B01030313terasamanayo(第十三種)

  1. Terasamanayo

  2. Asaṅgahitenasampayuttavippayuttapadaniddeso

  3. Rūpakkhandhena ye dhammā khandhasaṅgahena asaṅgahitā āyatanasaṅgahena asaṅgahitā dhātusaṅgahena asaṅgahitā, te dhammā katihi khandhehi katihāyatanehi katihi dhātūhi sampayuttā? Te dhammā tīhi khandhehi sampayuttā; ekenāyatanena ekāya dhātuyā kehici sampayuttā. Katihi vippayuttā? Ekena khandhena dasahāyatanehi dasahi dhātūhi vippayuttā; ekenāyatanena ekāya dhātuyā kehici vippayuttā.

  4. Dhammāyatanena ye dhammā… dhammadhātuyā ye dhammā… itthindriyena ye dhammā… purisindriyena ye dhammā… jīvitindriyena ye dhammā… viññāṇapaccayā nāmarūpena ye dhammā… asaññābhavena ye dhammā… ekavokārabhavena ye dhammā… jātiyā ye dhammā… jarāya ye dhammā… maraṇena ye dhammā khandhasaṅgahena asaṅgahitā āyatanasaṅgahena asaṅgahitā dhātusaṅgahena asaṅgahitā…pe… te dhammā tīhi khandhehi sampayuttā; ekenāyatanena ekāya dhātuyā kehici sampayuttā. Katihi vippayuttā? Ekena khandhena dasahāyatanehi dasahi dhātūhi vippayuttā; ekenāyatanena ekāya dhātuyā kehici vippayuttā.

  5. Arūpabhavena ye dhammā… nevasaññānāsaññābhavena ye dhammā… catuvokārabhavena ye dhammā… iddhipādena ye dhammā khandhasaṅgahena asaṅgahitā āyatanasaṅgahena asaṅgahitā dhātusaṅgahena asaṅgahitā , te dhammā katihi khandhehi katihāyatanehi katihi dhātūhi sampayuttāti ? Natthi? Katihi vippayuttā? Catūhi khandhehi ekenāyatanena sattahi dhātūhi vippayuttā; ekenāyatanena ekāya dhātuyā kehici vippayuttā.

  6. 不相應相應分離品

  7. 不攝相應分離分別
  8. 與色蘊不被蘊攝、不被處攝、不被界攝的諸法,這些法與幾蘊、幾處、幾界相應?這些法與三蘊相應;與一處、一界某些相應。與幾不相應?與一蘊、十處、十界不相應;與一處、一界某些不相應。
  9. 與法處不被蘊攝、不被處攝、不被界攝的諸法……與法界不被蘊攝、不被處攝、不被界攝的諸法……與女根不被蘊攝、不被處攝、不被界攝的諸法……與男根不被蘊攝、不被處攝、不被界攝的諸法……與命根不被蘊攝、不被處攝、不被界攝的諸法……與緣識名色不被蘊攝、不被處攝、不被界攝的諸法……與無想有不被蘊攝、不被處攝、不被界攝的諸法……與一蘊有不被蘊攝、不被處攝、不被界攝的諸法……與生不被蘊攝、不被處攝、不被界攝的諸法……與老不被蘊攝、不被處攝、不被界攝的諸法……與死不被蘊攝、不被處攝、不被界攝的諸法……這些法與三蘊相應;與一處、一界某些相應。與幾不相應?與一蘊、十處、十界不相應;與一處、一界某些不相應。
  10. 與無色有不被蘊攝、不被處攝、不被界攝的諸法……與非想非非想有不被蘊攝、不被處攝、不被界攝的諸法……與四蘊有不被蘊攝、不被處攝、不被界攝的諸法……與神足不被蘊攝、不被處攝、不被界攝的諸法,這些法與幾蘊、幾處、幾界相應?沒有。與幾不相應?與四蘊、一處、七界不相應;與一處、一界某些不相應。

  11. Kusalehi dhammehi ye dhammā… akusalehi dhammehi ye dhammā… sukhāya vedanāya sampayuttehi dhammehi ye dhammā… dukkhāya vedanāya sampayuttehi dhammehi ye dhammā… adukkhamasukhāya vedanāya sampayuttehi dhammehi ye dhammā… vipākehi dhammehi ye dhammā… vipākadhammadhammehi ye dhammā… anupādinnaanupādāniyehi dhammehi ye dhammā… saṃkiliṭṭhasaṃkilesikehi dhammehi ye dhammā… asaṃkiliṭṭhaasaṃkilesikehi dhammehi ye dhammā… savitakkasavicārehi dhammehi ye dhammā… avitakkavicāramattehi dhammehi ye dhammā… pītisahagatehi dhammehi ye dhammā… sukhasahagatehi dhammehi ye dhammā… upekkhāsahagatehi dhammehi ye dhammā… dassanena pahātabbehi dhammehi ye dhammā… bhāvanāya pahātabbehi dhammehi ye dhammā… dassanena pahātabbahetukehi dhammehi ye dhammā… bhāvanāya pahātabbahetukehi dhammehi ye dhammā… ācayagāmīhi dhammehi ye dhammā… apacayagāmīhi dhammehi ye dhammā… sekkhehi dhammehi ye dhammā… asekkhehi dhammehi ye dhammā… mahaggatehi dhammehi ye dhammā… appamāṇehi dhammehi ye dhammā… parittārammaṇehi dhammehi ye dhammā… mahaggatārammaṇehi dhammehi ye dhammā… appamāṇārammaṇehi dhammehi ye dhammā… hīnehi dhammehi ye dhammā… paṇītehi dhammehi ye dhammā… micchattaniyatehi dhammehi ye dhammā… sammattaniyatehi dhammehi ye dhammā… maggārammaṇehi dhammehi ye dhammā… maggahetukehi dhammehi ye dhammā… maggādhipatīhi dhammehi ye dhammā… atītārammaṇehi dhammehi ye dhammā… anāgatārammaṇehi dhammehi ye dhammā… paccuppannārammaṇehi dhammehi ye dhammā… ajjhattārammaṇehi dhammehi ye dhammā… bahiddhārammaṇehi dhammehi ye dhammā… ajjhattabahiddhārammaṇehi dhammehi ye dhammā… sahetukehi dhammehi ye dhammā… hetusampayuttehi dhammehi ye dhammā… sahetukehi ceva na ca hetūhi dhammehi ye dhammā… hetusampayuttehi ceva na ca hetūhi dhammehi ye dhammā… na hetusahetukehi dhammehi ye dhammā khandhasaṅgahena asaṅgahitā āyatanasaṅgahena asaṅgahitā dhātusaṅgahena asaṅgahitā, te dhammā katihi khandhehi katihāyatanehi katihi dhātūhi sampayuttāti? Natthi. Katihi vippayuttā? Catūhi khandhehi ekenāyatanena sattahi dhātūhi vippayuttā; ekenāyatanena ekāya dhātuyā kehici vippayuttā.

  12. Rūpīhi dhammehi ye dhammā khandhasaṅgahena asaṅgahitā āyatanasaṅgahena asaṅgahitā dhātusaṅgahena asaṅgahitā… te dhammā tīhi khandhehi sampayuttā; ekenāyatanena ekāya dhātuyā kehici sampayuttā. Katihi vippayuttā? Ekena khandhena dasahāyatanehi dasahi dhātūhi vippayuttā ; ekenāyatanena ekāya dhātuyā kehici vippayuttā.

  13. 與善法相應的諸法……與不善法相應的諸法……與快樂感覺相應的諸法……與痛苦感覺相應的諸法……與不苦不樂感覺相應的諸法……與果法相應的諸法……與果法中的法相應的諸法……與無執無取的諸法……與雜染雜污的諸法……與無雜染無污的諸法……與有思慮有觀察的諸法……與無思慮無觀察的諸法……與喜相應的諸法……與樂相應的諸法……與舍相應的諸法……與見而應舍的諸法……與修行而應舍的諸法……與見而應舍的因緣法的諸法……與修行而應舍的因緣法的諸法……與增上法的諸法……與減下法的諸法……與有學的諸法……與無學的諸法……與大法的諸法……與無量法的諸法……與小法的諸法……與大法的諸法……與無量法的諸法……與低劣法的諸法……與高尚法的諸法……與邪法的諸法……與正法的諸法……與道的對象的諸法……與道的因緣法的諸法……與道的主宰的諸法……與過去的對象的諸法……與未來的對象的諸法……與當下的對象的諸法……與內在的對象的諸法……與外在的對象的諸法……與內外相應的對象的諸法……與有因緣的諸法……與因緣相應的諸法……與有因緣的諸法和無因緣的諸法……與因緣相應的諸法和無因緣的諸法……與無因緣無因緣的諸法不被蘊攝、不被處攝、不被界攝的諸法,這些法與幾蘊、幾處、幾界相應?沒有。與幾不相應?與四蘊、一處、七界不相應;與一處、一界某些不相應。

  14. 與色法不被蘊攝、不被處攝、不被界攝的諸法……這些法與三蘊相應;與一處、一界某些相應。與幾不相應?與一蘊、十處、十界不相應;與一處、一界某些不相應。

  15. Arūpīhi dhammehi ye dhammā… lokuttarehi dhammehi ye dhammā… anāsavehi dhammehi ye dhammā… āsavasampayuttehi dhammehi ye dhammā… āsavavippayuttehi ceva no ca āsavehi dhammehi ye dhammā… āsavavippayuttehi anāsavehi dhammehi ye dhammā… asaṃyojaniyehi dhammehi ye dhammā… aganthaniyehi dhammehi ye dhammā… anoghaniyehi dhammehi ye dhammā… ayoganiyehi dhammehi ye dhammā… anīvaraṇiyehi dhammehi ye dhammā… aparāmaṭṭhehi dhammehi ye dhammā… parāmāsasampayuttehi dhammehi ye dhammā… parāmāsavippayuttehi aparāmaṭṭhehi dhammehi ye dhammā… sārammaṇehi dhammehi ye dhammā khandhasaṅgahena asaṅgahitā āyatanasaṅgahena asaṅgahitā dhātusaṅgahena asaṅgahitā, te dhammā katihi khandhehi katihāyatanehi katihi dhātūhi sampayuttāti? Natthi. Katihi vippayuttā? Catūhi khandhehi ekenāyatanena sattahi dhātūhi vippayuttā; ekenāyatanena ekāya dhātuyā kehici vippayuttā.

  16. Anārammaṇehi dhammehi ye dhammā… no cittehi dhammehi ye dhammā… cittavippayuttehi dhammehi ye dhammā … cittavisaṃsaṭṭhehi dhammehi ye dhammā… cittasamuṭṭhānehi dhammehi ye dhammā… cittasahabhūhi dhammehi ye dhammā… cittānuparivattīhi dhammehi ye dhammā… bāhirehi dhammehi ye dhammā… upādādhammehi ye dhammā khandhasaṅgahena asaṅgahitā āyatanasaṅgahena asaṅgahitā dhātusaṅgena asaṅgahitā, te dhammā katihi khandhehi katihāyatanehi katihi dhātūhi sampayuttā? Te dhammā tīhi khandhehi sampayuttā; ekenāyatanena ekāya dhātuyā kehici sampayuttā. Katihi vippayuttā? Ekena khandhena dasahāyatanehi dasahi dhātūhi vippayuttā; ekenāyatanena ekāya dhātuyā kehici vippayuttā.

  17. 與無色法相應的諸法……與出世間法相應的諸法……與無漏法相應的諸法……與漏相應的諸法……與漏不相應且非漏的諸法……與漏不相應無漏的諸法……與不可結的諸法……與不可縛的諸法……與不可淹的諸法……與不可軛的諸法……與不可蓋的諸法……與不被執取的諸法……與執取相應的諸法……與執取不相應不被執取的諸法……與有所緣的諸法不被蘊攝、不被處攝、不被界攝的諸法,這些法與幾蘊、幾處、幾界相應?沒有。與幾不相應?與四蘊、一處、七界不相應;與一處、一界某些不相應。

  18. 與無所緣的諸法……與非心的諸法……與心不相應的諸法……與心不相雜的諸法……與心所生的諸法……與心俱生的諸法……與心隨轉的諸法……與外在的諸法……與所取的諸法不被蘊攝、不被處攝、不被界攝的諸法,這些法與幾蘊、幾處、幾界相應?這些法與三蘊相應;與一處、一界某些相應。與幾不相應?與一蘊、十處、十界不相應;與一處、一界某些不相應。

  19. Anupādāniyehi dhammehi ye dhammā… upādānasampayuttehi dhammehi ye dhammā… upādānasampayuttehi ceva no ca upādānehi dhammehi ye dhammā… upādānavippayuttehi anupādāniyehi dhammehi ye dhammā… asaṃkilesikehi dhammehi ye dhammā… asaṃkiliṭṭhehi dhammehi ye dhammā… kilesasampayuttehi dhammehi ye dhammā… saṃkiliṭṭhehi ceva no ca kilesehi dhammehi ye dhammā… kilesasampayuttehi ceva no ca kilesehi dhammehi ye dhammā… kilesavippayuttehi asaṃkilesikehi dhammehi ye dhammā… dassanena pahātabbehi dhammehi ye dhammā… bhāvanāya pahātabbehi dhammehi ye dhammā… dassanena pahātabbahetukehi dhammehi ye dhammā… bhāvanāya pahātabbahetukehi dhammehi ye dhammā… savitakkehi dhammehi ye dhammā… savicārehi dhammehi ye dhammā… sappītikehi dhammehi ye dhammā… pītisahagatehi dhammehi ye dhammā… sukhasahagatehi dhammehi ye dhammā… upekkhāsahagatehi dhammehi ye dhammā… na kāmāvacarehi dhammehi ye dhammā… rūpāvacarehi dhammehi ye dhammā… arūpāvacarehi dhammehi ye dhammā… apariyāpannehi dhammehi ye dhammā… niyyānikehi dhammehi ye dhammā … niyatehi dhammehi ye dhammā… anuttarehi dhammehi ye dhammā… saraṇehi dhammehi ye dhammā khandhasaṅgahena asaṅgahitā āyatanasaṅgahena asaṅgahitā dhātusaṅgahena asaṅgahitā, te dhammā katihi khandhehi katihāyatanehi katihi dhātūhi sampayuttāti? Natthi. Katihi vippayuttā? Catūhi khandhehi ekenāyatanena sattahi dhātūhi vippayuttā; ekenāyatanena ekāya dhātuyā kehici vippayuttā.

Rūpañca dhammāyatanaṃ dhammadhātu, itthipumaṃ jīvitaṃ nāmarūpaṃ;

Dve bhavā jātijarā maccurūpaṃ, anārammaṇaṃ no cittaṃ cittena vippayuttaṃ.

Visaṃsaṭṭhaṃ samuṭṭhānasahabhu, anuparivatti bāhiraṃ upādā;

Dve visayo esanayo subuddhoti.

  1. 與不可取的諸法……與取相應的諸法……與取相應且非取的諸法……與取不相應不可取的諸法……與不可染的諸法……與無染的諸法……與煩惱相應的諸法……與染污且非煩惱的諸法……與煩惱相應且非煩惱的諸法……與煩惱不相應不可染的諸法……與見而應舍的諸法……與修行而應舍的諸法……與見而應舍的因緣法的諸法……與修行而應舍的因緣法的諸法……與有思慮的諸法……與有觀察的諸法……與有喜的諸法……與喜相應的諸法……與樂相應的諸法……與舍相應的諸法……與非欲界的諸法……與色界的諸法……與無色界的諸法……與不屬於三界的諸法……與出離的諸法……與決定的諸法……與無上的諸法……與有所依的諸法不被蘊攝、不被處攝、不被界攝的諸法,這些法與幾蘊、幾處、幾界相應?沒有。與幾不相應?與四蘊、一處、七界不相應;與一處、一界某些不相應。 色與法處法界,女男命與名色; 兩有生老死色,無所緣非心與心不相應。 不相雜所生俱有,隨轉外在所取; 兩境界尋求善覺。

Asaṅgahitenasampayuttavippayuttapadaniddeso terasamo.

與不可執持的相應而不相應的法的說明為十三種。