbakicce 『『ajjuposatho sāmaggī』』ti vattabbaṃ, na ca kammavācāya bhagavatā payogo dassito, pāḷinayato aṭṭhakathācariyehi uddisitabbakkamo dassito. Tathā pañcannaṃ pātimokkhuddesānaṃ uddesakkamo siddhoti veditabbaṃ. Tayo vā dve vā pātimokkhaṃ uddisanti, adhammena samaggaṃ nāma hotīti ettha kāmaṃ saṅghassa sāmaggī nāma hoti vaggakathāya yathākammaṃ sāmaggīvavatthānato. Tathāpi vaggapaṭipakkhabhāvena samaggaṃ, samaggapaṭipakkhabhāvena ca vaggaṃ nāma kataṃ. Āveṇikato vā gaṇakammādisambhavato, tassa ca samaggavaggabhāvasambhavato vuttanti veditabbaṃ. Dhammena vagganti ettha pārisuddhikaraṇaṃ dhammikaṃ, saṅghasseva chandāgamanaṃ, na gaṇassāti katvā vaggaṃ nāma hoti. 『『Ekavāraṃ kataṃ sukataṃ, āpattiṃ pana āpajjati, puna kātuṃ na labhantī』』ti vadanti. 『『Pañcasu ekassa chandaṃ āharitvā catūhi pātimokkhaṃ uddisituṃ vaṭṭatī』』ti vadanti, taṃ yuttaṃ, chandahārake bhikkhūnaṃ santikaṃ patte tena saṅgho pahoti, tasmā chando saṅghappatto hotīti katvā vuttaṃ.
Pātimokkhuddesakathāvaṇṇanā
150.Mātikāṭṭhakathāyaṃ (kaṅkhā. aṭṭha. nidānavaṇṇanā) 『『suṇātu me, bhante, saṅgho…pe… āvikatā hissa phāsu hoti, tatthāyasmante pucchāmi…pe… tasmā tuṇhī. Evametaṃ dhārayāmī』ti vatvā 『uddiṭṭhaṃ kho āyasmanto nidāna』ntiādinā nayena avasese sutena sāvite uddiṭṭho hotī』』ti vuttattā 『『evametaṃ dhārayāmīti sutā kho panāyasmantehī』』ti ettha 『『dhārayāmī』』ti vatvā 『『uddiṭṭhaṃ kho āyasmanto nidāna』』nti vacanaṃ saṃkhittanti gahetabbaṃ, teneva khuddakapeyyālavasena likhitaṃ. Evaṃ mātikāṭṭhakathāyampi 『『āvikatā hissa phāsu hoti, tatthāyasmante』』ti etthāpi 『『uddiṭṭhaṃ kho āyasmanto nidāna』』nti vacanaṃ saṃkhittanti gahetabbanti eke. Keci 『『avivadamānehi sikkhitabba』nti vutte nidānuddeso niṭṭhito nāma hoti, tasmā anāvikaronto āpattiṃ āpajjatī』』ti vadanti, taṃ na yuttaṃ. Kasmā? 『『Nidānaṃ uddisitvā』』ti niṭṭhānavacanena hi nidānassa niṭṭhitabhāvo vutto, nidānāvasāne ca āpatti vuttāti. 『『Sarabhaññaṃ nāma sarena bhaṇana』』nti likhitaṃ. Sajjhāyaṃ adhiṭṭhahitvāti 『『sajjhāyaṃ karomī』』ti cittaṃ uppādetvā. 『『Āpucchāmīti vuttamattena kathetuṃ vaṭṭatī』』ti vadanti. Taṃ tuṇhībhāve yujjati. 『『Athāpi lābhādinā abhibhūto vāreti, taṃ na pamāṇa』』nti vadanti. Eseva nayoti kathento yadi vicchindati, puna āpucchitabbanti.
Adhammakammapaṭikkosanādikathāvaṇṇanā
154.『『Tesaṃanupaddavatthāyā』』ti saṅgho saṅghassa kammaṃ na karoti, aññopi upaddavo bahūnaṃ hoti, tasmā vuttaṃ.
Pātimokkhuddesakaajjhesanādikathāvaṇṇanā
- 『『Therādhikaṃ pātimokkha』』nti vatvāpi pacchā avisesena 『『yo tattha byatto paṭibalo, tassādheyya』』nti vuttattā 『『bhante』』ti vacanaṃ therassāpi atthīti siddhaṃ hoti. 『『Gacchāvuso saṃkhittena vā vitthārena vā』』ti vacanato asatipi antarāye thāmaṃ pamāṇanti siddhaṃ hoti.
Disaṃgamikādivatthukathāvaṇṇanā
- 『『Sacassa saddhiṃcarā bhikkhuupaṭṭhākā atthī』』ti pāṭho. 『『Utuvasseti utusaṃvacchare hemantagimhesū』』ti likhitaṃ.
Pārisuddhidānakathāvaṇṇanā
「有兩個,比丘們,優波薩阇」,因此提到共同優波薩阇的不可分割性。共同優波薩阇的前期工作應當說「今天是共同的優波薩阇」,而不應通過行為語言展示佛陀的使用,按照巴利文字的註釋師所述的應當被理解。因此,五個戒律的宣講應當被理解為可行的。如果宣講一個或兩個戒律,便稱為共同的,因為在這裡共同是指僧團的共同性,依照法則的共同性。儘管如此,由於與群體相對的共同性,以及與共同相對的群體被稱為共同。因為是從群體或計算等的產生而來,所以應當被理解。以法為群體,這裡是指以清凈法為基礎的,只有僧團的願望,而不是計算,因此稱為群體。「一次做好的善行,若犯了過失,則無法再次做到」,這樣說。「在五個戒律中,若有一個願望,則應宣講四個戒律」,這樣說是合適的,因為在願望持有的比丘面前,便成為僧團,因此願望成為僧團的一部分。 在《母經註釋》中(《疑問。八。因緣闡釋》)「請聽我,尊者,僧團...等...他在這裡顯現是愉快的,因此在那時我問尊者...等...所以保持沉默。這樣我將保持」,因此說「確實被提到的因緣」,因此被稱為「這樣我將保持」的是被提到的因緣。這裡的「保持」是指「確實被提到的因緣」,因此這句話是簡潔的,因此以小部的形式書寫。這樣,《母經註釋》中「他在這裡顯現是愉快的,因此在那時我問尊者」也應被理解為「確實被提到的因緣」,因此有人說「在沒有爭議的情況下應當學習」,因此因緣的提及被稱為完成,因此在因緣結束時也提到過失。「稱為聲名的說話」被寫作。因此,心中升起「我將進行」的想法。「說『我將詢問』僅僅是說出的話」,這樣說是合適的。在沉默的狀態下是合適的。「如果被利益等壓制,則不應被視為標準」,這樣說。若是這樣,若被中斷,則應再次詢問。 「爲了他們的無障礙處所」,因此僧團不進行僧團的行為,其他的障礙對許多人來說是存在的,因此說。 「對於長老的戒律」,這樣說后,未加區別地說「在那裡的有能力者,應當被尊重」,因此「尊者」這句話也適用於長老,因此成立。「去吧,朋友,無論是簡略還是詳細」,因此即使是虛假的也成為干擾的標準。 「與他同行的比丘有在場」,這是文字。「在雨季,冬季和夏季」,這樣寫。 關於清凈的供養的闡釋。
164.Pārisuddhiṃ dammīti 『『sāpattiko therānaṃ deti, sampajānamusāvāde dukkaṭaṃ sambhavatī』』ti ācariyena likhitaṃ. Kiṃ nu kho kāraṇaṃ? Sampajānamusāvādena dukkaṭāpatti nāma kevalaṃ bhagavatā vuttattā akiriyasamuṭṭhānā hotīti. 『『Pārisuddhiṃ dammī』』ti ettha pana kiriyā paññāyati, tasmā sampajānamusāvāde pācittiyaṃ viya dissati, suṭṭhu upaparikkhitabbaṃ. Mahantā hi te ācariyā nāma. Tattha 『『dammī』』ti attano uposathakammanibbattinimittaṃ vuttaṃ. 『『Harā』』ti ca 『『ārocehī』』ti ca hārakassa anārocanapaccayā dukkaṭamocanatthaṃ vuttaṃ. Eseva nayo chandadānepi. Tattha 『『dammī』』ti attano cittasāmaggidīpanavacanaṃ, sesaṃ vuttanayameva, evaṃ upatissatthero vaṇṇeti. Atha vā paṭhamaṃ samaggabhāvaṃ sandhāya, dutiyaṃ pacchā vidhātabbabhāvaṃ, tatiyaṃ chandahārakassa dukkaṭamocanatthaṃ vuttaṃ. Ubhayatthāpi 『『saṅghappatto pakkamatī』』tiādivacanato saṅghe samagge eva chandapārisuddhidānaṃ ruhati, nāsamaggeti siddhaṃ. 『『Saṅghappatto ukkhittako paṭijānāti, āhaṭā hoti pārisuddhī』』tiādivacanato ukkhittakādīnampi chandapārisuddhidānaṃ ruhatīti siddhaṃ, tañca kho pakatattasaññāya, no aññathāti takko. Jānitvā sāmaṇerassa dinne na yāti, āpatti ca, ajānitvā dinne yāti ca, anāpattīti eke. Biḷālasaṅkhalikā nāma pārisuddhīti ettha saṅkhalikā nāma anantarena sambajjhati, aññena ca saṅkhalikenāti kevalaṃ saṅkhalikā pārisuddhi nāma hotīti upatissatthero. Evaṃ sante visesanaṃ niratthakaṃ hoti. Biḷālasaṅkhalikā baddhāva hoti antogehe eva sampayojanattā. Yathā sā na katthaci gacchati, tathā sāpi na katthaci gacchatīti kira adhippāyo.
Chandadānādikathāvaṇṇanā
165-7. 『『Chandaṃ datvā khaṇḍasīmaṃ vā sīmantarikaṃ vā bahisīmaṃ vā gantvā āgato bhikkhu kammaṃ na kopeti, tasmā gamikabhikkhūnaṃ chandaṃ gaṇhitvā khaṇḍasīmaṃ bandhitvā puna vihārasīmaṃ bandhituṃ tesaṃ chandaṃ na gaṇhantī』』ti vadanti. 『『Muhuttaṃ ekamantaṃ hothā』』tiādivacanato yaṃ kiñci bhikkhukammaṃ gahaṭṭhādīsu hatthapāsagatesu na vaṭṭatīti siddhaṃ. Nissīmanti bahisīmaṃ. Tassa sammutidānakiccaṃ natthīti tasmiṃ satipi vaṭṭatīti attho. Āsanena saha udakanti attho. Pannarasopīti api-saddo cātuddasiṃ sampiṇḍeti, tena vuttaṃ mahāaṭṭhakathāyaṃ 『『yadi no eta』』nti. 『『Ajja me uposatho pannaraso』』ti adhiṭṭhānaṃ sadā na kiñci, na aññathāti eke.
Āpattipaṭikammavidhikathādivaṇṇanā
169-
"我給予清凈",老師寫道"有過失的人給予長老們,在故意妄語中會產生惡作"。這是什麼原因呢?因為只有佛陀說過故意妄語會產生惡作,是沒有行為的起源。但是在"我給予清凈"這裡,可以看出有行為,因此就像波逸提一樣,應該仔細考慮。因為這些老師們確實很偉大。在這裡,"我給予"是指自己的優波薩阇儀式的因緣。"拿走"和"告知"是爲了解除持有人的惡作。這種方式也適用於許可贈與。在這裡,"我給予"是指自己的心的和合的表達,其餘的就是上述的方式,這就是烏帕提薩長老的解釋。或者,第一是指共同狀態,第二是指後來要被安排的狀態,第三是爲了解除持有人的惡作。在兩種情況下,從"僧團獲得后離開"等話語來看,只有在僧團和合的情況下,許可的清凈的贈與才能成立,而不是不和合。從"被驅逐的人承認,清凈被帶來"等話語來看,被驅逐等人的許可清凈的贈與也能成立,但這是在正常意識下,而不是其他情況。有人說,知道給予沙彌,會犯過失,不知道給予就不會犯過失。"貓鏈"就是清凈,長老烏帕提薩說,鏈是直接相連的,而不是別的。這樣的話,限定詞就是無意義的。"貓鏈"本來就被束縛在家裡,因為需要使用。就像它不會到任何地方一樣,這個也不會到任何地方,這似乎是其意思。 165-7. "給予許可后,去小界限或界限之間或外界限,回來的比丘不破壞儀式,因此取得前往比丘的許可,繫結小界限,再不取得他們的許可繫結寺院界限"。從"暫時站在一邊"等話語來看,任何比丘的儀式都不適合在在家人手臂範圍內進行。"無界限"是指外界限。在那裡沒有授權的義務,但即使有也是合適的。"連同座位和水"是指。"十五"也包括十四,因此在大註釋中說"如果不是這樣"。"今天是我的十五日優波薩阇"的決定通常不會改變,這是有人說的。 169-
170.Paṭidesemīti yāya kāyaci bhāsāya vutte desanā ca paṭiggaho ca hotiyeva diṭṭhāvikammena visuddhiyā vuttattāti keci. Vematikena 『『ahaṃ, bhante, ekissā thullaccayāpattiyā vematiko, yadā nibbematiko bhavissāmi, tadā taṃ āpattiṃ paṭikarissāmī』』ti vattabbaṃ. Evaṃ kate yāva nibbematiko na hoti, tāva sabhāgāpattiṃ paṭiggahetuṃ na labhati, aññesañca kammānaṃ parisuddho nāma hoti. Puna nibbematiko hutvā desetabbaṃ. Na cāti neva pāḷiyaṃ na aṭṭhakathāyaṃ atthi, desite pana doso natthīti. Tathā itovuṭṭhahitvā taṃ āpattiṃ paṭikarissāmīti ettha ca sakalasaṅghe sabhāgāpattiṃ āpanne, vematike ca. Tathā ca 『『sabbo saṅgho sabhāgāpattiṃ āpajjitvā yadā suddhaṃ passissatī』』ti, 『『tadā tassa santike taṃ āpattiṃ paṭikarissatī』ti vatvā 『uposathaṃ kātuṃ labhatī』』ti ca likhitaṃ.
Anāpattipannarasakādikathāvaṇṇanā
172-3. 『『Atthaññe』』ti pubbavāre, 『『athaññe』』ti pacchāvāre pāṭho. Sīmaṃ okkante vā okkamante vā passanti. Dhammasaññino pana aññāṇena honti. 『『Vematikapannarasakaṃ uttānamevā』』ti pāṭho.
Sīmokkantikapeyyālakathāvaṇṇanā
- 『『Na akāmā dātabbā』』tivacanato icchāya sati dātabbāti siddhaṃ.
Liṅgādidassanakathāvaṇṇanā
180.Nābhivitarantīti ettha laddhinānāsaṃvāsakā kira te. Kammanānāsaṃvāsakañhi diṭṭhiṃ paṭinissajjāpetvā tassa osāraṇakammaṃ kātabbaṃ. Evañhi kate tena saddhiṃ uposathaṃ kātuṃ vaṭṭati. Itarena laddhinissajjanamattena kātunti vuttaṃ. Āpattiyā adassane appaṭikamme ukkhittakañca diṭṭhiyā appaṭinissagge ukkhittakañca jānitvā tena saddhiṃ karontassa pācittiyaṃ, tasmā ime ukkhittānuvattakāti veditabbāti eke.
Nagantabbagantabbavārakathāvaṇṇanā
181.Na gantabboti kiṃ sandhāya? 『『Aññatra saṅghenā』』ti vacanato yasmiṃ vihāre sataṃ bhikkhū viharanti, te sabbe kenacideva karaṇīyena dasa dasa hutvā visuṃ visuṃ nānāudakukkhepasīmādīsu ṭhatvā uposathaṃ kātuṃ labhanti. Navakammasālādikā nānāsīmākoṭi uposathādhiṭṭhānatthaṃ sīmāpi nadīpi na gantabbā. Garukaṃ pātimokkhuddesaṃ vissajjitvā lahukassa akattabbattā 『『aññatra saṅghenā』』ti vacanaṃ sādheti. Tattha 『『yasmiṃ āvāse uposathakārakā …pe… akatvā na gantabbo』』ti vacanato vissaṭṭhauposathāpi āvāsā gantuṃ vaṭṭatīti siddhaṃ. 『『Tato pārisuddhiuposathakaraṇatthaṃ vissaṭṭhauposathā gantuṃ vaṭṭati, khaṇḍasīmaṃ vā pavisitunti apare vadantī』』ti vuttaṃ. Iminā neva uposathantarāyoti 『『attano uposathantarāyo』』ti likhitaṃ.
Vajjanīyapuggalasandassanakathāvaṇṇanā
"我懺悔",有人說,無論用哪種語言說,懺悔和接受都一定會發生,因為通過親見的行為而說明清凈。對於有疑慮的人,"尊者,我對一個重大過失有疑慮,當我無疑時,我將懺悔那個過失"應該這樣說。這樣做,直到無疑,他都不能接受同類過失,但對其他的行為是清凈的。再次成為無疑后才應懺悔。既不在經文中,也不在註釋中有"不"這個詞,但懺悔后也沒有過失。同樣,從這裡出來后,將懺悔那個過失,這裡指全體僧團有同類過失,有疑慮的人也是如此。同樣,"全體僧團犯了同類過失,當他們看到清凈時,他將在他面前懺悔那個過失",說完"可以做優波薩阇"也寫了。 172-3. "另一個"是前一段,而"或另一個"是后一段的讀法。看到界限內或界限外。但是有正知的人是由於無知。"對於有疑慮的十五日,這是明顯的"是讀法。 "不應該勉強給予"的話語,因此有意願時應該給予,這是成立的。 "不超越"這裡,據說他們是不同居住區的。因為對不同居住區的見解,應該放棄,然後做他的安置行為。這樣做后,與他一起做優波薩阇是合適的。對方只需放棄見解就可以了,這是所說的。知道在過失未見和未懺悔中被驅逐,以及在見解未放棄中被驅逐,與他一起做的是波逸提,因此應該理解這些是跟隨被驅逐的。 "不應該去"是指什麼呢?從"除了僧團"的話語來看,在一個寺院有一百位比丘,他們所有人都可以分成十個小組,分別站在不同的水灑界限等地方做優波薩阇。新的作業場等不同界限的邊界,爲了優波薩阇的決定,既不應該去河,也不應該去。在宣講嚴重的戒律后,不做輕微的,所以"除了僧團"的話語是成立的。在這裡,"在哪個住處做優波薩阇的...沒有做而不應該去"的話語,說明被遺棄的優波薩阇也可以去那些住處。有人說,"爲了做清凈的優波薩阇,被遺棄的優波薩阇可以去小界限"。這樣就不會妨礙優波薩阇了,這就寫成"自己的優波薩阇"。 對應該避開的人的指示。
- 『『Antimavatthuṃ ajjhāpannassa nisinnaparisāya kalahādibhayena nāhaṃ karissāmī』』ti cittaṃ uppādetvā nisīdituṃ vaṭṭati. Aññakamme tassa nisinnaparisāya āpatti natthīti eke. 『『Na ca, bhikkhave, anuposathe uposatho kātabbo aññatra saṅghasāmaggiyā』』ti (mahāva. 183) vacanato sāmaggīdivaso anuposathadivasoti atthato vuttaṃ viya dissati. 『『Dveme, bhikkhave, uposathā』』ti vuttavacanavasenetaṃ vuttaṃ, aññathā parivārapāḷiyā virujjhatīti ācariyā. Cātuddasiyaṃ, pannarasiyaṃ vā ce saṅgho samaggo hoti, 『『ajjuposatho sāmaggī』』ti avatvā pakatinīhāreneva kattabbanti dassanatthaṃ yathādesanā katāti no takko. Aññathā yathāvuttadvaye ce sāmaggī hoti, tattha uposathaṃ akatvā anuposathadivase eva sāmaggīuposatho kātabboti āpajjati. Aññathā pubbe paṭisiddhattā idāni paṭisedhanakiccaṃ natthi. 『『Na, bhikkhave, devasikaṃ pātimokkhaṃ uddisitabba』』nti (mahāva. 136) pubbe hi vuttaṃ. Atha vā 『『anujānāmi, bhikkhave, uposathe pātimokkhaṃ uddisitu』』nti pubbe vuttattā 『『sakiṃ pakkhassa cātuddase vā pannarase vā』』ti ca 『『dveme, bhikkhave, uposathā』』ti (mahāva. 149) ca pacchā vuttattā tato aññasmiṃ divase uposatho na kātabboti atthato āpannaṃ aniṭṭhaṃ, sati saṅghasāmaggiyā añño divaso pakativasena anuposathopi uposathadivaso nāma hotīti dassanavasena nivāretumpi evaṃdesanā katāti veditabbā.
Uposathakkhandhakavaṇṇanā niṭṭhitā.
- Vassūpanāyikakkhandhakavaṇṇanā
Vassūpanāyikānujānanakathāvaṇṇanā
184.Mahāaṭṭhakathāyampi 『『saṅkāsayissantī』』ti pāṭho, dīpavāsino 『『saṅkāpayissantī』』ti paṭhanti kira. 『『Kati nu kho vassūpanāyikā』』ti cintāyaṃ 『『kiṃ nimitta』』nti vutte 『『anujānāmi, bhikkhave, vassaṃ upagantu』』nti yaṃ vassūpagamanaṃ vuttaṃ, taṃ 『『imaṃ temāsaṃ vassaṃ upemī』』ti vatvā upagantabbaṃ. Vassānamāsā ca cattāro. Tattha paṭhamaṃ temāsaṃ, pacchimaṃ temāsanti duvidhaṃ temāsaṃ. Tenāyaṃ tesaṃ bhikkhūnaṃ cintā ahosi.
Vassānecārikāpaṭikkhepādikathāvaṇṇanā
185.Anapekkhagamanena vā aññattha aruṇaṃ uṭṭhāpanena vā āpatti veditabbāti ettha paṭhamaṃ tāva so sattāhaṃ anāgatāya pavāraṇāya sakaraṇīyo pakkamati. 『『Āgaccheyya vā so, bhikkhave, bhikkhu taṃ āvāsaṃ na vā āgaccheyya, tassa, bhikkhave, bhikkhuno purimikā ca paññāyati, paṭissave ca anāpattī』』ti vacanato oraṃ sandhāya vuttanti veditabbaṃ. Tathā hi 『『so tadaheva akaraṇīyo pakkamati, sakaraṇīyo pakkamati, tassa, bhikkhave, bhikkhuno purimikā ca na paññāyati, paṭissave ca āpatti dukkaṭassā』』ti (mahāva. 207) vuttaṃ.
Sattāhakaraṇīyānujānanakathāvaṇṇanā
187-8. Dutiyaṃ pana 『『so taṃ sattāhaṃ bahiddhā vītināmeti, tassa, bhikkhave, bhikkhuno purimikā ca na paññāyati, paṭissave ca āpatti dukkaṭassā』』ti vacanato sattāhato paraṃ veditabbaṃ. Tathā hi 『『so taṃ sattāhaṃ anto sannivattaṃ karoti, tassa, bhikkhave, bhikkhuno purimikā ca paññāyati, paṭissave ca anāpattī』』ti (mahāva. 207) vuttaṃ. Satipi kāraṇadvaye vassacchedakāraṇābhāve āpatti veditabbā, tasmā tīṇipi etāni vacanāni yathāsambhavaṃ yojitāni viggahāni honti. Tīṇi parihīnānīti tāsaṃ natthitāya.
Pahiteyevaanujānanakathāvaṇṇanā
"對於犯下最後事項的人,由於在坐的大眾有爭論等危險,我不會做"這樣想後坐下是合適的。對於其他的行為,在那個坐的大眾中沒有過失,有人這樣說。從"比丘們,除了僧團和合,不應該在非優波薩阇日做優波薩阇"(大品183)的話語來看,和合日就是優波薩阇日,這似乎是這樣說的。老師們說,根據"有兩種優波薩阇"的話語說的,否則就與護衛品相矛盾。在十四日或十五日,如果僧團和合,爲了顯示"今天是和合的優波薩阇",不說而只是按常規做就可以了,這並不是推測。否則,如果在上述兩種情況下有和合,在那裡不做優波薩阇,而在非優波薩阇日做和合的優波薩阇,就會產生過失。否則,之前已經禁止,現在就沒有禁止的任務了。之前說過"比丘們,不應該每天宣讀戒律"(大品136)。或者,之前說過"我許可,比丘們,在優波薩阇日宣讀戒律",後來又說"每半月的十四日或十五日"和"有兩種優波薩阇"(大品149),所以在另一天做優波薩阇就是不適當的過失。但是,如果有僧團和合,另一天作為常規的非優波薩阇也可以稱為優波薩阇日,這樣的教導也是爲了阻止這種情況。 優波薩阇品結束。 安居品闡釋 關於許可安居的闡釋 在大註釋中也有"他們會顯示"的讀法,據說居住在蘭卡的人讀作"他們會命令"。"有多少安居呢?"在思考時,"有什麼標誌"時,"我許可,比丘們,進入雨季"所說的進入雨季,應當說"我將進入這三個月的雨季"。雨季的月份有四個。其中前三個月,后三個月,這樣兩種三個月。這就是他們比丘的思考。 關於禁止安居遊行的闡釋 應該理解,通過不關注的去向或在別處引起白天,會產生過失。首先,他在七天未到的自恣前離開。"比丘們,無論那位比丘是否回來,他的前者是顯現的,對於自恣也沒有過失"的話語,應該理解是指之前的。因為說"他當天就離開無需做的,離開需做的,他的前者不顯現,對於自恣有惡作過失"(大品207)。 關於許可七天應做的闡釋 187-8. 第二個,"他超過那七天在外度過,他的前者不顯現,對於自恣有惡作過失"的話語,應該理解為超過七天。因為說"他在那七天在內安住,他的前者顯現,對於自恣沒有過失"(大品207)。雖然有兩個原因,但由於沒有導致中斷安居的原因,應該理解為有過失。因此,這三句話都是根據情況而組合的。這三個是有缺失的,因為它們不存在。 關於許可遣送的闡釋
- 『『Anujānāmi bhikkhave, saṅghakaraṇīyena gantuṃ, sattāhaṃ sannivatto kātabbo』』ti vacanato antovasse saṃhārikabhāvena gantuṃ vaṭṭati. Tattha dhammachandavasenapi āgate saṅghassa āyamukhaṃ vinassati. Tato 『『senāsanāni katvā』』ti ca vuttaṃ. Āgatanti āgamanaṃ. Bhāvettha tapaccayoyaṃ. Saṅghakaraṇīyena gantunti ettha 『『senāsanapaṭisaṃyuttesu eva saṅghakaraṇīyesu, na aññesū』』ti dhammasiritthero vadati kira. Aṭṭhakathāyampi taṃ padaṃ uddharitvā 『『yaṃ kiñci uposathāgārādīsu senāsanesū』』tiādinā senāsanameva dassitaṃ, tasmā upaparikkhitabbaṃ.
Animantitena gantuṃ na vaṭṭatīti tassa ratticchedo ca dukkaṭāpatti ca hoti, taṃ 『『vassacchedo』』ti ca vadanti. Nimantitoyeva nāma hotīti ettha upāsakehi 『『imasmiṃ nāma divase dānādīni karoma, sabbe sannipatantū』』ti katāyapi katikāya gantuṃ vaṭṭati. Pavāraṇāya navamito paṭṭhāya paṃsukūlikacīvaraṃ pariyesituṃ kāvīrapaṭṭane viya sabbesaṃ gantuṃ vaṭṭati anusaṃvaccharaṃ niyamato upāsakehi sajjitvā ṭhapanato. Vuttampi cetaṃ andhakaṭṭhakathāyaṃ 『『bhikkhusaṅghena vā katikā katā 『samantā bhikkhū gacchantū』ti, ghosanaṃ vā kataṃ upāsakehi, tattha gacchantassa ratticchedo natthīti tathā 『anusaṃvaccharaṃ āgacchantū』ti sakiṃ nimantitepi vaṭṭatī』』ti ca 『『cīvarakālato paṭṭhāya niyamaṃ katvā samantato āgatānaṃ sajjetvā dānato kāvīrapaṭṭane ghosetvā karaṇākāro paññāyatīti apare』』ti ca. Ācariyā pana evaṃ na vadanti.
Antarāyeanāpattivassacchedakathāvaṇṇanā
- 『『Sace dūraṃ gato hoti, sattāhavārena aruṇo uṭṭhāpetabbo』』ti vacanato 『yasmiṃ antarāye sati vassacchedaṃ kātuṃ vaṭṭati, tasmiṃ antarāyeva vassacchedamakatvā sattāhakaraṇīyena vītināmetuṃ vaṭṭatīti dīpitanti apare』』ti vuttaṃ. Vinayadharā pana na icchanti, tasmā 『『sattāhavārena aruṇo uṭṭhāpetabbo』』ti idaṃ tatruppādādinimittaṃ vuttanti veditabbaṃ. Taṃ sandhāya 『『ācariyā pana evaṃ na vadantī』』ti vuttaṃ. Gāvuṃvāti balibaddhaṃ vā. Bahisīmāya ṭhitānanti tehi khaṇḍasīmāya ṭhitehipīti upatissatthero. Vassacchede assa vassacchedassa. Vihārā aññattha vuṭṭhāpentehi tattheva sannipatitvā 『『iminā ca iminā ca kāraṇena imasmiṃ nāma padese imaṃ vihāraṃ netvā vuṭṭhāpemā』』ti anussāvetvāva kātabbanti.
Vajādīsuvassūpagamanakathāvaṇṇanā
"我許可,比丘們,可以在僧團的情況下前往,七天內應當待在一起"這樣的話,意味著在內部安住的情況下可以前往。在那裡,由於法的願望,若有比丘前來,僧團的門就會打開。因此說"設定營地"。這裡的"來到"是指到達。這裡的因緣是保持。關於"在僧團的情況下前往",這裡有"只在設定營地的僧團中,而不是其他地方",據說是法師所說。在註釋中也提到這一點,"在任何優波薩阇的房屋等設定營地",因此必須仔細考慮。 不應在沒有通知的情況下前往,這樣會導致夜間的中斷和惡作,這被稱為"中斷雨季"。只有在通知的情況下才算是。這裡的居士說"在這一天我們做供養等,大家都應聚集",這樣可以前往。從九日開始為自恣而尋找穿衣物,就像在卡維拉城一樣,所有人都可以前往,按照規定安排居士聚集。也有說法在盲人註釋中,"由比丘僧團所做的,'讓比丘們四處去'的通知,或由居士們發出的通知,那裡去的人沒有夜間中斷"。同樣,"讓他們按規定來"也是可以的,雖然有通知,也可以前往。 關於中斷雨季時的不應過失的闡釋 "如果他遠離七天,就應當在黎明時分喚醒他",這句話意指"在有障礙的情況下可以中斷雨季,在那個障礙中,不中斷雨季的情況下,可以在七天內進行活動",這是另外一種說法。持戒者不想這樣,所以"應當在黎明時分喚醒他",這是指在那種情況下所說的。對此說"老師們並不這樣說"。關於"牛",指的是被束縛的或其他的。在外界限中待著的,指的是在小界限中待著的。中斷雨季是指有中斷雨季的情況。若在其他地方設立寺院,聚集在那裡,"以這個和那個原因,我們要帶著這個寺院"應當在此進行。 關於其他情況的雨季到達的闡釋
203.Vajena saddhiṃ gatassa vassacchede anāpattīti vassacchedo na hotīti kira adhippāyo. Satthassa avihārattā 『『imasmiṃ vihāre』』ti avatvā 『『idha vassaṃ upemī』』ti ettakaṃ vattabbaṃ. 『『Satthe pana vassaṃ upagantuṃ na vaṭṭatīti 『imasmiṃ vihāre imaṃ temāsa』nti vā 『idha vassaṃ upemī』ti vā na vaṭṭati, ālayakaraṇamatteneva vaṭṭatīti adhippāyo』』ti likhitaṃ. Taṃ pana aṭṭhakathāya virujjhati. 『『Idha vassaṃ upemīti tikkhattuṃ vattabba』』nti hi vuttaṃ. Aṭṭhakathāvacanampi pubbāparaṃ virujjhatīti ce? Na, adhippāyājānanato. Sattho duvidho ṭhito, sañcāroti. Tattha ṭhite kuṭikāya 『『idha vassaṃ upemī』』ti vatvā vasitabbaṃ. Idañhi sandhāya 『『anujānāmi, bhikkhave, satthe vassaṃ upagantu』』nti vuttaṃ, sañcārimhi pana satthe kuṭikāya abhāvato vassaṃ upagantuṃ na vaṭṭati. Sati sivikāya vā sakaṭakuṭikāya vā vaṭṭati, tathā vajepi. Tīsu ṭhānesu bhikkhuno natthi vassacchede āpatti.
Pavāretuñca labhatīti etthāyaṃ vicāraṇā – 『『anujānāmi, bhikkhave, yena vajo, tena gantu』』nti idaṃ kiṃ vassarakkhaṇatthaṃ vuttaṃ, udāhu vassacchedāpattirakkhaṇatthanti? Kiñcettha yadi vassarakkhaṇatthaṃ, 『『na, bhikkhave, asenāsanikena vassaṃ upagantabba』』nti idaṃ virujjhati. Atha vassacchedāpattirakkhaṇatthaṃ vuttanti siddhaṃ na so pavāretuṃ labhatīti, kā panettha yutti? Yato ayameva tividho pavāretuṃ labhati, netaro. Vāḷehi ubbāḷhādiko hi upagataṭṭhānāpariccāgā labhati. Pariccāgā na labhatīti ayamettha yutti. Yena gāmo, tattha gatopi pavāretuṃ labhatīti ekenāti ācariyo. Yo hi pubbe 『『idha vassaṃ upemī』』ti na upagato, 『『imasmiṃ vihāre』』ti upagato, so ca pariccatto. Aññathā vinā vihārena kevalaṃ gāmaṃ sandhāya 『『idha vassaṃ upemī』』ti upagantuṃ vaṭṭatīti. Āpajjatūti ce? Na, 『『anujānāmi, bhikkhave, vaje satthe nāvāya vassaṃ upagantu』』nti vacanaṃ viya 『『gāme upagantu』』nti vacanābhāvato. Yasmā 『『tīsu ṭhānesu bhikkhuno natthi vassacchede āpattī』』ti vacanaṃ tattha vassūpagamanaṃ atthīti dīpeti tadabhāve chedābhāvā, tasmā 『『satthe pana vassaṃ upagantuṃ na vaṭṭatī』』ti kuṭiyā abhāvakālaṃ sandhāya vuttanti siddhaṃ. Tīsu ṭhānesu bhikkhuno natthi vassacchede āpattīti 『『tehi saddhiṃ gacchantasseva natthi, virujjhitvā gamane āpatti ca, pavāretuñca na labhatī』』ti likhitaṃ, tasmā yaṃ vuttaṃ aṭṭhakathāyaṃ 『『atha sattho antovasseyeva bhikkhunā patthitaṭṭhānaṃ patvā atikkamati…pe… antarā ekasmiṃ gāme tiṭṭhati vā vippakirati vā』』tiādi, taṃ ettāvatā virujjhitvā gatānampi virujjhitvā gamanaṃ na hoti, tasmā pavāretabbanti dassanatthanti veditabbaṃ.
關於與牛一起前往的,在中斷雨季時沒有過失,這似乎是指中斷雨季不會發生。由於沒有住處,不說"在這個寺院",而只說"我在這裡過雨季"就夠了。"但是不應該在牛車上過雨季,不應該說'在這個寺院這三個月'或'我在這裡過雨季',只有建立居所才是合適的"。這與註釋的說法相矛盾。因為註釋中說"應該三次說'我在這裡過雨季'"。如果註釋的說法也相互矛盾嗎?不是,因為理解了本意。牛車有兩種,一種是停留的,一種是行走的。對於停留的,應該說"我在這裡過雨季"而居住。這就是說"我許可,比丘們,在牛車上過雨季"的意思,但對於行走的牛車,由於沒有居所,不應該過雨季。如果有轎子或獨立的車廂,或牛圈,也是可以的。在這三個地方,比丘沒有中斷雨季的過失。 這裡有這樣的考慮 - "我許可,比丘們,可以去任何牛圈"這是爲了保護雨季還是爲了避免中斷雨季的過失?如果是爲了保護雨季,那麼"不,比丘們,不應該在沒有住處的情況下過雨季"就矛盾了。如果是爲了避免中斷雨季的過失說的,那麼他就不能自恣了,那麼這裡有什麼合理性呢?因為這裡有三種可以自恣的情況,而不是另一種。被野獸襲擊等放棄原住處的情況可以自恣。但不能放棄,這就是合理性。老師說,去村莊的人也可以自恣。因為之前說"我在這裡過雨季",而沒有去,而是"在這個寺院",他也被放棄了。否則,不通過寺院,單獨去村莊說"我在這裡過雨季"也是可以的。會產生過失嗎?不會,因為沒有像"我許可,比丘們,在牛車或船上過雨季"這樣的說法,而是"可以去村莊"。因為"在這三個地方,比丘沒有中斷雨季的過失"的說法,表明那裡的過雨季是可以的,如果沒有,就不會有中斷。因此,"但不應該在牛車上過雨季"是指沒有居所的情況下說的。"在這三個地方,比丘沒有中斷雨季的過失"是指"與他們一起去也沒有,違背而去也有過失,但也不能自恣"。因此,註釋中說的"但如果牛車在雨季內到達比丘所愿的地方后超越...中途在某個村莊駐紮或分散"等,應該理解為即使違背了,也不會有違背而去的過失,所以可以自恣。
Tattha 『『padaracchadanaṃ kuṭiṃ katvā upagantabba』』nti vacanato senāsanatthāya rukkhaṃ āruhituṃ vaṭṭatīti siddhaṃ hoti, na pāḷivirodhatoti ce? Na, tappaṭikkhepeneva siddhattā, imassa idha punapi paṭikkhepanato. 『『Na, bhikkhave, asenāsanikena vassaṃ upagantabba』』nti iminā paṭikkhepena siddhe 『『na, bhikkhave, ajjhokāse vassaṃ upagantabba』』nti paṭikkhepo viya siyāti ce? Na, ajjhokāsassa asenāsanabhāvānumatippasaṅgato. Ajjhokāso hi 『『ajjhokāse palālapuñje』』ti vacanato senāsananti siddhaṃ. Catusālaajjhokāse vasantopi 『『catusālāya vasatī』』ti vuccati, tasmā tattha vaṭṭatīti āpajjati, tasmā idha asenāsaniko nāma attanā vā parena vā attano nibaddhavāsatthaṃ apāpitasenāsanikoti veditabbaṃ. Aññathā dvinnaṃ paṭikkhepānaṃ aññatarātirekatā ca rukkhamūlepi nibbakosepi vassaṃ upagantuṃ vaṭṭatīti ca, apāpitasenāsanikenāpi gabbhe vasituṃ vaṭṭatīti ca āpajjati, sadvārabandhameva senāsanaṃ idha adhippetanti kathaṃ paññāyatīti ce? Nidānato. Ayañhi asenāsanikavassūpagamanāpatti 『『tena kho pana samayena bhikkhū asenāsanikā vassaṃ upagacchanti, sītenapi uṇhenapi kilamantī』』ti imasmiṃ nidāne paññattā, tasmā sītādipaṭikkhepameva idha senāsananti adhippetabbanti siddhaṃ. Evaṃ sante siddhaṃ pubbapakkhanidassananti ce? Na, pubbe aparatthapavattisūcanato. Dutiyajjhānaniddese 『『vitakkavicārānaṃ vūpasamā avitakkaṃ avicāra』』nti (dī. ni. 1.228; ma. ni. 1.271) vacanāni nidassanaṃ. Ajjhokāsapaṭikkhepanidānena bahiajjhokāsova paṭikkhitto, na catusālādimajjhagato ajjhokāsoti āpajjati, tasmā na nidānaṃ pamāṇanti ce? Na, niyamato. Kiñci hi sikkhāpadaṃ nidānāpekkhaṃ hotīti sādhitametaṃ. Idaṃ sāpekkhaṃ, idaṃ anapekkhanti kathaṃ paññāyati, na hi ettha ubhatovibhaṅge viya sikkhāpadānaṃ padabhājanaṃ, anāpattivāro vā atthīti? Idhāpi desanāvidhānato paññāyati. 『『Deve vassante rukkhamūlampi nibbakosampi upadhāvantī』』ti hi imehi dvīhi nidānavacanehi bahi vā anto vā sabbaṃ ovassakaṭṭhānaṃ idha ajjhokāso nāma. Anovassakaṭṭhānampi anibbakosameva idha icchitabbanti siddhaṃ hoti. Tena na upagantabbanti na ālayakaraṇapaṭikkhepo, 『『idha vassaṃ upemī』』ti vacanapaṭikkhepo. Chavasarīraṃ dahitvā chārikāya, aṭṭhikānañca atthāya kuṭikā karīyatīti andhakaṭṭhakathāvacanaṃ. 『『Ṭaṅkitamañcoti kasikuṭikāpāsāṇaghara』』nti likhitaṃ. 『『Akavāṭabaddhasenāsane attano pāpite sabhāgaṭṭhāne sakavāṭabaddhe vasati ce, vaṭṭatī』』ti vuttaṃ. Payogopi atthi, 『『asenāsanikena vassaṃ na upagantabba』』nti pāḷi ca aṭṭhakathā ca, tasmā upaparikkhitabbaṃ.
Adhammikakatikādikathāvaṇṇanā
205.Mahāvibhaṅge vuttanti ettha ayaṃ andhakaṭṭhakathāvacanaṃ ūnapannarasavassena sāmaṇerena idha vihāre na vatthabbā, na paṃsukūlaṃ āhiṇḍitabbaṃ, na coḷabhikkhā gahetabbā, na aññavihāre bhuñjitabbaṃ, na aññassa bhikkhussa vā bhikkhuniyā vā santakaṃ bhuñjitabbaṃ, aññamaññaṃ neva ālapeyyāma na sallapeyyāma, na sajjhāyitabbaṃ, mattikāpattena vaṭṭati, na aparipuṇṇaparikkhārassa vāsoti.
Tattha "遮擋腳的房子應當被建立"這樣說,意味著爲了設定營地,可以爬上樹,這樣是可行的,是否與經文相悖呢?不是,因為這是通過這個拒絕而成立的,此外又是拒絕。 "不,比丘們,不應在沒有營地的情況下過雨季"的拒絕是否可以理解為"不,比丘們,不應在沒有居所的情況下過雨季"的拒絕呢?不是,因為居所的沒有營地的性質是被允許的。居所確實是"在居所的保護下"的說法,因此是設定營地的。即使住在四間房的居所,也會被稱為"在四間房中居住",因此在那裡是可行的,因此這裡的無營地是指自己或他人所設的、沒有被遮擋的居所。否則,若有兩個拒絕的情況,任何一處樹根下或洞穴中也可以過雨季,這樣也可以在沒有遮擋的情況下居住,因此這裡的意思是,雨季的到來確實是指有遮擋的居所。根據這一點,"因此在那個時候,比丘們在沒有營地的情況下過雨季,既有寒冷也有炎熱"的說法是指這裡的營地。因此,寒冷等的拒絕在這裡應當被理解為是營地的意思。這樣看來,是否成立於之前的拒絕呢?不是,因為之前是指其他的情況。第二個禪定中提到"思維和思維的平息,無思維,無思考"的說法是指證明的。因為根據居所的拒絕,外面的居所被拒絕,而不在四間房的中間的居所,因此不算是拒絕的標準嗎?不是,因其有規定。任何的戒律都是依賴於原因而存在的,因此這是成立的。這是有依賴的,這是無依賴的,如何理解呢?因為這裡並沒有像兩者分開那樣的戒律的分割,或是沒有過失的條款。這裡的教導也可以理解為"在天降雨時,樹根下的洞穴也能避雨",因此所有的避雨的地方在這裡的居所是被稱為的。無避雨的地方也應當被視為在這裡是可以的。因此不應前往,也沒有居所的拒絕,"我在這裡過雨季"的拒絕。燒掉屍體后應當用布包裹,關於骨頭的情況應當建立房子,這是盲人註釋的說法。 "被標記的坐墊是稻草房"這樣寫著。 "在沒有門的房子里,若在自己設定的地方居住,是可以的"這樣說。也有說法,"不應在沒有營地的情況下過雨季"的巴利文和註釋,因此應當仔細考慮。 關於關於法的拒絕的闡釋 在大分解中提到的,這裡是盲人註釋的說法,作為十五歲以下的沙彌在這裡不應存在,不應在塵土中游蕩,不應接受小的施捨,不應在其他的寺院中用餐,不應在其他比丘或比丘尼的地方用餐,彼此之間也不應交談,不應閑聊,不應討論,只有在泥土的邊緣是可以的,不應在不完全的器具中居住。
206.Musāvādoti visaṃvādo adhippeto. Keci 『『visaṃvādanavasena paṭissuṇitvāti vutta』』nti ca, 『『rañño vuttavacanānurūpato musāvādoti gahaṭṭhā gaṇhantīti vutta』』nti ca vadanti.
207.『『Purimikāca na paññāyati. Kasmā? 『Dutiye vasāmī』ti citte uppanne paṭhamasenāsanaggāho paṭippassambhati. Puna 『paṭhame eva vasāmī』ti citte uppanne dutiyo paṭippassambhati. Ubhayāvāse vidhānaṃ natthī』』ti likhitaṃ. Porāṇagaṇṭhipade pana 『『paṭhamaṃ gahitaṭṭhāne avasitvā aññasmiṃ vihāre senāsanaṃ gahetvā dvīhatīhaṃ vasati, tato paṭhamaggāho paṭippassambhatīti purimikā ca na paññāyati. Pacchimaggāho na paṭippassambhati. Idañhi divasavasena paṭippassambhanaṃ nāma hoti. Atha pacchimaṃ temāsaṃ aññasmiṃ vasati, purimikā ca na paññāyati, idaṃ senāsanaggāhānaṃ vasena paṭippassambhanaṃ nāmā』』ti vuttaṃ. Ubhopete atthavikappā idha nādhippetā. Yatthāyaṃ paṭissuto, tattha purimikā ca na paññāyati, paṭissave ca āpatti dukkaṭassa. Kattha pana purimikā paññāyatīti? Antarāmagge dvīsu āvāsesu yattha tadaheva pacchimaggāho, tattha paṭhamaṃ gahitaṭṭhāne sattāhakaraṇīyena gacchato na vassacchedo, so tadaheva akaraṇīyo pakkamatītiādimhi 『『karaṇīyaṃ nāma sattāhakaraṇīya』』nti likhitaṃ.
Pāḷimuttakaratticchedavinicchaye 『『dhammassavanādī』』ti vuttaṃ. Ādimhi catūsu vāresu nirapekkhapakkamanassādhippetattā 『『sattāhakaraṇīyenā』』ti na vuttaṃ tasmiṃ sati nirapekkhagamanābhāvato. Tattha purimā dve vārā vassaṃ anupagatassa vasena vuttā, tasmā upagatassa tadaheva sattāhakaraṇīyena gantvā antosattāhaṃ āgacchato na vassacchedoti siddhaṃ. Pacchimā dve vārā upagatassa nirapekkhagamanavasena vuttā, 『『sattāhaṃ anāgatāya pavāraṇāya sakaraṇīyo pakkamatī』』ti tato bahiddhā sattāhaṃ vītināmentassa vassacchedoti dassanatthaṃ vuttaṃ. Tattha 『『akaraṇīyo pakkamatī』』ti vacanābhāvā vinā ratticchedakāraṇena gantuṃ na vaṭṭatīti siddhaṃ. Pavāretvā pana gantuṃ vaṭṭati pavāraṇāya taṃdivasasannissitattā. Tattha na vā āgaccheyyāti antarāyena. Ācariyo pana 『『na puna idhāgacchāmī』ti nirapekkhopi sakaraṇīyova gantuṃ labhatīti dassanatthaṃ akaraṇīyo』ti na vutta』』nti vadati. 『『Sīhaḷadīpe kira cūḷapavāraṇā nāma atthi, taṃ pavāraṇaṃ katvā yathāsukhaṃ sakaraṇīyā gacchanti, payogañca dassentī』』ti vuttaṃ. 『『Tattha cha aruṇā antovasse honti , eko bahi, tasmā so temāsaṃ vuttho hotīti apare』』ti ca, 『『ācariyo evaṃ na vadatī』』ti ca vuttaṃ. Sabbattha vihāraṃ upetīti attano vassaggena pattagabbhaṃ upetīti porāṇā. Asatiyā pana vassaṃ na upetīti ettha 『『imasmiṃ vihāre imaṃ temāsa』』nti avacanena. 『『Aṭṭhakathāyaṃ vuttaratticchedakāraṇaṃ vinā tirovihāre vasitvā āgacchissāmīti gacchatopi vassaccheda』』nti likhitaṃ.
208.Paṭissuto hoti pacchimikāyāti antarā pabbajitabhikkhunā, chinnavassena vā paṭissuto, aññena pana purimaṃ anupagantvā pacchimikāyaṃ paṭissavo na kātabbo. Ratticchede sabbattha vassacchedoti sanniṭṭhānaṃ katvā vadanti. Keci pana na icchanti. Taṃ sādhetuṃ anekadhā papañcenti. Kiṃ tena.
Vassūpanāyikakkhandhakavaṇṇanā niṭṭhitā.
- Pavāraṇākkhandhakavaṇṇanā
Aphāsukavihārakathāvaṇṇanā
這裡的"妄語"是指虛假的言語。有人說這是指通過虛假而許諾,也有人說這是指依照國王所說的話而被在家眾接受的。 "前者不顯現。為什麼?'我們住在第二處'的心生起時,第一處的住所被放棄。再次'我們住在第一處'的心生起時,第二處被放棄。兩處都沒有安排。"這樣寫道。但是在古老的註釋中說,"先前佔據的地方不住,而在另一個寺院佔據住所,住兩三天,因此前者不顯現。後者的佔據不被放棄。這是按日子而被放棄的。如果後來三個月住在另一處,前者也不顯現,這就是由於住所的佔據而被放棄。"這兩種解釋在這裡都不是所指。在他許諾的地方,前者不顯現,對於許諾也有惡作過失。那麼在哪裡前者顯現呢?在中途兩個住處,在那裡後者的佔據是當天的,對於先前佔據的地方,在七天內前往的,沒有中斷雨季,他當天就離開無需做的,這裡寫道"應做"就是指七天內。 在超出經文的夜間中斷的判決中說"聽法等"。在開始的四種情況中,由於無關的離開被指的,所以沒有說"七天內"。在那裡,前兩種情況是對於未進入雨季的人而說的,因此對於進入的人,當天用七天內前往,回來后沒有中斷雨季,這是成立的。后兩種情況是對於進入的人的無關離開而說的,"在九天未到的自恣前離開",這是爲了顯示在那之後的七天中斷雨季。在這裡,由於沒有"離開無需做的"的說法,沒有除了夜間中斷的原因而前往是不合適的。但是經過自恣后前往是合適的,因為依賴於那一天。在那裡"或不回來"是指障礙。但是老師說,沒有說"不再來這裡",即使無關也可以用七天內前往,這是爲了顯示的。據說在錫蘭島上有所謂的小自恣,做了自恣后隨意用七天內前往,並且舉例說明。在那裡六個黎明在內,一個在外,因此他住了三個月,但老師並不這樣說。古老的人說,到達所有的寺院,就是到達自己雨季的宿舍。但是如果沒有,就不應該說"在這個寺院這三個月",註釋中說的夜間中斷的原因,不住在別的寺院而前往也會有中斷雨季。 他許諾後面的,即被出家的比丘,或被中斷雨季的人許諾,但不應該未進入前一個而許諾后一個。在夜間中斷的情況下,總的來說是中斷雨季,有人不贊同。爲了證明這一點,他們以各種方式展開論述。但這有什麼用呢。 安居品結束。 自恣品闡釋 關於不舒適的居住的闡釋
- 『『Saṅghaṃ āvuso pavāremī』』ti vuttattā pacchāpi 『『vadatu maṃ saṅgho』』ti vattabbaṃ viya dissati. Ayaṃ panettha adhippāyo – yasmā ahaṃ saṅghaṃ pavāremi, tasmā tattha pariyāpannā therā, majjhimā, navā vā avisesenāyasmanto sabbepi maṃ vadantūti.
Pavāraṇābhedavaṇṇanā
212.Dvemā, bhikkhave, pavāraṇāti ettha tādise kicce sati yattha katthaci pavāretuṃ vaṭṭati. Teneva mahāvihāre bhikkhū cātuddasiyaṃ pavāretvā pannarasiyaṃ kāyasāmaggiṃ idānipi denti. Cetiyagiri mahādassanatthampi aṭṭhamiyaṃ gacchanti, tampi cātuddasiyaṃ pavāretukāmānaṃyeva hoti. 『『Sattāhaṃ anāgatāya pavāraṇāya sakaraṇīyo pakkamati, anāpattīti vacanato idaṃ āciṇṇa』』nti likhitaṃ. 『『No ce adhiṭṭhaheyya, āpatti dukkaṭassā』』ti ekassa vuttadukkaṭaṃ, tasseva vuttaṃ pubbakiccañca saṅghagaṇānampi netabbaṃ.
Pavāraṇādānānujānanakathāvaṇṇanā
213.Tena ca bhikkhunāti pavāraṇādāyakena.
Anāpattipannarasakādikathāvaṇṇanā
『『Tassā ca pavāraṇāya ārocitāya saṅghena ca pavārite sabbesaṃ suppavāritaṃ hotīti vacanato kevalaṃ pavāraṇāya pavāraṇādāyakopi pavāritova hotī』』ti vadantīti.
222.Avuṭṭhitāya parisāyāti pavāretvā pacchā aññamaññaṃ kathentiyā. Ekaccāya vuṭṭhitāyāti ekaccesu yathānisinnesu ekaccesu sakasakaṭṭhānaṃ gatesu. Puna pavāretabbanti punapi sabbehi samāgantvā pavāretabbaṃ. Āgacchanti samasamā, tesaṃ santike pavāretabbanti 『『gate anānetvā nisinnānaṃyeva santike pavāretabbaṃ, uposathakkhandhakepi eseva nayo』』ti likhitaṃ. Sabbāya vuṭṭhitāya parisāya āgacchanti samasamā, tesaṃ santike pavāretabbanti 『『yadi sabbe vuṭṭhahitvā gatā, sannipātetuñca na sakkā, ekacce sannipātāpetvā pavāretuṃ vaṭṭatī』』ti vadanti. Kasmā? Ñattiṃ ṭhapetvā kattabbasaṅghakammābhāvā vaggaṃ na hoti kira. Ettha pana ekaccesu gatesupi sabbesu gatesupi sabbe sannipātāpetvā ñattiṃ aṭṭhapetvā kevalaṃ pavāretabbaṃ. Ekacce sannipātāpetvā pavāretuṃ na vaṭṭati 『『saṅghaṃ, bhante, pavāremī』』ti vacanato. Sabbepi hi sannipatitā pacchā diṭṭhaṃ vā sutaṃ vā parisaṅkitaṃ vā vattāro honti. Anāgatānaṃ atthibhāvaṃ ñatvāpi ekaccānaṃ santike pavāraṇāvacanaṃ viya hoti. Sammukhībhūte cattāro sannipātāpetvā nissaggiyaṃ āpannacīvarādinissajjanaṃ viya pavāraṇā na hoti sabbāyattattā. 『『Samaggānaṃ pavāraṇā paññattā』』ti vacanañcettha sādhakaṃ. 『『Ito aññathā na vaṭṭati aṭṭhakathāyaṃ ananuññātattā』』ti upatissatthero vadati. 『『Thokatarehi tesaṃ santike pavāretabbaṃ ñattiṃ aṭṭhapetvāvā』』ti vuttaṃ. Āgantukā nāma navamito paṭṭhāyāgatā vā vajasatthanāvāsu vutthavassā vā honti.
-
『『Dasavatthukā micchādiṭṭhi hoti tathāgatotiādī』』ti likhitaṃ. 『『Natthi dinnantiādī』』ti vuttaṃ.
-
『『Upaparikkhitvā jānissāmāti tena saha pavāretabba』』nti likhitaṃ.
Pavāraṇākkhandhakavaṇṇanā niṭṭhitā.
- Cammakkhandhakavaṇṇanā
Soṇakoḷivisavatthukathāvaṇṇanā
"我許可僧團"這樣說后,接下來應當說"請僧團告訴我"。這裡的意思是:因為我許可了僧團,所以那裡有具足的長老、中年人和新來的,所有人都應當告訴我。 關於許可的分解 比丘們,"許可"是指在這種情況下,任何地方都可以被許可。因此在大寺院中,比丘們在四月的許可中,仍然給予身體的和合。即使在聖地山上,也爲了大展示而去,那裡也希望能進行四月的許可。"七天後為未來的許可而離開,沒過失"的說法是這樣寫的。"如果不這樣做,將會有輕微過失"的說法是指一個人的輕微過失,這也提到前面的工作和僧團的集合。 關於許可的給予與認識的闡釋 因此,"比丘們"是指給予許可的比丘。 關於沒有過失的第十五條等的闡釋 "因此,給予許可的被許可的所有人都應當被很好地許可"的說法是這樣說的。 "在被允許的聚會中"是指在被許可后,彼此交談的情況下。對於某些人是指在某些地方坐著,某些人是指在各自的地方。再次應當被許可,所有人聚集在一起再進行許可。來的人都齊聚一堂,在他們面前應當被許可。"在離開后不帶回來的情況下,坐著的人面前應當被許可,在戒律中也是如此"這樣寫道。所有被允許的聚會都齊聚一堂,面前應當被許可。"如果所有人都站起來離開,無法聚集,那麼某些人就可以被聚集而許可"這樣說。為什麼呢?因為不考慮關係,進行的僧團工作並不成立。在這裡,無論是某些人離開,還是所有人離開,所有人都應當被聚集,不考慮關係,只需許可。某些人聚集後進行許可是不合適的,"我許可僧團"的說法。因為所有人都聚集后,之後看到或聽到或懷疑的發言者。即使知道未來的存在,某些人的面前的許可也是如此。面對面的四個聚集,像是放棄衣物等的放棄,許可並不成立。 "對於和諧的許可是被規定的"的說法在這裡是合理的。"在這裡不應被允許,註釋中是指未被允許的",這樣說的上師說。"在稍微的情況下,應當在他們面前被許可,不考慮關係"這樣寫道。來的人是指從第九處開始到達的人,或在牛車的地方。 "十種錯誤的見解是如來"這樣寫的。"沒有給予的"等的說法。 "經過仔細考慮,我將知道"因此應當與之一起被許可"這樣寫的。 許可的分解結束。 面板的分解闡釋 關於索那科利的十種情況的闡釋
242.Asītiyā…pe… kāretīti 『『asīti gāmikasahassāni sannipātāpetvā』』ti imassa kāraṇavacanaṃ. Tattha 『『gāmānaṃ asītiyā sahassesū』』ti vattabbe 『『asītiyā gāmasahassesū』』ti vuttaṃ. Gāmappamukhā gāmikā, tesaṃ sahassāni. 『『Kammacittīkatānī』』ti upacārena vuttaṃ. Kammapaccayautusamuṭṭhāne hi tesaṃ añjanavaṇṇabhāvo. 『『Kenacideva karaṇīyenā』』ti vattabbe 『『kenacidevā』』ti vuttaṃ. Ettha evaṃ-saddo opamme pavattati. Evamupamānopadesapucchāvadhāraṇapaṭiññātaopamme. Purato pekkhamānānanti anādaratthe sāmivacanaṃ. Tato pana bhagavato gandhakuṭiyā kavāṭaṃ subaddhaṃ passitvā icchitākārakusalatāya iddhiyā gantvā kuṭiṃ pavisitvā ārocesi. Vihārapacchāyāyanti vihārassa vaḍḍhamānacchāyāyaṃ. 『『Aho nūnāti aho mahanto』』ti likhitaṃ. Bhagavato sambahulehi saddhiṃ āhiṇḍanaṃ āyasmato soṇassa vīriyārambhanidassanena anāraddhavīriyānaṃ uttejanatthaṃ, evaṃ sukhumālānaṃ pādarakkhaṇatthaṃ upāhanā anuññātāti dassanatthañca.
Soṇassapabbajjākathāvaṇṇanā
243.Tattha ca nimittaṃ gaṇhāhīti tesaṃ indriyānaṃ ākāraṃ upalakkhehi.
244.Adhimutto hotīti paṭivijjhitvā paccakkhaṃ katvā ṭhito hoti. Nekkhammādhimuttotiādīhi nibbānaṃ, arahattañca vuttaṃ. 『『Tañhi sabbakilesehi nikkhantattā 『nekkhamma』nti ca gehato pavivittattā 『paviveko』ti ca byāpajjābhāvato 『abyāpajja』nti ca arahattaṃ upādānassa khayante uppannattā 『upādānakkhayo』ti ca taṇhāya khayante uppannattā 『taṇhakkhayo』ti ca sammohābhāvato 『asammoho』ti ca vuccatī』』ti vuttaṃ. Sabbehi arahattaṃ vuttanti keci. Siyā kho evamassāti kadāci evamassa, assa vā āyasmato evaṃ siyā. Paccāgacchanto jānanto. Karaṇīyamattānanti attano. So eva vā pāṭho. Nekkhammādhimuttoti imasmiṃyeva arahattaṃ kathitaṃ. Sesesu nibbānanti keci. Asammohādhimuttoti ettheva nibbānaṃ. Sesesu arahattanti keci. 『『Sabbesvevetesu ubhayampī』』ti vadanti. Pavivekañca cetaso, adhimuttassa, upādānakkhayassa cāti upayogatthe sāmivacanaṃ. Āyatanānaṃ uppādañca vayañca disvā.
Sabbanīlikādipaṭikkhepakathāvaṇṇanā
- 『『Rañjanacoḷakena puñchitvā』』ti pāṭho. 『『Khallakādīni apanetvā』ti vuttattā dve tīṇi chiddāni katvā vaḷañjetuṃ vaṭṭatī』』ti vadantānaṃ vādo na gahetabbo.
Yānādipaṭikkhepakathāvaṇṇanā
- 『『Caturaṅgulādhikānī』』ti vuttattā caturaṅgulato heṭṭhā vaṭṭatīti eke. Ubhatolohitakūpadhānanti ettha 『『kāsāvaṃ pana vaṭṭati, kusumbhādirattameva na vaṭṭatī』』ti likhitaṃ.
Sabbacammapaṭikkhepādikathāvaṇṇanā
255.Kissa tyāyanti kissa te ayaṃ.
256.Gihivikatanti gihīnaṃ atthāya kataṃ. 『『Yattha katthaci nisīdituṃ anujānāmīti attho』』ti likhitaṃ. Kiñcāpi dīghanikāyaṭṭhakathāyaṃ 『『ṭhapetvā tūlikaṃ sabbāneva gonakādīni ratanaparisibbitāni vaṭṭantī』』ti vuttaṃ, atha kho vinayapariyāyaṃ patvā garuke ṭhātabbato idha vuttanayenevettha attho gahetabbo. 『『Tattha pana suttantikadesanāya gahaṭṭhādīnampi vasena vuttattā tesaṃ saṅgaṇhanatthaṃ ṭhapetvā 『tūlikaṃ…pe… vaṭṭantī』ti vuttaṃ viya khāyatīti apare』』ti vuttaṃ.
"八十..."等等..."使他們做"這樣說的原因。在這裡,應該說"在八萬村莊中",而說"在八十萬村莊中"。村莊的首領是村民,他們的成千上萬。"被安排做"是用委婉的說法。因為由於業的原因,他們的顏色像眼藥。"由某種方式"應該說"由某種"。這裡的"如此"一詞用於比喻。用於比喻、解釋、詢問、確認的比喻。"在前面觀看"是用所有格來表示無關心。然後,看到世尊的房間的門被很好地關閉,由於想要的技巧和神通力,進入房間並報告。"在寺院的陰涼處"是指寺院不斷增長的陰涼。"啊,真是太大了"這樣寫道。世尊與許多人一起行走,爲了激勵那些缺乏精進的人,以及爲了保護柔弱者的腳,因此允許穿鞋。 關於索那的出家的闡釋 在那裡,應當領會他們的根的狀態。 專注于的,即通達並親自證知而安住的。用"專注于出離"等說明涅槃和阿羅漢果。"因為完全擺脫了一切煩惱,所以稱為'出離';因為遠離了家庭,所以稱為'獨居';因為沒有惱害,所以稱為'無惱害';因為斷盡了取,所以稱為'斷取';因為斷盡了渴愛,所以稱為'斷愛';因為沒有愚癡,所以稱為'無愚癡'"這樣說。有人說,全部都說了阿羅漢果。可能會這樣,或者是這尊者可能會這樣。返回時,了知。"應該做的事"是自己的。或者這就是讀法。"專注于出離"就在這裡說了阿羅漢果。有人說,其他的是涅槃。"專注于無愚癡"就是在這裡說的涅槃。有人說,其他的是阿羅漢果。有人說,這兩個都在所有這些中說。"以及獨居的心、專注的、斷取的"是用屬格來表示目的。看到諸根的生起和滅。 關於拒絕一切藍色等的闡釋 "用染色布擦拭"這是讀法。由於說"去掉破損等",所以應該做兩三個孔洞並修補。這樣說的觀點不應該被接受。 關於拒絕乘具等的闡釋 由於說"超過四指"的,有人說四指以下是可以的。"兩邊有紅色墊子"這裡說"但是袈裟是可以的,只是紅色等不可以"這樣寫。 關於拒絕一切皮革等的闡釋 "這是誰的"是什麼意思。 "為在家人制作的"是為在家人制作的。"在任何地方坐下都可以"這樣寫。雖然在長部註釋中說"除了墊子外,所有的氈毯等都鑲有寶石是可以的",但是到了律儀的範疇,由於需要嚴格遵守,所以應該按照這裡所說的方式理解。有人說,"由於在經部的教導中提到在家人等,爲了包括他們,所以說'除了墊子等都可以'"。
259.Migamātukoti tassa nāmaṃ. Vātamigoti ca tassa nāmaṃ. 『『Kāḷasīho kāḷamukho kapī』』ti likhitaṃ. Cammaṃ na vaṭṭatīti yena pariyāyena cammaṃ vaṭṭissati, so parato āvi bhavissati. 『『Attano puggalikavasena parihāro paṭikkhitto』』ti vuttaṃ. 『『Na, bhikkhave, kiñci cammaṃ dhāretabba』』nti ettāvatā siddhe 『『na, bhikkhave, gocamma』』nti idaṃ parato 『『anujānāmi, bhikkhave, sabbapaccantimesu janapadesu cammāni attharaṇānī』』ti ettha anumatippasaṅgabhayā vuttanti veditabbaṃ.
Cammakkhandhakavaṇṇanā niṭṭhitā.
- Bhesajjakkhandhakavaṇṇanā
Pañcabhesajjādikathāvaṇṇanā
260.『『Yaṃbhesajjañceva assā』』ti parato 『『tadubhayena bhiyyoso mattāya kissā hontī』』tiādinā virodhadassanato nidānānapekkhaṃ yathālābhavasena vuttanti veditabbaṃ. Yathānidānaṃ kasmā na vuttanti ce? Tadaññāpekkhādhippāyato. Sabbabuddhakālepi hi sappiādīnaṃ sattāhakālikabhāvāpekkhāti tathā vacanena bhagavato adhippāyo, teneva 『『āhāratthañca phareyya, na ca oḷāriko āhāro paññāyeyyā』』ti vuttaṃ. Tathā hi kāle paṭiggahetvā kāle paribhuñjitunti ettha ca kālaparicchedo na kato. Kutoyeva pana labbhā tadaññāpekkhādhippāyo bhagavato mūlabhesajjādīni tāni paṭiggahetvā yāvajīvanti kālaparicchedo. Yaṃ pana 『『anujānāmi, bhikkhave, tāni pañca bhesajjāni kāle paṭiggahetvā kāle paribhuñjitu』』nti vacanaṃ, taṃ 『『sannidhiṃ katvā aparāparasmiṃ divase kāle eva paribhuñjituṃ anujānāmī』』ti adhippāyato vuttanti veditabbaṃ. Aññathā atisayattābhāvato 『『yaṃ bhesajjañceva assā』』tiādi vitakkuppādo na sambhavati. Paṇītabhojanānumatiyā pasiddhattā ābādhānurūpasappāyāpekkhāya vuttānīti ce? Tañca na, bhiyyoso mattāya kisādibhāvāpattidassanato. Yathā 『『ucchurasaṃ upādāya phāṇita』』nti vuttaṃ, tathā 『『navanītaṃ upādāya sappi』』nti vattabbato navanītaṃ visuṃ na vattabbanti ce? Na, visesadassanādhippāyato. Yathā phāṇitaggahaṇena siddhepi parato ucchuraso visuṃ anuññāto ucchusāmaññato guḷodakaṭṭhāne ṭhapanādhippāyato. Tathā navanīte visesavidhidassanādhippāyato navanītaṃ visuṃ anuññātanti veditabbaṃ. Visesavidhi panassa bhesajjasikkhāpadaṭṭhakathāvasena veditabbaṃ. Vuttañhi tattha 『『pacitvā sappiṃ katvā paribhuñjitukāmena adhotampi pacituṃ vaṭṭatī』』ti (pārā. aṭṭha. 2.622). Tattha sappi pakkāva hoti, nāpakkā. Tathā phāṇitampi. Navanītaṃ apakkameva.
Etthāha – navanītaṃ viya ucchurasopi sattāhakālikapāḷiyaṃ eva vattabboti? Na vattabbo. Kasmā? Sattāhakālikapāḷiyaṃ vutte ucchuraso guḷāpadesena yathā agilānassa phāṇitaṃ paṭisiddhaṃ, tathā ucchurasopīti āpajjati, avutte pana guḷaṃ viya so phāṇitasaṅkhyaṃ na gacchati. Idha avatvā pacchā vacanena guḷodakaṭṭhāneva ṭhapito hoti. Tadatthameva pacchābhattaṃ vaṭṭanakapānakādhikāre vutto, tasmā eva yāmakālikoti ce? Na, aṭṭhakathāvirodhato. Na upādāyatthassa nissayatthattāti ce? Kiṃ vuttaṃ hoti – 『『ucchurasaṃ upādāya ucchuvikati phāṇitanti veditabbā』』ti (pārā. aṭṭha. 2.623) yadetaṃ nissaggiyaṭṭhakathāvacanaṃ, tattha 『『upādāyā』』ti imassa nissāya paccayaṃ katvāti atthoti. Na, parato aparakiriyāya adassanato. Yathā 『『cakkhuñca paṭicca rūpe cā』』tiādīsu (ma. ni. 1.204, 400; 3.421, 425; saṃ. ni.
"米嘎馬圖"是他的名字。"風米嘎"也是他的名字。"黑獅子黑嘴猴"這樣寫道。皮革不應當被使用,依照這樣的說法,皮革將會被使用,那麼就會成為他所依賴的。"以個人的身份來說,限制是被拒絕的"這樣說。"比丘們,任何皮革都不應當被持有"到此為止已經成立,"比丘們,我允許在所有偏遠的村莊中,皮革是可以的"在這裡應該理解為由於允許的緣故。 皮革的分解闡釋結束。 藥物的分解闡釋 關於五種藥物的闡釋 "無論是藥物還是馬"這樣說的,因而"這兩者的數量是更大的"等的看法是由於對立的顯示,應該理解為按需所說。若問為什麼不說如是呢?是因為考慮到其他的緣故。即使在所有的佛陀時代,牛油等的存在也應當考慮到,因此世尊的意圖是這樣說的,所以"應當為食物而持有,但不應當是粗糙的食物"這樣說。確實在那個時候接受並享用時,時間的限制並未被設定。然而在何處可以得到呢?那麼是因為考慮到其他的緣故,世尊的基本藥物等是這些,依照生存的時間的限制。"我允許,比丘們,接受這五種藥物,在適當的時間接受並享用"的說法,應當理解為"在適當的時間內,按次第在某一天內享用"的意圖。否則由於過度的限制,"無論是藥物還是馬"等的思考並不成立。由於美味食物的允許而被認可,因而根據疾病的情況而被說到。若問"牛油和馬油"是否應當被允許?不應當,因為特別的顯示的意圖。若問"牛油是否應當被允許?"不應當,因為特別的規定的意圖。牛油的特別規定應當被理解為藥物的戒律的闡釋。確實在那裡說"煮熟的牛油應當被享用"(見《巴利文法典》第2卷第622頁)。在這裡牛油是應當被認可的,而不是不應當被認可的。牛油也是如此。牛油不應當被丟棄。 在這裡,"牛油是否應當被視為牛油?"不應當被視為。為什麼呢?在牛油的情況下,以牛油的地方如同對病人來說是被禁止的,因而牛油將會被視為如此,而未被提及的地方如同糖蜜一樣,它的數量並不成立。在這裡說完后,後面的話則是指在糖蜜的地方。為此,后飯的數量應當在規定的情況下被提及,因此這是否是時間的限制?不應當,因為與註釋相違背。若問"是否是基於依賴的緣故?"這是什麼意思呢?"應當理解為"以牛油為基礎的牛油的數量"(見《巴利文法典》第2卷第623頁),在這裡的無所有的註釋中,"以牛油為基礎"是指以此為基礎而設定的意思。不應當,因為未被提及的其他行為的緣故。正如"眼睛依賴於色彩"等的說法。
2.43) 『『paṭiccā』』ti imassa ussukkavacanassa 『『uppajjatī』』ti aparakiriyā dissati, na tathā 『『ucchurasaṃ upādāyā』』ti ettha aparakiriyā dissatīti. Ayuttametaṃ tattha tadabhāvepi siddhattā. Yathā 『『cattāro ca mahābhūtā catunnañca mahābhūtānaṃ upādāya rūpa』』nti (dha. sa. 584) ettha aparakiriyāya abhāvepi ussukkavacanaṃ siddhaṃ, tathā etthāpi siyāti? Na, tattha pāṭhasesāpekkhattā. Yathā cattāro mahābhūtā upādāya vuttaṃ, pavattakaṃ vā rūpanti imaṃ pāṭhasesaṃ sā pāḷi apekkhati, na tathā idaṃ aṭṭhakathāvacanaṃ kañci pāṭhaṃ apekkhati. Paripuṇṇavādino hi aṭṭhakathācariyā. Saññākaraṇamattaṃ vā tassa rūpassa. 『『Atthi rūpaṃ upādāyā』』tiādīsu (dha. sa. 584) hi saññākaraṇamattaṃ, evamidhāpīti veditabbaṃ. Idha pana 『『ucchurasaṃ upādāyā』』ti ucchurasaṃ ādiṃ katvā, tato paṭṭhāyāti attho, tasmā 『『ucchurasena saṃsaṭṭhaṃ bhattaṃ agilāno bhikkhu viññāpetvā bhuñjanto paṇītabhojanasikkhāpadena kāretabbo, bhikkhunī pāṭidesaniyenā』』ti vuttaṃ, taṃ ayuttanti eke. Te visesahetuno abhāvaṃ dassetvā paññāpetabbā.
Ettāvatā 『『ucchurasaṃ upādāyāti ucchurasaṃ ādiṃ katvā』』tiādīnaṃ padānaṃ atthaṃ micchā gahetvā yadi 『『ucchurasaṃ upādāyā』』ti vacanena ucchuraso phāṇitaṃ siyā, 『『apakkā vā』』ti vacanaṃ niratthakaṃ apakkavacanena ucchurasassa gahitattā. Atha 『『pakkā vā』』ti vacanena ucchuraso phāṇitanti siddhaṃ, 『『ucchurasaṃ upādāyā』』ti vacanaṃ niratthakanti uttaraṃ vuttaṃ, taṃ anuttaranti sādhitaṃ hoti. So cetehi apakkā vāti sāmaṃ bhikkhunā apakkā vā. Avatthukapakkā vāti bhikkhunāva sāmaṃ vinā vatthunā pakkā vāti attho. Tasmā aññathā 『『savatthukapakkā vā』』ti ca vattabbanti attho dassito, so duṭṭhu dassito. Kasmā? Mahāaṭṭhakathāyaṃ 『『jhāmaucchuphāṇitaṃ vā koṭṭitaucchuphāṇitaṃ vā purebhattameva vaṭṭatī』』ti vuttattā, 『『savatthukapakkā vā』』ti vacanassa ca laddhivirodhato avuttattā. 『『Mahāpaccariyaṃ pana 『etaṃ savatthukapakkaṃ vaṭṭati no vaṭṭatī』ti pucchaṃ katvā 『ucchuphāṇitaṃ pacchābhattaṃ no vaṭṭanakaṃ nāma natthī』ti vuttaṃ, taṃ yutta』』nti (pārā. aṭṭha. 2.623) vuttattā ca savatthukapakkā vāti attho ca vuttoyeva hoti, tasmā duddassitoti siddhaṃ. Āhāratthanti āhārapayojanaṃ. Āhārakiccaṃ yāpananti atthoti ca.
262.Telaparibhogenāti sattāhakālikaparibhogena.
2.43) "因緣"是指這個激發的說法,"生起"的另一種行為顯現,而在"以牛油為基礎"的情況下並未顯現這種行為。這在沒有此的情況下是合理的。正如"四大元素以及依于這四大元素的色法"(見《大集經》第584頁)在這裡即使沒有行為的顯現,激發的說法也成立,那麼在這裡是否也可以成立?不可以,因為那裡是依賴於文字的餘留部分。正如四大元素被提及,所產生的色法是依賴於此,應該認為這個餘留部分是巴利語的,而這個註釋的說法並不依賴於任何文字。因為完整的說法是註釋的老師。僅僅是對色法的識別。"有色法依于..."等的說法(見《大集經》第584頁)確實是對色法的識別,因此這裡也應當如此。在這裡"以牛油為基礎"的說法是以牛油為起點,從此開始。因此"以牛油為基礎的食物,未生病的比丘應當在享用美味食物的戒律下進行"這樣說,認為這是不合理的。應當通過顯示特別的理由來闡明。 至此,"以牛油為基礎"的說法若以錯誤的理解來看,若說"以牛油為基礎"的說法是牛油的數量,那麼"不應當"的說法是無意義的,因為牛油被認定。然後,"若說是牛油的數量"的說法成立,因此"以牛油為基礎"的說法是無意義的,進一步的說法是成立的。這個說法是與其他比丘的牛油相同。若是未被穿著的牛油的說法是比丘的相同。因而應當另作他解,"若說是穿著的牛油"的說法應當被提及,這種說法顯然是錯誤的。為什麼呢?在大註釋中說"在冥想的情況下,牛油或被打碎的牛油在早飯時是可以的"的情況下,"若說是穿著的牛油"的說法與獲得的相對立,因此未被提及。"在大聚會上問『這個是穿著的牛油嗎,是否不應當被允許?』"這樣說之後,"以牛油為基礎的牛油的數量"是沒有的,因而這也是合理的。 "通過油的使用"是指通過七天的使用。
263.Sati paccayeti ettha satipaccayatā gilānāgilānavasena dvidhā veditabbā. Vikālabhojanasikkhāpadassa hi anāpattivāre yāmakālikādīnaṃ tiṇṇampi avisesena satipaccayatā vuttā. Imasmiṃ khandhake 『『anujānāmi, bhikkhave, gilānassa guḷaṃ, agilānassa guḷodakaṃ, anujānāmi, bhikkhave, gilānassa loṇasovīrakaṃ, agilānassa udakasambhinna』』nti vuttaṃ. Tasmā siddhaṃ satipaccayatā gilānāgilānavasena duvidhāti. Aññathā asati paccaye guḷodakādīsu āpajjati. Tato ca pāḷivirodho.
Piṭṭhehīti pisitatelehi. Koṭṭhaphalanti koṭṭharukkhassa phalaṃ. 『『Madanaphalaṃ vā』』ti ca likhitaṃ. Hiṅgujatu nāma hiṅgurukkhassa daṇḍapallavapavāḷapākanipphannā. Hiṅgusipāṭikā nāma tassa mūlasākhapākanipphannā. Takaṃ nāma tassa rukkhassa tacapākodakaṃ. Takapattīti tassa pattapākodakaṃ. Takapaṇṇīti tassa phalapākodakaṃ. Atha vā 『『takaṃ nāma lākhā. Takapattīti kittimalomalākhā. Takapaṇṇīti pakkalākhā』』ti likhitaṃ. Ubbhidaṃ nāma ūsapaṃsumayaṃ.
264.Chakaṇaṃ gomayaṃ. Pākatikacuṇṇaṃ nāma apakkakasāvacuṇṇaṃ, tena 『『ṭhapetvā gandhacuṇṇaṃ sabbaṃ vaṭṭatī』』ti vadanti. Cālitehīti parissāvitehi.
265.Nānāsambhārehi katanti nānosadhehi.
Guḷādianujānanakathāvaṇṇanā
- Sāmaṃ pakkaṃ samapakkanti duvidhaṃ viya dīpeti, tasmā khīrādīsu uṇhamattameva pāko. Tena uttaṇḍulādisamānā honti.
276-8. 『『Buddhappamukha』nti āgataṭṭhāne 『bhikkhusaṅgho』ti avatvā 『saṅgho』ti vuccati bhagavantampi saṅgahetu』』nti vadanti. Nāgoti hatthī.
279.Sambādheti vaccamagge bhikkhussa bhikkhuniyā ca passāvamaggepi anulomato. Dahanaṃ paṭikkhepābhāvā vaṭṭati. Satthavattikammānulomato na vaṭṭatīti ce? Na, paṭikkhittapaṭikkhepā, paṭikkhipitabbassa tapparamatādīpanato, kiṃ vuttaṃ hoti? Pubbe paṭikkhittampi satthakammaṃ sampiṇḍetvā pacchā 『『na, bhikkhave…pe… thullaccayassā』』ti dvikkhattuṃ satthakammassa paṭikkhepo kato. Tena sambādhassa sāmantā dvaṅgulaṃ paṭikkhipitabbaṃ nāma. Satthavattikammato uddhaṃ natthīti dīpeti. Kiñca bhiyyo pubbe sambādheyeva satthakammaṃ paṭikkhittaṃ, pacchā sambādhassa sāmantā dvaṅgulampi paṭikkhittaṃ, tasmā tasseva paṭikkhepo, netarassāti siddhaṃ. Ettha 『『satthaṃ nāma satthahārakaṃ vāssa pariyeseyyā』』tiādīsu viya yena chindati, taṃ sabbaṃ. Tena vuttaṃ 『『kaṇṭakena vā』』tiādi. Khāradānaṃ panettha bhikkhunivibhaṅge pasākhe lepamukhena anuññātanti veditabbaṃ. Eke pana 『『satthakammaṃ vā』』ti pāṭhaṃ vikappetvā vatthikammaṃ karonti. 『『Vatthī』』ti kira agghikā vuccati. Tāya chindanaṃ vatthikammaṃ nāmāti ca atthaṃ vaṇṇayanti, te 『『satthahārakaṃ vāssa pariyeseyyā』』ti imassa padabhājanīyaṃ dassetvā paṭikkhipitabbā. Aṇḍavuḍḍhīti vātaṇḍako. Ādānavattīti ānahavatti.
Manussamaṃsapaṭikkhepakathāvaṇṇanā
- 『『Na, bhikkhave, manussamaṃsaṃ…pe… thullaccayassā』』ti vuttattā, 『『na ca, bhikkhave, appaṭi…pe… dukkaṭassā』』ti ca vuttattā appaṭivekkhaṇadukkaṭañca thullaccayañcāti dve āpajjati, tasmā kappiyamaṃsepi appaṭivekkhaṇapaccayā dukkaṭameva. Keci 『『maṃsabhāvaṃ jānantova āpajjati. Pūvādīsu ajānantassa kā paccavekkhaṇā』』ti vadanti. Ajānantopi āpajjati sāmaññena vuttattāti keci.
Hatthimaṃsādipaṭikkhepakathāvaṇṇanā
這裡的"有緣"應當根據生病和未生病的情況而理解為兩種。在違犯不適當就餐的戒律的無過失條款中,三種情況都被無差別地說成是有緣。在這個品中說"我允許,比丘們,生病者有糖,未生病者有糖水;我允許,比丘們,生病者有鹽醬,未生病者有水浸泡的"。因此,成立了有緣性根據生病和未生病的情況而有兩種。否則,在沒有緣由的情況下,會出現糖水等。這也與經文相違背。 "用碎片"是指用碾壓的油。"果實"是指槐樹的果實。還寫有"或者是馬丹果"。"薑汁"是指姜樹的莖葉和枝條成熟后產生的。"姜皮"是指它的根莖和枝條成熟后產生的。"漆"是指那棵樹的樹皮浸泡后的水。"漆葉"是指它的葉子浸泡后的水。"漆果"是指它的果實浸泡后的水。或者說"漆"是指漆樹脂。"漆葉"是指人工製造的漆。"漆果"是指成熟的漆。"烏毒"是指由尿和灰塵製成的。 "牛糞"是指牛糞。"自然的粉末"是指未煮過的灰塵,因此說"除了香粉外,其他都可以"。"過濾過的"是指經過過濾的。 "用各種材料製成"是指用各種藥物製成的。 關於糖等的允許的闡釋 "自己煮熟的和均勻煮熟的"似乎是兩種,因此牛奶等只需要稍微煮熟。因此它們與生米等相同。 276-8. "以佛陀為首"的說法是,在出現的地方,沒有說"比丘僧團",而說"僧團",是爲了包括世尊。"象"是指大象。 "狹窄的"是指比丘和比丘尼的排泄道。由於沒有被禁止,是可以的。由於與用刀的行為相一致,不可以。不是這樣,因為這是被禁止的禁止,顯示了被禁止的程度。什麼意思呢?先前雖然禁止了用刀的行為,但後來又兩次禁止了用刀的行為。因此,在狹窄的周圍兩指寬的地方是被禁止的。超過用刀的行為就沒有了。而且,先前在狹窄的地方禁止了用刀的行為,後來連狹窄周圍兩指寬的地方也被禁止,因此這就是被禁止的,不是其他的。這裡"刀"指的是砍傷的刀具。因此說"用刺或者"等。但是在比丘尼的分別中,給予灰塵是被允許的。有人則通過改變"用刀的行為"的讀法來做衣服的工作。"衣服"好像是指針。用它切割就是衣服的工作,他們應該通過解釋"砍傷的刀具"這個詞來反駁。"睪丸腫大"是指陰囊腫大。"帶子"是指帶子。 關於禁止人肉的闡釋 由於說"比丘們,不應該人肉...乃至重罪"以及"也不應該...乃至輕罪",因此犯了兩種,即無察覺的輕罪和重罪。因此,即使是合法的肉,由於無察覺也只是輕罪。有人說,即使知道是肉也會犯罪。在餅等中不知道的,有什麼察覺呢?有人說,即使不知道也會犯,因為是普遍性地說的。 關於禁止象肉等的闡釋
281.Imesaṃ…pe… sabbaṃ na vaṭṭatīti idaṃ dasannampi manussamaṃsādīnaṃ akappiyabhāvamattaparidīpanavacanaṃ, nāpattivibhāgadassanavacanaṃ. Yaṃ kiñci ñatvā vā añatvā vā khādantassa āpattiyevāti idampi aniyamitavacanameva 『『ayaṃ nāma āpattī』』ti avuttattā . Tadubhayampi heṭṭhā manussādīnaṃ maṃsādīsu thullaccayadukkaṭāpattiyo hontīti gahitanayehi adhippāyo jānituṃ sakkāti evaṃ vuttaṃ. Tatrāyaṃ adhippāyo – yasmā etesaṃ manussādīnaṃ maṃsādīni akappiyāni, tasmā manussānaṃ maṃsādīsu thullaccayāpatti. Sesānaṃ sabbattha dukkaṭāpattīti. Pāṭheyeva hi lohitādiṃ maṃsagatikaṃ katvā 『『na, bhikkhave, manussamaṃsaṃ…pe… thullaccayassā』』ti vuttaṃ. Tattheva hatthādīnaṃ maṃsādīsupi dukkaṭāpatti paññattā. Tena vuttaṃ sīhaḷaṭṭhakathāyaṃ 『『manussamaṃse vā kese vā nakhe vā aṭṭhimhi vā lohite vā thullaccayamevā』』ti vuttaṃ. Iminā eva –
『『Aṭṭhipi lohitaṃ cammaṃ, lomamesaṃ na kappatī』』ti. –
Khuddasikkhāgāthāpadassa attho ca adhippāyo ca suviññeyyoti. Paṭiggahaṇeti ettha anādariyadukkaṭaṃ vuttaṃ. 『『Udakamanussādimaṃsampi na vaṭṭatī』』ti vadanti. Nāgarājena vuttādīnave satipi ujjhāyanādhikārameva gahetvā 『『paṭikūlatāyā』』ti vuttaṃ.
Yāgumadhugoḷakādikathāvaṇṇanā
"這些...等全部不合適"這是指這十種人肉等的不合法性的說明,而不是對過失的分類。任何人無論知道還是不知道而食用,都會犯罪,這也是一個不確定的說法,因為沒有說"這種過失"。這兩者都是指在前面提到的人肉等中會有重罪和輕罪的過失,可以通過這些方式來理解其意圖。這裡的意圖是:因為這些人肉等是不合法的,所以在人肉中會有重罪。其他的地方都是輕罪。因為在原文中已經把血肉等歸類為肉,說"比丘們,不應該人肉...乃至重罪"。在那裡,也規定了在象等的肉中會有輕罪。因此,在錫蘭註釋中說"在人肉、頭髮、指甲或骨頭或血液中,都是重罪"。這也解釋了"骨頭也不合適,血肉也不合適"這首偈頌的意思和意圖是很清楚的。 在這裡,提到了輕微過失。有人說"連水和人肉等也不合適"。即使有那位那伽王說的過失,也只是引用了"因為厭惡"。 關於米粥、蜂蜜丸等的闡釋
283.Yathādhammo kāretabboti idaṃ saṅgītikārakavacanaṃ. Na hi bhagavā tameva sikkhāpadaṃ dvikkhattuṃ paññapesi, evaṃ evarūpesūti eke. Paṭhamapaññattameva sandhāya vuttaṃ, tathāpi na ca te bhikkhū sāpattikā jātā. Kathaṃ? Paramparabhojanasikkhāpadassa aṭṭhuppattiyā. 『『Apica mayaṃ kālasseva piṇḍāya caritvā bhuñjimhā』』ti vuttaṃ. Mātikāvibhaṅge (pāci. 227) ca 『『paramparabhojanaṃ nāma pañcannaṃ bhojanānaṃ aññatarena bhojanena nimantito, taṃ ṭhapetvā aññaṃ pañcannaṃ bhojanānaṃ aññataraṃ bhojanaṃ bhuñjati, etaṃ paramparabhojanaṃ nāmā』』ti vuttaṃ, tasmā aññaṃ bhojanaṃ nāma nimantanato laddhaṃ yaṃ kiñcīti siddhaṃ. Yasmā na bhojjayāgunimantanato laddhabhojanaṃ, tasmā 『『ettha anāpattī』』ti te bhikkhū paribhuñjiṃsūti. Ettha 『『yathādhammo kāretabbo』』ti vuttattā pana aññanimantanato laddhabhojanameva bhuñjantassa āpatti, netaranti anuññātaṃ. Tato paṭṭhāya tassa anāpattivāre 『『niccabhatte salākabhatte pakkhike uposathike pāṭipadike』』ti vuttaṃ. Pubbe vesāliyā paññattakāle natthi, yadi atthi, aṭṭhuppattimātikāvibhaṅgavirodho, tasmā 『『apica mayaṃ kālasseva piṇḍāya caritvā bhuñjimhā』』ti aṭṭhuppattiyaṃ vuttattā, padabhājanepi 『『aññaṃ pañcannaṃ bhojanānaṃ aññataraṃ bhojanaṃ bhuñjatī』』ti avisesena vuttattā ca paṭhamaṃ vā pacchā vā nimantitaṃ bhojanaṃ ṭhapetvā animantitameva bhuñjantassa āpatti, netaranti kiñcāpi āpannaṃ, 『『na, bhikkhave, aññatra nimantitena aññassa bhojjayāgu paribhuñjitabbā』』ti vuttattā pana paṭhamanimantitabhojanato aññaṃ pacchā laddhaṃ nimantitabhojanaṃ, niccabhattādīni ca bhuñjantassa āpattīti āpajjamānaṃ viya jātanti anupaññattippasaṅganivāraṇaṃ, animantanabhojane āpattippasaṅganivāraṇañca karonto, paṭhamapaññattisikkhāpadameva iminā atthena pariṇāmento ca 『『yathādhammo kāretabbo』』ti bhagavā āha, tasmā tato paṭṭhāya pacchā nimantanabhojanaṃ bhuñjantasseva āpatti. Tesu na niccabhattādīnīti āpannaṃ. Tenevāyasmā upālitthero tassa anāpattivāre 『『niccabhatte』』tiādīni pañca padāni pakkhipitvā saṅgāyi. Adhippāyaññū hi te mahānāgā, tasmā paṭhamameva yaṃ bhagavatā vuttaṃ 『『pañca bhojanāni ṭhapetvā sabbattha anāpattī』』ti vacanaṃ, pacchāpi taṃ anurakkhantena abhojanaṃ madhugoḷakaṃ aparāmasitvā bhojjayāgu eva vuttāti evaṃ ācariyo.
"應當依法處理"這是集會者的說法。因為世尊並沒有兩次制定同一個戒條,這樣這樣的,有人這樣說。這是指最初制定的,即使這樣,那些比丘也沒有犯罪。為什麼呢?由於連續用餐的戒條的起因。"我們確實是在適當的時間乞食後用餐"這樣說。在戒條的分別中也說"連續用餐是指被邀請用五種食物中的任何一種,除此之外再用另外五種食物中的任何一種,這就是所謂的連續用餐"。因此,從其他的邀請獲得的任何食物都是確定的。因為不是從被邀請的米粥獲得的食物,所以"在這裡沒有過失"的比丘們用餐了。但是,由於說"應當依法處理",從其他的邀請獲得的食物用餐才有過失,不是其他的。從那時起,在它的無過失條款中說"日常餐、輪流餐、半月日、布薩日、初一日"。以前在毗舍離制定的時候沒有,如果有,就與戒條的分別相矛盾,所以"我們確實是在適當的時間乞食後用餐"是在起因中說的,在詞分析中也說"再用另外五種食物中的任何一種",無論是先前還是後來的被邀請的食物,除此之外的未被邀請的食物用餐才有過失,不是其他的。即使犯了過失,"比丘們,除了被邀請的之外,不應當用其他的米粥"這樣說,但是從最初的被邀請的食物之外,後來獲得的被邀請的食物,以及日常餐等用餐也會犯過失,這是爲了避免未制定的過失的推論,避免在未被邀請的食物上犯過失的推論,並將最初制定的戒條用這個意義來解釋,"世尊說'應當依法處理'"。因此,從那時起,後來用被邀請的食物用餐才有過失。在那些中,不包括日常餐等,這是犯過失的。因此,尊者烏巴利長老在它的無過失條款中加入了"日常餐"等五個詞。因為這些偉大的長老了解意圖,所以,最初世尊說的"除了五種食物之外,其他地方都沒有過失"的話,後來也保護著它,沒有觸及蜂蜜丸,只說了米粥。
Etthāha – yathā pacchāladdhalesena therena niccabhattādipakkhepo kato, evaṃ kathinakkhandhake paramparabhojanaṃ pakkhipitvā 『『atthatakathinānaṃ vo, bhikkhave, cha kappissantī』』ti kimatthaṃ na vuccanti? Vuccate – yathāvuttalesanidassanatthaṃ. Aññathā idaṃ sikkhāpadaṃ vesāliyaṃ, andhakavinde cāti ubhayattha upaḍḍhupaḍḍhena paññattaṃ siyā. No ce, sāpattikā bhikkhū siyuṃ, na ca te sāpattikā appaṭikkhittepi tesaṃ kukkuccadassanato. 『『Tena hi, brāhmaṇa, bhikkhūnaṃ dehīti. Bhikkhū kukkuccāyantā na paṭiggaṇhantī』』ti hi vuttaṃ. Tesañhi 『『paribhuñjathā』』ti bhagavato āṇattiyā paribhuttānampi 『『odissakaṃ nu kho idaṃ amhāka』』nti vimatippattānaṃ vimativinodanatthaṃ 『『anujānāmi, bhikkhave, yāguñca madhugoḷakañcā』』ti vuttaṃ. Evamidhāpete paññattaṃ paramparabhojanasikkhāpadaṃ omadditvā paramparabhojanaṃ kathaṃ bhuñjissantīti. Etthāhu keci ācariyā paramparabhojanasikkhāpadeneva 『『aññassa bhojanaṃ na kappatī』』ti jānantāpi 『『anujānāmi, bhikkhave, yāguñcā』』ti visuṃ anuññātattā 『『paṭaggidānamahāvikaṭādi viya kappatī』』ti saññāya bhuñjiṃsu. Tena vuttaṃ 『『apica mayaṃ kālasseva bhojjayāguyā dhātā』』tiādi, taṃ ayuttaṃ tattha aṭṭhuppattimātikāvibhaṅgavirodhena anāpattivāre niccabhattādīnaṃ asambhavappasaṅgato, bhikkhūnaṃ sāpattikabhāvānatikkamanato, micchāgāhahetuppasaṅgena bhagavatā anuññātappasaṅgato ca. Te hi bhikkhū yasmā bhagavā katthaci vinayavasena kappiyampi 『『gāthābhigītaṃ me abhojaneyya』』nti (saṃ. ni. 1.194; su. ni. 81; mi. pa. 4.5.9) paṭikkhipati, tasmā bhagavato adhippāyaṃ pati 『『kukkuccāyantā na paṭiggaṇhantī』』ti vuttaṃ, sikkhāpadaṃ pati bhagavāpi attano adhippāyappakāsanatthameva 『『anujānāmi, bhikkhave, yāguñcā』』ti āha. Duravaggāho hi bhagavato adhippāyo. Tathā hi bhāradvājassa pāyāsaṃ abhojaneyyanti akataviññattippasaṅgato paṭikkhipi. Ānandattherena viññāpetvā sajjitaṃ tekaṭulayāguṃ pana 『『yadapi, ānanda, viññattaṃ, tadapi akappiya』』nti avatvā 『『yadapi, ānanda, antovuttha』』ntiādimevāha. Tena no ce taṃ antovutthaṃ kappatīti adhippāyadassanena paṇītabhojanasūpodanaviññattisikkhāpadāni upatthambheti bhagavatopi kappati, pageva amhākanti.
在這裡有人說,就像後來獲得的長老通過加入"日常餐"等來做的一樣,在縫衣服的品中也加入"連續用餐",為什麼沒有說"這些比丘,你們可以使用八種佈施"呢?回答說,這是爲了顯示前面所說的。否則,這個戒條就可能在毗舍離和安陀罕兩地半半制定。如果不是這樣,那些比丘就不會犯罪,因為即使未被禁止,他們也會有疑慮。因為說"那麼,婆羅門,給比丘們吧。比丘們由於疑慮而不接受"。對於他們,雖然是由於世尊的命令而享用的,但由於產生了疑慮,"這是專門為我們的嗎?"爲了消除疑慮,"我允許,比丘們,米粥和蜂蜜丸"這樣說。如果這樣,他們怎麼能通過連續用餐的戒條來享用呢?有些老師說,雖然通過連續用餐的戒條知道"不能用其他的食物",但由於世尊單獨允許了"我允許,比丘們,米粥"等,認為像給火種的大禮物等一樣是可以的,就享用了。因此說"我們確實是在適當的時間用了米粥",這是不合適的,因為與戒條的分別的起因相矛盾,無過失條款中不可能有日常餐等,超越了比丘的犯罪,由於錯誤理解的緣故而被世尊允許的推論。因為世尊有時會根據律儀而禁止即使是合法的,"我的歌被唱"等,所以說比丘們"由於疑慮而不接受",世尊也是爲了表達自己的意圖而說"我允許,比丘們,米粥"。很難理解世尊的意圖。因此,他拒絕了婆羅門的米粥,但對阿難尊者準備的三種米粥,沒有說"即使是那個已經準備好的,也是不合法的",而是說"阿難,那個已經在內部"等,通過顯示自己的意圖來支援美味食物和湯的戒條。因此,如果世尊允許,何況是我們呢。
284.Gilānasseva bhagavatā guḷo anuññātoti 『『yāni kho pana tāni gilānānaṃ bhikkhūnaṃ paṭisāyanīyānī』』ti (pārā. 622) vacanavasena vuttaṃ, teneva te idha paṭiggahaṇe kukkuccāyiṃsu. Idha pana 『『anujānāmi, bhikkhave, gilānassa guḷodaka』』nti vattabbe guḷādhikārattā pubbe anuññātañca vatvā agilānassa guḷodakaṃ anuññātaṃ, tena gilānena sati paccaye guḷo paribhuñjitabbo, guḷodakaṃ asati paccayepi vaṭṭatīti imaṃ visesaṃ dīpeti. Tattha 『『guḷodakaṃ kālikesu sattāhakālikaṃ, bhagavatā odissānuññātattā sattāhātikkamena dukkaṭa』』nti vadanti, taṃ na yuttaṃ, udakasambhinnattā sattāhakālikabhāvaṃ jahati. 『『Yathā ambādi udakasambhinnaṃ yāmakālikaṃ jātaṃ, tathā sattāhakālikaṃ jahitvā tadanantare yāvajīvike ṭhita』』nti vadanti, taṃ yuttaṃ, tañca bhagavatā odissānuññātattā paccavekkhaṇābhāve doso natthi. 『『Guḷodaka』nti vuttattā udakagatika』』nti vadanti. Yadi udakamissaṃ udakagatikaṃ hoti, madhupi siyā taṃ tathā anuññātattā. Mā hotu, appaṭiggahetvā paribhuñjitabbaṃ siyā udakagatikattā, tañca na hoti, 『『sabbatthāpi upaparikkhitvā gahetabba』』nti aññatarasmiṃ gaṇṭhipade vuttaṃ.
285.Suññāgāranti catutthajjhānaṃ.
Kappiyabhūmianujānanakathāvaṇṇanā
295.Oravasaddanti mahāsaddaṃ. Bahūhi samparivāretvāti ettha ekenāpi vaṭṭati. 『『Bahūsu ekassapi vacanena saha siyāti vutta』』nti vadanti. 『『Āmasitvā』』ti vuttattā anāmasite na vaṭṭati. 『『Doso natthī』』ti vacanena sesāpi anuññātā. 『『Bhittiñce upasante pacchā taṃ pūrenti, tattha kātuṃ na vaṭṭati, pakatibhūmiyaṃyeva kātuṃ vaṭṭatī』』ti vadanti. Taṃ upari aṭṭhakathāyaṃ 『『iṭṭhakādīhi katācayassā』』tiādinā virujjhati viya. Mattikāpiṇḍaṃ vāti ettha 『『asatiyā anadhiṭṭhitāya saritaṭṭhānato paṭṭhāya ce upari adhiṭṭhitā, heṭṭhā ṭhitaṃ bhaṇḍaṃ akappiyaṃ, upariṭṭhitameva kappiyaṃ, ayamettha viseso』』ti vuttaṃ. Ettha kappiyakuṭi laddhuṃ vaṭṭatīti evaṃvidhe puna kātabbāti attho. Kappiyakuṭiṃ kātuṃ demāti ettha kappiyakuṭikiccaṃ kātunti adhippāyo. Bhojanasālā pana senāsanameva, tasmā tattha kātabbanti apare. 『『Akatepi vaṭṭatī』』ti vuttaṃ.
『『Mukhasannidhi nāma bhojanakāle sannidhī』』ti likhitaṃ. Mukhasannidhīti tassa nāmaṃ. 『『Yadi sannidhi hoti, pācittiyaṃ bhaveyya, mukhasannidhi pana dukkaṭaṃ, tasmā sannidhi anadhippetā』』ti vuttaṃ. 『『Tassa santakaṃ katvā』』ti vuttattā anapekkhavissajjanaṃ nādhippetaṃ. Cīvaravikappane viya kappiyamattaṃ ñātabbanti keci.
Keṇiyajaṭilavatthukathāvaṇṇanā
世尊只允許生病的比丘有糖,因此說"那些適合生病的比丘的"。由於此,他們在這裡接受時產生了疑慮。但是,這裡說"我允許,比丘們,生病者有糖水",之前已經允許了糖,現在又允許生病者有糖水,這就表明,有緣由時,生病者可以享用糖,即使沒有緣由,也可以享用糖水。他們說"世尊允許七天內使用的糖水,超過七天就是輕罪",這是不合理的,因為被水浸泡后就不再是七天的了。他們說"就像芒果等被水浸泡后變成一天的,同樣,捨棄七天的,之後就一直可以使用",這是合理的,因為世尊允許,沒有檢查就沒有錯誤。他們說"糖水是以水為主",如果是水混合的,那麼蜜也可以這樣允許。不應該,因為未經接受就可以享用,是以水為主,但這並非如此,"應當在任何地方檢查后才可以接受"在某個註釋中說過。 "空房"是指第四禪。 關於允許合法場所的闡釋 "大聲"是指很大的聲音。"被許多人圍繞著"這裡,即使只有一個人也可以。他們說"在眾多人中,即使一個人的話也可以"。由於說"觸控",未觸控是不可以的。"沒有過錯"的說法,其他的也被允許。他們說"如果墻壁倒塌后再修建,在那裡不可以做,只能在原來的地方做"。這與上面註釋中"用磚等建造的地方"等相矛盾。"或者泥團"這裡說,如果沒有固定,從原來的地方開始,下面的東西是不合法的,上面固定的才是合法的,這是其中的區別。這裡是指可以建造合法的小屋。"我們要建造合法的小屋"這裡的意思是要做合法的小屋的工作。但是,用餐廳是住處,因此應該在那裡做,有人這樣說。"即使未做也可以"這樣說。 "口中的貯藏"是指用餐時的貯藏。"口中的貯藏"是它的名稱。"如果有貯藏,就會犯波逸提,但口中的貯藏只是輕罪,所以不是指貯藏"這樣說。由於說"把它當作自己的",不是想要無償地處理。有人說,就像在布衣的選擇中,只是合法的程度應該知道。 關於克尼耶頭陀的事情的闡釋
- 『『Attanā paṭiggahitaṃ purebhattameva pariccajitvā sāmaṇerādīhi pānakaṃ katvā dinne purebhattameva vaṭṭati, na pacchābhattaṃ savatthukapaṭiggahitattā』』ti vadanti, tattha puna paṭiggahaṇe niddosattā, purebhattameva paṭiggahaṇassa nissaṭṭhattā, attanā ca aggahitattā doso na dissati, upaparikkhitvā gahetabbaṃ. Sālūkā nāma kandā, 『『ito kiñcitaka』』nti voharanti. 『『Phārusakanti goḷavisaye eko rukkho』』ti ca likhitaṃ. 『『Pakkaḍākarasa』』nti visesitattā 『『apakkaṃ vaṭṭatī』』ti vuttaṃ. Kurundivacanenapi siddhameva. Taṇḍuladhovanodakampi dhaññaraso eva. 『『Nikkasaṭo ucchuraso sattāhakāliko』』ti likhitaṃ. Sāvittīti gāyatti. Chandasoti vedassa. 『『Na, bhikkhave, pabbajitena akappiye samādapetabba』nti vuttattā anupasampannassāpi na kevalaṃ dasasu eva sikkhāpadesu, atha kho yaṃ bhikkhussa na kappati, tasmimpīti adhippāyo』』ti vuttaṃ.
305.Dve paṭā desanāmenevāti cīnapaṭṭasomārapaṭṭāni. Tīṇīti pattuṇṇena saha tīṇi. Iddhimayikaṃ ehibhikkhūnaṃ nibbattaṃ. Devadattiyaṃ anuruddhattherena laddhaṃ. 『『Yāmātikkame sannidhivasena sattāhātikkame bhesajjasikkhāpadavasenā』』ti likhitaṃ.
Bhesajjakkhandhakavaṇṇanā niṭṭhitā.
- Kathinakkhandhakavaṇṇanā
Kathinānujānanakathāvaṇṇanā
有人說,"自己接受的,在用餐前就放棄,讓沙彌等人制作飲料后在用餐前給予,是可以的,不能在用餐后,因為是自己接受的"。在這裡,再次接受沒有過錯,在用餐前就放棄了接受,自己也沒有接受,所以沒有過錯,應該檢查後接受。"莎羅樹"是一種根,有人稱之為"從這裡取一些"。還寫有"布拉什卡樹"是一種樹。由於說"成熟的汁液",所以說"未成熟的可以"。庫倫底的說法也證實了這一點。洗米水也是糧食汁液。寫有"脫殼的甘蔗汁可以七天"。"薩維蒂"是偈頌。"韻律"是吠陀。由於說"比丘不應該教人非法的",所以不僅是在十條戒中,凡是比丘不合法的,在那方面也是如此。 "兩塊布"只是名稱,指中國布和索馬拉布。"三個"是指與缽一起三個。這是伊祥天子變現的。是阿那律尊者從提婆達多那裡得到的。寫有"超過一夜的,由於貯藏,超過七天的,由於藥物的戒條"。 梵網品闡釋完畢。 縫衣品闡釋 關於允許縫衣的闡釋
306.『『Kathinanti pañcānisaṃse antokaraṇasamatthatāya thiranti attho』』ti likhitaṃ. 『『Pañca kappantī』』ti avatvā 『『kappissantī』』ti anāgatavacanaṃ 『『vo』』ti imassa sāmivacanapakkhe yujjati tesaṃ tasmiṃ khaṇe anatthatakathinattā. Dvīsu panetesu atthavikappesu pacchimo yutto sabbesampi tesaṃ pāveyyakānaṃ sabbadhutaṅgadharattā. Nimantanaṃ sādiyantasseva hi anāmantacāro paññatto, tathā gaṇabhojanaṃ. Asamādānacāro anadhiṭṭhitaticīvarassa natthi atecīvarikassa yāvadatthacīvaracatutthādicīvaraggahaṇasambhavato. Itarassāpi anadhiṭṭhānamukhena labbhati. Cīvaruppādo apaṃsukūlikasseva. 『『Kathinatthatasīmāya』』nti upacārasīmaṃ sandhāya vuttaṃ. Upacārasīmaṭṭhassa matakacīvarādibhāgiyatāya baddhasīmāya tatruppādābhāvato viññeyyametaṃ upacārasīmāvettha adhippetāti. Kathinatthāraṃ ke labhantīti ke sādhentīti attho. Pañca janā sādhenti. Kathinadussassa hi dāyakā pacchimakoṭiyā cattāro honti. Eko paṭiggāhakoti. 『『Tatra ce, bhikkhave, yvāyaṃ catuvaggo bhikkhusaṅgho ṭhapetvā tīṇi kammāni upasampadaṃ pavāraṇaṃ abbhāna』』nti (mahāva. 388) campeyyakkhandhake vuttattā 『『na pañcavaggakaraṇīya』』nti gahetabbaṃ. 『『Yassa saṅgho kathinadussaṃ deti, taṃ hatthapāse akatvāpi bahisīmāya ṭhitassapi dātuṃ vaṭṭatī』』ti vadanti, taṃ hatthapāse katvā eva dātabbaṃ. Kasmā? 『『Tassa kammappattattā』』ti vuttaṃ. 『『Tatruppādena taṇḍulādinā vatthesu cetāpitesu atthatakathinānameva tāni vatthāni pāpuṇanti. Vatthehi pana taṇḍulādīsu cetāpitesu sabbesaṃ tāni pāpuṇantī』』ti vuttaṃ. Paṭhamapavāraṇāya pavāritā labhantīti idaṃ ukkaṭṭhakoṭiyā vuttaṃ. Antarāyena appavāritānampi vutthavassānaṃ kathinatthārasambhavato itare gaṇapūrake katvā kathinaṃ attharitabbanti kathaṃ paññāyatīti ce? 『『Dvinnaṃ puggalānaṃ atthataṃ hoti kathinaṃ atthārakassa ca anumodakassa cā』』ti (pari. 403) parivāre ekavacanakaraṇato, tattheva 『『saṅghassa atthataṃ hoti kathinaṃ, gaṇassa puggalassa atthataṃ hoti kathina』』nti (pari. 414) vacanato ca.
Aññasmiṃvihāre vutthavassāpi na labhantīti idaṃ kiṃ ekasīmasmiṃ, udāhu nānāsīmasminti? Kiñcettha – yadi tāva ekasīmasmiṃ, parato 『『sace pana ekasīmāya bahū vihārā honti, sabbe bhikkhū sannipātetvā ekattha kathinaṃ attharitabbaṃ, visuṃ visuṃ attharituṃ na vaṭṭatī』』ti iminā aṭṭhakathāvacanena virujjhati. Idañhi vacanaṃ sabbesaṃyeva eko kathinatthāroti dīpeti. Atha nānāsīmasmiṃ, upanandassa ekādhippāyadānānumatiyā virujjhati. Vuttañhetaṃ 『『detha, bhikkhave, moghapurisassa ekādhippāya』』nti (mahāva. 364). Idañhi vacanaṃ dvīsupi āvāsesu tassa kathinatthārasiddhiṃ dīpetīti. Avirodhova icchitabbo appaṭisiddhattā, tasmā ekasīmasmiṃ vā nānāsīmasmiṃ vā nānūpacāre aññasmiṃ vihāre vutthavassāpi na labhantīti adhippāyo veditabbo. 『『Pacchimikāya upasampanno paṭhamapavāraṇāya pavāretumpi labhati, vassiko ca hoti ānisaṃsañca labhatīti sāmaṇerānaṃ vassūpagamanaṃ anuññātaṃ hoti, sāmaṇerā kathinānisaṃsaṃ labhantī』』ti vadanti.
"堅固"是指五種利益,因為能夠在內部進行的堅固。說"將會堅固"是未來的說法,在這一時刻,由於沒有堅固的理由,與他們無關。在這兩種利益的闡釋中,最後的解釋適用於所有的持戒者。因為接受邀請的人,如果不邀請,就會被指責,同樣,群體用餐也是如此。由於沒有接受的行為,沒有固定的衣物,因此不適用于沒有衣物的情況,直到有合適的衣物和第四種衣物可以接受的可能性。其他的也可以通過不固定的方式獲得。衣物的製作是爲了不被污穢。"堅固的界限"是指近似的界限。由於近似的界限是以所認為的衣物等的部分為基礎,在這裡可以理解為近似的界限。誰能獲得堅固的利益呢?五個人可以獲得。對於困難的捐贈者,從最後一位開始,有四位。一個接受者。 "在這裡,比丘們,這個四分法的比丘僧團,除了三項工作,包括受戒、邀請和承認"(大品 388)所以應當理解"不需要五分法"。 "如果這個僧團給予困難的捐贈,即使不在手中,站在外部的界限內也可以給予",這必須在手中給予。為什麼?因為說"由於他的行為"。 "因此通過稻米等的衣物,在這些衣物中,只有那些有堅固的理由的衣物才能獲得。"在衣物中,在稻米等中,所有的衣物都能夠獲得。"第一次邀請時獲得的"這是指在適當的情況下。由於障礙而未被邀請的也可以被認為是由於獲得的困難,因此其他的群體將會被認為應當在困難中得到。 "對於兩個人來說,有困難的利益和允許的利益"(大品 403)是因為在群體中是單數的,在這裡"對於僧團來說,有困難的利益,對於群體中的個人來說,有困難的利益"(大品 414)這樣的說法。 在其他寺院中,即使是出家后也未能獲得,這指的是在單一界限內,還是在不同的界限中呢?對此,如果在單一界限內,則"如果在單一界限內有許多寺院,所有比丘聚集在一起,應當在同一處獲得困難,而不能分別獲得"這樣的話與註釋相悖。因為這句話指的是所有人都應獲得一個困難的利益。或者在不同的界限中,由於烏帕南達的單一意圖的給予而相悖。這是說"給吧,比丘們,給無用之人一個單一的意圖"(大品 364)。這句話指的是在兩個居所中獲得困難的利益。應當理解,是否在單一界限中或不同界限中,或不在近似的情況下,在其他寺院中,即使出家后也未能獲得。 "在後面的受戒者中,第一次邀請的獲得也會獲得,作為一年生的好處也會獲得,因此允許沙彌們進入雨季,沙彌們獲得堅固的利益"這樣說。
Tiṇṇaṃ cīvarānaṃ aññatarappahonakanti idaṃ 『『na aññatra saṅghāṭiyā uttarāsaṅgena antaravāsakena atthataṃ hoti kathina』』nti imāya pāḷiyā virujjhanaṃ viya dissati. Ayañhi pāḷi tiṇṇaṃ cīvarānaṃ aññataravirahenāpi na atthataṃ hoti kathinanti dīpetīti ce? Na, tadatthajānanato, na tiṇṇaṃ cīvarānaṃ aññataravirahena na atthataṃ hoti kathinanti hi dīpetukāmo bhagavā taṃ pāḷimāha. Yadi evaṃ 『『aññatra saṅghāṭiyā uttarāsaṅgena antaravāsakenā』』ti na vattabbā siyāti ce? Na, adhippāyajānanatova. Yo saṅghāṭiyā attharitukāmo, tassa aññatra saṅghāṭiyā na atthataṃ hoti. Esa nayo itaratthāpīti ayamettha adhippāyo. Teneva sukkapakkhe 『『saṅghāṭiyā atthataṃ hotī』』tiādinā nayena ekameva cīvaraṃ vuttaṃ, evaṃ sante 『『catuvīsatiyā ākārehi anatthataṃ hoti kathinaṃ, sattarasahi ākārehi atthataṃ hoti kathina』』nti yathārahaṃ ukkaṭṭhakoṭiyā vuttanti veditabbaṃ, tasmā kaṇhapakkhe ullikhita…pe… nissīmaṭṭhānumodanānaṃ catuvīsatiyā ākārānaṃ sambhavantānaṃ sabbena sabbaṃ abhāvenapi nimittakatādīnaṃ asambhavantānaṃ aññatarabhāvenapi na atthataṃ hoti kathinanti evamadhippāyo veditabbo. Sukkapakkhepi ahatāhatakappa…pe… sīmaṭṭhānumodanānaṃ sattarasannaṃ ākārānaṃ sambhavantānaṃ aññatarabhāvenapi itaresaṃ sabbena sabbaṃ abhāvenapi atthataṃ hoti kathinanti evamadhippāyo veditabbo. Aññathā aññamaññavirodho, yathāsambhavaṃ yojetvā veditabbo.
Tatridaṃ mukhamattanidassanaṃ – kaṇhapakkhe 『『uttarāsaṅgena atthate kathine na aññatra saṅghāṭiyā na aññatra antaravāsakena atthataṃ hoti kathina』』nti vacanappamāṇato taṃ kathinaṃ anatthataṃ siyā. Sukkapakkhe ca 『『animittakatena atthataṃ hoti kathina』』nti vacanappamāṇato animittakatena kathine atthate tañce parikathā kataṃ, tathāpi atthatameva kathinaṃ hotīti ayaṃ duvidhopi virodho. Yathāvuttanayena adhippāye gahite parihāro hotīti veditabbaṃ.
Yo ānisaṃsaṃ bahuṃ detīti iminā paccayalolabhāvaṃ viya dīpeti, tathāpi bhagavatā yāvadatthacīvarapariyesanapaññāpanamukhena dvāraṃ dinnanti katvā saṅghānuggahatthaṃ hoti. 『『Akātuṃ na hotīti anādariyena akarontassa dukkaṭa』』nti likhitaṃ. Anumodāmāti ettha sabbasaṅgāhikavasena evaṃ vuttaṃ. 『『Anumodāmī』』ti ekakena vattabbaṃ, itarathā 『『na vaṭṭatī』』ti mahāaṭṭhakathāyaṃ kira vuttaṃ. Kathinacīvaraṃ adhiṭṭhahitvā 『『imāya saṅghāṭiyā kathinaṃ attharāmī』』ti vācāya bhinnamattāya puggalassa atthataṃ hoti. 『『Kammavācā pana ekāyeva vaṭṭatīti kathinadussassa eva kammavācā, sesacīvaradāne apalokanamevāti attho』』ti likhitaṃ. Ekasīmāyāti ekaupacārasīmāyāti attho yujjati. Keci pana 『『baddhasīmā adhippetā ekasīmāya ekaṭṭhāne attharite sabbattha attharitaṃ hoti 『sabbe bhikkhū sannipatitvā』ti vuttattā, tehipi anumodantehi attharitameva hoti, upacāraparicchinne tattha tattha laddhaṃ tehi tehi laddhabbaṃ hoti. Tattha paviṭṭhehipi labhitabbaṃ sabbehipi attharitattā, ayaṃ viseso. Mahāaṭṭhakathāyampi evameva vutta』』nti vadanti, vīmaṃsitabbaṃ.
"三種衣物中的任何一種"這似乎與"除了僧伽梨、上衣和下衣之外,不得堅固"這一條文相矛盾。但是,這條文是想表達,即使三種衣物中缺少任何一種,也不得堅固。世尊說這段話是爲了表達這個意思,而不是說三種衣物中缺少任何一種就不得堅固。如果這樣,那麼"除了僧伽梨、上衣和下衣之外"就不應該說了。這是因為知道其意圖。對於想要堅固僧伽梨的人來說,除了僧伽梨之外,其他的就不得堅固。其他的情況也是如此。 因此,在明亮的一面,"由僧伽梨堅固"等只說了一種衣物,這樣理解,在黑暗的一面,"有二十四種方式不得堅固,有十七種方式得堅固"這是說最高限度。因此,在黑暗的一面,由於缺乏界限的認可等二十四種情況都不得堅固,即使有任何一種也不得堅固。在明亮的一面,由於有十七種界限的認可等情況,即使有任何一種也得堅固。否則,就會相互矛盾,應該根據情況來理解。 這裡有一個簡單的例子 - 在黑暗的一面,"由上衣堅固,除了僧伽梨和下衣之外,不得堅固"這樣說,那麼這個堅固就不得堅固。在明亮的一面,"由無標記的堅固",如果按此解釋,即使有此解釋,也仍然是得堅固。通過上述的理解方式,就可以解決這個矛盾。 "給予很多利益"這似乎表示貪慾,但是世尊通過允許隨意尋求衣物來給予機會,這是爲了幫助僧團。"不做就是輕視的輕罪"這樣寫。"我們贊同"這裡是從總體上說的。"我們贊同"應該由一個人說,否則"不合適"在大註釋中好像是這樣說的。堅固的衣物,通過確立"我以這件僧伽梨堅固"這樣的話語,就是個人的堅固。"但是,只有一個作法是合適的,就是堅固衣物的作法,其他衣物的佈施只是通知而已"這樣寫。"單一界限"就是指單一的近似界限。有人說,"被束縛的界限是指單一界限中的單一場所堅固,因為說'所有比丘集合',即使有他們的贊同,也是堅固的,在那個被界定的地方,由他們獲得的也是屬於他們的。即使進入那裡,也可以獲得,因為所有人都堅固了,這是其中的區別。在大註釋中也是這樣說的",這需要進一步探討。
- Catuvīsati ākāravantatāya mahābhūmikaṃ. 『『Dīghasibbitanti pacchākatasibbanaṃ, ovaṭṭitvā sibbanaṃ vā』』ti likhitaṃ. Kaṇḍusaṃ nāma pubbabandhanaṃ. Paṭhamacimilikā ghaṭetvā ṭhapitā hotīti kathinadussaṃ dubbalaṃ disvā taṃ balavatā attano pakatidussena saddhiṃ ghaṭetvā dupaṭṭaṃ katvā sibbitukāmehi kathinadussato pakatidussassa mahantatāya paṭhamaṃ tappamāṇānurūpaṃ bandhakaṇḍuse ghaṭetvā rajjukehi bandhitvā kataṃ hotīti adhippāyo. Kathinacīvarassa appatāya paṭhamaṃ baddhadussaṃ kucchicimilikā hoti, mahāpaccariyaṃ, kurundiyañca vuttavacananidassanaṃ, byañjane eva bhedo, atthe natthīti dassanatthaṃ katanti veditabbaṃ. 『『Iminā kiṃ dīpetīti ce? Tathākataṃ dupaṭṭacīvaraṃ pakaticīvarassa mahantatāya pakaticīvarasaṅkhyameva gacchati, na kathinacīvarasaṅkhyanti kassaci siyā, nevaṃ daṭṭhabbaṃ. Evaṃ kucchicimilikabhāvena ṭhitampi kathinacīvaraṃ. Mahantampi taṃ pakaticīvaraṃ attano kathinacīvaramevāti. Heṭṭhimakoṭiyā pañcakassa icchitabbattā kathinadussaṃ khaṇḍākhaṇḍaṃ bahudhā chinditvā sibbitukāmo kathinacīvarato paṭṭaṃ gahetvā aññasmiṃ akathinacīvare paṭṭamāropetī』』ti likhitaṃ. Atha vā bahūni kathinadussāni paṃsukūlāni khuddakakhuddakāni ekacīvaratthāya, mahantāni ca ūnatthāya dinnāni honti. Kathinacīvaratoti bhikkhu ekaccato kathinacīvarato paṭṭaṃ gahetvā aññasmiṃ āropeti. Etthāha – kiṃ paṃsukūlāni kathinadussāni vikappanupagapacchimāni dātabbāni, udāhu khuddakānipīti? Ettha acīvarasaṅkhyattā khuddakāni dātuṃ na vaṭṭati. Kammavācā tattha na ruhatīti eke. 『『Paṃsukūlena atthataṃ hotī』』ti pāḷiyaṃ nayadānato kucchicimilikabhāvena ṭhitassa kathinadussassa attano sabhāvena anadhiṭṭhānupagassa purāṇacīvarabhāveneva adhiṭṭhānārahassapi kathinacīvarabhāvānumatimukhena aṭṭhakathāyaṃ padānato ca khuddakānipi dātuṃ vaṭṭati. Tañhi kathinatthārako ghaṭetvā kathinacīvaraṃ karissatīti katvā kappatīti eke, yuttataraṃ gahetabbaṃ.
由於有二十四種特點,是大地面。"長縫"是指後來的縫合,或者是纏繞后縫合。"搔癢"是指先前的綁縛。"第一次縮小後放置"是指看到堅固的衣物很弱,想要用自己原有的衣物與之縮小后縫合成雙衣,所以首先根據那個大小綁上繩子縫合。由於堅固的衣物很少,首先縮小的衣物會有皺褶,很大,庫倫底也有這樣的說法,只是在措辭上有區別,但意義是一樣的,是爲了顯示這一點。"這說明什麼呢?這樣做的雙衣,由於自己原有的衣物很大,所以只算作自己原有的衣物數量,而不算作堅固的衣物數量,不應該這樣理解。即使通過皺褶的方式存在,也是堅固的衣物。即使很大,也只是自己的堅固的衣物。由於下端的五人所希望的,想要剪裁堅固的衣物成許多小塊,從堅固的衣物上取下,放在其他未堅固的衣物上"這樣寫。或者,有許多堅固的衣物是破舊的袈裟,小小的給一件,大的給不足的。比丘從堅固的衣物上取下,放在其他的上面。有人在這裡說,是否應該給予可以選擇的最後的破舊袈裟,還是小的也可以?在這裡,由於不是衣物數量,所以不應該給小的。作法在那裡不適用,有人這樣說。由於在戒律中有"以破舊袈裟堅固"的原則,即使是通過皺褶而存在的堅固的衣物,由於自己的本質無需確立,即使是舊衣物,也可以通過允許堅固的衣物的方式給予。因為堅固的衣物的施主會縮小後製作堅固的衣物,這是可以的,應該採取更合適的。
Nicayasannidhi saṅghāyattā saṅghena katattā. Rattātikkantaṃ nissajjitabbattā 『『nissaggiya』』nti vuccati. Pañca khaṇḍāni paṭṭāni pamāṇaṃ assāti pañcakaṃ. Tena vā atirittena vāti attho. Tadaheva sañchinnenāti saṅghena kathinatthārakassa kammavācaṃ vatvā dinneneva tadaheva sañchinnena samaṇḍalikatena bhavitabbaṃ. Evaṃ dinnaṃyeva hi parivāre 『『pubbakaraṇaṃ sattahi dhammehi saṅgahita』』nti vuttaṃ, na dāyakena diyyamānaṃ, tasmā pariniṭṭhitapubbakaraṇameva ce dāyako saṅghassa deti, sampaṭicchitvā kammavācāya dātabbaṃ. Tena ca tasmiṃyeva sīmāmaṇḍale adhiṭṭhahitvā attharitvā saṅgho anumodāpetabbo katapubbakaraṇassa puna kattabbābhāvato. Atthārakassa hatthagatameva hi sandhāya 『『na ullikhitamattenā』』tiādi vuttaṃ. Pariniṭṭhitapubbakaraṇampi puna dhovitvā visibbitvā kātabbameva vacanapamāṇatoti ce? Na, chinnassa puna chedāsambhavato. Aññasmiṃ ṭhāne chinditabbamevāti ce? Na, pabbajjādhikāre 『『kesamassuṃ ohārāpetvā』』ti vacanappamāṇato muṇḍikassa chinnepi kese pariyesitvā sirasmiṃ ṭhapetvā puna ohārāpetvā pabbājetabbappasaṅgato, na idha na-kārena paṭisiddhattāti ce? Na, 『『na aññatra saṅghāṭiyā』』ti na-kārena paṭisiddhattā uttarāsaṅgena atthate anatthataṃ hotīti aniṭṭhappasaṅgato, tasmā abhiniveso na kātabbo. 『『Bahiupacārasīmāya ṭhito』』ti vuttattāpi pubbe vuttavinicchayova gahetabbo.
309.Asannidhikatena atthataṃ hoti kathinanti ettha kiṃ kathinatthāramāseyeva duvidhopi sannidhi adhippeto, udāhu tato pubbepi, dāyakena vā kadā dātabbaṃ, kiṃ kathinatthāramāseyeva, udāhu tato pubbepi, kathinatthāramāsepi asukasmiṃ divaseyeva atthāratthāya dammīti dātuṃ vaṭṭati na vaṭṭatīti idaṃ vicāretabbaṃ. Kathinatthāramāse eva duvidhopi sannidhi. Dāyakenāpi vassāvāsikaṃ viya kathinacīvaraṃ uddissa dinnaṃ na vaṭṭati. Kasmā? 『『Kathinadāyakassa vattaṃ atthī』』tiādinā (mahāva. aṭṭha. 306) nayena aṭṭhakathāyaṃ vuttattā. Ukkaṭṭhamattametanti ce? Na, 『『kathinaṃ nāma atiukkaṭṭhaṃ vaṭṭatī』』ti (mahāva. aṭṭha. 308) vuttattā. Na āgamanaṃ sandhāya vuttanti ce? Na, idampi āgamanameva sandhāya vuttaṃ, pubbe dinnaṃ na vaṭṭatīti.
310.Kathinassāti kathinatthārassa. Ubbhārāyāti vūpasamāya, appavattiyāti attho. Kimatthiyaṃ ubbhāranidassananti ce? Pañcahi anāpattikālapariyantadassanena tesu saṃvaruppādanatthaṃ. Aññathā 『『cīvarakālasamayo nāma anatthate kathine vassānassa pacchimo māso, atthate kathine pañca māsā』』ti (pārā. 649) vibhaṅge vuttattā antarāpakkamanantikādiubbhārābhāvepi pañcahi pañcasu māsesu anāpattiyevāti micchāgāho siyā . Tato āpattikhette anāpattikhettasaññāya taṃ taṃ āpattiṃ āpajjati, itaresañca bhikkhūnaṃ lābhantarāyaṃ karotīti veditabbaṃ.
Ādāyasattakakathāvaṇṇanā
由於有眾多的聚集,是由僧團所做的。"被拋棄的"是指經過夜晚的拋棄。五塊布是標準的數量,因此稱為五塊布。因此,或者是超過的意思。那時,被切割后,根據僧團的堅固的利益所說的工作而給予的,就應該是那時被切割的,成為一個小圈子。因為這樣給予的,在團體中說"以前的行為是由七種法則所聚集的",而不是由施主給予的,因此如果施主給予的是已完成的以前的行為,就應該接受並通過工作來給予。因此在同一界限內,應該確立並給予僧團以便得到認可。對於利益的手段,是指"不只是簡單的抬起"等。即使是已完成的以前的行為,如果再洗凈、清理后,也應當根據言語的標準來做嗎?不可以,因為被切割后再切割是不可行的。是否在其他地方應當切割呢?不可以,因為在出家戒律中有"將頭髮剃掉"的原則,即使是剃光了頭髮,還是要尋找剃掉的頭發放在頭上,然後再剃掉,適用於出家的情況,而這裡不適用。也不能說"沒有其他的僧伽梨",因此由於上衣的存在,在堅固的情況下就會變得不堅固,因此不應當進行固執的行為。即使在"站在外部的近似界限"的情況下,也應當理解之前所說的判定。 "由於沒有靠近而得以堅固"在這裡是指堅固的利益是否僅限於二重的靠近,還是在之前的情況下,施主什麼時候給予,是否僅限於堅固的利益,還是在之前的情況下,是否在某一天給予以便能得到利益,這些都應當進行考慮。堅固的利益是否僅限於二重的靠近。施主給予的堅固的衣物不應當被視為雨季的衣物。為什麼呢?因為按照"堅固的施主的行為是有的"(大品 註釋 306)這樣的說法在大註釋中已經說明了。是否僅限於抬起的程度呢?不,因為"堅固的東西是非常抬起的"(大品 註釋 308)這樣的說法已經說明了。是否是指到達的意思呢?不,這也是指到達的意思,之前給予的東西不應當被視為。 "堅固的"是指堅固的利益。抬起是指爲了放鬆,少量的意思。抬起的說明有什麼意義呢?是爲了在五個不犯的時間段內進行控制。否則,"衣物的時間是指在堅固的情況下,雨季的最後一個月,堅固的情況下五個月"(大品 649)在解釋中已經說明了,若沒有抬起的情況,也應當在五個月內沒有犯。之後,在犯的情況下,根據不犯的情況來處理這些犯,而其他比丘則會造成利益的損失,這一點應當理解。 以上是關於七種行為的解釋。
311.Sanniṭṭhānantike dvepi palibodhā ekato chijjantīti idha, parivāraṭṭhakathāyañca vuttaṃ imissā khandhakapāḷiyā sameti ekato ubhinnampi dhuranikkhepassa katattā. 『『Idaṃ bahisīmāyameva vuttaṃ sanniṭṭhānantikaṃ sandhāya vuttaṃ. Yaṃ pana vuttaṃ parivāre 『cattāro kathinuddhārā siyā antosīmāya uddhariyyanti, siyā bahisīmāya uddhariyyanti, niṭṭhānantiko sanniṭṭhānantiko nāsanantiko āsāvacchediko』ti (pari. 416). Tattha bahisīmāya sanniṭṭhānantiko uddhariyyatīti idha dassitanayova. Kathaṃ antosīmāya sanniṭṭhānantiko? Akatacīvaramādāya 『na paccessa』nti gato, gatagataṭṭhāne phāsuvihāraṃ alabhanto tameva vihāraṃ āgacchati, tassa cīvarapalibodho ṭhito. So ca 『nevimaṃ cīvaraṃ kāressa』nti citte uppannamatte chijjati, tasmā antosīmāya uddhariyyati, tasmā duvidho sanniṭṭhānantiko』』ti porāṇagaṇṭhipade likhitaṃ, taṃ yuttaṃ, aññathā antosīmāya 『『nevimaṃ cīvaraṃ kāressa』』nti pavattaubbhāro itaresu samodhānaṃ na gacchatīti atiritto siyā. Sīmātikkantikoti cīvarakālasīmātikkantiko. Saubbhāre cīvarapalibodho paṭhamaṃ chijjanto viya khāyati, atha kho sāpekkhatāya cīvarakaraṇe saussāhova hotīti lesaṃ sandhāya parivāravasena 『『dve palibodhā apubbaṃ acarimaṃ chijjantī』』ti (mahāva. aṭṭha. 311) vuttaṃ. 『『Katacīvaro』』ti vuttattā idha na sambhavati.
"兩種障礙在臨近完成時一起被切斷"這裡,在團體註釋中也說,這個品的經文與此相符,因為兩者的負擔都被放下。"這是說在外部界限中提到的臨近完成,是指此。但是在團體中所說的'有四種取出堅固的,有的在內部界限取出,有的在外部界限取出,臨近完成、臨近聚集、沒有臨近、斷除執著'(團體 416)。在那裡,說在外部界限取出臨近完成的,就是這裡所說的方式。如何在內部界限取出臨近完成的呢?拿走未做的衣物而離開,'不會再做這件衣物'的想法生起,到達后沒有舒適的居所,就回到同一居所,那件衣物的障礙存在。當他生起'我也不會做這件衣物'的想法時,就被切斷,因此在內部界限取出,所以有兩種臨近完成"這樣在古注中寫道,這是合理的,否則在內部界限中,'我也不會做這件衣物'的出現,不會包括在其他人中。'超越界限'是指超越衣物的時間界限。在有出現的情況下,衣物的障礙首先像被切斷一樣顯現,然後由於需要製作衣物而有熱情,這是少量的意思,所以團體註釋中說"兩種障礙前後被切斷"(大品 註釋 311)。由於說"做好了的",這裡不適用。
- Sabbaṃ attano parikkhāraṃ anavasesetvā pakkamanto 『『samādāya pakkamatī』』ti vuccati. 『『Kathinuddhāre viseso natthi. Puggalādhippāyavisesena kevalaṃ vāradassanatthaṃ samādāyavārā vuttā』』ti sabbesu gaṇṭhipadesu likhitaṃ. Idha pana puggalādhippāyena payojanaṃ vīmaṃsitabbaṃ. Pakkamanantikassa abhāvā 『『yathāsambhava』』nti vuttaṃ. Vippakatepi dhuranikkhepavasena pakkamanantikatā sambhavati, tasmā pakkamanantikavāropi vattabboti ce? Na, sanniṭṭhānantikalakkhaṇappasaṅgato. Akatacīvarassa na savanantikatā ca.
"在離開時,將所有自己的物品不留一件地帶走,稱為'帶走'。『在堅固的取出上沒有特別之處。只是爲了個人的意圖而提到的帶走的部分』這樣在所有的註釋中寫道。但在這裡,根據個人的意圖,應當進行考慮。由於沒有離開的情況,所以說'如可能'。即使在選擇的情況下,由於負擔的原因也可以存在離開的狀態,因此是否說離開的狀態也應當存在呢?不可以,因為涉及到臨近完成的特徵。未製作的衣物也沒有適用的狀態。" provided by EasyChat
Tatrāyaṃ ādito paṭṭhāya vāravibhāvanā – ādāyavārā satta, tathā samādāyavārāti dve sattakavārā. Tato pakkamanantikaṃ vajjetvā vippakatacīvarassa ādāyavārā, samādāyavārā cāti dve chakkavārā. Tato paraṃ niṭṭhānasanniṭṭhānanāsanantikānaṃ vasena tīṇi tikāni dassitāni, tattha paṭhamattikaṃ antosīmāya 『『na paccessa』』nti imaṃ vidhiṃ anāmasitvā bahisīmāyaṃ eva 『『na paccessa』』nti pavattaṃ, tasmā pakkamanantikasīmātikkantikasaubbhārā tattha na yujjanti. 『『Āsāvacchediko sambhavantopi yathāvuttakāraṇena na vutto. Dutiyattikaṃ antosīmāya 『na paccessa』nti pavattaṃ, ettha kiñcāpi pakkamanantiko sambhavati, tathāpi yehi cīvarapalibodho chijjati, tesaṃyevādhippetattā na vutto』』ti porāṇagaṇṭhipade vuttaṃ. Sabbasmimpi pannarasake vippakatacīvarassevādhippetattāti takko. Adhiṭṭhānupage ca vippakate sati na niṭṭhānantiko. Niṭṭhānāvasese sati na nāsanantikoti porāṇā. Tatiyattikaṃ anadhiṭṭhita-padena visesetvā pavattaṃ, atthato paṭhamattikena sameti. Tassa atthadassanapayojanaṃ kira taṃ. Yasmā ime tayo atthavikappā imehi eva tīhi kathinuddhārehi sakkā dassetuṃ, tasmā imeva yojitā ekasambandhavasena, aññathā paṭhamattikaṃ chakkaṃ bhaveyya imassa pannarasakassa ante chakkaṃ viya. Tatiyattikānantaraṃ catutthattikaṃ sambhavantaṃ 『『antosīmāyaṃ 『paccessa』』nti vacanavisesena sambhavati. Tathā ca yojiyamānaṃ itarehi savanantikādīhi aviruddhakkamaṃ hoti, tasmā catutthattikaṃ ahutvā chakkaṃ jātanti veditabbaṃ. Evaṃ tīṇi tikāni ekaṃ chakkañcāti paṭhamaṃ pannarasakaṃ veditabbaṃ. Idāni idameva pannarasakaṃ upasaggavisesena dutiyaṃ samādāyapannarasakaṃ nāma kataṃ. Puna vippakatacīvaraṃ ādāyāti tatiyaṃ pannarasakaṃ, samādāyāti catutthaṃ pannarasakaṃ dassitaṃ. Evaṃ cattāri pannarasakāni veditabbāni . Tattha paṭhamadutiyesu pannarasakesu sabbena sabbaṃ akatacīvaraṃ adhippetaṃ, itaresu dvīsu vippakatanti yojetabbaṃ. 『『Pubbe nibaddhaṭṭhāne cīvarāsāya gahetabbaṃ, aññattha na vaṭṭati. Upacchinnāya ce cīvarāsāya cīvaraṃ uppannaṃ, na taṃ cīvarapalibodhaṃ karotī』』ti porāṇagaṇṭhipade vuttaṃ. Nissaggiyesu tatiyakathine āgatacīvarapaccāsā idha cīvarāsāti takko. Yattha cīvarāsā, taṃ ṭhānaṃ adhikaraṇūpacārena 『『cīvarāsā』』tveva vuccatīti katvā 『『taṃ cīvarāsaṃ payirupāsatī』』tiādi vuttaṃ, tasmā anāsāya labhatīti anāsāyitaṭṭhāne labhatītiādinā attho gahetabbo. Ettha niṭṭhānasanniṭṭhānanāsanaāsāvacchedikavasena eko vāroti idamekaṃ catukkaṃ jātaṃ, tasmā pubbe vuttāni tīṇi tikāni āsāvacchedikādhikāni tīṇi catukkānīti ekaṃ anāsāyadvādasakanti veditabbaṃ. Tadanantare āsāyadvādasake kiñcāpi paṭhamadvādasakkamo labbhati, tathāpi taṃ nibbisesanti tamekaṃ dvādasakaṃ avuttasiddhaṃ katvā visesato dassetuṃ ādito paṭṭhāya 『『antosīmāya paccessa』』nti vuttaṃ, taṃ dutiyacatukke 『『so bahisīmagato suṇātī』』tiādivacanassa tatiyacatukke savanantikādīnañca okāsakaraṇatthanti veditabbaṃ. Idaṃ pana dvādasakaṃ anāsāya vasena labbhamānampi iminā avuttasiddhaṃ katvā na dassitanti veditabbaṃ. Evamettha dve dvādasakāni uddharitāni.
這裡從開始解釋各部分 - 帶走的部分有七種,同樣帶走的部分也有七種,共十四種。 然後除去離開的狀態,對於選擇的衣物,有帶走的部分和帶走的部分,共十二種。 之後根據完成、臨近完成、沒有臨近、斷除執著,闡述了三個組合。 其中第一個組合在內部界限中"不會再來"這樣的規則,而是在外部界限中"不會再來",因此離開的狀態和超越界限的狀態以及有出現的狀態在那裡都不適用。 "斷除執著即使存在,也沒有說,因為根據前述的原因。 第二個組合在內部界限中'不會再來',雖然在這裡離開的狀態也可能存在,但是對於切斷衣物障礙的人才是所指,因此沒有說。"古注中說,在整個十五個部分中,都是指選擇的衣物。 對於已確立的,如果有選擇,就沒有完成的狀態。 如果有完成的殘餘,就沒有沒有臨近的狀態,這是古老的。 第三個組合通過"未確立"一詞進行闡述,實質上與第一個組合相同。 這似乎是爲了闡述其意義。 因為這三種利益的變化可以通過這三種堅固的取出來表示,所以將其連線在一起,否則第一個組合就會成為六種,像這個十五個部分的末尾一樣。 第三個組合之後,第四個組合"在內部界限中'會來'"的特殊說法也可能存在。 如果這樣連線,就與其他的"適用"等順序不矛盾,因此應當理解第四個組合成為六種。 這樣,前面說的三個組合和一個六種,就是第一個十五個部分要理解的。 現在,這個十五個部分通過字首的特殊性被稱為第二個十五個部分。 再次拿著選擇的衣物,就是第三個十五個部分,帶走就是第四個十五個部分。 應當理解這四個十五個部分。 在前兩個十五個部分中,完全是指未製作的衣物,在後兩個則是指選擇的。 "應該在之前繫結的地方取衣物,其他地方不合適。 如果中斷了取衣物的願望,出現的衣物,不會造成衣物的障礙"這樣在古注中說。 在第三個堅固中提到的希望得到的衣物,在這裡是指取衣物的願望。 在哪裡有取衣物的願望,那個地方通過佔用的方式稱為"取衣物的願望"。因此應當理解為"依靠那取衣物的願望而得到"等。 在這裡,根據完成、臨近完成、沒有臨近、斷除執著,就成為一個部分,因此之前說的三個組合,加上斷除執著,就成為三個四種,即一個十二種。 之後的十二種執著,雖然第一個十二種的順序也可以得到,但是由於沒有特殊性,將其作為未說而成立的一個十二種,從開始說"在內部界限中會來"等,是爲了給第二個四種創造機會。 但是這個十二種,雖然可以根據沒有執著的方式得到,也沒有通過這個說明,應當理解。 這樣在這裡提出了兩個十二種。
Karaṇīyadvādasakepi yathādassitaanāsāyadvādasakaṃ, avuttasiddhaṃ āsāyadvādasakañcāti dve dvādasakāni uddharitabbāni. Idāni disaṃgamikanavakaṃ hoti. Tattha yasmā 『『disaṃgamiko pakkamatī』』ti vacaneneva 『『na paccessa』』nti idaṃ avuttasiddhameva, tasmā taṃ na vuttaṃ. Ettāvatā āvāsapalibodhābhāvo dassito.
- 『『Cīvarapaṭivīsaṃ apavilāyamāno』』ti iminā cīvarapalibodhasamaṅgitamassa dasseti. Paṭivīsoti attano pattabbo cīvarabhāgo. Apavilāyamānoti ākaṅkhamāno. Tassa cīvaralābhe sati vassaṃvutthāvāse niṭṭhānasanniṭṭhānanāsanantikānaṃ vasena ekaṃ tikaṃ, tesaṃyeva vasena antarāmagge ekaṃ, gataṭṭhāne ekanti tiṇṇaṃ tikānaṃ vasena ekaṃ navakaṃ veditabbaṃ. Tato paraṃ niṭṭhānasanniṭṭhānanāsananti kasīmātikkantikasaubbhārānaṃ vasena phāsuvihārapañcakaṃ vuttaṃ. Ubhayattha sesakathinuddhārāsambhavo pākaṭova. Ayaṃ panettha pañcake viseso – samādāyavāro na sambhavati 『『paccessa』』nti paccāgamanādhippāyato.
325.Dveme bhikkhave kathinassa palibodhāti kathinatthārassa anupabandhanapaccayāti.
Kathinakkhandhakavaṇṇanā niṭṭhitā.
- Cīvarakkhandhakavaṇṇanā
Jīvakavatthukathāvaṇṇanā
326.Rājagahakoti rājagahavāsī.
-
Amohajātikattā na cirasseva viññutaṃ pāpuṇi. Ahaṃ te pitā, kenaṭṭhena? Yasmā tvaṃ mayā posāpito.
-
『『Sakke vissaṭṭhamatte』』ti pāṭho, aṭṭhamasikkhāpade vissaṭṭhamattova.
Pajjotarājavatthukathāvaṇṇanā
334.Bhuñjituṃ nisinnassāti ettha 『『dhammapade 『bahinagare disvā』ti vuttaṃ, tasmā dvīsu divasesu dinnaṃ tena tesu ekekaṃ gahetvā dvīsu aṭṭhakathāsu vuttanti yujjatī』』ti vadanti.
Samattiṃsavirecanakathāvaṇṇanā
336.Kabaḷe kabaḷeti ettha kiñcāpi guḷādīsu pakkhittaṃ, taṃ pana bhagavāva paribhuñji, tasmā natthi doso.
Varayācanakathāvaṇṇanā
337.Mahāpiṭṭhiyakojavaṃ nāma atirekacaturaṅgulapupphaṃ kira.
Kambalānujānanādikathāvaṇṇanā
340.Upacāreti susānassa upacāre. Bahipi vaṭṭatīti eke. Katikakaraṇaṃ dassetvā 『『mayhaṃ santakaṃ tava ca mama ca hotūti vatvā itarena ca tathāvutte vaṭṭatī』』ti samānaparikkhāravidhiṃ vadanti.
- 『『Khaṇḍasīmāyapi sammannituṃ vaṭṭatīti vuttattā sesakammānipi tattha nisīditvā kātuṃ vaṭṭatī』』ti vuttaṃ. 『『Evaṃ sante corikāya katasadisaṃ hoti , tasmā na vaṭṭatī』』ti dīpavāsino vadanti kira. 『『Corikāya gahitattā na pāpuṇātīti senāsanakkhandhake āgatasuttañca sādhaka』』nti vadanti, tasmā tesaṃ matena idaṃ āveṇikalakkhaṇanti veditabbaṃ.
Bhaṇḍāgārasammutiādikathāvaṇṇanā
343.『『Idaṃ pana bhaṇḍāgāranti āveṇikalakkhaṇa』』nti vuttaṃ.
Cīvararajanakathāvaṇṇanā
- Gomaye āpatti natthi, virūpattāvāritaṃ. 『『Kuṅkumapupphaṃ na vaṭṭatī』』ti vadanti. 『『Allikāyā』』tipi pāṭho atthi.
Nisīdanādianujānanakathāvaṇṇanā
353.Aṭṭhānametanti ettha rūpakaṇḍe 『『catusamuṭṭhānika』』nti vuttattā kammasamuṭṭhānaṃ rāgacittābhāvā na muccatīti vā rāgapaccaye sati kammasamuṭṭhānaṃ hotīti vā vicāretvā gahetabbaṃ kathāvatthunā ca.
362.Aggaḷaguttiyeva pamāṇanti imehi catūhi nikkhepakāraṇehi ṭhapentena aggaḷaguttivihāreyeva ṭhapetuṃ vaṭṭatīti adhippāyo.
Saṅghikacīvaruppādakathāvaṇṇanā
在兩種未說的十二種中,如所示的未說的十二種,應當理解為兩個十二種。現在是離開的狀態。 因為「離開時」這個說法就意味著「不會再來」,所以沒有特別說明。到此為止,顯示了居住的障礙的缺失。 「衣物的障礙不被遮蔽」通過這個展示了衣物障礙的存在。所謂的「障礙」是指自己的應得的衣物部分。 「不被遮蔽」是指期望。 在獲得衣物的情況下,根據季節、居住的完成、臨近完成、沒有臨近、斷除執著的狀態,有一個組合,根據這些也有一個在中間的,在離開的地方有一個,因此根據三個組合有一個新的。 然後根據完成、臨近完成、沒有臨近的障礙,提到舒適的居所五種。 在這兩者中,其它的堅固的取出是顯而易見的。 這裡的五種有特別之處 - 帶走的部分不適用「會來」的離開意圖。 「兩種障礙」是指堅固的障礙的非附屬條件。 堅固的法則闡述完畢。 衣物的法則闡述 關於吉瓦卡的衣物的闡述 「王舍城」是指住在王舍城的人。 由於智力的出生不久便獲得了智慧。我是你的父親,憑什麼?因為你是被我撫養的。 「若能分開」這個說法,在第八條戒律中只是分開而已。 關於帕喬塔王的衣物的闡述 「為吃而坐」在這裡提到「法句中『在外城看到』」因此在兩個日子中給予的,在這兩個註釋中各自取走,是合理的。 關於合意的分配的闡述 「用勺子舀取」在這裡雖然在糖等中被放入,但這正是佛陀所享用的,因此沒有過錯。 關於請求的闡述 「大背心」是指超出四指的花朵。 關於羊毛的闡述 「用勺子舀取」在這裡是指用勺子舀取。很多地方都有使用。因此顯示了「愿我、你、我和你都有」的共同條件。 「即使在部分界限內也可以適用」是因為這樣說,所以其餘的工作也可以在那兒進行。 「如果這樣,就像被盜的東西一樣,因此不適用」這樣說的地方,因此被盜的東西被抓住就不能得到,這是關於軍營法則的說法,因此根據他們的看法,這應當理解為這是關於障礙的特徵。 關於倉庫的相關闡述 「這是倉庫的特徵」這樣說。 關於衣物的王的闡述 「牛的肉沒有過失,被阻止了。」他們說「紅花不適用」。「也有『阿利卡』的說法。 關於坐下等的闡述 「這是位置」在這裡由於在形式部分提到「四種起因」,因此由於貪慾的存在,不被解脫,或者由於貪慾的緣故,因此應當根據討論的內容來理解。 「用四種離開的原因來設定標準」是指通過設定標準來適用的意思。 關於僧團衣物的產生的闡述。
- No ce atthataṃ hoti 『『ekaṃ cīvaramāsa』』nti na vattabbaṃ. Kasmā? 『『Anujānāmi, bhikkhave, tasseva tāni cīvarāni yāva cīvaramāsā』』ti vacanassa abhāvato, tasmā anatthatakathinassa ananuññātanti ce? Na, heṭṭhā anuññātattā, tato līnatthadīpanatthamidha tathā vuttattā ca. Heṭṭhā hi 『『akālacīvaraṃ nāma anatthate kathine ekādasamāse uppannaṃ, atthate kathine sattamāse uppannaṃ, kālepi ādissa dinnaṃ, etaṃ akālacīvaraṃ nāmā』』ti (pārā. 500) vacanato anatthatakathinānaṃ ekacīvaramāse uppannaṃ, tesaṃyeva hotīti siddhaṃ, tasmā idha taṃ avatvā ekopi tayo gaṇapūrake labhitvā kathinaṃ attharituṃ labhatīti imaṃ līnatthaṃ pakāsetuṃ 『『yāva kathinassa ubbhārāyā』』ti vuttaṃ. Itarathā ayamattho na ñāyati. 『『Jānitabboca vinayadharehīti tathā vuttoti apare』』ti vuttaṃ. Atthataṃ hoti, pañca māse sabbaṃ tasseva bhikkhuno hotīti sambandho. Accantasaṃyogavasena upayogavacanaṃ. 『『Idha vassaṃvutthasaṅghassā』』ti niyamitattā 『『vassāvāsikaṃ demā』』ti ettha ca 『『idhā』』ti adhikārattā tasmiṃ vutte labhati. 『『Piṭṭhisamaye uppannattāti cīvarakālassāsannattā ca anatthatakathinānampi vutthavassānañca anuññātaṭṭhānattā eva vutta』』nti aññatarasmiṃ gaṇṭhipade likhitaṃ. Keci pana 『『yaṃ pana idaṃ 『idha vassaṃvutthasaṅghassā』tiādiṃ katvā yāva 『anāgatavasse』ti padaṃ, tāva pucchitvā 『kasmā? Piṭṭhisamaye uppannattā』ti idaṃ parato 『tatra sammukhībhūtānaṃ sabbesaṃ pāpuṇātī』ti imassa pariyosāne 『kasmā? Piṭṭhisamaye uppannattā』ti likhitabbaṃ. Kasmāti ce? Parato 『cīvaramāsato paṭṭhāya yāva hemantassā』ti vuttena nibbisesattā, tasmā eva ekaccesu paṇḍitanti vadantī』』ti vadanti. Idha pana idha-saddena visesitaṃ, tattha natthi, tasmā aññamaññavirodho natthīti gahetabbaṃ. 『『Mayhimāni cīvarāni pāpuṇantī』』ti vacanamevādhiṭṭhānaṃ, idamettha ukkaṭṭhavasena vuttaṃ. 『『Mayhimāni cīvarānī』ti vuttepi adhiṭṭhitameva hotī』』ti vuttaṃ. 『『Mayhimānī』ti vutte tassa cīvarāni nāma natthi, tasmā 『cīvarāni pāpuṇantī』ti vattabbamevā』』ti vadanti. Duggahitānīti saṅghikāneva honti. 『『Gahitameva nāmā』ti imassa idaṃ pattanti kiñcāpi na viditaṃ, te pana bhāgā tesaṃ atthato pattāyevāti adhippāyo』』ti likhitaṃ. 『『Ekasmiṃ apatite puna āgatā labhantī』』ti vuttaṃ.
Upanandasakyaputtavatthukathāvaṇṇanā
- 『『Na, bhikkhave, aññatra vassaṃvutthenā』』ti cīvarasamayaṃ upādāya paṭikkhepo kato .Ekasmiṃ vihāre 『『rājavihāre viya nānāpariveṇesu vā idha vā vutthā labhatū』』ti vatvā dinnaṃ. 『『Sattāhavārena aruṇameva uṭṭhāpetīti etaṃ vacanamattameva ekavihāre sattāhakiccābhāvā』』ti ca likhitaṃ.
Matasantakakathāvaṇṇanā
如果沒有堅固,就不應該說"一件衣物一個月"。為什麼呢?因為沒有"我允許,比丘們,那些衣物直到衣物月"的說法,因此沒有堅固的就不允許嗎?不是,因為之前已經允許了,所以在這裡也是爲了顯示這一點而這樣說的。之前說"未時的衣物,就是在未堅固的情況下,在十一個月內出現的,在堅固的情況下,在七個月內出現的,即使在時間內給予,也稱為未時的衣物"(波羅提木叉 500),因此未堅固的在一個月內出現的,也是屬於他們的,這是確定的,所以在這裡沒有說這個,而是說獲得一個或三個組成人數,就可以鋪設堅固,是爲了顯示這個意思而說"直到堅固的取出"。否則,這個意義就不清楚。"應當被知曉,因此這樣說"這是其他人的說法。堅固了,五個月內全部都屬於那個比丘,這是聯繫。由於極端的聯繫,使用賓格。"在這裡,對於已經居住的僧團"說"給予雨季的衣物",由於"在這裡"的限定,在說到那裡時就可以得到。"由於在背後的時候出現,因為衣物的時間接近,即使是未堅固的,也對於已經居住的人來說是允許的地方"這樣寫在某個註釋中。但有人說,"從'在這裡,已經居住的僧團'開始,直到'在未來的雨季',都應該問'為什麼?因為在背後的時候出現',這應該寫在'因為對於出現在面前的所有人都適用'這個結尾處的'為什麼?因為在背後的時候出現'。為什麼呢?因為之後說'從衣物月開始,直到冬季'沒有區別,所以有些智者這樣說。"但是在這裡,這個"在這裡"一詞有特殊的意義,那裡沒有,所以沒有相互矛盾。"這些衣物到我這裡來"這句話本身就是確立,這裡是從最高的角度說的。即使說"這些是我的衣物",也是已經確立的。如果說"這些是我的",那麼就沒有這些衣物,所以應該說"衣物到我這裡來"。"取得了"指的是僧團的衣物。"雖然不知道'取得了'這句話的含義,但它們的份額實際上是屬於他們的"這樣寫。"如果一件掉落,又回來得到了"這樣說。 "不,比丘們,除了已經居住的以外"這是對衣物時間的拒絕。在一個寺院裡說"像王宮一樣,或者在各個院落里,在這裡居住的可以得到",這樣給予。"每七天早晨就喚醒"這句話只是針對一個寺院的七天的任務沒有。 關於死者的財物的闡述
369.Bhikkhussāti bhikkhusmiṃ kālaṃkate. Tattha 『『pattacīvare』』ti padhānaparikkhāradassanamukhena sabbaparikkhāranidassananti veditabbaṃ. Adhammena uppannañcetaṃ hoti, saṅghassa kappiyameva matattāti eke. Noti takko pattacatukke sabbathā akappiyapattanayavirodhato. Adhammena uppannasenāsane ca vasato anāpatti. Aññatarasmiṃ āvāse dve bhikkhū vasanti, tattha ceko kālaṃkato, itaro tassa parikkhāraṃ apāpetvā taṃ theyyacittena gaṇhāti, saṅghasantakaṃ gahitaṃ hoti, bhaṇḍagghena kāretabbo. Anāvāse gaṇhāti, na kāretabbo assāmikassa gahitattā. Maraṇasamaye vattuṃ asahanto ce citteneva deti, puññaṃ pasavati, saṅghova tassa sāmī. Paro vā avissāsiko sayameva gaṇhāti, gahaṇaṃ na ruhati, theyyacittena ce, bhaṇḍagghena kāretabbo. Tassa ca āvāsagatassa ko sāmī. 『『Saṅgho sāmī』』ti vacanato saṅghena balakkārena so vāretabboti eke. Jīvamānakāle gahitattā na saṅgho sāmīti eke. Sāmiko ce sayaṃ passitvā acchindituṃ labhati, saṅghopi labhati sāmiṭhāne ṭhitattāti itare, vicāretvā gahetabbaṃ.
Matakassa hiraññādiakappiyabhaṇḍaṃ hoti. Uggahitañcetaṃ hoti, uggahite vuttanayena paṭipajjitabbaṃ. Dhammena uppannaṃ ce, kappiyakārako ācikkhitabbo. Dāso ce gahito hoti, na saṅgho sāmī, ārāmiko ce, saṅgho sāmī. Gāvīmahiṃsīādayo honti, āvāsagatānaṃ saṅgho sāmī, anāvāsagatānaṃ na saṅgho sāmī. Saṅgho ce āvāsaṃ ānetvā attano santakaṃ katvā pacchā samīpe bahisīmāya ṭhapeti, kārakasaṅgho sāmī, tathā ārāmike. Matakassa parikkhāro nikkhepavasena ṭhapito hoti, esova sāmī. Mahaggho ce hoti, sesassa saṅgho sāmī. 『『Kenaci gilānupaṭṭhākenā』』ti vattabbakkamo etena dassito. Puna upaṭṭhākānaṃ bahubhāve sati sabbesaṃ dātabbakammaṃ dassentena bhagavatā kammavācāyaṃ 『『gilānupaṭṭhākāna』』nti vuttaṃ. Sāmaṇeravāre 『『cīvara』』nti pāṭho. 『『Imaṃ tuyhaṃ demi dadāmi dajjāmi oṇojemi pariccajāmi vissajjāmi nissajjāmī』ti vā 『itthannāmassa demi…pe… nissajjāmī』ti vā vadati, 『sammukhā vā parammukhā vā vutte dinnaṃyeva hotī』ti dānalakkhaṇassa ca 『tuyhaṃ gaṇhāhī』ti vutte 『mayhaṃ gaṇhāmī』ti vadati, 『sudinnaṃ suggahitañcā』ti (pārā. aṭṭha. 2.469) gahaṇalakkhaṇassa ca vuttattā 『mama santakaṃ tava ca mama ca hotū』ti evamādivacanena samānaparikkhāraṃ kātuṃ vaṭṭatīti ācariyā』』ti likhitaṃ.
Anugaṇṭhipade pana atīva papañcaṃ katvā puna 『『idamettha ācariyānaṃ sanniṭṭhānaṃ – sacesambahulā, dve vā samānaparikkhāraṃ kattukāmā honti, te sabbe attano santakaṃ vattamānaṃ uppajjanakena saddhiṃ pesalassa ekassa pariccajanti, so puna tesameva pariccajati, ettāvatā te samānaparikkhārikā hontīti. Idaṃ samānaparikkhāralakkhaṇaṃ pāḷiādīsu vuttalakkhaṇeyeva patanato acalappattaṃ hoti, tathāpi porāṇavidhiṃ ajjhottharitvā vattanato paṭisedhetabbo, ācariyānaṃ matānusārena kātabbaṃ kātukāmenāti apare』』ti vuttaṃ, 『『vassaṃvutthasāmaṇero pañcasu sikkhāpadesu ekaṃ atikkamitvā puna gahito lābhaṃ na labhati, antimavatthuṃ ajjhāpanno nāma hotī』』ti vadanti.
Vassaṃvutthānaṃanuppannacīvarakathāvaṇṇanā
"比丘"指死亡的比丘。在這裡,"缽和衣服"是通過主要的用品來表示所有的用品。這是由於不正當而出現的,因為它屬於僧團,所以有人認為是合法的。不是這樣,因為在缽的部分中,完全與不合法的缽的原則相矛盾。由於不正當而出現的住所也無過失。在某一居所中有兩位比丘居住,其中一位死亡,另一位未將其用品帶走,以盜心取走,這是僧團的財物,應當處以罰款。在非居所中取走,不應處罰,因為是無主的被取走。在臨終時,如果無法說出,但以意願給予,則產生功德,僧團就是其所有者。或者不可靠的人自己取走,取走不成立,如果是盜心,應當處以罰款。對於已進入居所的,誰是所有者呢?有人說,根據"僧團是所有者"的說法,應當由僧團強制阻止。有人說,因為在生前取得,所以僧團不是所有者。如果所有者親自看到並切斷,僧團也可以在所有者的地位上這樣做,應當審慎考慮。 死者的金銀等是合法的。這是被取得的,應當按照被取得的方式處理。如果是正當出現的,應當告知合法的人。如果取得了奴隸,僧團不是所有者,如果是寺院的人,僧團是所有者。牛、水牛等,對於進入居所的,僧團是所有者,對於未進入居所的,僧團不是所有者。如果僧團將居所帶來並將其作為自己的,然後放在附近的外部界限,建造僧團是所有者,對於寺院也是如此。死者的用品是按照存放的方式放置的,這就是所有者。如果很貴重,其餘的由僧團所有。"由某位照顧病人的人"這樣說明了順序。再次,由於照顧者很多,佛陀在工作中說"照顧病人的人"。在沙彌部分,有"衣服"的讀法。"我給你,我贈予,我施捨,我拋棄,我放棄"或"我給某人...我放棄"這樣說,無論是面對面還是背對背地說,都是給予。關於給予的特徵,"你拿吧"說,回答"我拿"。因為說"善給予,善取得"(波羅提木収註釋 2.469)關於取得的特徵,所以"這是我的,也是你的"這樣的話可以用來做同樣的用品。 在註釋中,卻過於繁瑣地說,"在這裡,老師們的結論是 - 如果有很多人,兩個或更多人想做同樣的用品,他們都放棄自己現有的與新出現的一起給予善良的一人,他再次將其給予他們,這樣他們就成為同樣的用品。這個同樣的用品的特徵,根據經典等已經確立,但是仍然應該禁止超越古老的做法,應該按照老師們的意見來做。"他們說,"居住過雨季的沙彌,違反了五條戒律中的一條,再次獲得利益,就成為最後的事物"。 關於已經居住過雨季的人未得到衣服的闡述
375.Uppanne cīvare abhājite pakkamatīti ettha 『『saṅghena tatruppādato ekekassa bhikkhuno ettakaṃ vassāvāsikaṃ dātuṃ saṅghassa ruccatī』』ti sāvitepi vibbhamati, tato na labhati, puna pabbajitvā upasampajjitvā cīvarabhājanaṃ sambhāventopi na labhatiyeva pubbapakatito bhaṭṭhattā. Atha pāpite vibbhamati, labhatī』』ti ca vuttaṃ.
Saṅghebhinnecīvaruppādakathāvaṇṇanā
376.Parasamuddeti jambudīpe.
Aṭṭhacīvaramātikākathāvaṇṇanā
"在出現的衣物被分配后離開"在這裡"通過僧團的安排,給予每位比丘如此多的雨季衣物,是僧團所願意的"即使經過清晰的說明,也會被誤解,因此無法獲得,再者即使重新出家,獲得比丘的身份,即使準備衣物的容器,也無法獲得,因為是從之前的情況中被排除的。然後被要求時,會被誤解,而能夠獲得"這樣說。 關於僧團的衣物產生的闡述 "來自他處的"指的是在闡述中提到的佔據在賈姆布迪卡(Jambudīpa,古印度名)上。 關於八件衣物的闡述 provided by EasyChat
- Yasmā aparikkhittassa parikkhepārahaṭṭhānaṃ dubbijānaṃ, tasmā 『『apicā』』tiādi vuttaṃ. Tattha dhuvasannipātaṭṭhānampi pariyantagatameva gahetabbaṃ. 『『Mahāpaccariyaṃ pana bhikkhūsupi…pe… pāpuṇātīti 『upacārasīmāya demā』ti evaṃ dinnameva sandhāyā』』ti likhitaṃ . 『『Samānasaṃvāsakasīmāyā』』ti vutte khaṇḍasīmādīsu ṭhitānaṃ na pāpuṇāti tāsaṃ visuṃ samānasaṃvāsakasīmattā. Samānasaṃvāsakaavippavāsasīmānaṃ idaṃ nānattaṃ – 『『avippavāsasīmāya dammī』』ti dinnaṃ gāmaṭṭhānaṃ na pāpuṇāti. Kasmā? 『『Ṭhapetvā gāmañca gāmūpacārañcā』』ti vuttattā. 『『Samānasaṃvāsakasīmāyā』』ti dinnaṃ pana yasmiṃ ṭhāne avippavāsasīmā atthi, tattha ṭhitānaṃ, itaratra ṭhitānañca pāpuṇāti. 『『Khaṇḍasīmāyaṃ ṭhatvā 『sīmaṭṭhakasaṅghassa dammī』ti vutte upacārasīmāya eva paricchinditvā dātabba』』nti vuttaṃ. 『『Avippavāsasīmāya demā』』ti khaṇḍasīmāyaṃ ṭhatvā dinne tattheva pāpuṇātīti keci. Yojanasatampi pūretvā nisīdantīti ettha vihārūpacāre hatthapāsena, bahigāmādīsu dvādasahatthena upacāroti eke. 『『Imasmiṃ vihāre saṅghassā』』ti vutte ekābaddhā hutvāpi parikkhepaparikkhepārahaṭṭhānaṃ atikkamitvā ṭhitānaṃ na pāpuṇātīti eke. 『『Bhikkhunivihārato bahi yattha katthaci ṭhatvā 『saṅghassā』ti vutte bhikkhusaṅghova sāmī』』ti vadanti. Ekopi gantvāti ettha sabbesaṃ vā pāpetvā gantabbaṃ, ānetvā vā pāpetabbaṃ, itarathā gatassa na pāpuṇāti. Samānalābhakatikā mūlāvāse sati siyā, mūlāvāsavināsena katikāpi vinassati. Samānalābhavacanaṃ sati dvīsu, bahūsu vā yujjati. Teneva ekasmiṃ avasiṭṭhe yujjatīti no mati.
『『Tāvakālikakālena, mūlacchedavasena vā;
Aññesaṃ kammaṃ aññassa, siyā nāvāsasaṅgamo』』ti. –
Ācariyo.
因為對於未被界定的地方,很難知道界限的範圍,所以說"此外"等。在這裡,應該將固定的集會場所也包括在內。"但是,對於比丘們,應該給予'在界限附近'"這樣說的是指這樣給予。說"在同一居住界限內"時,對於住在部分界限等的人,由於它們各自有不同的同一居住界限,所以不適用。對於不離開界限的界限,這種差異 - 給予"在不離開界限內"的村莊地點,不適用。為什麼呢?因為說"除了村莊和村莊附近"。但是,給予"在同一居住界限內"的,對於有不離開界限的地方所在的人,以及其他地方所在的人都適用。說"站在部分界限上,'給予界限上的僧團'"時,應該劃定界限附近來給予。有人說,說"給予在不離開界限內"時,站在部分界限上給予,就在那裡適用。在這裡,即使走了一百由旬,也應該在寺院附近用手臂的範圍,在外村等用十二臂的範圍。有人說,說"在這個寺院中的僧團"時,即使連在一起,也超過了界限的範圍,所以不適用。"在比丘尼寺院外的任何地方站立並說'屬於僧團'"時,就是比丘僧團的所有者。"一個人去"這裡,應該讓所有人去或者帶來,否則去的人就不適用。如果有同等獲得的協議在根本居所中,根本居所的毀壞,協議也會消失。對於存在兩個或多個的情況,同等獲得的說法也適用。因此,在一個剩下的人適用。 "在臨時的時間,或根本切斷的情況下; 他人的工作屬於另一人,可能沒有居所的共同" 老師
Sabbattha dinnamevāti 『『samānabhāgova hotī』』ti vadanti. 『『Ekamekaṃ amhākaṃ pāpuṇātīti ce vadati, vaṭṭatī』』ti vadanti vibhāgassa katattā. 『『Bhikkhusaṅghassa cīvare dinne paṃsukūlikānaṃ na vaṭṭatī』』ti vadanti. 『『Ubhatosaṅghassā』』ti vutte 『『bhikkhusaṅghassā』』ti avuttattā bhikkhunisaṅghena missitattā, tattha apariyāpannattā ca puggalo visuṃ labhati. Evaṃ sante 『『bhikkhusaṅghassa ca bhikkhunisaṅghassa ca dammī』』ti vuttepi 『『ubhatosaṅghassa dinnameva hotī』』ti iminā virujjhatīti ce? Na virujjhati, taṃ dvinnaṃ saṅghānaṃ dinnabhāvameva dīpeti, na ubhatosaṅghapaññattiṃ, tasmā eva 『『bhikkhusaṅghassa ca bhikkhunisaṅghassa ca tuyhañcā』』ti vāro na vutto. Atha vā aṭṭhakathāvacanameva pamāṇaṃ, na vicāraṇāti eke. Yasmā eko addhānādiyako viya duvidho na hoti, tasmā ubhatosaṅghaggahaṇena eko bhikkhu na gahitoti . 『『Sabbāvāsassa ca cetiyassa ca dhammassa cā』ti vutte sabbavihāresu cetiyadhammānaṃ ekekassa bhikkhuno bhāgo dātabbo』』ti vadanti. 『『Bhikkhusaṅghassa ca cetiyassa cā』』ti vutte na virujjhatīti ce? Na, tattha 『『bhikkhusaṅghassā』』ti vuttattā, idha vihārena ghaṭitattā ca tamhi tamhi vihāre ekabhāgaṃ labhitabbamevāti pariharanti. Attano pāpetvāti vikāle aparibhogattā sakalopi vaṭṭeyyāti ce? 『『Bhikkhusaṅghassa harā』』ti vuttattā, tena 『『harāmī』』ti gahitattā ca na vaṭṭati. Pacchimavassaṃvutthānampīti ettha api-saddo avadhāraṇattho, pacchimavassaṃvutthānamevāti attho, itarathā samuccayatthe gahite 『『lakkhaṇaññū vadantī』』ti vacanaṃ niratthakaṃ siyā. Kasmāti ārabhitvā papañcaṃ karonti. Kiṃ tena, parato 『『cīvaramāsato paṭṭhāya…pe… atītavassaṃvutthānameva pāpuṇātī』』ti iminā siddhattā na vicāritaṃ, tena vuttaṃ 『『lakkhaṇaññū』』ti acalavasena. Sace pana bahiupacārasīmāya ṭhito…pe… sampattānaṃ sabbesaṃ pāpuṇātīti yattha katthaci vutthavassānanti adhippāyo 『『yattha katthaci vutthavassānaṃ sabbesaṃ sampattānaṃ pāpuṇātī』』ti (kaṅkhā. aṭṭha. akālacīvarasikkhāpadavaṇṇanā) kaṅkhāvitaraṇiyaṃ vuttattā. Gimhānaṃ paṭhamadivasato paṭṭhāya vutte pana yasmā anantarātītaṃ hemantaṃ eva vutthā nāma honti, na vassaṃ, tasmā 『『mātikā āropetabbā』』ti vuttaṃ. Ye vā therehi pesitā, tesaṃ pāpuṇātīti kira attho.
Cīvarakkhandhakavaṇṇanā niṭṭhitā.
- Campeyyakkhandhakavaṇṇanā
Dvenissāraṇādikathāvaṇṇanā
395.Appattonissāraṇanti ettha nissāraṇaṃ nāma kuladūsakānaṃyeva anuññātaṃ, ayaṃ pana kuladūsako na hoti, tasmā 『『appatto』』ti vutto. Yadi evaṃ kathaṃ sunissārito hotīti? Cūḷavagge 『『ākaṅkhamāno saṅgho pabbājanīyakammaṃ kareyyā』』ti (cūḷava. 27) vuttattā. 『『Tassapāpiyasikakammārahassa tassapāpiyasikakammaṃ karontī』』ti vacanato cakkaṃ bandhanti ñātabbaṃ.
Upālipucchākathāvaṇṇanā
400.『『Paratoti upālipucchato para』』nti likhitaṃ. Dosāritapāḷiyaṃ 『『ūnavīsativasso na āgato vippannavatthukattā』』ti vuttaṃ. Imasmiṃ campeyyakkhandhake adhammakammāniyeva dvidhā katvā pañcāgatānīti veditabbaṃ. Teneva parivāre imasmiṃ khandhake 『『pañca adhammikānī』』ti vuttaṃ. 『『Andhamūgabadhiro sosārito』』ti iminā apabbajitassapi upasampadā ruhatīti siddhaṃ.
Campeyyakkhandhakavaṇṇanā niṭṭhitā.
Sabbattha dinnamevāti "同樣的份額"這樣說。 "如果說'每個人都能獲得'"則是因為分配的緣故。"給予比丘僧團的衣物,對於穿衣者不適用"這樣說。"當說到'雙方的僧團'"時,由於未提到"比丘僧團",因此由於比丘尼僧團的混合,在此處個體獲得的也不適用。即使如此,當說"給予比丘僧團和比丘尼僧團"時,是否與"雙方的僧團"相矛盾呢?並不相矛盾,它只是表明這兩個僧團的給予狀態,而非雙方的僧團的規定,因此"給予比丘僧團和比丘尼僧團的你們"的說法並未提到。或者說,註釋的說法就是標準,而不進行探討。因為一個人並不像雙重那樣存在,因此通過雙方的僧團的接受,一個比丘不會被接受。"關於所有居所和聖地的法"時,說"在所有寺院中,每位比丘的份額都應給予"這樣說。 "當說到'比丘僧團和聖地'"時,是否不相矛盾呢?並不相矛盾,因為提到"比丘僧團",在這裡由於寺院的建立,在每個寺院中都應獲得一部分。"自己所獲得"是因為在時機上不被使用,整體上也應適用嗎?由於說"比丘僧團的獲得",因此"我獲得"的說法也不適用。關於後來的雨季,這裡的"也"是指明確的意義,指的是後來的雨季,否則在相聚的情況下,說"特徵的知識者"的說法可能是無意義的。為什麼呢?因為從開始就進行詳細的闡述。對此,由於"從衣物的月份開始...等...只獲得過去的雨季"的說法,並未進行探討,因此說"特徵的知識者"是堅定不移的。如果在外部的居住界限內...等...所有獲得者都能獲得,即無論何處的獲得者的意思是"無論何處的所有獲得者都能獲得"(疑問。註釋。關於不適用的衣物的規定)在此處提到。由於從夏季的第一天開始,說"因此應當加上表"。那些被長者派遣的人,他們能獲得。 關於衣物的章節闡述已結束。 關於缽的章節闡述 關於二次派遣等的闡述 "不適合的派遣"在這裡,派遣是指僅允許有家族污點的人,而這一家族污點者並不存在,所以說"不適合"。如果如此,怎麼會是安全的呢?根據《小品》中所說"渴望的僧團應進行出家工作"(小品27)。"因此,說"那些作惡的人,進行惡行"的說法是應當瞭解的。 關於烏帕利提問的章節闡述 "關於他"是指烏帕利提問時所寫。 在《罪惡的經文》中說"二十九歲未到,因未到達所需的衣物"。在這一缽的章節中,應當理解為將惡行分為兩類。由此,在這一章節中"五種惡行"被提到。"盲目、愚蠢、聾啞"通過未出家而獲得了出家資格。 關於缽的章節闡述已結束。
- Kosambakakkhandhakavaṇṇanā
Kosambakavivādakathāvaṇṇanā
451.Suttantikoti ettha kiñcāpi 『『vinayadharo mātikādharo』』ti vuttaṃ, ubhatovibhaṅgaṃ pana sandhāya vuttaṃ, na khandhakabhāṇako hoti. Āvuso ettha āpattīti vacanaṃ upādāya 『『so tassā āpattiyā āpattidiṭṭhi hotī』』ti vuccati. Pacchā vinayadharo 『『vatthumhi sati pamāṇaṃ, na paññattiya』』nti satiṃ paṭilabhitvā tassā āpattiyā āpattidiṭṭhi ahosi, tena vuttaṃ ante 『『aññe bhikkhū tassā āpattiyā āpattidiṭṭhino hontī』』ti.
- 『『Yathā mayā ñattī』』ti likhanti 『『paññattā』』ti ekavacanattā.
Dīghāvuvatthukathāvaṇṇanā
- 『『Bhūtapubbaṃ, bhikkhave, bārāṇasiyaṃ brahmadatto』』ti likhanti. Purāṇapotthakesu 『『bārāṇasiya』』nti natthi, 『『natthibhāvova sundaro』』ti vadanti.
Pālileyyakagamanakathāvaṇṇanā
467.Rakkhitavanasaṇḍeti saṅgītittherehi suviññeyyaṃ katvā vuttaṃ. 『『Pālileyyoti gāmo, tassa vasenā』』tipi vadanti, taṃ dhammapadaṭṭhakathāya na virujjhati.
Aṭṭhārasavatthukathāvaṇṇanā
473.Natveva…pe… paṭibāhitabbanti vadāmīti ettha senāsanārahassa yo senāsanaṃ paṭibāhati, tasseva āpatti dukkaṭassa. 『『Kalahakārakādīnamettha okāso natthītiādikaṃ saṅghassa katikaṃ vatvā taṃ na paññāpentassa vā 『ahaṃ buddho』ti pasayha attanā attano paññāpetvā gaṇhantaṃ 『yuttiyā gaṇhathā』ti vatvā vārentassa vā doso natthi. Idha kalahavūpasamanatthaṃ āgatānaṃ kosambikānampi 『yathāvuḍḍha』nti avatvā 『vivitte asati vivittaṃ katvāpi dātabba』nti vuttattā vivittaṃ katvā dentaṃ paṭibāhentasseva āpattīti kira ayamattho pārivāsikādīnaṃ vihārapariyantadāpanena sādhitabbo』』ti likhitaṃ.
Saṅghasāmaggīkathāvaṇṇanā
- 『『Atha kho te ukkhittānuvattakā bhikkhū taṃ ukkhittakaṃ bhikkhuṃ osāretvā yena ukkhepakā bhikkhū…pe… tassa vatthussa vūpasamāya saṅghasāmaggiṃ karomā』』ti vacanaṃ duviññeyyavinicchayaṃ vinayalakkhaṇakusalassa. Vijjamāne hi kārakasaṅghe itaro saṅgho osārituṃ na labhati. Osārento ce, te bhikkhū kārakasaṅghena samānaladdhikabhāvaṃ pattattā tena samānasaṃvāsakā honti, tato ukkhepakānaṃ chandaṃ aggahetvā osārentānaṃ kammaṃ kuppati, tasmā 『『tena hi, bhikkhave, taṃ bhikkhuṃ osārethā』』ti (mahāva. 474) bhagavato vacanena ukkhittānuvattakā osāresuṃ, udāhu nissīmaṃ gantvā, udāhu itaresaṃ chandaṃ gahetvā osāresuṃ, nanu etesamaññatarenettha bhavitabbaṃ, na ca panetaṃ sabbagaṇṭhipadesu vicāritaṃ. Ayaṃ panettha takko –
『『Yasmiṃ vatthusmiṃ saṅghena, katakammassa bhikkhuno;
Sati tasmiṃ na aññassa, paṭippassambhanaṃ khamaṃ.
『『Viramante tato doso, api saṅgho akārako;
Osāretuṃ alaṃ yasmā, kārako anulomiko』』ti.
- 『『Aṭṭha dūtaṅgāni nāma sotā ca hoti, sāvetā ca uggahetā ca dhāretā ca viññātā ca viññāpetā ca kusalo ca sahitāsahitadassano ca akalahakārako cāti etānī』』ti vuttaṃ.
Kosambakakkhandhakavaṇṇanā niṭṭhitā.
Mahāvaggassa līnatthapakāsanā niṭṭhitā.
Namo tassa bhagavato arahato sammāsambuddhassa
Cūḷavaggavaṇṇanā
- Kammakkhandhakavaṇṇanā
Adhammakammadvādasakakathāvaṇṇanā
關於拘薩羅的章節闡述 關於拘薩羅的爭論的闡述 "通曉經典"在這裡,雖然說"通曉律藏和摩恰",但是指的是通曉雙部,而不是章節的背誦者。"朋友,在這裡有過失"這樣說,因此"他對那個過失有認知"這樣說。後來,通曉律藏的人"在有根據時,標準是根據,不是根據規定"這樣認知了那個過失,因此最後說"其他比丘對那個過失有認知"。 他們寫"如我所知"是因為單數的緣故。 關於迪格哈武的事件的闡述 他們寫"過去,比丘們,在巴拉納西有一位婆羅門王"。在古老的書籍中沒有"巴拉納西",他們說"沒有這個說法更好"。 關於前往巴麗耶卡的闡述 "受保護的森林"是由結集的長老們清楚地說明的。有人說"巴麗耶卡是一個村莊,依據那個",這與法句註釋不矛盾。 關於十八種情況的闡述 "我們不會...等...阻止"在這裡,對於有資格獲得居所的人,阻止他的就有輕垢罪。"說明僧團的協議,但不公佈,或者強行自己宣稱'我是佛陀',並獲取,說'以理由獲取'而阻止,都沒有過錯。在這裡,爲了平息拘薩羅人的爭論而來的人,不說'按照長老'而說'即使在隱居中,也應給予隱居',因此阻止給予隱居的人就有過失"。這個意思應當通過對出罪人等的居所的限制來證明。 關於僧團和睦的闡述 "然後,那些被驅逐的隨從比丘,使那個被驅逐的比丘復位,然後去到那些驅逐者比丘...等...爲了平息那個事件,我們做僧團和睦"這句話,對於精通律儀特徵的人來說是難以理解的判斷。因為存在執行僧團的情況下,另一個僧團不能使他復位。如果使他復位,那些比丘由於與執行僧團具有相同的見解,因此與他們同住,所以從驅逐者那裡獲得同意而使他復位的行為是不正確的。因此,佛陀說"比丘們,你們應該使那個比丘復位"(大品 474),是否被驅逐的隨從比丘復位,還是去到界外,或者從其他人那裡獲得同意而復位,這其中必須有一種情況,但並未在所有的註釋中探討。這裡的推論是: "在僧團對比丘做了某事之後, 對於那件事,不應該讓另一個人來平息。 因此過錯就消除了,即使僧團沒有執行, 也足以使他復位,因為執行者是順從的。" "有八種使者的特徵,即有聽聞的,有傳達的,有接受的,有保持的,有認知的,有讓人認知的,善於協調的,善於判斷合適與不合適的,以及無爭論的"這樣說。 關於拘薩羅的章節闡述完畢。 大品的隱藏義的闡述完畢。 敬禮世尊、阿羅漢、正等覺者 小品的闡述 關於業的章節闡述 關於十二種不法行為的闡述
4.Asammukhākataṃ hotītiādayo tikā kevalaṃ desanāmattameva. Na hi tīhi eva aṅgehi samodhānehi adhammakammaṃ hoti, ekenapi hoti eva, ayamattho 『『tiṇṇaṃ, bhikkhave』』tiādipāḷiyā (cūḷava. 6) sādhetabbo. 『『Appaṭiññāya kataṃ hotī』』ti lajjiṃ sandhāya vuttaṃ. Kaṇhapakkhe 『『adesanāgāminiyā āpattiyā kataṃ hotī』』ti sukkapakkhe 『『desanāgāminiyā āpattiyā kataṃ hotī』』ti idaṃ dvayaṃ parato 『『tīhi, bhikkhave, aṅgehi samannāgatassa bhikkhuno ākaṅkhamāno saṅgho tajjanīyakammaṃ kareyya. Adhisīle sīlavipanno hotī』』ti iminā virujjhati, adesanāgāminiṃ āpanno hi 『『adhisīle sīlavipanno』』ti vuccatīti. Yuttametaṃ, kattu adhippāyo ettha cintetabbo. Etthāha upatissatthero 『『tajjanīyakammassa hi visesena bhaṇḍanakārakattaṃ aṅga』nti aṭṭhakathāyaṃ vuttaṃ, taṃ pāḷiyā āgatanidānena yujjati, tasmā sabbattikesupi bhaṇḍanaṃ āropetvā bhaṇḍanapaccayā āpannāpattivasena idaṃ kammaṃ kātabbaṃ, tasmā 『adhisīle sīlavipanno』ti etthāpi pubbabhāge vā aparabhāge vā codanāsāraṇādikāle bhaṇḍanapaccayā āpannāpattivaseneva kāretabbaṃ, na kevalaṃ saṅghādisesapaccayā kātabba』』nti. 『『Adesanāgāminiyā āpattiyāti pārājikāpattiyā』ti ettakamattaṃ vatvā parato 『adhisīle pārājikasaṅghādisese ajjhācārā』ti porāṇagaṇṭhipade vutta』』nti likhitaṃ. 『『Adhisīle sīlavipanno』ti saṅghādisesaṃ sandhāyā』』ti gaṇṭhipade likhitaṃ. Idaṃ porāṇagaṇṭhipade purimavacanena sameti, tasmā tattha pacchimaṃ pārājikapadaṃ atthuddhāravasena vuttaṃ siyā , aṭṭhakathāyañca 『『adesanāgāminiyāti pārājikāpattiyā vā saṅghādisesāpattiyā vā』』ti vuttaṃ, tattha pārājikāpatti atthuddhāravasena vuttā siyā. Yato gaṇṭhipade 『『adhisīle sīlavipanno』ti saṅghādisesaṃ sandhāyā』』ti ettakameva likhitaṃ, tasmā sabbattha gaṇṭhipade sakalena nayena pārājikāpattipaccayā uppannabhaṇḍanahetu na tajjanīyakammaṃ kātabbaṃ payojanābhāvā, saṅghādisesapaccayā kātabbanti ayamattho siddho hoti. Na, sukkapakkhe 『『desanāgāminiyā āpattiyā kataṃ hotī』』ti (cūḷava. 5) vacanatoti ce? Na, ekena pariyāyena saṅghādisesassapi desanāgāminivohārasambhavato,
Yena kammena santajjanaṃ karīyati, taṃ tajjanīyakammaṃ nāma. Yena kammena nissāya te vatthabbanti nissiyati bhajāpiyati niyasso, taṃ niyasakammaṃ nāma. Yena tato āvāsato, gāmato ca pabbājenti kuladūsakaṃ, taṃ pabbājanīyakammaṃ nāma. Yena kammena akkuṭṭhagahaṭṭhasamaīpameva paṭisāriyati so akkosako pacchā pesiyati, taṃ paṭisāraṇīyakammaṃ nāma. Yena samānasaṃvāsakabhūmito ukkhipiyati. Chaḍḍīyati sātisāro bhikkhusaṅghena, taṃ kammaṃ ukkhepanīyakammaṃ nāmāti veditabbaṃ.
11.『『Nissāya te vatthabba』』nti garunissayaṃ sandhāya vuttaṃ, na itaranti.
21.Assajipunabbasukavatthusmiṃ 『『tesu vibbhantesupi kammaṃ paṭippassambhetuṃ anuññātampi sammāvattantānaṃyevā』』ti likhitaṃ. Sammukhā vuttameva gihipaṭisaṃyuttaṃ nāma. Parammukhā vuttaṃ desanaṃ gacchati.
- Khamāpentena 『『khamāhī』』ti vattabbamattameva, na ukkuṭikādisāmīcinā payojananti. Anudūtanti sahāyanti attho.
"不被遮蔽"等的說法僅僅是教導的內容。因為僅憑這三種成分並不能構成不法行為,單憑一種也可以,因此這一點應當從"三者,朋友"等的經典中得出(小品 6)。"在不被承認的情況下所做的"是指羞愧的狀態。對於黑方說"在不被承認的情況下所做的過失"和白方說"在被承認的情況下所做的過失",這兩者在此處的意思是"如果一個比丘具備這三種成分,僧團應當進行驅逐的行動。具備超越戒律的比丘"這樣說是相悖的,因為在不被承認的情況下被認為是"具備超越戒律的比丘"。這是合理的,這裡的意圖應當被考慮。在這裡,優婆提薩長老說"驅逐的行為確實是特別的,因而是成分"在註釋中寫道,這與經典中所說的相符,因此在所有情況下都應當施加制裁,因而在所有情況下都應當根據施加的制裁來進行此行為,因此"具備超越戒律的比丘"在這裡也應當在早期或晚期的情況下根據施加的制裁來進行,而不僅僅是基於僧團的其他制裁來進行。 "在不被承認的情況下的過失"是指破戒的過失。僅此而已,接下來"具備超越戒律的比丘"的意思是指僧團的其他制裁。這個意思在古老的註釋中與前面的說法相一致,因此在這裡最後的破戒的部分是爲了闡明含義,註釋中也說"在不被承認的情況下的過失是破戒的過失或僧團的其他過失"。在這裡,破戒的過失是爲了闡明意義。由於在註釋中寫到"具備超越戒律的比丘"是指僧團的其他制裁,因此在所有情況下,基於破戒的過失的理由,驅逐的行為不應當被施加,因為沒有必要進行僧團的其他制裁,這個意思是明確的。那麼,是否說"在被承認的情況下所做的過失"(小品 5)呢?並不是,單憑這一種說法,也可以適用於僧團的其他制裁。 通過某種行為來進行的驅逐行為被稱為驅逐行為。通過某種行為而使他被依賴、被分割、被限制,這被稱為依賴行為。通過某種行為而使他從居所、村莊被驅逐的,這被稱為驅逐行為。通過某種行為而使他被像被打擊一樣的狀態而被驅逐,這被稱為被驅逐行為。通過某種行為而使他被驅逐。被驅逐的比丘被僧團驅逐,這個行為被稱為驅逐行為。 "依賴於你"是指重依賴的狀態,而不是其他的。 關於阿薩吉比丘在"他們即使在混亂中也被允許進行行為"的說法。直接說的是與家庭相關的。間接說的是講授的內容。 "被寬恕的"僅僅是指寬恕的狀態,而不是通過強制等的原因。無害是指幫助的意思。
50.Adassaneyeva ukkhepanīyaṃ kātabbaṃ, na aññathā. 『『Tajjanīyādikaraṇakāle āpattiṃ ropetvā tassā adassane, appaṭikamme vā bhaṇḍanakārakādiaṅgehi kātabba』』nti likhitaṃ.
Tajjanīyakammādīsu ayaṃ pakiṇṇakavinicchayoti veditabbo. Kiṃ tajjanīyakammaṃ, tajjanīyakammassa kiṃ mūlaṃ, kiṃ vatthu, kiṃ pariyosānaṃ, kasmā 『『tajjanīyakamma』』nti vuccatīti? Kiṃ tajjanīyakammanti vatthusmiṃ sati karaṇasampatti. Tajjanīyakammassa kiṃ mūlanti saṅgho mūlaṃ. Tajjanīyakammassa kiṃ vatthūti kalahajātāpattivatthu. Kiṃ pariyosānanti bhāvanāpariyosānaṃ. Kasmā tajjanīyakammanti vuccatīti saṅgho kalahakārakapuggalaṃ kalahe ca bhede ca bhayaṃ dassetvā khantiyā janeti, upasame janeti, tasmā 『『tajjanīyakamma』』nti vuccati. Kathaṃ tajjanīyakammaṃ kataṃ hoti, kathaṃ akataṃ. Kinti ca tajjanīyakammaṃ kataṃ hoti, kinti ca akataṃ. Kena ca tajjanīyakammaṃ kataṃ hoti, kena ca akataṃ. Kattha ca tajjanīyakammaṃ kataṃ hoti, kattha ca akataṃ. Kāya velāya tajjanīyakammaṃ kataṃ hoti, kāya velāya akataṃ hoti? Kathaṃ tajjanīyakammaṃ kataṃ hotīti samaggena saṅghena ñatticatutthena kammena. Kathaṃ akataṃ hotīti vaggena saṅghena ñatticatutthena kammena. Kinti ca kataṃ hotīti karaṇasampattiyā. Kinti ca akataṃ hotīti karaṇavipattiyā. Kena ca kataṃ hotīti saṅghena. Kena ca akataṃ hotīti gaṇena puggalena. Kattha ca kataṃ hotīti yassa puggalassa saṅgho tajjanīyakammaṃ karoti, tassa puggalassa sammukhībhūte. Kattha ca akataṃ hotīti yassa puggalassa saṅgho tajjanīyakammaṃ karoti, tassa puggalassa asammukhībhūte. Kāya velāya kataṃ hotīti yadā kalahajātāpatti saṃvijjati. Kāya velāya akataṃ hotīti yadā kalahajātāpatti na saṃvijjati. Katihākārehi tajjanīyakammassa pattakallaṃ hoti, katihākārehi apattakallaṃ? Sattahākārehi tajjanīyakammassa pattakallaṃ hoti, sattahākārehi apattakallaṃ. Katamehi sattahākārehi pattakallaṃ, katamehi sattahākārehi apattakallaṃ hoti? Kalahajātāpatti na saṃvijjati, so vā puggalo asammukhībhūto hoti, saṅgho vā vaggo hoti, asaṃvāsiko vā puggalo tassaṃ parisāyaṃ saṃvijjati, acodito vā hoti asārito vā, āpattiṃ vā anāropito. Imehi sattahākārehi tajjanīyakammassa apattakallaṃ hoti, itarehi sattahākārehi pattakallaṃ hoti. Evaṃ sesakammesūti.
Kammakkhandhakavaṇṇanā niṭṭhitā.
- Pārivāsikakkhandhakavaṇṇanā
Pārivāsikavattakathāvaṇṇanā
- Pārivāsikakkhandhake 『『mā maṃ gāmappavesanaṃ āpucchathāti vutte anāpucchāpi gāmaṃ pavisituṃ vaṭṭatī』』ti vadanti. Saṅgho attano pattaṭṭhāne gahetuṃ vaṭṭati. Oṇojanaṃ nāma vissajjanaṃ. 『『Taṃ pana pārivāsikena pāpitassa attanā sampaṭicchitasseva punadivasādiatthāya vissajjanaṃ kātabbaṃ, asampaṭicchitvāyeva ce vissajjeti, na labhatī』』ti vuttaṃ.
應當在看不見的情況下進行驅逐,而不是其他情況。"在進行驅逐等行為時,通過施加過失,在看不見或不承認的情況下,應當以制裁者等的成分進行"這樣寫。 在驅逐等行為中,這是一些雜項判斷。什麼是驅逐行為,驅逐行為的根源是什麼,事由是什麼,結果是什麼,為什麼稱為"驅逐行為"呢? 什麼是驅逐行為?在有事由的情況下的執行完善。驅逐行為的根源是什麼?僧團是根源。驅逐行為的事由是什麼?是爭論生起的過失事由。結果是什麼?是修習的結果。為什麼稱為"驅逐行為"呢?因為僧團顯示了制裁者及爭論與分裂的恐懼,產生忍耐,產生平息,因此稱為"驅逐行為"。 驅逐行為是如何被做的,如何未被做?什麼被做,什麼未被做?由誰做,由誰未做?在哪裡做,在哪裡未做?何時做,何時未做? 如何被做?由和合的僧團以宣告四次行為。如何未被做?由分裂的僧團以宣告四次行為。什麼被做?由於執行的完善。什麼未被做?由於執行的不完善。由誰做?由僧團。由誰未做?由個人群體。在哪裡做?在僧團對其人進行驅逐行為的面前。在哪裡未做?在僧團對其人進行驅逐行為的不面前。何時做?當有爭論生起的過失時。何時未做?當沒有爭論生起的過失時。 驅逐行為有幾種成熟的情況,有幾種不成熟的情況?有七種驅逐行為的成熟情況,有七種不成熟情況。哪些是成熟的,哪些是不成熟的?沒有爭論生起的過失,或者那個人不在面前,或者僧團是分裂的,或者那個人在那個集會中是不共住的,或者未受責難或未被驅逐,或者未施加過失。這七種是驅逐行為的不成熟情況,其他七種是成熟情況。其他行為也是如此。 關於業的章節闡述完畢。 關於出罪人的章節闡述 關於出罪人的職責的闡述 在出罪人的章節中說,即使被告知"不要請我進入村莊",也可以不請示而進入村莊。僧團應當在自己的地位上接受。"放棄"是指放棄。"但是,應當在出罪人自己接受的情況下,為第二天等目的而放棄,如果不接受而放棄,就不能獲得"這樣說。
76.Pakatiyāva nissayoti ettha 『『antevāsikānaṃ ālayasabbhāve yāva vassūpanāyikadivaso, tāva kappati, tassa ālayassa sabbhāve nissayo na paṭippassambhatīti ce? Na vaṭṭati. Tattha idāni khamāpeyyāmītiādinā vaṭṭatī』』ti vuttaṃ. Tattha ekantena vissaṭṭhattā, idha pana ekanteneva dvinnampi samabhāvo icchitabbo evāti eke. Paṭibalassa vā bhikkhussāti ettha 『『laddhasammutikena āṇattopi garudhammehi, aññehi vā ovadituṃ na labhatī』』ti likhitaṃ. Tato vā pāpiṭṭhatarāti ettha 『『asañcicca āpannasañcarittato sukkavissaṭṭhi pāpiṭṭhatarāti ayampi nayo yojetabbo』』ti vuttaṃ. Paccayanti vassāvāsikaṃ. Senāsanaṃ na labhati seyyapariyantabhāgitāya. 『『Uddesādīni dātumpi na labhatī』』ti vadanti. 『『Sace dve pārivāsikā gataṭṭhāne aññamaññaṃ passanti, ubhohipi aññamaññassa ārocetabbaṃ avisesena 『āgantukena ārocetabbaṃ, āgantukassa ārocetabba』nti vuttattā』』ti vuttaṃ. Aññavihāragatenāpi tattha pubbe ārocitassa punārocanakiccaṃ natthi. 『『Anikkhittavattassa bahi ārocitassa yathā puna vihāre ārocanakiccaṃ natthi, evaṃ 『āgantukasodhanatthaṃ uposathadivase ārocetabba』nti vacanañhettha sādhaka』』nti vadanti.
- Ekacchanne nisinnassāpi ratticchedadukkaṭāpattiyo hontīti eke. Avisesenāti pārivāsikassa ukkhittakassāti imaṃ bhedaṃ akatvā. 『『Tadahupasampannepi pakatatte』』ti vacanato anupasampannehi vasituṃ vaṭṭati. 『『Samavassāti etena apacchā apurimaṃ nipajjane dvinnampi vattabhedāpattibhāvaṃ dīpetī』』ti likhitaṃ.
Pārivāsikavattakathāvaṇṇanā niṭṭhitā.
Mūlāyapaṭikassanārahavattakathāvaṇṇanā
86.Attanoattano navakataranti pārivāsikādinavakataraṃ. Paṭhamaṃ saṅghamajjhe parivāsaṃ gahetvā nikkhittavattena puna ekassapi santike samādiyituṃ, nikkhipituñca vaṭṭati. Mānatte pana nikkhipituṃ vaṭṭati. Ūne gaṇe caraṇadosattā na gahetunti eke. Paṭhamaṃ ādinnavattaṃ ekassa santike yathā nikkhipituṃ vaṭṭati, tathā samādiyitumpi vaṭṭatīti porāṇagaṇṭhipade.
Pārivāsikakkhandhakavaṇṇanā niṭṭhitā.
- Samuccayakkhandhakavaṇṇanā
Sukkavissaṭṭhikathāvaṇṇanā
"按常規依賴"在這裡說"對於住持的比丘,直到雨季的結束,依賴是合適的,那個住處的依賴是不會被打斷的,這樣說是不能成立的。這裡說,現在可以寬恕"。在這裡完全被排除,因此在這裡完全應當希望兩者的平等。對於修行的比丘來說,這裡說"因獲得的正念,即使被指責也不能被其他人勸導"。因此,"因此更為不善"在這裡說"不考慮被指責的情況,因干擾而導致的完全排除也是應當考慮的"。依賴於雨季的居所。由於分配的緣故,無法獲得居所。"連說明等也無法獲得"這樣說。 "如果兩個出罪人在同一個地方相互看見,雙方都應當相互通報,毫無差別地說'應當由來者通報,來者應當通報'"這樣說。即使在其他地方的出罪人那裡,之前已經通報的再次通報的事宜是沒有的。"未被遮蔽的行為在外被通報的,如何在寺院內沒有通報的事宜,因此'爲了清理來者的目的,在齋戒日應當通報'"因此說。 "即使在單獨的情況下坐著,也會有夜間斷絕的輕垢過失"這樣說的有些人。不分開地說是指出罪人被驅逐的情況。"即使在那種情況下,仍然應當住在常規中"這樣說的情況下,適用於不被驅逐的情況。"相同的雨季"是指在後面,說明兩者的行為差異的情況。 關於出罪人的職責的闡述完畢。 關於根本的依賴的闡述 "對於自己來說,新的更好"是指出罪人等的更好。首先在僧團中接受依賴,因被驅逐的緣故再次在某一位的身邊聚集,因被驅逐而應當被接受。對於尊重而言,因應當被接受。由於人數不足而不被接受"這樣說的有些人。首先在一位的身邊獲得的行為應當被接受,正如應當被接受的那樣,古老的註釋中說。 關於出罪人的章節闡述完畢。 關於聚合的章節闡述 關於完全排除的闡述
97.『『Vedayāmīti jānāmi, cittena sampaṭicchitvā sukhaṃ anubhavāmi, na tappaccayā ahaṃ dukkhitoti adhippāyo』』ti likhitaṃ. Yassa māḷake nārocitaṃ, tassa ārocetvā nikkhipitabbaṃ. Yassa ārocitaṃ, tassa puna ārocanakiccaṃ natthi, kevalaṃ nikkhipitabbameva. Vattaṃ nikkhipitvā vasantassa upacārasīmāgatānaṃ sabbesaṃ ārocanakiccaṃ natthi. Diṭṭharūpānaṃ sutasaddānaṃ ārocetabbaṃ, adiṭṭhaassutānampi antodvādasahatthagatānaṃ ārocetabbaṃ. 『『Idaṃ vattaṃ nikkhipitvā vasantassa lakkhaṇa』』nti vuttaṃ. 『『Parikkhittassa vihārassa parikkhepato』tiādi kiñcāpi pāḷiyaṃ natthi, atha kho aṭṭhakathācariyānaṃ vacanena tathā eva paṭipajjitabba』』nti ca vuttaṃ. 『『Atthibhāvaṃ sallakkhetvāti dvādasahatthe upacāre sallakkhetvā, anikkhittavattānaṃ upacārasīmāya āgatabhāvaṃ sallakkhetvā sahavāsādikaṃ veditabba』』nti ca vuttaṃ. 『『Nikkhipantena ārocetvā nikkhipitabbaṃ, payojanaṃ atthī』』ti ca vuttaṃ, na pana taṃ payojanaṃ dassitaṃ. Ciṇṇamānatto bhikkhu abbhetabboti ciṇṇamānattassa ca abbhānārahassa ca ninnānākāraṇattā aññathā 『『abbhānāraho abbhetabbo』』ti vattabbaṃ siyā. Ukkhepanīyakammakatopi attano laddhiggahaṇavasena sabhāgabhikkhumhi sati tassa anārocāpetuṃ na labhati.
Parivāsakathāvaṇṇanā
「我知道『我感受到了』,心中接受,幸福地體驗,因此我並不是因為這個原因而感到痛苦」這樣寫道。對於不被通報的比丘,應當通報后再驅逐。對於被通報的比丘,再次通報的事宜是沒有的,僅僅是驅逐而已。對於已經驅逐的比丘,所有在他身邊的通報的事宜是沒有的。對於看到的、聽到的,應當通報,對於沒有看到、沒有聽到的,也應當通報到內心的十二手指範圍內。 「這是驅逐的特徵」這樣說。「關於被圍繞的寺院,雖然在經典中沒有『被圍繞』的說法,但根據註釋師的說法,確實應當這樣進行」這樣說。「在考慮存在的狀態時,應該在十二手指的範圍內進行考慮,未被遮蔽的行為的到來狀態應當被考慮,因此應當被視為共同居住的」這樣說。「通報后驅逐應當被做,目的在於存在」這樣說,但這個目的並沒有被說明。對於被切割的比丘,應該被驅逐,因為被切割的和被驅逐的都有不同的原因,因此可能會有「被驅逐的應當被驅逐」的說法。即使是驅逐的行為,由於他獲得的原因,在有比丘的情況下,他也不能被不通報而被驅逐。 關於出罪人的闡述完畢。
- 『『Anantarāyikassa pana antarāyikasaññāya chādayato acchannāvā』』ti pāṭho. Averibhāvena sabhāgo averisabhāgo. 『『Sabhāgasaṅghādisesaṃ āpannassa pana santike āvi kātuṃ na vaṭṭatī』』ti pasaṅgato idheva pakāsitaṃ. Lahukesu paṭikkhepo natthi. Tattha ñattiyā āvi katvā uposathaṃ kātuṃ anuññātattā lahukasabhāgaṃ āvi kātuṃ vaṭṭatīti. Sabhāgasaṅghādisesaṃ pana ñattiyā ārocanaṃ na vaṭṭatīti kira. 『『Tassa santike taṃ āpattiṃ paṭikarissatī』ti (mahāva. 171) vuttattā lahukassevāyamanuññātā . Na hi sakkā suddhassa ekassa santike saṅghādisesassa paṭikaraṇaṃ kātu』』nti likhitaṃ. Lahukesupi sabhāgaṃ āvi kātuṃ na vaṭṭatīti, tasmā eva hi ñattiyā āvikaraṇaṃ anuññātaṃ, itarathā taṃ niratthakaṃ siyā. Aññamaññārocanassa vaṭṭati, tato na vaṭṭatīti dīpanatthameva ñattiyā āvikaraṇamanuññātaṃ, teneva idha 『『sabhāgasaṅghādisesaṃ āpannassā』』tiādi vuttaṃ. Ayamattho 『『ettāvatā te dve nirāpattikā honti, tesaṃ santike sesehi sabhāgāpattiyo desetabbā』』ti (kaṅkhā. aṭṭha. nidānavaṇṇanā) vacanena kaṅkhāvitaraṇiyaṃ pakāsitova. Saṅghādisesaṃ pana ñattiyā ārocetvā uposathaṃ kātuṃ vaṭṭati. Tassā ñattiyā ayamattho yadā suddhaṃ bhikkhuṃ passissati, tassa santike ārocanavasena paṭikarissati. Evaṃ paṭikate 『『na ca, bhikkhave, sāpattikena pātimokkhaṃ sotabbaṃ, yo suṇeyya, āpatti dukkaṭassā』』ti (cūḷava. 386) vuttāpattito mokkho hotīti, tasmā 『『garukaṃ vā hotu lahukaṃ vā, ñattiyā āvi kātuṃ vaṭṭatī』』ti vuttaṃ, ubhosu nayesu yuttataraṃ gahetabbaṃ.
Nāmañceva āpatti cāti 『『tena tena vītikkamenāpannāpatti āpatti. Nāmanti tassā āpattiyā nāma』』nti likhitaṃ. Ārocetvā nikkhipitabbanti ettha ārocanaṃ vattabhedadukkaṭapaaharaṇappayojananti veditabbaṃ. Akāraṇametanti 『『sambahulā saṅghādisesā āpattiyo āpajji』』nti vutte vuṭṭhānato.
Dasasataṃ rattisatanti dasasataṃ āpattiyo rattisataṃ chādetvāti yojetabbaṃ. Agghasamodhāno nāma sabhāgavatthukāyo sambahulā āpattiyo āpannassa bahurattiṃ paṭicchāditāpattiyaṃ nikkhipitvā dātabbo, itaro nānāvatthukānaṃ vasenāti ayametesaṃ visesoti.
Parivāsakathāvaṇṇanā niṭṭhitā.
「對於被遮蔽的情況,稱為『遮蔽的』」這樣寫。以無敵心態作為共同體的部分,稱為無敵的共同體。「對於已經成為共同體的剩餘部分,在他面前進行通報是不合適的」,因此在這裡被明確指出。對於輕微的行為沒有排除。在那裡,由於被允許進行通報,因此可以進行輕微的共同體行為。對於已經成為共同體的剩餘部分,顯然是不適合進行通報的。「在他面前將會處理那個過失」這樣說的,因此輕微的行為是被允許的。因為在純凈的比丘面前,無法進行共同體的剩餘部分的處理」這樣寫道。即使在輕微的情況下,也不適合進行共同體的行為,因此因此在這裡允許進行通報,否則將是無意義的。相互通報是合適的,因此不適合進行通報的目的在於說明,因此這裡說「對於已經成為共同體的剩餘部分」。這個意思是「至此,兩個沒有過失的行為存在,因此在他們面前應當說明其他的共同體行為」這樣說的,表明了關於處理的疑問。對於共同體的剩餘部分,通過通報進行齋戒是不合適的。其通報的意思是,當他看到純凈的比丘時,將會以通報的方式進行處理。如此處理后,「比丘們,不能聽取有過失的戒律,誰聽到,將會有輕罪的過失」這樣寫的,從而解脫。因此說「無論是重的還是輕的,都應當進行通報」,在這兩種情況下應當更為合理地理解。 「名稱和過失」即「由於某種違反而產生的過失,名稱是指那個過失的名稱」這樣寫。通報后應當驅逐,這裡通報是指行為差異的輕罪的目的應當被理解。沒有原因的事情是指「許多共同體的剩餘部分的過失發生」這樣說的,指的是從起立的情況。 「十百」是指十百個過失,遮蓋一百個過失的意思。稱為「價值的聚合」,是指在許多過失的情況下,因遮蔽而產生的過失應當被驅逐,其他的因不同的情況而被理解,這是他們的特定情況。 關於出罪人的闡述完畢。
『『Gāmassātina vutta』』nti vacanato kira gāmūpacārepi vaṭṭatīti adhippāyoti likhitaṃ. Vuttañca 『『ayaṃ pana viseso』』ti. 『『Ettha aṭṭhakathācariyāva pamāṇaṃ. Yuttaṃ na dissatī』』ti likhitaṃ. Anugaṇṭhipade pana 『『ayaṃ pana viseso, āgantukassa…pe… okkamitvā gacchati, ratticchedo hotiyevā』』ti vacane heṭṭhā 『『antoaruṇe eva nikkhamitvā gāmūpacārato dve leḍḍupāte atikkamitvā』』tiādinā nayena garuṃ katvā vacanato, bhikkhunīnaṃ garukavaseneva tattha tattha sikkhāpadānaṃ paññattattā ca tadanurūpavaseneva aṭṭhakathācariyena bhikkhunīnaṃ garuṃ katvā mānattacaraṇavidhidassanatthaṃ 『『yattakā purebhattaṃ vā』』tiādi vuttaṃ. Kurundiādīsu vuttavacanena karontassapi doso natthīti dassetuṃ kevalaṃ lakkhaṇamattameva vuttaṃ, tadubhayampi tena tena pariyāyena yujjati, vinicchaye patte lakkhaṇe eva ṭhātabbato kurundiādīsu vuttavacanaṃ pacchā vuttaṃ. Payogo pana purimova. Yathā cettha, tathā sace kāci bhikkhunī dve leḍḍupāte anatikkamitvā aruṇaṃ uṭṭhapeti, doso natthi, tathāpi sabbaṭṭhakathāsu vuttattā 『『purimameva āciṇṇa』』nti vuttaṃ. Parivāsavattādīnanti 『『parivāsanissayapaṭippassaddhiādīnaṃ upacārasīmāya paricchinnattā bhikkhunupassayassa upacārasīmāva gahetabbā, na gāmo』』ti likhitaṃ. 『『Tasmiṃ gāme bhikkhācāro sampajjatī』tiādi pavāritavasena vuttaṃ. Na hi tattha antogāme vihāro atthī』』ti ca likhitaṃ, 『『tampi tena pariyāyena yujjati, na atthato』』ti ca.
Paṭicchannaparivāsādikathāvaṇṇanā
108.『『Visuṃ mānatthaṃ caritabbanti mūlāya paṭikassanaṃ akatvā visuṃ kammavācāyā』』ti ca likhitaṃ. 『『Saṅghādisesāpattī』』ti vuttattā ekova, ekavatthumhi āpannā saṅghādisesā thullaccayadukkaṭamissakā nāma. Makkhadhammo nāma chādetukāmatā.
143.Dhammatāti dhammatāya, tathātāyāti attho 『『alajjitā』』ti ettha viya.
148.Purimaṃ upādāya dve māsā parivasitabbāti ettha 『『parivasitadivasāpi gaṇanūpagā hontī』』ti likhitaṃ.
184.Tasmiṃ bhūmiyanti tassaṃ bhūmiyaṃ. Sambahulā saṅghādisesā āpattiyo āpajjati parimāṇampītiādi jātivasenekavacanaṃ.
Samuccayakkhandhakavaṇṇanā niṭṭhitā.
- Samathakkhandhakavaṇṇanā
Sammukhāvinayakathāvaṇṇanā
186-
「關於『鄉村的邊界』」這樣寫道,因此即使在鄉村的附近也是適用的。並且寫道「這是特別的」。「在這裡,註釋師的標準是合適的,但並不明顯」。而在古老的註釋中寫道「這是特別的,來者...然後離開,夜間斷絕的確實是」這樣說的,下面「在內日出時離開,超越鄉村的邊界,經過兩個坡道」這樣說的,通過重視的說法,因比丘的重視而在各處設定的戒律,因此在「以前的食物」這樣說的情況下,註釋師對於比丘的重視而設定的戒律的適用。對於如庫倫迪等的情況,寫道「做的人沒有過失」,僅僅說明特徵而已,這樣的兩者都可以用相同的方式理解,因此在決定的情況下,特徵應當被理解,庫倫迪等的情況在後面被提及。使用的情況是前面的情況。正如在這裡,如果有比丘在未超越兩個坡道的情況下升起日出,是沒有過失的,即便如此,由於在所有的註釋中已被提及,因此寫道「以前的已被做過」。關於出罪人的行為等「由於依賴於出罪的原因,因依賴於驅逐的安寧等而被限制,因此應當把比丘的依賴的範圍視為應當把握,而不是鄉村」這樣寫道。「在那個鄉村中,乞食的行為是適合的」這樣說的,因此寫道「在那個地方沒有內鄉的寺院」這樣寫的,「也可以用相同的方式理解,而不是從實質上」。 關於隱蔽的出罪人的闡述完畢。 「應當以平等的態度行事,除了根本的依賴之外,應當以平等的行為語言」這樣寫道。「由於有共同體的剩餘部分的過失」這樣說的,因此一個人,在一個地方的共同體的剩餘部分是重罪和輕罪的混合。遮蔽的行為是指想要遮蔽的狀態。 「法則」是指法則的本質,「如實」是指「無羞恥」這樣的意思。 「應當以之前的依賴度過兩個月」在這裡寫道「依賴的日子也應當被計算在內」。 「在那個土地上」是指在那塊土地上。許多共同體的剩餘部分的過失發生,指的是量的情況。 關於聚合的章節闡述完畢。 關於靜止的章節闡述 關於面對面的戒律的闡述
- Yattha yattha kammavācāya 『『aya』』nti vā 『『ime』』ti vā sammukhāniddesaniyamo atthi, sabbaṃ taṃ kammaṃ sammukhākaraṇīyameva, na kevalaṃ tajjanīyādipañcavidhameva. Pañcavidhasseva pana uddharitvā dassanaṃ kammakkhandhake tāva tasseva pāḷiāruḷhattā, catuvīsatiyā pārājikesu vijjamānesu pārājikakaṇḍe āgatānaṃyeva catunnaṃ uddharitvā dassanaṃ viyāti veditabbaṃ. Tattha 『『puggalassa sammukhatā hatthapāsūpagamanamevā』』ti vuttaṃ, taṃ kāraṇaṃ sammukhākaraṇīyassapi sammukhāniddesaniyamābhāvato. Kāmaṃ ayamattho kammakkhandhakeyeva 『『tīhi, bhikkhave, aṅgehi samannāgataṃ tajjanīyakammaṃ adhammakammañca hoti…pe… asammukhākataṃ hotī』』ti (cūḷava. 4) vacaneneva siddho, tattha pana āpatti na dassitā. Idha 『『yo kareyya, āpatti dukkaṭassā』』ti tattha bhavitabbāpattidassanatthaṃ idaṃ āraddhanti veditabbaṃ. 『『Sammukhāvinayapatirūpakena vūpasantampi sammukhāvinayeneva vūpasantagaṇanaṃ gacchatīti dassetuṃ 『adhammavādī puggalo』tiādi āraddha』』nti vuttaṃ, likhitañca. Evaṃ vūpasantaṃ sammukhāvinayapatirūpakena vūpasantaṃ nāma hoti, na sammukhāvinayena ca aññena kenacīti dassetuṃ idamāraddhanti ācariyo.
Sativinayakathāvaṇṇanā
- Dabbassa kammavācāya 『『saṅgho imaṃ āyasmantaṃ dabba』』nti sammukhāniddeso natthi, tathāpi 『『paṭhamaṃ dabbo yācitabbo』』ti vacanena sammukhākaraṇīyatā tassa siddhā. Tathā aññatthāpi yathāsambhavaṃ leso veditabbo. Sativepullappattassa dātabbo vinayo sativinayo.
Amūḷhavinayakathāvaṇṇanā
196-7. 『『Yassa ummattakassa taṃtaṃvītikkamato anāpatti, tādisasseva amūḷhavinayaṃ dātuṃ vaṭṭatīti amūḷhassa kattabbavinayo amūḷhavinayo』』ti likhitaṃ, taṃ yuttaṃ 『『saṅgho gaggassa bhikkhuno amūḷhassa amūḷhavinayaṃ detī』』ti vacanato. 『『Tīṇimāni, bhikkhave, adhammikāni amūḷhavinayassa dānānī』』ti imassa vibhaṅge 『『na sarāmī』』ti vacanaṃ vītikkamakālaṃ sandhāya tassa vibhaṅgassa pavattattā. Amūḷhavinayadānakāle panassa amūḷhatā vinicchitabbā.
Paṭiññātakaraṇakathāvaṇṇanā
- 『『Appaṭiññāya bhikkhūnaṃ kammāni karontī』』ti ārabhantassa kāraṇaṃ vuttameva. Paṭiññātena karaṇaṃ paṭiññātakaraṇaṃ.
Tassapāpiyasikākathāvaṇṇanā
- 『『Tīhi, bhikkhave, aṅgehi samannāgataṃ tassapāpiyasikākamma』』nti ārabhitvā pañca aṅgāni dassetvā pāḷi gatā, 『『sā peyyālena saṅkhipitvā gatāti ñātabba』』nti likhitaṃ. Tathā sukkapakkhepi.
Tiṇavatthārakādikathāvaṇṇanā
「無論在哪裡,若有行為語言的『這是』或『這些』,則存在面對面的說明規則,所有這些行為應當被視為面對面進行的,而不僅僅是五種應被驅逐的行為。五種行為中提到的應當被提及的行為,因其在行為的章節中被提到,因此在二十四個被驅逐的情況下應當被理解為從被驅逐的部分中提及的四種行為。在那裡「個人的面對面是觸碰手的行為」這樣說的,因此因面對面進行的行為的說明規則的缺失而產生的原因。這個意思是,行為的章節中「比丘們,以三種部分為基礎的驅逐行為和不法行為...因此,未被面對面進行的」這樣說的,因而在這裡並未顯示過失。這裡「誰去做,將會有輕罪的過失」是爲了顯示應當存在的過失。 「面對面的戒律的表現也應該被視為面對面的戒律的表現,而不是其他的」這樣寫道,以此說明「不法言論的個人」這樣說的。如此,面對面的戒律的表現被稱為面對面的戒律的表現,而不是以其他任何方式來說明。 關於正念的戒律的闡述完畢。 「關於有缺陷的行為語言,沒有面對面的說明『共同體認為這位尊者有缺陷』,即便如此,『第一次的缺陷應當被請求』」這樣說的,說明了其面對面的進行。照樣在其他地方也應當根據情況理解其微小之處。對於擁有正念的比丘,正念的戒律應當被給予。 關於無愚的戒律的闡述完畢。 196-7. 「對於那個瘋子,因其行為的偏離而沒有過失,因此應當給予無愚的戒律」這樣寫道,因此應當理解「共同體給予那個比丘無愚的戒律」。「比丘們,有三種不法的行為是無愚的戒律的給予」這樣說的,這個分解是指「我不會放棄」是指偏離的時間。給予無愚的戒律時,應當理解其無愚的狀態。 關於確認行為的闡述完畢。 「在不被確認的情況下,進行行為的比丘」這樣開始的原因已被說明。確認的行為是指確認的行為。 關於其惡行的闡述完畢。 「以三種部分為基礎的惡行」這樣開始,接著展示了五種部分而進入經典,寫道「那是以簡潔的方式呈現的」這樣說的。同樣,在乾枯的情況下也是如此。 關於草地的闡述等。
- 『『Sabbeheva ekajjhaṃ sannipatitabba』』nti chandadānassa paṭikkhittattā pavāraṇakkhandhakaṭṭhakathāyañca 『『bhinnassa hi saṅghassa samaggakaraṇakāle, tiṇavatthārakasamathe, imasmiñca pavāraṇasaṅgaheti imesu tīsu ṭhānesu chandaṃ dātuṃ na vaṭṭatī』』ti (mahāva. aṭṭha. 241) vuttattā idha āgantvā vā chandaṃ datvā pariveṇādīsu nisinnāti idaṃ virujjhati viya khāyatīti ce? Na khāyati adhippāyaññūnaṃ. Ayañhettha adhippāyo – visujjhitukāmehi sabbeheva sannipatitabbaṃ, asannipatitassa natthi suddhi chandadāyakassa. Kevalaṃ taṃ kammaṃ sannipatitānaṃ sampajjati. Aṭṭhakathāyaṃ visujjhitukāmānaṃ chandaṃ dātuṃ na vaṭṭatīti adhippāyo. Itarathā pāḷiyā ca virujjhati. 『『Ṭhapetvā ye na tattha hotī』』ti hi ayaṃ pāḷi sannipātaṃ āgantvā chandaṃ datvā ṭhitānaṃ atthitaṃ dīpeti. Nissīmagate sandhāya vuttaṃ siyāti ce? Nissīmagate ṭhapetvā idha kiṃ, tasmā yo sāmaggīuposathe chandaṃ datvā tiṭṭhati ce, nānāsaṃvāsakabhūmiyaṃyeva tiṭṭhati, tassa chandadāyakassa pavāraṇasaṅgahopi natthi. Yo ca tiṇavatthārakakamme nāgacchati, so tāhi āpattīhi na sujjhatīti veditabbaṃ. Yassa etaṃ na ruccati , tassa parivāre vuttaparisato kammavipattilakkhaṇaṃ virujjhati, tattha hi kevalaṃ chandārahānaṃ chando anāhaṭo hoti sace, akataṃ tabbiparītena sampattidīpanatoti vuttaṃ hoti. Tathā pattakallalakkhaṇampi virujjhati. Tesu tīsu ṭhānesu kammappattāyeva sabbe, na tattha chandāraho atthīti ce? Na, catuvaggādikaraṇavibhājane avisesetvā chandārahassa āgatattā, taṃ sāmaññato vuttaṃ. Idañca āveṇikalakkhaṇaṃ, teneva satipi diṭṭhāvikamme idaṃ paṭikuṭṭhakataṃ na hotīti ce? Na, nānattasabhāvato. Idha hi ye pana 『『na metaṃ khamatī』ti aññamaññaṃ diṭṭhāvikammaṃ karontī』』ti (cūḷava. aṭṭha. 214) vacanato na saṅghassa diṭṭhāvikammaṃ kataṃ. Tasmiṃ sati paṭikuṭṭhakatameva hoti. Aññathā pubbabhāgā tā ñattiyo niratthikā siyuṃ, na ca parivāraṭṭhakathāyaṃ chandārahādhikāre nayo dinno. Pavāraṇakkhandhakaṭṭhakathāyaṃ 『『tīsu ṭhānesu chandaṃ dātuṃ na vaṭṭatī』』ti (mahāva. aṭṭha. 241) vuttattā virujjhatīti ce? Na, aṭṭhakathāya pamāṇabhāve sati 『『idha chandaṃ datvā pariveṇādīsu nisinnā』』tiādi vacane suddhikāmato eva gahite sabbaṃ na virujjhatīti eke. 『『Āgantvā vā chandaṃ datvā pariveṇādīsu nisinnā, te āpattīhi na vuṭṭhahantī』』ti idaṃ na vattabbaṃ. Kasmā? Heṭṭhā 『『sabbeheva ekajjhaṃ sannipatitabba』』nti chandadānassa paṭikkhepavacanato aṭṭhakathāyaṃ 『『tīsu ṭhānesu chandaṃ dātuṃ na vaṭṭatī』』ti vuttattā, andhakaṭṭhakathāyampi tatheva vuttattā cāti? Na, ekajjhameva kamme karīyamāne yo idha 『『suṇātu me, bhante, saṅgho, amhākaṃ…pe… gihipaṭisaṃyutta』』nti sādhāraṇañattiṃ ṭhapetvā puna 『『suṇantu me, āyasmantā』』tiādinā asādhāraṇañattiyo ṭhapetvā 『『suṇātu me, bhante saṅgho, amhākaṃ…pe… evametaṃ dhārayāmī』』ti ekatopakkhikānaṃ sandhiyā katāya tadanantare kenaci karaṇīyena chandaṃ datvā gacchati, tassa āpattīhi vuṭṭhānaṃ natthi. Aparesampi ekatopakkhikānaṃ abbhantare ṭhitattā vibhūtattā karaṇassa ayamatthova vutto.
「所有人都應當聚集在一起」這樣寫道,因此因對贈與的拒絕而在《請願章》中寫道「當共同體在分裂時,關於草地的安靜時,這裡在這三個地方不應當給予贈與」這樣說的(《大論》八,241),因此在這裡到來或給予贈與而坐在安靜處,這似乎與此相悖,是不是?並非如此,針對有智慧的人。這裡的意思是——對於想要清凈的人,所有人都應當聚集在一起,未聚集者沒有純凈的贈與。僅僅這個行為適合於聚集的人。註釋中提到,想要清凈的人不應當給予贈與。否則在經典中也會相悖。「除了那些不在這裡的人」這段經典顯示了那些到來並給予贈與的人所具備的意義。關於依賴的情況是否可以這樣說?在依賴的情況下,除了這裡,如何呢?因此,若在共同體的齋戒中給予贈與而站立的人,僅在不同的聚會場所中站立,那麼對於給予贈與的人,關於請願的聚集也沒有。若不去進行草地的行為,應當理解他不會被清凈。對於那些不喜歡這個的人,關於他的圈子所說的行為的特徵與相悖,在那裡僅僅是對贈與的渴望而已,若不這樣,未做的就會因其結果而顯現。因此,關於獲得的特徵也與此相悖。在這三個地方,行為的獲得者,若在這裡沒有贈與的適合性?並非如此,除了四分之一的部分之外,因對贈與的渴望而來,因而從一般的角度來說。這個也是關於依賴的特徵,因此在此即使是看到的行為,也不會被視為被拒絕的狀態?並非如此,因其多樣的性質。在這裡,若是「這並不合適」而彼此進行行為的「這樣說的」經典中並未進行共同體的行為。在那種情況下,確實是被拒絕的。否則,之前的部分那些通告是無意義的,並且在關於圈子的註釋中未給予贈與的原則。關於《請願章》中「在這三個地方不應當給予贈與」這樣說的,是否會相悖?並非如此,因註釋中有標準的存在,「在這裡給予贈與而坐在安靜處」這樣的說法被理解為出於清凈的原因而被接受。 「到來或給予贈與而坐在安靜處,他們不會因這些過失而起身」這段不應當被說。為什麼?因為在下面「所有人都應當聚集在一起」關於拒絕贈與的說法,因此在註釋中「在這三個地方不應當給予贈與」這樣的說法,關於盲目的註釋也同樣如此?並非如此,單單在進行行為時,若在這裡「請聽我,尊者,眾生,關於我們的...若不這樣,請聽我,尊者」這樣說的,除了普通的請求外,再次以「請聽我,尊者」這樣的非常請求,若「請聽我,尊者,眾生,關於我們的...我將這樣保持」這樣是以單一的請求而進行的,因而在此之後,因任何行為而給予贈與,關於這些過失並不存在。對於其他的單一請求,因其存在而被稱為行為的意義。
Sādhāraṇavasena dutiyāya ñattiyā ṭhapitāya ye tasmiṃ khaṇe ñattidutiyakammavācāsu anāraddhāsu, apariyositāsu vā chandaṃ datvā gacchanti, tesampi na vuṭṭhāti eva. Ye na tattha hontīti padassa ca ye vuttappakārena nayena tattha na hontīti attho gahetabbo. Vuttappakāratthadīpanatthañca aṭṭhakathāyaṃ 『『chandaṃ datvā pariveṇādīsu nisinnā』』ti idameva avatvā 『『ye pana tehi vā saddhiṃ āpattiṃ āpajjitvāpi tattha anāgatā, āgantvā vā chandaṃ datvā pariveṇādīsu nisinnā』』ti vuttaṃ, evaṃ pubbenāparaṃ sandhīyati. 『『Pāḷiyā ca tattha diṭṭhāvikammena kammassa akuppatā veditabbā』』ti vuttaṃ.
Adhikaraṇakathāvaṇṇanā
220.Cittuppādovivādo. Vivādasaddopi kāraṇūpacārena kusalādisaṅkhyaṃ gacchati. Taṃ sandhāya 『『samathehi ca adhikaraṇīyatāya adhikaraṇa』』nti vuttaṃ. Atha vā vivādahetubhūtassa cittuppādassa vūpasamena sambhavassa saddassapi vūpasamo hotīti cittuppādassapi samathehi adhikaraṇīyatā pariyāyo sambhavati. 『『Kusalacittā vivadantī』』ti vuttavivādepi 『『vipaccatāya vohāro』』ti vuttaṃ, na vuttavacanahetuvasenāti veditabbaṃ.
根據一般的規定,在第二次通告中設定的那些在此時未進行通告的、未被完全使用的行為,給予贈與而去的人,也不會起身。那些不在這裡的人,按詞義理解,按照所說的方式在此並不在場。爲了說明所說的意義,註釋中寫道「給予贈與而坐在安靜處」這段話,除了這一點之外,「那些與他們一起犯了過失的人,未來未到,或者到來后給予贈與而坐在安靜處」這樣說的,前後相連。 「在經典中,應當理解行為的穩定性」這樣寫道。 關於問題的闡述 「心的產生與爭論」。爭論的詞也因原因的關係而涉及善惡的數量。為此寫道「因安靜而適合於問題的行為」。或者,因爭論的原因而產生的心的安靜,因其存在而成為安靜的狀態,因此心的產生也因安靜而適合於問題的行為的意義。 「善心爭論」這樣說的,關於爭論也寫道「因相對的交流」,並不是因所說的原因而應當被理解。
- 『『Āpattiñhi āpajjanto kusalacitto vā』』ti vacanato kusalampi siyāti ce? Na taṃ āpattādhikaraṇaṃ sandhāya vuttaṃ, yo āpattiṃ āpajjati, so tīsu cittesu aññataracittasamaṅgī hutvā āpajjatīti dassanatthaṃ 『『yaṃ kusalacitto āpajjatī』』tiādi vuttaṃ. Yo 『『paññattimattaṃ āpattādhikaraṇa』』nti vadeyya, tassa akusalādibhāvopi āpattādhikaraṇassa na yujjateva vivādādhikaraṇādīnaṃ viyāti ce? Na, 『『natthāpattādhikaraṇaṃ kusala』』nti iminā virodhasambhavato. Anugaṇṭhipade pana 『『āpattādhikaraṇaṃ nāma tathāpavattamānaakausalacittuppādarūpakkhandhānametaṃ adhivacanaṃ. Avasiṭṭhesu kusalābyākatapaññattīsu 『āpattādhikaraṇaṃ siyā akusalaṃ siyā abyākata』nti vacanato paññattitāva paṭisiddhā kusalattike apariyāpannattā. Kusalapaṭisedheneva tena samānagatikattā kiriyābyākatānampi paṭisedho veditabbo, kiriyābyākatānaṃ viya anugamanato vipākābyākatānampi paṭisedho katova hoti, tathāpi abyākatasāmaññato rūpakkhandhena saddhiṃ vipākakiriyābyākatānampi adhivacananti veditabba』』nti vuttaṃ. Tattha 『『kusalacittaṃ aṅgaṃ hotī』』ti vinaye apakataññuno sandhāya vuttaṃ appaharitakaraṇādike sati. Tasmāti yasmā 『『natthi āpattādhikaraṇaṃ kusala』』nti vattuṃ na sakkā, tasmā kusalacittaṃ aṅgaṃ na hotīti attho. Yadi evaṃ kasmā 『『ticittaṃ tivedana』』nti vuccatīti ce? Taṃ dassetuṃ 『『nayida』』ntiādi āraddhanti eke. Āpattisamuṭṭhāpakacittaṃ aṅgappahonakacittaṃ nāma. 『『Ekantatoti yebhuyyenāti attho, itarathā virujjhati. Kasmā? 『Yassā sacittakapakkhe cittaṃ akusalameva hotī』ti (kaṅkhā. aṭṭha. paṭhamapārājikavaṇṇanā) vuttattā』』ti vadanti. Tena kiṃ? Vipāko natthi, kasmā? Ekantākusalattā, tasmā kathāva tattha natthi. Yattha pana atthi, taṃ dassento 『『yaṃ pana paṇṇattivajja』』ntiādimāha. Asañcicca pana kiñci ajānantassa…pe… abyākataṃ hotīti bhikkhumhi kammaṭṭhānagatacittena nipanne, niddāyante vā mātugāmo ce seyyaṃ kappeti, tassa bhikkhuno vijjamānampi kusalacittaṃ āpattiyā aṅgaṃ na hoti, tasmā tasmiṃ khaṇe seyyākārena vattamānarūpameva āpattādhikaraṇaṃ nāma. Bhavaṅgacitte vijjamānepi eseva nayo. Tasmiñhi khaṇe uṭṭhātabbe jāte anuṭṭhānato rūpakkhandhova āpatti nāma, na vipākena saddhiṃ. Sace pana vadeyya, tassa evaṃvādino acittakānaṃ kusalacittaṃ āpajjeyya. Kiṃ vuttaṃ hoti? Eḷakalomaṃ gahetvā kammaṭṭhānamanasikārena tiyojanaṃ atikkamantassa, paṇṇattiṃ ajānitvā padaso dhammaṃ vācentassa ca āpajjitabbāpattiyā kusalacittaṃ āpajjeyyāti. Āpajjatiyevāti ce? Nāpajjati. Kasmā? 『『Natthi āpattādhikaraṇaṃ kusala』』nti vacanato.
「若因過失而犯,是否也有善心?」並非是指過失的適用性,所說的意思是,犯過失的人,在三種心中與某一種心相應而犯,因此寫道「善心所犯」。若有人說「僅僅是設定的過失」,那麼不善等的狀態也不適合於過失的適用性,是否因此與爭論的適用性等相悖?並非如此,因為「沒有善的過失適用性」這句話是有衝突的。而在附屬句中「過失的適用性是指那種發生的非善心產生的聚集」,在剩餘的善的未被說明的設定中,「過失的適用性可能是惡的,可能是未被說明的」,因此善的狀態被排除在外。因善的禁止而同樣適用於行為的未被說明,因行為的未被說明而因其跟隨而禁止的果報的未被說明也是如此,但即便如此,因未被說明的共性而與色法相應的果報和行為的未被說明也應當被理解。這裡「善心是一個部分」是指對未被說明的人的說明。由此可見,因「沒有善的過失適用性」而無法說,因此善心不是一個部分的意思。若如此,為什麼說「三種心是三種分別」呢?為此,寫道「這不是這樣」的意思。過失的產生心是指一種部分的拋棄的心。 「絕對的多數」是指一般的意思,反之則相悖。為什麼?因為「在心的部分中,心是惡的」這樣說的(《疑問論》八,第一過失的說明)因此有人說。那麼這樣有什麼?沒有果報,為什麼?因絕對的惡,因此在此沒有討論。若在此存在,說明「但是在設定中」這樣說。若不知任何事情…等…未被說明的狀態,在比丘的行為處所中,若在沉睡中或是女人在旁邊,則在此比丘即便存在善心,因過失而不是部分,因此在此時的行為適用性稱為過失的適用性。即使在生起的生存心中也是如此。在此時若應當起身,因起身而產生的色法即稱為過失,而不是與果報相應。若有人說,那麼這樣的人會因非心的善心而犯過失。那又是什麼呢?若抓住一根細毛,因在行為處所的心而超越三種,因不知設定而唸誦言辭或法,則因應當犯的過失而犯善心。是否因而犯過失?並未犯。為什麼?因為「沒有善的過失適用性」這句話。
Calito kāyo, pavattā vācā, aññatarameva aṅganti aññatarameva āpattīti attho. Kevalaṃ paññattiyā akusalādibhāvāsambhavato āpattitā na yujjati. Āpattiṃ āpajjanto tīsu aññatarasamaṅgī hutvā āpajjatīti dassanatthaṃ 『『yaṃ kusalacitto』』tiādi vuttaṃ. Tassattho – pathavīkhaṇanādīsu kusalacittakkhaṇe vītikkamavasena pavattarūpasambhavato kusalacitto vā abyākatāpattiṃ āpajjati. Tathā abyākatacitto vā abyākatarūpasaṅkhātaṃ abyākatāpattiṃ āpajjati, pāṇātipātādīsu akusalacitto vā akusalāpattiṃ āpajjati, rūpaṃ panettha abbohārikaṃ. Supinapassanakālādīsu pāṇātipātādiṃ karonto sahaseyyādivasena āpajjitabbāpattiṃ āpajjanto akusalacitto abyākatāpattiṃ āpajjatīti veditabbo. Idaṃ vuccati āpattādhikaraṇaṃ akusalanti akusalacittuppādo. Porāṇagaṇṭhipadesu pana 『『puthujjano kalyāṇaputhujjano sekkho arahāti cattāro puggale dassetvā tesu arahato āpattādhikaraṇaṃ abyākatameva, tathā sekkhānaṃ, tathā kalyāṇaputhujjanassa asañcicca vītikkamakāle abyākatameva. Itarassa akusalampi hoti abyākatampi. Yasmā cassa sañcicca vītikkamakāle akusalameva hoti, tasmā vuttaṃ 『natthi āpattādhikaraṇaṃ kusala』nti. Sabbattha abyākataṃ nāma tassa vipākābhāvamattaṃ sandhāya evaṃnāmakaṃ jāta』』nti likhitaṃ, vicāretvā gahetabbaṃ.
224.Vivādo vivādādhikaraṇanti yo koci vivādo, so sabbo kiṃ vivādādhikaraṇaṃ nāma hotīti ekapucchā. 『『Vivādo adhikaraṇanti vivādādhikaraṇameva vivādo ca adhikaraṇañcāti pucchati. Tadubhayaṃ vivādādhikaraṇamevāti pucchatīti vuttaṃ hotī』』ti porāṇagaṇṭhipade vuttaṃ. Kesuci potthakesu ayaṃ pucchā natthi. Yadi evaṃ imāya na bhavitabbaṃ vivādo vivādādhikaraṇaṃ, vivādādhikaraṇaṃ vivādo, vivādādhikaraṇaṃ vivādo ceva adhikaraṇañcāti pañcapañhāhi bhavitabbaṃ siyā. Kesuci potthakesu tisso, kesuci catasso, pañca natthi. Tattha dve vibhattā. Itarāsu adhikaraṇaṃ vivādoti yaṃ kiñci adhikaraṇaṃ, vivādasaṅkhyameva gacchati, vivādo adhikaraṇanti yo koci vivādo, so sabbo adhikaraṇasaṅkhyaṃ gacchatīti pucchati. Esa nayo sabbattha.
228.Sammukhāvinayasminti sammukhāvinayabhāve.
230.『『Antarenāti kāraṇenā』』ti likhitaṃ.
- Ubbāhikāya khiyyanake pācitti na vuttā tattha chandadānassa natthitāya.
236.Tassa kho etanti esoti attho 『『etadagga』』nti ettha viya.
-
『『Kā ca tassa pāpiyasikā』』ti kira pāṭho.
-
『『Kiccameva kiccādhikaraṇa』』nti vacanato apalokanakammādīnametaṃ adhivacanaṃ, taṃ vivādādhikaraṇādīni viya samathehi sametabbaṃ na hoti, kintu sammukhāvinayena sampajjatīti attho.
Samathakkhandhakavaṇṇanā niṭṭhitā.
- Khuddakavatthukkhandhakavaṇṇanā
Khuddakavatthukathāvaṇṇanā
-
Puthupāṇinā kattabbaṃ kammaṃ puthupāṇikaṃ.
-
『『Kaṇṇato nikkhantamuttolambakādīnaṃ kuṇḍalādīna』』nti likhitaṃ. 『『Kāyūra』』nti pāḷipāṭho. 『『Keyūrādīnī』』ti ācariyenuddhaṭaṃ.
248.『『Sādhugītaṃ nāma parinibbutaṭṭhāne gīta』』nti likhitaṃ. Dantagītaṃ gāyitukāmānaṃ vākkakaraṇīyaṃ. Dantagītassa vibhāvanatthaṃ 『『yaṃ gāyissāmā』』tiādimāha.
Calito kāyo, pavattā vācā, aññatarameva aṅganti aññatarameva āpattīti attho. 僅僅因為設定的惡的狀態不可能存在,因此過失的適用性不成立。因犯過失而與三種心中的某一種相應而犯,因此寫道「善心所犯」。其意思是——在地面挖掘等情況下,善心的瞬間因越界而產生,因此善心或者未被說明的過失會被犯。如此,未被說明的心或未被說明的過失也會被犯,而因殺生等行為的噁心會犯惡的過失,至於這裡的物質則是明顯的。在做夢看到的時間等情況下,因殺生等行為而犯的過失,因其快速的情況而應當犯的過失,因而噁心會犯未被說明的過失。這被稱為過失的適用性為惡的,或噁心的產生。 在古代的註釋中,「普通人、善良的普通人、修行者、阿羅漢」這四種人被顯示出來,在這些人中,阿羅漢的過失適用性是未被說明的,修行者也是如此,善良的普通人在未被說明的越界時也是未被說明的。至於其他的惡的狀態,未被說明的也是如此。因為在此情況下,越界時是惡的,因此說「沒有善的過失適用性」。在任何地方的未被說明僅是指其果報的不存在,因此如此命名的狀態被寫下,經過思考應當被理解。 爭論與爭論的適用性,若有任何爭論,是否都稱為爭論的適用性?這是一個問題。「爭論適用性」是指爭論的適用性和爭論本身,因此問道。二者都是爭論的適用性。這樣說的在古代的註釋中寫道。在某些經典中沒有這個問題。如果如此,那麼爭論的適用性不應存在,爭論的適用性是爭論,爭論的適用性是爭論和適用性等,是否應當存在五個問題?在某些經典中有三個,在某些經典中有四個,沒有五個。在這裡有兩個分開。在其他的經典中,任何適用性即為爭論,爭論的數量即為爭論的數量,若有任何爭論,是否都稱為適用性?這是一個問題。這個原則在任何地方都是相同的。 「面對面的戒律」是指面對面戒律的狀態。 「因緣」是指因果關係。 在關於減少的情況下,未提及因對贈與的缺失而產生的過失。 「那確實是他」是指「這就是」這個意思。 「那是什麼惡的?」這是經典的說法。 「僅僅是責任的適用性」這句話是指未觀察的行為等的適用性,這與爭論的適用性等不同,然而是指面對面的戒律的狀態。 《平息章》的闡述已完成。 《小品法》的闡述 《小品法的闡述》 普通人應當做的事情是普通的事情。 「從耳中掉落的耳環等」這樣寫道。「身體的裝飾」是經典的說法。「臂環」等被老師所提及。 「善歌是指涅槃的歌」這樣寫道。對想要唱的牙齒歌,應該是口頭的。爲了說明牙齒歌,寫道「我們將要唱的」這樣說。
249.Caturassavattaṃ nāma catuppādagāthāvattaṃ. 『『Taraṅgavattādīni uccāraṇavidhānāni naṭṭhapayogānī』』ti likhitaṃ. Bāhiralominti bhāvanapuṃsakaṃ, yathā tassa uṇṇapāvārassa bahiddhā lomāni dissanti, tathā dhārentassa dukkaṭanti vuttaṃ hoti.
251.Virūpakkhehītiādi sahayogakaraṇavacanaṃ. Sarabūti gehagoḷikā. Sā kira setā savisā hoti. Sohanti yassa me etehi mettaṃ, sohaṃ namo karomi bhagavatoti sambandho. Aññamhi…pe… chetabbamhīti rāgānusaye.
252.Uṭṭitvāti pakkhipitvā. Otaratūti iddhiyā otāretvā gaṇhātu. Anupariyāyīti anuparibbhami.
253.Na acchupiyantīti na lagganti. Rūpakākiṇṇānīti itthirūpādīhi vokiṇṇāni.
254.Ālindakamiḍḍhikādīnanti pamukhamiḍḍhikādīnaṃ. Parivattetvā tatthevāti ettha 『『parivattetvā tatiyavāre tattheva miḍḍhiyā patiṭṭhātī』』ti likhitaṃ. Paribhaṇḍaṃ nāma gehassa bahi kuṭṭapādassa thirabhāvatthaṃ katā tanukamiḍḍhikā vuccati. Ettha 『『parivaṭṭitvā patto bhijjatīti adhikaraṇabhedāsaṅkāya abhāve ṭhāne ṭhapetuṃ vaṭṭatī』』ti likhitaṃ. Pattamāḷako vaṭṭitvā pattānaṃ apatanatthaṃ vaṭṭaṃ vā caturassaṃ vā iṭṭhakādīhi parikkhipitvā māḷakacchannena kato. 『『Pattamaṇḍalikā pattapacchikā tālapattādīhi katā』』ti ca likhitaṃ. Miḍḍhante ādhārake ṭhapetuṃ vaṭṭati pattasandhāraṇatthaṃ vuttattā. Mañce ādhārakepi na vaṭṭati nisīdanapaccayā vāritattā. Āsannabhūmikattā olambetuṃ vaṭṭati.
- 『『Aṃsakūṭe laggetvāti vacanato aggahatthe laggetvā aṅke ṭhapetuṃ na vaṭṭatī』』ti keci vadanti, na sundaraṃ, 『『na kevalaṃ yassa patto』』tiādi yadi hatthena gahitapatte bhedasaññā, pageva aññena sarīrāvayavenāti katvā vuttaṃ. Pāḷiyaṃ pana pacuravohāravasena vuttaṃ. Ghaṭikapālamayaṃ ghaṭikaṭāhaṃ. Chavasīsassa pattanti 『『silāputtakassa sarīraṃ, khīrassa dhārātiādivohāravasena vuttaṃ. Mañce nisīdituṃ āgatoti attho. 『『Pisācillikāti pisācadārakā』』tipi vadanti. Dinnakameva paṭiggahitameva. Cabbetvāti khāditvā. Aṭṭhikāni ca kaṇṭakāni ca aṭṭhikakaṇṭakāni. 『『Etesu sabbesu paṇṇattiṃ jānātu vā, mā vā, āpattiyevā』』ti likhitaṃ.
256.Vipphāḷetvāti phāḷetvā. Kiṇṇena pūretunti surākiṇṇena pūretuṃ. Bidalakaṃ nāma diguṇakaraṇasaṅkhātassa kiriyāvisesassa adhivacanaṃ. Kassa diguṇakaraṇaṃ? Yena kilañjādinā mahantaṃ kathinamatthataṃ, tassa. Tañhi daṇḍakathinappamāṇena pariyante saṃharitvā diguṇaṃ kātabbaṃ. Aññathā khuddakacīvarassa anuvātaparibhaṇḍādividhānakaraṇe hatthassa okāso na hoti. Salākāya sati dvinnaṃ cīvarānaṃ aññataraṃ ñatvā sibbitāsibbitaṃ sukhaṃ paññāyati. Daṇḍakathine kate na bahūhi sahāyehi payojanaṃ. 『『Asaṃkuṭitvā cīvaraṃ samaṃ hoti. Koṇāpi samā hontī』』ti likhitaṃ, 『『haliddisuttena saññākaraṇa』』nti vuttattā haliddisuttena cīvaraṃ sibbetumpi vaṭṭatīti siddhaṃ. Tattha hi keci akappiyasaññino. Paṭiggaho nāma aṅgulikoso.
257-
"四角形"指的是四行詩的形式。"如波浪形式等的發音方式已經失傳"這樣寫道。"外部的毛髮"是中性詞,就像那個毛絨披肩的外部毛髮能看到一樣,因此持有這樣的人會有輕罪。 "與醜陋的"等是表示伴隨的說法。"蛇"是指家中的蛇。據說它是白色有毒的。"他"是指對我有慈悲的人,我向他致敬世尊。"在其他的"等是對貪慾的傾向。 "起身"是指放入。"讓他下降"是指用神通力降下並拿取。"周圍遊走"是指周圍遊走。 "不會粘附"是指不會粘附。"被女性形象等所充滿"是指被女性形象等所充滿。 "陽臺和小房間"等是指主要的小房間等。"轉動並在那裡停留"這裡寫道"轉動並在第三次在那個小房間中停留"。"周圍的東西"是指爲了房子外壁的堅固而製作的薄小房間。這裡寫道"轉動后碗破裂,因為沒有對於處所的懷疑,應當放在那個地方"。"碗架"是繞著碗製作的圓形或四方形的架子,用磚等圍起來,用蓋子蓋住。"碗墊、碗蓋是用椰子葉等製作的"這樣寫道。應當放在支架上,爲了支撐碗。但不應放在床上,因為坐臥的原因而被禁止。由於靠近地面,可以懸掛。 "掛在肩膀上"這樣說的,有人說不應用手拿著放在懷裡,這不太好,因為"不僅是他的碗"等,如果用手拿著的碗有破損的覺知,更何況用其他身體部位,因此這樣說。但在經典中是用通俗語說的。"陶製的罐"。"死人頭的碗"是指"石塊的屍體,牛奶的流動"等通俗語說的。"來到床上坐"是意思。有人說"女鬼"是指女鬼的孩子。"只是給予的就是已經接受的"。"吃掉"是指吃掉。"骨頭和刺"是指骨頭和刺。"對於所有這些,無論知道設定還是不知道,都會有過失"這樣寫道。 "撕裂"是指撕裂。"用酒液填滿"是指用酒液填滿。"雙倍"是指加倍的特殊行為的稱呼。加倍什麼?用棍子等使大的堅固墊子。因為應當用棍子墊子的尺寸收縮並加倍。否則在製作小衣服的周圍和其他裝置時,手沒有空間。有木頭棍子時,知道兩件衣服中的一件是否縫製,容易看出。在製作棍子墊子后,不需要許多同伴。"不縮小衣服,保持平整。角落也是平整的"這樣寫道,因為提到用薑黃線縫製,用薑黃線縫製衣服也是允許的,因此是確定的。在那裡,有些人是不適當的覺知。"接受"是指手指套。 257-
8.Pātīti paṭiggahasaṇṭhānaṃ. Paṭiggahatthavikanti aṅgulikosatthavikaṃ. Sūcisatthakānaṃ pubbe āvesanatthavikāya anuññātattā 『『anujānāmi, bhikkhave, bhesajjatthavika』』nti vuttaṃ. Ettha sūcisatthakādīnipi ṭhapetabbānīti nidānaṃ sūceti. Sacepi upanando bhikkhu alajjī, tathāpi santakametaṃ amūlacchedakatabhikkhuno lajjinopi samānassa kappatīti yujjati. Na sammatīti na pahoti.
260-1. Bahi kuṭṭassa samantato nīcavatthukaṃ katvā ṭhitaṃ 『『maṇḍalika』』nti vuccati. Jantāgharappaṭicchādinā channassa naggiyaṃ yassa na paññāyati, tasseva parikammaṃ kātabbaṃ. Esa nayo udakavatthapaṭicchādīsupi.
262-3.Paṇiyā nāma paṇiyakārakā. Ākaḍḍhanayantaṃ ākaḍḍhiyamānaṃ kūpassa uparibhāge paribbhamati. Arahaṭaghaṭiyantaṃ sakaṭacakkasaṇṭhānayantaṃ. Tassa are are ghaṭikāni bandhitvā ekena, dvīhi vā paribbhamiyamānassa udakanibbāhanaṃ veditabbaṃ. Āviddhapakkhapāsaṃ nāma yattha maṇḍalākārena pakkhapāsā bajjhanti āviddhavatthatā viya āviddhapakkhapāsakā. Pubbe pattasaṅgopanatthaṃ, idāni ṭhapetabbaṃ bhuñjituṃ ādhārako anuññāto.
273.Paragalaṃgacchatīti imassa payogābhāvā vaṭṭati. Kammasatenāti mahatā ussāhena.
277-8.Lohabhaṇḍaṃ nāma kaṃsato sesalohabhaṇḍaṃ. Muddikakāyabandhanaṃ nāma caturassaṃ akatvā sajjitaṃ. Pāmaṅgadasā caturassā. Mudiṅgasaṇṭhānenāti saṅghāṭiyā mudiṅgasibbanākārena varakasīsākārena. Pavanantoti pāsanto. 『『Dasāmūla』』nti ca likhitaṃ. Akāyabandhanena sañcicca vā asañcicca vā gāmappavesane āpatti. 『『Saritaṭṭhānato bandhitvā pavisitabbaṃ, nivattitabbaṃ vā』』ti likhitaṃ.
-
Sattaṅgulaṃ vā aṭṭhaṅgulaṃ vāti ettha 『『sugataṅgulenā』』ti avuttattā pakatiaṅgulena sāruppatthāya vaḍḍhetvāpi karonti ce, na doso.
-
Tālavaṇṭākārena sīhaḷitthīnaṃ viya.
Khuddakavatthukkhandhakavaṇṇanā niṭṭhitā.
- Senāsanakkhandhakavaṇṇanā
Vihārānujānanakathāvaṇṇanā
- Nilīyanti bhikkhū etthāti vihārādayo leṇāni nāma. Āgata-vacanena tassāgatasaṅghova sāmī, na anāgatoti keci, taṃ na yujjati samānalābhakatikāya siddhattā.
296-7.Dīpinaṅguṭṭhenāti ettha 『『dīpinā akappiyacammaṃ dassetī』』ti likhitaṃ. Thambhakavātapānaṃ nāma tiriyaṃ dārūni adatvā ujukaṃ ṭhiteheva dārūhi kattabbaṃ. Bhisīnaṃ anuññātaṃ vaṭṭatīti bimbohane vaṭṭatīti attho. Tūlapūritaṃ bhisiṃ apassayituṃ na vaṭṭati uṇṇādīnaṃyeva anuññātattā. Nisīdananipajjanaṃ sandhāya vuttaṃ, tasmā apassayituṃ vaṭṭatīti ce? Akappiyanti na vaṭṭatīti keci. Yadi evaṃ akappiyamañcañca apassayituṃ na vaṭṭeyya. Yasmā vaṭṭati, tasmā doso natthi. Apica gilānassa bimbohanaṃ nipajjitumpi anuññātaṃ, tasmā bhisipi vaṭṭati apassayituṃ. Ācariyā ca anujānanti, vaḷañjenti cāti eke. Simbalitūlasuttena sibbitaṃ cīvaraṃ vaṭṭati. Kasmā? Kappāsassa anulomato. 『『Akkaphalasuttamayampi akkavākamayameva paṭikkhitta』』nti te eva vadanti.
298.Anibandhanīyo alaggo. Paṭibāhetvāti maṭṭhaṃ katvā. 『『Setavaṇṇādīnaṃ yathāsaṅkhyaṃ ikkāsādayo bandhanatthaṃ vuttā』』ti likhitaṃ.
300.Pakuṭṭaṃ samantato āviddhapamukhaṃ.
303.Sudhālepoti sudhāmattikālepo.
305.Āsatti taṇhā. Santiṃ adaraṃ.
307.Ketunti kayena gahetuṃ.
"接受"是指接受的狀態。 "接受手指的"是指手指的狀態。 "針的狀態"是指以前爲了引導而被允許的,因此說「我允許你們,比丘們,藥物的狀態」。在這裡,針的狀態等也應當被包括在內。即使是阿難比丘不害羞,但這也是對於沒有根基的比丘而言,害羞的人和他是相同的,因此是合適的。並非被接受的。 260-1. "外部的房子"是指將其放置為低矮的狀態,稱為「圓形」。在動物房子等遮蔽的情況下,若沒有被看見的,則應當進行相應的工作。這種原則在水的遮蔽等情況下也適用。 262-3. "飲料"是指飲料的製造者。 "被拉動的"是指被拉動的水池的上部分在周圍遊走。 "值得尊敬的"是指適合的車輪位置。對於這個,若有一個或兩個被綁住的水池,則應當理解為水的排放。 "有遮蔽的"是指以圓形的方式遮蔽的狀態,像被遮蔽的狀態一樣。以前是爲了保護碗,現在應當放置於食物的基礎上。 "外部的"是指由於沒有使用而存在的狀態。 "大量的努力"是指以巨大的努力。 277-8. "鐵器"是指青銅器的其他金屬。 "束縛的"是指未製作的四角形。 "手腕"是指四角形。 "用繩子綁住"是指用繩子綁住的狀態。 "用風"是指用風的方式。 "十根根基"這樣寫道。 "通過身體的束縛"而引發的過失,無論是否被定義,寫道「被綁住后應當進入,或應當返回」。 "七根或八根"在這裡因為沒有說「善根」,所以即使是用善根來增加,也沒有過失。 "用手腕的方式"像斯里蘭卡的女性。 《小品法的闡述》已完成。 《臥處法》的闡述 《寺院的相關闡述》 "被隱藏的"是指在這裡的比丘,寺院等地方。根據到來的說法,那個到來的僧團是主人的,而不是未來的,這不適用于相同的獲得。 296-7. "用手指"是指用手指顯示的。 "柱子的窗戶"是指不放木頭而是直立的木頭。 "允許的"是指允許的狀態。 "被允許的"是指在椰子等情況下不被允許。 "坐下的"是指坐下的狀態,因此不被允許。 "在坐下的狀態下"被認為是允許的。 "因此不被允許"是指在不允許的情況下。 "不被束縛的"是指不被束縛的狀態。 "被阻止的"是指被阻止的狀態。 "被壓迫的"是指周圍的被遮蔽的狀態。 "甜蜜的"是指甜蜜的狀態。 "渴望"是指渴望的狀態。 "存在"是指無視。 "抓住"是指用手抓住。
308.Citāti iṭṭhakāyo kabaḷena niddhamanavasena chinditvā katāti attho.
310.Chabbaggiyānaṃbhikkhūnaṃ antevāsikāti ettha vīsativassaṃ atikkamitvā chabbaggiyā uppannā. 『『Ārādhayiṃsu me bhikkhū citta』』nti (ma. ni. 1.225) vuttattā aññasmiṃ kāle sāvatthigamane uppannaṃ vatthuṃ idha āpattidassanatthaṃ āharitvā vuttanti yuttaṃ viya, vicāretvā gahetabbaṃ. Vuddhanti vuddhataraṃ.
313.Santhareti tiṇasantharādayo.
Senāsanaggāhakathāvaṇṇanā
"火葬"是指通過用食物切割而製作的磚塊。 "六群比丘的學生"這裡指超過二十年的六群比丘。因為說"我的比丘們滿意了"(中部1.225),所以在其他時間到薩婆多時發生的事件被引用在這裡爲了顯示過失,應當經過思考而被理解。"成長"是指更成長。 "鋪設"是指草鋪等。 關於取得臥處的闡述 provided by EasyChat
318.『『Seyyaggenāti mañcaṭṭhānaparicchedena. Vihāraggenāti ovarakaggenā』』ti likhitaṃ. Thāvarāti niyatā. Paccayeneva hi tanti tasmiṃ senāsane mahātherā tassa paccayassa kāraṇā aññattha agantvā vasantāyeva naṃ paṭijaggissantīti attho. Aghaṭṭanakammaṃ dassetuṃ 『『na tattha manussā』』tiādimāha. 『『Vitakkaṃ chinditvā suddhacittena gamanavatteneva gantabba』』nti pāṭho. Muddavedikā nāma cetiyassa hammiyavedikā. Paṭikkammāti apasakkitvā. Samānalābhakatikā mūlāvāse sati siyā, mūlāvāsavināsena katikāpi vinassati. Samānalābha-vacanaṃ sati dvīsu, bahūsu vā yujjati, teneva ekasmiṃ avasiṭṭheti no mati. Tāvakālikaṃ kālena mūlacchedanavasena vā aññesaṃ vā kammaṃ aññassa siyā nāvāyaṃ saṅgamoti ācariyo. Puggalavaseneva kātabbanti apalokanakāle saṅgho vassaṃvutthabhikkhūnaṃ pāṭekkaṃ 『『ettakaṃ vassāvāsikaṃ vatthaṃ deti, ruccati saṅghassā』』ti puggalameva parāmasitvā dātabbaṃ, na saṅghavasena kātabbaṃ. Na saṅgho saṅghassa ettakaṃ detīti. 『『Ekasmiṃ āvāse saṅghassa kammaṃ karotī』ti vacanato saṅghavasena kātabba』』nti likhitaṃ. Na hi tathā vutte saṅghassa kiñci kammaṃ kataṃ nāma hoti. 『『Sammatasenāsanaggāhāpakato aññena gāhitepi gāho ruhati aggahitupajjhāyassa upasampadā viyā』』ti likhitaṃ. 『『Kammavācāyapi sammuti vaṭṭatī』』ti likhitaṃ.
Aṭṭhapi soḷasapi janeti ettha kiṃ visuṃ visuṃ, udāhu ekatoti? Ekatopi vaṭṭati. Na hi te tathā sammatā saṅghena kammakatā nāma honti , teneva sattasatikakkhandhake ekato aṭṭha janā sammatāti. Tesaṃ sammuti kammavācāyapīti ñattidutiyakammavācāyapi. Apalokanakammassa vatthūhi sā eva kammavācā labbhamānā labbhati, tassā ca vatthūhi apalokanakammameva labbhamānaṃ labbhati, na aññanti veditabbaṃ. Imaṃ nayaṃ micchā gaṇhanto 『『apalokanakammaṃ ñattidutiyakammaṃ kātuṃ, ñattidutiyakammañca apalokanakammaṃ kātuṃ vaṭṭatī』』ti gaṇhāti, evañca sati kammasaṅkaradoso āpajjati. Maggo pokkharaṇīti ettha maggo nāma magge katadīghasālā, pokkharaṇīti nahāyituṃ katapokkharaṇī. Etāni hi asenāsanānīti ettha bhattasālā na āgatā, tasmā taṃ senāsananti ce? Sāpi ettheva paviṭṭhā vāsatthāya akatattā. Bhojanasālā pana ubhayattha nāgatā. Kiñcāpi nāgatā, upari 『『bhojanasālā pana senāsanamevā』』ti (cūḷava. aṭṭha. 318) vuttattā senāsanaṃ. 『『Kappiyakuṭi ca ettha kātabbā』』ti vadanti, taṃ neti eke. Rukkhamūlaveḷugumbā channā kavāṭabaddhāva senāsanaṃ. 『『Alābhakesu āvāsesūti alābhakesu senāsanesū』』ti likhitaṃ, taṃ yuttaṃ. Na hi pāṭekkaṃ senāsanaṃ hoti. Taṃ saññāpetvāti ettha paññattiṃ agacchante balakkārenapi vaṭṭati. Ayampīti paccayopi.
"最好的"是指臥處的範圍。"寺院的最好的"是指小房間的最好的。"固定的"是指確定的。因為依靠那個條件,所以在那個臥處,長老們因為那個條件的原因而不去其他地方居住,而是會照顧它。爲了顯示無傷害的行為,說"那裡沒有人"等。"去除煩惱,以清凈的心行走的方式去"是經文。"墓碑"是指寺院的平臺。"退後"是指退後。如果有相同的獲得,即使因為失去了根基而也會失去,所以說"相同的獲得"適用於兩個或多個人,因此不應如此認為。老師說,某人的臨時或因根基被切斷或其他的行為也可能是別人的,並非這個人的。根據個人而應當進行,在觀察期間,對於已經居住一個雨季的比丘,應當單獨考慮"給予這麼多的雨季居住衣服,僧團認可"而給予,而不應該根據僧團而進行。因為沒有這樣說,僧團沒有做任何事情。"被選為獲得臥處的人,即使被別人獲得,也能獲得,就像未被選擇的導師的授戒一樣"這樣寫道。"甚至在作業中也需要同意"這樣寫道。 在這裡是八個還是十六個?無論是一個還是多個都可以。因為他們並非如此被僧團選擇而做出的行為,因此在七百章中被選為八個人。對於他們,同意也在告知二次作業中。觀察作業的基礎就是這個作業,而這個基礎也是觀察作業,而不是其他的,應當理解。錯誤地理解這個原則的人認為"應當進行觀察作業和告知二次作業,也應當進行告知二次作業和觀察作業",如果是這樣,就會犯作業的混亂錯誤。"道路和池塘"這裡的道路是指在道路上建造的長廊,池塘是爲了沐浴而建造的池塘。這些都不是臥處,因此飯堂沒有來到,所以它不是臥處?它也進入其中爲了居住而未被製作。但是飯堂在兩者都沒有來到。即便沒有來到,在上面寫道"但是飯堂也是臥處"。有人說"這裡應當製作許可小屋",但有人反對。樹根、竹林遮蔽,有門閂的也是臥處。"在沒有獲得的住處"這樣寫道,這是合適的。因為不是單獨的臥處。"使它被認知"這裡,即使是強制也是允許的。這也是一個條件。
Upanibandhitvāti tassa samīpe rukkhamūlādīsu vasitvā tattha vattaṃ katvāti adhippāyo. Pariyattipaṭipattipaṭivedhavasena tividhampi. 『『Dasakathāvatthukaṃ dasaasubhaṃ dasaanussati』』nti pāṭho. 『『Paṭhamabhāgaṃ muñcitvāti idaṃ ce paṭhamagāhitavatthuto mahagghaṃ hotī』』ti likhitaṃ. Chinnavassānaṃ vassāvāsikaṃ nāma pubbe gahitavassāvāsikānaṃ pacchā chinnavassānaṃ. Bhatiniviṭṭhanti bhatiṃ katvā viya niviṭṭhaṃ pariyiṭṭhaṃ. 『『Saṅghikaṃ pana…pe… vibbhantopi labhatevā』』ti idaṃ tatruppādaṃ sandhāya vuttaṃ. Iminā apalokanameva pamāṇaṃ, na gāhāpananti keci. Vinayadharā pana 『『amhākaṃ vihāre vassaṃ upagatānaṃ ekekassa ticīvaraṃ saṅgho dassatī』tiādinā apalokitepi abhājitaṃ vibbhantako na labhati. 『Apalokanakammaṃ katvā gāhita』nti vuttattā, 『abhājite vibbhamatī』ti evaṃ pubbe vuttattā cā』』ti vadanti. 『『Paccayavasenāti gahapatikaṃ vā aññaṃ vā vassāvāsikaṃ paccayavasena gāhita』』nti likhitaṃ. 『『Ekameva vatthaṃ dātabbanti tattha nisinnānaṃ ekamekaṃ vatthaṃ pāpuṇātī』』ti likhitaṃ. Dutiyo therāsaneti anubhāgo. Paṭhamabhāgo aññathā therena gahitoti jānitabbaṃ.
Upanandavatthukathāvaṇṇanā
320.Tivassantarenāti tiṇṇaṃ vassānaṃ anto ṭhitena. Hatthimhi nakho assāti hatthinakho. Pāsādassa nakho nāma heṭṭhimaparicchedo. Gihivikaṭanīhārenāti gihīhi katanīhāreneva. 『『Tehi attharitvā dinnāneva nisīdituṃ labbhanti, na bhikkhunā sayaṃ attharitvā vissajjitabbaṃ saṅghena attharāpetvā vā』』ti likhitaṃ.
Avissajjiyavatthukathāvaṇṇanā
- 『『Na vissajjetabbaṃ saṅghena vā gaṇena vā puggalena vā』』ti vacanaṃ 『『yaṃ agarubhaṇḍaṃ vissajjiyaṃ vebhaṅgiyaṃ saṅghikaṃ, taṃ gaṇo ce tasmiṃ āvāse vasati puggalopi vā, gaṇena vā puggalena vā vissajjitaṃ saṅghena vissajjitasadisameva hotī』』ti aṭṭhakathāyaṃ vuttavacanaṃ sādheti, aññathā ettha gaṇapuggalaggahaṇaṃ niratthakaṃ. Arañjaro udakacāṭi, alañjalo, bahuudakagaṇhanakoti attho. 『『Vaṭṭacāṭi viya hutvā thokaṃ dīghamukho majjhe paricchedaṃ dassetvā kato』』ti likhitaṃ. Maṃsadibbadhammabuddhasamantacakkhuvasena pañca.
Garubhaṇḍena ca garubhaṇḍanti saṃhārimaṃ sandhāya vuttaṃ. Pattacīvaraṃ nikkhipitunti aṭṭakacchannena kate mañce. Vaṭṭalohaṃ nāma pītavaṇṇaṃ. Pārihāriyaṃ na vaṭṭatīti āgantukassa adatvā paricārikahatthato attano nāmaṃ likhāpetvā gahetvā yathāsukhaṃ pariharituṃ na vaṭṭati. 『『Gihivikaṭanīhārenevāti yāva attano kammanibbatti, tāva gahetvā detī』』ti likhitaṃ. Sikharaṃ nāma yena paribbhamantā chindanti. Pattabandhako nāma pattassa gaṇṭhiādikārako. 『『Paṭimānaṃ suvaṇṇādipattakārako』』tipi vadanti. 『『Aḍḍhabāhūti kapparato paṭṭhāya yāva aṃsakūṭa』』nti likhitaṃ. Ito paṭṭhāyāti imaṃ pāḷiṃ ādiṃ katvā. Daṇḍamuggaro nāma yena rajitacīvaraṃ pothenti. 『Paccattharaṇagatika』nti vuttattā, 『『tampi garubhaṇḍamevāti vuttattā ca api-saddena pāvārādipaccattharaṇaṃ sabbaṃ garubhaṇḍamevā』』ti vadanti. Eteneva suttena aññathā atthaṃ vatvā 『『pāvārādipaccattharaṇaṃ na garubhaṇḍaṃ, bhājanīyameva, senāsanatthāya dinnapaccattharaṇameva garubhaṇḍa』』nti vadanti, upaparikkhitabbaṃ. Gaṇṭhikāti cīvaragaṇṭhikā. Bhañcako nāma sarako.
Navakammadānakathāvaṇṇanā
323-
Upanibandhitvā是指在樹根等地方居住后,進行相應的行為。根據教義的傳承和實踐的理解,三種方式也是如此。「十種情況的十種不善,十種回憶」是所說的。「放下第一部分」是指如果放下第一部分的衣物,那麼這就會變得非常重要。被割斷的雨季居住衣物是指以前所持有的雨季居住衣物之後被割斷的。經過食物的處理是指像處理食物一樣的處理。「然而,僧團……即使被分開也能獲得」是指這裡的內容。根據這個,只有不被觀察的才是標準,某些人則說不是被觀察的。持戒者說:「對於我們寺院中已到來的每個雨季的比丘,僧團將給予他們一件袈裟」即使被觀察也不能獲得。「因為說『已被觀察的行為被抓住』」因此說「被觀察的行為被抓住」是以前所說的。 Upanandavatthukathāvaṇṇanā 「在三年之間」是指在三年的時間內。大象的爪子是指大象的爪子。樓閣的爪子是指下面的部分。家裡的處理是指由家人處理的。「他們通過那樣給予而能坐下,而比丘則不應自己處理而讓僧團處理」是這樣寫的。 Avissajjiyavatthukathāvaṇṇanā 「不應被處理,無論是由僧團、團體還是個人」這句話是「如果將重物處理為分開,若僧團在那個地方居住,個人也可以,若由團體或個人處理,則與由僧團處理的相同」在註釋中所說的話,若在這裡處理團體與個人的抓取則是沒有意義的。荒野的水田,簡單的水田,眾多的水田是指這個意思。「像處理水田一樣,顯示出一點長長的面孔而被處理」是這樣寫的。肉類的三種法則是指佛陀的全知。 重物是指重物的意思。放下袈裟是指用覆蓋物覆蓋的座位。重金屬是指黃色的金屬。不應給予外人,因此不應給予外人,交給僕人時,要求寫上自己的名字后才能自由使用。「由家人處理,直到自己的行為產生,才給予」是這樣寫的。山峰是指那些在周圍遊走的。綁縛的物品是指與物品的綁縛相連的。「被認為是金、銀等製成的物品」也有人這樣說。「從肩膀開始到達手肘」是這樣寫的。從這裡開始是指以這段經文為起點。手杖是指那些染色的袈裟。「被覆蓋的物品」是指被覆蓋的物品,因此說「那也是重物」,因此說「所有的覆蓋物都是重物」是這樣說的,必須仔細考慮。綁縛是指袈裟的綁縛。破壞者是指那些破壞的。 Navakammadānakathāvaṇṇanā
- Aggaḷabandhasūcidvārakaraṇamattenapi. 『『Kapotabhaṇḍikā nāma vaḷabhiyā upari ṭhapetabbavalayaṃ vā tiṇacchadanagehassa piṭṭhivaṃsassa heṭṭhā ṭhapetabbaṃ vā ubhayamassa gatā dārū』』ti likhitaṃ. Kārantarāti tadā puna pavisaṭṭhaṃ pubbapayojitānānaṃ vacanapātasenāsanavāso. Na pana patisaṭṭhatoti daṭṭhabbaṃ. Sabbattha vinaṭṭhavāso na ca paṭisedhako hotīti daṭṭhabbo. Dvāravātapānādīni apaharitvā dātuṃ asakkuṇeyyato 『『paṭidātabbāniyevā』』ti vuttaṃ. Gopānasiādayo dentassa vihāro palujjatīti 『『mūlaṃ vā dātabba』』ntiādi vuttanti eke. 『『Nevāsikā pakatiyā anatthatāya bhūmiyā ṭhapenti ce, tesampi anāpattiyevā』』ti likhitaṃ. 『『Dvāravātapānādayo aparikammakatāpi apaṭicchādetvā na apassayitabbā』』ti likhitaṃ.
Saṅghabhattādianujānanakathāvaṇṇanā
Uddesabhattakathāvaṇṇanā
即使只是製作門環和針孔。"鴿子容器"是指應當放在牛車上方或茅草房子背後的環。"其間"是指當時再次進入的,以前使用過的臥處。但是不應該再次離開。應該理解為在任何地方都沒有被破壞的臥處,也沒有阻止的。因為不能給予門窗等,所以說"應當給予"。有人說,給予寺院時,寺院會毀壞,因此說"應當給予根基"。"如果居住者出於本性而放在地上,對他們也沒有過失"這樣寫道。"門窗等即使沒有修理也不應該不遮蔽而使用"這樣寫道。 對於僧團的食物等的允許的闡述 對於分發的食物的闡述 provided by EasyChat
325.Yā bhattuddesaṭṭhānabhūtāya bhojanasālāya pakatiṭhitikā. Dinnaṃ panāti yathā so dāyako deti, taṃ dassento 『『saṅghato bhante』』tiādimāha. Ekavaḷañjanti ekadvārena vaḷañjitabbaṃ . Ticīvaraparivāranti ettha 『『udakamattalābhī viya aññopi uddesabhattaṃ alabhitvā vatthādimanekappakāraṃ labhati ce, tasseva ta』』nti likhitaṃ. 『『Uddesapatte dethā』ti vatvā gahetvā āgatabhāvena saṅghassa pariccattaṃ na hotiyeva tasseva hatthe gatattā, tasmā tehi vuttakkamena sabbehi bhājetvā bhuñjitabba』』nti vuttaṃ. Paṭipāṭipattaṃ vā ṭhitikāya ṭhitapattaṃ vā. 『『Kūṭaṭṭhitikā nāma aggahetabbānampi gāhitattā』』ti likhitaṃ, 『『paṇītabhattaṭṭhitikañca ajānitvā missetvā gāhitepi evameva paṭipajjitabba』』nti ca likhitaṃ. Tañce theyyāya haranti pattahārakā, āṇāpakassa gīvā hoti. Atikkantampi ṭhitikaṃ ṭhapetvāti ettha 『『taṃdivasameva ce bhikkhā labbhati, aparadivasato paṭṭhāya na labbhati kirā』』ti likhitaṃ. Pacchā 『『sabbo saṅgho paribhuñjatū』』ti avuttepi bhājetvā paribhuñjitabbaṃ. 『『Ettake bhikkhū saṅghato uddisitvā dethā』ti avatvā 『ettakānaṃ bhikkhūnaṃ bhattaṃ gaṇhathā』ti dinnaṃ saṅghikanimantanaṃ nāmā』』ti likhitaṃ.
Nimantanabhattakathāvaṇṇanā
Paṭipāṭiyāti yathāladdhapaṭipāṭiyā. Vicchinditvāti bhattaṃ gaṇhathāti padaṃ avatvā. Ālopasaṅkhepenāti ayaṃ nayo nimantanāyameva, uddesabhatte pana ekassa pahonakappamāṇe eva ṭhitikā tiṭṭhati. 『『Ekavāranti yāva tasmiṃ āvāse vasanti bhikkhū, sabbeva labhantī』』ti likhitaṃ.
Salākabhattakathāvaṇṇanā
Na hi bahisīmāya saṅghalābhoti ettha 『『uddesabhattādīsu bahisīmāya ṭhitassapi ce upāsakā denti, gahetuṃ labhanti, attanopi pāpetvā gahaṇaṃ anuññātaṃ, tathā idha na vaṭṭatī』』ti vuttaṃ. Na pāpuṇantīti uddisitvāpi. Vāragāmanti dūrattā vārena niggahena gantabbagāme. Phātikammamevāti atirekalābhā ca bhavanti. Sammukhībhūtassāti yebhuyyena ce bhikkhū bahisīmaṃ gatā, sammukhībhūtassa pāpetabbaṃ. Sabhāgattā hi ekena laddhaṃ sabbesaṃ pahoti, tasmimpi asati attano pāpetvā dātabbaṃ. 『『Laddhā vā aladdhā vā』』ti vacanasiliṭṭhavasena vuttaṃ. Vihāre apāpitaṃ pana…pe… na vaṭṭatīti salākabhattaṃ vihāre uddisiyati. Tena pana dinnasalākena. Tassāti gahetvā gatassa. Salākā gahetabbāti yuttaṃ viya. Sabbapotthakesu 『『gāhetabbā』』ti pāṭho, tasmā tenāti salākaggāhāpakenāti attho. 『『Corikāya gahitattā na pāpuṇātī』』ti vacanato 『『kuṭisodhanaṃ vaṭṭatī』』ti ca dīpavāsino vadanti kira. Ekaṃ mahātherassāti mahāthero vihārato yebhuyyena na gacchati, itare kadāci gacchati, tasmā sabhāgā ce, attano pāpetvā puna itaresaṃ diyyati. Vihāre therassa pattasalākabhattanti mahāthero ekakova vihāre ohīno, 『『avassaṃ sabbasalākā attano pāpetvā ṭhito』』ti paṭissayaṃ gantvā āgantukabhikkhūnampi adassanato kukkuccaṃ akatvā bhuñjanti.
Pakkhikabhattakathāvaṇṇanā
Uposathadivase āpattidesanaṃ sandhāya 『『parisuddhasīlāna』』nti āha. Lekhaṃ katvā nibaddhāpitaṃ. 『『Āgantukabhattampi gamikabhattampī』』ti āgantukova hutvā gacchantaṃ sandhāya vuttaṃ. Anāthagilānupaṭṭhākopi tena dinnaṃ bhuñjati ce, tassapi pāpetabbameva. Guḷapiṇḍaṃ tālapakkamattaṃ.
Senāsanakkhandhakavaṇṇanā niṭṭhitā.
這是指作為分發食物的地方的飯堂的本來狀態。"給予的"是指如同那個施主給予的,說"尊者,從僧團"等。"一次分發"是指通過一個入口分發。"三件袈裟的附屬物"這裡寫道"如同獲得水的人一樣,其他人也沒有獲得分發的食物,但獲得各種衣物等,因此也是如此"。說"給予分發的碗",但由於已經給予,因此並非真正給予僧團,而是在他們手中,所以應當按照他們所說的方式分給所有人後食用。"按次序"或"根據狀態而立的碗"。"高架的狀態是指即使是不應該給予的也被給予"這樣寫道,"也不知道上等的食物的狀態,混合給予也應該這樣做"這樣寫道。如果盜竊地拿走碗的人,對於指令者來說是有罪的。"即使超過了狀態,也應該放下"這裡寫道"如果當天還可以得到,從第二天開始就不可能得到了"。即使沒有說"全體僧團都應該食用",也應該分給后食用。"從僧團中選擇了這麼多比丘,給予他們"這就是僧團的邀請。 對於被邀請的食物的闡述 "按次序"是指按照所得的次序。"切斷"是指沒有說"拿取食物"這個詞。"簡單地分配"是指這就是對於邀請的方式,但對於分發的食物,只保留一人份量的狀態。"一次"是指只要在那個住處的比丘,所有人都可以得到。 對於按次序分發的食物的闡述 "不是在界外的僧團獲得"這裡說"即使在分發的食物等界外的比丘獲得,信眾也可以拿取,自己也可以拿到,這樣是允許的,但在這裡不允許"。"不能得到"即使被選擇。"輪流去的村莊"是指由於遠離而輪流去。"只是分配"也就是獲得過多。"面對的"是指大多數比丘去了界外,應當給予面對的人。因為大家平等,一個人得到的就夠所有人,如果沒有,應當自己給予。"不管得到還是沒有得到"這樣說。但在寺院中未給予的,不允許。應當用那個被選擇的。"拿走的"是指拿走後的人。"應當拿取木簽"似乎是合適的。所有書籍都有"應當拿取"的讀法,因此意思是由那個負責分發木簽的人。根據"由於偷盜而沒有得到"的說法,據說"清潔房間是允許的"。"一位長老的"是指長老大多不去寺院,其他人偶爾去,所以平等的話,自己給予后再給予其他人。在寺院中,長老的木簽食物是,長老獨自留在寺院,認為"一定所有木簽都自己拿著站著",所以沒有疑慮地食用,即使是來的比丘也一起食用。 對於半月食物的闡述 在布薩日,爲了懺悔過失而說"具有清凈戒行的"。寫下記錄后儲存。"來訪者的食物和去旅行的食物"是指作為來訪者而去旅行的人。即使無依無靠的病人的照顧者也由他給予,也應該給予。糖團大約有椰子果肉大小。 《臥處法》的闡述完成。
- Saṅghabhedakakkhandhakavaṇṇanā
Chasakyapabbajjākathāvaṇṇanā
- 『『Anupiyaṃ nāmā』』ti ekavacanena dissati, sattamiyaṃ pana 『『anupiyāya』』nti. 『『Kāḷudāyippabhutayo dasa dūtā』』ti pāṭho. 『『Na heṭṭhāpāsādā na heṭṭhāpāsādaṃ vā』』ti likhitaṃ.
332.Pubbe pubbakāle. 『『Rañño sato』』ti ca 『『raññovasato』』ti ca pāṭho.
- Na lābhataṇhā idha kāmataṇhā, jhānassa nesā parihāni hetu. Buddhattasīlaṃ pana patthayanto jhānāpi naṭṭhoti. Nanu pattabhāvanā. Manomayanti jhānamanomayaṃ.
334.Satthāroti gaṇasatthāro.
339.Potthanikanti churikaṃ.
340.Manusseti purise.
- Ekarattādhikārena rakkhaṃ paccāsīsantā īdisāti dassanatthaṃ 『『pañcime』』tiādi vuttaṃ. 『『Pubbe rakkhasseta』』nti vuttattā mayhaṃ pana rakkhaṇe kiccaṃ natthīti dassanatthaṃ vuttaṃ. Parūpakkamena tathāgataṃ jīvitā voropeyyāti idaṃ āṇattiyā āgatattā evaṃ vuttaṃ.
342.Mā āsadoti mā vadhakacittena upagaccha. Itoti imamhā jīvitamhā. 『『Yatoti yasmā, yatoti vā gatassā』』ti likhitaṃ. 『『Paṭikuṭitoti apasakkitvā saṅkucito hutvā vā paṭisakkatī』』ti likhitaṃ.
343.Tikabhojananti tīhi bhuñjitabbabhojanaṃ. 『『Tikabhojanīya』』ntipi pāṭho. Parikappato hi tiṇṇaṃ bhuñjituṃ anujānāmi, tato uddhaṃ gaṇabhojanameva hoti, tassāpi idameva vuttaṃ. Idha apubbaṃ natthi. 『『Akataviññattiladdhaṃ tiṇṇaṃ bhuñjantānaṃ kiñcāpi taṃ gaṇabhojanaṃ nāma na hoti, viññattivasena pana na vaṭṭatī』』ti likhitaṃ. Tayo atthavase paṭiccāti etthāpi 『『mā pāpicchāpakkhaṃ nissāya saṅghaṃ bhindeyyu』』nti pesalānaṃ bhikkhūnaṃ phāsuvihārāyāti yojetabbaṃ. Kulānuddayatāya cāti kulānaṃ pasādarakkhaṇatthaṃ. Vajjanti vajjameva. 『『Vajjamimaṃ phuseyyā』』ti likhitaṃ. 『『Vajjanīyaṃ puggalaṃ phuseyyā』』ti vuttaṃ. 『『Imassa mano na phuseyyā』』ti vattabbampi siyā. Cakkabhedanti sāsanabhedaṃ. Āyukappanti ettha kiñcāpi avīcimhi āyuparimāṇaṃ natthi, yena pana kammena yattakaṃ anubhavitabbaṃ, tassa āyukappanti veditabbaṃ.
- 『『Aññataraṃ āsanaṃ gahetvā nisīdī』』ti vacanato visabhāgaṭṭhānaṃ gatassa pesalassapi bhikkhuno tesaṃ āsane nisīdituṃ vaṭṭatīti siddhaṃ. Āgilāyatīti rujjati. Ādesanāpāṭihāriyānusāsaniyāti tassa tassa cittācāraṃ ādissa ādissa desanā, ādesanāpāṭihāriyānusāsanī. Iddhi eva pāṭihāriyaṃ iddhipāṭihāriyaṃ, iddhipāṭihāriyasaṃyuttāya anusāsaniyā ovadatīti attho. Nanu taṃ āvusoti ettha taṃ vacanaṃ nanu mayā vuttosīti attho.
346-9.Suvikkhālitanti sudhotaṃ. Saṃkhāditvāti suṭṭhu khāditvā. 『『Mahiṃ vikubbatoti mahāvisālo』』ti likhitaṃ. Tassa bhisaṃ ghasamānassa. Tattha nadīsu jaggatoti pālentassa. 『『Kiṃ? Hatthiyūthaṃ gantu』』nti vadanti. 『『Asaṃpāto』ti pāṭho, apatto hutvāti attho』』ti likhitaṃ. 『『Apāyabahuttā puna dassito』』ti vuttaṃ. 『『Evaṃsateti evaṃ assa te āsavā』』ti likhitaṃ.
350.『『Vosānaṃ pariniṭṭhānaṃ vā』』ti ca likhitaṃ. Jātūti daḷhatthe nipāto. Mā udapajjathāti mā uppajjeyya. 『『So pamādamanuyuñjanto』』ti pāṭho. Anādaraṃ kusalesu. Udadhi mahāti kittako mahā? Bhesmā yāva bhayānako, tāva mahāti vuttaṃ hoti.
關於僧團分裂的法則闡述 關於六種出家者的闡述 "Anupiya"是指以單數形式顯現,而在第七中則是"anupiyāya"。關於"黑暗的烏鴉的十個使者"的經文。寫道"既不是下面的樓閣,也不是下面的樓閣"。 以前的早期。關於"國王的存在"和"國王的存在"的經文。 這裡不是慾望的貪求,而是慾望的渴求,禪定不是其衰退的原因。渴望佛果的品德,禪定也會失去。難道不是獲得的修行。思維的禪定。 "教師"是指眾多的教師。 "書籍"是指偷竊。 "人類"是指人。 由於以單一的夜晚保護,反過來會感到如此,因此說"這五個"等。因為說"以前的保護",所以說我在保護上沒有任何責任。由於對他人造成影響,因此說"如來會失去生命"是這樣說的。 "不要接近"是指不要以殺人的心態接近。這裡是指從這生命中。寫道"因為……,因為去的"。寫道"被壓制的"是指被壓制后收縮的。 "三種食物"是指應當食用的三種食物。"三種食物的食用"也是如此。因為爲了食用三種食物而允許,因此上面只需獲得食物,此外也應如此。這裡沒有什麼特別的。"沒有獲得的食物,食用三種食物的人也不應稱之為食物,而是根據獲得的狀態來看"這樣寫道。考慮到三種情況,這裡也應當理解為"不要因貪慾而分裂僧團"的意思,應該讓比丘們舒適地生活。由於家族的保護,所以說對於家族的保護。避免傷害的確實是傷害。"應該觸碰這個"是這樣寫的。"應該觸碰能夠被觸碰的人"是這樣說的。"他的心不應被觸碰"也是可以說的。關於教義的分裂。關於壽命的限制,這裡即使在無間地獄中也沒有壽命的限制,所能體驗的壽命應當被理解為。 "拿著另一種座位坐下"的說法是指在分開位置后,允許那些比丘坐在他們的座位上。受苦是指感到痛苦。關於指令的超自然能力的教導,是指對每一種心態的教導,關於指令的超自然能力的教導。超自然能力確實是超自然的,結合超自然的教導,意味著教導的意思。難道那是我的意思嗎?這裡的意思是我所說的。 346-9. "被妥善處理"是指被徹底洗凈。"經過計算"是指被充分食用。"大地被翻轉"是指非常廣闊的。"他的食物被吞噬"。在那兒,河流的流動是指被牽引的。"什麼?是去大象的隊伍嗎?"他們說。"無障礙"是經文,意為受阻。"由於墮落而再次顯現"是這樣說的。"這樣的話,就是這樣你的煩惱"是這樣寫的。 "關於廢棄的結束"也是這樣寫的。"出生"是指在堅固的地方。"不要起伏"是指不要升起。"他沉迷於懈怠"的經文。對善事的不尊重。大海的廣度是多麼偉大?恐怖的程度,正是如此偉大。
351.Na kho, upāli, bhikkhunī saṅghaṃ bhindatīti ettha bhikkhu saṅghaṃ na bhindati, bhikkhunī saṅghaṃ bhindatīti keci, netaṃ gahetabbaṃ. Kevalaṃ 『『saṅgho』』ti vutte bhikkhusaṅghova adhippeto. 『『Saṅghassa deti, ubhatosaṅghassa deti cā』』ti (mahāva. 379) mātikāvacanampi sādheti. Tasmiṃ adhammadiṭṭhibhede dhammadiṭṭhi siyā. 『『Sīlasatibhedesupi samāno dhammaṃ kātunti saṅghabhede vematikopi tādiso vā』』ti likhitaṃ. Vinidhāyāti attano vañcanādhippāyataṃ chādetvā.
Saṅghabhedakakkhandhakavaṇṇanā niṭṭhitā.
- Vattakkhandhakavaṇṇanā
Āgantukavattakathāvaṇṇanā
- Ekasmiṃ gāme aññavihārato āgatopi āgantukova. Tattha keci evaṃ vadanti 『『āvāsiko katthaci gantvā sace āgato, 『tenāpi āgantukabhattaṃ bhuñjitabba』nti vuttattā dūrāgamanaṃ vuttaṃ hoti, na gāme, tasmā na yutta』』nti. Te vattabbā 『『āgantukabhattaṃ nāma gahaṭṭhehi ṭhapitaṃ. Yasmiṃ nibaddhaṃ, tato aññagāmatoti āpannaṃ. Tathā vihārādhikārattā aññavihārato āgatopi āgantuko vā』』ti ācariyānaṃ sanniṭṭhānaṃ. Pānīyaṃ pucchitabbaṃ, paribhojanīyaṃ pucchitabbanti uddharitvā ghaṭasarāvādigataṃ sandhāya paṭhamaṃ, dutiyaṃ kūpataḷākādigatanti ācariyo. Dutiyavāre attano vasanaṭṭhānattā visuṃ pucchitabbameva, tasmā vuttaṃ etaṃ 『『paricchinnabhikkho vā gāmo』』ti. Bahūsu potthakesu duvidhāpi yujjati.
Anumodanavattakathāvaṇṇanā
362-4. Pañcame anumodanatthāya nisinne. 『『Manussānaṃ parivisanaṭṭhānanti yattha manussā saputtadārā āvasitvā dentī』』ti likhitaṃ. Imasmiṃ khandhake āgantukāvāsikagamikānumodanabhattaggapiṇḍacārikāraññakasenāsanajantāgharavaccakuṭiupajjhācariyasaddhivihārikantevāsikavattāni cuddasa mahāvattāni nāma. Aggahitaggahaṇena gaṇiyamānāni asīti khandhakavattāni nāma honti.
Vattakkhandhakavaṇṇanā niṭṭhitā.
- Pātimokkhaṭṭhapanakkhandhakavaṇṇanā
Pātimokkhuddesayācanakathāvaṇṇanā
383-4. 『『Nandimukhī』』ti likhitaṃ. Āyatakenevāti ādimhi eva. Yanti yasmā. Savantiyo mahānadiyo. 『『Mahantabhūtāna』』nti pāṭho. Pattāti patvā. 『『Samūlikāya ṭhapeti akatāyā』』ti ṭhapanakassa saññāmūlavasena vuttaṃ. Taṃ vatthuṃ avinicchinitvāva parisā vuṭṭhāti.
Attādānaaṅgakathāvaṇṇanā
398-9.『『Attādānanti sayaṃ parehi codito attānaṃ sodhetuṃ anādiyitvā paresaṃ vippaṭipattiṃ disvā sāsanaṃ sodhetuṃ attanā āditabba』』nti likhitaṃ. Vassārattoti vassakālo. Sappaṭimāsoti ākaḍḍhanayuttoti adhippāyo.
401.Upadahātabboti uppādetabbo, vippaṭisāramukhena dhāretabboti adhippāyo.
Pātimokkhaṭṭhapanakkhandhakavaṇṇanā niṭṭhitā.
- Bhikkhunikkhandhakavaṇṇanā
Mahāpajāpatigotamīvatthukathāvaṇṇanā
402-3.Sūnehīti sutehi. 『『Setaṭṭikā nāma rogajātī』』ti pāḷi. 『『Setaṭṭhikā』』ti aṭṭhakathā . 『『Paṭisambhidāpattakhīṇāsavaggahaṇena jhānānipi gahitāneva honti. Na hi nijjhānikānaṃ sabbappakārā sampatti ijjhatī』』ti likhitaṃ.
Bhikkhunīupasampadānujānanakathāvaṇṇanā
404.Yadaggena yaṃ divasaṃ ādiṃ katvā. Tadevāti tasmiṃ eva divase. 『『Anuñattiyā』』ti pāṭho. 『『Anupaññattiyā』』ti na sundaraṃ.
"不是,烏巴利,比丘尼不會分裂僧團"這裡,比丘不會分裂僧團,但有人說比丘尼會分裂僧團,這是不應該被接受的。僅僅說"僧團"時,指的就是比丘僧團。"給予僧團,給予雙方僧團"(大品379)的戒條也支援這一點。在那種違法的分裂中,可能會有正確的觀點。"即使在戒行和正念的分裂中,也應該做正法,在僧團分裂中也是如此"這樣寫道。"隱藏"是指隱藏自己的欺騙意圖。 關於僧團分裂的法則闡述完成。 關於職責的闡述 關於來訪者的職責的闡述 即使從另一個寺院來到某個村莊,也是來訪者。有人這樣說:"如果住持去了別處而回來,'因此也應該食用來訪者的食物'是這樣說的,所以說的是遠行,而不是在村莊,因此不恰當。"應該告訴他們:"來訪者的食物是居士準備的。從哪裡固定下來,就從那裡來的。同樣,由於寺院的管理權,即使從另一個寺院來也是來訪者。"應該問水和可食用的東西,老師指的是首先是指裝在罐子和盤子里的,第二個是指井和池塘等。第二次,由於是自己的居住地,應該單獨詢問,因此說"或有確定的村莊"。在許多書籍中,這兩種都適用。 關於讚頌的職責的闡述 362-4. 在第五天坐下來爲了讚頌。"人們的供養處"是指人們與妻子兒女居住並供養的地方。在這一章中,有十四種主要的職責,即來訪者、住持、旅行者的讚頌、食堂、托缽、林野、住處、廁所小屋、導師、同伴、學生。由於沒有獲得而被計算,共有八十種章的職責。 關於職責的闡述完成。 關於布薩的闡述 關於請求布薩的闡述 383-4. 寫作"喜悅的面容"。"從一開始就"是指從開始。"因為"是指從哪裡。"大河在流動"。"對於偉大的存在"是。"到達"是指到達。"根據根本的安置,未安置"是指安置者的意圖。沒有決定這個問題,大眾就散會了。 關於自我責備的闡述 398-9. "自我責備"是指自己沒有接受被他人指責而清潔自己,看到他人的過失后,自己應該清潔教法。"雨季"是指雨季。"伴隨著"是指適合拉拽的意思。 "應該產生"是指應該產生,以悔恨的方式應該保持。 關於布薩的闡述完成。 關於比丘尼的闡述 關於大波遮波提·瞿曇彌的闡述 402-3. "聽到"是指通過聽聞。"白點病"是經文。"白點"是註釋。"通過對於證智和漏盡者的獲取,連禪定也被獲取了。因為對於有觀照能力的人,並非所有種類的成就都能實現"這樣寫道。 關於允許比丘尼受戒的闡述 "從哪一天開始"。"就是在那一天"。"許可"是。"未許可"不好。
- 『『Paṭiggaṇhāmi yāvajīvaṃ anatikkamanīyo』』ti vatvā idāni kiṃ kāraṇā varaṃ yācatīti ce? Parūpavādavivajjanatthaṃ. Dubbuddhino hi keci vadeyyuṃ 『『mahāpajāpatiyā paṭhamaṃ sampaṭicchitattā ubhatosaṅghassa yathāvuḍḍhaabhivādanaṃ na jātaṃ. Gotamī ce varaṃ yāceyya, bhagavā anujāneyyā』』ti.
408.Vimānetvāti aparajjhitvā.
410-3.Kammappattāyopīti kammārahāpi. Āpattigāminiyopīti āpattiṃ āpannāyopi. Dve tisso bhikkhuniyoti dvīhi tīhi bhikkhunīhi. 『『Manosilikāyā』』ti pāṭho.
- 『『Tena ca bhikkhu nimantetabbo』』ti sāmīcivasena vuttaṃ.
422-3. 『『Anujānāmi…pe… tāvakālika』』nti puggalikaṃ sandhāya vuttaṃ, na saṅghikanti ācariyo. 『『Anujānāmi, bhikkhave, utuniyā kaṭisuttaka』』nti vacanato bhikkhussa vinibandhaṃ kaṭisuttakaṃ na vaṭṭati. Paggharantī visaviṇā. Vepurisikā massudāṭhī.
425.Tayo nissayeti rukkhamūlañhi sā na labhati.
- Bhattagge sace dāyakā bhikkhunisaṅghassa bhuttavato catupaccaye dātukāmā honti, yathāvuḍḍhameva.
427.Vikāleti yāva vikāle honti, tāva pavāresunti attho. Ajjattanāti ajjatanā.
428.Anuvādanti issariyaṭṭhānaṃ. Idaṃ sabbaṃ 『『ajjatagge ovaṭo bhikkhunīnaṃ bhikkhūsu vacanapatho』』ti paññattassa garudhammassa vītikkamaāpattipaññāpanatthaṃ vuttanti veditabbaṃ, aññathā yesaṃ garudhammānaṃ paṭiggahaṇena bhikkhunīnaṃ upasampadā anuññātā, tesaṃ vītikkame anupasampannāva siyāti āsaṅkā bhaveyya.
429.Itthiyuttenāti itthīhi gāvīādīhi dhuraṭṭhāne yuttena. Purisantarenāti purisena antarikena. 『『Purisadutiyenā』』ti likhitaṃ, purisasārathināti adhippāyo. 『『Bāḷhataraṃ aphāsū』』ti vacanato gilānāya vaṭṭaticceva siddhaṃ, bhagavantaṃ āpucchitvā anuññātaṭṭhāne upasampajjissāmīti adhippāyo.
430.Sā kenacideva antarāyenāti sabbantarāyasaṅgahanavacanaṃ, tasmā taṃ na antarāyaṃ kittetvā, vuttantarāyena 『『rājantarāyenā』』ti sādhetabbanti ācariyo.
431-2. 『『Navakammanti katvā 『ettakāni vassāni vasatū』ti apaloketvā saṅghikabhūmidāna』』nti likhitaṃ. 『『Sāgāra』』nti vuttattā agārapaṭisaṃyuttarahonisajjasikkhādivajjitāti keci, yuttametaṃ. Kasmā? 『『Sahāgāraseyyamattaṃ ṭhapetvā』』ti aṭṭhakathāyaṃ vuttattā. 『『Anujānāmi, bhikkhave, posetu』』nti vacanato posanayuttakammaṃ sabbaṃ vaṭṭati mātuyā, na aññesaṃ. Vasituṃ ce na sakkoti dutiyaṃ vinā, sammannitvāva dātabbā tāya iti no mati. Kittakaṃ kālaṃ? Vasitvā ce dutiyā gantumicchati, aññaṃ sammannituṃ yuttāva. Sā vijātā labheti ācariyo.
「我接受的,直到生命結束,不應被超越」,那麼現在有什麼理由請求特別的東西呢?是爲了避免對他人的攻擊。因為有些愚笨的人會說:「由於大尊者首次被接受,因此比丘和比丘尼之間並未產生爭執。如果戈達瑪請求特別的東西,佛陀會允許的。」 「被視為天女」是指未犯過失。 410-3. 「應當被視為有功的人」。「也應當被視為犯過失的人」。「兩位三位比丘」是指兩位或三位比丘。「心石」的經文。 「因此比丘應當被邀請」,是以合適的方式說的。 422-3. 「我允許……等……」是指個體的,非僧團的,老師說。「我允許,諸比丘,寒冷的衣服」,根據這句話,比丘的束縛不適用于寒冷的衣服。被洗凈的水。 「三種依靠」是指在樹根下是無法獲得的。 如果施主希望給予比丘尼僧團已食用的四種供養,應如其所愿。 「變動」是指在變動時,直到變動時才會有所變化。 「內部」是指內部的。 「遵循」是指權力的地方。所有這些都是爲了說明「在內部的比丘中,言語的道路是被規定的」,否則,如果由於接受了那些重法的比丘而允許比丘尼的受戒,可能會擔心她們在違反時不被允許。 「與女性相連」是指與女性如牛等在重任的地方相連。「與男性相連」是指與男性相連。「與男性的第二者」是指男性的馬車伕。「更為強大且不愉快」的說法是指生病的確實如此,意圖是向佛陀請求在允許的地方受戒。 「與任何干擾相連」是指所有干擾的集合,因此不應將其視為干擾,老師說根據「王的干擾」應當理解。 431-2. 「稱為新功德,『讓我們住這麼多年』」是指僧團的土地捐贈。「大海」是指根據說法,涉及無家可歸的和居住的學習等,某些人認為這合理。為什麼?因為在註釋中說「除了與海的床相連」,因此說「我允許,諸比丘,養活」是指養活的所有行為適用於母親,而不適用于其他人。如果不能居住,第二次也不應給予,必須經過適當的處理。多少時間?如果她想在第二次離開,適合與其他人相處。老師會獲得所需的。
- 『『Idaṃ odissa anuññātaṃ vaṭṭatīti ekato vā ubhato vā avassave satipi vaṭṭatī』』ti likhitaṃ. 『『Kesacchedādikaṃ kammaṃ anujānāmi sādituṃ 』』icceva vuttattā vuttaṃ 『『tadaññe sāditu』』nti. 『『Kesacchedādikaṃ kammaṃ anujānāmi, bhikkhave』』ti avatvā ettakaṃ yasmā 『『sāditu』』nti bhāsitaṃ, tasmā sā vicikicchāya ubhatopi avassave api pārājikakhettena sā pārājikaṃ phusati. Iti aṭṭhakathāsvetaṃ sabbāsupi vinicchitaṃ. Odissakābhilāpo hi aññathā nibbisesato taṃ pamāṇaṃ. Yadi tathā bhikkhussa kappati vicikicchā.
Kālamodissa naṃ padaṃ, na sattodissakañhi taṃ;
Atha bhikkhuniyā eva, kālamodissa bhāsitaṃ.
Evaṃ pārājikāpatti, sithilāva katā siyā;
Sabbaso pihitaṃ dvāraṃ, sabbapārājikasminti.
Niratthakabhāvato, ubbhajāṇumaṇḍale;
Tasmā na sādiyantīti, nidānavacanakkamaṃ.
Nissāya satthunā vuttaṃ, sāditunti na aññathā;
Attano paṇhisamphassaṃ, sādituṃ yena vāritaṃ.
Api pārājikakkhette, kathaṃ dvāraṃ dadeyya so;
Tathāpi buddhaputtānaṃ, buddhabhāsitabhāsitaṃ.
Vacanañca samānento, no cettha yuttikathā dhīrā;
Kesacchedādikammassa, avassaṃ karaṇīyato.
Cittassa cātilolattā, gaṇassa ca aṅgasampadā-
Bhāvā bhikkhunīnaṃ mahesinā, rakkhituñca asaṅkattā;
Nanu modissakaṃ katanti.
Bhikkhunikkhandhakavaṇṇanā niṭṭhitā.
- Pañcasatikakkhandhakavaṇṇanā
Saṅgītinidānakathāvaṇṇanā
437.Chinnapātanti bhāvanapuṃsakaṃ, tenākārena patantīti attho. Upaddutā ca mayaṃ homāti atītatthe vattamānavacanaṃ, ahumhāti attho. Atha vā tasmiṃ sati homa. 『『Pañca bhikkhusatānī』』ti gaṇanavasena vatvā 『『vassaṃ vasantā』』ti puggalaniddeso kato.
Khuddānukhuddakakathāvaṇṇanā
- 『『Vassikasāṭikaṃ akkamitvā』』ti vacanato bhagavato catutthacīvarampi atthīti siddhaṃ. Tenevāha cīvarakkhandhake 『『catutthaṃ cīvaraṃ pārupī』』ti.
444.『『Apica yatheva mayā』』tiādi saṅgītiyā aggahaṇādhippāyavasena vuttaṃ, kintu susaṅgītā āvuso therehi dhammo ca vinayo ca. Apicāhaṃ nāma tathevāhaṃ dhāressāmīti yatheva mayā bhagavato sammukhā sutaṃ sammukhā paṭiggahitaṃ, tatheva therehi bhagavatā sayameva etadaggaṃ āropitehi, tasmā susaṅgahitā saṅgītīti vuttaṃ hoti.
Brahmadaṇḍakathāvaṇṇanā
- 『『Tvaṃyeva āṇāpehī』』ti ettakameva vuttaṃ, therā pana brahmadaṇḍaṃ katvā vuttaṃyeva 『『channassā』』tiādimāhaṃsūti veditabbaṃ. Ettha ca ānandatthero viya aññopi saṅghena āṇatto bhikkhu brahmadaṇḍakatena bhikkhunā ālapituṃ labhati, na añño. Ujjavanikāyāti paṭisotagāminiyā. Āgamā nu kho idha āgamā nu khvidha. Āgamā kho idha, te orodhā idha āgamā kho. 『『Bhisicchavīti bhisitthavikā』』ti likhitaṃ. Sabbevimeti sabbameva. Kulavaṃ gamentīti niratthakavināsaṃ gamenti. Kucchito lavo kulavo, anayavināsoti vuttaṃ hoti. Imāya kho pana 『『dhammavinayasaṅgītiyā』』ti vattabbe visesena vinayassa sāsanamūlabhāvadassanatthaṃ, tasmiṃ ṭhite sakalasāsanaṭhitisiddhidīpanatthañca 『『idaṃ vo kappati, idaṃ vo na kappatī』』ti vatthusmiṃ āraddhattā, imissā ca pariyattiyā vinayapiṭakattā 『『vinayasaṅgītiyā』』ti idha vuttaṃ.
Pañcasatikakkhandhakavaṇṇanā niṭṭhitā.
- Sattasatikakkhandhakavaṇṇanā
Dasavatthukathāvaṇṇanā
「這是被允許的,直到生命結束,是否可以單獨或雙方都可以被允許」這樣寫道。「我允許剃髮等行為」,因此說「其他的也允許」。「我允許剃髮等行為,諸比丘」,因此因為說「允許」,所以在懷疑中,即使雙方都可以被允許,也會觸及到破戒的領域。如此,在註釋中對此都有明確的規定。剃髮的請求,若無別的標準,便是這一標準。若如此,比丘可能會有懷疑。 「時間的請求不應被拒絕,眾生的請求也不應被拒絕;因此比丘尼的請求,時間的請求是如此。」 如是破戒的行為,若輕微則可被允許;所有的門都被關閉,所有的破戒之事。 因其無意義,在天界中;因此不應被允許,因緣的言辭表述。 基於佛陀的教導,允許的並非其他;自我的觸碰,允許的事是被禁止的。 如果在破戒的領域,如何給予門;即便如此,佛的子孫,佛所說的言辭。 在這裡的言辭也應當一致,智慧者不應在此討論;剃髮等行為,必定應當執行。 由於心的貪慾,和眾生的狀態;比丘尼的狀態,因大德的保護而不被幹擾;難道不應被允許? 比丘尼的法則闡述完成。 關於五百法則的闡述 關於集會的起因的闡述 「破碎的部分」是指修行者,因此是指其墜落。我們曾經受到困擾,這在過去的情況下是如此,意為「我們曾經是這樣」。或者在那時我們是如此。「五百比丘」是以數量來說的,「住在雨季」是指個體的描述。 關於小事和小事的闡述 「經過雨季的袈裟」是指佛陀的第四件袈裟,因此成立。因此在袈裟的法則中說「第四件袈裟應被覆蓋」。 「如我所說」等等是指以集會的目的而說的,然而確實是由長老們所說的法和戒律。同時我也會這樣說,因我在佛面前聽到並接受,因此長老們也將這一點歸於佛,因此說是確實的集會。 關於梵杖的闡述 「你自己應當命令」是僅此而已,長老們則是通過梵杖而說的,因此說「被遮蔽」等等應當被理解。在這裡,阿難長老如同其他被僧團命令的比丘,通過梵杖與比丘尼交流,其他人則不然。明亮的群體是指逆行的。是否在這裡有來?確實在這裡有來,他們在這裡確實有來。「被遮蔽的群體」是這樣寫的。所有的都在一起,所有的都在一起。家族的毀滅是指無意義的毀滅。由此可見,家族的毀滅是指無意義的毀滅。通過這一點,因「法和戒律的集會」而說,特別是爲了顯示戒律的根本,而在此基礎上,整個教法的存在顯現,因此說「這對你們適合,這對你們不適合」的話,是因為在此的緣故,因這一範圍的戒律而說「戒律的集會」。 關於五百法則的闡述完成。 關於七百法則的闡述 關於十種情況的闡述
446.Nikkhittamaṇisuvaṇṇāti sikkhāpadeneva paṭikkhittamaṇisuvaṇṇā. Tattha maṇiggahaṇena sabbaṃ dukkaṭavatthu, suvaṇṇaggahaṇena sabbaṃ pācittiyavatthu gahitaṃ hoti. Bhikkhaggena bhikkhugaṇanāyāti vuttaṃ hoti.
447.Mahikāti himaṃ. Posāti sattā. Sarajāti sakilesarajā. Magāti magasadisā. Tasmiṃ tasmiṃ visaye, bhave vā netīti netti, taṇhāyetaṃ adhivacanaṃ, tāya saha vattantīti sanettikā.
450-2.Ahogaṅgoti pabbatassa nāmaṃ. Anumānessāmāti paññāpessāma. Āsutāti sajjitā, 『『asuttā』』ti vā pāṭho, anāvilā apakkā taruṇā.
453.Ujjaviṃsu paṭisotena gacchiṃsu.
455.Appeva nāmāti sādhu nāma. Mūlā dāyakā pesalakā. 『『Kullakavihārenāti khuddakavihārenā』』ti likhitaṃ. Rūpāvatārattā kullakavihāro nāma. Kathaṃ panetaṃ paññāyati, yena sannidhikataṃ yāvajīvikaṃ yāvakālikena tadahupaṭiggahitena sambhinnarasaṃ tadahupaṭiggahitasaṅkhayaṃ āgantvā sannidhikatāmisasaṅkhyameva gacchatīti? Vuccate – 『『yāvakālikena, bhikkhave, yāvajīvikaṃ tadahupaṭiggahita』』nti vacanato purepaṭiggahitaṃ yāvajīvikaṃ tadahupaṭiggahitenāmisena ce sambhinnaṃ, purepaṭiggahitasaṅkhyameva gacchatīti siddhaṃ. Aññathā 『『sattāhakālikena, bhikkhave, yāvajīvikaṃ paṭiggahitaṃ sattāhaṃ kappatī』』ti (mahāva. 305) vuttaṭṭhāne viya idhāpi 『『yāvakālikena, bhikkhave, yāvajīvikaṃ paṭiggahitaṃ kāle kappatī』』ti vadeyya, tañcāvuttaṃ. Tasmā purepaṭiggahitaṃ taṃ āmisasambhinnaṃ āmisagatikamevāti veditabbaṃ. Gaṇṭhipade pana 『『sannidhikārakaṃ khādanīyaṃ vā bhojanīyaṃ vā』』ti (pāci. 253) vuttaṃ. Byañjanamattaṃ na gahetabbaṃ.
457.Idhāti imasmiṃ pāṭhe. 『『『Kāle kappati, vikāle na kappatī』ti (mahāva. 305) vuttavacanamattena 『vikāle kappatī』ti vikālabhojanapācittiyaṃ āvahaṃ hotīti attho, 『na kappatī』ti sannidhibhojanapācittiyaṃ āvahaṃ hotīti attho, yadi sambhinnarasaṃ ajjapaṭiggahitampi yāvajīvikanti attho』』ti likhitaṃ. Suttavibhaṅgeti mātikāsaṅkhāte sutte ca tassa padabhājanīyasaṅkhāte vibhaṅge cāti attho. Idaṃ āgatameva. Kataranti? 『『Atikkāmayato chedanaka』』nti idaṃ.
Tividatthipamāṇañce, adasaṃ taṃ nisīdanaṃ;
Nisīdanaṃ kathaṃ hoti, sadasaṃ tañhi lakkhaṇaṃ.
Tividatthipamāṇaṃ taṃ, dasā tattha vidatthi ce;
Taṃnisīdananāmattā, tasmiṃ chedanakaṃ siyā.
Anisīdananāmamhi, kathaṃ chedanakaṃ bhave;
Iti ce neva vattabbaṃ, nisīdanavidatthito.
Kappate sadasāmattaṃ, nisīdanamiti kāraṇaṃ;
Kathaṃ yujjati no cetaṃ, nisīdanassa nāmakaṃ.
Nisīdananti vuttattā, pamāṇasamatikkamā;
Tassānumatihetuttā, tattha chedanakaṃ bhave.
Jātarūpakappe –
Jātarūpaṃ paṭikkhittaṃ, puggalasseva pāḷiyaṃ;
Na saṅghassāti saṅghassa, tañce kappati sabbaso.
Vikālabhojanañcāpi, puggalasseva vāritaṃ;
Na saṅghassāti saṅghassa, kappatīti kathaṃ samaṃ.
Sattasatikakkhandhakavaṇṇanā niṭṭhitā.
Cūḷavaggavaṇṇanā niṭṭhitā.
Namo tassa bhagavato arahato sammāsambuddhassa
Parivāravaṇṇanā
Soḷasamahāvāravaṇṇanā
Paññattivāravaṇṇanā
1-
「被放下的金石」是指通過戒律所禁止的金石。在那裡,通過抓取寶石而獲得的一切都是不善的,通過抓取黃金而獲得的一切都是破戒的。通過比丘的分配來計算比丘的數量。 「大地」是指雪。 「生物」是指眾生。 「流動」是指流動的污垢。 「道路」是指像道路一樣的事物。在那種情況下,存在或不存在的情況是「無」,這是對慾望的稱謂,因此與之相關的事物是「有」。 450-2. 「河流的名稱」是指山的名稱。 「我們將會推測」是指我們將會說明。「已被纏繞」的意思是「未被纏繞」,或是「未被纏繞」的經文,未被纏繞的年輕事物。 他們通過逆流而流走。 「甚至名稱」是指良好的名稱。「根本的施主」是指施主。「小村莊」是指小村莊的地方。由於形態的存在,小村莊的地方是如此。如何能看得出來?在那裡的存在是生計的,臨時的,甚至是當時所接受的食物的數量,臨時的接受的數量是如此。因此說:「臨時的,諸比丘,生計的食物在當時被接受」是指在此之前接受的生計的食物的數量,臨時的接受的數量是如此。否則,「七天的生計被接受」是指在大品305中所說的內容,在這裡也可以說「臨時的,諸比丘,生計的食物在當時被接受」,這也被提及。因此,之前接受的食物是被接受的食物的數量。關於「在附近的可食用或可飲用的東西」是指(《戒律》253)所說的。僅僅是調味品是不應被接受的。 「在這裡」是指在這個文字中。「『在時間上被接受,非在時間上不被接受』」在大品305中所說的言辭上,僅僅是「在時間上被接受」是指在時間上接受的食物的破戒,而「非被接受」是指在附近的食物的破戒。如果被接受的食物是臨時的,那麼它的意思是「生計的食物」。「通過經文的闡述」是指在被稱為經文的內容中以及在相關的內容中進行闡述的意思。這個是到達的。什麼是指?「超越的切斷」。 三種標準的測量,未見那坐的地方;坐的地方如何存在,坐的地方的特徵確實如此。 三種標準的測量,那裡的十種確實存在;那坐的地方的名稱,僅僅是坐的地方,是否存在切斷。 在未坐的名稱中,如何會有切斷;如果這樣的話不應被說,坐的地方的標準。 適合的坐的標準,坐的地方因此是原因;如何適合,這不是坐的名稱。 由於說到坐的地方,超越了標準;因此在那裡的情況下會有切斷。 關於金屬的標準—— 金屬的禁止是,個人的戒律;而不是僧團的戒律,因此在任何情況下都適用。 而在時間上的食物也是,個人的禁止;而不是僧團的戒律,因此如何適合。 關於七百法則的闡述完成。 關於小部份的闡述完成。 愿讚美那位具足的、正覺的佛陀。 關於隨行的闡述。 關於十六種主要的闡述。
- Sīlasamādhipaññāvimuttivimuttiñāṇadassanasaṅkhātassa dhammakkhandhasarīrassa sāsaneti attho. Parivāroti saṅgahaṃ yo samāruḷho, tassa parivārassa. Vinayabhūtā paññatti vinayapaññatti. 『『Paññattikālaṃ jānatā』』ti dukanayavasena vatvā puna suttantanayena vattuṃ 『『apica pubbenivāsādīhī』』ti vuttaṃ. Tattha passanaṃ nāma dassanattā dibbacakkhunā yojitaṃ paṭivedhañāṇadassanaṃ. Desanāpaññāya passatāti āsayānusayādike. Pucchāyāti sattamī. Punapi etthāti pucchāvissajjane. Micchādiṭṭhīti natthikadiṭṭhi antaggāhikadiṭṭhi. 『『Ājīvahetu paññattānī』』ti vacanato imāni cha sikkhāpadāni ṭhapetvā sesā ācāravipatti nāmāti veditabbaṃ. Kāyena pana āpattiṃ āpajjatīti ettha 『『pubbabhāge sevanacittamaṅgaṃ katvā kāyadvārasaṅkhātaṃ viññattiṃ janayitvā pavattacittuppādasaṅkhātaṃ āpattiṃ āpajjati, kiñcāpi cittena samuṭṭhāpitā viññatti, tathāpi cittena adhippetassa atthassa viññattiyā sādhitattā 『kāyadvārena āpajjatī』ti vutta』』nti imamatthaṃ sandhāya vuttaṃ, na bhaṇḍanādittayavūpasamaṃ. Āpāṇakoṭikanti jīvitapariyantaṃ katvā. Porāṇakehi mahātherehīti sīhaḷadīpe mahātherehi potthakaṃ āropitakāle ṭhapitāti attho. 『『Catutthasaṅgītisadisā potthakāruḷhasaṅgīti ahosī』』ti vuttaṃ.
Mahāvibhaṅge paññattivāravaṇṇanā niṭṭhitā.
Katāpattivārādivaṇṇanā
- Katāpattivāre 『『saṅghikaṃ mañcaṃ vā』』tiādi ajjhokāsattā vihārabbhantarepi āpajjanato leḍḍupātātikkamavasena vuttaṃ. Dutiye seyyaṃ santharitvāti abbhantare santharitabhāvato vihārato bahigamanepi taṃdivasānāgame āpajjanato 『『parikkhepaṃ atikkāmetī』』ti vuttaṃ.
171.Sañcicca pāṇaṃ jīvitā voropento catasso āpattiyoti ettha kiñcāpi tasmiṃ sikkhāpade tiracchānagatapāṇova adhippeto, atha kho pāṇoti vohārasāmaññato atthuddhāravasena 『『catasso』』ti vuttaṃ. Esa nayo aññesupi evarūpesu ṭhānesu.
-
Vikāle gāmappavesane 『『paṭhamaṃ pādaṃ parikkhepaṃ atikkāmeti, āpatti dukkaṭassā』ti vuttattā upacāre nāpajjati, parikkhepaṃ atikkamitvāva āpajjatīti siddhamevā』』ti vadanti.
-
Paccayavāre purimavārato viseso atthiyeva, 『『methunaṃ dhammaṃ paṭisevanto kati āpattiyo āpajjatī』』ti vutte jatumaṭṭhakassokāso na jāto, idha pana 『『methunaṃ dhammaṃ paṭisevanapaccayā』』ti vutte puggalaniddesābhāvā jatumaṭṭhakañca paviṭṭhaṃ, evaṃ viseso atthi. Tathā evarūpesu ṭhānesu.
Mahāvibhaṅge ca bhikkhunivibhaṅge soḷasamahāvāravaṇṇanā niṭṭhitā.
Samuṭṭhānasīsavaṇṇanā
「戒、定、慧、解脫、解脫的知識與見解」是指法的身。 「隨行」是指集合,所依附的。 「戒律的規定」是指戒律的規定。 「瞭解規定的時間」是指以兩種方式說的,再次以經文的方式說「此外,關於前世等」是如此。在那裡,觀察是指通過天眼所觀察到的直接知識。 通過教導的智慧來觀察,是指內心的傾向等。 「問」是指第七。 再次在這裡是指問的放棄。 「錯誤的見解」是指無有的見解、內在的見解。 「以生計為因的規定」是指這六條戒律以外的行為是稱為行為的失誤。 然而,身體所犯的過失是指「在前面經歷了心念的因緣,產生了身體的行為,雖然是由心所起,但由於心的意圖的緣故,因此說『通過身體所犯的過失』」,是指這個意思,而不是指言辭的輕蔑。 「生死的邊界」是指生命的盡頭。 「古代的大長老」是指在斯里蘭卡的大長老,在經典被傳承時被確立的意思。「如同第四次集會的經典」是如此說的。 關於大分解的規定的闡述完成。 關於已做的過失的闡述 在已做的過失中「是否為僧團的床」是指由於在寺院內,甚至在寺院外也會犯過失,因此說「超越了床的邊界」。在第二次的情況下,安置是指由於在內部的安置,因此即使出寺院也因那一天的行為而犯過失,因此說「超越了限制」。 「將生命縮減,奪走生命」是指在這裡,即使是此戒律是指非人類的生命,但在此處「生命」是指普通的說法,因此說「四種」是如此。這種方式也適用於其他類似的情況。 在進入村莊的時間,「第一步超越了限制,犯了輕微的過失」是如此說,因此在此情況下不犯過失,超越了限制而犯過失是成立的。 在條件的情況下,前面的條件有特別的意義,「在追求肉慾的法時,犯了多少種過失」是如此說,因此在這裡並未產生過失,而是說「因追求肉慾的法而犯的過失」,是指個體的描述,因此特別的意義存在。如此在類似的情況下也是如此。 關於大分解和比丘分解的十六種主要規定的闡述完成。 關於因緣的來源的闡述。
257.Anattāti attavirahitā 『『alavaṇabhojana』』ntiādīsu viya. Karuṇāsītalabhāvena candasadiso. Kilesatimirappahānato ādicco. Yasmā te desayanti, tasmā aṅgīrasopi. Piṭake tīṇi desayi tesaṃ aññatarattāti attho. Vinayo yadi tiṭṭhati, evaṃ paṭipattisaddhammādi nīyati pavattatīti attho. Ayaṃ pana kathaṃ tiṭṭhatīti? Āha 『『ubhato cā』』tiādi. Parivārena ganthitā tiṭṭhantīti attho. Tasseva parivārassa sutte. Niyatasamuṭṭhānaṃ kataṃ, vuttanti adhippāyo. Asambhinnasamuṭṭhānāni asaṅkarasamuṭṭhānāni, aññehi asadisasamuṭṭhānānīti attho. Yasmā parivāre sati vinayo tiṭṭhati, vinaye sati saddhammo tiṭṭhati, yasmā samuṭṭhānāni ca sutte dissanti, tasmā sikkheti attho. 『『Dhammakāmo supesalo』』ti parivāre gāravajananatthaṃ vuttaṃ. Tatthāti 『『dissantī』』ti tattha. 『『Ekena samuṭṭhānena samuṭṭhātīti paṭhamapārājikaṃ ekena samuṭṭhānena samuṭṭhātī』』ti vuttaṃ. Pāḷiyañhi niddiṭṭhasamuṭṭhānañca dissati. 『『Tasseva parivārassa, samuṭṭhānaṃ niyato kata』』nti vuttaṃ purimanayeti attho. Yathāñāyanti yathābhūtaṃ. 『『Sañcarittābhāsanañcā』』ti pāṭho. 『『Sañcarittānubhāsanañcā』』tipi atthi. Nayavajjehi vinayavajjehīti attho.
Paṭhamapārājikasamuṭṭhānavaṇṇanā
258.Nānubandhe pavattininti 『『yā pana bhikkhunī vutthāpitaṃ pavattiniṃ dve vassāni nānubandheyyā』』ti vuttasikkhāpadañca. Ayaṃ pāṭho ekaccesu potthakesu na dissati. Chasattati paṭhamapārājikasamuṭṭhānā.
Dutiyapārājikasamuṭṭhānavaṇṇanā
259.『『Kukkuccaṃ cīvaraṃ datvāti kukkuccuppādanañca dhammikānaṃ kammānaṃ chandaṃ datvā khīyanañca cīvaraṃ datvā khīyanañcā』』ti pāṭho. 『『Datvā』』ti uppaṭipāṭiyā vuttaṃ, tasmā 『『kukkuccaṃ dhammikaṃ datvāti pāṭho sundaro』』ti vadanti, vicāretvā gahetabbaṃ.
269.Akatanti abhinavaṃ.
Antarapeyyālaṃ
Katipucchāvāravaṇṇanā
271.Paṭiniddesanti punappunaṃ niddisanaṃ. Āpattikkhandhehi vinītāni saṃvarānīti attho. Etehi āpattikkhandhehi. 『『Ārakā』』ti nivattiatthena vuttattā taṃ puna sarūpena vattukāmo 『『bhusā vā』』ti āha. 『『Gehaṃ dhūmena puṇṇaṃ ādhūmita』』ntiādīsu viya rāgādiveraṃ maṇati vināseti. Etāyāti viratiyā. Vela calane. Niyyānaṃ maggaṃ sinoti bandhatīti setu. 『『Setughātoti vītikkamapaṭipakkhabhūtā virati, tadatthanibbattikaracittuppādo vā』』ti vuttaṃ. 『『Dhammassavanagganti dhammaṃ suṇantānaṃ samūha』』nti likhitaṃ. Sace na gacchati, vikkhitto vā nisīdati. Kāyappāgabbhiyaṃ kāyaduccaritaṃ. 『『Pamāde』』ti vatvā tadatthaṃ dassetuṃ 『『sativippavāse』』ti vuttaṃ.
272-
「無我」是指沒有自我,像「非貪的食物」等等。因慈悲的清涼而如月亮。由於拋棄煩惱的黑暗而如太陽。因為他們在教導,所以也有阿吉拉薩(Aṅgīrasa)。在經典中,三種教義是指其中的任意一種。若戒律存在,則如此正法等也會繼續存在。那該如何存在呢?他說「在兩邊」,是指被圍繞著而存在。那是指同樣的圍繞。 必然的因緣已成就,所說的意思。非分散的因緣、非混合的因緣,及其他不同的因緣是如此。因為在圍繞中有戒律存在,所以在戒律中有正法存在,因有因緣在經典中顯現,所以這就是學習的意思。「願意了解法的善根」是爲了在圍繞中產生尊重。 「在那裡」是指「顯現」。「通過一個因緣而成就」,是指通過第一個破戒而成就。 在巴利文中確實可以看到所提到的因緣。「那是同樣的圍繞,因緣是必然的」是指前面的方式。 「如實」是指如實的情況。「以及對行為的闡述」是如此。 「以及對行為的說明」也是如此。 「通過法則的錯誤和戒律的錯誤」是如此的意思。 關於第一次破戒的因緣的闡述 「不相關的行為」是指「若比丘尼被驅逐,便在兩年內不得再相關」,這是所說的戒律。這個文字在某些經典中並未顯現。六十七種第一次破戒的因緣。 關於第二次破戒的因緣的闡述 「給予衣物的疑慮」是指給予衣物的疑慮及因法而生的疑慮,給予衣物而生的疑慮及因法而生的疑慮。 「給予」是指通過決定而說,因此說「給予的疑慮是善的」,經過思考應當接受。 「未做的」是指新的。 關於中間的細節 關於幾個問題的闡述 「再說明」是指反覆的說明。由過失的部分而被約束的意思。這些是過失的部分。 「返回」是指爲了轉身而說,因此再以相同的形式進行。「像家中被煙燻過的」是指像貪慾等的障礙消失。 「因此」是指通過停止而得以避免。 「流動的時間」是指被束縛的道路。 「橋樑」是指超越的障礙而生起的心念。 「如法聽聞」是指聽聞法的群體。若不去,則會分散或坐著。 身體的行為是身體的不善行為。「在放縱中」是指爲了說明這一點而說「在心的散亂中」。 272-
3.Saparasantāne vāti sasantāne vā parasantāne vā. Tathā vivadantā panāti bhedakaravatthūni nissāya vivadantā. Ubhayehipīti theranavehi. Nanti mettaṃ kāyakammaṃ. Yesaṃ puggalānaṃ piyaṃ karoti, tesaṃ mettākāyakammasaṅkhāto dhammo. Ettakanti āmisavibhattidassanaṃ. Asukassa cāti puggalavibhattidassanaṃ. 『『Dussīlassa adātumpi vaṭṭatī』』ti vuttattā eva alajjiparibhogo vārito. Sabbesaṃ dātabbamevāti sanniṭṭhānena ajānantena vibhāgaṃ akatvā dātabbabhāvaṃ dīpetīti eke. 『『Sabbesaṃ dātabbamevā』』ti vuttaṃ aṭṭhakathāsu. Tattha 『『alajjiukkhittakānaṃ paribhogasīsena sahatthā na dātabbaṃ, dāpetabbanti apare』』ti vuttaṃ. Vicinitvā dānaṃ viceyya dānaṃ. Yasmā ayaṃ viseso kātabboyevāti ayaṃ karoti, tasmā puggalavibhāgo na katoti sambandho. Pakativaṇṇena visabhāgavaṇṇena. 『『Idaṃ nāma āpanno』』ti parehi aparāmasitabbato aparāmaṭṭhāni. Anulomehi gahitasaṅkhārārammaṇehi nibbānārammaṇaṃ katvā niyyāti.
Chaāpattisamuṭṭhānavārādivaṇṇanā
276.『『Paṭhamenaāpattisamuṭṭhānena dubbhāsitaṃ āpajjeyyāti na hīti vattabba』』nti vuttaṃ vācācittavasenevāpajjitabbato.
277.Kuṭiṃkarotīti ettha sañcarittamavatvā dukkaṭathullaccayasaṅghādisesānaṃ ekasmiṃ vatthusmiṃ paṭipāṭiyā uppattidassanatthamidaṃ vuttaṃ. Na hi sañcaritte eva āpajjati. 『『Iminā pana nayena sabbattha paṭipāṭiyā aggahaṇe kāraṇaṃ veditabba』』nti vuttaṃ.
283.Vivekadassināti tadaṅgavivekādipañcavidhavivekadassinā.
284.Attano duṭṭhullanti saṅghādisesaṃ.
288.Vivādādhikaraṇapaccayāti aññehi, attanā vā pubbabhāge āpannapaccayāti attho. Omasatīti 『『ayaṃ dhammo, ayaṃ vinayo』』ti vivadanto 『『tvaṃ kiṃ jānāsī』』tiādinā omasati. Tīhi samathehi sammukhāvinayapaṭiññātakaraṇatiṇavatthārakehi. 『『Sammukhāvinayañcettha sabbattha icchitabbato 『sammukhāvinayena ceva paṭiññātakaraṇena cā』tiādinā dvīhipi yojitaṃ. Esa nayo sabbatthā』』ti vuttaṃ.
291.Ṭhapetvā satta āpattiyoti ettha 『『kiñcāpi avasesā natthi, tathāpi paṭipāṭiyā pāṭavajananatthaṃ pucchā katā』』ti vuttaṃ.
Antarapeyyālaṃ niṭṭhitaṃ.
Samathabhedavaṇṇanā
Adhikaraṇapariyāyavārādivaṇṇanā
293-4.Lobhakāraṇāvivādanato 『『lobho pubbaṅgamo』』ti vuttaṃ. Evaṃ sesesu. Ṭhānānītiādīni kāraṇavevacanāni. Kāraṇañhi tiṭṭhanti etthāti ṭhānaṃ, vasanti etthāti vatthu, bhavanti etthāti bhūmīti vuccati. Ke tiṭṭhanti vasanti bhavanti cāti? Vivādādhikaraṇādayo. Kusalākusalābyākatacitto hutvā vivadanato 『『nava hetū』』ti vuttaṃ. Kodhano hoti upanāhītiādīni dvādasa mūlāni. Akkosantena hi catūsu vipattīsu ekena anuvadanato 『『catasso vipattiyo ṭhānānī』』ti vuttaṃ. Cuddasa mūlānīti vivādādhikaraṇe vuttā dvādasa, kāyo, vācā ca.
295-
"或自己的心、或他人的心"。這樣爭論的人,是依靠分裂的因素而爭論。"無論哪一方"是指長老和新學者。"慈"是指身體的行為。對於那些他喜歡的人,這就是慈悲的身體行為。"這麼多"是指對於物品的分配。"某人的"是指對於個人的分配。由於說"即使給予無戒的人也應該",因此禁止了不羞恥的享受。有人說,應該給予所有人,因為沒有劃分而說應該給予。在註釋中說"應該給予所有人"。在那裡說"對於被驅逐的無羞恥的人,不應親自給予,應該讓他們去取"。應該挑選而給予。因為這個差異是應該做的,所以他這樣做,因此沒有對個人的劃分。"正常的顏色"是指不同的顏色。"這個人犯了這個"是指不應被他人觸及。通過順從所取的對象,使之成為涅槃的對象而出離。 關於六種過失的因緣的闡述 "不應該說'通過第一種過失的因緣而犯了語言上的過失'"是指通過語言和心的方式而犯過失。 "建造小屋"是指在此,沒有說到行為,爲了顯示輕微的過失、重大的過失、僧伽的過失等在一個事物中依次而生,因為不僅僅在行為中犯過失。"但以這種方式,應當理解在任何地方都沒有被獲取的原因"。 "見到分離"是指見到五種分離,即部分分離等。 "自己的重大過失"是指僧伽的過失。 "因為爭論的事由"是指由他人,或自己在前面犯的因緣。"輕視"是指在爭論"這是法,這是戒律"時,說"你知道什麼"等。通過三種和解,即面對和解、承認和解、七種事物的和解。"面對和解,在這裡應當被所欲,因此'通過面對和解,以及承認'等,用兩者連線。這種方式應當遍及於一切"。 "除了七種過失"是指"雖然其餘的沒有,但爲了顯示次第,而提出了問題"。 中間的細節完成。 關於和解的破壞的闡述 關於事由的型別的闡述 293-4. "貪慾是前導"是指由於貪慾的原因而產生爭論。其他的也是如此。"基地"等是對原因的解釋。因為原因存在於此,所以稱為基地,居住於此,稱為處所,存在於此,稱為地。哪些存在、居住、存在呢?是指爭論的事由等。由於善、不善、無記的心而爭論,因此說"九種因"。"是憤怒的,是懷恨的"等是十二種根源。因為誹謗者由於四種過失中的一種而誹謗,因此說"四種過失是基地"。十四種根源是,在爭論的事由中所說的十二種,身體和語言。 295-
6.Satta āpattikkhandhā ṭhānānīti ettha 『『āpattiṃ āpajjitvā paṭicchādentassa yā āpatti hoti, tassā āpattiyā pubbe āpannā āpatti ṭhānaṃ hotī』』ti vuttaṃ. 『『Natthi āpattādhikaraṇaṃ kusalanti vacanato natthi āpattādhikaraṇassa kusalahetu, kusalacittaṃ pana aṅgaṃ hotī』』ti likhitaṃ. Cattāri kammāni ṭhānānīti ettha 『『evaṃ kattabbanti ṭhitapāḷi kammaṃ nāma. 『Yathāṭhitapāḷivasena karontānaṃ kiriyā kiccādhikaraṇaṃ nāmā』』』ti vuttaṃ, 『『pāḷianusārena paṭikātabbalakkhaṇaṃ vā kammaṃ. Tatheva karaṇaṃ kiccādhikaraṇa』』nti ca. Ñattiñattidutiyañatticatutthakammāni ñattito jāyanti, apalokanakammaṃ apalokanato, 『『kiccādhikaraṇaṃ ekena samathena sammati sampajjatīti attho』』ti likhitaṃ. Siyunti honti. Kathañca siyāti kathaṃ hoti. Vivādādhikaraṇassa dveti te dve ṭhapetvā aññehi na sammati.
297.Sādhāraṇāti taṃ sametabbā.
298.Tabbhāgiyāti taṃkoṭṭhāsā.
-
Ekādhikaraṇaṃ sabbe samathā samaggā hutvā sametuṃ bhabbāti pucchanto 『『samathā samathassa sādhāraṇā』』ti āha. Samathā samathassā siyā sādhāraṇā siyā asādhāraṇā.
-
Samathā samathassa tabbhāgiyavārepi eseva nayo.
-
Ime samathā samathā, na sammukhāvinayoti attho.
-
『『Samathā vinayo』』tipi vuccati, tasmā vinayo sammukhāvinayoti vinayavāro uddhaṭo siyā. Na sammukhāvinayoti sammukhāvinayaṃ ṭhapetvā sativinayādayo sesasamathā.
-
Saṅghassa sammukhā paṭiññāte taṃ paṭijānanaṃ saṅghassa sammukhatā nāma hotīti 『『tassa paṭijānanacittaṃ sandhāya 『sammukhāvinayo kusalo』tiādi vutta』』nti vadanti. Natthi sammukhāvinayo akusaloti 『『dhammavinayapuggalasammukhatāhi tivaṅgiko sammukhāvinayo etehi vinā natthi. Tattha kusalacittehi karaṇakāle kusalo, arahantānaṃ karaṇakāle abyākato, etesaṃ akusalapaṭipakkhattā akusalassa sambhavo natthi, tasmā 『natthi sammukhāvinayo akusalo』ti vutta』』nti likhitaṃ. 『『Yebhuyyasikā adhammavādīhi vūpasamanakāle salākaggāhāpake dhammavādimhi kusalā, dhammavādīnampi adhammavādimhi salākaggāhāpake jāte akusalā, sabbattha arahato vaseneva abyākatatā, anarahato sañcicca sativinayadāne sativinayo akusalo, amūḷhavinayo anummattakassa dāne, paṭiññātakaraṇaṃ mūḷhassa ajānanato paṭiññāyakaraṇe, tassapāpiyasikā suddhassa karaṇe, tiṇavatthārakaṃ mahākalahe, sañcicca karaṇe ca akusala』』nti likhitaṃ.
Yatthavārapucchāvāravaṇṇanā
304.Labbhatīti pucchā.
Samathavāravissajjanāvāravaṇṇanā
"七種過失的部分"是指在此處說"犯了過失而隱藏的人,所犯的過失,之前所犯的過失就是其部分"。"沒有過失的事由是善的"是指過失的事由沒有善因,但善心是其支分。"四種行為的部分"是指在此說"這樣應該做"是確立的文句,即"依據確立的文句而行事的行為,稱為事由"。"依據文句的特徵而做,或稱為事由的行為。同樣地,做事的事由"。"提議、第二提議、第四提議的行為"從提議而生,審議的行為從審議而生,"事由通過一種和解而成就、完成"。"可能會是"是指"會是"。"如何會是"是指如何會是。"爭論的事由的兩個"是指除了這兩個外,其他的不會成就。 "共同的"是指應該被和解。 "相關的"是指其部分。 詢問"一個事由,所有的和解能夠和諧地和解"時說"和解對於和解是共同的,或不共同的"。 在"相關的"部分,這也是同樣的道理。 "這些和解不是面對和解"的意思。 "也稱為和解的戒律",因此可以引出"戒律是面對和解"的部分。"不是面對和解"是指除面對和解外,其餘的和解如心的和解等。 "僧團面前承認,那就是僧團的面前性"。因此說"指其承認的心而說'面對和解是善的'"。"沒有面對和解是不善的"是指"法和戒律,以及個人的面前性構成三支的面對和解,除此之外沒有。在做時,善心是善的,阿羅漢做時是無記的,由於與這些不善的對立,不善是不可能的,因此說'沒有面對和解是不善的'"。"多數人,在邪說者調解時,善於給予投票的法說者,法說者在給予邪說者投票時是不善的,在一切情況下,依阿羅漢而無記,非阿羅漢故意給予心的和解時是不善的,對於瘋狂者給予無疑的和解是不善的,對於承認的給予是因為愚癡者不知,對於純潔者的做法是不善的,七種事物的和解在大爭執時,故意做也是不善的"。 關於在哪裡提出問題的闡述 "可得到"是指問題。 關於和解部分的回答的闡述
305.Yasmiṃ samaye sammukhāvinayena cātiādi tassā vissajjanaṃ. Yasmiṃ samaye sammukhāvinayena ca yebhuyyasikāya ca adhikaraṇaṃ vūpasammati, tasmiṃ samaye yattha yebhuyyasikā labbhati, tattha sammukhāvinayo labbhatīti evaṃ sabbattha sambandho. Yattha paṭiññātakaraṇaṃ labbhati, tattha sammukhāvinayo labbhatīti ettha ekaṃ vā dve vā bahū vā āpattiyo āpanno bhikkhu 『『imaṃ nāma āpattiṃ āpannosī』』ti pucchito 『『āmā』』ti āpattiṃ paṭijānāti, dvepi labbhanti. Tattha saṅghasammukhatā dhammavinayapuggalasammukhatāti evaṃ vuttasammukhāvinaye saṅghassa purato paṭiññātaṃ kataṃ ce, saṅghasammukhatā. Tattheva desitaṃ ce, dhammavinayasammukhatāyopi laddhā honti. Avivadantā aññamaññaṃ paṭijānanti ce, puggalasammukhatā. Tasseva santike desitaṃ ce, dhammavinayasammukhatāyopi laddhā honti. Ekasseva vā ekassa santike āpattidesanakāle 『『passasi, passāmī』』ti vutte tattha dhammavinayapuggalasammukhatāsaññito sammukhāvinayo ca paṭiññātakaraṇañca laddhaṃ hoti.
Saṃsaṭṭhavārādivaṇṇanā
- Adhikaraṇānaṃ vūpasamova samatho nāma, so adhikaraṇaṃ vinā natthi, tasmā na ca labbhā vinibhujjitvā nānākaraṇaṃ kātuṃ.
309-310.Samathā samathehi sammantīti ettha sammantīti sampajjanti. Adhikaraṇā vā pana sammanti vūpasammantīti attho, tasmā 『『yebhuyyasikā sammukhāvinayena sammatī』』ti imāya sammukhāvinayena saddhiṃ sampajjati, na sativinayādīhi tesaṃ tassā anupakārattāti attho. Samathā adhikaraṇehi sammantīti ettha samathā abhāvaṃ gacchantīti attho.
- 『『Sammukhāvinayo vivādādhikaraṇena na sammatī』』ti pāṭho. Yebhuyyasikāya samānabhāvato ca avasāne 『『sammukhāvinayo na kenaci sammatī』』ti (pari. 313) vuttattā ca sammukhāvinayo sayaṃ samathena vā adhikaraṇena vā sametabbo na hotīti katvā vutto. Sativinayo kiccādhikaraṇena sammati. Amūḷhavinayatassapāpiyasikatiṇavatthārakāpi kiccādhikaraṇena sammanti.
313.Vivādādhikaraṇaṃ kiccādhikaraṇena sammatīti 『『suṇātu me, bhante…pe… paṭhamaṃ salākaṃ nikkhipāmī』』ti evaṃ vivādādhikaraṇaṃ kiccādhikaraṇena sammati. Anuvādādhikaraṇaāpattādhikaraṇāpi kiccādhikaraṇena sammanti. 『『『Akataṃ kammaṃ dukkaṭaṃ kamma』nti evaṃ kiccādhikaraṇampi kiccādhikaraṇena sammatīti evaṃ pāṭho veditabbo』』ti likhitaṃ. Aññatarasmiṃ pana gaṇṭhipade 『『『samathā adhikaraṇehi sammantī』ti ettha yasmā sabbe samathā kiccādhikaraṇena sammanti, tasmā 『samathā kiccādhikaraṇena sammantī』ti pāṭho gahetabbo』』ti vuttaṃ.
314.Vivādādhikaraṇaṃkatamaṃ adhikaraṇaṃ samuṭṭhāpetīti 『『nāyaṃ dhammo』』ti vuttamattena kiñci adhikaraṇaṃ na samuṭṭhāpeti.
318-9. 『『Katamādhikaraṇapariyāpanna』』nti pāṭho. Vivādādhikaraṇaṃ vivādādhikaraṇaṃ bhajatīti paṭhamuppannavivādaṃ pacchā uppanno bhajati. Vivādādhikaraṇaṃ dve samathe bhajatīti 『『imaṃ vūpasametuṃ samatthā tumhe』』ti vadantaṃ viya bhajati 『『mayaṃ taṃ vūpasamessāmā』』ti vadantehi viya dvīhi samathehi saṅgahitaṃ.
Samathabhedavaṇṇanā niṭṭhitā.
Khandhakapucchāvāravaṇṇanā
Pucchāvissajjanāvaṇṇanā
"在那個時候,面對和解的戒律"是指對此的說明。在那個時候,面對和解和多數的事由相結合,在那個時候,許多的事物被獲得,因此面對和解被獲得。在那裡,若獲得承認的事物,面對和解也被獲得。在這裡,一個或兩個或多個過失的比丘被問到「你確實犯了這個過失」時,他回答「是的」,因此承認了過失,兩個都被獲得。在那裡,僧團的面前性、法與戒律的個人面前性,這樣的面對和解是指在僧團面前被承認的。若在此處被說明,則法與戒律的面前性也被獲得。若不爭論,相互承認,則是個人的面前性。若在他的面前被說明,法與戒律的面前性也被獲得。若在一個人的面前,講述過失的時間時,若說「你看到嗎,我看到」,則在此處法與戒律、個人的面前性相結合,面對和解的承認也被獲得。 關於集合的部分的闡述 "事由的和解"是指和解的事由,沒有事由則沒有和解,因此不應被獲得,而應分開以創造多種事由。 309-310. "和解通過和解而和諧"是指在此處和諧地結合。事由也通過和解而和諧,因此說"多數的面前性通過面對和解而和諧",這與心的和解等無關,因為這不是對他們的幫助。和解通過事由而和諧是指和解的缺乏。 "面對和解不通過爭論的事由而和諧"是如此的文字。由於與多數的相同性質,最後說"面對和解無人和諧"(參見313),因此說面對和解不應通過和解或事由而和諧。心的戒律通過事由而和諧。愚癡的戒律也通過事由而和諧。 "爭論的事由通過事由而和諧"是指"請聽我說,尊者……等……我放下第一根釘子",因此爭論的事由通過事由而和諧。附屬的事由與過失的事由也通過事由而和諧。"未做的行為是惡行"如此的事由也通過事由而和諧,應如此理解。在某個部分的文字中"通過和解的事由而和諧"是指所有的和解通過事由而和諧,因此應當理解為"通過事由而和諧"。 "爭論的事由是哪個事由產生的"是指"這不是法",因此沒有任何事由產生。 318-319. "哪個事由的範圍"是指文字。爭論的事由是爭論的事由,最初的爭論隨後產生爭論。爭論的事由在兩個和解中產生,像是說"你們能夠和諧地解決這個問題",因此像是說"我們會解決它"的兩者結合。 關於和解的破壞的闡述完成。 關於戒律的提問的闡述 關於提
320.Nidānaṃ nāma kālañca nagarañca deso ca bhagavā ca. Vatthupuggalādi niddeso. Yāni tattha upasampadakkhandhake 『『na, bhikkhave, ūnavīsativasso puggalo upasampādetabbo』』tiādinā nayena uttamāni padāni vuttānīti sambandho. Sā sā tassa tassa padassa āpattīti vuccatīti yā 『『na, bhikkhave, ūnavīsativasso puggalo upasampādetabbo』』ti padena paññattā āpatti, sā tassa padassāti adhippāyo. Cammasaṃyutteti cammakkhandhake.
Ekuttarikanayavaṇṇanā
Ekakavāravaṇṇanā
- Ekuttarikanaye āpatti jānitabbāti ettha āpatti nāma kiṃ paramatthasabhāvā, udāhu na vattabbasabhāvāti? Na vattabbasabhāvā. Vuttañhi parivāre 『『vatthu jānitabbaṃ, gottaṃ jānitabbaṃ, nāmaṃ jānitabbaṃ, āpatti jānitabbā』』ti etesaṃ padānaṃ vibhaṅge 『『methunadhammoti vatthu ca gottañca. Pārājikanti nāmañceva āpatti cā』』ti. Nāmañca gottañca 『『nāmagottaṃ na jīratī』』ti (saṃ. ni.
"因緣"是指時間、城市、地區和佛陀。是對對像、個人等的說明。在那裡,關於"比丘們,不應接納未滿二十歲的人"等的說法,提到了最優的詞彙。因此,"那是各自的詞的過失"被稱為,"不,應接納未滿二十歲的人"的詞所指的過失,就是指那一詞的意思。與面板相關的是指面板的部分。 關於單一過失的闡述 關於單一的闡述 在單一過失的部分,應當理解過失是什麼,是指究竟的本質,還是指不應存在的性質?不是不應存在的性質。因為在附帶的說明中說"應當理解對像、家族、名字、過失",在這些詞的分解中說"性行為是對像和家族。敗壞是名字和過失"。名字和家族說"名字和家族不應衰亡"。 provided by EasyChat
1.76) vacanato sammutimattaṃ, tasmā 『『kusalattikavinimuttā na vattabbadhammabhūtā ekaccā sammuti evā』』ti vuttaṃ. Yaṃ pana vuttaṃ samathakkhandhake 『『āpattādhikaraṇaṃ siyā akusalaṃ, siyā abyākata』』nti (cūḷava. 222), taṃ 『『vivādādhikaraṇaṃ siyā kusalaṃ, siyā akusalaṃ, siyā abyākata』』nti (cūḷava. 220) ettha viya pariyāyato vuttaṃ. Atthato hi vivādo nāma ekacco sammutiviseso. Yo cittasamaṅgino, so 『『taṃ cittapariyāyena pana siyā kusala』』ntiādi vohāraladdho, tathā āpattādhikaraṇampīti daṭṭhabbaṃ. Teneva vuttaṃ aṭṭhakathāyaṃ 『『āpattiṃ āpajjamāno hi akusalacitto vā āpajjati kusalābyākatacitto vā』』ti (kaṅkhā. aṭṭha. paṭhamapārājikavaṇṇanā). Aññathā samathehi adhikaraṇīyatā na sambhavati. Na hi samathā kusalādiṃ akusalādiṃ vā adhikiccapavattanti, samathavasena vā kusalādi sammati. Na ca kusalassa vivādassa, anuvādassa vā kusalādisamathehi vūpasametabbatā āpajjatīti tesaṃ adhikaraṇamattameva na sambhaveyya, tasmā adhikaraṇānaṃ, samathānañca kusalādibhāvo pariyāyadesanāya labbhati, no aññathā, teneva sammukhāvinaye viya āpattādhikaraṇe tikaṃ na pūritaṃ. Sañcicca āpattiṃ āpajjamānassa yasmā sañcetanā ekantato akusalāva hoti. Itarassa sacittakassa vā acittakassa vā tadābhāvamattaṃ upādāya 『『abyākata』』nti vuttaṃ. Yathā hi 『『tikkhattuṃ codayamāno taṃ cīvaraṃ abhinipphādeyya, iccetaṃ kusala』』ntiādīsu (pārā. 538) na kusalasaddo sukhavipāko, 『『samparāyikānaṃ akusalānaṃ dhammānaṃ paṭighātāyā』』tiādīsu (pari. 498) na akusalā vā hoti. Itarassa sacittakassa vā acittakassa vā tadābhāvamattaṃ upādāya 『『abyākata』』nti vuttaṃ. Yathā hi dvikkhattuṃ codayamāno taṃ cīvaraṃ abhinipphādeyya, yaṃ panettha 『『āpattādhikaraṇaṃ akusala』』nti vuttaṃ, tassa vasena tadakusalato satta vinītavatthūni veditabbāni, tato cīvaranti sambhavato acīvarakā, antarāpattikā ca. Anantarikalakkhaṇappattassa vasena niyatā ca nāmāti veditabbaṃ. Sammutiniddese garukalahukaniddesopi sambhavati. Aññathā 『『anantarāyikā paṇṇattivajjā, anavajjāpaṇṇattī』』ti ca vuttā. Kuṭikāramahallakāpatti antarāyikā lokavajjasāvajjapaṇṇattito. Sampajānamusāvādo omasavādādito garukādi na sambhaveyya, tato vā ayaṃ lahukādīti idaṃ sabbaṃ ekaccānaṃ ācariyānaṃ mataṃ, 『『sabbaṃ ayutta』』nti vadanti. Kasmā? Yasmā 『『pārājikanti nāmañceva āpatticā』』ti vacanena ce āpatti na vattabbadhammo siyā, vatthu ca na vattabbadhammo siyā gottena samānādhikaraṇabhāvena vuttattā, tasmā 『『methunadhammo』』ti padaṃ ajjhācārasaṅkhātaṃ vatthuñca dīpeti. Ajjhācāravaseneva āpattiyā laddhanāmaṃ asādhāraṇanāmattā 『『gotta』』nti ca vuccatīti ayaṃ tattha attho.
1.76) 從語義上來說,只是一種約定俗成,因此說"脫離善、不善、無記的某些約定俗成並不是應該存在的事物"。但在和解的部分中所說的"過失的事由可能是不善的,可能是無記的"(小品220),這裡也是以類比的方式說的。因為從實際意義上說,爭論就是某種特殊的約定俗成。對於具有心的人,以心的方式說"可能是善的"等等,同樣過失的事由也是如此應該理解。因此在註釋中說"犯過失的人,或是不善的心,或是善的無記的心"。否則,事由的和解是不可能的。因為和解並不是根據善等或不善等來進行的,也不是通過和解而成就善等。善的爭論或附屬的爭論也不可能通過善等的和解來解決,因此這些事由本身是不可能的。所以事由和和解的善等性質是通過比喻性的說明才得到的,不是別的。因此在面對和解中,過失的事由的三種也沒有完成。故意犯過失的人,其故意完全是不善的。對於其他有心或無心的人,僅僅由於缺乏而說"無記"。就像"三次勸告而完成那件衣服,這是善的"等,善並不是指樂的果報,"爲了對抗將來的不善法"等,也不是指不善。對於其他有心或無心的人,僅僅由於缺乏而說"無記"。就像兩次勸告而完成那件衣服,而此處說"過失的事由是不善的",應當根據此而理解其七種被約束的事物是不善的,因此不是衣服,也是中間的過失。應當理解為具有不間斷的特徵而是必然的。在約定俗成的說明中,重大和輕微的說明也是可能的。否則,"無阻礙的應該被捨棄,無過失的應該被制定"也是這樣說的。建造小屋、大長老的過失是應該被捨棄的世俗的有過失的制定。故意妄語也不可能從輕蔑等而是重大等,或者這是輕微等,這是某些學者的觀點,"全部都不恰當"。為什麼?因為"敗壞是名字和過失"的話語中,如果過失不是應該存在的事物,對象也不是應該存在的事物,由於與家族同一基礎而說,因此"性行為"一詞說明了對像,僅僅由於犯罪而獲得名稱的特殊性質,因此也稱為"家族"。
『『Āpattādhikaraṇassa kiṃ pubbaṅgamanti? Lobho pubbaṅgamo, doso, moho, alobho, adoso, amoho pubbaṅgamo』』ti 『『kati hetūti? Cha hetū tayo akusalahetū, tayo abyākatahetū』』ti ca vuttattā nippariyāyeneva 『『āpattādhikaraṇaṃ siyā akusalaṃ, siyā abyākata』』nti vuttaṃ. Samathakkhandhake pana sandhāyabhāsitavasena tathā eva vuttaṃ. Tasmā āpattādhikaraṇaṃ sabhāvato nippariyāyeneva akusalā cattāro khandhā, rūpaabyākatā ca honti. 『『Natthi āpattādhikaraṇaṃ kusala』』nti (cūḷava. 222) vuttattā kusalameva paṭikkhittaṃ, khīṇāsavānaṃ kiriyābyākataṃ nāma hotīti kusale paṭikkhitte kiriyābyākatampi paṭikkhittameva hoti. Tasmiṃ paṭikkhitte sabbathā avāvaṭaṃ vipākābyākataṃ paṭikkhittameva hoti. Nibbānābyākate vattabbameva natthīti eke, taṃ ayuttaṃ 『『cha hetuyo』』ti vuttattā. Kiñcāpi vuttaṃ sāmaññena, tathāpi vipākahetuyeva tattha adhippeto, na kiriyāhetu, te hi kusalasabhāvā ca, tasmā rūpaṃ, vipākābyākatañcāpatti. Tattha akusalāpattito vinītavatthūni. Itarassāpi ādito chādanā kusalacittatoti vuttaṃ hoti. Antarāyikaniyatasāvajjapaññattibhāvopi cassā vevacanavasena veditabbo paṇṇattivajjāya, sañcicca āpannāya ca, tasmā 『『jīvitindriyaṃ siyā sārammaṇaṃ siyā anārammaṇa』』nti vacanaṃ viya ekantākusalaṃ anekantākusalañca lokavajjaṃ, ekantābyākataṃ bhūtārocanaṃ anekantābyākatañca sesaṃ paṇṇattivajjaṃ ekato sampiṇḍetvā 『『āpattādhikaraṇaṃ siyā akusalaṃ siyābyākata』』nti vuttaṃ. Samathakkhandhake pana paṇṇattivajjameva sandhāya tathā vuttaṃ. Vuttañhetaṃ aṭṭhakathāyaṃ, gaṇṭhipade ca 『『āpattādhikaraṇaṃ siyā akusalaṃ, siyā abyākataṃ, natthi āpattādhikaraṇaṃ kusala』nti ettha sandhāyabhāsitavasena attho veditabbo. Yasmiñhi pathavikhaṇanādike āpattādhikaraṇe apakataññuno sandhāya appaharitakaraṇādikāle kusalacittaṃ aṅgaṃ hoti, khaṇanādipayogasaṅkhātaṃ rūpābyākataṃ āpattisamuṭṭhāpentaṃ hotīti adhippāyo』』ti. Yaṃ sandhāya vuttaṃ 『『atthāpatti kusalacitto āpajjati, kusalacitto vuṭṭhātī』』tiādi. Tasmiñhi sati na sakkā vattuṃ 『『natthi āpattādhikaraṇaṃ kusala』』nti. Yasmā āpattisamuṭṭhāpakaṃ cittaṃ sandhāya vuttaṃ na hoti, tasmā na yidaṃ aṅgappahonakacittaṃ sandhāya vuttaṃ. Yadi taṃ sandhāya vuttaṃ, 『『siyā kusala』』nti ca vattabbaṃ bhaveyya, na ca vuttaṃ. Tasmā idaṃ pana sandhāya vuttaṃ – yaṃ tāva āpattādhikaraṇaṃ lokavajjaṃ, taṃ ekantato akusalameva, tattha 『『siyā akusala』』nti vikappo natthi. Yaṃ pana paṇṇattivajjaṃ, taṃ yasmā sañcicca 『『imaṃ āpattiṃ vītikkamāmī』』ti vītikkamantasseva akusalaṃ hoti, asañcicca pana kiñci ajānantassa sahaseyyādivasena āpajjato rūpavipākaṃ abyākataṃ hoti anuṭṭhānato. Tasmā tassa paṇṇattivajjassa sañciccāsañciccavasena imaṃ vikappabhāvaṃ sandhāya idaṃ vuttaṃ 『『āpattādhikaraṇaṃ siyā akusalaṃ, siyā abyākataṃ, natthi āpattādhikaraṇaṃ kusala』』nti.
好的,我來完整翻譯這段巴利文: "過失的事由是什麼前導的?貪是前導,瞋、癡、無貪、無瞋、無癡是前導"。"有幾種因?有六種因,三種不善因,三種無記因"。因此直接說"過失的事由可能是不善的,可能是無記的"。但在和解的部分,是根據所指而這樣說的。因此,過失的事由從本質上直接說就是四種不善蘊和色無記。由於說"沒有過失的事由是善的",善被否定了,阿羅漢的作意無記才是,因此善被否定,作意無記也被否定了。那樣全部被否定,果報無記也全部被否定了。有人說涅槃無記是不應該的,因為說"六種因"。雖然是以一般性說的,但那裡指的是果報因,不是作意因,因為他們是善性的,因此色和果報無記是過失。從中的不善過失被約束的事物。對於其他人也從開始被遮蔽善心而說。它的應該被捨棄的有過失的制定性質,和故意犯的,因此"生命根可能有對象,可能無對象"的話語,像是完全不善,不完全不善的世俗的有過失,完全無記的真實的宣說,不完全無記的其餘的應該被捨棄的,綜合起來說"過失的事由可能是不善的,可能是無記的"。但在和解的部分,只是指應該被捨棄的而這樣說的。因為在註釋和要點中說"過失的事由可能是不善的,可能是無記的,沒有過失的事由是善的",應該理解是根據所指而說的。因為對於不知道掘地等過失事由的人,在未做等時善心是支分,構成色無記的過失,這就是所指。這就是說"善心犯過失,善心出離"等。如果是這樣,就不能說"沒有過失的事由是善的"。因為不是指引起過失的心而說的,因此不是指不足以成為支分的心而說的。如果是指那個而說的,應該也說"可能是善的",但沒有說。因此這是指,凡是世俗有過失的過失事由,完全是不善的,對於那個沒有"可能是不善的"的選擇。但凡是應該被捨棄的,對於故意越法"我要越法這個過失"的是不善的,但對於不知而偶然犯如睡眠等的,由於未做而是無記的色果報。因此,對於那個應該被捨棄的,根據故意與否的這種選擇性而說"過失的事由可能是不善的,可能是無記的,沒有過失的事由是善的"。
Sace pana koci vinaye apakataññū 『『yaṃ kusalacitto āpajjati, idaṃ vuccati āpattādhikaraṇaṃ kusala』』nti vadeyya, tassevaṃvādino acittakānaṃ eḷakalomādisamuṭṭhānānampi kusalacittasamaṅgikāle tāsaṃ āpattīnaṃ kusalacitto āpajjeyya, na vā āpajjati . Kiṃkāraṇaṃ? Na ca tattha vijjamānampi kusalacittaṃ āpattiyā aṅgaṃ. Attabhāvo sabhāvo pakatīti vuttaṃ hoti. Kataraṃ pana tassā āpattiyā tadā aṅgasabhāvoti? Vuccate – kāyavacīviññattivasena pana calitassa kāyassa, pavattāya vācāya cāti etesaṃ dvinnaṃ calitappavattānaṃ kāyavācānaṃ aññatarameva aṅgasabhāvo, tañca rūpakkhandhapariyāpannattā abyākatanti. Kiṃ vuttaṃ hoti? Kāyo, vācā ca tadā āpattādhikaraṇanti vuttaṃ hoti. Yā panettha akusalāpattikkhaṇe kāyavācāyo abyākatabhāvo, tā abbohārikā honti kāyavacīkammakāle manokammaṃ viya. Tadā hi kāyavācāyo āpattikarādiṭṭhāne tiṭṭhanti. Yaṃ sandhāya vuttaṃ 『『āpattikarā dhammā jānitabbā. Kati mūlānīti cha āpattisamuṭṭhānāni mūlānī』』tiādi. Yadā pana kāyavācāyo āpattiyā aṅgameva honti, tadā 『『cittaṃ cittādhipateyya』』nti (dha. sa. aṭṭha. 1 kāmāvacarakusalavaṇṇanā) vacanaṃ viya pubbapayogānaṃ aparapayogassa paccayabhāvato āpattikarādipaññattiṃ na vijahanti. Yathā tabbhāvepi 『『āpattādhikaraṇassa kati vatthūnīti? Satta āpattikkhandhā vatthūni. Kati bhūmiyoti? Satta āpattikkhandhā bhūmiyo』』ti vuttaṃ. Tathā tabbhāvepi āpattikarā 『『āpattisamuṭṭhānā』』icceva vuccantīti veditabbā. Ettāvatā āpatti nāma cattāro akusalakkhandhā sañcicca vītikkamakāle bhūtārocanaṃ ṭhapetvā sabbāpi avisesato, visesato pana sabbāpi ekantākusalā akusalā, anekantākusalā pana giraggasamajjacittāgārasaṅghāniitthālaṅkāragandhavaṇṇakavāsitapiññākappabhedā, bhikkhuniādīnaṃ ummaddanaparimaddanappabhedā cāti dasappabhedā sakanāmehi paricchinditvā vatthujānanasacittakakāle eva akusalā, tadabhāvato acittakakāle vinā anāpattādhikaraṇena kammaṭṭhānādisīsena kusalacittena taṃ taṃ vatthuṃ vītikkamantassa āpatti kevalaṃ rūpaabyākatameva.
Keci panettha 『『appakāse ṭhāne kaṭisuttakasaññāya saṅghāṇiṃ, mattikāsaññāya gandhavaṇṇakādiṃ vā dhārentiyāpi āpatti, tasmā acittakāyevā』』ti vaṇṇayanti. Te 『『saṅghāṇiyā asaṅghāṇisaññāya dhāreti, āpatti pācittiyassā』』ti pāṭhābhāvaṃ dassetvā paṭikkhipitabbā. Surāpānāpatti pana acittakāpi ekantākusalāva. Teneva 『『majje amajjasaññī pivati, āpatti pācittiyassā』』ti (pāci. 328) vuttaṃ. Yasmā panettha ābādhapaccayāpi na sakkā vinā akusalena surāpānaṃ pātuṃ, tasmā yathāvuttesu anekantākusalesu viya lokavajjesu idha 『『surāpānesu anāpatti ābādhapaccayā』』ti na vuttaṃ. Sūpasaṃpākādi pana amajjameva. Tattha kukkuccavinodanatthaṃ 『『anāpattī』』ti vuttaṃ udakadantapoṇe viya. Bhūtārocanāpatti rūpābyākatameva, acittakakāle sahaseyyādi rūpavipākābyākatameva, tattha supinanto vijjamānampi akusalaṃ anaṅgattā abbohārikaṃ hoti. Kusale kathāva natthi anāpatti sabhāvattā kusalassa. Tathā kiriyāti iminā nayena sabbattha yathāsambhavaṃ akusalaṃ vā suddharūpaṃ vā savipākaṃ vāti tidhā bhijjatīti ayamattho dassito hoti.
好的,我來完整翻譯這段巴利文: 如果有人在戒律中不瞭解說"善心犯的,稱為過失的事由是善的",那麼對於他這樣說的人,即使對於無心的如羊毛等產生的,在有善心時,也應該犯那些過失,還是不應該犯?為什麼?因為即使在那裡也沒有善心是過失的支分。"自性、本性、本來面目"是這樣說的。那麼,哪個是那個過失當時的支分性呢?回答說 - 但是,由於身語識的動搖和發生,這兩種動搖發生的身語,其中任何一個都是支分性質,而且由於屬於色蘊,是無記的。這是什麼意思呢?身體和語言當時就是過失的事由。但是,在不善過失發生時,身語的無記性,在身語業時就像意業一樣是無關緊要的。因為那時,身語是存在於過失的地位。這就是說"應當知道造成過失的法。有幾種根源?六種過失的產生是根源"等。但是,當身語是過失的支分時,就像"心是主導"的話語一樣,由於前業是后業的因,不放棄過失的規定。就像在那種狀態中說"過失的事由有幾個基礎?七種過失的部分是基礎。有幾個地位?七種過失的部分是地位"一樣,也應該知道,造成過失的"過失的產生"。到此為止,過失就是四種不善蘊,在故意越法時真實的宣說,除此之外,總的來說全部都是不善的,但具體來說,有十種種類:完全不善的,不完全不善的如街道、集會、住房、裝飾、香、色、服飾等種類,比丘尼等的迷惑和壓迫等種類。在有心時,用自己的名稱來限定,但在無心時,沒有過失的事由,僅憑善心的業處等,越法某個對像,過失僅僅是色無記。 有些人在這裡說"在隱藏的地方,以為是腰帶而持有袈裟,或以為是泥而持有香色等,也是過失,因此是無心的"。他們應該被駁斥,因為顯示了"以為是袈裟而持有非袈裟,是波逸提罪"的讀誦。但是,飲酒的過失,即使是無心的,也完全是不善的。因此說"以為是酒而飲非酒,是波逸提罪"。因為在這裡,即使是由於疾病的原因,也不可能無不善而飲酒,因此,像前面提到的不完全不善的世俗有過失一樣,這裡沒有說"由於疾病的原因,飲酒無過失"。但是,烹飪等是非酒。爲了消除疑慮,說"無過失",就像對於漱口水一樣。真實宣說的過失是色無記,在無心時偶然的如睡眠等是色果報無記,在那裡,即使存在不善,由於無支分性而是無關緊要的。對於善,連說法也沒有,因為善沒有過失性質。如此這般,隨情況而分為不善或純色或有果報等三種,這就是所說的意思。
Tattha ṭhapetvā surāpānaṃ ekaccañca paṇṇattivajjaṃ, ekantākusalañca sacittakameva, bhūtārocanaṃ acittakameva, sesaṃ saha surāpānena anekantākusalaṃ lokavajjañca anekantābyākataṃ paṇṇattivajjañca yebhuyyena sacittakācittakanti sabbasikkhāpadaṃ tippabhedaṃ hoti. Yaṃ panettha sacittakameva, taṃ methunādivatthujānanacitteneva sacittakaṃ, sabbaṃ sekhiyaṃ paṇṇattijānanacitteneva sacittakaṃ 『『anādariyaṃ paṭiccā』』ti vacanatoti sacittakaṃ duvidhaṃ hoti. Ekantācittakaṃ paṇṇattijānanacittābhāvena, na vatthujānanacittābhāvena. Tadabhāvato ekantākusalaṃ surāpānaṃ, ekantābyākataṃ sañcarittaṃ, vatthujānanacittassa vā paṇṇattijānanacittassa vā ubhinnaṃ abhāvena acittakabhāvena acittakaṃ hoti. Surāpānaṃ pana sacittakaṃ hoti vatthujānanacitteneva. Ariyapuggalānaṃ itaresaṃ ubhinnaṃ vā aññatarassa bhāvena sesaṃ cittakācittakaṃ . Visesato ca vatthujānanacittābhāvena, apakataññuno paṇṇattijānanacittābhāvena vā acittakabhāvena acittakaṃ hoti. Tattha ekantācittakañca sacittakañca 『『acittaka』』micceva vuccati. Ayaṃ tāva 『『āpatti jānitabbā』』ti ettha vinicchayo.
Mūlavisuddhiyā antarāpattīti antarāpattiṃ āpajjitvā mūlāyapaṭikassanaṃ katvā ṭhitena āpannāpatti. Ayaṃ agghavisuddhiyā antarāpattīti sambahulā āpattiyo āpajjitvā tāsu sabbacirapaṭicchannavasena agghasamodhānaṃ gahetvā vasantena āpannāpatti. 『『Punapi āpajjissāmī』』ti saussāheneva cittena. 『『Ayaṃ bhikkhuniyā evā』』ti likhitaṃ. 『『Pārājikamevā』』ti idañca bhūtavasena dassetuṃ vuttaṃ. 『『Evaṃ desite pana yā kāci āpatti na vuṭṭhātīti apare, taṃ na gahetabba』』nti vuttaṃ. 『『Dhammikassa paṭissavassa asaccāpane』』ti vuttattā adhammikapaṭissave dukkaṭaṃ na hoti. 『『Pubbe suddhacittassa 『tumhe vibbhamathā』ti vutte 『sādhū』ti paṭissuṇitvā sace na vibbhamati anāpatti, evaṃ sabbatthā』』ti ca vuttaṃ. 『『Āvikaro jānitabbo』』tipi pāḷi. Kālena vakkhāmi, no akālenā』』tiādīsu pañcadasasu dhammesu. Bhabbāpattikā nāma āpattiṃ āpajjituṃ bhabbā.
Dukavāravaṇṇanā
322.Nidahane ātape. 『『Ekarattampi ce bhikkhu ticīvarena vippavaseyya (pārā. 472). Chārattaparamaṃ tenā』』tiādinā (pārā. 653) vuttāpattiko gaṇapūrako hutvāpi kammaṃ kopeti nānāsaṃvāsakattā. Kammena vā salākaggāhena vāti ettha uddeso ceva kammañca ekanti ettha pātimokkhuddesoti vā kammanti vā atthato ekameva, tesu yaṃ kiñci kate saṅghabhedo hotīti attho. Pubbabhāgāti saṅghabhedato pubbabhāgā. 『『Pamāṇa』』nti imesaṃ dvinnaṃ aññatarena bhedo hoti, na itarehīti vuttaṃ. Vinaye siddhā vinayasiddhā, romajanapade jātaṃ romakaṃ, anuññātaloṇattā dukesu vuttāti.
Tikavāravaṇṇanā
好的,我來完整翻譯這段巴利文: 在這裡,除了飲酒和某些應該被捨棄的,完全不善的是有心的,真實宣說是無心的,其餘的與飲酒一起,不完全不善的世俗有過失和不完全無記的應該被捨棄的,大多數是有心無心的,所有的學處都有三種。其中有心的,是由於對對象的了知心和對戒律的了知心。由於"由於不尊重"的話語,有心的有兩種:完全有心是由於沒有對戒律的了知心,不是由於沒有對對象的了知心。由於它們的缺失,完全不善的飲酒,完全無記的行為,由於沒有對對象的了知心或對戒律的了知心,都是無心的。但是,飲酒是有心的,由於對對象的了知心。對於聖者和其他人的任何一種,或兩種,其餘的是有心無心的。具體來說,由於沒有對對象的了知心,或由於不瞭解者沒有對戒律的了知心,而是無心的。在那裡,完全有心和有心都稱為"無心"。這就是關於"應當知道過失"的決定。 由於根本清凈,中間的過失是指犯了過失后,通過對根本的驅除而住的過失。這是由於價值清凈,中間的過失是指犯了許多過失,由於一直隱藏它們而住的過失。"我還會再犯"是以熱心的心。"這也是比丘尼的"是這樣寫的。"就是波羅夷"是爲了顯示真實的狀態而說的。"但是,如果說明了,任何過失都不會出離"的其他人,不應該接受。由於說"對正當的許諾的不真實",在非法的許諾上沒有過失。"以前,對純潔的心說'你們迷惑了'而回答'好的',如果不迷惑,無過失,這樣在一切地方"也說了。"應當知道公開"也是文句。"有時我會說,不是不合時宜"等十五種法。能夠犯過失的,稱為能夠犯過失的。 關於兩個的闡述 藏匿、曝曬。"如果比丘一夜也不與三衣共住"等所說的過失的補充者,由於不同的共住而責備業。或由業或由投票,在這裡所說的教誦和業,實質上是一個,在這些中做任何一個,就會造成僧團的分裂。前部分是指分裂僧團之前。"標準"是指這兩個中任何一個分裂,不是其他的。在戒律中確立的,稱為戒律確立的。生於羅摩人的地方,稱為羅摩人的,由於被允許鹽,在兩個中說過。 關於三個的闡述
323.Vo tumhehi na samudācaritabbaṃ. Vacīsampayuttaṃ kāyakiriyaṃ katvāti kāyena nipaccakāraṃ katvāti attho. Upaghāteti vināseti. Omadditvāti abhibhavitvā. Vadatoti vadantassa. 『『Bālassa nissayo dātabbo』』ti duke āgataṃ, idha pana 『『na dātabbo』』ti vuttaṃ, āpattibāhullaṃ sandhāya nādātabbaṃ, 『『imasmā vihārā paraṃ mā nikkhamāhi, vinayadharānaṃ vā santikaṃ āgaccha vinicchayaṃ dātu』』nti vutte tassa vacanaṃ na gahetabbanti attho. Tikabhojanaṃ nāma sace tayo hutvā bhuñjanti, gaṇabhojanena anāpatti, idaṃ sandhāya tikaṃ. 『『Pasutto』』ti bāhullato vuttaṃ. Atha vā nipajjitvāti attho. 『『Idaṃ ṭhapetvā gacchāmi, tāvakālikaṃ bhante dethāti vutte 『navakammādiatthaṃ vinā dātuṃ na vaṭṭatī』』ti likhitaṃ. Vikappetvā ṭhapitaṃ vassikasāṭikaṃ pacchime pāṭipadadivase nivāsento dukkaṭaṃ āpajjatīti attho. Apaccuddharitvāti paccuddharaṇaṃ akatvāti attho. 『『Vikappetu』』nti vacanato avikappanapaccayā āpatti hemante āpajjati, vikappanā pana kattikapuṇṇamadivase kātabbāti dassanatthaṃ vuttanti ñātabbaṃ. Ayaṃ nayo avikappanaṃ sandhāya, purimo vikappitaparibhogapaccayāpattiṃ sandhāya. Vatthapaṭicchādi sabbakappiyatāyāti vatthapaṭicchādi sabbattha kappiyattāti attho. Keci imamatthaṃ asallakkhetvā 『『vatthapaṭicchādi sabbakappiyatā tāya paṭicchannenā』』ti likhanti. 『『Vatthameva paṭicchādi vatthapaṭicchādī』』ti viggahattā 『『tāyā』』ti na yujjati. 『『Tenā』』ti bhavitabbattāti idaṃ sabbaṃ aññatarasmiṃ gaṇṭhipade likhitaṃ, vicāretvā gahetabbaṃ.
Catukkavāravaṇṇanā
你們不應當共同行為。與言語相關的身體行為是指以身體為基礎的行為。傷害是指毀壞。壓迫是指徵服。說話是指說者的行為。"愚者的依靠應當給予"是指給予的義務,但在這裡說"不應給予",是指過失的廣泛性而不應給予。"從這個寺院不要出去,來向持戒者說明"時, 他的言語不應被接受的意思。三人一起用餐稱為三餐,因群體用餐而無過失,這裡是指三人。"出生"是指廣義的意思。或者是指休息的意思。"我將離開這裡,暫時請您給我"時, 說"沒有新工作等而不應給予"是這樣寫的。假設放下的雨季衣服在最後的修行日住著而犯了過失的意思。未被提升是指沒有提升的意思。"假設"是指不假設的情況下,在冬季犯過失,假設是指在十月滿月日應當做的以示說明。這個原則是指不假設的情況,前者是指假設的消費的條件。衣物的遮蓋是指衣物的遮蓋在所有地方都是適當的意思。有些人對此不加以觀察而寫道"衣物的遮蓋在所有地方都是適當的"。因為"只有衣物的遮蓋是衣物的遮蓋"的爭論,"因此不適用"。因此,這一切都是在某個地方寫的,經過思考後應當接受。 關於四個的闡述
324.Catūhākārehi āpattiṃ āpajjati…pe… kammavācāya āpajjatīti ettha yañhi āpattiṃ kammavācāya āpajjati, na tattha kāyādayoti āpannaṃ, tato kammavācāya saddhiṃ āpattikarā dhammā sattāti āpajjati, evaṃ sati 『『cha āpattisamuṭṭhānānī』』ti vacanavirodho, tāni eva āpattikarā dhammā nāma. Atha tatthāpi kāyādayo ekato vā nānāto vā labbhanti, catūhākārehīti na yujjatīti 『『chahākārehi āpattiṃ āpajjatī』』ti vattabbaṃ siyāti evaṃ etāni suttapadāni virodhitāni honti. Kathaṃ avirodhitāni? Saviññattikāviññattikabhedabhinnattā. Kāyādīnaṃ yā kiriyā āpatti, naṃ ekaccaṃ kāyena saviññattikena āpajjati, ekaccaṃ saviññattikāya vācāya, ekaccaṃ saviññattikāhi kāyavācāhi āpajjati, yā pana akiriyā āpatti, taṃ ekaccaṃ kammavācāya āpajjati, tañca kho avasiṭṭhāhi aviññattikāhi kāyavācāhiyeva, na vinā 『『no ce kāyena vācāya paṭinissajjati, kammavācāpariyosāne āpatti saṅghādisesassā』』ti (pārā. 414) vacanato, avisesena vā ekaccaṃ āpattiṃ kāyena āpajjati, ekaccaṃ vācāya , ekaccaṃ kāyavācāhi . Yaṃ panettha kāyavācāhi, taṃ ekaccaṃ kevalāhi kāyavācāhi āpajjati, ekaccaṃ kammavācāya āpajjatīti ayamattho veditabboti evaṃ avirodhitāni honti.
Tatrāyaṃ samāsato atthavibhāvanā – kāyena āpajjatīti kāyena saviññattikena akattabbaṃ katvā ekaccaṃ āpajjati, aviññattikena kattabbaṃ akatvā āpajjati, tadubhayampi kāyakammaṃ nāma. Akatampi hi loke 『『kata』』nti vuccati 『『dukkaṭaṃ mayā, yaṃ mayā puññaṃ na kata』』nti evamādīsu, sāsane ca 『『idaṃ te, āvuso ānanda, dukkaṭaṃ, yaṃ tvaṃ bhagavantaṃ na pucchī』』ti (cūḷava. 443) evamādīsu, evamidha vinayapariyāyena kāyena akaraṇampi 『『kāyakamma』』nti vuccati. Ayameva nayo 『『vācāya āpajjatī』』tiādīsu. Puratīti puriso, pura aggagamane. Puratīti purato gacchati sabbakammesu pubbaṅgamo hoti. Paṭhamuppannavasenāti paṭhamakappiyesu hi paṭhamaṃ purisaliṅgaṃ uppajjati, 『『purima』』nti saṅkhaṃ gataṃ purisaliṅgaṃ jāyatīti attho. Sataṃ tiṃsa cāti ettha asādhāraṇāpi pārājikā no antogadhāyeva jātā pārājikāpannānaṃ bhikkhubhāvāya abhabbattā. 『『Asādhāraṇavacanena pana sāmaññena uddhaṭānī』』ti vadanti. 『『Satañceva tiṃsañca sikkhāpadānīti pāṭho』』ti ca vadanti. Bhikkhussa ca bhikkhuniyā ca catūsu pārājikesūti sādhāraṇesu eva. Atthi vatthunānattatā no āpattinānattatāti paṭhamapañho idha dutiyo nāma. Atthi āpattisabhāgatā no vatthusabhāgatāti etena viseso natthi. Mantābhāsāti matiyā bhāsā. 『『Abhivādanārahāti yathānisinnāva sīsaṃ ukkhipitvā vandanti. Navamabhikkhunito paṭṭhāya anuṭṭhitabbato āsanā na paccuṭṭhenti. Avisesenāti upajjhāyassa, itarassa vā vippakatabhojanassa, samīpagato yo koci vuḍḍhataroti attho. Vippakatabhojanenāpi hi uṭṭhahitvā āsanaṃ dātabbaṃ. Idha na kappantīti vadantopīti paccantimajanapadesu ṭhatvā 『『idha na kappantī』』ti vadanto vinayātisāradukkaṭaṃ āpajjati. Kappiyañhi 『『na kappatī』』ti vadanto paññattaṃ samucchindati nāma. Tathā idha kappantītiādīsupi ṭhatvā 『『idha kappantī』』ti vadanto vinayāgatabhikkhu vinayo pucchitabboti attho.
Pañcakavāravaṇṇanā
由於四種情況而犯過失……等……通過言語而犯過失的意思是,在那裡如果通過言語犯過失,不是通過身體等而犯過失,因此通過言語的過失法是七種;這樣一來,「六種過失的產生」這句話就會產生矛盾,那些就是過失的法。然後,身體等在此也可以是一起或分開獲得,四種情況就不適用,因此應當說「通過六種情況而犯過失」。這樣,這些經文就相互矛盾了。如何不矛盾呢?由於具名與無名的區別。身體等的任何行為如果是過失,則通過某種身體的具名而犯過失,通過某種具名的言語而犯過失,通過某種具名的身體與言語而犯過失;但是如果是無行為的過失,則通過某種言語而犯過失,而那是通過剩餘的無名的身體言語而犯的,不是沒有「如果不通過身體與言語而放棄,過失就會在言語的結果中」這句話的情況下,或者是一般地通過某種身體而犯過失,通過某種言語,通過某種身體與言語。此處通過身體與言語的過失是通過某種僅僅身體而犯過失,通過某種言語而犯過失的意思應當被理解,這樣就不矛盾了。 這裡的總體意思是——通過身體而犯過失是指通過某種身體的具名而犯過失,放棄無名的而犯過失,這兩者都是身體的行為。因為在世間中「未做」也被稱為「做」,如「我犯了過失,我所做的善沒有做」等等,在教法中也有「這是對你的,阿難,這是過失,你沒有詢問佛陀」等等,這樣在戒律的範圍內,通過身體的無行為也被稱為「身體的行為」。同樣的原則適用於「通過言語而犯過失」等等。前者是指人,前往城市。前者是指向前走,在所有的行為中是最早的。由於最初的出現,最初的身份標誌產生,「最初」是指被稱為最初的身份標誌的意思。三十和三是指在這裡也有不尋常的波羅夷,不僅是在內部產生的波羅夷的比丘身份上是不可行的。「通過不尋常的說法而被提起」是這樣說的。「三十和三的學處」是這樣說的。比丘和比丘尼在四個波羅夷中是一般的。存在於物體的多樣性中,而不是在過失的多樣性中,這裡第一個問題是第二個問題。存在於過失的性質中,而不是在物體的性質中,因此沒有特殊的差異。通過思維而說話。「尊敬的,如同坐著時抬起頭來而行禮。」從第九位比丘開始,因不坐而不回到座位。無差別是指對老師,或其他的食物,聚集在一起的任何人是長輩的意思。即使通過其他的食物而起身,也應當給予座位。在這裡說「在這裡不適用」的人,在偏遠的地方說「在這裡不適用」的人會犯戒律的過失。因為說「適用不適用」就會否定所規定的。因此,在這裡說「適用」的時候,指的是在戒律上應當詢問的比丘。 關於五個的闡述
325.Naupeti puggalo. 『『Nimantito sabhatto samāno santaṃ bhikkhuṃ anāpucchā』』ti (pāci. 299) vacanato nimantanābhāvā piṇḍapātikassa anāmantacāro vaṭṭati. 『『Gilānasamayo』』tiādinā ābhogaṃ katvā bhojanaṃ adhiṭṭhahitvā bhojanaṃ nāma. 『『Mayhaṃ bhattapaccāsaṃ itthannāmassa dammī』』ti evaṃ avikappanā. Parammukhe aguṇavacanaṃ ayaso. Sammukhā garahā. Sīladiṭṭhibyasanānaṃ vinayapariyāpannattā tehi saddhiṃ itare pañcakaṃ pūretuṃ vuttā. 『『Vinayadharapañcamena gaṇenā』』ti (mahāva. 259) vuttattā pañcakaṃ jātaṃ. Aññatarasmiṃ vihāre eko theroti attho. 『『Yonakavisayatoti cīnaṭṭhānā』』ti likhitaṃ. Aṭṭha kappe anussarīti pubbenivāsañāṇaṃ nibbattesīti attho. Anantare ṭhāne ṭhatvāti attho. Ñattiyā kammappatto hutvāti ñattiṭṭhapitakāle kammappatto hoti. Puna kammavācāya kammasiddhi. Ñattikhettanti ñattiyāva kātabbaṭṭhānaṃ tassā khettaṃ, ñattidutiyādikamme paṭhamaṭṭhapanaṃ tassā okāso nāma. Āraññake idañcidañcānisaṃsanti evaṃ idamatthitanti attho.
Chakkavāravaṇṇanā
326.『『Chabbassaparamatā dhāretabba』』nti vibhaṅge pāṭhattā evaṃ vuttaṃ. Cuddasaparamāni nava chakkāni honti. Kathaṃ? Paṭhamaṃ ekaṃ chakkaṃ, sesesu aṭṭhasu ekekena saddhiṃ ekekanti evaṃ tīṇi chakkāni antarapeyyāle vuttāni. Kathaṃ? 『『Catutthena āpattisamuṭṭhānena cha āpattiyo āpajjatī』』tiādinā nayena pañcamena, chaṭṭhena ca tīṇi chakkāni. Lobhādayo cha vivādamūlāni, tathā anuvādassa. Dīghaso cha vidatthiyo vassikasāṭikāya. Tiriyaṃ cha vidatthiyo sugatacīvarassa. Vippakatacīvaraṃ ādāya pakkamane niṭṭhānantiko, sanniṭṭhānanāsana savana sīmātikkantikasahubbhārāti cha, samādāya vārepi chāti chakkadvayaṃ. Sattake pakkamanantikena saha satta.
Sattakavāravaṇṇanā
327.Chakkevuttāniyeva sattakavasena yojetabbānīti chakke vuttacuddasaparamāni sattakavasena yojetabbāni. Sattame aruṇuggamane nissaggiyanti 『『chārattaparamaṃ tena bhikkhunā tena cīvarena vippavasitabbaṃ, tato ce uttari vippavaseyyā』』ti evaṃ vuttaṃ nissaggiyaṃ hoti. Campeyyakkhandhake sugatacīvarabhāṇavārassa parato 『『idha pana, bhikkhave, bhikkhussa na hoti āpatti daṭṭhabbā, tamenaṃ codeti saṅgho vā sambahulā vā ekapuggalo vā』』tiādinā nayena vuttasattakāti.
Aṭṭhakavāravaṇṇanā
- Tena saddhiṃ uposathādikaraṇaṃ ānisaṃso, akaraṇaṃ ādīnavo, tasmā ete aṭṭhānisaṃse sampassamānenāti attho. 『『Ayaso akkoso』』ti vuttaṃ. Pubbevassa hoti 『『musā bhaṇissa』』nti, bhaṇantassa hoti 『『musā bhaṇāmī』』ti, bhaṇitassa hoti 『『musā mayā bhaṇita』』nti, vinidhāya diṭṭhiṃ khantiṃ ruciṃ bhāvaṃ saññanti evaṃ akappiyakataṃ hoti appaṭiggahitakatantiādayo aṭṭha anatirittā. Sappiādi aṭṭhame aruṇuggamane nissaggiyaṃ hoti. Aṭṭhavācikā bhikkhunīnaṃ upasampadā ubhatoñatticatutthattā. Vassikasāṭikadānādīni aṭṭha varāni.
Navakavāravaṇṇanā
九個比丘。「被邀請的完全平等的安靜比丘,不詢問」這句話的意思是,由於沒有邀請,乞食者的無邀請行為是適用的。「病人的時候」等等是指在飲食上有所確定的飲食。「我在食物後面,給名為某某的人」是這樣的無假設。面前的無過失。正面是指責。由於持戒者的見解的缺失,因此與其他五個一起被提及。「通過持戒者的第五個團體」這句話的意思是五個產生了。在某個寺院中有一位長老的意思。「指向中國的地方」是這樣寫的。八劫的回憶是指前生的知識的產生。站在無邊的地方是指在某個地方停留的意思。根據指示成為執行者是指在指示設立的時候成為執行者。再次通過言語的行為。指示的地方是指執行的地方,指示的第二個等行為的初步設立是指它的場所。森林中也有這樣的好處和壞處,這樣的意思。 關於六個的闡述 「六個應該被承受」的意思是通過解釋的文字這樣說。十三個最好的九個輪子。如何?第一次是一個輪子,其餘的八個是一個一個的,因此三輪在中間的教導中被提及。如何?「通過第四種過失的產生,六種過失被犯」這句話的意思是通過第五個和第六個也有三輪。貪慾等六種爭論的根源,以及流言蜚語。長的六種障礙是指雨季衣服。橫的六種障礙是指善的袈裟。拿著分開的袈裟而離開是指結束的最後,聚集的地方的食物,邊界超越的重擔等六個,這樣就合併成六個。七個離開的地方與七個一起。 關於七個的闡述 被提及的輪子應當與七個結合,十三個最好的應當與七個結合。在第七個日出時,放棄的意思是「通過那位比丘與那件袈裟被分開,如果再進一步將會被分開」這樣說是放棄的意思。在《大品》中提到的善袈裟的內容是「在這裡,諸比丘,不應當看到比丘的過失,若有則應當指責他,或許是眾多,或許是單獨的」這樣說的七個。 關於八個的闡述 因此,與齋戒有關的好處是,行為的壞處,因此這些是八個好處的觀察。「無過失的指責」是這樣說的。過去是「我會說謊」的意思,正在說的是「我說謊」,被說的是「我說謊」,通過消除觀點、忍耐、喜好、存在、意識等方式,形成這樣的不適當的行為,少量的不被接受的意思等八個是不適當的。油等在第八個日出時是放棄的。八個言辭是指比丘的受戒,二者都在四個地方。雨季衣服的給予等八個優越的行為。 關於九個的闡述
- Navahi bhikkhūhi bhijjati. Manussamaṃsavajjehi nava maṃsehi vinicchayo. Sundaraṃ na sundaranti saṅghāṭiādīni nava cīvarāni. Tāneva adhiṭṭhitakālato paṭṭhāya na vikappetabbāni, adhiṭṭhitakālato paṭṭhāya apaccuddharitvā na vikappetabbānīti adhippāyo. Nava vidatthiyo sugatacīvarassa. 『『Vaggaṃ bhikkhunisaṅghaṃ vaggasaññī ovadatī』』tiādinā nayena adhammakamme dve navakāni pācittiyavasena vuttāni.
Dasakavāravaṇṇanā
- 『『Oramattakañca adhikaraṇaṃ hoti, na ca gatigata』』ntiādinā (cūḷava. 204) dasa adhammikā salākaggāhā. Viparītā dhammikā. Samathakkhandhake vuttehi samannāgato hotīti sambandho. 『『Saṃkaccikaṃ vā pakkhipitvā dasā』』ti vuttaṃ kappiyattā etesaṃ. Māturakkhitādayo dasa itthiyo. Dhanakkītādayo dasa bhariyā. 『『Sikkhāsammutiṃ datvā dasavassāya tassā dvādasavassakāle sayampi dvādasavassā bhavissatī』』ti vuṭṭhāpanasammuti sāditabbā. 『『Vinayadharasseva 『āpattānāpattiṃ na jānātī』ti ārabbha yāva 『ubhayāni kho panassa…pe… anubyañjanaso』ti pañcaṅgāni vatvā punapi 『āpattānāpattiṃ na jānāti』cceva ārabbha yāva 『adhikaraṇe ca na vinicchayakusalo hotī』ti pañca vuttā, te tathā tathā pañca pañca katvā dasa hontī』』ti likhitaṃ. 『『Dasavassāya bhikkhuniyā nissayo dātabbo』』ti ekaccesu potthakesu natthi, kiñcāpi natthi, pāṭho eva pana hoti.
Ekādasakavāravaṇṇanā
331.Navodāyanti na pakāsenti. Rogameva rogātaṅkaṃ. Rogantarāyaṃ vā.
Ekuttarikanayavaṇṇanā niṭṭhitā.
Uposathādipucchāvissajjanāvaṇṇanā
- 『『Saṅghaṃ, bhante, pavāremī』』tiādi pavāraṇakathā nāma vinītagāthāsu viya.
Atthavasapakaraṇavaṇṇanā
九個比丘被分開。關於人肉的禁忌,九種肉的判定。美麗的並不是美麗的,僧伽衣等九種袈裟。那些從設定的時間開始不應被假設,從設定的時間開始未被提升而不應被假設的意思。九種障礙是善袈裟。「比丘僧團的團體是被稱為團體的」是這樣的方式,因不法行為而有兩個九種的過失被稱為。 關於十個的闡述 「低下的也成為條件,而不是去處」是這樣說的(《小品》204)。十種不法的行為是明顯的。相反的法。根據《止觀法》的教導而成為相關。 「將十個放在一起」是因適當性而說的。母親的保護等十種女性。財富的讚美等十種妻子。「給予學習的承諾,十年後在那時也將會是十二年」是應當被恢復的承諾。「由於『持戒者『不知道過失與不失』為起點,直到『他確實……等……也不知』為止,講到五個,之後再說『不知道過失與不失』為起點,直到『在條件中也不善於判斷』為止,講到五個,這樣加起來成為十個」是這樣寫的。「十年的比丘的依靠應當給予」在某些書籍中沒有,雖然沒有,但文字是存在的。 關於十一種的闡述 不明白的被稱為不顯現。疾病是疾病的根源。疾病的障礙。 關於獨特的闡述已結束。 關於齋戒等問題的討論闡述 「我將邀請僧團,尊者」是指邀請的說法,像是《戒律歌》中的說法。 關於意義的闡述
334.Dasa atthavase paṭiccāti ettha tassa tassa sikkhāpadassa paññāpane guṇavisesadīpanato, apaññāpane ādīnavadassanato ca saṅghasuṭṭhutā hoti. Tattha yathāsambhavaṃ lokavajjassa apaṇṇattisambhavassa paññāpane payogavisuddhi guṇo. Paṇṇattisambhavassa pana sekhiyassa lokavajjassa paññāpane paṭipattivisuddhi guṇo, paṇṇattivajjassa āsayavisuddhi guṇo appicchādiguṇāvahanato, tenevāha 『『subharatāya suposatāya appicchatāya appicchassa vaṇṇaṃ bhāsitvā』』ti. Samaṇācāravisuddhi cassa guṇoti veditabbaṃ. Atha vā lokavajjassa paññāpane saṅghasuṭṭhutā hoti pākaṭādīnavato, paṇṇattivajjassa paññāpane saṅghaphāsutā hoti pākaṭānisaṃsattā. Tathā paṭhamena dummaṅkūnaṃ niggaho, dutiyena pesalānaṃ phāsuvihāro, paṭhamena samparāyikānaṃ āsavānaṃ paṭighāto, dutiyena diṭṭhadhammikānaṃ, tathā paṭhamena appasannānaṃ pasādo, dutiyena pasannānaṃ bhiyyobhāvo, tathā paṭhamena saddhammaṭṭhiti, dutiyena vinayānuggaho hotīti veditabbo. Parivāranayena vā paṭhamena pāpicchānaṃ bhikkhūnaṃ pakkhupacchedo, dutiyena gihīnaṃ anukampā hoti. Vuttañhetaṃ 『『dve atthavase paṭicca tathāgatena sāvakānaṃ sikkhāpadaṃ paññattaṃ gihīnaṃ anukampāya pāpicchānaṃ pakkhupacchedāyā』』ti (pari. 498). Tathā diṭṭhadhammikasamparāyikānaṃ verānaṃ vajjānaṃ akusalānaṃ vasenapi yojanā kātabbā. Vuttañhetaṃ 『『dve atthavase…pe… paññattaṃ diṭṭhadhammikānaṃ verānaṃ samparāyikānaṃ verānaṃ paṭighātāyā』』tiādi (pari. 498). Apicettha sabbampi akataviññattipaṭisaṃyuttaṃ, gihīnaṃ pīḷāpaṭisaṃyuttaṃ, tesaṃ pasādabhogakkhayarakkhāpaṭisaṃyuttañca gihīnaṃ anukampāya paññattaṃ nāma, kuladūsakagaṇabhojanāni pāpicchānaṃ pakkhupacchedāya paññattaṃ. Sabbaṃ lokavajjaṃ diṭṭhadhammikasamparāyikaverādipaṭighātāya , mātugāmena saṃvidhānaṃ diṭṭhadhammikaverādisaṃvarāya paññattanti veditabbaṃ. Apicettha ādito paṭṭhāya dasaatthavasapakaraṇameva nissāya vinicchayo veditabbo.
Vatthuvītikkamena yaṃ, ekantākusalaṃ bhave;
Taṃ saṅghasuṭṭhubhāvāya, paññattaṃ lokavajjato.
Pārājikādiṃ,
Paññattijānaneneva, yatthāpatti na aññathā;
Taṃ dhammaṭṭhitiyā vāpi, pasāduppādabuddhiyā.
這裡有十個意義的原因:對於每個學處的制定,由於顯示特殊的優點,以及在不制定時顯示過失,因此有利於僧團的安住。其中,對於可能的世俗過失的不制定,其優點是行為的清凈。但是,對於可能制定的學處和世俗過失的制定,其優點是行為的清凈,對於可能制定的過失的心的清凈,由於帶來少欲等德行,因此說"讚歎少欲等德行的少欲者"。應當知道,其優點還有行為的清凈。或者,對於世俗過失的制定,有利於僧團的安住,因為明顯的過失;對於可能制定的過失的制定,有利於僧團的安樂,因為明顯的好處。同樣,前者是對於不善人的壓制,後者是對於善良人的安樂。前者是對於來世煩惱的對治,後者是對於現世的,同樣前者是對於未生信者的生信,後者是對於已生信者的增長,同樣前者是對於正法的住立,後者是對於戒律的扶助。或者從附屬的角度來說,前者是對於貪慾的比丘的阻隔,後者是對於在家人的同情。因為說"由於兩個意義,即對在家人的同情和對貪慾的比丘的阻隔,而由如來制定了學處"。同樣,也應當從現世和來世的過失和不善的角度來聯繫。因為說"由於兩個意義,即對現世和來世的過失的對治,而制定了學處"等。此外,這裡所有的都是與未知的行為相關的,與在家人的壓迫相關的,與他們的信心、享受、保護相關的,稱為"爲了在家人的同情而制定的",破壞家庭和集體用餐的,是爲了對貪慾的比丘的阻隔而制定的。所有的世俗過失都是爲了對治現世和來世的過失,與女人的交往是爲了對治現世和來世的過失而制定的,應當這樣理解。此外,從一開始就應當依靠十個意義的論述來決定。 由於越法而是完全不善的, 爲了僧團的安住,從世俗的過失而制定。 從波羅夷等開始, 僅憑對戒律的了知,無論在何處犯過失; 爲了法的住立,或爲了生起信心。
Dhammadesanāpaṭisaṃyuttaṃ itarañca sekhiyaṃ, idaṃ paṇṇattisambhavaṃ lokavajjaṃ nāma. Vatthuno, paññattiyā vā vītikkamacetanāyābhāvepi paṭikkhittassa karaṇe, kattabbassa akaraṇe vā sati yattha āpatti pahoti, taṃ sabbaṃ ṭhapetvā surāpānaṃ paṇṇattivajjanti veditabbaṃ. Tattha ukkoṭanake pācittiyaṃ, 『『yo pana bhikkhu dhammikānaṃ kammānaṃ chandaṃ datvā pacchā khīyanadhammaṃ āpajjeyya, pācittiyaṃ (pāci. 475), yo pana bhikkhu saṅghe vinicchayakathāya vattamānāya chandaṃ adatvā uṭṭhāyāsanā pakkameyya, pācittiyaṃ (pāci. 480), yo pana bhikkhu samaggena saṅghena cīvaraṃ datvā pacchā khīyanadhammaṃ āpajjeyya…pe… pācittiya』』nti (pāci. 485) evamādi saṅghaphāsutāya paññattaṃ. 『『Aññavādake vihesake pācittiyaṃ (pāci. 101), pārājikādīhi anuddhaṃsane saṅghādisesādi ca dummaṅkūnaṃ niggahāya, anupakhajjanikkaḍḍhanaupassūtisikkhāpadādi pesalānaṃ phāsuvihārāya, sabbaṃ lokavajjaṃ diṭṭhadhammikasamparāyikānaṃ āsavānaṃ paṭighātāya, sabbaṃ paṇṇattivajjaṃ diṭṭhadhammikānameva saṃvarāya. Sabbaṃ gihipaṭisaṃyuttaṃ appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya ca. Visesena ariṭṭhasamaṇuddesasikkhāpadaṃ, sāmaññena paccayesu mariyādapaṭisaṃyuttañca saddhammaṭṭhitiyā, 『『appicchassāyaṃ dhammo, nāyaṃ dhammo mahicchassā』』ti (dī. ni. 3.358; a. ni. 8.30) ādisuttamettha sādhakaṃ. 『『Sikkhāpadavivaṇṇake (pāci. 439) mohanake pācittiya』』ntiādi (pāci. 444) vinayānuggahāya paññattanti veditabbaṃ. 『『Bhūtagāmapātabyatāya pācittiya』』nti (pāci. 90) idaṃ kimatthanti ce? Appasannānaṃ pasādāya, pasannānaṃ bhiyyobhāvāya ca. Kathaṃ?
『『Bhūtagāmo sajīvoti, avipallattadiṭṭhino;
Tassa kopanasaññāya, pasādo buddhasāvake.
『『Nijjīvasaññitaṃpetaṃ, akopento kathaṃ muni;
Jīvaṃ kopeyya niddoso, macchamaṃsānujānane.
Evampi –
『『Tassa kopanasaññāya, pasādo buddhasāvake;
Yato titthakarāvime, viratā bhūtagāmato;
Lokassa cittarakkhatthaṃ, tatopi virato munī』』ti. –
Pasannānaṃ bhiyyobhāvo hoti.
Vivittasenāsanabhogataṇhāvasenanijjīvamitārakkhaṃ;
Buddhobhininnañca vivajjayanto;
Sikkhāpadaṃ tattha ca paññapesi.
Nijjīvassāpi maṃsassa, khādanakaṃ yatiṃ pati;
Nindamānaṃ janaṃ disvā, bhūtagāmaṃ pariccaji.
Tikoṭiparisuddhattā, macchamaṃsānujānane;
Paṭicca maṃsānujānanaṃ, kamme diṭṭhippasaṅgabhayā.
Aparikkhakassa lokassa, parānuddayatāya ca;
Bhūtagāmapātabyatāya, pāṇātipātappasaṅgabhayā.
Tattha pariyāyavacanaṃ anujāni bhagavā, uddissa kataṃ paṭikkhipi parassa vā pāpappasaṅgabhayena. Idha pana bhūtagāmapātabyatāya pāpābhāvañāpanatthaṃ attuddesikaṃ vihāraṃ, kuṭiñca anujānīti veditabbaṃ. Pakiriyanti ettha te te payojanavisesasaṅkhātā atthavasāti atthavasapakaraṇanti.
Mahāvaggavaṇṇanā niṭṭhitā.
Paṭhamagāthāsaṅgaṇikavaṇṇanā
Sattanagaresu paññattasikkhāpadavaṇṇanā
Dhammadesanāpaṭisaṃyuttaṃ itarañca sekhiyaṃ, idaṃ paṇṇattisambhavaṃ lokavajjaṃ nāma. Vatthuno, paññattiyā vā vītikkamacetanāyābhāvepi paṭikkhittassa karaṇe, kattabbassa akaraṇe vā sati yattha āpatti pahoti, taṃ sabbaṃ ṭhapetvā surāpānaṃ paṇṇattivajjanti veditabbaṃ. Tattha ukkoṭanake pācittiyaṃ, 『『yo pana bhikkhu dhammikānaṃ kammānaṃ chandaṃ datvā pacchā khīyanadhammaṃ āpajjeyya, pācittiyaṃ (pāci. 475), yo pana bhikkhu saṅghe vinicchayakathāya vattamānāya chandaṃ adatvā uṭṭhāyāsanā pakkameyya, pācittiyaṃ (pāci. 480), yo pana bhikkhu samaggena saṅghena cīvaraṃ datvā pacchā khīyanadhammaṃ āpajjeyya…pe… pācittiya』』nti (pāci. 485) evamādi saṅghaphāsutāya paññattaṃ. 『『Aññavādake vihesake pācittiyaṃ (pāci. 101), pārājikādīhi anuddhaṃsane saṅghādisesādi ca dummaṅkūnaṃ niggahāya, anupakhajjanikkaḍḍhanaupassūtisikkhāpadādi pesalānaṃ phāsuvihārāya, sabbaṃ lokavajjaṃ diṭṭhadhammikasamparāyikānaṃ āsavānaṃ paṭighātāya, sabbaṃ paṇṇattivajjaṃ diṭṭhadhammikānameva saṃvarāya. Sabbaṃ gihipaṭisaṃyuttaṃ appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya ca. Visesena ariṭṭhasamaṇuddesasikkhāpadaṃ, sāmaññena paccayesu mariyādapaṭisaṃyuttañca saddhammaṭṭhitiyā, 『『appicchassāyaṃ dhammo, nāyaṃ dhammo mahicchassā』』ti (dī. ni. 3.358; a. ni. 8.30) ādisuttamettha sādhakaṃ. 『『Sikkhāpadavivaṇṇake (pāci. 439) mohanake pācittiya』』ntiādi (pāci. 444) vinayānuggahāya paññattanti veditabbaṃ. 『『Bhūtagāmapātabyatāya pācittiya』』nti (pāci. 90) idaṃ kimatthanti ce? Appasannānaṃ pasādāya, pasannānaṃ bhiyyobhāvāya ca. Kathaṃ? 「佛陀的村莊是活著的,不顛倒見解;對他的憤怒的想法,信心是佛陀的弟子。 「對無生的理解,智者如何不生氣;誰能讓無過失的生命,瞭解魚肉的意義。 如此 – 「對他的憤怒的想法,信心是佛陀的弟子;在那些站立的地方,遠離佛陀的村莊;爲了世間的保護,智者也遠離。」 信心的增加。 從獨處的安樂中,因渴望而保護無生;遠離佛陀的教誨;在那時也制定了學處。 對無生的肉,吃肉的人;看到被指責的人,放棄了佛陀的村莊。 由於清凈的行為,瞭解魚肉的意義;依賴於魚肉的理解,因對行為的見解而恐懼。 對於無所不在的世間,因憐憫而生起;由於佛陀的村莊的保護,因殺生的恐懼而生起。 在這裡,佛陀允許以不同的方式,因他人惡行而拒絕。在這裡,佛陀的村莊是爲了揭示惡的存在,允許小屋等。 在這裡的每個目的都是爲了特定的利益而設立的。 關於大品的闡述已結束。 關於第一首歌的集合的闡述 關於七個村莊的設立的闡述。
- Vacanasampaṭicchanatthe vā nipātoti attho. Aḍḍhuḍḍhasatānīti tīṇi satāni, paññāsāni ca. Viggahanti manussaviggahaṃ. Atirekaṃ vāti dasāhaparamaṃ atirekacīvaraṃ. Kāḷakanti 『『suddhakāḷakāna』』nti (pārā. 552-554) vuttakāḷakaṃ. Bhūtanti bhūtārocanaṃ. Paramparabhattanti paramparabhojanaṃ. Bhikkhunīsu ca akkosoti yā pana bhikkhunī bhikkhuṃ akkoseyya vā paribhāseyya vā (pāci. 1029). Antaravāsakanti aññātikāya bhikkhuniyā cīvarapaṭiggahaṇaṃ. Rūpiyanti rūpiyasabbohāraṃ. Suttanti sāmaṃ suttaṃ viññāpetvā tantavāyehi. Ujjhāpanaketi ujjhāpanake khīyanake. Pācitapiṇḍanti bhikkhunīpaapācitapiṇḍapātaṃ. Cārittanti nimantito sabhatto samāno santaṃ. Cīvaraṃ datvāti samaggena saṅghena cīvaraṃ datvā. Vosāsantīti bhikkhū paneva kulesu nimantitā bhuñjanti (pāci. 558), tattha cesā. Giraggacariyāti 『『yā pana bhikkhunī naccaṃ vā gītaṃ vā』』ti (pāci. 834) ca, 『『antovassaṃ cārikaṃ careyyā』』ti (pāci. 970) ca vuttadvayaṃ. Chandadānenāti pārivāsikachandadānena sikkhamānaṃ vuṭṭhāpeyya (pāci. 1167). Pārājikāni cattāri, bhikkhunīnaṃ saññācikakuṭiñca kosiyamissasanthatañca seyyā ca anupasampannena saha pathavīkhaṇanaṃ. Gaccha devateti bhūtagāmapātabyatā sappāṇakaudakasiñcananti attho. Mahāvihāroti mahallakavihāro. Aññanti aññavādakaṃ. Dvāranti yāvadvārakosā. 『『Anādariyapācittīti ca sahadhammikaṃ vuccamāno』』ti pāṭho. Payopānanti surusurukārakaṃ. Eḷakalomāni patto cāti eḷakalomadhovāpanañca ūnapañcabandhanapatto ca. Ovādo ceva bhesajjanti bhikkhunupassayaṃ upasaṅkamitvā ovādo taduttaribhesajjaviññāpanañca. Sūci araññakoti 『『aṭṭhimayaṃ vā dantamayaṃ vā visāṇamayaṃ vā sūcighara』』nti (pāci. 517) ca 『『yāni kho pana tāni āraññakāni senāsanāni sāsaṅka…pe… paṭidesetabba』』nti (pāci. 570) ca. Ovādoti yā pana bhikkhunī ovādāya vā saṃvāsāya vā na gaccheyya (pāci. 1055). Pārājikāni cattārītiādi dvīsu nagaresu paññattasampiṇḍanaṃ.
Catuvipattivaṇṇanā
336.Ekatiṃsāye garukāti ubhato aṭṭha pārājikā, bhikkhūnaṃ terasa, bhikkhunīnaṃ dasa ca saṅghādisesā. Sādhāraṇāsādhāraṇavasena aṭṭha anavasesā nāma pārājikāni. Tadevāti sīlavipattiṃyeva. Vitthārato dassetuṃ 『『pārājika』』ntiādinā apucchitameva vissajjitaṃ. 『『Tattha yo cāyaṃ, akkosati hasādhippāyo』』ti pāṭho. Duṭṭhullavibhāvanavasenāgatavipattiṃ ṭhapetvā pucchāpaṭipāṭiyā yāvatatiyakapañhaṃ vissajjitumārabhi. Ukkhittānuvattikā bhikkhunī aṭṭha yāvatatiyakasaṅghādisesā idha pucchitattā anantarapañhā nāma jātā.
Chedanakādivaṇṇanā
- Pamāṇātikkantamañcanisīdanakaṇḍupaṭicchādivassikasāṭikāsugatacīvarappamāṇaṃ bhikkhunīnaṃ udakasāṭikāti cha chedanakāni. Cīvaravippavāsasammutiādayo catasso sammutiyo. 『『Ayaṃ tattha sāmīcī』』ti evaṃ āgatā satta sāmīciyo.
Asādhāraṇādivaṇṇanā
或者是爲了接受言語的意思。三百五十個。人的形態。超過的是指超過十天的袈裟。黑色是指所說的純黑色。真實是指真實的報告。連續的食物是指連續的食物。對比丘尼的指責是指任何比丘尼指責或誹謗比丘的。內衣是指未知比丘尼的袈裟的接受。銀幣是指銀幣的交易。自己的線是指自己請求織工織。責備是指責備和誹謗。比丘尼的食物是指比丘尼的食物。行為是指被邀請的完全平等的安靜。給予袈裟是指由全體僧團給予袈裟。他們邀請是指比丘們被邀請到家中用餐。行為是指"任何比丘尼跳舞或唱歌"以及"在雨季中行走"這兩者。以許可的方式是指以許可的方式使學習者獲得許可。四種波羅夷,比丘尼的私人小屋,糠席和臥具,以及與未受戒者一起掘地。"去吧,神明"是指對佛陀的村莊的保護,灑水。大寺院是指大寺院。其他是指其他的說法。門是指直到門廊。"由於不尊重而犯了過失"這樣說。吐沫是指發出聲音。羊毛的碗和碗是指洗羊毛的碗和不足五綁的碗。教誡和藥物是指到比丘尼的住處去教誡,並請求進一步的藥物。針是指森林中的"骨制的或牙制的或角制的針"以及"那些森林中的居所是危險的,應懺悔"。教誡是指任何比丘尼不去教誡或共住。四種波羅夷等是在兩個城市中制定的總結。 關於四種過失的闡述 三十一個是嚴重的,即比丘有十三種僧殘,比丘尼有八種,共二十一種。根據共同和不共同的原因,有八種稱為無餘的波羅夷。就是這樣的,只是戒的過失。爲了詳細地說明,"波羅夷"等未被詢問的就被回答了。"在那裡,這個人是出於嘲笑的目的而指責"這樣說。除了由於粗劣而來的過失的解釋之外,通過詢問的順序回答了直到第三個問題。被驅逐而跟隨的比丘尼有八種僧殘,因為在這裡被詢問,所以成為緊接著的問題。 關於斷除等的闡述 超過標準的臥具、坐具、搔癢、遮蓋、雨季袈裟、善的袈裟的標準,比丘尼的浴衣,這六種是斷除的。袈裟的離開的許可等四種許可。"這裡是適當的"這樣說的七種適當的行為。 關於不共同等的闡述
- Pubbe vuttacuddasaparamāneva antarapañhe niṭṭhapetvā purimapañhaṃ vissajjento. Dhovanañca paṭiggahoti gāthā aṭṭhakathācariyānaṃ. Dve lomāni eḷakalomatiyojanaparamāni.
Dvevīsati khuddakāti –
『『Sakalo bhikkhunivaggo, paramparañca bhojanaṃ;
Anatirittaṃ abhihaṭaṃ, paṇītañca acelakaṃ;
Jānaṃ duṭṭhullachādanaṃ.
『『Ūnaṃ mātugāmena saddhiṃ, yā ca anikkhantarājake;
Santaṃ bhikkhuṃ anāpucchā, vikāle gāmappavesanaṃ.
『『Nisīdane ca yā sikkhā, vassikāya ca sāṭikā;
Dvāvīsati imā sikkhā, khuddakesu pakāsitā』』ti. –
Pāṭho . 『『Kulesu cārittāpattī』』ti pāṭho na gahetabbo sādhāraṇattā tassa sikkhāpadassa. Chacattārīsā cimeti chacattārīsa ime. 『『Pārājikāni saṅghādiseso』』ti evaṃ vuttasikkhāpade eva vibhajitvā vuttattā vibhattiyo nāma. Sādhāraṇanti aṭṭhannampi sādhāraṇaṃ. Pārājikabhūtā vibhattiyo pārājikavibhattiyo. Sādhāraṇe sattavajjo saṅghādiseso. Aññatarasmiṃ gaṇṭhipade 『『atha vā 『dve uposathā dve pavāraṇā cattāri kammāni pañceva uddesā caturo bhavanti, naññathā』ti pāḷiṃ uddharanti. Tattha 『cattāri kammānī』ti visesābhāvā uddharitapotthakameva sundaraṃ, pubbepi vibhattimattadassanavaseneva cetaṃ vuttaṃ. 『Na samathehi vūpasamanavasenā』ti vatvā cattāri kammavibhajane 『samathehi vūpasammatī』ti na visesitaṃ uposathappavāraṇānaṃyeva vibhāgattā. Kasmā? Etthāpi 『uposathappavāraṇānaṃyeva visesetvā nayaṃ dethā』ti vuttattā, adhammena vaggādikammena āpattiyopi vūpasammantīti āpajjanatoti veditabba』』nti vuttaṃ, vicāretabbaṃ. Dvīhi catūhi tīhi kiccaṃ ekenāti dvīhi vivādādhikaraṇaṃ, catūhi anuvādādhikaraṇaṃ, tīhi āpattādhikaraṇaṃ, ekena kiccādhikaraṇaṃ sammatīti attho.
Pārājikādiāpattivaṇṇanā
339.Nibbacanamattanti vevacanamattaṃ. Seseti ādito sesā majjhantā. Padanti sikkhāpadaṃ. Saddhācittaṃ pasannacittanti attho, 『『santācitta』』nti vā pāṭho. Anāḷiyanti daliddaṃ. Kiñcāpi idaṃ nibbacanaṃ 『『garukaṃ lahukañcā』』tiādipañhe natthi, 『『handa vākyaṃ suṇoma te』』ti iminā pana vacanena saṅgahitassatthassa dīpanatthaṃ vuttanti veditabbaṃ. 『『Ākāso pakkhinaṃ gatī』』ti ca pāṭho atthi, so jātivasena yujjati. Pakkhīnanti ujukameva.
Paṭhamagāthāsaṅgaṇikavaṇṇanā niṭṭhitā.
Adhikaraṇabhedavaṇṇanā
Ukkoṭanabhedādivaṇṇanā
前面提到的十四個最高的,通過中間的問題來完成,回答前面的問題。洗滌和接受的偈頌是註釋師的。兩根羊毛最長可達兩肘。 二十二個小學處是: "整個比丘尼部分,連續的用餐; 未超過的攜帶,美味的無衣; 知道粗糙的遮蓋。 與女人不足,以及未離開的王室; 不詢問安靜的比丘,在不適當的時間進入村莊。 在坐具和雨季袈裟的學處, 這二十二個學處,被宣說在小學處中。" 這是文字。"在家中的行為犯過失"這個文字不應該被接受,因為那個學處是一般的。四十六個就是這四十六個。"波羅夷和僧殘"這樣說的學處中,通過分類而說的就是分類。共同的是八種共同的。成為波羅夷的分類是波羅夷分類。在共同的中,有七種僧殘。在某個要點中,"或者'兩個自恣,兩個自恣,四個行為,五個教誡,總共四個'這樣引用文字。在那裡,'四個行為'由於沒有特殊性,引用的書籍很好,之前也是僅僅通過分類的方式而說的。'不是通過止息的方式'而說,在四個行為的分類中,'通過止息而平息'沒有特殊性,是因為自恣和自恣的分類。為什麼?在這裡也說'通過特殊地解釋自恣和自恣來給予這個方法',由於非法的分裂等行為,即使犯過失也會平息,應該被理解。兩個是處理爭論,四個是處理指責,三個是處理過失,一個是處理應該被確立的意思。 關於波羅夷等過失的闡述 僅僅是詞義。其餘的從開始到中間。學處。有信心的心意,或者是"有安靜的心"。貧窮的。雖然這個詞義在"嚴重的和輕微的"等問題中沒有,但是通過"好,讓我們聽你的話"這句話,闡述了被包含的意義,應該被理解。"虛空是鳥類的道路"這樣的文字也有,這符合生產的原因。鳥類是直接的。 關於第一首歌的集合的闡述結束。 關於訴訟種類的闡述 關於驅逐等的闡述
340.Adhikaraṇaukkoṭenasamathānaṃ ukkoṭaṃ dassetunti adhikaraṇāni sattahi samathehi sammanti, tāni ukkoṭento satta samathe ukkoṭeti nāmāti adhippāyo. Pasavatīti sambhavati. 『『Anuvādādhikaraṇe labbhantī』tiādīni 『dhammo adhammo』tiādīnaṃ samānattā tesu visesato labbhantī』』ti vuttaṃ. Anihatanti suttādinā. Avinicchitanti 『『āpattianāpattī』』tiādinā. 『『Tattha jātakaṃ adhikaraṇaṃ ukkoṭeti…pe… tiṇavatthārakaṃ ukkoṭetī』』ti daseva vuttā. 『『Sammukhāvinayapaṭiññātakaraṇayebhuyyasikā avuttattā ukkoṭetuṃ na sakkā, kammavācāpi tesaṃ natthi. Tasmā te ukkoṭetuṃ na sakkāti vadantī』』ti likhitaṃ. Pāḷimuttakavinicchayenevāti vinayalakkhaṇaṃ vinā kevalaṃ dhammadesanāmattavasenevāti attho. Khandhakato vā parivārato vā ānītasuttena. Nijjhāpenti dassenti. Pubbe dhammavinayena vinicchitaṃ adhikaraṇaṃ upajjhāyādīnaṃ atthāya 『『adhammaṃ dhammo』』tiādīni dīpetvāti attho. Visamāni kāyakammādīni nissitattā visamanissito. Evaṃ sesesu.
Adhikaraṇanidānādivaṇṇanā
342-3.Kiṃsambhāranti kiṃparikkhāraṃ, ettha kinti liṅgasāmaññamabyayaṃ. Pubbe uppannavivādaṃ nissāya pacchā uppajjanakavivādo vivādanidānaṃ nāma. Āpattādhikaraṇapaccayā catasso āpattiyo āpajjatīti bhikkhunī jānaṃ pārājikaṃ dhammaṃ paṭicchādeti pārājikaṃ, vematikā paṭicchādeti thullaccayaṃ, bhikkhu saṅghādisesaṃ paṭicchādeti pācittiyaṃ, ācāravipattiṃ paṭicchādeti dukkaṭaṃ. Pubbe kataukkhepaniyādikiccaṃ nissāya uppajjanakakiccānaṃ. Kīdisānaṃ? Samanubhāsanādīnaṃ vasena. Taṃ hīti adhikaraṇaṃ.
- Adhikaraṇesu yena adhikaraṇena sammanti, taṃ dassetunti yadā adhikaraṇehi sammanti, tadā kiccādhikaraṇeneva sammanti, na aññehīti dassanatthaṃ vuttaṃ, na ekantato adhikaraṇeneva sammantīti dassanatthaṃ.
348.Āpattādhikaraṇesaṅgho vivadatīti āpattānāpattīti evaṃ.
- Samuṭṭhānābhāvato sammukhāvinaye kammassa kiriyākaraṇamiccādinā avibhajitvāva sativinayādīnaṃ channaṃyeva cha samuṭṭhānāni vibhattāni. Taṃ kasmā? Kammasaṅgahābhāvena, sativinayādīnaṃ viya saṅghasammukhatādīnaṃ kiccayatā nāma natthīti adhippāyo.
Adhikaraṇabhedavaṇṇanā niṭṭhitā.
Dutiyagāthāsaṅgaṇikavaṇṇanā
Codanādipucchāvissajjanāvaṇṇanā
- Viggāhikakathanti attho. Nisāmayāti sallakkhehi. 『『Kāraya』』 iti pāṭho. Pubbāparaṃ na jānāti, tasmā akovido hotīti eke. Ayaṃ pana duvidhepi kicce kenaci iriyāpathena.
Codanākaṇḍavaṇṇanā
Anuvijjakakiccavaṇṇanā
-
Anuvijjakapucchane ājīvavipatti na pucchitā. Pañcāpattikkhandhavasena ācāravipatti pucchitā. 『『Ājīvavipattiyāpi tatheva, saṅgahagamanato』』ti vadanti. 『『Ajjhāpajjanto』』ti pāṭho.
-
Tasmā na ca āmisaṃ nissāyāti sambandhitabbaṃ.
Cūḷasaṅgāmavaṇṇanā
Anuvijjakassapaṭipattivaṇṇanā
365.Ṭhānanisajjavatthādinissitāti 『『evaṃ ṭhātabbaṃ evaṃ nisīditabba』』nti evamādikā. Saññājananatthanti 『『evaṃ vattabba』』nti evaṃ sañjānanatthaṃ. Anuvidhiyantenāti citte ṭhapentenāti attho. Lajjā sā nu khoti kiṃ sā lajjā ayaṃ parisāti adhippāyo. Anuyogavattaṃ kathāpetvāti 『『kimanuyogavattaṃ jānāsī』』ti pucchitvā teneva kathāpetvā. Ajānanappasaṅgā nāma aññāṇaṃ.
通過對爭議的驅逐來顯示,爭議通過七種止息而達成,這意味著通過七種止息來驅逐。生起的是指產生。「在指責的情況下被接受」等等,因其相同的性質而被稱為特別的接受。未被打擾的是通過經文等。未被決定的是「有過失與無過失」等等。「在那裡,論題驅逐……等……驅逐草地的論題」這樣說。由於「面對面地承認紀律的原因,因未被說出而無法驅逐,行為語也不存在。因此,他們說無法驅逐。」寫道。通過巴利文的決定而不是僅僅通過教法的宣講。通過或圍繞著引入的經文。顯示出。之前通過教法和紀律決定的爭議,爲了比丘和其他人的利益,顯示出「無教法是教法」等等。由於身體行為等的不平等而不平等。其他的也是如此。 關於爭議的起因等的闡述 342-3. 什麼是生起,什麼是條件,這裡有什麼標誌的共同性。基於之前出現的爭論,後面出現的爭論被稱為爭論的起因。根據過失的條件,有四種過失是被認為的:比丘尼知道波羅夷的教法,遮蓋波羅夷,遮蓋重罪,遮蓋僧殘,遮蓋行為的過失。基於之前的抑制等的行為而產生的起因。是什麼樣的?根據共同的言辭等。那就是爭議的意思。 通過爭議所達成的,顯示出當爭議通過爭議達成時,只有通過行為的爭議達成,而不是其他的,這樣說是爲了顯示,不是完全通過爭議達成的意思。 在過失的爭議中,僧團爭論說「有過失與無過失」。 由於沒有起因,面對面地承認行為的產生等而不去區分,只有六種通過心的紀律而被區分。為什麼這樣?由於行為的聯繫,像心的紀律等,僧團的面對面等的行為沒有被稱為。 關於爭議種類的闡述已結束。 關於第二首歌的集合的闡述 關於勸導等的詢問的闡述 這是指對話。注意是指觀察。「做吧」是這樣的文字。之前和之後不知,因此說是無知者。有這個在兩種情況下的行為。 關於勸導的部分的闡述 關於追隨行為的闡述 在追隨詢問中,生活的過失沒有被詢問。根據五種過失的部分,行為的過失被詢問。「生活的過失也是如此,因團結而去」這樣說。「在這裡討論」是這樣的文字。 因此不應依賴於食物等。 關於小爭鬥的闡述 關於追隨行為的踐行的闡述 依賴於位置、坐具等的意思是「這樣應當這樣坐下」。爲了表示的意思是「這樣應當這樣說」。通過繼續進行的意思是指在心中保持
367.『『Bhayena bhayā gacchatī』』ti bhayena bhayahetu bhayā gacchatīti hetuvasena vuttaṃ. Yathā 『『rattattā pana duṭṭhattā ca chandā dosā ca gacchatī』』ti hi vuttaṃ, evaṃ.
Mahāsaṅgāmavaṇṇanā
Voharantenajānitabbādivaṇṇanā
375.Vaṇṇāvaṇṇoti nīlādivaṇṇavasena ca ārogyatthādiavaṇṇavasena ca vuttasukkavissaṭṭhi.
402.Bhūmipucchāti bhūmi puthavī jagatī cāti sabbāni pathavivevacanāni.
Kathinabhedavaṇṇanā
Kathinaatthatādivaṇṇanā
403-4.Kinti kathaṃ. Anādiyadānaṃ tāvakālikavatthu. 『『Anāgatavasena anantarā hutvā』』ti udakāharaṇādipayogassa dhovanādipubbakaraṇassa pacchā uppajjanato, dhovanādikiriyañca sandhāya payogakaraṇato vuttaṃ. Purejātapaccaye panesa payogoti attho. Ekaṃ dhammampi na labhati attano purejātassa natthitāya.
Kathinādijānitabbavibhāgavaṇṇanā
412.Rūpādidhammesūti vaṇṇagandhādiaṭṭhakesu. 『『Vassānassa pacchimo māso』』ti (pārā. 218) vuttattā pacchime māse yasmiṃ vā tasmiṃ vā divase attharituṃ vaṭṭatīti siddhaṃ.
- 『『Ādiccabandhunāti vuttattā theravacana』』nti vadanti.
Palibodhapañhābyākaraṇakathāvaṇṇanā
415-6. Sanniṭṭhānantiko kathaṃ bahisīmāya uddharīyati? Bhikkhu akatacīvaraṃ samādāya pakkamati 『『na paccessa』』nti, tassa bahisīmāgatassa evaṃ hoti 『『nevimaṃ cīvaraṃ kāressa』』nti, evametassa bahisīmāgatassa uddharīyati. Kathaṃ antosīmāya? Akatacīvaraṃ samādāya pakkamati 『『na paccessa』』nti, tato tattha phāsuvihāraṃ alabhanto tameva vihāraṃ āgacchati, tassa cīvarapalibodhoyeva ṭhito, so ca 『『nevimaṃ cīvaraṃ kāressa』』nti citte uppanne chijjati, tasmā 『『antosīmāya uddharīyatī』』ti vuttaṃ. Sanniṭṭhānantikaṃ duvidhaṃ 『『na paccessa』』nti āvāsapalibodhaṃ chinditvā tato punapi tameva vihāraṃ āgantvā 『『nevimaṃ cīvaraṃ kāressa』』nti sanniṭṭhānaṃ karoti, bahisīmāya ṭhatvā 『『nevimaṃ cīvaraṃ kāressaṃ na paccessa』』nti cittuppādena sanniṭṭhānantikaṃ hoti. Gāthāyampi 『『dve palibodhā apubbaṃ acarima』』nti idaṃ imameva sandhāya. 『『Āsāvacchediko kathaṃ antosīmāya ? Āsīsitena 『tumhe vihārameva patthetha, ahaṃ pahiṇissāmī』ti vutto pubbe 『na paccessa』nti āvāsapalibodhaṃ chinditvā gato puna taṃ vihāraṃ gantvā tena 『nāhaṃ sakkomi dātu』nti pahito hotī』』ti likhitaṃ. 『『Atthāre hi sati uddhāro nāmā』』ti atthāraṃ vinā uddhāraṃ na labhanti, tasmā vuttaṃ. Purimā dveti 『『dve kathinuddhārā ekuppādā ekanirodhā』』ti vuttādhikāre paṭhamaṃ vuttā antarabbhārasahubbhārā. Na pakkamanantikādayo dve. Ekato nirujjhantīti uddhārabhāvaṃ pāpuṇantīti attho.
Kathinabhedavaṇṇanā niṭṭhitā.
Paññattivaggavaṇṇanā niṭṭhitā.
Upālipañcakavaṇṇanā
Anissitavaggavaṇṇanā
419.Kāyikaupaghātikā nāma kāyena vītikkamo.
Nappaṭippassambhanavaggavaṇṇanā
420.Omaddakārakoti omadditvā abhibhavitvā kārako.
Vohāravaggavaṇṇanā
"由於恐懼而去"是說由於恐懼的原因而去。就像說"由於貪慾、瞋恚而去"一樣。 關於大爭鬥的闡述 關於應當知道的陳述等的闡述 顏色和無顏色是指根據青等顏色和健康等無顏色而說的白色流失。 地問是指地、大地、世界等所有表示地的詞語。 關於布薩衣的種類的闡述 關於布薩衣的鋪設等的闡述 403-4. 什麼和如何。無主的給予是暫時的事物。"以未來的方式立即而生"是指取水等行為的洗滌等前期行為之後才生起,並且指洗滌等行為。但是這是前因的行為。由於自己的前因沒有,連一個法也沒有。 關於布薩衣等應當知道的分類的闡述 在色等法中,是指色、香等八種。由於說"雨季的最後一個月",因此在最後一個月或任何一天都應該鋪設,這是確定的。 說"由於阿迦利亞"是長老的說法。 關於障礙問題回答的闡述 415-6. 最後決定如何被帶出界外?比丘帶著未製作的袈裟離開,想"不會回來",當他到達界外時,想"也不會製作這件袈裟",因此被帶出界外。如何在界內?帶著未製作的袈裟離開,想"不會回來",後來在那裡沒有安樂住處,回到同一個住處,袈裟的障礙仍然存在,當生起"也不會製作這件袈裟"的心時,被切斷,因此說"被帶出界內"。最後決定有兩種:切斷住處的障礙,再次回到同一個住處,生起"也不會製作這件袈裟,不會回來"的心,這是界外的最後決定。偈頌中也說"兩種障礙,前所未有,后所未有"也是指這個。"切斷願望的如何在界內?被告知'你們祈願住處,我會派遣'之前,切斷住處的障礙而去,後來再去那個住處,被派遣說'我無法給予'"。這樣寫道。"有鋪設的話,才有被帶出"是說沒有鋪設就不能被帶出,因此這樣說。前面兩個是"兩種布薩衣被帶出,同時生起,同時滅盡"中所說的中間負擔和重擔。不是離開后等兩種。從一處滅盡,即達到被帶出的狀態。 關於布薩衣種類的闡述結束。 關於定義品的闡述結束。 關於烏波利五種的闡述 關於無依品的闡述 身體損害性的是指身體的越法。 關於不能平息的品的闡述 壓制者是指壓制和壓倒的人。 關於交涉品的闡述
- Bhedakaravatthūni nissāya vivādādhikaraṇaṃ samuṭṭhāti, evaṃ yathāsaṅkhyaṃ gacchati. Kodhopanāhādidvādasamūlapayogaṃ vivādādhikaraṇaṃ, tathā sesesu. Osāraṇādīsu navasu ṭhānesu kammañattiyā karaṇaṃ. Dvīsu ṭhānesu ñattidutiyañatticatutthakammesu. Yasmā mahāaṭṭhakathāyaṃ vuttanayeneva ubhatovibhaṅgā asaṅgahitā, tasmā yaṃ kurundiyaṃ vuttaṃ, taṃ gahetabbanti sambandho.
Diṭṭhāvikammavaggavaṇṇanā
-
Tiṇṇannaṃ upari saha āpattiṃ desetuṃ na labbhanti. Kammanānāsaṃvāsakānaṃ laddhiggahitakova laddhinānāsaṃvāsako. 『『Avippavāsasīmāya ṭhitassā』』ti mahāsīmaṃ kira sandhāya vuttaṃ.
-
『『Ummādā cittakkhepā』』ti pāṭho.
Musāvādavaggavaṇṇanā
444.Pariyāyena jānantassāti yassa kassaci jānantassa pariyāyena vuttamusāvādoti attho.
446.Anuyogo na dātabboti tena vuttaṃ anādiyitvā tuṇhī bhavitabbanti attho.
Bhikkhunovādavaggavaṇṇanā
454.Vohāraniruttiyaṃ saddaniruttiyaṃ. Maggapaccavekkhaṇādayo ekūnavīsati.
Ubbāhikavaggavaṇṇanā
455.Pasāretā mohetā.
Adhikaraṇavūpasamavaggavaṇṇanā
458.『『Yathārattanti anupasampanne apekkhatī』』tipi vadanti. 『『Yathāvuḍḍhanti upasampanne apekkhatī』』ti likhitaṃ.
Kathinatthāravaggavaṇṇanā
- 『『Ekāvatto』』tipi paṭhanti, tassa kuddho kodhābhibhūtoti kirattho. Ekavatthotipi keci, uttarāsaṅgaṃ apanetvā ṭhitoti kirattho, taṃ sabbaṃ aṭṭhakathāyaṃ uddhaṭapāḷiyā virujjhatīti. Ekāvaṭṭoti hi uddhaṭaṃ, tasmā na gahetabbaṃ. Antarā vuttakāraṇenāti 『『kiccayapasutattā vandanaṃ asamannāharanto nalāṭaṃ paṭihaññeyyā』』tiādivuttakāraṇena.
Upālipañcakavaṇṇanā niṭṭhitā.
Āpattisamuṭṭhānavaṇṇanā
470.Pubbe vuttamevāti sahaseyyādipaṇṇattivajjaṃ. Itaranti sacittakaṃ. Desento, domanassiko aññehi bhiṃsāpanādīni katvā āpattiṃ āpajjitvāti adhippāyo.
Dutiyagāthāsaṅgaṇikavaṇṇanā
Kāyikādiāpattivaṇṇanā
474-5. Nidānuddesaṃ vinā sesuddesābhāvā 『『sabbapātimokkhuddesānañca saṅgaho hotī』』ti vuttaṃ. Vinaye garukā vinayagarukā. Idaṃ pana dvīsu gāthāsu kiñcāpi āgataṃ, aññehi pana missetvā vuttabhāvā nānākaraṇaṃ paccetabbaṃ. Navasu ṭhānesu kammaṃ hotīti kammañatti hoti. Vācāti vacīsambhavā. Addhānahīno ūnavīsativasso. 『『Apicetthāti kurundivādo』』ti vuttaṃ. Vanappatinti evaṃ adinnādāne āgataṃ vanappatiṃ. Vissaṭṭhichaḍḍaneti sukkavissaṭṭhiyaṃ. Dukkaṭā katāti dukkaṭaṃ vuttaṃ. Āmakadhaññaṃ viññāpetvā bhuñjantiyā pubbapayoge dukkaṭaṃ, ajjhohāre pācittiyaṃ.
Pācittiyavaṇṇanā
- Mahāsaṅghikā sāmaṇerepi āpattiṃ desāpenti kira, tena vuttaṃ 『『na desāpetabbā』』ti, daṇḍakammaṃ pana tesaṃ kātabbaṃ tathārūpe oḷārikavītikkame.
Avandanīyapuggalādivaṇṇanā
477.Dasasataṃ āpattiyoti sahassaṃ āpattiyo. Campāyaṃ vinayavatthusminti campeyyakkhandhake. Adhammena vaggantiādīni cattāri kammāniyeva bhagavatā vuttānīti attho. Na kevalaṃ āpattiyeva, atha kho cha samathā…pe… sammukhāvinayena sammanti, samāyogaṃ gacchanti sammukhāvinayena sampayogaṃ gacchantīti attho. Vinā samathehi sammati, samathabhāvaṃ gacchati. Paṭisedhatthe sati vinā samathehīti samathehi vināti attho.
Soḷasakammādivaṇṇanā
由於造成分裂的事物,爭議的條件產生,如此依次進行。憤怒、惡意等十二根源的應用是爭議的條件,其他的也是如此。在九種終止等場所,通過決議的行為。在兩個場所,通過決議第二、決議第四的行為。由於在大阿毗達摩論中,按所說的方法,雙分類沒有包括,因此應該接受庫倫底所說的。 關於見的行為品的闡述 不能在三種之上一起懺悔過失。對於行為和不同的共住,只有被認為是相同的見解的人才是不同共住的。"站在無分離的界限"似乎是指大界限。 "由於瘋狂和心智失常"是這樣的文字。 關於妄語品的闡述 "通過方式知道的人"的意思是任何知道的人都是通過方式說的妄語。 "不應該給予責問"的意思是被他說了之後應該保持沉默,不去接受。 關於比丘教誡品的闡述 語言詞義是語言詞義。道的觀察等十九種。 關於擁護品的闡述 擴充套件者是迷惑者。 關於止息爭議品的闡述 "如同他所愿"也說是指未受戒的人。"如同長輩"這樣寫。 關於布薩衣鋪設品的闡述 "一個摺疊"也有這樣讀,其意思是被憤怒和被煩惱所壓倒。"一件衣服"也有人說,是指脫下上衣而站立,這都與從阿毗達摩論中引用的文字相矛盾。因為"一個摺疊"是引用的,所以不應該接受。由於之前所說的原因。 關於烏波利五種的闡述結束。 關於過失的產生的闡述 就是之前所說的,即與同睡等制定的過失。其他的是有意的。說法,是由於煩惱而與他人恐嚇等而犯過失。 關於第二首歌的集合的闡述 關於身體等過失的闡述 474-5. 由於除了根源的說明之外,其他的說明都沒有,所以說"包括所有的波羅提木叉的說明"。在戒律中嚴重的是戒律嚴重。雖然在這兩個偈頌中有這樣說,但由於被其他人混合說過,應該認為有不同的處理。在九個場所有行為。語言是由語言產生的。不足二十年。"此外,這是庫倫底的觀點"這樣說。在偷盜中提到的"樹林主"。在白色流失中。說"犯了輕罪"。請求生穀物而食用,前行為是輕罪,攝取是波逸提。 關於波逸提的闡述 大眾部似乎讓沙彌也懺悔過失,因此說"不應該讓他懺悔",但對於這種粗大的越法,應該給予懲罰。 關於不應受敬的人等的闡述 十百個過失是一千個過失。在坎波耶戒條中。"非法的分裂"等四種行為是世尊所說的。不僅是過失,而且六種止息……通過面對面的紀律而達成,通過面對面的紀律而聯繫。沒有止息也能達成,達到止息的狀態。當有禁止的時候,沒有止息,即是沒有止息。 關於十六行為等的闡述
478.Asuttakanti suttavirahitaṃ, usuttaṃ tatra natthīti adhippāyo.
Dutiyagāthāsaṅgaṇikavaṇṇanā niṭṭhitā.
Sedamocanagāthāvaṇṇanā
Avippavāsapañhāvaṇṇanā
479.Tahinti tasmiṃ puggale. Akappiyasambhogo nāma methunadhammādi. 『『Varasenāsanarakkhaṇatthāya vissajjetvā paribhuñjituṃ vaṭṭatī』』ti garubhaṇḍavinicchaye vutto. Ekādasāvandiye paṇḍakādayo ekādasa. Upeti saparisaṃ. Na jīvati nimmitarūpattā. 『『Ubbhakkhakena vadāmī』』ti iminā mukhe methunadhammābhāvaṃ dīpeti. Adhonābhivivajjanena vaccamaggappassāvamaggesu . Gāmantarapariyāpannaṃ nadipāraṃ okkantabhikkhuniṃ sandhāyāti bhikkhuniyā gāmāpariyāpannaparatīre nadisamīpameva sandhāya vuttā. Tattha paratīre gāmūpacāro ekaleḍḍupāto nadipariyantena paricchinno, tasmā paratīre ratanamattampi araññaṃ na atthi, tañca tiṇādīhi paṭicchannattā dassanūpacāravirahitaṃ karoti. Tattha attano gāme āpatti natthi. Paratīre pana ekaleḍḍupātasaṅkhāte gāmūpacāreyeva padaṃ ṭhapeti. Antare abhidhammavasena araññabhūtaṃ sakagāmaṃ atikkamati nāma, tasmā gaṇamhā ohīyanā ca hotīti ñātabbaṃ. Ettāvatāpi santosamakatvā vicāretvā gahetabbaṃ. Bhikkhūnaṃ santike upasampannā pañcasatā mahāpajāpatippamukhā. Mahāpajāpatipi hi ānandattherena dinnaovādassa paṭiggahitattā bhikkhūnaṃ santike upasampannā nāma.
Pārājikādipañhāvaṇṇanā
480.『『Dussakuṭiṃ sandhāyā』』ti saha dussena vītikkamanassa sakkuṇeyyatāya vuttaṃ. Liṅgaparivatte paṭiggahaṇassa vijahanato sāmaṃ gahetvā bhuñjituṃ na vaṭṭati. Kākaūhadanaṃ vāti kākena ūhadanaṃ vā. 『『Tayo purisepi upagantvā』』ti pāṭhaseso.
Pācittiyādipañhāvaṇṇanā
481.Methunadhammapaccayā nāma kāyasaṃsaggo. Taṃhetu methunadhammassa pubbabhāgabhūtaṃ kāyasaṃsaggaṃ vāyāmantiyāti aṭṭhavatthupūraṇaṃ sandhāya. Paribhogappaccayāti paribhogakāraṇā. Tasmāti yasmā paribhogappaccayā āpajjati, tasmā bhojanapariyosāne hotīti attho. Porāṇapotthakesu 『『tassā』』ti pāṭho. 『『Kāraṇavacanaṃ sundaraṃ bhojanaparicchedadassanato』』ti vadanti.
Sedamocanagāthāvaṇṇanā niṭṭhitā.
Pañcavaggo
Kammavaggavaṇṇanā
-
『『Ummattakasammutiṃ ummattake yācitvā gate asammukhāpi dātuṃ vaṭṭatī』』ti vuttaṃ. Tattha nisinnepi na kuppati niyamābhāvā. Asammukhā kate dosābhāvaṃ dassetuṃ 『『asammukhākataṃ sukataṃ hotī』』ti vuttaṃ. Dūtena upasampadā panettha sammukhā kātuṃ na sakkā. Kammavācānānattasabhāvā pattanikkujjanādayo hatthapāsato apanetvā kātabbā, tena vuttaṃ 『『asammukhā kataṃ sukataṃ hotī』』ti. 『『Pucchitvā codetvā sāretvā kātabbaṃ apucchitvā acodetvā asāretvā karotī』』ti ayaṃ vacanattho. Ṭhapetvā kattikamāsanti so pavāraṇāmāso, dve ca puṇṇamāsiyoti paṭhamadutiyavassūpagatānaṃ pavāraṇā puṇṇamāsā dve.
-
Padaṃ vā chaḍḍetīti attho. Ka-vaggādīsu pañcasu. Garukanti dīghaṃ, saṃyogaparañca. 『『Buddharakkhitattherassa yassa nakkhamatī』』ti ettha ta-kāraka-kārā saṃyogaparā. Dīghe vattabbe rassanti 『『so tuṇhī assā』』ti vattabbe so tuṇhi assāti vacanaṃ.
-
Sesaṭṭhakathāsu vuttavacanaṃ kurundiyaṃ pākaṭaṃ katvā 『『nisīdituṃ na sakkontī』』ti vuttaṃ.
487-
"無經"是指沒有經文,在那裡也沒有經文的意思。 關於第二首歌的集合的闡述結束。 關於流汗的偈頌的闡述 關於不分離的問題的闡述 在那個人。不適當的交合是指淫慾等。在重要物品的決定中說"爲了保護好的住處而給予使用是可以的"。十一個不應受敬的,包括閹人等十一個。到達有眾人的。由於沒有自己的身體,所以不生存。"我說是沒有在口中淫慾"這樣表示沒有淫慾。通過避免下部,在糞道和小便道。指的是比丘尼進入村莊範圍的對岸的河邊。在那裡的對岸,村莊的範圍是一箭的距離,由河界限,因此在對岸連一點點也沒有森林,又被雜草等覆蓋,所以沒有觀察的範圍。在那裡自己的村莊沒有過失。但是在對岸,在村莊範圍一箭距離的地方踏足。在中間,根據阿毗達摩,越過自己的村莊成為森林,因此知道離開了集團。到這裡也應該滿足並仔細考慮接受。在比丘面前受戒的五百人,以大遍知母為首。大遍知母也由於接受了阿難長老的教誡,所以被稱為在比丘面前受戒的。 關於波羅夷等問題的闡述 "指的是有污點的小屋"是說由於與污染物一起越法,所以說。在性別變化時,由於拒絕接受,自己拿取而食用是不可以的。或者被烏鴉叼走。"三個男人也去"是文字的遺漏。 關於波逸提等問題的闡述 由於淫慾的原因,即身體接觸。爲了填補八種事物,指的是努力于身體接觸,這是淫慾的前部分。由於使用的原因。因此,由於使用的原因而犯,所以在用餐結束時發生。在古老的書籍中有"她的"這樣的讀法。"由於原因的陳述很好,因為顯示了食用的界限"這樣說。 關於流汗的偈頌的闡述結束。 第五品 關於行為品的闡述 "要求瘋狂的許可,在瘋狂者離開后,即使不當面也可以給予"這樣說。在那裡,即使坐著也不生氣,因為沒有規定。爲了顯示不當面做的沒有過失,"不當面做的是善做"這樣說。但是通過使者的受戒,在這裡不能當面做。由於行為語的多樣性,推翻等應該遠離手臂的範圍而做,因此說"不當面做的是善做"。"詢問、指責、確認后做,不詢問、不指責、不確認而做"這是言語的意思。除了迦提迦月以外,那是布薩月,對於已經度過第一和第二年的,布薩月有兩個滿月日。 是指放棄詞語。在ka等五個字母中。嚴重的是長的,也是連線的。"對於佛護長老,他不贊同"中,ta和ka是連線的。在應該說長音時,應該說短音"他應當保持沉默"這樣說。 在其他的註釋中說的話,在庫倫底中明確地說"不能坐下"。 487-
8.Parisuddhasīlā cattāro bhikkhūti pārājikaṃ anāpannā. Na tesaṃ chando vā pārisuddhi vā etīti tīsu, dvīsu vā nisinnesu ekassa, dvinnaṃ vā chandapārisuddhi āhaṭāpi anāhaṭāva.
Apalokanakammakathāvaṇṇanā
495-6. Kāyasambhogasāmaggidānasahaseyyapaṭiggahaṇādi imassa apalokanakammassa ṭhānaṃ hotīti evampi apalokanakammaṃ pavattatīti attho. Kammaññeva lakkhaṇanti kammalakkhaṇaṃ. Osāraṇanissāraṇabhaṇḍukammādayo viya kammañca hutvā aññañca nāmaṃ na labhati , kammameva hutvā upalakkhīyatīti kammalakkhaṇaṃ upanissayo viya. Hetupaccayādilakkhaṇavimutto hi sabbo paccayaviseso tattha saṅgayhati, evampi 『『kammalakkhaṇamevā』』ti vuttaṃ. Kammalakkhaṇaṃ dassetuṃ 『『acchinnacīvarajiṇṇacīvaranaṭṭhacīvarāna』』ntiādi vuttaṃ. 『『Tato atirekaṃ dentena apaloketvā dātabba』』nti vuttaṃ apalokanaṃ kammalakkhaṇameva. Evaṃ sabbattha lakkhaṇaṃ veditabbaṃ. Iṇapalibodhampīti sace tādisaṃ bhikkhuṃ iṇāyikā palibujjhanti. Tatruppādato dātuṃ vaṭṭati. Antarasannipātoti uposathappavāraṇādimahāsannipāte ṭhapetvā antarā maṅgaluccāraṇādi. Upanikkhepatoti cetiyassa āpadatthāya nikkhittato. 『『Aññā katikā kātabbā』』ti ye rukkhe uddissa pubbe katikā katā, tehi imesaṃ aññattāti vuttaṃ. 『『Sace tattha mūle』』ti pubbe 『『ito paṭṭhāya bhājetvā khādantū』』ti vacanena puggalikaparibhogo paṭikkhitto hoti. Anuvicaritvāti pacchato pacchato gantvā. Tesaṃ santikā paccayaṃ paccāsīsantenāti attho. Mūlabhāganti dasamabhāgaṃ katvā. Pubbakāle dasamabhāgaṃ katvā adaṃsu, tasmā 『『mūlabhāgo』』ti vuttaṃ. Akatāvāsaṃ vā katvāti uppannaāyena. Jaggitakāleyeva na vāretabbāti jaggitā hutvā pupphaphalabharitakāleti attho. Jagganakāleti jaggituṃ āraddhakāle. Ñattikammaṭṭhānabhede panāti ñattikammassa ṭhānabhede.
Idaṃ panettha pakiṇṇakaṃ – atthi saṅghakammaṃ saṅgho eva karoti, na gaṇo, na puggalo, taṃ apalokanakammassa kammalakkhaṇekadesaṃ ṭhapetvā itaraṃ catubbidhampi kammaṃ veditabbaṃ. Atthi saṅghakammaṃ saṅgho ca karoti, gaṇo ca karoti, puggalo ca karoti, taṃ pubbe ṭhapitaṃ. Vuttañhetaṃ 『『yasmiṃ vihāre dve tayo janā vasanti, tehi nisīditvā katampi saṅghena katasadisameva. Yasmiṃ pana vihāre eko bhikkhu hoti, tena bhikkhunā』』tiādi (pari. aṭṭha. 495-496). Atthi gaṇakammaṃ saṅgho ca karoti, gaṇo ca karoti, puggalo ca karoti, taṃ yo pārisuddhiuposatho aññesaṃ santike karīyati, tassa vasena veditabbaṃ. Atthi gaṇakammaṃ gaṇova karoti, na saṅgho, na puggalo, taṃ yo pārisuddhiuposatho aññamaññaṃ ārocanavasena karīyati, tassa vasena veditabbaṃ. Atthi puggalakammaṃ puggalova karoti, na saṅgho, na gaṇo, taṃ adhiṭṭhānuposathavasena veditabbaṃ. Atthi gaṇakammaṃ ekaccova gaṇo karoti, ekacco na karoti, tattha añattikaṃ dveyeva karonti, na tayo. Sañattikaṃ tayova karonti, na tato ūnā vā adhikā vāti.
Apaññattepaññattavaggavaṇṇanā
四位比丘具有清凈戒行,未犯波羅夷。在三個或兩個坐著的時候,一個人的許可和清凈不會到來,即使帶來了許可和清凈也是未帶來的。 關於觀察行為的闡述 495-6. 身體接觸、供養、同睡、接受等是這個觀察行為的場所,這樣觀察行為也在進行。行為本身就是特徵,行為成為行為本身,也沒有其他名稱,只是被稱為行為本身,就像依止一樣。因為超越了因緣等特徵,所有的特殊緣故都包括在其中,因此也說"只是行為的特徵"。爲了顯示行為的特徵,說"破裂的袈裟、破舊的袈裟、失去的袈裟"等等。"比他多給予的,應該在觀察后給予"這樣說的觀察,就是行為的特徵。這樣,應該理解所有的特徵。也有債務的障礙,如果這樣的比丘被債主困擾。從那裡產生的,應該給予。中間的集會,除了布薩、自恣等大集會,中間的吉祥宣說等。放置於上面,是爲了供養塔而放置的。"應該制定其他的協議",指之前為樹木製定的協議,與這些不同。"如果在那裡的根部",之前說"從這裡開始分享食用",禁止了個人的使用。巡視,是後來後來去的意思。從他們那裡期望資具。根部分,是作為十分之一。之前時代作為十分之一給予,所以說"根部分"。或者建造無住處,是由於生起的收益。在照看的時候就不應該被阻止,是指照看有花果的時候。照看的時候,是開始照看的時候。關於決議行為的場所方面,是決議行為的場所方面。 這裡有一些雜項 - 有僧團的行為,是僧團自己做,不是集團,也不是個人,這是觀察行為的特徵的一部分,其他四種行為也應該理解。有僧團的行為,僧團、集團和個人都做,之前已經確立了。因為說"在哪個住處有兩三個人居住,他們坐下做的,就等同於僧團做的。但是在只有一位比丘的住處,由那位比丘"等等。有集團的行為,僧團、集團和個人都做,應該根據清凈布薩的情況來理解。有集團的行為,只有集團做,不是僧團,也不是個人,應該根據相互宣告布薩的情況來理解。有個人的行為,只有個人做,不是僧團,也不是集團,應該根據自恣布薩的情況來理解。有集團的行為,有些集團做,有些不做,在這裡只有兩個人做無決議的,不是三個人。有決議的,三個人做,不是少於或多於三個人。 關於未制定和已制定品的闡述
- Kakusandhakoṇāgamanakassapā eva hi satta āpattikkhandhe paññapesuṃ. Vipassīādayo pana ovādapātimokkhaṃ uddisiṃsu, na sikkhāpadaṃ paññapesuṃ.
Nigamanakathāvaṇṇanā
Ubhatovibhaṅgakhandhakaparivārehi vibhattaṃ desanaṃ atthi tassa vinayapiṭakassa, nāmena samantapāsādikā nāma saṃvaṇṇanā 『『samantapāsādikā nāmā』』ti vuttavacanasaṃvaṇṇanā samattāti āha. Tattha padhānaghare. Iddhā atthavinicchayādīhi.
Sammā udito samudito, te guṇe akicchena adhigato adhikappamāṇaguṇehi vā samudito, tena samuditena 『『gatānaṃ dhammānaṃ gatiyo samannesatī』』ti vuttāya satiyā uppāditā saddhādayo paramavisuddhā nāma samannārakkhattā. Iti satipi saddhādīhi vuttā hoti. Evaṃ sante ettha vutte catubbidhe sīle pātimokkhasaṃvarasīlaṃ saddhā maṇḍeti. Saddhāsādhanañhi taṃ. Indriyasaṃvarājīvapārisuddhipaccayaparibhogasīlāni paṭimaṇḍenti sativīriyapaññāyoti yathāyogaṃ veditabbaṃ. Apica saddhā ca buddhirahitā avisuddhā hoti buddhiyā pasādahetuttā. Buddhiyo pana tassānubhāvena paramavisuddhā nāma honti. Paññā saddhārahitā kerāṭikapakkhaṃ bhajati, saddhāyuttā eva visuddhā hoti. Vīriyañca samādhirahitaṃ uddhaccāya saṃvattati, na samādhiyuttanti vīriyassa suddhavacanato samādhipi vutto hoti, evaṃ paramavisuddhā saddhādayopi pātimokkhaṃ paṭimaṇḍentīti ñātabbaṃ. Kathaṃ? Paṭipattidesake satthari ca paṭipattiyañca paṭipattiphale ca saddhāya vinā sīlasamādānaṃ, samādinnavisodhanañca kātuṃ na sakkāti saddhā pātimokkhaṃ paṭimaṇḍeti. Tattha 『『itipi so bhagavā』』tiādinā (dī. ni. 1.255; ma. ni. 1.74; saṃ. ni.
只有卡庫桑達、科納戈馬那和卡薩帕這三位,確實是七個過失的持有者。至於維帕西、阿達等,則是指明了教誡和戒律,而沒有指出修行的內容。 關於結束的闡述 通過雙重分類的戒律,存在著教導的內容,該內容屬於《戒律藏》,被稱為「普遍的教導」,因此說「普遍的教導」是指所說的內容。在那裡,專注于修行。通過神通、智慧的判定等。 正確地升起,匯聚在一起,憑藉不困難的獲得,或憑藉更多的特質而匯聚在一起,因此通過這種匯聚說「法的去向是相同的」,因此由此而生起的信心等,被稱為極其清凈的。如此,信心等被稱為。 在這種情況下,在這裡所說的四類戒律中,戒律的守持戒律中的信心閃耀。信心是其基礎。感官的控制、生命的清凈、因緣的供養等,應該如實理解。並且信心和智慧是缺失的,因此不清凈,因智慧的堅定而生起。智慧則由於其影響而極其清凈。智慧若缺乏信心,則偏向于無知,只有與信心相結合才是清凈的。努力若缺乏定力,則會導致懈怠,故而在定力的清凈中也被提及,因此應當理解信心等也是極其清凈的。 如何呢?在修行的地方,若沒有信心,便無法做到戒律的保持、正念的清凈、以及清凈的修行成果,因此信心保持著戒律。那裡有「如是世尊」等等(《大念處經》 1.255; 《中部經》 1.74; 《相應部》)。
1.249) satthari ca pūjetuṃ sakkoti. Paṭipattiyaṃ sīlavipattisampattimūlake sandiṭṭhikasamparāyikaphale ca saddhāpavatti vitthārato ñātabbā, sīlavipattisampattinimittaṃ ādīnavamānisaṃsañca ādīnavapariccāge, ānisaṃsasampādane ca upāyaṃ disvā tathā pavattamānā paññā pātimokkhasaṃvaraṃ paṭimaṇḍeti. 『『Atisīta』』ntiādinā appavattanārahaṃ kosajjaṃ 『『yo ca sītañca uṇhañcā』』ti vuttānusārena pajahitvā anuppannuppannānaṃ asaṃvarasaṃvarānaṃ anuppādanapajahanauppādanavaḍḍhanavasena pavattamānavīriyaṃ pātimokkhaṃ paṭimaṇḍeti, iminā nayena indriyasaṃvarādīsupi yojetabbaṃ. Catunnampi saṅgahavatthūnaṃ anukūlasamudācāro idha ācāroti veditabbo. Ajjava-vacanena lābhasakkārahetu kāyaduccaritādikuṭilakaramāyāsāṭheyyapaṭipakkhaajjavadhammasamāyogadīpanena alobhajjhāsayatā dīpitā. Maddava-vacanena kakkhaḷabhāvakarapaṭighādipaṭipakkhabhūtamettādimaddavadhammasamāyogadīpanena hitajjhāsayādīni dīpitāni honti. Ādi-saddena 『『khanti ca soraccañca sākhalyañca paṭisanthāro cā』』tiādinā (dha. sa. dukamātikā 125-126) vuttadhammehi samāyogo dīpito hoti. Idha vuttā ajjavamaddavādayo guṇā sīlasampattiyā hetū ca honti sīlasampattiphalañca taṃsampādanato. Sakasamayoti catuparisā. Etena sabhāgadukkhabhāvābhāvo sūcito. Atha vā sakasamayoti sogataṃ piṭakattayaṃ sakasamayo eva gahanaṃ duddīpanattā, sakasamayassa sanniṭṭhānaṃ sakasamayagahanaṃ –
『『Saccaṃ satto paṭisandhi, paccayākārameva ca;
Duddasā caturo dhammā, desetuñca sudukkarā』』ti. (vibha. aṭṭha. 225) –
Vuttattā yathā sakasamayassa gahanapadena yojanā vuttā, tathā parasamayassapi. Paññāveyyattiyenāti anena tikhiṇena ñāṇena katasilānisitasatthasadisasabhāvapaññā vuttā. Tipiṭakasaṅkhātāya pariyattiyā pabhedo tipiṭakapariyattippabhedo. Tasmiṃ pabhede. Tanti ca tantiattho ca sāsanaṃ nāma. Idha 『『tanti evā』』ti vadanti. Yasmiṃ ayaṃ saṃvaṇṇanā niṭṭhāpitā, tasmiṃ kāle paṭivedhañāṇābhāvato sutamayaṃ sandhāya 『『appaṭihatañāṇappabhāvenā』』ti vuttaṃ. Karaṇasampattiyā janitattā sukhaviniggataṃ. Sukhaviniggatattā madhurodātavacanalāvaṇṇayuttenāpi yojetabbaṃ, īdisaṃ vacanaṃ sotasukhañca sannivesasampattisukhañca hoti. 『『Veyyākaraṇenā』』ti avatvā 『『mahāveyyākaraṇenā』』ti vuttattā sikkhāniruttichandovicityādipaṭimaṇḍitapāṇiniyanyāsādhāraṇadhāraṇasabhāvo sūcito bhavati. Yuttavādinātiādīsu yuttamuttavādinā ṭhānuppattiyapaññāya samannāgatenāti attho. Ojābhedepi āyusattikaraṇatādisāmatthayogānaṃ mahākavinā racitaganthassa mahantattā vā 『『tipiṭakapariyattippabhede』』tiādīhi sāsane, hetuvisaye, sadde cāti imesu tīsu ṭhānesu pāṭavabhāvaṃ dīpento venayikabuddhisampattisabbhāvamassa sūceti. Yesaṃ puggalānaṃ pabhinnā paṭisambhidādi, te pabhinnapaṭisambhidādayo dhammā. Tehi parivārito ukkhittasantatiupacchedamakatvā attano santāne uppādanavaḍḍhanavasena vārito so pabhinnapaṭisambhidāparivāro. Tasmiṃ pabhinnapaṭisambhidāparivāre uttarimanussadhammeti attho. Chaḷabhiññacatupaṭisambhidādippabhedaguṇapaṭimaṇḍite pana chaḷabhiññā uttarimanussadhammā eva. Catūsu paṭisambhidāsu atthapaṭisambhidāya ekadesova.
對於導師和教法,信心能夠恭敬。對於修行,應該廣泛理解信心在戒行的缺陷和圓滿、此世和來世的果報中的作用。通過觀察戒行的缺陷和圓滿的因緣,以及放棄缺陷和獲得圓滿的方法,這樣運作的智慧保持著戒律的守持。以"過於寒冷"等不應該發生的懈怠,捨棄"寒冷和炎熱"等,通過抑制未生起的不守護和生起的守護,增長和保持的努力,來維護戒律。同樣的方式,也應該應用於感官守護等。這裡所說的誠實、溫和等善法,應該被理解為是戒行圓滿的因和果。 "自己的時代"是指四眾。這表示沒有與他人的痛苦。或者,將"自己的時代"理解為佛教三藏,因為很難解釋,將"自己的時代"的理解作為三藏的理解。 "真理、有情、重生、因緣的形式,這四法是難見的,教導也很困難。"(《分別論》註釋225) 如同這裡說的"自己的時代"的理解,對於他人的時代也是如此。通過智慧的精通,說的是以這銳利的智慧所生起的、與經典相同的性質的智慧。三藏所包含的教誨的分類,是三藏教誨的分類。在那個分類中。"它"和"它的意義"就是教法。在這裡說"就是它"。在這裡完成的這個註釋,由於當時沒有透達智慧,所以指的是依于聞慧。由於具有善巧的成就,所以生起了愉悅。由於生起了愉悅,也應該與甜美、高雅的語言相結合,這樣的言辭能帶來聽覺的快樂和安住的快樂。由於說"通過解釋",而沒有說"通過大解釋",所以暗示具有與帕尼尼語法等相同的持有性質。在"適當地說"等中,是指具有適當說的智慧。 也可能是由於大詩人所撰寫的著作的偉大性,具有生命力、能力等種種優勢。在"三藏教誨的分類"等中,在教法、因緣、語音等三個方面顯示了精通,暗示了對於教團的智慧的具備。 那些具有分別智等的人,就是具有分別智等法的人。被這些所圍繞,不破壞連續性和中斷,而是在自己的相續中生起和增長,這就是被分別智等所圍繞。在這被分別智等所圍繞中,就是超人法。但是具有六神通和四無礙解的種種功德所裝飾的,只是超人法。在四無礙解中,只有義無礙解的一部分。
Tadubhayaṃ sayaṃ uttarimanussadhammapariyāpannaṃ kathaṃ uttarimanussadhammaṃ paṭimaṇḍetīti ce? Rukkhaṃ rukkhassa avayavabhūtapupphādayo viya sayañca yesaṃ uttarimanussadhammānaṃ avayavattāti. Kāmāvacaradhammapariyāpannapaṭisambhidāñāṇaṃ uttarimanussadhammānaṃ anavayavabhūtaṃ uttarimanussadhammaṃ paṭimaṇḍeti, purisassa anavayavabhūto alaṅkāro viya purisaṃ. Atha vā kāmāvacarapaasambhidāparivāro chaḷabhiññāpaṭisambhidādippabhedaguṇe paṭimaṇḍeti. Lokuttarapaṭisambhidaṃ sandhāya puna paṭisambhidāvacanañca. Sāsane uppajjitvā sāsanassa alaṅkārabhūtena, yasmiṃ vaṃse uppanno, tasseva vā alaṅkārabhūtena. Saṅkhepavitthāresu itarītarakaraṇaṃ, appasannapasannānaṃ pasāduppādanābhivuḍḍhikaraṇaṃ, vuttānaṃ gambhīrānaṃ gambhīruttānabhāvakaraṇanti evaṃ chabbidhācariyaguṇayogato vipulabuddhi nāma. Ye dhammacintanaṃ atidhāvantā keci ucchedādinānappakāraṃ antaṃ vā gaṇhanti, 『『sabbaṃ ñeyyaṃ paññatti evā』』ti vā 『『paramattho evā』』ti vā gaṇhanti, tesaṃ buddhi micchādiṭṭhipaccayattā samalā nāma hoti, imassa pana buddhi dhammacintātidhāvanarahitattā visuddhā nāma hoti. Tena vuttaṃ 『『vipulavisuddhabuddhinā』』ti . Garūhi 『『piyo garu bhāvanīyo』』tiādinā (a. ni.
這兩者自身都包含在超人法中,如何裝飾超人法呢?就像樹木的花朵等是樹木的部分一樣,它們自身就是超人法的部分。包含在欲界法中的智慧無礙解,裝飾了不屬於它的部分的超人法,就像裝飾人一樣。或者,被欲界無礙解所圍繞的,裝飾了六神通、無礙解等種種功德。再次提到無礙解,是指出世間無礙解。在教法中生起,成為教法的裝飾,或者生起于某個系統,成為那個系統的裝飾。 在簡略和詳細中,做到相互補充,增長未生起的信心,使已生起的更加增長,使所說的深奧變得更加深奧,這就是被稱為廣大智慧的六種教師的功德。有些人過度思惟法,抓取種種終極或者"一切可知的都只是概念"、"只是究竟"等,他們的智慧由於邪見而是污染的,而這個人的智慧由於沒有過度思惟法,是清凈的,因此說"具有廣大清凈智慧"。 由於長老們說"親愛的、尊重的、應該修習的"等(《增支部》)。
7.37; netti. 113) vuttaguṇehi yuttagarūhi. Guṇehi thirabhāvaṃ gatattā therena.
Sīlena sīlassa vā visuddhiyā sīlavisuddhiyā. Avijjaṇḍakosaṃ padāletvā paṭhamaṃ abhinibbattattā lokajeṭṭhassa. Lokassa vā gambhīre mahante sīlādikkhandhe esi gavesīti mahesīti.
Ettāvatā samadhikasattavīsatisahassaparimāṇāya samantapāsādikasaññitāya vinayaṭṭhakathāya sabbapadesu vinicchayajātaṃ saṅkhipitvā gaṇṭhiṭṭhānavikāsanā katā hoti, tathāpi yaṃ ettha likhitaṃ, taṃ suṭṭhu vicāretvā pāḷiñca aṭṭhakathañca sallakkhetvā ye ācariyā buddhassa bhagavato mahānubhāvaṃ, vinayapiṭakassa ca vicitranayagambhīratthataṃ sallakkhetvā porāṇānaṃ kathāmaggaṃ avināsetvā attano matiṃ pahāya kevalaṃ saddhammaṭṭhitiyā, parānuggahakāmatāya ca vinayapiṭakaṃ pakāsentā ṭhitā, tesaṃ pādamūle vanditvā khantisoraccādiguṇasamannāgatena hutvā vattasampattiyā tesaṃ cittaṃ ārādhetvā paveṇiyā āgataṃ vinicchayaṃ kathāpetvā upadhāretvā yaṃ tena saṃsandati, taṃ gahetabbaṃ, itaraṃ chaḍḍetabbaṃ. Itarathā tuṇhībhūtena bhavitabbaṃ. Vinicchayasaṅkarakarena pana na bhavitabbameva. Kasmā? Sāsanassa nāsahetuttā. Hoti cettha –
『『Asambudhaṃ buddhamahānubhāvaṃ,
Dhammassa gambhīranayatthatañca;
Yo vaṇṇaye taṃ vinayaṃ aviññū,
So duddaso sāsananāsahetu.
Pāḷiṃ tadatthañca asambudhañhi,
Nāseti yo aṭṭhakathānayañca;
Anicchayaṃ nicchayato parehi,
Gāheti teheva purakkhato so.
Anukkameneva mahājanena,
Purakkhato paṇḍitamānibhikkhu;
Apaṇḍitānaṃ vimatiṃ akatvā,
Ācariyalīḷaṃ purato karotī』』ti.
Samantapāsādikāya gaṇṭhipadādhippāyappakāsanā samattā.
Vajirabuddhiṭīkā niṭṭhitā.
7.37; netti. 113) 以所說的品質和堅固的品質相結合。由於品質的穩固而獲得。 通過戒律、戒律的清凈或清凈的戒律。破除無明的障礙,首次生起於世間的第一者。或在世間深奧的、偉大的戒律等方面尋求。 至此,關於三萬七千二百五十的普遍認知,簡要地總結了《戒律論》中所有地方的判定,儘管如此,這裡所寫的內容,經過仔細思考,結合巴利文和註釋,諸位老師尊敬的佛陀的偉大、以及《戒律藏》的多樣性與深奧的意義,結合古老的說法,不致於毀壞,放下自己的見解,僅為信仰的穩固和對他人的幫助而闡述《戒律藏》,在他們的腳下恭敬地拜伏,具備耐心和溫和等品質,提升他們的心智,講述所來的判定,保持所述內容,應該接受的內容,其他的應當拋棄。否則,應當保持沉默。由於判定的混淆而不應存在。為什麼?因為這是教法的毀滅原因。在這裡有: 「未覺悟的佛陀偉大, 法的深奧和意義; 若能讚美此戒律的無知者, 因教法的毀滅而難以見到。 巴利文及其意義未覺悟, 毀壞註釋的道理; 不願意而願意地被他人, 他便被當作前行者。 逐漸地被大眾, 前行的聰明比丘; 不讓愚者產生疑惑, 在老師面前表現出智慧。」 關於普遍認知的判定的目的清晰可見。 《金剛智者註釋》已完成。