B0102050220maggavaggo(道路品)
- Maggavaggo
273.
Maggānaṭṭhaṅgiko seṭṭho, saccānaṃ caturo padā;
Virāgo seṭṭho dhammānaṃ, dvipadānañca cakkhumā.
274.
Eseva [esova (sī. pī.)] maggo natthañño, dassanassa visuddhiyā;
Etañhi tumhe paṭipajjatha, mārassetaṃ pamohanaṃ.
275.
Etañhi tumhe paṭipannā, dukkhassantaṃ karissatha;
Akkhāto vo [akkhāto ve (sī. pī.)] mayā maggo, aññāya sallakantanaṃ [sallasanthanaṃ (sī. pī.), sallasatthanaṃ (syā.)].
276.
Tumhehi kiccamātappaṃ, akkhātāro tathāgatā;
Paṭipannā pamokkhanti, jhāyino mārabandhanā.
277.
『『Sabbe saṅkhārā aniccā』』ti, yadā paññāya passati;
Atha nibbindati dukkhe, esa maggo visuddhiyā.
278.
『『Sabbe saṅkhārā dukkhā』』ti, yadā paññāya passati;
Atha nibbindati dukkhe, esa maggo visuddhiyā.
279.
『『Sabbe dhammā anattā』』ti, yadā paññāya passati;
Atha nibbindati dukkhe, esa maggo visuddhiyā.
280.
Uṭṭhānakālamhi anuṭṭhahāno, yuvā balī ālasiyaṃ upeto;
Saṃsannasaṅkappamano [asampannasaṅkappamano (ka.)] kusīto, paññāya maggaṃ alaso na vindati.
281.
Vācānurakkhī manasā susaṃvuto, kāyena ca nākusalaṃ kayirā [akusalaṃ na kayirā (sī. syā. kaṃ. pī.)];
Ete tayo kammapathe visodhaye, ārādhaye maggamisippaveditaṃ.
282.
Yogā ve jāyatī [jāyate (katthaci)] bhūri, ayogā bhūrisaṅkhayo;
Etaṃ dvedhāpathaṃ ñatvā, bhavāya vibhavāya ca;
Tathāttānaṃ niveseyya, yathā bhūri pavaḍḍhati.
283.
Vanaṃ chindatha mā rukkhaṃ, vanato jāyate bhayaṃ;
Chetvā vanañca vanathañca, nibbanā hotha bhikkhavo.
284.
Yāva hi vanatho na chijjati, aṇumattopi narassa nārisu;
Paṭibaddhamanova [paṭibandhamanova (ka.)] tāva so, vaccho khīrapakova [khīrapānova (pī.)] mātari.
285.
Ucchinda sinehamattano kumudaṃ sāradikaṃva [pāṇinā];
Santimaggameva brūhaya, nibbānaṃ sugatena desitaṃ.
286.
Idha vassaṃ vasissāmi, idha hemantagimhisu;
Iti bālo vicinteti, antarāyaṃ na bujjhati.
287.
Taṃ puttapasusammattaṃ, byāsattamanasaṃ naraṃ;
Suttaṃ gāmaṃ mahoghova, maccu ādāya gacchati.
288.
Na santi puttā tāṇāya, na pitā nāpi bandhavā;
Antakenādhipannassa, natthi ñātīsu tāṇatā.
第二十章 道品 273 八支聖道最殊勝,四聖諦是真諦法; 諸法以離欲為上,兩足眾中佛最尊。 274 此道獨一無二路,能令見解得清凈; 汝等當循此道行,此為魔王所迷惑。 275 汝等若行此正道,必能終止諸苦痛; 我已指明解脫道,知曉拔除憂箭法。 276 汝等當行精進事,如來只是說道者; 禪修行者依此道,必能解脫魔羅縛。 277 "一切諸行無常"者,以慧觀照知此理; 厭離一切諸苦已,此為清凈解脫道。 278 "一切諸行是苦"者,以慧觀照知此理; 厭離一切諸苦已,此為清凈解脫道。 279 "一切諸法無我"者,以慧觀照知此理; 厭離一切諸苦已,此為清凈解脫道。 280 當起之時不奮起,年少力壯卻懈怠; 意志消沉又懶惰,懈怠不得智慧道。 281 善護己言心自制,不以身作不善業; 凈化此三業道已,得證聖者所說道。 282 由瑜伽生廣智慧,無瑜伽則慧損滅; 知此二道之歧途,導向有與寂滅處; 應當如此安置身,令慧增長得圓滿。 283 應伐欲林莫伐樹,從林生起諸怖畏; 比丘斷除欲林荒,當得離欲得解脫。 284 只要對女未斷盡,一絲微細之貪慾; 其意繫縛難解脫,如飲乳犢戀其母。 285 斷除自身諸愛慾,如手摘取秋蓮花; 增長寂靜解脫道,善逝所說涅槃法。 286 "此地我度雨季住,冬夏兩季亦住此"; 愚者如是妄思惟,不知死亡之障難。 287 沉迷子畜財物者,其心執著難解脫; 如洪水淹睡村莊,死神將其擄而去。 288 子息不能作護衛,父親親族皆莫能; 為死神所制服時,諸親無能為救護。
289.
Etamatthavasaṃ ñatvā, paṇḍito sīlasaṃvuto;
Nibbānagamanaṃ maggaṃ, khippameva visodhaye.
Maggavaggo vīsatimo niṭṭhito.
289 智者知曉此義故,持戒嚴謹常自制; 早日清凈此正道,速趣涅槃得解脫。 第二十道品終