B0102050220maggavaggo(道路品)

  1. Maggavaggo

273.

Maggānaṭṭhaṅgiko seṭṭho, saccānaṃ caturo padā;

Virāgo seṭṭho dhammānaṃ, dvipadānañca cakkhumā.

274.

Eseva [esova (sī. pī.)] maggo natthañño, dassanassa visuddhiyā;

Etañhi tumhe paṭipajjatha, mārassetaṃ pamohanaṃ.

275.

Etañhi tumhe paṭipannā, dukkhassantaṃ karissatha;

Akkhāto vo [akkhāto ve (sī. pī.)] mayā maggo, aññāya sallakantanaṃ [sallasanthanaṃ (sī. pī.), sallasatthanaṃ (syā.)].

276.

Tumhehi kiccamātappaṃ, akkhātāro tathāgatā;

Paṭipannā pamokkhanti, jhāyino mārabandhanā.

277.

『『Sabbe saṅkhārā aniccā』』ti, yadā paññāya passati;

Atha nibbindati dukkhe, esa maggo visuddhiyā.

278.

『『Sabbe saṅkhārā dukkhā』』ti, yadā paññāya passati;

Atha nibbindati dukkhe, esa maggo visuddhiyā.

279.

『『Sabbe dhammā anattā』』ti, yadā paññāya passati;

Atha nibbindati dukkhe, esa maggo visuddhiyā.

280.

Uṭṭhānakālamhi anuṭṭhahāno, yuvā balī ālasiyaṃ upeto;

Saṃsannasaṅkappamano [asampannasaṅkappamano (ka.)] kusīto, paññāya maggaṃ alaso na vindati.

281.

Vācānurakkhī manasā susaṃvuto, kāyena ca nākusalaṃ kayirā [akusalaṃ na kayirā (sī. syā. kaṃ. pī.)];

Ete tayo kammapathe visodhaye, ārādhaye maggamisippaveditaṃ.

282.

Yogā ve jāyatī [jāyate (katthaci)] bhūri, ayogā bhūrisaṅkhayo;

Etaṃ dvedhāpathaṃ ñatvā, bhavāya vibhavāya ca;

Tathāttānaṃ niveseyya, yathā bhūri pavaḍḍhati.

283.

Vanaṃ chindatha mā rukkhaṃ, vanato jāyate bhayaṃ;

Chetvā vanañca vanathañca, nibbanā hotha bhikkhavo.

284.

Yāva hi vanatho na chijjati, aṇumattopi narassa nārisu;

Paṭibaddhamanova [paṭibandhamanova (ka.)] tāva so, vaccho khīrapakova [khīrapānova (pī.)] mātari.

285.

Ucchinda sinehamattano kumudaṃ sāradikaṃva [pāṇinā];

Santimaggameva brūhaya, nibbānaṃ sugatena desitaṃ.

286.

Idha vassaṃ vasissāmi, idha hemantagimhisu;

Iti bālo vicinteti, antarāyaṃ na bujjhati.

287.

Taṃ puttapasusammattaṃ, byāsattamanasaṃ naraṃ;

Suttaṃ gāmaṃ mahoghova, maccu ādāya gacchati.

288.

Na santi puttā tāṇāya, na pitā nāpi bandhavā;

Antakenādhipannassa, natthi ñātīsu tāṇatā.

第二十章 道品 273 八支聖道最殊勝,四聖諦是真諦法; 諸法以離欲為上,兩足眾中佛最尊。 274 此道獨一無二路,能令見解得清凈; 汝等當循此道行,此為魔王所迷惑。 275 汝等若行此正道,必能終止諸苦痛; 我已指明解脫道,知曉拔除憂箭法。 276 汝等當行精進事,如來只是說道者; 禪修行者依此道,必能解脫魔羅縛。 277 "一切諸行無常"者,以慧觀照知此理; 厭離一切諸苦已,此為清凈解脫道。 278 "一切諸行是苦"者,以慧觀照知此理; 厭離一切諸苦已,此為清凈解脫道。 279 "一切諸法無我"者,以慧觀照知此理; 厭離一切諸苦已,此為清凈解脫道。 280 當起之時不奮起,年少力壯卻懈怠; 意志消沉又懶惰,懈怠不得智慧道。 281 善護己言心自制,不以身作不善業; 凈化此三業道已,得證聖者所說道。 282 由瑜伽生廣智慧,無瑜伽則慧損滅; 知此二道之歧途,導向有與寂滅處; 應當如此安置身,令慧增長得圓滿。 283 應伐欲林莫伐樹,從林生起諸怖畏; 比丘斷除欲林荒,當得離欲得解脫。 284 只要對女未斷盡,一絲微細之貪慾; 其意繫縛難解脫,如飲乳犢戀其母。 285 斷除自身諸愛慾,如手摘取秋蓮花; 增長寂靜解脫道,善逝所說涅槃法。 286 "此地我度雨季住,冬夏兩季亦住此"; 愚者如是妄思惟,不知死亡之障難。 287 沉迷子畜財物者,其心執著難解脫; 如洪水淹睡村莊,死神將其擄而去。 288 子息不能作護衛,父親親族皆莫能; 為死神所制服時,諸親無能為救護。

289.

Etamatthavasaṃ ñatvā, paṇḍito sīlasaṃvuto;

Nibbānagamanaṃ maggaṃ, khippameva visodhaye.

Maggavaggo vīsatimo niṭṭhito.

289 智者知曉此義故,持戒嚴謹常自制; 早日清凈此正道,速趣涅槃得解脫。 第二十道品終